Dipavamsa, [II], a modern continuation of the Dipavamsa by Ahungala Vimalakitti Mahathera, based on the ed.: Dipawamso, Aluthgama : Vidyavilasi Press 1959 Input by the Sri Lanka Tripitaka Project [CPD Classification 4.1.1] [SL Vol Dãp2- ] [\z Dãp /] [\w II /] [SL Page 001] [\x 1/] [PART II.] [By] [Venarable Pandit] [AHUNGALLE WIMALAKITTI MAHATHERO] [Incumbent] [Ambukkharama Mahavihara] [and] [.Principal] [of ,tgatasasanodaya Pirivena,] [WELITOTA.] [Publised] [BY] [K. ERINERIS DE SILVA ESQR:] [Vidyavilasi Press,] [B, E. 2482] [C. E. 1939.,] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Dãpavaüso. Namo tassa bhagavato arahato sammāsambuddhassa. 63. Tato mahā sena narindajo'ņņha Sate cha tāëãsatimamhi buddhe Rājā'si kittisasirimeghavaõõo Cintāmaõã kāma dado'vadātā 64. Vasaīgato pāpavataü mahādi Seno vināsesi'khilaühi yaütaü Mahāmatã pākatika'¤ca vippa Kata'īkarã bhåpati tatra tatra 65. Mahinda therassa pavatti maggaü Sesaü sunitvā'ggaguõepasãdã So vaõõa bimbaü' sapamāõato'va Kāretva theramba thale sa'bhupo 66. Taü sannivāsetva mahā mahena Puraü pavesesa'nurādha sa¤¤aü Vāsāvidåre panabhåpatissa Kāretvāpāsādaü varaü tahiü taü 67. Appesi'yiņņhã'yitarāna 'bimbe Netvā'tra rakkha'¤ca paribbaya'¤ca hapetvā påjāya'nu vassa me'vaü Kātuü niyojesi tathā akaüsu 68. Vasse'ssa ra¤¤o navamekaliīga Desā sudattopadisampatãca Sā hemamālā muni dantadhātu Midhā'nayiüsu'ggatahāsacetā [SL Page 002] [\x 2/] 69. Laīkissaro taü paņigayhu'dagga Cittosucã suddha silāmayamhi Caīgoņake pakkhipimānanāso Pamoda vācaü samudā haranto 70. Devānamādã piyatissa ra¤¤ā Kārāpitaü bhåpati vatthukamhi Sa'dhamma cakkākhya gharaü panesi Taü danta dhātvā vasathaü punā'hu. 71. Disampatã vattayi dantadhātu Mahā mahaü khonaca lakkha mattaü Vitta'mpi vissajjiya pãti ceto Maho'bhavã'yaü paņhamo visiņņho 72. Netvā'nu cassaü 'va'bhayuttaraüso Vihāra ma'ggaü pana danta dhātuü Påjāvidhi'īkāsi para'mpikātu' Masesa 'mevaü viniyojayittha. 73. Sudatta danto iti hemamālā Yetaü nayiüså'dha muninda dāņhaü Sa'kãravŠllādhivacaühi bhoggaü Katvāna gāmaü dadi te vasiüsu 74. Katvā vihāra'ņņha dasa'gga pu¤¤a Maņņhādhikabbãsatimamhivasse Kammaü yathā'to'gamibhåpatindo Sa'nibbuto dãpavaro'va bhāso. 75. Tassā'nujobhåpati jeņņhatisso Laīkāya laīghesi sitāna pattaü Sodanta sippamhi pavãõako'va Vinesi sippejanataü taha'mpi 76. Buddhaīkurassi'ddhimayaü 'varåpaü' öattā tathāpãņha ma'passaya'¤ca Chatta'īkaruüte maõimaõķapa'mpi Rajja'īkarãso navacassa ma'ggaü [SL Page 003] [\x 3/] 77. Tato sutotassa bhavã'ha buddha- Dāso disampatyu'dayoru kitti Catåhi vatthåhica saīgahehi Ra¤jesi sopāõi gaõaü vada¤¤å 78. Bhisakka satthe'ti pavãõataükho Gato gilāne supatikirayāya Dayā paro bhesaja bhattadānā Sa'bhå patike khalusaīgahesi 79. Gāme kire'ko thusavaņņināme Bhikkhaü caraü bhikkhu susussita'¤ca Sappāõakaü khãrama'bhu¤jiladdhā Nipiëayiüsu kimayo'ssakucchiü 80. Nivedayã bhåpatino tama'tthaü Sutvāpavattiü nikhilaü'mayassa Nidāna'ma¤¤āsi sa'taīkhaõaü'va Vidhāya vāhassa sirāya vedhaü 81. Pāyetva ratta'mpi gahetvavãti Nāmetva mattaü samaõaübabhāsa hayassataü soõitaka'nti sutvā Vamãkimã nikkhamu'lohitena 82. Sukhã bhavã bhikkhu pamodama'ssa Ra¤¤o nivedesi tato'pirājā Satthappahārena kimãbhayo ca Tapassitemenirujākate'ti 83. Evaü narindo pana sallakanta Kirayā pavãõo'bhavijãvako'ca Gaõķāmayo'sã phaõino'daramhi Phāletva niggaõķa 'makāsi kucchiü 84. Siriüsaposo sukhito narinda Bhisakkaseņņhamhi pamodaveto Mānesi sammā maõinā'riyena Kalla'īkarãpāõi gaõaü bahuddhā [SL Page 004] [\x 4/] 85. Rāje'kadā bhåpati bhåsanena Vibhåsito vāhiniyā sahā'yaü Purindado gacchati seyyathāpi Disvāna sobhaggagataü mahãpaü 86. Pabaddha vero'pi bhavantare'ko Kuņņhã pakuppitva'caniü'sahanto Vipoņhayaü kattarayaņņhiyāca Akkocchi'nekabbidhabhāratãhi 87. Disvāni'maü vippakati mpi kassa Nā'haü sarāmã katamappiyaühi Cerã'sa'yaü pecca kadāci kuņņhiü Nibbāpayissāmi tadantikassa 88. âõāpayã so pana tassa cittā Cāraü vijāne'ti gatosa'macco Ruņņhoki 'mattha'nti sakhe'va pucchi Dāso'sya'yaüme kusalena rājā 89. Mamaü'ca mānāya purādvipena Payāti nissesa 'mavocakuņņhi Soporiso bhåpatino pavattiü Nivedayã'yaü mama pubbaverã 90. Vinicchanitvā punaverinotaü Veraü vinodetu'mupakkamena Yutta'nti saīgaõhi'ti tiyojayãtaü Sinānasokhummapavādināso 91. Santappayitvā sukhitaü karitvā Ĩāpesira¤¤o kasiõa'nti etaü Kārāpitaü so puna bhåmipālo Mato'ti sutvā hadayaü phali'ssa 92. Evaühiso vāpavamānasānaü Tikicchayã bhåpativyādhina'¤ca Dãpādhi vāsãna'hitāya gāme Gāme'pikāretva'tha vejja sālā [SL Page 005] [\x 5/] 93. Vejjeniyojesi tahaü taha'mpi Tesaü'vakhettānu'pajãvanāni Adāsi hatthassabalāna'vejje hapesi pakkhandha janāna'sālā 94. Kāresi bhogena samaü'vadhamma Pabhāsakānaü sa'ņhapesi vaņņaü Sāratthamā'dāya'pivejja satthe Sāratthasaīgāha'makāsi dhãro 95. Kāretva kekã pariveõa ma'ggaü Mahāvihāre panagoëa pānu Gāvadvayaü'dā samaõo'titassa Vihāradānālaya vāpiyoca 96. Kāresi ye'vaüpaņimāvatassa Rajje mahā dhammakathã yatãso Niruttiyā sãhalikāya sutte Hitāyi'mesaüparivattayittha 97. Tadatrajā'sãti sirãghanassa Sama¤¤ikā'suü panasāvakānaü Ekånatiüsa ssaradamhi bhupo' Pajātitulyogami dibba lokaü 98. Suvidita vanipālā'nekasampatti puõõaü Samanubhaviya laīkā rajja'maggaü manu¤¤aü Gamu'muda sakakāye cā'pi hitvā parattha Iti sumariya vi¤¤ånocarepāra magge Bhāõavāraü bāvãsatimaü. ------------- Iti sajjanānanda saüvegajanake dãpavaüse vasabhādi rājadãpanonāma bāvãsatimo paricchedo. [SL Page 006] [\x 6/] Tevãsatimo paricchedo. ---------------- 1. Tato'ssa jeņņho tanayo'patisso Rājā'bhavã bhåpati dhamma yutto Ra¤jesi vatthåhi pajācatåhi Pakkhandharogã pasavantina'¤ca 2. So bhogasālā api dāna sālo' Dãcyaü subhā maīgala cetiyamhā Thåpa'¤ca bimbāya ma'gga bimbaü Kāresi pu¤¤a kirayāyā'bhijāto 3. Rājuppalaü pokkharapāsaya'¤ca Vālādi hassaü punagijjhakåņaü Ambuņņhika'īkārayi goõķigāme Vāpiü vihāraü api khaõķa rājiü 4. Bhåpāla gehā'paradakkhiõāya' Muposathāgāra varaü munissa Bimboka ma'cchãvaraõena cā'tra Uyyāna'mārakkhiya sāpadāno 5 Tasse'vara¤¤e samaye dubhikkha Rogo'bhavã tassamasambhava'¤ca Bhikkhåhi sutvā munidhātu bimbaü Sovaõõika'īkāriya ca'smapattaü 6. hapetva sāpaü kārasampuvamhā' Ropetva ce'sandana ma'ggabimbaü Sãlaü samādāya samādapetvā Vattetva dāna'¤ca'bhayaüjanānaü 7. Alaīkaritvā pura magga vãthiü Samotarã'tho parivāritoso Samāgato tattha sa'bhikkhu saīgho Bhaõaü'va suttaü ratanaüpaõãtaü [SL Page 007] [\x 7/] 8. Si¤caüjalaü rājagaho pakaņņhe Racchāpathasmiü varaõividåre Padakkhiõa'īkāsya'vihiüsakāmo Nisāvasāne'tha'ruõu'ggatamhi 9. Vassaü pavassã mahiyā'turākho Sukhussava'īkaüsu yadā'tradãpe Dubbhikkharogādi bhayaü bhaveyya Niyojasã bhåpati kattu'mevaü 10. Kalandakuyyānamuva'pāgamitvā Caraütahaü bhattama'dānicāpaü Coraü vadhāyānita mā'sukhedã Disvā punā'netvachavaüsusānā 11. Khipitvā lohakkhaliyaü dhana'¤ca Datvā palāpetva nisāya coraü So kujjhito bhānumatu'ggate'va Chavaülahuü jhāpayi takkaraü'va 12. Dãpe mahe thåpa varāna'masmiü Thåpassa kāretva'tha thåparāme rājāharã cumbaņa ka¤cuka'¤ca Rajjaü dvitāëãsa samaü karittha 13. Ra¤¤o'nujā tassa mahādināmā Hetiünipātetva'padamhi devã Taü vallabhaü mārayi pabbajitvā Kaõiņņhako bhātari jãvamāne 14. Vattitva hãõāyahate'sira¤¤o Rājāmahesi'īkari bhātu ghātiü Gilānasālā garu pāëivuddhiü Kāresi lohappaņihāra'maggaü 15. Ralaggagāmaü atha koņipassā Vanaü vihāra'¤ca sa'dārayitvā Adāsi bhikkhåna'bha yuttaravhe Vihāra ma'ddimhi ca dhåmarakkhe [SL Page 008] [\x 8/] 16. Mahesiyāõāyā'pi kārayitvā Sa'theravādãnama'dā nava'¤ca Kammaü vihāresucajiõõakesu Kārāpayã dāna rato'ti mattaü 17. Idhā'ga vasse dutiyamhira¤¤o Sopāhiyaü gāmiõi cãna bhikkhå Vasaüvivassaü vinayamhi potthe Likhitva'gā tepanagayha sãlo 18. Laīkāyahāri maõihema bimbe Vaõõesi thåpe vipulā taëākā Saņņhissahassaü yatayotadāni Vasiüsu byākāsi'ha sotapassi 19. Bodhividåre vara jambudãpe Visārado brāhmaõa mānave'ko Vi¤¤āta vijjo'si tivedavedã Vādatthiko'hiõķa ma'gā vihāraü 20. Sorevatatthera varena saddhiü Katvā vivāda'mpi parājitosaü Tasso'pakaņņhepanapabbajitvā Uggaõhisammāpiņakattayaühi 21. Ekāyano'ya 'nti sa'gaõhi maggo Buddhassaghoso viyaghosatāya Ghosohi buddho viyamedinãyaüva Taü buddhaghoso'ti viyākariüsu 22. Tasmiü tadā theravaro sa'¤āõo- Dayākhya pādã karaõaü gabhãraü Yada'ttha sālini ma'kāsi dhamma Saīga¤¤amatthāyamahā viyatto 23. Parittasuttaņņhakatha'¤ca kātuü' Rabhittha taü revata thera sãho Disvāni'maü'voca giraü ni'ha'ņņha Kathā'tthi āsã'nita pāli mattaü [SL Page 009] [\x 9/] 24. Mahinda therena katā susuddhā Saīgãti mā'råëha ma'vekkhi ya'ggaü Tāsãhalãyaņņha kathā visiņņhā Vattanti dãpe pana sãhalānaü 25. Gantvā tahiü sutvaca māgadhāya Niruttiyā tā parivattaye'ti Vutte pasanno'va imaü tatohi Dãpaü sa'ra¤¤o 'ddhani āgadhãmā 26. Mahā vihāramhi mahā padhāna Gharaü gamitvā puna therapādo Sosãhalãyaņņha katha'¤ca saīgha Pālassa ¤attā suõi theravādaü 27. Vinicchiye'so munino'sayo'ti Saīghaü samānetva tahaü dadātu Niruttiyā māgadhayā mama'ņņha Kathaühi kattuü'khilapotthakete 28. Saīgho sa'vãmaüsituma'ssa gāthā Dvaya samatthatta ma'dāsi tasmiü Tipeņakaü sāņņhakathaü pavãõo Saīgayha'kāsãsa'visuddhimaggaü 29. Therassa nepu¤¤a ma vekkhi ye'ttha Sabbo'va saīgho dadi potthake so Ganthākaredåradisaīkarākhye Vihāramagge nivasaü yasassã 30. So sãhalãyaņņha kathā'pi sabbā Niruttiyā māgadhayā pajānaü Hitāya dhãro parivattayittha Pāliü'gahuütheriyi'vā'carãyā 31. Thero visiņņhaņņha kathā carãyo Gate sakicce pariniņņhitiü kho So vandituü bodhi ma'ga¤chi jambu Dãpaü pamokkho dutiyo 'si'missaü [SL Page 010] [\x 10/] 32. Bhutvāna dvāvãsa samaü sa'rajjaü Sadādayo kāriya citra kammaü Mato mahānāma mahãpatindo Para'īgamãloka mi'maü pahāya 33. Tassā'sira¤¤o damiëitthi kucchi Bbhavo suto bhåpati sotthiseno Mahāsidhãtā pana saīgha nāmā Ghātāpayã taü tadahe'va kopā 34. Sāchattagāhassa pavecchirajjaü Akāsi vassaü api savhavāpiü Tato samaü kārayi mittaseno Sovãhi corohi mahānubhāvo 35. Tadāni paõķu damiëena saddhiü Yoddhuü dvipaü'ruyha puraü'gamittha Gantvā raõe taü damiëohi paõķu Rajjaü karã pa¤ca samaü tato'ssa 36. Pārinda nāmo'si suto mahãpo' Nusāsiye'vaü damiëo tivassaü Tassā'nujo khuddaparinda nāmo Rājā'bhavã sorasavassa ma'ssa 37. Hãtābalatthassa subhassayete Morãya vaüsãyanarāpalātā Tahaü tahaü vāsama'kaüsu nandã Vāpimhi tesaü'bhavã dhātuseno 38. Tassa'trajova'mbilayāgu gāme Vasittha dāņņho samajātikehi So dhātuseno palatissabodhã Sute labhi dvepuna dhātuseno 39. Pabbajjakho mātula thera ¤atte Vasãsato'pekkhayamā'yati'mpi Taü paõķuko jāniya gaõhathe'naü Pesesi sãghaü mahati'¤casenaü [SL Page 011] [\x 11/] 40. Kharaü niyogaü pana paõķura¤¤o Mahādināmo supine viditvā Thero surakkhã punabhāgi neyyaü Laīkāya vebhåpati hessatã'ti 41. Balaü gahetvā atha dhātuseno Khuddena pārindabhidhena ra¤¤ā Yujjhitvā māresi tirãtarākhyo Rājā bhavã taü dutiyamhi māse 42. Vināsayã tena raõa'īkarãya Tasmiü hate dāņhiya dāmiëe'ko Rajja'nnusāsã tisamaü'va dhātu Senena naņņho thiravikkamena 43. Tato'bhavã bhåpati piņhiyavho Sosatta māsaü'nu bhavitva rajjaü Maccussavāsa'īgamimānaveso Pacchijji'to dāmiëa vaüsa thāmo 44. Bhåpā'gatāgama visasa sasattha nãtã Pu¤¤accitā'pi maraõaü kaņhinaü samattā Accetu ma'gga caritā nasahiüsu itthaü Vedãvibhāvikayirā matada'mpi pu¤¤aü Bhāõavāraü tevãsatimaü Iti sajjanānanda saüvega janake dãpavaüse' kārasa rājadãpano nāma Tevãsatimo paricchedo. ---------------- [SL Page 012] [\x 12/] Catibbãsatimo paricchedo. ----------------- 1. Atho sahassechadhike muninda Saüvaccharasmiü suta dhātuseno Narādhipo'sã mita pu¤¤alakkhi Sobhesi laīkaü sahajena saddhiü 2. Khandhāpayitvāna mahā savantiü Kedārake'kāsi thirodike'kā Rogãna'sālā athakāla vāpiü Gaõhitva bandhesi mahā nadi'¤ca 3. Vināsitaü bodhi ghara¤carāma Neyya'īkarã so viya dhammasoko Susaīgaha'īkā piņakattayassa Therãya bhikkhåna' mahā vihāre 4. Sokāla vāpyādi vihārake'ņņha Dasā'su kārāpayi tappamāõā Vāpãcakāretvu da khuddakehi Vihāra ke'ņņhārasa vāpiyoca 5. Dāpesi tesaü'va disampatindo Soloha pāsāde vare sujiõõe Kammaü nava'īkārayi jiõõakeca Visāla thåpesu ca tãsu chatte 6. Mahinda bimbaü udakārayitvā Netvāna therassa susāna bhåmiü Mahā maha'īkātuma'dā sahassaü Dãpetu'māõāpayi dãpavaüsaü 7. Sodantadhātussa mahaü vidhāya Caīgoņakaü raüsi ma'nagghika'¤ca Mahaggha muttā maõikiõõa hema Pupphāni påjesi vasundharindo [SL Page 013] [\x 13/] 8. Bodhãmaha'īkāviya tissarājā Visāla sālā paņimāca cetye Kāretva pu¤¤aü vividhaü karittha Vasãdayo so matimā mahãpo 9. Dveputtā'suü kassapo bhinnamāto Moggallāno tulyāmāto'ssa ra¤¤o Ekā rammā duhitā pāõatulyā Pādāsã sobhāgineyyassataühi 10. Tāëesi sodhãtara'micca'vecca Jhāpesi tassa'mbama'tho'ti kuddho Pabaddhaverosa'hi bhāgineyyo Rajje palobhetvi'ma'māsura¤¤o 11. Pitva'ntarebhediya jãvagāhaü Gāhāpayã bhåpati dhātusenaü Sa'kassapo'ssāpayi setachattaü Bhātā'bhavesã' gami jambudãpaü 12. Vadhaü vidhāyā'pi karãya naggaü Pācãmukhaü saīkhalikaü mahipaü Taü bhittiyanto'va karitvaruņņho Bandhitva limpesa'tha mattikāya 13. Gāhāpayanto panakālavāpiü Samāhitaü bhikkhuma'pu'ņņhapetuü Paüsuükhipāpesi sa'muddhani'ssa Sandiņņhiko'yaü sa'vipākavāro 14. Narādhiposånuhato yaso'ņņhā Rasassamāto vibudhāna me'vaü Sahavyataü pāpuõi dhātuseno Dayāparo kosaliko'va niccaü 15. Ra¤¤o'ssakāle pana dãghasanda- Senāpatinda ppariveõa sāmã Thero mahānāma bhidho mahãpā Cero samolokiya dãpikaühi [SL Page 014] [\x 14/] 16. Pavatti ma'ggaņņha kathāgata'mpi Upāgataü kho sutito gahetvā Yathā tathaü yāva mahādisena- Rājaü mahāvaüsa ma'kā'tihāsaü 17. So kassapo pāpa sakho'vabhātu Bhãto gato sãgagiriü narehi Bhusaü durāroha ma'raü samantā Taüsodhayitvā varaõena sammā 18. Parikkhipitvāna tahiühi sãhā Kārena nisseõi gharāni citre Kāresi tannāma'si tena selo hapesi rakkha'¤ca nidhāya cittaü 19. Vasãgharaütatra'pi dassaneyyaü Kāretvaso'vā'laka mandama'ggaü Tato paraü taü puramu'ttama'īkā Senāpatã tassa migāra nāmo 20. Sanāmika'īkā pariveõa ma'ggaü Sakammanā vippaņisāri hutvā Katha'nnu mu¤cissa ma'nappaka'nti Pu¤¤a'īkarã sãla ma'rakkhi niccaü 21. Sovissarādãsamaõaü vihāraü Kārāpayitvā'dimavatthujātā Subhogagāme atirittakeca Kiõitva'dāsã panatassabhåpo 22. Dvedhãtarā'suü mahipassa bodhu- Ppalādivaõõā'ssa vihārakassa Tāsa'¤ca nāma'īkarisassatasmiü Dente'ti kammaü pitughātakassa 23. Lokassa gārayha bhayā'va thera Vādãnaicchiüsva'thatesa'meva Dātu'mpi satthuppaņimāya'dāsã' Dhivāsayuüte'ti muninda bhogo [SL Page 015] [\x 15/] 24. Nãyyātavuyyānavare'calassā' Sanne vihāra'īkarisassanāmā Ta'ndāsi so dhammarucãna'pāra Lokāca bhãto sakabhātarāca 25. Saüvacchare'ņņhā rasame'ssa mogga- Llānavhayobārasamukhyayodhe Gahetva āgammi'ha jambudãpā Ambaņņhakolabbisaye pasiddhe 26. Bandhittha senānivahaü kuņhārã Vihārake sutavi'ti'mantya' dissaü Nigga¤chi rājā punamokkha mogga- Llāno'si sannaddha balo kumāro 27. Ambaņņhakolo'ti kadamba nāma Pura'nti ma¤¤anti'tihāsavedã Gatosurānaü'va sa'yuddha'mindo' Pāgammu'bho'jiü dhajinã'rabhiüsu 28. Tahiü raõesassa parājayaü so Ĩatvāsiraü chetva kha'mukkhi pitvā Disampatã kosiya ma'tra sattiü Khipãjayo'¤¤assa nirussaho'si 29. Kammepasãditvā mahãpatissa âëāhaõaü kāriya tassagattaü Samattamā'dāya'pisādhanaüso' Pāga¤chikhatto nagaraü patitaü 30. Sutvā pavattiü yatayo vihāraü Samajjiyā'suü sunivatthakā'va Supārutā'ņņhaüsu yathākkamaüso Saīghepasãditva panammabhatyā 31. Chattena mānesi tama'ssa'dāsi hānaü pane 'ta'ntica chattavaķķhi Vohārayiüså pariveõa ma'ggaü Kata'mpi tannāma ma'hosi tattha [SL Page 016] [\x 16/] 32. Patvāna rajjaü satataü samena Dhammena pālesi pajā'tha kuddho Sa'nãharã dāya ma'macca jātā' Nuvattayiüså pitughātaka'nti 33. Tene'va so rakkhasanāmavā'sã Vināsayã maccagaõaü'nugaü taü So sota nāsādi'pichedayittha Pabbājayã bhåri jane tadā'to 34. Sutvāna dhammaü punasanta citto Dānaü pavattesi'va vārivāho Phusse'nuvassaü panapåõõamāyaü Pavattayã dāna varaü cirassaü 35. Pitussalājā dadisārathiyo Dvārādhi paccaü sa'hi'dāsi tassa Sãhācalekāriya daëhadāņhā Koõķa¤¤a nāma'mpidvayaü vihāraü 36. Sa'dhammarocãna'ca sāgalãnaü Dāpesi sãhā calakaü vihāraü Katvā mahānāma varamhi dãgha Sandavhaye'dā pariveõadhãse 37. Sorājinã nāma'mupassayaühi Kāretva'tho sāgalikāna'maggaü Pādāsibhåpo pana bhikkhuõãnaü Sadā rato sāsana vuddhikicce 38. Dāņhāpabhåtyavhayakotulamba Kaõõanvayo kassapa bhåmipāle Nibbinnaceto upagamma tattha Mereliyaü vagga ma'kāsivāsaü 39. Silādikāëo' bhavi tassa putto Bhãto ito kassapato'ca gantvā Sojambudãpaü sajanena mogga- Llānena saddhiü varabodhi maõķe [SL Page 017] [\x 17/] 40. Vihārake pabbaji so kadāci Saīghassa sādvamba 'madāsi tasmiü Pasanna citto'vadi ambasāma- öero'ti tenā 'bhavi taü sama¤¤o 41. Sokesa dhātu'mpi labhitva tassa Rajje idhā'nesi 'matābhisitto Katvā'ssa sakkāra 'managgha dhātuü Mahaggha caīgoņa vare nidhāya 42. Dãpaīkaraīgãrasa bimba vāse Vaķķhetva pujaü parihārakena Pavattayã so parihāra 'massā' Siggāhaņhānaü bhaginiüca'dāsi 43. So sindhu rakkhaü pana bandhiyā'suü Nibbhãtikaü dipa'makāsirājā Samuddavelāhitanāvikājã Senā ņŠnanņi mantya'dhi muttise'ti 44. Senāpatã vuttarako sanāmaü Padhāna gāra'īkari bhåmipālo Katvāna pu¤¤aü vividhaü parattha Gamittha aņņhārasamamhi vasse 45. Laīkā rajja'malaīkarittha'ti saho saüsuddhabuddhã yaso Sambuddhāgama vuddhipaddhatirato sokassapamhājito Moggallāna mahãpatã na visahã jetu'mpi maccuüparaü Yāte'vaüsumatã'yavecca palayaü hantvā labhavho sivaü Bhāõavāraü catuvãsatimaü -------------- Iti sajjanānanda saüvegajanake dipavaüse tirājadãpanonāma catubbãsatimo paricchedo. [SL Page 018] [\x 18/] Pa¤ca vãsatimo paricchedo. ------------------ 1. Tato tassa suto dhātu-seno āsi kumārako Nara devo deva råpo-sahasse saņņhime jine 2. Kāritesu vihāresu-pitarā nava kammakaü Akāsantappayã saīghaü-paccayehi catåhi'pi 3. Aņņhārasa vihāreca-kāresi vāpiyo tathā Kāretvā dhammasaīgãtiü-sāsana'¤ca visodhayã 4. Jānakãharaõaü nāma-sakkatāya niruttiyā Mahākabba 'makā rājā-sãhala jana gāravaü 5. Viloketvāna taü kabbaü-jambudãpā idhā gato Tassa mitto āsi kāli-dāso kavikavissaro 6. Rājāvaõõā dāsi ghare-kuķķe pajjaķķhakaülikhã Yo ve puõõa'īkare tassa-tuņņhidāyaü dade'vaca 7. Disvāna taü kālidāso-sampuõõa'makarã tathā Māretvā taü gharetassā-sā'ttanālikhitaü'vadã 8. Asaddahitvā taü rājā-kālidāsassa taü iti Vinicchiya sakhaütassa-pariyesi ito ci'to 9. Māritoso'ti ¤atvāna-netvā mata kaëebaraü Kāretvā citakaü tattha-jhāpesi taü mahãpati 10. ôayhamānaüsa'taü mittaü-disvu'ggasocanopati Citakaü uppatitvāna-mato tassa mahesikā Pa¤ca sokāturā tena-tā'pi tattha matācite 11. Tahaü ņhāne cetiyāni-kāretvā sattabodhayo Ropayiüsu tato satta-bodhivatthå'ti voharuü 12. Taü kho ņhānaü mahātitthe-cā'nurādha puruttame Icce'va 'mevaü matiyo-tesaü tesaü visuü'bhavuü [SL Page 019] [\x 19/] 13. Ra¤¤o'pi tassa vāsattā-anurādhapure iti Sakkā taü patigaõhātuü-ne'tthakocā 'pisaüsayo 14. Katvā'nekavidhaü pu¤¤aü-dayāvāso disampati Hāyane navamepåta-pa¤¤o para'magā ito 15. Tassa'trajo kittiseno-rajja'īgā kata pu¤¤ako tammātulasivo māse-navame taü vināsayi 16. Rājā hutvā sivo pa¤ca-vãsāhe jahi rajjakaü Tatiyo upatisso kho-sivaü hantvā'si bhåmipo 17. Silākāëocamånātho-moggallānassa rājino bhaginã sāmikassā'dā-saha bhogena dhãtaraü 18. hānantarādãhi janaü-saīgahesi janādhipo tanaye'ko kassapo'ti-upatissassa rājino 19. Silā kāëo rajja lobhā-saīgaõhitvā mahā balaü Yujjhituü pana pācãna-tissacala'magā balo 20. Kassapo'pi dvipaü 'ruyha-silā kāëaü palāpiya Aropesi giriü hatthiü-tene'va girikassapo 21. Mahā have vattamāne-pekkhayaü saparājayaü Sãsaü chetvā chårikāya-hatthikkhandhe avatthari 22. Sutvā taü upatissokho-sokasalla'nnugo mato Sāddhahāyanikorajjā-diva'īgamidisampati 23. Rājā'bhavã silākāëo-gahetvā pubba sa¤¤akaü Ta'mamba sāmaõerādi-silā kāëo'ti ¤āpayã 24. Sokho'vanipatã santo-rajja'īkāresi dhammiyā Māghāta'īkārayã bhoge-vejja sālāsuvaķķhayã 25. ânãta'mattanā kesa-dhātuü sampåjayã'nisaü Bodhi påja'mpa'nudina-'makābimbāni satthuno 26. Tayo puttā'bhavuü jeņņha-moggallānassa sånuno âdipāda padaü pācã-desa'¤ca dadi bhåpati [SL Page 020] [\x 20/] 27. Majjhimo dāņhappabhuti-rajjaü mālayikaü labhã Vāsāpayittho'patissaü-santike ye'va rājino 28. Vasse dvādasamera¤¤o-kāsã pura 'mito gato Vetullavādikaü dhammaü-dhātu ganthaühi vāõijo 29. ânetvā rājino'dāsi-buddha dhammo'ti sa¤¤ayā Paggaõhi taü achekattā-dhammā dhamma vijānane 30. Rājāgārā vidåre taü-gehe katvāna påjayã Tathe'va kātuü sakkāraü-niyojesi narādhipo 31. Katvāne'so silākāëo-vividhaü pu¤¤a sa¤cayaü Suto rajjaü gato rājā-ņhitvā terasahāyane 32. Tadaccaye majjhimako-dāņhappabhåti nāmavā Suto rajjaü gaõhi kama-'matikkamma mahābalo 33. Akkamo iti vārentaü-māresi saka bhātaraü Moggallāno taü suõitvā-yuddha sajjo pakuppiya 34. Mahā cakkaü samādāya-rahera sikhariü agā Rājā sannayha siviraü-khandhã karinda bhådhare 35. Moggallāno nisamme'taü sāparādhā na dãpikā Tena'¤¤e māca yujjhantu-hatthiyuddhaü karomi'dha 36. Sandesaü pahiõã ra¤¤o-vatvā sādhå'ti tammukhaü Gato gajaü samāruyha-moggallāno'si tādiso 37. Danti ghaņņe'sanirāva-samosåyitthanissano Dantaghāte samuņņhāsi-jālāviya'cirappabhā 38. Rājā parājayaü disvāva-gaëaü chindi nivārite Rajja 'mevaü divasehi-māsehi ca chahi jahã 39. Tassa'ccaye moggallānova-dutiyo āsi bhåbhujo Paņiccamātulaü culla-moggallāno'tivohari 40. Paņitoso'pi kāveyyo-saīgahehi mahā janaü Saīgahesi mahā saīghaü-saīgaõhi paccayehica 41. Tipeņaka'¤ca vācesi-sāņņhakatha 'manuttaraü Saddhamma bhāõake påjā-vidhinā påjayã'nisaü [SL Page 021] [\x 21/] 42. Katvānaso dhammakabbaü-ņhapetvā danti sekhare Saddhamma desanosāne-vācesi nagare nisaü 43. Sikharã majjhato bandhi-kadambāpaga'mādaraü Dãghāyu pada kamma'nti-pattapāsāõa vāpikaü 44. Bandhāpayã dhana vāpiü-garãtara'¤ca vāpikaü Saddhamma'¤ca likhāpesi-sāsanabbhudayerato 45. Pāletvā sāsanaü lokaü-soraccādi guõālayo Yathā kammaü gato rājā-vasse vãsatime ito 46. Mahesã tassa sajane-visayogena ghātiya Rajje puttaü'bhisi¤citvā-sā kho rajjaü vicārayã 47. Kittissirã meghavaõõo-dutiyo bhåpatã pana Tipupattehichādesi-bodhighara'managghikaü 48. Silākāëaddhanigāme-saīgillavhaya vissute Bhayasãvo mānave'ko-āsi moriya vaüsajo 50. Tassa'ggabodhi putteko-mahānāgo'tivissuto Bhāgineyyocā'bhaviüsu-mahānāgo vanecaro 51. Savaüsike tayo bhåpe-hantvā bhehisi patthivo Vyākāsi mantiko taühi-sutvā siseva bhåpatiü 52. Rājātuņņho'vata'īkāsi-rohaõā'yuttakaü sakaü Tasmiü punapasãditvā-andhasenāpati'īkari 53. Pacceka bhogaü katvāso-rohaõaü'va vasaü tahaü Dāņhappabhutināyoddhu-'īgāmoggallānabhãtiyā 54. Osakkitvā kittisiri-megharājaddhanã puraü Gantvā ne'kånavãsāhe-māresi taü mahãpatiü 55. Rājāhutvā mahānāgo-desa'īkari yathā purā Matattābhāgineyyassa-tato mātula puttakaü Aggabodhi kumāraühi-uparāja 'makāguõã [SL Page 022] [\x 22/] 56. Katvā bodhi dumindassa-ālavālaü harãmayaü Sadumaüchādayã bhåpo-muni bimbāni sandahi 57. Adā mahā vihārassa-gāme jambelakādayo Uddhādi gāmake jeta-vanassa dadi bhåpati 58. Khettattisata dānena-niccakālika yāguyā Santappayã jeta vane-yatayo sātakāmato 59. Mahā vihāre saīghassa-duratissa sarā sato Sahassakhettaü pādāsi-yāguyāsa'sarādhipo 60. Mayåra pariveõassa-navaükamma'¤cadāpayã Sujiõõa'manurārāmaü-paņisaīkhārayã tadā 61. Patthivo so mahānāgo-vividhaü pu¤¤a sampadaü Sa¤cinitvā tivassena-bhottuü phala'magā divaü 62. Santuņņhā'mita vibhavā samuttikittã Bhåpālā janavisaraü vamiüsu vittaü Sante'vaü sumariya yutti magga yuttā Bhāvethā,matasiridaü sade'va pu¤¤aü Bhāõavāra pa¤cavãsatimaü. -------------- Iti sajjanānanda saüvega janake dãpavaüse navarāja dãpanonāma Pa¤cavãsatimo paricchedo. [SL Page 023] [\x 23/] Chabbãsatimo paricchedo. ---------------- 1. âsã mahānāga narādhipassa Sa'mātuleyyo puna aggabodhika Disampatã bhåta samādhinā taü Hira¤¤a gabbho vidadhittha nånaü 2. Sa'mātula'īkā upa medinindaü Bhātussa 'dāsã yuva rājakattaü Sabhāgineyyaü malayā dhipacce hapesi ņhāntarakesu yogge 3. Rājā sacakkaü yuva bhåpatissa Dakkhi¤¤a desaü pana 'dāsi tattha Vasaü samāno sirivaķķhamāna Vāpi'¤ca gāhāpayi daëha citto 4. Girã vihāra'¤ca karãya saīgha Bhogāya khetta dvisataü pavecchi Dāņha vhayaü dhãtara'massa rājā Adāsi so kho malayā dhipassa 5. So saīgha bodhã pariveõa'maggaü Karã mahāsãva sama¤¤akassa Sanāmaka'īkā pariveõa'massa Pādāsi ye'vaü parivārākā'pi 6. Budhā'ssa ra¤¤o'ddhani sãhalãya Niruttiyā 'kaüsu vicitra kabbe Padãpikā cā 'su' matappavāho Kāle 'smi'me'ke pana ma¤¤are'ti 7. Kurunda nāmaü atha sabba saīghiü Vihārakaü katva sanāma vāpiü Sa'nāëikeropavanaü mahantaü Tiyojana 'īkārayi bhåmi pālo [SL Page 024] [\x 24/] 8. So loha yåpaü paņisaīkharitvā Mahe 'ssa chattiüsa sahassa bhikkhå Ticãvarenā'ccayi dāņhasãva bhikkhussa 'vāde 'kari ņhitva rajjaü 9. Sa'mågasenā patikaü vihāraü Kāretva'tho lajjika gāma vāmaü Bhikkhussa bhogattha 'madā mahādã- Nāgavhaya'īkā pariveõa kantaü 10. Vetulla vādo 'tra tadā'si joti Pālo mahā thera varo vivādā Vetulla vādã'pi parājayittha Rājā pasãditva 'tha mānayã taü 11. Dāņhā pabhåtya vhayakā'di pādo Theraü parajjhitva karamhi jātā Gaõķā hato kho bhaginã sutagga- Bodhiü 'dipāda gga'makā mahãpo 12. So bhåpati'neka vihāra bimba Thåpe ca vāpã atha kārayitvā Gato catuttiüsa samāya kamma Sarikkhakaü dibba sukha'nnubhottuü 13. Tato 'ggabodhã dutiyo'si bhåpo Pubbassa rājassa mahallakattā Ta'īkhudda nāmenu'da vohariüsu Pālesi dãpaü mahipo manu¤¤aü 14. Devã'ssa dhitā'si samātulassā' Siggāhaka'īkā sa'tha saīgha bhaddaü hānantaraü 'dāsi yathā rahaü '¤ca Veëuvana'īkāriya sāgalãnaü 15. Jambādimaürantaragallaka'¤cā' Kā mātupiņņhiü puna khirikāya Sa'dhātuyā geha'ma ku'õõaloma Ghara'¤ca chattaü 'malacetiyamhi [SL Page 025] [\x 25/] 16. Asse'ca kālamhi kaliīga bhåpo Raõe janānaü maraõa'mpi disvā Saüvigga citto'va idhā 'gamitvā Saddhāya so pabbajã jotipāle 17. Padhāna ņhāna 'īkari matta sele Vihārake tassa adāsa 'macco Mahesi vā 'gammi 'ha pabbajuü te Sutvā mahesã ta'mu paņņhahittha 18. Amacca therassa sa' vetta vāsa Vihārakaü pācina khaõķa rājyaü Adāsi so saīgha varassa ta '¤ca Atha 'ccaya 'īgā mahipo sa 'thero 19. So jotipāla tthaviramhi thåpā Rāmamhi thåpe abhivandamāne Bhāgo pabhijjitva pure patittha Dassesi rājaü puna dukkhito'va 20. Disvāna saüvigga mano ta 'matthaü Tasmi 'īkhaõe paņņhapi kamma'maggaü Sa'dakkhiõāya 'kkhaka dhātu seņņhaü hapetva påjesa'tha loha yåpe 21. Cirāyamāne navakammi 'masmiü Rājā papa¤cessati dhātu gabbhaü Gacchāma dhātuü pana gayha yaü taü' Vocuü 'sa devā supato'va 'rāmã 22. Rājā pabuddho pana uttasanto Kāresi sabbaü na cirena kammaü Dhātu varaü 'netva manu¤¤a loha- Ppāsādato vaķķhayi sampuņamhi 23. Pādāsi laīkaü saha sena dhātu- Gabbhassa vattesu 'pahāra hāriü Ta 'īgopakānaü 'dadi lābha gāmaü Mahesiyā 'moda pavedayanto [SL Page 026] [\x 26/] 24. Mahesiyā katva ca sassa nāmaü Dāņhaggabodhã'ti akāsi vāsaü Gaīgā taņaü sela taņaü sara'¤ca Tathā valāhassa 'makāsi vāpiü 25. Sā bhatta vaüsaü 'disi bhikkhuõãnaü Katvāna so bhatta tariü mahantiü Vaķķhesi pāëiü mahipo para'īgā Pu¤¤aü cinitvā dasama ssamāyaü 26. Iti vidita muninda ssāsanā bhumi pālā Upacita kusalā sampanna bhogā samattaü Siri visara'managghaü hitva maccussa vāsa' Mupagamu'miti ¤atvā no care ko hi dhamme Bhāõavāraü chabbãsatimaü -------------- Iti sajjanānanda saüvega janake dãpavaüse rāja dvaya dãpano nāma Chabbãsatimo paricchedo -:-:-:-:-:-:-:-:-: [SL Page 027] [\x 27/] Sattavãsatimo paricchedo. ----------------- 1. Dutiyo saīghatisso'si-bhåpo'siggāhako tato Sahassasmiü sate eka-pa¤¤āsatima hāyane 2. Khuddaggabodhi rājassa-moggallāno camå pati Vasaü ra¤¤ā rohaõasmiü-yuddhatthaü 'bhimukho'gami 3. Ku¤jaraü'ruyha puttena-rājā sannaddha vāhano Moggallāna'mupāga¤chi-pācãna tissa pabbate 4. Duvinnaü bala kāyānaü-saīgāme samupaņņhite Tasmiü ra¤¤o mahānāge-madhuka cchāya'māvisi 5. Sākha'māhacca chattaü 'sa-bhåmiyaü pati rājino Ripusenā'haritvā taü-sāmino dadi taīkhaõe 6. Chatta'mussāpayã sela-muddhani ņņhitako tadā Patthive'so'ti cintetvā-parivāresi taü camå 7. Hatthikkhandhā'varåhitvā-puttaü'maccaü va sukhkhacaü Gahetvā pāvisã meru-majjaraü kānanaü dukho 8. Atha gantvā vedvavanaü-codito pabbajã raho Rohaõaü gantu kāmo-so-maõihãra'mupāgami 9. Tatra ņņhā sevakā tassa-sa¤jānitvā tayo jane Moggallānassa ¤āpesuü-netvā sãha giriü puraü 10. Tesaü chindāpayã sãse-dvãhi māsehi bhåmipo Saīghatisso asiggāho-mato evaü sudukkhito 11. Nisamma rājino putto-icca 'tra sa 'pakuppiya Hattha pādāni tassa'suü-chindituü viniyojayã 12. Laddha jjayo moggallāno-pura'māgamma nibbhayo Laīkā rajjā dhipo āsi-dalla nāmena pākaņo 13. Senāpatiü mittaduhiü-malayā dhipati 'īkari Tassa puttassa 'siggāha-ņhānaü dadittha bhåbhujo 14. Mahā thupa ttayaü sammā-nava vatthehi chādayã Dāņhā dhātuü kesa dhātuü-mahābodhi '¤ca påjayã [SL Page 028] [\x 28/] 15. Akā vesākhapåja'¤ca-sāsanaü parisodhayã tipeņakassa sajjhāya-'īkāresi vattayaü 'canaü 16. Saīghassa loõakhettāni-adāsi tisatādhike Moggallāna vihāra'¤ca-kārapiņņhimhi kārayã 17. Saīgāma piņņhigāma'¤ca-vaņņa gāma vihārakaü Kāresi cetiya gehaü-tathā rakkha vihārakaü 18. Vihārāna 'madā bhårã-bhoga gāme janādhipo Sa¤cinã pacuraü pu¤¤aü-vividhaü sāta kāmato 19. Kuddho malaya rājassa-ta'mupāyena mārayã Tassa putto asiggāho-nilãnaü jeņņha tissakaü 20. Upasaīkamma tenā'pi-yoddhuü rāja'mupāgami Bhårã pajja ra rogena-rājasenā matā tadā 21. Rājasenā pabhijjitvā-palāyitvā'tidubbalā Ekākinaü palāyanta-'ma nubandhi mahãpatiü 22. Sãhaselassa sāmante-mārayittha narissaraü Rajja'īkāresi soye'vaü-chavassāni disampati 23. Jeņņha tissa'mahi ohãnaü-hantuü bhava patthivo Pesesi sāsanaü ehi-¤atvā so malayaü agā 24. Asiggāho anurādha-puraü'gamma nisaüsayo Laīkādhipo āsi silā-meghavaõõo'ti vissuto 25. Bodhi'¤ca saīghaü vanditvā-cetiye tãni bhåpati Sakkāsa'tha mahāpāëiü-vaķķhayittha sukhedhito 26. Silāmaya munindassa-vihāre abhayuttare jiõõaü geha'makādatvā-kolavāpi'¤ca rakkhayã 27. Sirināgo jeņņhatissa-mātulo pāratãrakaü Gantvāna damiëe'dāya-gaõhituü desa'muttaraü 28. Upakkami tadā rāja-sutvā yujjhitva ta'mpi ca Hantvāna sese pesse'kā-tatra tatra vihārake 29. Sampatta vijaye ra¤¤e-vasante sati nibbhaye Bodhi vhayo bhikkhu'bhaye-vihāre bahule tahiü [SL Page 029] [\x 29/] 30. Disvā dussãlake rāja-'mu pasaīkamma dhammikaü Kammaü yācittha tene'va-kāresi taü mahãpati 31. Raho mantiya dussãlā-ta'mmāretvā kammakaü Paņibāhayuü bhåpālo-kuddho gaõhiya te tato 32. Sarasã pālake'kāsi-chinna hatthe sabandhane Jambudãpe sataü bhikkhå-khipāpesi mahāmati 33. Parisodhesã paggāhaü-saraü tassa ca sāsanaü Therãyavādake rājā-tehi kātu 'muposathaü 34. Nimantetvā paņikkhitto-kujjhitvāna 'vabhāsiya akkhamāpiya te bhikkhå-dakkhiõa'īgā disampati 35. Māraõantika rogena-phuņņho dehaü sarajjakaü Jahitvā navame vasse-para'īgami'vanãpati 36. Tato tassa suto āsi-rājaggabodhi nāmavā pākaņo 'si sirãsaīgha-bodhi nāmena mānito 37. Bhātaraü tassu'parajje-māõa'mhisicca dakkhiõaü Adāsi sammā pālesi-raņņhaü saīghaü ca mānayi 38. Malaye jeņņhatissa vho-vasaü saīgayha mānave Pubba dakkhiõake hattha-gate katvāna pacchimaü 39. Dāņhā sãvaü sajãva'¤ca-gahetuü pesayã lahuü māyetti'māgataü bhåpo-dāņhāsãvaü pana 'ggahã 40. Jeņņhatisso raõa sajjo-rājasenaü samottharã Rājā a¤¤ātavesena-palāto turitaü tadā 41. Nāva'māruyha māsamhi-chaņņhe rajjā anissaro Jambudãpa'magā'pekkho-āyati'¤ca yathā tathā 42. Tato'bhavã jeņņhatisso-mahãpālo mahābalo Sāsanaü paripālesi-mānanãye ca mānayã 43. Mahādāragiri'ndāsi-vihāre abhayavhaye Mahāvihārassa mahā-mettabodhi 'madā sato 44. Jetavane goõķigāmaü-pādāsi pacure tato Adā saüvasathe rājā-tasmiü tasmiü vihārake [SL Page 030] [\x 30/] 45. Paņisaīkhārayã jiõõe-tilakkhena niyāmato Pu¤¤a 'mevaü vidhaü bhåpo-sa¤cinittha sadāsayo 46. Tatiyaggabodhi bhåpālo-tadā parataņaü gato Dāmiëaü bala 'mādāya-kāëavāpi 'mupāgami. 47. Jeņņhatisso 'pi senaīga-'mādāya samupāgami Kāëavāpi sakāsamhi-yujjhanto attano balaü 48. Disvāno 'hãyamānaü 'vā-maccaü gira 'mimaü bruvi Mahesiyā samāroca-devã pabbajja āgamaü 49. Sajjhāyitvā cā'bhidhammaü-vatvā pattiü sarājino Dehã'ti vatvā sattãyā-sãlaü chindi sayaü tato 50. Mahādevã tathā katvā-phalitvā hadayaü matā rājā pa¤cahi māsehi-para'īgā bhuvanaü mato 51. Balavā jitasaīgāmo-aggabodhi narādhipo Rajjaü pākatika 'īkāsi-puna rajje patiņņhiya 52. Padhāna ghara sāmissa-haīkāraü sāmugāmakaü Kehellarājabhāga'¤ca-adāsi parivārake 53. Mahāmaõiü jetavane-sālagāmaü disampati Mayetti kassapā vāse-'dāsi pu¤¤a parāyano 54. Cetiyaddãmhi ambila-padara'ndā puëatthike Pure 'kāsi mahāpāna-dãpakaü suvicittitaü 55. Māõaü 'macco'parājānaü-māresuü taü 'parādhitaü Tato 'nujaü kassapavha-'mo parajje 'bhisecayã 56. Dāņhāsãvo 'ccayaü sutvā-māõassa dāmiëaü balaü Gahetvā tintiõiü ga¤jã-gāmaü yujjhitva bhåpatiü 57. Parājetvāna dāņhopa-tisso'tya'hu suvissuto Tatva 'ggabodhi bhåpālo-jambudãpaü palātavā 58. Laddhokāso idhā'gamma-rajjaü'gahi viyujjhiya Loko upadduto ra¤¤aü-saīgāmenā'si pãëito 59. Dāņhopatisso nikhilaü-nāsayi pubbarājunaü Dhātvāvāsesu sāra'¤ca-hemaü bimbesu paggahã [SL Page 031] [\x 31/] 60. Thåpārāme cetiyamhi-gahi sovaõõathåpikaü Bhindittha cetiye chatta-'managgharatanācitaü 61. Puna vippaņisārã'va-desetuü sassa kibbisaü Sākavatthuvihāraü so-bhogena saha kārayi 62. Bhāgineyyo'si ratana-dāņho mahādipādako Atha'ggabodhimhi patte-kassapo yuvabhåpati 63. Senaü rakkhitu'mappa¤¤o-thåpārāmamhi cetiyaü Bhetvā rājåhi mahitaü-dhanasāra'¤ca paggahã 64. Dakkhiõasmiü vihārasmiü-bhindi cetyaü durāsayo Eva'ma¤¤e'pi bhinditvā-aggahã dhanasa¤cayaü 65. Karonta'mevaü vāretuü-nāsakkhã'ghapurakkhataü Rājā thåpārāmacetyaü-bhinnaü pākatika'īkari 66. Jito dāņhopatissena-aggabodhi disampati Raõasenaü sajjayituü-puna rohaõa'meva'gā 67. Tahiü soëasame vasse-vyādhinā pahaņo mato Tadā'nujo yuvarājā-kassapo balavāhano 68. Dāņhopatissa'mapara-patãraü'va palāpiya Rajja'meka'īkāsi dãpaü-makuņa'nne'va dhārayã 69. Sataü saīgamato sassa-desetuü kibbisaü bhusaü ârāmavāpiyo vā'pi-kārāpayi hite rato 70. Mahāmahehi sakkāsi-mahācetittayaü puna Thåpārāma'¤ca påjesi-bhogagāmavarena'pi 71. Yåpaü varicavaņņimhi-kāretvā nāgasālakaü Mahāniņņhilagāma'¤ca-nāga sāla nivāsino 72. Therassa'dāsa'bhidhammaü-sāņņhakatha'manuttaraü Tena vācesu'paņņhāya-paccayehi yathārahaü 73. Tato dāņhopatisso 'tra-sena'mādāya āgato Kassapenā'have naņņho-vasse dvādasame'bhavi 74. Kassapo dutiyo patta-vijayo'si mahādhiti Bhattaggaü bhikkhusaīghassa-vaķķhesi pu¤¤akāmato [SL Page 032.] [\x 32/] 75. Dhammaü vācesi mānetvā-nāgasāla nivāsinā Pāliü likhāpayu'ddissa-kaņandhakāra vāsinaü 76. Paņisaīkhārayã jiõõaü-kamma'īkā cetiye navaü Tathe'va kusala'īkāsi-pahåtaü bhåpatã'nisaü 77. Bahulā tassa puttā'suü-māõavho pubbajo'bhavi Chāpakattā puna tesaü-vasantaü rohaõe tadā 78. Bhāgineyyaü samāhåya-mānaü puttehi rajjakaü Tassa nãyādayãtvāna-tahaü saīghaü khamāpayã 79. Dhamma'mevā'nuvattitvā-sabbaü saīgaõhi sādaro Yathākamma'magā rājā-navame hāyane paraü 80. Mātulassa mahāra¤¤o-kattabbaü katva sabbaso Damiëe nãharāpesi-jane saīgayha māõakenā 81. Nibbāsemā'ti'maü tasmiü-ņhitasmiü bahi dāmiëā Puraü gahetvānā'gantuü-hatthadāņhassa pārato 82. Pesesuü sāsanaü sajju-māõo'pi sāsanaü pitu Pesesi rohaõe sassa-nacirenā'gato pitā 83. Tato māõo'bhisi¤cittha-tātaü rajje sa 'dappulaü Nikāyānaü tisahassa-'madā saīgaõhi dãpake 84. Hatthadāņho damiëānaü-sutvā sāsana'māgato Māõo'pi pitaraü rājaü-rohaõaü'va savatthukaü 85. Pesetvā so pubbadesaü-gantvā vasi jane suto Sattāha 'manurādhamhi-dappulo'kāsi rajjakaü 86. Rohaõe vasamāno so-pālesi sāsanaü janaü Tãni vassāni rajja'īkā-yathākammaü gato paraü 87. Pācãnāyaü vasaü māõo-raõaü kātu'mupakkami Hatthadāņho'pi taü ¤atvā-samāga¤chi mahābalo 88. Tambalamhi mahāyuddhe-yodhā māõaü vināsayuü Hatthadāņho dāņhopa-tisso sāvesi savhayaü 89. Pitucchā sånuno agga-bodhissa yuvarājataü Desa'¤ca dakkhiõa'ndāsi-nissite'pi susaīgahã [SL Page 033] [\x 33/] 90. Vihāre abhayavho'kā-kappåra pariveõakaü Tipu thulla vihāraü hi-kārente theriyā yatã 91. Sãmāya'nto'ti vāresuü-kārayã sa'balā tahiü Pattanikkujjana'īkaüsu-assaddho'ti vijāniya 92. Katvāna vividhaü pu¤¤aü-vyādhinā pahaņo bhusaü Navame hāyane rajjā-mato 'si mahipo dayo 93. Khaõena sampatya 'pasavya yātraü Payāti sabbā acirappabhā'va Tato paraü tāsu ratiü vihāya Careyya dhammābhirato hitatthi Bhāõavāraü sattavãsatimaü. --------------- Iti sajjanānanda saüvega janake dãpavaüse aņņha rāja dãpano nāma Sattavãsatimo paricchedo. [SL Page 034] [\x 34/] Aņņhavãsatimo paricchedo. ----------------- 1. Tato catuttho'ssa'nujo'ggabodhi Nāmena rājā sirisaīghabodhi âsã dayālå sa'hi pu¤¤akāmã Yatãna 'bhattagga 'malokayittha 2. hānantaraü 'dāni yathārahaü so Pāëiü mahanti'mpica vaķķhayittha Kāru¤¤a sampåta mano mahãpo Māghātaka 'īkārayi atra dãpe 3. Jiõõe vihāre pariveõakeca Akāsi so pākatike manāpaü Gāme adā bhogarahaü karitvā Saīghassa dāse ca ņhapesi kāmaü 4. Guõaü hi tiõõaü ratanāna 'magga' Manussarante 'kavaliü gahetvā Aka 'kkhamālaü kira subbato 'va Pajā nuvattā ta 'mahesu 'mevaü 5. Kamme niyutto'ssa hi potthakuņņho māņambiyaü geha 'makā padhānaü Kappåranāme pariveõa kante Yåpaü akā so damiëo dhaneso 6. Sa 'potthasāto dhajinã patindo Bhåpālanāmiü pariveõa 'maggaü So saīghatisso'pyu 'pabhåmi pālo Kāresi sehāluparāja sa¤¤aü 7. Jeņņhā mahesã pana tassa jeņņhā Rāmābhidhānaü pana bhikkhuõãnaü Upassayaü kā'ssa adā dvigāmaü Dhātvālaya'īkā malayādhipo so [SL Page 035] [\x 35/] 8. So bodhitisso 'kari bodhi tissa Vihāra 'ma¤¤e idha maõķalãyā Tathā 'kāruü bhåri vihāra rāme Kālo ayaü pu¤¤amayo 'va bhāsã 9. Athā 'paraü bhåmipatã puëatthã Pura'īgato vāsa 'makappayittha Rogenaphuņņho jana 'movaditvā Diva'īgato soëasamamhi vasse 10. Vicārayã rajja 'mato 'tra pottha- Kuņņho 'pabhåpaü khipi dāņhasãvaüva Kārāghare 'rakkhaõa 'mādisitvā Ra¤¤ā vinu 'bbiüparibhu¤jitu'¤ca 11. Sakkoti so datta 'mala'nti netvā Rājanvayiü taü abhisicca rajje Nāmaü ņhapetvā 'ssa vicārayittha Rājā vihāra'īkari so sanāmiü 12. Datto sa'rājā 'dvisamaü'ca rajja Makā tato'håya'pi hatthadāņhaü Rajje'bhisi¤ci sva'nusāsi bhåpaü Māresi māsehi chahã'bhavasmiü 13. âsã mahā sammata vaüsa jāto Sa'kassapassa ddutiyassa ra¤¤o Putto samāno pana māõavammo Rājā'tha laīkā dharaõã talasmiü 14. Mahesi ra¤¤o malayādhipassa Dhãtā'si saüghā lalanā suråpā Santo kumāro sa'hi hatthadāņha Rājassa kāle 'gami jambudãpaü 15. Sevitva rājaü narasãha nāma' Mārādhayã sabba pavuttiyā so Piyā'ssa kantā catudhãtaro ca Tahiü vijātā caturo ca 'pacce [SL Page 036] [\x 36/] 16. Evaü vasante narasãhara¤¤ā Saddhiü raõāyā 'gami vallabhavho Rājā'have tamhi sa'māõavammo Sena'mpi viddhaüsayi vallabhassa 17. So māõavammo'pi tahaü paņuttaü Dassesi dibbāna'raõe harã'ca Tasmiü pamodo nara sãha rājā Savāhanaü vāhini'massa datvā 18. Gacchāhi gaõhāhi'ti rajja'māsuü Pesesi laīkaü puna māõavammo âgammi'maü saüyuga'mārabhittha Dāņhopatissena parājito so 19. Etto tato para'magā sahāyaü Disvā punā'rādhiya taü narindaü Sammā vupaņņhesi sa'yāva bhåpa- Catukka'mā yacca'mapekkhamāno 20. Vārasmi 'masmiü pana māõavammaüva Rajje ņhapessa'nti balaü sayoggaü Datvāna nesã atha so saseno Sindhu 'ntaritvo'ttara maggahittha 21. Senā puraü gantu'makhobhayitvā' Rabhã suõitvā iti pottha kuņņho Mahā balo paccupago'si såro So māõavammo dvipa'māruhitvā 22. Taü potthakuņņhaü mahipa'¤ca dvejjhaü Palāpayã tassa narā palātaü Taü hatthadāņhaü pana disva tassa Sãsaü hagetvā'ssa ca dassayiüsu 23. Sa'potthakuņņho vigato mato'sã Tato'tra dãpe sa'hi māõavammo Ussāpayã chatta 'manappakāni Pu¤¤āni 'kāsã atha kappa gāmaü [SL Page 037] [\x 37/] 24. Sepaõõikākhya'¤ca vihāra'maggaü Padhānarakkhe sirināma yåpaü Kāresi jiõõe saņisaīkharittha So pa¤catiüsa ssarade para'īgā 25. Tato'ccaye pa¤camako'ggabodhi Tassa'trajo bhåpati āsi pu¤¤o Kadambagona '¤ca mahātalasmiü So devapālãsu giriü pura'¤ca 26. Kāresi so antare sobbhakamhi Devaü vihāra'īkari rāja mātiü Te paüsukulãna 'ma dāsa'vaķķha Māna ¤ca yåpaü paņisaīkharittha 27. Suvaõõa chabbãsa sahassa mattaü Samāpayitvā pati cetiyaddiü Jiõõa'¤ca sabbaü paņisaīkharittha Sa'pāõiõaü'dāsa'tha dāna bhaõķe 28. Dayo mahāsena vihārakassa Karãya'dāsã vara tāla vatthuü Sa'goõķigāmākhya saraü vibhinnaü Bandhāpayã sādhu pajāhitatthi 29. Sayaü'va rajje janatā'ssa sammā Sovaggiyaü kamma'makāsi niccaü Chavassa 'mevaü sukaņa'īkaritvā Bhottuü'va'ga¤jã tidivaü vipākaü 30. Tassā'nujo 'hosa'tha bhåmipālo Sa'kassapavho tatiyo patãto Mahājanaü saīgahi saīgahehi Pitā niyaü putta'miva'gga ceto 31. hānantarādã dadi tassa tassa Māghātaka'īkārayi so'tra dãpe Vāõijjagāmo pavana'¤ca'kāsã Sa'kassapācela padhānagehaü [SL Page 038] [\x 38/] 32. So heligāmamhi ca macchatitthe Kāresi vāse'mbavanopavanyaü Eva'mpi a¤¤e cakaritva pu¤¤e Akāsi rajjaü chasamaü manu¤¤aü 33. Tato kaõiņņho'pi mahindanāmo Sampattarajjo na mahã kirãņaü Tassā'si mitto cirasatthuto hi Mato purā'to na ca icchi so taü 34. Sa'ādipādo'vi ha rajja'maggaü Vicārayã kassapa nāmabhātu So aggabodhiü suta'moparajje hapetva'dāsã puna pubba desaü 35. Sutassa'dāsã pana dakkhiõāsaü Dasānakaü so garupāliyaü hi Dine dine dāpayã bhikkhuõãna' Mupassaya'īkāsi sanāmadheyyaü 36. Mahindatittho pavanaü sabhoga' Ma¤¤āni'kāsã vividhāni pu¤¤e Katvāna rajjaü matimā tivassaü Gavesayaü nāka'magā sakhaü'va 37. Mahinda putto karaga'mpi rajjaü Pācãna desā dhipatissa tassa Chaņņhaggabodhissa padāsi pa¤¤o Rājā silāmegha sama¤¤ako'si 38. Mahindaputtaü puna oparajje' Bhisi¤ci kāle atha gacchate'vaü âgamma rājaü pisunā raho'ghā' Vocuü mahãpo paribhijji tasmiü 39. Viditva taü so sakadesa'māsu' Māgamma saīgaõhi jane tadāni Balaü gahetvā 'rabhi sampahāraü Bhãmaü 'si yuddhaü kadalã nivāte [SL Page 039] [\x 39/] 40. Tahiü parājitva raõe'ggabodhi Upāvanãso malayaü palāto Tato kata¤¤å saka bhātuno'pa Kāraü saranto malayaü sayaü'va 41. Gantvā 'ggabodhiü susamādiya'ggaü Puraü gamitvā saka dhãtu saīghaü Akā vivāhaü saha tena tuõõaü' Tato samaggā sukhitā vasiüsu 42. Kadāci saīghā patino'ssa agga- Bodhissa dosā pituno niyogā Sā pabbajã bhikkhuõi santikasmiü Tassā tadā mātula sånu bhåto 43. Tahaü ta'mādāya rahassa 'magga- Bodhã kumāro tuvaņaü palāto Dhavoparājo sahitena saddhiü Yujjhitva gaõhã bhariyaü'sa saīghaü 44. Vyāpāra ādi nimako pavanyaü Māõa gga bodhå pavana'¤ca tacchaü So hatthi kucchimhi punādipiņņhi Vihārake kārayi citra yåpe 45. Jiõõa'¤ca so pākatikaü karitvā Yathā balaü sa¤cini pu¤¤a pu¤jaü Bhåpo hi tāëãsatimamhi vasse Rajjaü vicāretva diva'īgamittha 46. Tato mahindassa suto'ggabodhi Rājā 'bhavã sattatamako 'parājā Mahindaputtaü sakaü 'moparajje' Bhisi¤ci rakkhã janasāsanaü so 47. Jiõõo mahābodhi ghare nava'mpi Kammaü thira'īkāsi kalanda nāmaü ârāmakaü mallanila'¤ca kāsã Salāka bhattaü dadi vaüsikānaü [SL Page 040] [\x 40/] 48. Gilāna bhesajja'madā puëatthi Pure vasa'īkāsi pahåta pu¤¤aü Mato suto jãvati bhåpatismiü Cuto'si rājā chahihāyanehi 49. Tato silāmegha suto mahindo Vasundharindo dutiyo'bhavittha Pitussa kālamhi sa 'cakkapacce hatvā vicāresi sayaü va rajjaü 50. Ra¤¤e matasmiü janake mahante Titthe vasã so matimā vinãto Ra¤¤o'ccayaü cullapitussa sutvā Nāseyyu'māsuü ta'ma rãpura'īgā 51. Saraņņhiyā maõķaliko 'ttarasmi' Macchejja desa'¤ca karaü na 'daüsu Sutvā saseno 'va tahiü gamitvā Sabbe'va te nimmathayã naya¤¤å 52. Matassa ra¤¤o 'ggamahesi guyhaü Hantuü niyojesi mahindabhåpaü So taü viditvāna'pi tāya rakkhaü Vidhāya gantvā 'ggahi rajja'maggaü 53. Vattu'¤ca māretu'masakkuõanto Deviü saka'īkāsi piyaü piyaü 'ca Vijāyi sā sånuvaraü'sa opa- Rajjaü adāsã mahipo sabhogaü 54. Tato mahãpo dhajinã patissa Kāle'ttano jātasutassa yuddhe Såratta'mikkhitva sutaü hi senā Pacce ņhapesã suvidåra dassã 55. Tadā silāmegha mahãpatissa Sa'bhāgineyyo'bhavi dappulavho Balaü samādayu'dakāëavāpi Mupāgami saüyuga 'māsukātuü [SL Page 041] [\x 41/] 56. Sutvāna so taü mahãpo saseno âga¤ji tesaü samaraü 'si bhãmaü Ohãyamānaü dhajiniü sakassa Sa'dappulo 'vekkhiya sampalāto 57. Su¤¤aü puraü icca'pi uttarãsā Mantvā 'ggahesuü nagaraü pavãro Gantvā puraü te paņibāhayitvā Rajjaü vicāresi yathānayaü so 58. Pattānubalyo malayaü gato'ca Dvebhāgineyye puna 'håya rattiü Sodappulo 'gamma puraü saseno Ugghosayanto parirundhi sãghaü 59. Mahinda bhånātha 'ruõu'ggatamhi Mātaīga 'māruyha dhatāyudho'va Yujjhitva nipphoņiya 'rātisenaü Pavedayã laddhajayo savittiü 60. Parājito dappulako sasena' Mādāya 'gā rohaõa 'meva pāto Dverājaputte'ggahi jãvagāhaü Pācãnadesa'mpi susādhayittha 61. Pubbamhi desamhi ņhitā 'dipādā Sagabha 'māhåya'pi rohaõasmā Katvāna sandhiü saritātaņamhi Mahabbalā vāsa'makappayiüså 62. Nisamma taü bhåpati'nikajātaü Lahuü bahummāra bhidhāna gāme Nivesayã tesa'mubhinna 'mājã Sudussahā'sã pana koviëāre 63. Tatrā'pi tesaü balasaühatiü so Rājā samugghātayi dappulo 'tha Palātavā dvevihatā 'dipādā Tahiü raõe laddhajayo babhåva [SL Page 042] [\x 42/] 64. Nirākula'īkātu'mimaü hi thåpā Rāmamhi sabbaü atha bhikkhu saīghaü So sannipātetvi'tare sapa¤¤o Pavatti'mārocayi yutti yutto 65. Pasaüsito tehi'pi dappulena Sandhi'īkaritvā'ssatu pāragaīgaü Datvā puraü'gamma vase'kachatto Dāmavhaya'īkā pariveõa'maggaü 66. Sannãratittha'¤ca puëatthisa¤¤e Pure karitvāna 'bhayuttaramhi Mahādilekhaü pariveõa 'miņņhaü Kāresi so bhåpati pu¤¤akāmã 67. Tahaü tilakkheni'va vejayantaü So nekabhåmaü ratanavhayåpaü Kāretva jambonada hema saņņhi Sahassamattena muninda bimbaü 68. Kāresi cåëāmaõi sa¤¤utaü'va Sabbopahārena karitva påjaü Tasmiü cajã yåpamahe sa 'rajjaü Råpãmaya'īkārayi bodhi sattaü 69. Bimbaü hi taü bhikkhuõupassayamhi Rājā silāmeghabhidhe ņhapittha Kāretva jiõõe 'nimisāna 'vāse Taha'nta ha'īkārayi deva bimbe 70. So paīgulānaü usabhe ca vuttiü Dāsã gavaü khãragate 'va sasse Sahassa khettaü dadi kāëavāpã Nãrassa dhāraü suthira'īkarittha 71. Ra¤¤o tadā dha¤¤uparājaputto Marittha senāpati 'ma¤¤apaccaü hapesi bhåmãpati oparajje Pavattayã rajja 'manissaro'va [SL Page 043] [\x 43/] 72. Disampatã sādhu vatā nuvatti Vassāni vãsatya 'nisaü sa'rajjaü Sammānu sāsittha pajā'sute'va Ma¤¤ã diva'īgā 'ggasukha'nnubhottuü 73. Sabbo'va satta visaro dhana dha¤¤a vittaü Hitvā payāti satanuü dayita'mpi evaü Ĩatvā sato dhiti yuto vividha'mpi pu¤¤aü Kubbetha mutti matadaü satataü hitatthi Bhāõavāra maņņhavãsatimaü -------------- Iti sajjanānanda saüvega janake dãpavaüse navarāja dãpano nāma ņhavãsatimo paricchedo. [SL Page 044] [\x 44/] Ekånatiüsatimo paricchedo. ------------------ 1. Atho sahasse tisate - eka pa¤¤āsame jine Dutiyo dappulo tassa - suto rājā'si kittimā 2. Yuvarāja'makā jeņņha - sutaü tassa mahãpati hānantara'madā tassa - tassa 'nejo yathārahaü 3. Assosi rājā paccanto - kupito maõi hãrake Puttaü senāpati'¤cā'suü - pesayã te upāgamuü 4. Bhedakāmā tattha vatvā - pisunā bhubhuje ubho Bhindiüsu verino hutvā - gaõhituü desa'mārabhuü 5. Mahãpatã ti viditvā - gantvā ghātesi te ubho Saüsametvāna taü desaü - puëatthipura mā'gamã 6. Rohaõā dhipatã dāņhā - sãvassa sånu khattiyo Mahindo pituno såro - sapatto bhåya vegavā 7. Upasaīkami rājānaü - disvā tuņņho mahãpati Saīgaõhi tena metti'¤ca - thira'īkātuü'sa dhãtaraü 8. Devanāmaü tassa datvā - pāhesi rohaõaü tato Tahaü vasaü palāpesi - pitaraü paratãrakaü 9. Paņisaīkhārayã bhåpo - jiõõe thåpe vihārake Paņimāyo ca kāresi - gāme dadi tahiü tahiü 10. Vejja sālā ca kāresi - pulatthi pura puīgave Paõķāvi gāmamhi bhoga - gāma sa¤¤utakaü tathā 11. Sammā vinicchite aņņe - potthakesu likhāpiya Ukkoņana bhayā bhåpo - ņhapesi rāja mandire 12. Paīgula ndhāna 'sālāyo - kārayittha tahaü tahaü Pubba lekhe'pya 'vāretvā - sāsanaü paripālayã [SL Page 045] [\x 45/] 13. Mahesã cetiya ddãmhi - kaõņaka'īkāsi cetiyaü Bhikkhuõå passaya'īkāsi - silāmegha sama¤¤akaü 14. Rājā dappula sela vhaü - vāsa'mbuyyānake subhaü Sena gga bodhināga'¤ca - vāha dãpamhi kārayã 15. Pu¤¤a'īkatvā bahuü nekaü - 'vaniü bhutvā yathākkamaü Pariccaji bhuvaü bhåpo - pa¤ca vassehi pu¤¤avā 16. Mahindo tatiyo āsi - rājātassa suto tato So dhammika silāmegho - dhammikattā 'ti vissuto 17. Kātuü navaü hi ratana - pāsāde 'ti mano rame Sadā dāpesi geņņhumba - daka vāraü mahāmati 18. Paņisaīkhārayã jiõõaü - cinitvā kusalaü bahuü Catutthe sarade rajjā - yathākammaü gato paraü 19. Atha'ņņhamo aggabodhi - kaniņņho tassa rājino Chatta mu'ssāpayã rājā - sattānaü hita 'māvahaü 20. Nāmena pituno ca'ssa - udaya ggādi bodhikaü Kāresi pariveõa'¤ca - kāretvā bhåta nāmakaü 21. Sabhogaü sassa verassa - bhikkhånaü tisatassa ca Adā vihāra cetyānaü - tasmiü tasmiü'¤ca gāmake 22. Maccha maüsa surā dãna - 'muposatha dinesu hi Pura ppavesaü vāresi - sovaggiya 'makā tathā 23. Mātu paņņhāna nirato - rājā'hāradinā sadā Cetiyaü 'ca aho rattaü - patimānesi mātaraü 24. Katvāna vividhaü pu¤¤aü - mātaraü'va upaņņhituü Vasse'kādasame dibba - loka'īgami disampati 25. Kaõiyo tassa tatiyo - dappulo 'sã 'tha bhåpati Cāritta'mavivajjetvā - sammā rajjaü vicārayã 26. Tadā rohaõa dhãsena - mahindena sunãhaņā Puttā rājāna 'magamuü - pavattã suõi bhåpati [SL Page 046] [\x 46/] 27. Datvā rājā balaü tesaü - pitarā nesi yujjhituü Tahiü raõe parājitvā - rājāna 'magamuü puna 28. Mahindo ¤ātinā yena - yujjhanto mari ¤āti'pi Tadārājā bhāgineyya - kittaggabodhino sakaü 29. Dhãtaraü devā bhidhānaü - datvāna rohaõaü 'nayã Vāha dãpa lavā rāma - pabbata'īkārayã subhaü 30. Buddhaü sovaõõaya'īkatvā - vihāre jeta nāmake Bodhā vāse vaķķhayitvā - mahā maha'makārayã 31. Paņisaīkhari jiõõa'¤ca - mahāpāëi'¤ca vaķķhayã Senāpati'ssa vajiro - kacchavā la'¤ca kārayã 32. Thåpā rāme thåpa gharaü - hemaņņhikāhi chādayã Kambu dvāre ca kāresi - tulā bhāra'¤ca dāpayã 33. Rājā vasaü bherimaõi - pāsāda nagare vare Rajjaü soëasa vassāni - katvā'gami divaü dayo 34. Tatva'ggabodhi navamo - tassa putto'si patthivo Rājā samatta dãpamhi - pāpā cāraü nivārayã 35. Yatã cullavihāresu - gantvā mahā vihārakaü Yāguü gaõhanti taü sutvā - tibba nibbinna mānaso 36. Gāme tayo ca salila - cāra dāpiyabhåpati Tahiü tahiü 'ca yāguü hi - gahetuü yojayã sadā 37. Sannipātetva dãpe'smiü - yācake divasattayaü Kambuü yathecchaü dāpesi - dukkhãnaü sāta'māvahaü 38. Pu¤¤a pākaü padassetuü - tãhi vassehi rajjato Dibbā 'vhayuü 'va mahipaü - santataü dhamma cārinaü 39. Tadaccaye tassa 'nujo - seno rājā'si pu¤¤avā Mahesã rājino saīghā - 'bhavi kantā piyaüvadā 40. Mahindo kassapo tassa - udayo 'tya 'nujā' bhavuü Mahindo tesa ma'bhavi - yuvabhåpatita 'nnugo [SL Page 047] [\x 47/] 41. Kadāci paõķu mahipo - jambudãpā ihā'gato ârabhã gaõhituü dãpaü - rājāsena'¤ca peseyã 42. Paõķu rājo'ttaraü gaõhi - vasantā damiëā tahaü Tassā'nuyātā balavā - yujjhituü 'rabhi rājinā 43. Dassesi paõķu rājā'ttaü - senāya raõa bhåmiyaü Tato'pã'hāvatã senā - sãhalā 'suü nirussukā 44. Tahaü raõe pabhijjitvā - palātārāja vāhinã Taü sutvā sāra'mādāya - bhåbhujo malaya'īgami 45. Palātattā sasenāya - mahindo yuvabhåpati Hatthikkhandhe sayaü sãsa - 'mattano chindi mānavā 46. Kassapo ādi pādo'pi - yodhento puna saüyuge Mārito paõķu bhåpena - sasenā pura 'maggahã 47. Pure sāraü harāpesi - vihāre rāja mandire Sovaõõa bimbaü ratana - pāsādeca 'bhayuttare 48. Paõķu bhåpo sena ra¤¤ā - sandhiü kātuü'mamaccake Pesesi tattha taü tehi - bhåpo suõittha sāsanaü 49. Sampaņicchiya taü dåte - saīgaõhitvā yathicchitaü Hatthi dvaya'¤cā'bharaõe - pesesi tassa bhåpati 50. Paõķu rājā tena tuņņho - nãyādetvā puruttamaü Nāva'māruyha sahasā - sampayāto sadesakaü 51. Mahãpālo puraü gamma - vasi tattha sabhātaraü Mahādipāda 'mudayaü - katvā pādāsi dakkhiõaü 52. Mahādipādo rogena - phuņņho kenaci bhãrunā Pu¤¤a'īkatvā na cirena - dayo maccuvasa'īgato 53. Kassapassā 'dipādassa - caturo sånavo 'bhavuü mahādipādaü jeņņhassa - senassa dakkhiõa'¤ca'dā 54. Rohaõā dhãsa kittagga - bodhino caturo sutā Tisso ca dhitaro āsuü - mahindaü jeņņhakaü sutaü [SL Page 048] [\x 48/] 55. Māretvā rohaõaü gaõhi - pitucchā tassa bhātaro Tasmiü ruņņhā bhaginiyo - dāya bhåpa'mupāgamuü 56. Disvā te bhåpatã'tã ca - mamāyanto pavaķķhayã Tesaü jeņņhaü kassapaü hi - desaü gaõhitu 'pesayã 57. Gantvā savāhano so'pi - hantvā taü 'gahi rohaõaü Sena'¤ca udaya'¤cā'pi - pakkositvāna bhātaro 58. Tehi saddhiü vasã tattha - rāja ka¤¤āsu tãsu hi Dāpesi uparājassa -saīghā nāmaü manoramaü 59. Kaõiņņhassu 'parājassa - mahindassa sabhātuno Pādāsi tissā nāma'¤ca - kittā sa¤¤aü mahãbhujo 60. Bandhave dãpike cā'pi - saīgaõhi saīgahehi ca Sele 'riņņhamhi ārāmaü - paüsukålika bhikkhunaü 61. Katvāna parihāra'¤ca - dāpesi 'neka bhåmakaü Jeta vana vihāramhi - katvā pāsāda 'muttamaü 62. Sabba so vaõõayaü buddhaü - kāretvā tattha vaķķhayã Abhayaddi vihāramhi - vãraīkura sama¤¤akaü 63. Katvāna theriyāna'¤ca - dāpesi saīgha senakaü Deviyā saha kāresi - āvāsa'nti manoramaü 64. Kāretvā kesa dhātussa - sovaõõaya karaõķakaü Sammā påjaü pavattesi - rajjenā'pi cajãmato 65. Puëatthi nagare ramme - mahānettā cale subhaü Mahāpāli'¤ca kāresi - vejja sāla'¤ca pacchime 66. Vihāre uttare saīghā - devã mahinda senakaü Kāretvā vāsaü vāsesi - bhikkhavo sā upaņņhahi. 67. Bhaddo ca vajiro'maccā - uttaro cā'pi rakkhaso Pariveõaīkaruüvāse - tannāmena ca laddhake 68. Rājā pu¤¤aü pavaķķhento - pulatthi pura muttame Vasaü vãsatime vasse - gato dibba sahavyataü [SL Page 049] [\x 49/] 69. Dhana'¤ca dha¤¤aü api jãvita'¤ca Ĩātã samattaü acirantanaü hi Vinassara'ntã satimā saritvā Virāga satto vicareyya sāre Bhāõāvāra mekånatiüsatimaü. ------------------ Iti sajjanānanda saüvega janake dãpavaüse charāja dãpano Nāmekånatiüsatimo paricchedo. --------------------- [SL Page 050] [\x 50/] Tiüsatimo paricchedo. --------------- 1. Ahosi seno dutiyo mahādi Pādo tato mediniyā 'dhipo 'tra Mahesi saīghā 'bhavi tassa ra¤¤o Tasso 'parājā kaõiyo mahindo 2. Mahesi ra¤¤o 'kkhaya 'mattha lakkhiü Tisādhanā satti 'ca pu¤¤a vantaü Sutaü pasåtā suta kassapassa Pādāsi so dakkhiõa 'mopa rajjaü 3. Mahinda bhātussu 'pabhåpatissa Tissāya jātaü bhariyāya saīghaü So dhãtaraü kassapa sånuno hi Akā vivāhaü samaye 'ppamattaü 4. Purā kilā'gammi'dha paõķu rājā Dãpaü vināsetva gahetva sāraü Gato'ti sutvā viya lajjito so' Macce niyojesi bala'īgahetuü 5. Tadā'gato paõķu kumārako'tra Sakena ra¤¤ā paribhåtako'va Disvāna taü tuņņhamano sasenaü Camåpatiü pesayi tena rājā 6. Hantvāna paõķå mahipaü kumāraü Rajje bhisi¤citva purā 'panitaü Sāraü samattaü janataü gahetvā Senāpati ga¤cha 'cirena pãto 7. Bhåpo saseno jayapāna 'mevaü Piva'īkarã pākatika'¤ca sāraü Ra¤¤o yatã vãsatimamhi vasse Te paüsukålā 'pagatā vihārā 8. Mahinda nāmo'pavanipatã'pi mahinda senaü pariveõaka'īkā Ra¤¤o sa'tettiüsatimamhi vasse Mato'parājā 'su 'dayo kaõiņņho [SL Page 051] [\x 51/] 9. So loha yåpaü paņisaīkharitvā Vaķķhesi sovaõõamaya '¤ca bimbaü Dhammena sodhesi tayo nikāye Akā vihāre paņimā ca yåpe 10. Sa'bhåmipālo puna kāõavāpiü Bandhāpayã bhåri dhana bbayā'va Cetyācale vejja khayaü visālaü Kāresi sammā nipuõa īgavesã 11. Saīghā mahesã kira saīgha senaü' Bhayaddike kārayi tuņhaka vho Sa'sena senā pati nāmadheyyaü Sabhoga'maggaü pariveõaka' mpi 12. Asse'va ra¤¤o'ddhani nãlavāsa Diņņhi vha vetulla puliīga 'matra Dãpe patãtaü jalitaü katha¤ci Dharā tale pātu'bhavã kadā taü 13. Kāle sirãhāsa disampatissa Sa'jambudãpe madhurā puramhi Sammittiyākhyanvayiko'siduņņho Assaddhiye 'ko kira pāpa bhikkhu 14. Nãlambaraü pārupiyā 'tiratto Gantvā sa'vesã sadumaü pabhāte Agā vihāraü tapaņo'va sissā Pucchiüsu'kappo'ya'muda ssubho'ti 15. Tampākaņattā'va pasaüsitvā Tassā'nisaüsa'¤ca vadittha bhikkhu Tabbāvakārā parama'nti nãlaü- Sukāni 'yeva'īkira pārupiüsu 16. Vesã surā cā'ti manobhavo ca Paõãta 'metaü ratanattayaü hi Bhuvã 'tare kāvamaõã'va ta'nti Viyākaritvā racayittha ganthaü [SL Page 052] [\x 52/] 17. Tato sirãbhāsa janādhipo taü Samekkhiyā 'kappa dhare ca ganthaü Pakkhippa yåpe nalakicca'māsuü Karittha sesa'mpi'dha nesi koci 18. Seno narindo suta kitti tejo Pu¤¤aü pahåtaü cini tāõa hetuü So pa¤catiüsa ssarade janānaü' Makāmakāmā jahi'maü'vani'mpi 19. Tato'nujo tassu 'dayo mahãpo âsã hitesã janatāya niccaü Sabhātujaü kassapa nāmadheyyaü Mahādipāda'īkari bhåmipālo 20. Sa'kassapavhassa sabhātujasso' Parājino dhãtara'māsu senaü Piya'īkarã so 'paratissa savhaü Dhāresi ¤ātã kata saīgaho hi 21. Suto mahindo pavanãpatissa Kittaggabodhã'gami rohaõaü so Tatra ņņhitaü mātulakaü nihantvā Sahatthaga 'īkāsi janaü vibuddhi 22. Tasmiü pakuppitva narādhipo taü' Netuü niyojesi mahindasa¤¤aü Balaü gahetvā vajiragga nāmā Dhipena so'ga¤ji ta 'maggahesã 23. Taü netva ra¤¤onikaņaü mahindo Nikkaõņaka'īkāsa 'tha rohaõaü so Tahaü'va'dhãso puna sāsana'¤ca Vaķķhesi vāpã ca pabandhi sindhuü 24. Rājā tulāhāra'madāsi tãni Kkhattu'mpi thåpopavane sa'thåpaü Suvaõõapaņņena'pi chādayittha Kadambanajjaü thiranijjhara'īkā [SL Page 053] [\x 53/] 25. Pure vihāresu saresu jiõõe Yåpesu sammā paņi saīkharittha So tiüsalakkhaü pana vissajitvā Diva'īgame 'kārasamamhi vasse 26. Tadaccaye kassapa nāmakhatto Rājā catuttho 'bhavi kassapassa Sa'dakkhiõa'ndā yuvabhåpatissa Tissāya 'dāsa'ggabhiseka'miņņhaü 27. Daõķissaraü sippina'matthikānaü Dānaü sadā dāpayi dānasoõķo Tadā mahindo pana ādipādo Raņņha'īgahetu'īgami rohaõasmā 28. Sutvā mahãpo kupito anãkaü Pesesi yujjhitva mahinda nāmo Taü 'jesi rājā puna tassa tātaü Nesã nivattetu'mago'parājā 29. So kassapo taüsunivattayittha Datvāna rājā sakadhãtaraü'sa Pesesi taü rohaõa'manvayesu Dussãlake tãsu vinãharittha 30. Sanāmakaü yåpa'makā'bhayaddã Vihāra ramme mahipo thalamhi Jale ca pāõãna'madā'bhaya'¤ca Cārittakaü rakkhi purātana'mpi 31. Upassayaü bhåpaki bhikkhuõãnaü Kāresi senāpati 'laīgaseno Cetyācale'kā hadayuõha nāmaü Samudda selaü pariveõa'maggaü 32. Bhesajja gehāni ca vejja sālā Pure'nurādhe ca puëatthi sa¤¤e Kāresi rājā puna rakkhasavho Sacāra gāmamhi akā vihāraü [SL Page 054] [\x 54/] 33. Seno mahālekha varo sanāma Sela'īkhaya'īkā mahipassa'macco Sa'coëarājā pariveõa'maggaü Naņņhaü hi kāresi yathāņņhitaü'va 34. Tãsu nikāyesva'pi maõķapāni Citrāni kāresi bahu'mpi pu¤¤aü Katvā yaso sattarasã samāyaü Bhåpo yathākamma'magā parattha 35. Tassa'trajaü pa¤camaü kassapa vhaü Rajje'bhisi¤ci vãdita gga sattho So dappula'īkā yuvarāja'mādi Pādaü sutaü cakka camå patindaü 36. Sovaõõa paņņe abhidhamma pāliü Likhāpayã'dā parihāra'massa Bhaõã'bhidhammaü hi sabhikkhu saīgho Ganthākara'īkā pariveõa'maggaü 37. Akā pure vejjagharaü'bhayavhe Sa'bhaõķikākhyaü pariveõa seņņhaü So sakkasenāpati savha'maggaü Sanāmaka'īkā vajirāpiyā'ssa 38. Upassaya'īkāriya pāda la¤che Adāsi sā theriya bhikkhuõãnaü Sakkavha senā patino janentã Sanāmakaü vāsa 'makāsi devā 39. Rajjaü karonte mahipe'tra dãpe Yujjhitva coëādhibhunā tade'va Parājito paõķupatã'padāyo Sandhāya sena'¤ci'dha pesayittha 40. Datvā balaü bhåpati sakkasenā Patiü pamokkhaü puna paõķudesaü Pesesi senāpati yodhamāno Asakkuõaü jetu'mato'mayena [SL Page 055] [\x 55/] 41. Sa'sakkasenāpatino sutassa Pitussa ņhānaü dadi so kavãso Narissaro dhammapadassa aņņha- Kathāya gaõņhippada'muttama'īkā 42. Dayo mahindo mahito va santiü Lokassa vuddhiü puna sāsanassa Katvāna sovaggiya kamma'masmā Para'īgato so dasamamhi vasse 43. Tasmiü mate dappulako catuttho Vasundharindo'si tato parājaü Sanāmaka'īkā kusala'īkaritvā So sattamāsehi para'īgamittha 44. Tadaccaye pa¤cama dappulavho Tasso 'parājā'bhavi bhåmipālo Adā'dipādassu'dayassa rājo' Parājitaü paõķupatã kadāci 45 Desaü sakaü coëabhayā jahitvā Ihā 'gato tassa siri'mpi datvā Vāsesi taü so nagarā bahiddhā Tade'ha khattā pabhavena kena 46. Paõķussa pāpenã 'ca viggahuü so Alaü hi vāseni'ha keraëānaü Ĩattaü kirãņādi'mahā nidhāya Suniņņhite bhåpati viggahe'tra 47. Tato mahābodhigharassa gāma' Madāsi senāpati rakkhato'ssa Akāsi vāsaü sa'hi'laīganāmo Rājavhaya'īkā'timanohara'mpi 48. Rāja pane'so vividha'mpi pu¤¤aü Katvāna raņņhaü munisāsana'¤ca Pāletva sammā'matapāna'māga Sahavyataü dvādasamhi vasse [SL Page 056] [\x 56/] 49. Tato dayo'sã dutiyo mahãpo Senassa pādāsi atho 'parajjaü Rājassa bhãtā sacivā tapassa Vana'īgatā rāju'pabhåpatã ca 50. Sãsāni tesaü pana chedayiüsu Tene'va nibbinnamanā tapassã Te rohaõa'īga¤chu pajā paruņņhā Rājā khamāpesa'tha taü viditvā 51. Rājā tato pubbamahãpatãnaü Cāritta'maggaü paripālayitvā Pu¤¤a'¤cinitvā tatiyamhi vasse Kammaü yathā maccu mukhaü payāto 52. Tassa'ccayasmiü tatiyo sagabbho Seno 'bhisekaü labhi ādipādaü Ako 'dayaü so yuvarāja'ma smiü Narādhipo'posathiko bhavitvā 53. Aki¤canāna'mpi kahāpanānaü Sahassa'mattā dadi posathesu Daõķissaraü dāna'madā sade'va Sujiõõavāse paņisaīkharittha 54. Bhåpo'bhaya bbhådhara cetiyasmiü' Jire silā pattharaõāya sammā Dāpesi tāëãsa sahassa mattaü Vāpãsva 'kā niddhamane sujiõõe 55. Mahāmatã 'neka vidha 'mpi pu¤¤aü Katvāna sovaggiya sātada'mpi Vasundharindo navamamhi vasse Sahavyata'īga¤chi sudhāsinaü so 56. Tato'dayo so tatiyo'pabhåpo Rājā'si laīkā dharaõã talasmiü Senā dipādaü upabhåpati'īkā So majjako middhasaråpako'si [SL Page 057] [\x 57/] 57. Coëo tato'tāra'mapekkhayaü'sa Paõķuppadese abhiseka 'maggaü Pattuü lahuü netu'kirãņakādiü Pesesi dåte na dadã sa'rājā 58. Atho sa'coëādhipati haņhena Ta'īgaõhituü pesayi'yettha senaü Paccanta dese kupite tadāni Senā patã'ga¤chi tahaü sametuü 59. Camåpatã tattha mato tato hi Rājā gahetvā makuņādi 'māsuü So rohaõa'īga¤chi 'dha coëasenā Pavesanaü no labhi sampalātā 60. Tato vidåraggadhipassa senā Paccaü adā so viduragga nāmo Coëappadesaü vihanitva nãtaü Nesã'dha taü'sesa'manappaka'mpi 61. Mahāvihāre paņimāya satthu Cåëāmaõi'īkā maõiraüsi sobhaü Katvāna pu¤¤aü vividhaü mahindo Vasse'ņņhame'ga¤chi paraü sa'lokaü 62. Nikhila dharaõi pālā sampadaü āpadassa Pada'manisa'masāraü sa¤cinitvā manāpaü Vapu'mpi pajahitvā yantya'kāmā parattha Iti sumariya satto buddhimā sa¤careyya Bhāõavāraü tiüsatimaü. ------------- Iti sajjanānanda saüvega janake dãpavaüse Nava rāja dãpano nāma tiüsatimo Paricchedo. ------ [SL Page 058] [\x 58/] Ekatiüsatimo paricchedo. ----------------- 1. Pa¤ca tiüsatime pa¤ca-sate sahassake jine Vassu'ssāpayi setāta-pattaü seno catutthako 2. So kho saddhamma nipuõo-naradevo mahākavi Mahinda'mādipādaü sa-yuvarāja'makā sato 3. Kabba satthe'pi kusalo-loha yåpe nisãdiya Suttantaü vaõõayã rājā-dāņhā dhātu maha'īkari 4. Kāretvā pariveõa'mpi-sitthagāmaü mahãpati Tivassena diva'īga¤chi-dibbāna'miva sāsituü 5. Tassa'ccaye mahindo so-yuvarājā catutthako Rājā'si matimā vaüse-kāliīga cakka vattino 6. Jātaü kumārikaü agga-mahesi'īkāsi bhåpati Tassā duvinnaü puttāna-'mādipāda'madā dayo 7. Akāsi dhãtaraü so'pa-rājiniü sumanoramaü Yathāvidhi ņhapesã'dha-vaüsaü bhåpati kovido 8. Vallabho maddituü rajjaü-nāgadãpaü balaü tadā Pesesi rājā taü sutvā-senavhaya camåpatiü 9. Yujjhituü pesayã tattha-gantvā senaü camåpati Nāsetvā vallabhā nãka-saīgāma maõķalaü'gahi 10. Mahãpā vallabhādã'pi-jetuü patthiva'matra tu Asakkontā narindena-karuü suhada santhavaü 11. Tene'va rājino tejo-jambudãpe'pi patthaņo Paüsukålika bhikkhåna-'magadādã adā sadā 12. Nikāyattaya bhikkhånaü-dvikkhattuü lābha vāsãnaü Tulā bhāra'madā rājā-saīgha bhoga'manāgate 13. Na gaõhantå'ti mahipā-nidhāpayi silālipiü Kāresi dhammamittena-abhidhammattha vaõõanaü 14. Vyatta bhikkhåhi vinayaü-dāņhā nāgena dhãmatā Vācesi abhidhamma'¤ca-mānento patthivo sato [SL Page 059] [\x 59/] 15. Suvaõõa māli thåpassa-mānetvā paņņa ka¤cukaü Vatthāni tassabhājetvā-bhikkhånaü dāpayã dayo 16. Hema sajjhuka paņņehi-thåpārāmamhi cetiyaü Chādāpetvāna påjesi-yathārajjaü mahāmati 17. Jhāpitaü coëa senāya-mandiraü pādala¤chane Mahāpāëi'¤ca kāresi-dhamma saīgiõi mandiraü 18. Mahā mallaka sa¤¤a'¤co-passayaü kāriyā'riyaü Bhikkhuõãna'madā yåpaü-niņņhāpesi maõivhayaü 19. Amaccā caturo tassa-pariveõāni kārayuü Ra¤¤o devã kittināmā-pariveõa'makā tathā 20. Katvā catu vihāresu-maõķape sumanohare Dhātupåja'makā tattha-cāritta'mpi pavattayã 21. Perito'pacitāneka-pu¤¤ehi pu¤¤a mandiro vasse soëasame dibba-loka'īgami disampati 22. Tadaccaye tassa suto-kāliīga devi sambhavo Seno pa¤camako rājā-āsi dvādasa vassiko 23. Yuva rāja padaü'dāsi-kaõiņņhasso 'dayassa tu Ra¤¤o senāpatã seno-pitu senāpatã bhavi 24. Senā patimhi paccantaü-gate udaya nāmakaü Mahāmallaü suttikāraü-senāpati'makā tadā 25. Sutvā taü kupite sene-bala'mādāya āgate Palāto rohaõaü rājā-sāmacco mandabuddhiko 26. Damiëa ppãëitaü raņņhaü-sāsana'¤ca samekkhiya Senena sandhiü katvāna-puëatthi pura'māgami 27. Saraü mahesi'īkā senā-patino dhãtaraü'nvayaü Sā vijātā kassapavhaü-puttaü gotta saråpakaü 28. Labhaü pāpiya saüsaggaü-majjaü pivi nirantaraü Tato byāpanna citto'ca-kālaü khepayi bhåpati 29. Khayā'sanānaü padaviü-hitvāna dullabhaü varaü Dasame hāyane rājā-maccu vasa'mupāgami [SL Page 060] [\x 60/] 30. Mahindo pa¤camo tassa-kaniņņho tadanantaraü Anurādha pure ramme-chatta'mussāpayã dayo 31. Senena senāpatinā-nãta jātika saīkule Kasirena tahiü rājā-dasa saüvaccharaü vasã 32. Ra¤¤o jānapadā'peta-nãtimaggassa sabbathā Rāja bhāgaü no adaüsu-vuttiü dātu'mpi no sahi 33. Keraëā'laddhavaņņā te-rāja mandira dvārake Dhatāyudhā'va aņņhaüsu-'mmaggato so viniggato 34. Gantvāna rohaõaü sãdu-selagāmamhi bandhiya Khandhāvāraü bhātujāyaü-deviü katvā tahiü vasã 35. Matāya tāya'cirena-dhãtaraü bhātubhåpati Mahesi'īkā tāya suto-jāto kassapa nāmavā 36. Kappa gallaka gāmamhi-tato katvā puraü vasã Sesesu pana ņhānesu-a¤¤a ma¤¤aü 'dhipā bhavuü 37. Ĩatvā pavattiü taü coëa-rājā laīka'mpi gaõhituü Mahābalaü pesaye'ttha-rohaõa'īgami vāhinã 38. Chattiüse hāyane ra¤¤o-rājabhaõķe va bhåpatiü Sandilesaü padassetvā-jãvagāhaü samaggahã 39. Bhaõķe ca patthivaü seņņhe-pesayã coëarājino Laīkātale 'khilaü sāra-mo'jahārã'va te'ggahuü 40. Kumāraü kassapaü taü hi-vaķķento gopayuü satā Dvādasavassikaü coëa-rājā taü gaõhituü balaü 41. Pesesi rohaõaü desaü-khobhesi tassa vāhinã Kitti buddho'ti te 'maccā-coëasenaü vināsayuü 42. Disvā kumāro jayino-'macce tāte'cchitaü varaü Gaõhathā'ti bråvã buddho-gāmaü pāveõikaü varã 43. Saīghikaü kitti gahitaü-bhāgaü jahitu 'matthayã Rājaputtā laddhavarā-'maccā vandiüsu pādake 44. Coëe dvādasa vassāni-vasitvāna mahindako Vasse'ņņhatāëãsatime-diva'īgamã mahãpati [SL Page 061] [\x 61/] 45. Kassapassa kumārassa-vikkamabbāhu sa¤¤akaü Katvānā'õāya vattiüsu-tassa sabbe'ha dãpikā 46. So'bhisekaü na patthesi-rājaraņņhassa 'bhāvato Sa¤cinitvā dhanaü yoddhuü-saīgaõhi vāhiniü bhusaü 47. Saüyugā rambha kālasmiü-vātataīkena pãëito Mato dvādasame vasse-samayoso 'sya'rājako 48. Kitti nāmo dināna'ņņha-nijāõaü sampavattayã Hantvāna taü mahālāna-kittivho rājataü'īgami 49. Rohaõasmiü vasaü vasse-tatiye coëasaüyuge Parājito sahatthena-chetvā sãsaü mato sayaü 50. Athe'ko vikkamapaõķu-kāëatitthe vasaü samaü Rajja'īkā jagatãpālo-rāmābhijaniko'bhave 51. Ghātetvā vikkamaõķuü-rohaõe catuhāyanaü Rajja'īkāresi taü colā-hantvā devi'¤ca dhãtaraü 52. Sāra'¤ca pesayuü coëaü-paõķusånu parakkamo Vassadvaya'makā rajjaü-taü'mpi coëā vighātayuü 53. Tato lokissaro senā-pati coëabalaü'khilaü Sammā'bhibhuya sahasā-sato thiraparakkamo 54. Rajja'mpatvā rohaõasmiü-vasaü kājaragāmake Bahukkhattuü kittināma-kumārena parājito 55. Khedaü patto kitti khatta-'masakkonto'va jetave Kittisesattanaü yāto-chassuvassāni ņhitvi'ha 56. Pamādikā lobhavãmåhikā ca Sabbe vināsaü tuvaņa'īgamenti Icce'va 'ma¤¤āyi'tara'mpi kiccaü Pahāya dãpe suratiü kareyya Bhāõavāraü mekatiüsatimaü. ---------------- Iti sajjanānanda saüvegajanake dãpavaüse Dasarāja dãpano nāmekatiüsatimo Paricchedo. -------- [SL Page 062] [\x 62/] Battiüsatimo paricchedo. ----------------- 1. Mahāpa¤¤o mahābhāgo-kittināmo patāpavā âsi khatto'ssa vaüsādi-pavatti ri'ha vuccate 2. Rājā bhijana samabhåta-mahinda vhaya rājino Devalā lokitā cā'suü-duve mātula dhãtaro 3. Pasåtā kassapa sa¤¤aü-paņicca mātulattajaü Putte duve moggallāna-loka vhe lokitā sute 4. Moggallāno jeņņhasuto-mahāsāmã'ti vissuto Guõasārehi sāro so-vāsaü kappesi rohaõe 5. Nattā dāņhopatissassa-ra¤¤o pabbaji sāsane Patthasenāsane vutthaü-pāsāde kārite sayaü 6. Selantarā punā'netvā-yatindaü taü vasāpayã. Selantarasamåho'si-yato bhikkhu samåhito 7. Devālaye tato rattiü-bhikkhuü vāsetva ekakaü Vibudhānumataü taü'va-målaņņhāne ņhapāpayuü 8. Yathānusāsanaü tesa-'me va vattanti patthivā Dāņhopatissanvayajaü-bodhiü paņicca lokitaü 9. Dhitaraü buddhanāmā sā-alabhittha manoramaü Moggallānassa taü'dāsi-sā taü paņicca kitti ca 10. Mittā mahindo ce'te'te-rakkhito caturo jane Alattha jeņņha putto so-kitti terasa vassiko 11. Sikkhita dhanusippe'ko-mahāvãro mahābalo Laīkaü kathaü gahessa'nti-saīkappo manaso'bhavi 12. Tade'ko buddharājo'ti-lokasenānino bhayā Malayā cala pādesu-cuõõa sāla vhaye vasã 13. Kittissa såra virattaü-saüvaccharika nāyakā Saīghā sutvāna so kitti-sevitabbo'ti nicchiya 14. Dåte tadantikaü nesi-sutvā tassa vaco lahuü Gehā agā sarãvagga-piņņhigāmaü dhanuddharo [SL Page 063] [\x 63/] 15. Vasaü tahaü pesayitvā-sevake diņņha saüņņhitaü Jetvā bodhi vāla gāmaü-cuõõa sālaü samāgato 16. Tatra ņņhito vasa'īkāsi-mālayaü visayaü lahuü Kittāmaccassa tanayo-devamallo'pi rohaõaü 17. Gantvā kumāraü sampassi-saseno sādaraü dayo Khatto paõõarasa vasso-bandhitvāna 'siputtikaü 18. âdipādattanaü gamma-hira¤¤a malaya'īgato Khandhāvāraü sa'bandhesi-tato remuõa pabbate 19. Tatthā'pi saüyuge loka-nātha senānino balaü Pamaddiya sakaü kitti-ppatāpaü vaķķhayã bhusaü 20. Kassape'ko kesadhātu-nāyako rohaõe tadā Nijāõaü vattayã coëa-sāmanto taü pavediya 21. Puëatthi nagarā'ga¤chi-yoddhuü kājara gāmakaü Kesadhātu raõe hetvā-dāmiëaü vāhiniü lahuü 22. Yojetvā rakkhake rakkha-silā sãmāya nibbhayo Pāvekkhi kājaraü gāma-'mādipādo'pi taü suõi 23. Nihantuü kesadhātuü so-'nãka sannahi tejavā Kesadhātu suõitvā taü-sippatthala 'mupāgami 24. Pa¤ca yojana raņņhiye-jane cā'diya vegasā Samāsanne rājasute-so gato khadiraīgaõiü 25. Soëasavassiko kitti-gato kājara gāmakaü Kesadhātu'pi chammāsa-'manubhotvāna rohaõaü 26. Saüyugāya tahaü'ga¤jã-rājasånussa vāhinã Kesadhātu siraü chindi-tahiü saīkula saüyuge 27. Yuvarājā sa'vijaya-bāhå'ti vidito tahiü Bheri'¤carāpiyā'macce-ņhapento'pi padantare 28. Coëe maddãtu'mavani-pāla raņņhā dhivāsino Upāye yojayã coëa-rājā sutvāna taü tathā 29. Senāniü pesayã datvā-puëatthi purato balaü So gantvā kājara ggāmaü-duppasayha'nti jāniya [SL Page 065] [\x 65/] 30. Sadesaü puna rā'ga¤chi-yuvarājā savāhinã Sippatthale vasaü ra¤¤o-rāma¤¤a visaye jane 31. Dhanajāta'¤ca pesesi-mahaggha vasanā dihi Puõõā'va tariyo ye'ttha-nesi tuņņho sa'bhåmipo 32. Vasi tammala gāmasmiü-karonto jana saīgahaü A¤¤ama¤¤assa bhinnattā-rāja raņņhiya rantuno 33. No dadiüsu karaü coëa-bhåpo datvā balaü tahaü Pesesi sacivaü so hi-mahātittha samotari 34. Kamena rohaõa'īgantvā-ravidevacale vasaü Ake'kādasame vasse-coëe'bhimaddituü tadā 35. Mahādipādo dugga'īkā-paluņņha pabbate vasã Taha'māju'bhayesaü'si-kharā nāsesi dāmiëe 36. Palāyamānaü senāni-'manubandhiya senino Sãsaü tamba viņņhi gāme-gaõhå'pakaraõehi ca 37. Tato senānumatiyā-puëatthi pura'muttamaü Gato khatto vāhiniyā-taü sutvā coëa bhåpati 38. Gaõhituü khattiyaü tibba-kopo laīkaü mahabbalaü Pesesi bāhujo ta'¤hi-¤atvā senāpatiü'nayã 39. Saseno pana senindo-'nurādha pura santike Vattesi yuddhaü coëehi-raõe khattabalaü pati 40. Pahāya nagaraü khatto-villikābāõaka'īgami Hantvā 'macce duve tattha-ņhitvā vātagiri'īgato 41. Yodhento tattha temāsaü-paņibāhesi dāmiëe Māritassa raõe kesa-dhātunetussa sodaro 42. Saraü nāsaü tassa ruņņho-gutta sālaka maõķalaü Khohesi yuvabhåpālo-gantvā maccutthale tadā 43. Senā nivesa'īkāretvā-khadiraīgaõi duggato Palāpetvāna kubula-gallā taü sampalāpayã 44. Palāyanto sa'coëāna-'mupantika'mupāgami Khattiyo tambala ggāme-kāretvā duggamaü balaü [SL Page 065] [\x 65/] 45. Gantvāna so mahānāga-kulavhaya pure vasaü Coëehi yujjhituü senaü-sajjesi thiravikkamo 46. Dakkhiõāsaü vasaü kattu-pavãõe sacive duve Pesesa'¤¤amahāmacca-yugaü coëe pamaddituü 47. Tuvaņaü sindhu nikaņa-mahā panthamhi pesayã Nãtā te dakkhiõaü'maccā-coëasenā nivesane 48. Bhårã vasaü karitvāna-mahā tittha 'īgamuü lahuü Sindhu vela¤jase'maccā-pesitā ca tahiü tahiü 49. Senānivese lumpetvā-puëatthi pura santikaü âgamma pesayuü dåte-khattiye'tu'ti tejavā 50. Yāteha'maccehi dvãsu-kata'maccanta sårataü Sutvā sannayha senaīgaü-coëe ummulitu'īgami 51. Bandhāpesi tahaü khandhā-vāraü coëā'tivikkamā Puëatthi nagare sabbe-samo sariüsu yujjhituü 52. Bahiddhā purato coëā-katvā saīkula saüyugaü Parājitā puraü gantvā-dvāra koņņhaka nissitā 53. Sāddha māsaü pavattesuü-gutta dvārā'pi saüyugaü Puna khattā nåvattā te-ravideva calavhayā 54. Puraü pacissa varaõa-'mullaīghitvāna sajjukaü Samålaü dāmiëaü senaü-ghātayuü pattasa¤jayo 55. Sāõāya vijayabāhu-pure bheri'¤carāpayã Coëarājo'hãnamano-senā puna napesayã 56. Māsattaya'matikkamma-vandanãye'bhivādayaü Puëatthi pura'māga¤chi-tadā'dimalayo suto 57. Balanetā khattiyassa-verã hutvā purantike Andu gāma'mupāga¤chi-dhajiniü'dāya yujjhituü 58. Khatto gantvā ta'må hacca-puëatthi pura'māgato Vidhāya rajja kiccāni-vidhivedi tahiü tato 59. Saüladdha saīgāma jayo-kittimā muttimā suto Sahasse chasate vasse-sampatte navame jine balanetā khattiyassa-verã hutvā purantike Andu gāma'mupāga¤chi-dhajiniü'dāya yujjhituü 58. Khatto gantvā ta'må hacca-puëatthi pura'māgato Vidhāya rajja kiccāni-vidhivedi tahiü tato 59. Saüladdha saīgāma jayo-kittimā muttimā suto Sahasse chasate vasse-sampatte navame jine [SL Page 066] [\x 66/] 60. Mahāmahenā'nurādha-pure'bhiseka maīgalaü anubhotvā tato'gamma-puëatthi nagare vasaü 61. Nāmenā'si sirãsaīgha-bodhã'ti vidito yaso Vãrabāhuü'nujaü so'pa-rajje'bhisicca dakkhiõaü 62. Datvā kaõiņņha bhātussa-jayabāhussa rohaõaü Adā ta'mādipādatte-ņhapetvāna yathāvidhi 63. hānantarāni'maccānaü-pavecchiya yathārahaü Yathāyutti karaü rajje-gahetuü viniyojayã 64. Chatta gāhaka netā ca-dhamma gehaka nāyako Bhātaro seņņhi nātho'ti-tayo ra¤¤o bhavuü ripå 65. Te palātā jambudãpa-'mekåna visa hāyane âgammi'ha rohaõa'¤ca-malayaü dakkhiõaü tathā 66. Parivattayiüsu rājā-gantvā malaya rohaõe Ghātetvā ripavo våpa-samesi samaye'cite 67. Dakkhiõaü samaõã bhātu-vaüsajaü savicaü lahuü Pesetvā samare verã-uttāsetvāna sålake 68. Nirātaīkaü sa'kāretvā-puëatthi nagara'īgato Coëadese ņhitā lãlā-vatiyā saha dhituyā 69. Mu¤citvā jagatã pāla-mahesã coëa hatthato Laīka'māgamma laīkindaü-passi so suddhavaüsataü 70. Ĩatvā lãlāvati'īkāsi-mahesiü sā yasodharaü Dhãtaraü labhi bhåpālaü-paņicca merukandaraü 71. Dhãtara'¤ca viracamme-'dā sā labhi dvidhãtaro Jeņņhā lãlāvatãnāma-sugalā'sã kaõiņņhikā 72. Kāliīga rāja nvayajaü-tiloka sundariü varaü Vaüsaņņhitiü'pekkhayaü so-mahesiyatte'bhisecayã 73. Subhaddā sumittā loka-nāthā ca ratanāvalã Råpavatã'ti'mā pa¤ca-vijātā dhãtaro'pi sā 74. Puttaü vikkamabāhå'ti-labhittha pu¤¤a lakkhaõaü Paõķura¤¤o'nujaü mittaü-sakaü'dāsi mahãpati [SL Page 067] [\x 67/] 75. Sā māõābharaõo kittã-sirimegho'ti vissuto Sirivallabho'tesånå-pasåtā såkatã tayo 76. Suhaddaü vãrabāhussa-sumittaü jayabāhuno Pādāsi māõābharaõe-dha¤¤aü ca ratanāvaliü 77. Lokanāthaü kittisiri-meghavhassa adā yaso Matāya råpavatiyā-sugalaü sirivallabhe 78. Rājadevã bandhumadhu-kaõõavādã nujaü subhaü Adā vikkamabāhussa-sutāriü'bhijanatthiko 79. Tato vikkamabāhussa-lãlāvati'mpi kāminiü Pādā saddhiü'sabhogena-¤ātijanahite rato 80. Cirassaü parihãnaü'dhi-karaõassa vinicchayaü Yathāvidhi pavattesi-mahipo nāyakocido 81. Puëatthinagare ramme-purārakkhāya cu'õõataü Pākāraü digghikāyā'mā-thira'īkārayi bhåmipo 82. Tade'pasampadā kamma-gaõa påraka bhikkhunaü Appahonakatāyā'nu-ruddha rājantãkaü lahuü 83. Nareso rāma¤¤a raņņhaü-dåte nayittha sopade Saüyama guõa sampanne-vi¤¤āta piņakattaye 84. Pa¤ca vãsati matte'pi-bhikkhavo thera sammate ânāpetvā tato sammā-pabbajja'¤co'pasampadaü 85. Dāpetvā kulaputtānaü-mānetvā piņakattayaü Kathāpetvāna jotesi-muninda sāsanaü varaü 86. Bahåvihāre kāretvā-puëatthi pura puīgave Nikāyattayavāsãnaü-'madā bhogehi'nekaso 87. Kāretvā danta dhātussa-pāsāda'ntimanoharaü Mahāmaha'¤ca kāresi-santataü'va yathāpurā 88. Tulābhāra'¤ca tikkhattuü-daõķissaraü patissamaü Adā likhāpayitvāna-saīghassa piņakattayaü 89. Kaõõāņa coëa rājåhi-pesite'ha pahenake âdiyitvā'gatā dåtā-rājino'daüsu laddhake [SL Page 068] [\x 68/] 90. Tesa'mubhinnaü sakkatvā-tesā'do sakadåtake Kaõõāņadåtehi samaü-pesayã sapahenake 91. Coëo sãhala dåtesu-pattesu visayaü sakaü Chedāpetvā kaõõanāsā-viråpe'kāsi dåtake 92. Disvā tathā'gate dåte-dosuddãpita mānaso Sajje tvā dāmiëe dåte-kantā pasādhanehi ca 93. Tuyhaü rajje mamaü vā'tha-yadi'cche yujjhituü yahiü Coëarāje'tvi'daü vatvā-pesesi dåtake lahuü 94. Vijayabāhu bhåpassa-vikkamātisayassa tu Bhãtiye'ha balassā'pi-viggahenā'ji no'bhavi 95. Bandhāpayã mahāheëi-pabhutã vāpi soëasa Bhinnā ca vāpiyo tatra-tatra pākatikā'kari 96. Pabandhiya vibhinnaüso-tilavatthuka mātikaü subhikkha'īkari nãrenava-påretvā maõi hãrakaü 97. Sirãpāda ppaõāmāya-gacchantā mānusa'¤jase Kilamantu'timā dāna-vuttiyā sumanaddike 98. Datvā giëãmalaya vhaü-silālekhaü ņhapāpayã Mahāvāse pa¤ca akā-mātāpitāna'lāhane 99. Dhãro vihāre bahavo-paņisaīkhāsi jiõõake Pariveõa'īkā vijaya-bāhuü so tittha gāmake 100. Mahākavã'dāsi'neka-kāveyyesu hite rato Paveõi gāmaü sadhanaü-rājā maccādi sånunaü 101. Siloke racite sutvā-yathāraha'madā dhanaü Bhåpo'pi sãhala kabba-racaneso mahāmati 102. Vãrabāhå'parājāca-baddhaguõa vihārake Bandhesi cetiyaü coëa-nāsitaü vāpikaü tahiü 103. Ra¤¤e samanusāsante-'parājini mate sati hapesi jayabāhuü so-'parajje yati kāmato 104. Datvā vikkamabāhussa-ādipāda padaü yaso Tassa'trajassa pādāsi-rohaõaü gajabāhuno [SL Page 069] [\x 69/] 105. Tahaü gantvā mahānāga-kulavhaya puraü tato Katvāna rājadhāniü so-vasi tattha yathāruci 106. Rājā sirãsaīghabodhi-vijayabāhu vikkamo Ciraņņhitika kiccāni-akāsi loka sāsane 107. Sa'pa¤capa¤¤āsasamaü'va āõā- Cakkaü pavattetva vasundharindo Samavhito devagaõena dibba- Rajja'mpi kātuü'va diva'īgamittha Bhāõavāraü battiüsatimaü. ---------------- Iti sajjanānanda saüvega janake dãpavaüse sirisaīghabodhi Vijayabāhu rājappavatti dãpano nāma Battiüsatimo paricchedo. ----------------- [SL Page 070] [\x /] Tettiüsatimo paricchedo. ------------------ 1. Mittā'nujaü bhåpatino suta'ssā Tayo ca'maccā yatayo ca sabbe Mahādipādassa tu rohaõasmiü hitassa 'nārociya rāja nāsaü 2. Saīgamma mantetva'tha laīka rajje' Bhisevana'nduü yuvarājino te Adaüsu māõābharaõå'parajjaü Tayo sagabbhā jayabāhunā'mā 3. Puëatthi nāmā nagarā sasenā Gaõhāma taü vikkamabāhu khattaü Vinikkhamuü so puna taü suõitvā Purā viniggamma sakā'tivego 4. Pitussa āëāhaõaņhāna'mattā Disvā vinodessa'mitã'ti sokaüva Gacchaü puëatthiü nagaraü saseno Pathantarāëe bala'mā gataü so 5. Disve'kavãro kata sampahāro Palāpayitvāna diso disaü te Parājite sodariye tayo'pi Laīajjayo yāva chavāra'mattā 6. Sāmaccajãvo sa'puëatthi sa¤¤aü Pura'īgamã tāta susāna bhåmiü Passaü daraü cetayi saüjahitvā hānantaraü'dā sacivesu sammā 7. Bhātåhi māõābharaõavhayo so Sarohaõaü dakkhiõapassa'māsuü Sahatthaga'īkatvi'ti vãrabāhå Suto'vakittissirimeghadhãse 8. Raņņhaü sahassassa ca dvādasa'ttā Datvā tahaü taü vasituü niyujja So kho mahānāga kula ppurasmiü Vasã sirãvallabha nāmadheyye [SL Page 071] [\x 71/] 9. So bāhujo'dā'ņņhasahassa raņņhaü Sa'uddhanadvāra bhidhāna gāmaü Katvā vasã tamhi tu rājadhāniü Mātā ca mittā jayabāhurājā 10. Kittissirã megha sakāsakamhi Vasiüsu te sodariyā'parajjå Issā parā vikkamabāhu ra¤¤ā Vinikkhamuü vāhiniyā hi yoddhuü 11. Ĩatvāna taü vikka bāhu bhåpo Gamittha tesaü 'bhimukaü saseno So dakkhiõasmiü pana bodhisenā- Valavha gāme samare jinittha 12. Pa¤ca yojanavhayamhi raņņhake Te palāyu'māsu duggamaü tato Sattavo'nubandhi gaõhitu'mpi te âriyo tu vãradeva pākaņo 13. Sahatthaga'īkattu'masesa laīkaü Mahādititthaü 'vatarã sacakko Kaëyāõito ta'¤ca suõitva rājā Pāvekkhi mannārama nāmagāmaü 14. Māresi yuddhe paņu vãradevaü Pahāya chandaü samare sagabbhā Vasiüsu raņņhesu sakesu eka- Cchattaü pabhå no caturo'pi kātuü 15. Pavaķķhitaü taü vijayādibāhu Rājena lokaü pana sāsana'¤ca Dubbuddhayo hāpayu'matra dãpe Buddhādibhoge api'hacca'nagghe 16. Pādā'nujãvãsu ca vikkamādã Bhujo pajeso hi puëatthi sa¤¤e Pure videsãna'madā bhaņānaü Bhårã vihāre'pi sadhātuka'gge [SL Page 072] [\x 72/] 17. Sa'pattadhātussa ca dantadhātu Varassa dinne maõimuttake'pi Sovaõõabimbe ca vichejja kāmaü Vayaü nayã titthakaro'va tuccho 18. Disvā yatã sāsanaloka'mevaü Naņņhaü vinibbinnamanā'ggapattaü Dāņhābhadanta'¤ca samādiyitvā Lahu'īgamuü rohaõa'ma ggabuddhiva 19. Mittā ca devã jayabāhu rājā Kāla'īkaruü rohaõake tadāni Devã ca māõābharaõassa mittā Pabhāvatã dve ratanāvalã sā 20. Sutaü pasåtā'mita pu¤¤a lakkhaü Seņņhaü kumāra'mpi satejakittiü hapetva laīkaü'khila jambu dãpaü Sameka chatta'īkarituü samatthaü 21. Tassā'risammaddana dãpabāhā- Yogā parakkantibhujo'ti sa¤¤ā Anvattha'mā sã'tha paraü 'satāto Mato'si māõābharaõo narindo 22. Kittissirã megha sama¤¤a bhåpo Jeņņhassa raņņhaü pana ādiyitvā Taü rohaõaü'dā sirivallabhassa Dve dhãtaro'dāya piyaü kumāraü 23. Gantvā sirãvallabha santikamhi Vasã mahesã ratanāvalã sā Tato parakkantibhujo kumāro Sajātabhåmi'īgatavā vasittha 24. Rajjaü vicāretva samekavãsa Vassāni so vikkamabāhu rājā Paraü yathākamma 'magā'ssa putto âsã'bhabāhå dutiyo narindo [SL Page 073] [\x 73/] 25. Itthaü hi tasmiü gajabāhu ra¤¤e Puëatthi sa¤¤e nagare vasante Dve bhātaro yujjhiya tena saddhiü Gamuü parājitva sayaü purāni 26. Tato sirãvallabha maõķaleso Loka'mpara'īga¤chi sake purasmiü Kittissirã megha naresa ¤atte Dha¤¤o parakkantibhujo kumāro 27. Pavaķķhayaü sikkhita sippa satthā' Gatāgamo cheka taro nayamhi Mahosadhādibbhuta såravãra- Seņņhāpadānāni suõitva tehi 28. Samo na hessaü mama jātiyā'la Ma'tra ņņhito ce'pi manorathassa Na hehitã siddhi'ti rājaraņņha- Ppayāna'māsuü pavara'ntya'vecca 29. Gharā'bhinikkhamma sa'jāti rattiü Raho kumāro badalatthalavhaü Pāto'va gāma'īgami dãghamaggaü Khepetva senāpati saīkhasa¤¤o 30. Rajjassa sãmācarime vasanto Paccuggamitvā sahasā'darena Paņiggahesã puna tappayānaü Rājassa'nārociya icca'vecca 31. Pāhesi dåte mahipassa tena Kata'mpi taü va¤cana'māsu ¤atvā Ghātāpayã nãkapatiü 'sa vitta- Rāsiü niyojesi bhaņe gahetuü 32. Kittissirãmegha vasundharindo Taü gaõhituü pesayi cakkajātaü Palāpayitvāna sukhena senaü Tato kumāro siriyālagāmaüva [SL Page 074] [\x 74/] 33. Atikkamitvā siriyālaselā- Sanne'ti sannaddharaõāyudho'va Buddhavhagāmaü samupāgamitvā Tahaü vasã ka¤ci dinaü vidhi¤¤å 34. hitassa kāëassarake 'bhabāhu- Rājassa senāpatino'saya'mpi Pesesi ¤ātuü manujaü salekhaü Senāpati'gamma mahãpasånuü 35. Samādaro passi paņicca paõõaü Maü passitu'¤cā'gamanaü vara'nti Saīgaõhi taü sādhu sudhã pasanno Upāgamã so gajabāhubhåpaü 36. Paccuggamitvā mahipo kumāra' Māropayitvā saņhitaü mahebhaü Pamodavā pāvisi rājagehaü Vasaü tahaü so caturo upāye 37. Pesetva lekhaü janikāya tuõõaü Nijānujaü bhaddavatiü kumāriü ânāpayitvā gajabāhu ra¤¤o Samappaya'tthaü nijahatthaga'īkā 38. So ka¤cikālaü nivasaü bahiddhā Tammaõķalãyesu vipakkhapakkhe Ĩātu'¤cinitvā nijasāmibhatti Purassare keca'higuõņhike'va 39. Sāmuddika¤¤å viya keci vejja Nibhe'va mādi purise pavãõe A¤¤ātavesena tahaü taha'mpi Pesesi vuttanta 'mavedayuü te 40. Kumāraseņņhassa tu vikkamādi Guõassilāghaü kathitaü janehi Sutvā narindo gajabāhusaīkaü Janesi tasmiü puriso mahā'yaü [SL Page 075] [\x 75/] 41 Ĩatvāna dussaīka 'mimaü pahāya payāna'magga'nti vicintayitvā Pure taraü sassa balaü janādi- Padavhaņhānaü pahiõitva bhåpaü 42. Upāgamitvā sajane'pi daņņhuü Gacche'ti vatvā yuvarājaraņņhaü Rattiü'bhinikkhamma purā saravha- Gāma'īgato vāhiniyā samaü'va 43. Kittissirã megha pabhå pavãõa Kumārapattiü pana sutva ra¤¤o Gharaü sametå'ti kumāra¤attaü Pāhesi dåte'mhi vilambamāne 44. Upāgamitvā ratanāvalã taü âdāya dassesi mahãpatissa Samekkhiyā'modamano kumāra' Mavoca'maccābhimukhamhi'yitthaü 45. Tumhe kumāraü anuvattathe'ti Tesaü hi nãyyātayi taü tato hi Kittissirãmeghanarissaro so Mato sikhãkicca 'makā'ssa dehe 46. Tato kumāro sivasaüsinã'va Nakkhattayogamhi mahādipādaü Patvā padaü taü gajabāhura¤¤o Ĩāpesi māõābharaõassa cā'pi 47. Saīghayha'macce padavippadānā Rajjassa sãmāya samantakåņā âsāgarappattanato sasenaü Nivesayã tatra ca tatra yoggaü 48. Samattalaīka'īkira chatta'me kaü Kattu'mpi'dhiņņhāya sadha¤¤ake hi Sabbādi'middhaü vijitaü sakassa Kātuü viditvā la'mitã'dipādo [SL Page 076] [\x 76/] 49 âhåya'macce sarakhātakādiü Bandhāpiyā'suü kasi kamma vuddhiü Kattuü niyojesi vana'mpi vuņņhi Jātaü vinā lokahitaü parittaü 50. Mā ga¤chi sindhuü maõihemajāta- ņhānaü ņhapetvā aparatra khette Kārāpituü vedayi te sajãvā' Rabhiüsu vaķķhetu 'mato salokā 51. Setummukhā jajjaranāmanajjā' Rattakkaravhā sutakoņņhabaddhaü Bandhāpayitvā suthiraü gabhãraü Sumātika'īkārayi setumaggaü 52. Ubhosu passesu mahāņaviü'sā Chedāpiyabbãhi sahassavāhe Khette pavattāpayi'dāni so kho Deso kasãyā vidito 'si kamme 53. Parakkama ssindhu mahāsarādã Ekåna tāëãsa pamāõa vāpã Bandhāpayitvā paņisaīkharitvā Saüvaķķhayã dha¤¤a siriü vara'mpi 54 Muttā maõibhādi vaõijjadabbe Tarãhi desantarakesu'neke Pesetva vittaü pacuraü cinitvā Raõatthiko'nekavidhāyudha'mpi 55. Kaõõāņa coëā di padesa vāsã Raõe pavãõe ci'dha ānayitvā Senāninaü cheka sahassa saīkhe Cakke padatvā'bhavasa¤caye'pi 56. Paccādiyitvā malayādirāja Senānino'nekasahassasenā Datvāna ratta kkura vāka raņņhe Nivesayã taü damiëāna 'mãsaü [SL Page 077] [\x 77/] 57 Laīkā mahālāna di lamba kaõõa Vaüsubbhave pa¤ca kumāra seņņhe Sahassa saīkhe 'jibhaņe pavãõe Visuü visuü moriyaraņņhato hi 58. ânāpayitve'kapadesakamhi Nivesayã tappamukhe vidhi¤¤å Abbhantare bārasa maõķalãye Katve'ka'me kassa hi såravãre 59. Bhaņe sahassāni duve duve'dā Nisāraõe jekasahassa'mekaü Sajjetva candā tapa cāpa dhārã Sa'camma vammā di'madāsi tesaü 60. Kāretva kammappaņavo'va vyādha Sahassasaīkhe'pi yathānuråpaü Satyādikaü tesa'madā'dipādo Pacceka'mattha'¤ca bala'mpi dvejjhaü. 61. Katva'ggamaccesu ņhapesi dvãsu Vibhajja sabbaü vijita'mpi raņņhaü Samaü ņhapesã gaõakesu dvãsu Kamāgatesu sacivesu khatto 62. Samuddarodhe ratanākaramhi Raņņhe mahāmālayike'taramhi Visu'īkaritvā'khilasāraņhānaü So'vantaraīgaü padavi'mpi katvā 63. hapesi'yekaü sacivaü matãmā Sa'daõķanāthaü gajabāhura¤¤o âhåya rakkhaü malayaü gahetvā Dātuü niyojesa'tha saīgahetvā 64. Mahādipādassa vaco'tigāëhaü Rakkho paņiggayha sa'yujjhiyā'suü Nihacca verã atha dumbarādã Raņņhāni gaõhã sacive ca såre [SL Page 078] [\x 78/] 65 Tasmiü pasanno'ca ta 'mā nayitvā Sa'kesadhātvãsapadaü padatvā Pesesi ra¤¤o gahitu'¤ca raņņhaü Jayaü labhã majjhima vaggayuddhe 66 Sa'lokajitvāõa suto ca rakkha- Laīkādhinetā bala'mādiyitvā Håkittilaīkāpabhunā sahe'va Yujjhitva taü ghātiya rerupalliü 67. Raņņhaü'gahesuü sa'mahādipādo Samantamallaü savasaü'va sāmā Netvāna datvā mahatiü siri'mpi Ta'īgaõhituü yojayi kosavaggaü 68. So cu'tturāmallaka vissutādã Mahāhavaü katva ripå nihacca Ta'mādiyiüså malayaü samattaü Nirākula'īkārayi sutthira'¤ca 69. Sa'rājaraņņhaü gajabāhurājā Sakaõņaka'īkā puna ādipādo Niyojayã daõķapatã sametuü Likhitvu'pāyaü samarassa sāmaü 70. Sāmantakānaü pana dāpayitvā Laīghetu mā rekhalava'mpi jātu Niyojayã ta'¤ca paņicchayuü'te Camåpatã mālayarāyarākhyo 71. Tammalla vāëāna ņhita'mpi kombā- Bhi¤¤aü raõesaü gajabāhura¤¤o Taü chattagāhādhipatiü sasenaü Palāpayã yujjhiya gaõhi duggaü 72. Tato vikikkhamma savābhinã so Nāvāhi muttā kara santikaņņhaü Saīkamma tatra ņņhitakena daõķā- Dhipena yujjhitva jale vijesi [SL Page 079] [\x 79/] 73. Atho parakkantibhujassa tassa So rakkhadivānabhidho sajãvo Gokaõõamaccaü asakiü sacakkaü Raõātisåraü samare vijesi 74. So ādipādo kira laīkanātha Senāninaü jānapadavharaņņhaü Pesesi so sājipavãõako'va Mahābhavaü katva tahaü taha'mpi 75. Gantvā'ggahã taü gajabāhurājā Devādilaīkādhipati'¤ca'maccaü Verã nisedhāya'pi dāņhabhārā Macca'¤ca pesesi bala'¤ca datvā 76 Laīkādhinātho samaraü hi tehi vattetva tejetva yagāllaņhānaü Gaõhã tato so gajabāhubhåpo' Pāyena taü sassa vasa'mpi kattuü 77. Paheõake tassa mahagghikāni Accantabhatyā pahiõã sajãvo So tāni pesesi sasāmino'tha Disvāna tuņņho'ssa hi peseyã te 78. Niyoga'māgamma parakkamādi Bhujassa devo sacivo'tisåro Kāëassaroråsaritāya hāri' Māyāma hatthadvisata'ntisattiü 79. Taü vitthata bbãsati hattha matta Mahodalābaddha'managgha setuü Kaņņhammaya'¤cā'pi catubbidhena Balena gantabba'makārayittha 80. Sāmantake keci tahaü ņhapetvā Nikkhamma senāpati tattha tattha Mahāhavaü vattaya 'maggadugge Gahesi duggāni nava'¤ca'kāsi [SL Page 080] [\x 80/] 81 Rājā sasāmantaka rāmanãla- Giriü pamokkhe api ta'nnihantuü Pesesi terã nikaņaü ubho'tra Pavattayiüså dhajinã mahājiü 82. Sāmantakaü nãlagiriü sayodhaü Māretva yuddhamhi kaķakkuķavhaü Yodha'¤ca a¤¤e ca hi jãvagāhaü Gahetva pesesi sasāmino te 83. Mahinda macco sacivāna'mesaü Pavikkamaü sutva'bhijātamāno Puraü'nurādhaü panagayha demi Datvā paņi¤¤aü bala'mādiyitvā 84. Gantvā'nurādhākhyapurāvidåre Vattetva yuddhaü ripavo vijitvā Gaõhã puraü rohaõakādhipaccaü Gato sa'māõābharaõo hi ra¤¤o 85. Sāmantakehã bahuso tadāni Yujjhitva sampatta parājayo'ca Raõe manaü chaķķhiya rājinā'mā Sandhi'īkaritvā vasi ka¤ci kālaü 86. Tato parakkantibhujassa thāmaü Sutvāna sandhiü gajabāhura¤¤o Pahāya sandhāna'makā dipāda- Varena vāsa'īkatavā tathe'va 87 Laīkādhināthappamukhā camãsā Pavattayuü te gajabāhunā'jiü Puraü palāta'¤ca puëatthisa¤¤aü Bhåpaü'gahesuü atha jãvagāhaü 88. Jayaddhatā maõķalikā sayodhā Gehesu dvarāni ca bhindiyā'suü Vasuü vilumpuü pana nāgarā te Maccā ca sambhåya bhusaü paruddhā [SL Page 081] [\x 81/] 89 Gantvāna māõābharaõopakaņņhaü Nivedayitvāna'tha taü pavattiü âyātu amhehi pagayha rajjaü Demā'ti sāhāyya'mayācayiüsu 90. Sutvāna'maccehi ca mantiyā'suü Rājaü pamocetu'mivā'gamitvā Vattetva yuddhaü kaņņhina'mpi senaü Nāsetva gaõhittha puraü manu¤¤aü 91. Vãtikkamitvā katipāha'mitthaü Sāmantake so gajabāhura¤¤o Hantvā mahãpaü pana kārabhāraü Pavesayitvā'ggahi vittarāsiü 92. Karaggata'īkatva thira'nti rajja' Ma¤¤āya sãghaü dasanaggadhātuü Sa'pattadhātu'¤ca samātara'¤ca Sarodha'mānāpayi rohaõasmā 93. Hantuü mahãpaü sakamātuyā'mā Raho sa'mantetva upakkamittha Upadduto so gajabāhurājā Satāõa'māyāciya ādipādaü 94 Pesesi guyhaü'nucare'tikhinna mano vinaņņhesu balesu yuddhe Mocetu'metaü kasiru'ttari'mpi Modetva'macce padavippadānā 95 Savāhinã pesayi te pura'mpi Rodhetva yujjhitvi'bhabāhurājā Pamocito tehi sajãvakehi Palātavā'sã sa'hi koņņhasāraü 96 Pavattayanto samaraü mahantaü Raõe mate cakkapatimhi tatra Asakkuõanto vasitu'mpi dāņhā Dhātu'¤ca pattaü sakamātara'¤ca [SL Page 082] [\x 82/] 97 Suddhantaka'¤cā'diya rohaõaühi Gato'si māõābharaõo sa'rattiü Mahāhavaü katva'sakiü sahattha Gata'īkata'¤cā'ggapuraü'nukampo 98 Saīghassa'nu¤¤āya mahādipādo Datvāna dantibbhujarājino'tha Saka'¤ca raņņhaü'pagato'si dhãmā Dayāparattaü'chariyaü pabhussa 99 Gaīgātaņaü katva'tha rājadhāniü Sukhaü vasã so gajabāhu bhåpo Tato'pi māõābharaõādipādo Rājena sandhiü pana kattukāmo 100 Pāhesu'do'pāyana'massa sandhi' Maniccha'māga¤chiya maõķaliddiü Vihāraka'mme pana rājaraņņhaü Dinnaü parakkantibhujādhipassa 101 Pāsāõa piņņhamhi likhāpayitvā Gaīgātaņāke nivasaü tadāni Nipãëite'kāyarujāya rājā Bāvãsavassāni mato vasitvā 102 Sambhåya'maccā gajabāhura¤¤o Athe'tumāõābharaõo'ssa dåte Sampesayuü so matasāsanaü hi Sutvā parakkantibhujo bala'mpi 103 Sannayhu'pāga¤chi puëatthisa¤¤aü Puraü tato'maccagaõā sabhattā Rajjibhisekaü'suvidhātu'mevā' Yāciüsu'nekabbidha dassanena 104 Paņiggahetvā subhasåcake taü Nakkhattayoge makuņaü sirasmiü Dhāretva rājābharaõābhibhåsã Padakkhiõa'īkāsi puraü viyi'ndo [SL Page 083] [\x 83/] 105 Tato'pi māõābharaõādipādo Rajjatthiko'nekabalaü gahetvā Sa rājaraņņhābhimukho payāto Ra¤¤ā parakkantibhujena vassaü 106 Tahaü tahaü vattayi saüyugaņņha- Pa¤¤āsamatta'mpi ca tatra tatra Raõesu sampattaparājayo'va Manaü jahāsã samare'yatiü so 107 Tato parakkantibhujā pajesā Mahabbhayā jātamayena phuņņho Maccantikasmiü nijasånu'magga' Māhuya kittissirimeghanāmaü 108 Sadā parakkantibhujena vutta Kkamena vatta'ssa'nukålako'va Vatvāna evaü'sa'sahaü'vatejaü Para'īgamã loka'mimaü jahitvā 109 Nisammatassaccayataü sa'sãghaü Bhåpo parakkantibhujo vidhi¤¤å Kittissirãmeghakumārahāri' Mānāpayã sannikaņaü yasassã 110. Atha saciva samåho saīgamitvā namitvā Naravativaraü taü yāci moëãsiva'mpi Vihitu'subhamuhutte laīka'mekātapattaü Kariya dutiyavasse'kā dutiyābhisekaü Bhāõavāraü tettiüsatimaü ---------------- Iti sajjanānanda saüvega janake dãpavaüse pa¤carāja dãpano nāma Tettiüsatimo paricchedo. [SL Page 084] [\x 84/] Catuttiüsatimo paricchedo. ------------------ 1 Pattā bhiseko vasudhādhipo so Vossagga saüsattamano'nukampo Vassāpayaü cāgapavuņņhi'maggaü Sampårayã jãvamanassarāni 2 hānantarā'dāsya'rahesu pãto Bheri'¤carāpetva vaõibbake'pi Samāharitvā puna tesu sammā Tadā tulābhāra'madā'nucassaü 3 Sampatthayaü sāsana suddhi vuddhiü' Tekicchake duppaņipatti yutte Vajjetva vaüsattitayaü samagga' Makā payāsena sahaü sudukkhaü 4 Sālā catasso'pi catummukhā so Kāretva majjhe'nudinaü purasmiü Akampito bhikkhugaõassa pa¤¤o Dānaü pavattesi samatta yuttaü 5 Kāretva'nekassatasaīkharogã Vāsappayogga'mpi visāla sālaü Tadattha'maggosadha vitta dha¤¤a Rāsiü ņhapasã uda vejja vuttiü 6 Tato parakkantibhujo pajeso Nāmāvasesaü nagaraü puëatthiü Kāretu'māsuü'rabhi rāmaõeyyaü Visālaka'¤cā'tha samantato hi 7 Parikkhipitvā pana khandhavāraü Purassa pākārabhicakkato hi Vitthiõõa pākāra niyåra'muccaü Kāresi goraü saradambudaü'va [SL Page 085] [\x 85/] 8 Khudda'mpi pākāratayaü tato hi Parikkhipitvā'nukamaü sa'racchaü Kārāpayã gabbha sahassa sobhiü Pāsādikaü sabbadhi satta bhåmaü 9 Sa'vejayanta vha mahãpa gehaü Māpesi rājā viya vissakammo Sarassatãmaõķapa sa¤¤a vesma' Makārayã kappadumena bhāsiü 10 Sa'maõķapa'īkāriya rājavesã Bhujaīganāma'¤ca sudhammatulyaü Disampati mandirasantikasmi' Muyyānaka'īkārayi nandanaü'va 11 Dhamme vinãto sa'mahinda nāmo' Macco'ggasaddhammasuphassitassa Dāņhā bhadantassa tu vaķķhanattha' Manuggahenā'vanipassa sammā 12 Suvaõõa chaddappaņihāra vāta Pānåpasobhiü bahi rantarāëe Susaīkatā'neka vicitta kammaü Pāsādaka'īkāsi harãgiriü'va 13 Patibbatā råpavatã suråpā Vasundharādhãsamahesikantā Suvaõõayaü thåpavaraü mahantaü Majjhepurekārayi dassaneyyaü 14 Tibhåma pāsādatayena sammā Laīkãkataü sannikaņe pavittaü Veëuvanesãpatanavhakosi- Nārabbihārattayanātha'maggaü 15 Na'rājavesãbhujaga'¤ca rāja- Kulantakākhyaü vijitaü tathe'va Nānappakāra bbisikhā vicittaü Kāresi sākhānagarattaya'¤ca [SL Page 086] [\x 86/] 16 Pure puëatthimhi sa'rājadvārā Dikaü sa cātuddasadvārahāriü Purā tikhuddaü purapuīgava'¤ca Sajjesi dibbaü nagaraü viye'vaü 17 Vināsayuü coëabalā'nurādha- Pura'mpi taü bhåpati'macca'mekaü ânetva sammāpaņisaīkharitvā Yathāpurā sajja samādisã so 18 Tato paņiggayha mahãpadesaü Pura'īgamitvāna yathe'vapubbe Pākāra racchopavanādi sabbaü Kāresi'macco na cirena sādhuü 19 Parakkamākhyaü nagaraü narindo Laīkãkata'īkāsi purassirãhi Tahaü tahaü'maccagaõā pajāyo Gaõhantva'pãëetva'disã kara'nti 20 Matamhi māõābharaõe'ssa mātā Sāmantakānaü sugalā girāyo Nisamma sā dāmarikā'va hutvā Raõaü'rabhã ce'pi parājayo'ssa 21 Patta'¤ca dāņhāpavara'¤ca dhātuü Samādiyitvā varajambudãpaü Palāyituü sogatabhåbhujassa Pesesi dåte turitaü tahiü sā 22 Parakkamabbāhu vasundharindo Ĩatvāna taü cakkapatiü sa'rakkhaü ânetva gantvo'bbhuta sattu dāvā Nalaü sunibbāpaya pattivuņņhyā 23 Icce'va'mā dissiya datva senaü Niyojayã rohaõakaü payātuü Tahaü tahaü so gatavā raõesu Laddhajjayo devimukha'mbhiga¤chi [SL Page 087] [\x 87/] 24 Bhåtādhikārippamukhe'tha senā- Nāthe'pi pāhesi vijetave taü Mahābhava'¤cā'bhavi tesu'bhosu Dhātudvayaü yujjhiya gayha seņņhaü 25 Nivedayuü bhåpatino ta'matthaü Sutvā'bhisitto'va'matena rājā Lahuü panetuü vara dhātu dvandaü Pesesi dåte sacivopakaņņhaü 26 Sandesa'mākaõõiya'nãka nāthādhikārino dhātuyugaü puëatthiü Pura'mpavesetumane'kamaccaü Rakkhāya yojãya mahāmahena 27 Ma¤judhikārissa sakāsa'māsuü Sampesayuü so'¤janakammanāthaü Paccuggamitvā mahati'¤ca påjaü Pavattayaü yojiya dhātuguttaü 28 Dhātudvayaü sambhamapubbako'va Pesesi ra¤¤o tuvaņaü sakāsaü Sutvāna dhātvānayanakkamaü so Mayā suladdhaü vata jãvita'nti 29 Pamodito bhåpati sãghasãghaü Nahātavā so suvilepalitto Sumaõķito laīkata sånu macca Purakkhato yojana matta ņhānaü 30 Paccuggamitvā paņhame'va dhātu Padassane'nekamahagghikena Muttāmaõādiccana bhårivatthu Jātena mānetvu'da dhātu dvandaü 31 Aīgãrasasmiü dharamāni'ca'gge Mudāhi sandassita sambhamo'va Sabhaüsudhammaü viya dantadhātu Gharaü pure kāriya sādhu majjhe [SL Page 088] [\x 88/] 32 Dhajappatākādihi nijjarinda Vãthiü'va pajjaü samalaīkaritvā Khaõāpiya'ggaü'rumaõiü sugandha Cuõõena påretva tahaü pasatthaü 33 Vaķķhetva sammā radadhātusāmiü Caīgoņakasmiü ratanammayamhi hapetva taü hemamaye samugge Nidhāya pattaü pavara'¤ca dhātuü 34 Sovaõõaye cakkacatukkakasmiü Patiņņhite maõķapake'sanasmiü Vaķķhetva gantvā nagaraü mahena Dāņhaggadhātussadanaü vicittaü 35 Vaķķhetva dhātåyugalaü sapa¤¤o Puëatthisa¤¤e nagare narindo Sabbatra so sattanisaü padãpa Påjāvidhi'īkārayi gāravena 36 Tato sayodhā sacivā'ssa ra¤¤o mahāhavaü bhiüsanaka'īkaritvā Sajãvagāhaü subhalaü pamokkha- Macceha'mā gayha disampatissa 37 Upānayiüså nikaņaü tathe'va Nikkaõņakaü rohaõaka'īkaritvā Atippamodo mahipo salokaü So sāsanaü rakkhi dayo matãmā 38 Rāma¤¤a laīkãya janā samattā Accantamittā pana sogatattā Vasiüsu dvãså visayesu bhåpā Tathā sade'vā'su'mato sucetā 39 Ra¤¤ā parakkantibhujena sandhiü Rāma¤¤abhåpo sucirāgata'mpi Tāyaü athe'kaü samayaü hi kaõõa- Japāna'mākaõõiya bhāratiü so [SL Page 089] [\x 89/] 40 Laīkinda dåtesu ca dãyamānaü Vuttiü purāõaü parihāpayitvā Vikkãyamāne'pi gaje bahiddhā Māvikkiõantå'kari sammati'mpi 41 Satassa vā råpiya tikkalānaü Gajā sahassassa purā sukãtā Dvayassa vā tehi tayassa vā'pi Ito sahassāna'tu vikkiõãyā 42 Durāsayo so parimāõa'mevaü hapesi vitta'¤ca karã ca nāvā Laīkesa dåtehi vilumpayitvā Tesa'mpi'kā'nekavidhaü papãëaü 43 Rāma¤¤adesaü'vanipo gataü so Vācissarāceravaraü tathe'va Taü dhammakittiü vidåraü sachidda Nāvāya vissajjayi sāgarasmiü 44 Kambojadesa'mpati rājaka¤¤aü Laīkādhinā pesayi taü pasayha Rāma¤¤arājā'vaharã sa'tena' Nekabbidhaü kāritavippakāraü 45 Sutvā parakkantibhujo sajãve âhåya ra¤¤o arimaddanassa Gāhaü'thavā hiüsanataü vidheyyaü Iccā'ha so rosa sikhã paditto 46 Tahiü ņhito so damiëādhikārã Paõāya mā yojayitå'payātuü Mahāsajãveha'la'micca'voca Sutvā pasanno'ssa giraü mahãpo 47 Nāvā ca'nekā satasaīkhakāyo Sampādayitvā pana pa¤camāsā Samāharã pallava vaīka titthaü Samappahoõaü cita sambala'mpi [SL Page 090] [\x 90/] 48 Yuddhāyudhā dopakara¤¤a'māsuü Samāharitvā sabale bhaņese Raõāya yātuü damiëādhikāriü Samappayitvā'disi ta'¤ca sabbaü 49 Tarãsu āropiya taü samaggaü Samaü'va pesesi samudda majjhe Rayena gacchaü taraõã samåho Taso sa'dãpo nanu dissate'va 50 Taüsaü viruddhena samãraõena Kāci bbidesaü pavisiüsu kāci Naņņhā samudde 'katariņņhitā'pi Bhaņo'tariüså kira kākadãpaü 51 Pavattayitvā samaraü tahiü te Taddãpike gaõhiya jãvagāhaü Laīkādhināthassa padassayiüså kitti ppuraddippamukhā suvãrā 52 Te pa¤canāvāsu bhaņā pavãõā Rāma¤¤adese kusumavhatitthaü Samotaritvāna dhatā yudhā'suü Raõa'īkarāõā bhayajaü kuråraü 53 Tahaü'have'neka sahassa saīkhaü Balaü hanantā'va maduddhate'bhā Sikhiü khipannā pana gāmakesu Rajjassa bhāgaü suvināsayiüsu 54 Samotaruü ye damiëādhikārã Mukhyā'pi papphāla samavha titthaü Bhãma'īkarontā samaraü samaggā Rāma¤¤abhåpa'¤ca vighātayiüsu 55 Sahatthagaü 'tho ramaõa'īkaritvā Laīkissarāõāya taha'mpi bheriü Carāpayuü tamhi bhayādhutā te Sambhåya sabbe'va sumantayitvā [SL Page 091] [\x 91/] 56 Sama'mpati'mhehi tu yāvadicchaü Paņņhāyi'to 'bhe nayituü karatthaü Laīkādhipassā'nugatā'va ņhātuü Kāmatta'mācikkhiya sambhamena 57 Laīkāmahãpappaņighānala'mpi Nibbāpayitvāna dayāya saīgho Khamāpayātu'vanipassa niccaü' Nusāsakaü bhikkhugaõaü salekhe 58 Pāhesu 'māsuü 'vanatā'va dåte Saīghassa vācāya sanuddayāya Mudutta'māgamma mahāmahãpo Sa'saccasandhāna'makāsi tehi 59 Coëiyarājā kulasekharākhyo Raõatthiko vāhiniyā'gamitvā Parakkamākhyassa'tha paõķura¤¤o Puraü parundhã madhuraü gahetuü 60 Sa'jambudãpe saraõāraha'mpi Rājaü adisvā saraõaü raõāya Yācitva laīkādharaõãsa¤attaü Pāhesi dåte tuvaņaü dharāpo 61 Nisamma tesaü vacanaü sa'laīkā Dhipo anāthassa'pi appatiņņhā Nayujjate jātvi'ti mādisassa Vi¤¤āya laīkāpuradaõķanātha 62 Māretva rājaü kulasekharākhyaü Parakkamaü paõķupatiü sarajje Ehã patiņņhāpiya'icca'voca So daõķanātho mahipāõa'mevaü 63 Samādiyā'jikkhamavāhinãyā Purakkhato'pāga mahādititthaü Tadantarasmiü kulasekharena Gantvāna paõķåmahãpaü pura'¤ca [SL Page 092] [\x 92/] 64 Sayaü gahãta'nti suõitva ra¤¤ā Taü vaüsajassā'pi gahetvarajjaü Detå'ti so'tho viniyojito'va Paõķussa raņņhe talabilla titthaü 65 Samotaritvāna tahiü ņhite'piva Palāpayitvā damiëe'tra titthe Senānivesa'¤ca karãya ghore Cattāri vattetva raõe pavãro 66 Gantvā balaü dāmiëakaü hi pa¤ca Sāmantakehã saha pa¤ca yuddhe Katvāna rāmissara'maggahã so Tahiü'have katva navā'tibhãme 67 Mahāraõasmiü dasame silādi- Meghappamukhyeva cha'tha pa¤cake ca Sāmantake jetvu'da dāmiëese Rāmissarā yojanikamhi ņhāne 68 Patiņņhita'īga¤chi sa'kundukālaü tatrā'bhavasmiü damiëe pahåte gahetva laīkāya purā hi tehi Vidārite kārayituü'ruthåpe 69 Laīkādhipāõāyi'dha pesayitvā tahaü parakkanti pura ppasiddhaü Senānivesa'¤ca pabandhayitvā Punappunaü ghoraraõa'īkarittha 70 Coëãyake jetva'tha paõķuraņņhaü Hatthaggata'īkāsi matassa ra¤¤o Paõķussa sånuü malaye nilãna' Mānesi pesitva sa'lekhahāraü 71 Aki¤canassā'gamana'mpi vãra- Paõķussa'dhãrassa tadā vaditvā Laīkā mahārāja varassa laīkā Puro sa'paõõaü pahiõã pasatthaü [SL Page 093] [\x 93/] 72 Sallakkhiyā'sesa bhiseka yogge Pasādhanādãni'pi pesayanto Rajje'bhisi¤cassu kumāraka'nti Pāhesi dåte duratikkamāõo 73 Haņņho kumāro hi paheõakaü taü ra¤¤o disaü natva paņiggahesi So daõķanātho atha gaõhituü sem- Ponmāri'māsu'īgami vikkameso 74 Duggaü purā gaõhitu'māgatā'pi Yujjhitva tibbaü dvisamaü gahetuü Coëā na sakkhiüsva'ridappadārã Te sãhalā'ddhaüsa'mahassa kālaü 75 Nā'tikkamitvā varaõe duve ca Bhinditva cattāri ca gopurāni Duggaü paviņņhā satasaīkhiye'pi Māretva'neke damiëe'ggahesuü 76 Atho parakkantabhujena ra¤¤ā Jagajjayākhyo dhajinã patã'pi Nãto upatthambhayituü'sa laīkā- Purantikaü so samare pavãro 77 Samāgato 'bho'pi tahaü tahaü hi Parājitaü taü samaresva'tho'pi Raõāyu'pāgaü kira rājinavhaü Puraü pasajjaü kulasekharākhyaü 78 Bhåpaü palāpetu'maraü purasmā Bahã'bhavaü bhiüsanaka'īkariüsu Bhãtā sabhåpā damiëā puranto Pidhāya dvārāni ņhitā ahesuü 79 Te daõķanāthappamukhā'tidakkhā Yodhā sasajjā varaõaü purassa Dvāra'¤ca bhetvā pana rājinanto Patvā balaü dāmiëakaü nihantvā [SL Page 094] [\x 94/] 80 Puraü'gahesuü kulasekharavho Rājā palāto sahasā purasmā Laīkissarāõāya tu vãrapaõķuü Rajje'bhisi¤cetu'mathā'rabhiüsu 81 Bheriü carāpetva pure samagge Sāmantake cakkapurakkhate'pi Te sannipātetva'bhiseka'maggaü Kārāpayuü paõķukumārakassa 82 Atho palāto kulasekharo so Yuddhāya senaü pabalaü cinitvā Duggā'gamitvā'dhipatihi saddhiü Parājito sãhalikehi yuddhā 83 Tato saseno sakamātule dve Tesaü bala'¤cā'pi bahåhaye ca Gahetva coëādhipatã samatte Agā palaīkoņņa sama¤¤a ņhānaü 84 Laīkāpuravho ca jagajjayo ca Gantvā tahaü yujjhiya tena yodhe Ghātetva rāja'¤ca palāpayitvā Sātaü palaīkoņņa 'maraü'gahesuü 85 Taü sãhalãyā'pa'nu bandhayantā Vinibbhayā te caturā ca coëaü Gantvāna yujjhitva'tha coëa senā Ghātetva rājaü kulasekharākhyaü 86 Palāpayuü ponamarāvatãyā Parājaye'so carimo'ssa nåna Laīkāpure bhãmaparakkamo so Sa'sampahārabbijayaggahãtaü 87 Vasaü'īgatassa'gga yasa nnigāla- Dharāyarassa ddadi coëadesaü Akaõņaka'īkatvu'dapaõķuraņņhaü Sato parakkanti bhujassa ra¤¤o [SL Page 095] [\x 95/] 88 Kahāpaõe savhasamaīkite'va Raņņhe tahaü voharituü niyujja Coëā ca paõķåvijitā gahãte Bhårã manusse karino haye ca 89 Pesesi laīkaü tuvaņaü tadāni Rājā parakkantibhujo vijetā Sapaõķuraņņhajjitisåcakaü hi Katvāna paõķubbijaya'nti gāmaü 90 Bhovādinaü positacāgaveto Ta'middha'maggaü'khilakālika'¤ca Katvā adā dãnahite patiņņho Kadā'diso dissati'dātadabbo 91 Vidita vanipatã bhā nanta dappugga kumha Puņanabalamigindekapparakkantabāhu Dharaõipati silokāyā'jiyā so jayaggaü Samabhilasi tu rajje gaõhituü no nikantyā Bhāõavāraü catuttiüsatimaü ---------------- Iti sajjanānanda saüvega janake dãpavaüse mahā parakkamabāhubhåpatidisāvijayādidãpanonāma Catuttiüsatimo paricchedo. [SL Page 096] [\x 96/] Pa¤ca tiüsatimo paricchedo. ------------------- 1 Atho mahãpo samara ssama'mpi Vinodayitvā muni sāsanassa Suddhi'¤ca vuddhiü sucira ņņhiti'¤ca Sa'kattukāmo vinaye naya¤¤uü 2 Sataü mahā kassapa thera pādaü Dhura'īkaritvā parisuddha sãlaü Vaüsattaye bhikkhu gaõaü pavittaü Susannipātetavu'pasampa da'¤ca 3 Kāretva vassaüpati sabba saīghaü Sambuddha kāle'va pavattayittha Adhã'ritaü ka¤ci'pi sāsanassa Lokassa vuddhi kiraya'massa ra¤¤o 4 Bhåpo'sabhårã sata saīkhiyānaü Tappassinaü jetavanaü vihāraü Nidassituü jetavanassiri'va Kāresi citra ati vimhitaü'¤ca 5 Sārãsåta tthera varassa tatra Sahammiyaggabbha sulaīkata'mpi Pāsāda'magga'¤ca tivaīka bimba Sāmissa tannāma gharaü mahagghaü 6 Kāresi nettagga rasa¤ja naü'va Miginda råpādihi bhāsura'mpi Vaņņaü subhaü selamayaü vicittaü Dantagga dhātu ssadanaü visālaü 7 Tahiü ghare pa¤ca sata'¤ca vãsa' Māëāhaõavhaü pariveõa ma'ggaü Kāresi tattho'ru subhadda råpa- Vatya gga thåpe ca duve mahindo [SL Page 097] [\x 97/] 8 Tato'pi laīkātilakaü paņãmāva Ghara'¤ca savhaü paņimaü ņhita'¤ca Sajãva buddhā yatakaü manu¤¤aü Kāresi laīkā tilako matãmā 9 Sãmaü mahantiü api khaõķa sãmā Tisso ca bandhāpayi pacchima'¤ca Salaīkataü'rāma'mathu'ttaraü so Kāresi 'rāma¤ca vibhediya'ddiü 10 Sa'paõķu rajjā damiëe gahãte Visālatāya ttisatādhika'¤ca Sahassa hatthaü damiëoru thåpaü Kāresi kelāsa'mivā'para¤ca 11 Suvaõõamālã ca'bhayaddiko'ca So jetavanyaü maricā di caņņi Thåpe vare neru sarikkhake'te Vasundharindo paņisaīkharittha 12 Rājā purā coëa vidārita'nnu Hatthassataü'keka mukhā samantā Vitthiõõakaü tattaka'muccato'pi Pāsāõa thamhe chasataü sahassaü 13 Nidhāya gabbhassata saīkhiyehi Vibhåsitaü sobhana nekabhåmiü Taü lohapāsādavaraü manu¤¤aü Kāresi kāmaü 'chariyāvahantaü 14 So saņņhi pāsādapabhāsuraü hi Sepaõõipupphavhaya yåpa 'maggaü Naņņha'mpi pāsāda varaü mahinda- Senā sama¤¤aü pana kārayittha 15 Parakkameso vanipo matãmā Sa'rāja raņņhamhi tahaü tahaü hi Kāresi ye'kåna sataü nave'pi Thåpe ca tesattatimatta cetye [SL Page 098] [\x 98/] 16 Sataü mahãpo chasahassaka'mpi Bimbālaye sampaņisaīkharitvā Nave ca jiõõe tisataü paņãmā Gehe ca kārāpayi suddha buddhi 17 Chasatti '¤cā'pi catussataü hi Nānappakārappaņima'kkha hārã Vāse yatãnaü dvisata'¤ca tiüsaü Kāresi vāsattha'masesapãne 18 Rammā chapa¤¤āsatidhammasālā Kāresi rājā nava caīkameva Sata'¤ca cottāëisa gopurāni Tathā sataü dvānavutiü vicitre 19 Pupphāsanoke caraõe ca satta Saņņhi'¤ca'tho terasa deva vesme âgantukatthaü'pavane manāpe Sa'bārasa kkārayi vikkamindo 20 Sālā'tithinaü dvisata'¤ca tiüsaü Kāresi citrā vara dhamma sālā Ekånatiüsa'¤ca guhe 'katiüsaü Pa¤co'pavanyo ca tithãna'sālā 21 Pa¤¤āsa'mekaü sura mandirāni Navādhikaü sattati'meva jiõõe Tato ca a¤¤e paņisaīkharitvā Mahāsayo sa¤cini pu¤¤a'mevaü 22 Dayāparo so vijite'tra sassa Samiddhi siddhi'¤ca'bhipatthayāno Vāpiü parakkatti samudda sa¤¤a' Ma¤¤aü samuddaü viya vissuta'¤ca 23 Vāpiü parakkantitaëākanāmaü Parakkamassāgarasavhavāpiü Saraü mahindāditaëākasa¤¤aü Kārāpaya'¤¤ā pacuro'ru vāpã [SL Page 099] [\x 99/] 24 Sahassa'mekādhikasattati'¤ca Catussataüpallalake matãmā Kāresi rājāmaõibhãrakādi Mahāsare pākatika'¤ca jiõõe 25 Sa'satta saņņhi'¤ca catussata'mpi Naņņhā nuvāpã ca bahå saresu Jiõõāni ņhāne tisataü sahassaü Thira'¤ca pa¤ca nnavutiü manu¤¤aü 26 Bandhāpayã khuddaka mātikāyo Pa¤ca ssata'īkā catutiüsati'¤ca Tãni ssataü kho tisahassamattā Naņņhā'pi'kā pākatikā mahãpo 27 Vibhåsitaü puppha phalākulahi Teråhi kāresi sa'nandanavhaü Uyyāna'maggaü atha nāëikera Rambhādi sāle pati lakkhaka'mpi 28 Ekeka vaggā pana ropayitvā Lakkhavha'muyyāna'makārayã taü Atvattha sa¤¤āya suvissutaü so Saīghassa'dānã yasasa'gga yāto 29 Uyyāna khātehi'parehi laīkaü Salaīkata'īkā sa'tha laīka nātho Tahaü tahaü no yuva rāja raņņhe Kāresi'neka bbidha kicca jāte 30 Sajātaņhāne sata vãsa hattha Tuīga'¤ca såtãghara thåpa rājaü Bāvãsa cetye ca sata'¤ca bimbā Laye guhāpa¤cadasa'ssu'kāsã 31 Sa'rohaõasmiü janikāya sassa Susāna ņhāne pana khãra gāme ârohato hattha sata'¤ca vãsaü Kāresi thåpaü ratanāvalivhaü [SL Page 100] [\x 100/] 32 Thåpe vare soëasa satta bodhi- Gehe ca koņņhe puna tattake'pi Citre titāëãsa dvibhåma bimbā Laye ca kāresi dvidhammasālā 33 Thåpe ca bimbāvasathe ca bodhi- Koņņhe ca dhātå nilaye guhāca Dãghe ca yåpe vara dhamma sālā Sa'caīkame vāsa ghare maroke 34 âgantukoke varaõe ca dvāra- Koņņhe ca potthāvasathe 'pareca Saīkhārayitvā uruvela sa¤¤e Mahāsare khuddakavāpiyoca 35 Bandhesi pāsāõamayā paõālã Kāretva bhårã matimā cirassaü Pavattinaü sāsanaloka'māsu' Makārayã vikkama sāli bhåpo 36 Sataü pasattho suta kassapavho Dhãmā mahāsāmi tipeņake ca Satthantarasmiü nipuõo'va bālā- Vabodhana'īkāsi pajā hitāya 37 Sa'laīkiko dhamma yaso vipassi Råpāvatārassuta sakkatãyaü Ganthaü varaü vyākaraõaü 'sa ra¤¤o Kāle pasatthaü vyaracittha sabbhi 38 Itthaü visuddha matimā sakala'mpi laīka' Mārāma thåpa paņimā ghara gabbharehi Vejjālayā tithi nikāya sudhamma sālā Uyyāna khāta sarasādihiva'laīkarittha 39 Dibbā surā sura raõe'tipurā jiniüsu Yuddhaü sace puna'pi hehiti rajjato'ssa Tettiüsame siri parakkamabāhurājaü Vasse pavãra pavaraü nu samavhayiüsu [SL Page 101] [\x 101/] 40 Kāme samappita mane vibudhe pamatte Nānāvidhesu kusalesu hitāvahesu Sikkhāpituü diva'magā viya pu¤¤asippã Kasmā nu patthivacaraü na samādiseyyuü Bhāõavāraü pa¤ca tiüsatimaü. ----------------- Iti sajjanānanda saüvega janake dãpavaüse mahā parakkama bāhu bhåpatino Loka sāsana kicca dãpano nāma pa¤catiüsatimo paricchedo. [SL Page 102] [\x 102/] Chattiüsatimo paricchedo. ----------------- 1. Tadaccaye tassa ra¤¤o-bhāgineyyo sahassake Sattasatekatālãsa-mite sambuddha hāyane 2 Sato vijayabāhå'ti-vissuto dutiyo sudhã Laīkā dãpe patthivo'si-kavi ketu yaso cayo 3 Tadā dayo parakkanta-bhujindena damāya ca Kārā gāresu nikkhitte-jãve mocesi modato 4 Kurumāno rāja savha-manvatthaü'va sakaü sakaü Tesaü tesa'madā gāma-kkhettādiü sa'disampati 5 âdiü vijaya bāhå'va-papitā sassa māgadhaü Pesetvā ramaõindassa-lekhaü sakhyaü ghaņesi so 6 Sāsanaü joyatã bhikkhå-'paņņhahã paccayehi ca Manu nãti'mavokkamma-lokaü ra¤jesi vatthuhi 7 Parakkama bhujaü rāja-mupagantuü'va mātulaü Cinanto vividhaü pu¤¤aü-samaü rajja'makā pabhå 8 Mahinda sa¤¤o kāliīgo-mittaddåbhi mahãpatiü Ghātetvā rajja'makari-pa¤cāhaü sammatiü vinā 9 Mahindaü chaņņhamaü hantvā-ra¤¤o vijaya bāhuno Kittinissaīka nāmo'pa-rājā kāliīgiko tato 10 Pattā bhiseko so rajje-puëatthi pura puīgave Silāmayaü danta dhātu-ghara'īkāresi bhåbhujo 11 Khaõķa phullaü saīkharitvā-ratanāvali cetiyaü Salaīkarittha sovaõõa-thåpikāya naruttamo 12 Sābhidhānaü vihāra'¤ca-pāsāda sata bhåsitaü Kāretvā bhikkhu saīghassa-nãyyātayi mahāsayo 13 Hema sajjhu bbhāsabhitti-thamhātimattābhāsuraü Kambucchaddiņņhikaü kantaü-hiīgulammayabhåmikaü 14 Kāretvā jambukoëavhaü-vihāraü tatra citrakaü Patiņņhāpesi paņimā-sovaõõiyā tisattatiü 15 Tato soõõa girã jambu-koëo'ti vidito tahiü Ra¤¤o dārumayaü bimbaü-kammanta paridãpakaü [SL Page 103] [\x 103/] 16 Disampati manakkāraü-ņhapesa'jjā'pi dissate Pa¤cakkhattuü pativassaü-tulā bhāra'madā sato 17 Soõõa tissaü maõicoraü-gaīgā taņavhayaü padiü Vāpiyo tā pabandhesi-sadā jana hite rato 18 Dakkhiõe sindhu dese'va-likhitvā tambasāsane Gāma bhåmi ppadānaü hi-ādi'mārabhi bhåbhujo 19 Vidhāya vividhaü pu¤¤aü-navame hāyane dayo Nara devo deva piyo-gami deva sahavyataü 20 Tadaccaye tassa suto-vãrabāhu disampati Katve'kaü'va nisaü rajja-'māyuü jahāsa'kāmato 21 Akā vikkamabāhå'ti-patthivo dutiyo atho Kittinissaīka bhåpassa-rajjaü māsattayaü'nujo 22 Hantvā taü kittinissaīka-rājino bhaginã suto Navamāsaü'vanipati-rajja'īkā coķagaīgako 23 Tassa cakkhu'ppāņayitvā-'vanipaü apanetva'tho Kitti senā patã ra¤¤o-parakkama bhujassa tu 24 Kāresi tisamaü rajjaü-lãlāvati mahesiyā Tade'va racayã kabba-tilakaü koci paõķito 25 Tato yāhasa mallavho-okkāsa kulajo pabhå Dvicassaü rajja'makari-ta'mpanetvā mahabbalo 26 âyasmanta vha senānã-kittinissaīkadeviyā Kaëyāõavatiyā rajjaü-kārāpayi chahāyanaü 27 Sā rājinã paõõa sāla-gāme saka sama¤¤ikaü Vihāra'īkārayã khandhā-vārābhijana sambhavo 28 âyasmanto camupati-valligāme vihārakaü Sanāmapariveõa'¤ca-kāresi kusalatthiko 29 Catubbaõõa'¤ca saīkiõõaü-katvā'saīkiõõakaü tadā Dhammādhikaraõa'nnāma-niti sattha'makārayã 30 Athā'yasmanta senānã-dhammāsoka samavhayaü Temāsikaü'bhisi¤citvā-samaü rajjaü vicārayã [SL Page 104] [\x 104/] 31 Tato kumāro'õãkaīgo-sabalo'gamma coëato Puëatthi nagarādhãsaü-dhammāsokaü mahãpatiü 32 Sāyasmantaü nihantvāna-so sattarasavāsaraü Rajja'īkā atha tasse'va-camånakka balādhipo 33 Hantvā'õikaīga mahipaü-purā rājiniyā samaü Kantāya lãlāvatiyā-rajja'īkārayi sundaraü 34 Tato lokissara khyāto-bhåbhujo'dāya dāmiëaü âgammi'dha'khilaü laīkaü-savase vattayaü pabhå 35 Nava māsaü sāsi rajjaü-puëatthi nagare subhe Tadā parakkanta camå-pati rāja gga deviyā 36 Lilāvatyā satta māsaü-rajja'īkārāpayã puna Athā'gamma parakkanta-paõķu rājā savāhinã 37 Lãlāvatiü'panetvāna-senāpati'¤ca vikkamaü Rajja'īkāsi tivassaü sa-'puëatthi nagare vasaü 38 Atha laīkā pajā jāta-kibbisene'va sabbaso Laīkā laīkāra pāsāda-phuliīga sannibho pabhå 39 Kāliīga vaüsajo māgha-nāme'ko patthivo balova Catu vãsa sahassa cci-yodhe'dāyi'dha'gamma so 40 Laīkā rajjaü nipãëetuü-niyojesi tahaü tahaü Tato kharā mahā yodhā-'maccānaü'chindayuü dhanaü 41 Vihāre paņimā vāse-dhaüsesuü pubba rājunaü Kitti gatta nibhe tuīge-ratanāvalã mukhyake 42 Pātentā cetiye dhātu-satthussa'ntaradhāpayuü Mocetvā rajjuto seņņha-potthake vikiruü tadā 43 Bhinditvā dhātu gabbhe ca-dhanasāraü samaggahuüva Loka'¤ca sāsanaü yodhā-nāsayuü māraseni'ca 44 Nirundhiya puëatthi vha-puraü paõķå parakkamaü Patthivaü parigaõhitvā-tassu'ppāņiüsu locane 45 Muttā maõi veëuriyā-dikaü vittaü vilumpayuü Kāliīga māghaü rajje'ha-'bhisi¤ciüsu yathā ruci [SL Page 105] [\x 105/] 46 Laīkaü hattha gata'īkatvā-puëatthi nagare vasaü Laīkā laīkata kantāya-kudiņņhi visa lakkhaõe 47 Janaya'¤ca catu bbaõõaü-saīkiõõa'makarã tadā Gāma kkhettādikaü sabbaü-sãhalā dhãna'muttamaü 48 Sakãyāna'madāpesi-vihārā yatanāni ca Pariveõe ca yodhānaü-vāsāya parikappayã 49 Tadā mahāsayā therā-dayā vācissarādayo Bhãtiyā māghato danta-dhātuü patta'¤ca satthuno 50 Samādiya puëatthivha-purā kuntamalavhaye Dese nidhāya ņhānamhi-kheme pāra'īgamuü sayaü 51 Pasayha me'vaü katvāna-māgha nāma mahãpati Laīkā rajja'makāresi-saüvacchare'kavãsatiü 52 Tadantare durā rohe-'rātãhi subha pabbate Puraü katvā subho sena-pati tattha vasaü disaü 53 Sāsana'¤ca susaürakkhã-govindaddimhi rohaõe Puraü katvā bhuvenaka-bhujo'dipāda bhåpati 54 Vasaü tahaü sāsana'¤ca-raņņhaü pālesi bhattiyā Saīkha nāmo cakka pati-maõimekhala vissåte 55 Vijite tuīga gaīgādi-doõiddimhi puraü varaü Kāretvāna vasaü tamhi-gopesi loka sāsanaü 56 Lambakaõõakula bbhåta-saīgha bodhi tvayāgato Rājā vijayabāha vhova-ribhayā'tha tahiü tahiü 57 Vana dugga'mupāgamma ciraü tattha vasaü sayaü Vanni rājattanaü patvā-'macce sihalike'khile 58 Savase vattayaü sassa-senāya parivārito Nikkhamitvā tato'rāti-balaü saüyugasajjitaü 59 Dhaüsayanto yathākāmaü-nivasante tahiü tahiü Palāpesa'khile yodhe-dāmiëe'pitato tato 60 Jambudoõi cale katvā-māyāraņņha'makaõņakaü Vidhāya nagaraü rammaü-rajja'īkāsi vasaü tahaü [SL Page 106] [\x 106/] 61 Suto vijayabāhå'ti-tatiyo dharaõissaro Purā pāraü gate there-vācissaravhayādayo 62 Pesetvā sacive'bhi¤¤e-puna'vhāpesi sambhamaü Natvā'gate mahāthere-pucchi dhātudvayaü kuhaü 63 Asukasmi'nti vutte tu-pitiyā puõõa mānaso Purakkhatvā mahāthere-sa'kuntamalayā calaü 64 Saseno'gami dāņhā ca-patto dhātu yugaü tahaü Disvā'matābhisitto'va-mahena mahatā sutaü 65 Jambudoõi puraü netvā-mālåra sikharu'õõate Pākāra gopurā dagga-parihāra sama¤¤utaü 66 Divāgataü vyamha'miva-dāņhādhātu gharaü varaü Kāretvā tattha vaķķhesi-dhātu dvandaü sa'pu¤¤avā 67 Dhātu tāõā dhissarānaü-yatãnaü sādhu sãlinaü Nānā pāsāda sambhāsaü-saīghā rāma'¤ca kārayi 68 Datvā dāna gga vaņņa'¤ca-paņņhapã'nuddayo tadā Påjā vidhiü pavattetuü-vavatthāpayi patthivo 69 Nāsitānā'rãhi dhamma-pasattha bahu potthake Sutvāne'ti sādhu sãgha-lekhanābhi¤¤ake tato 70 Saddhe pasanne pacure-sannipātetva bhåpati Likhāpayã tepiņakaü-sammā sambuddha bhāratiü 71 Asamaggaü samagga'¤ca-kāretvā bhikkhunaü gaõaü Sattāha'mupasampatti-maīgalaü kārayã sudhã 72 Kāresi saka sa¤¤āya-'rāmaü vijaya sundaraü Tato vattala gāmasmiü-vihāraü vijayabbhujaü 73 Kaëyāõi nāme viddhastaü-vihāre damiëehi so Bandhāpetvā mahā thåpaü-kāresi soõõa thåpikaü 74 Tathe'va māyā raņņhasmiü-jiõõe ca paņimā ghare Vihāre pariveõe ca-pāsāde paņisaīkhari 75 Ra¤¤o parakkanta bhujo-bhuvaneka bhujo sutā Tesu parakkanta bāhuü-'trajaü sapu¤¤a lakkhaõaü [SL Page 107] [\x 107/] 76 Saīgha rakkhitābhidhāna-mahā sāmi padhānake Nãyyādetvāna saīghasmiü-vijayabāhu bhåbhujo 77 Puna tassā'pi dāņha gga-patta dhātu yugaü tathā Saīgha'¤ca sakalaü laīkaü-nãyyadetvā'nusāsayã 78 Vidita samaya sattho pu¤¤a pågaü cinitvā' Yati phala'miti kaīkhaü laīka pāmokkha khette Naravara varabãjaü nikkhipitvāna nāka' Magami catu samaü so patthivo katva rajjaü. Bhāõavāraü chattiüsatimaü. --------------- Iti sajjanānanda saüvega janake dãpavaüse cuddasa rāja dãpano nāma Chattiüsatimo paricchedo. [SL Page 108] [\x 108/] 1 Atho tassa'ccaye ra¤¤o-parakkamabhujo suto Dutiyo sahasse satta-sate catunavutime 2 Hāyena paņhamaü rajjā-bhiseka maīgalaü varaü Kāresi jambudoõãyaü-purisaü mahatā mahā 3 So kalikālasāhicca-sabba¤¤å paõķito iti Sama¤¤aü'labhi pa¤¤āta-paõķitattā disampati 4 Yuvarajje'bhisi¤citvā-bhuvanekabhujaü'nujaü Rajjabhāga'madā tassa-sirimā dharaõissaro 5 Vidhātukāmo dasana-dhātumānana 'mādito Rājamandira¤attasmiü-dāņhādhātugharaü varaü 6 Kāretvā'nagghikaü dāņhā-dhātuü māëuva pabbatā Samānesi jambudoõi-puraü mahussavena so 7 Yathākkamaü maõisoõõa-sajjhumayakaraõķake tayo kāresi dhātussa-maõinā dhāraka'mpi ca 8 Tato dhātumahaü katvā-dāņhādhātuü sapāõinā Samādaraü samādāya-saīghamajjhamhi satthuno 9 Guõaü saüvaõõayaü sacca-kiraya'īkā pāņihāriyaü Dāņhā dhātu sāmi varo-sādhu dasseyya me iti 10 Ta'īkhaõa¤¤e'va dasana-dhātu kararavindato Vehāsa'muggamitvāna-canda lekhe'va pãvaraü 11 Māpetvā mārajã råpaü-chabbaõõa buddha raüsiyo Vissajjetvāna kasiõa-pura'mohāsiya'bbhutaü 12 Pāņiheraü padassetvā-sajanaü mahipaü bhusaü Vimbhāpayanti nabhaso-'ruyha ra¤¤o kareņhito 13 Jãvitaü vata me ajja-saphala'nti mudā vadaü Dhātu pādaü samuggesu-vaķķhetvā paņipāņiyā 14 Patiņņhāpiya dhātvagga-karaõķaü dhātu mandire Dhātupåja'īkāsi rājā-sattāhaü modamānaso 15 Tato mahājanā sabbe-sabhikkhå maharājini Pasannā'tisayaü'hesuü-patāpāvanatā'ttano [SL Page 109] [\x 109/] 16 Sesā narādhipā tassa-paõõākārāni pesayuü Tesaü camå sasenā ca-sannipātetva ekato 17 Senānivese kāretvā-tatra tatra ņhite hi ca Balakkāra'īkarontehi-dāmiëehi viyujjhiya 18 So'ppāņetvā'rāti ra¤¤a-thambhaü samålakaü lahuü Nikkaõņaka'īkā siriyā-laīkāvanitalaīkitaü 19 Kāretu'middhaü laīkaü tu-samāraddhe'ssa rājino Vasse'kādasame canda-bhānå'ti vidito tadā 20 Jāvake'ko mahãpālo-laīka'motari senayā Maya'mpi sogate'tya'mha-māyaü vidhāya jāvakā 21 Yodhā visa vididdhehi-bāõehi diņņhadiņņhake Jane nipãëayantā te-nāsayuü laīka maõķalaü 22 Raõāya jāva yodhehi-vãrabāhu dharāpatiü Bhāgineyyaü sahabalaü-pesesi sãhavikkamaü 23 Dāruõo so vãrabāhu-sobbhānu raõa pesalo Candabhānuü bhusaü rundhã-saüyugambarapaīgane 24 Yodhe pavãre laīkãye-niyojãya tahaü tahaü Yujjhitvā jāvake yodhe-ghātetvā secake bhaņe 25 Palāpesi atho deva-puraü gantvāna kesavaü Dibbaü natvā'bhipåjesi-tahaü nandana sa¤¤akaü 26 Pariveõa'¤ca kāretvā-jambudoõi puraü puna Gantvā parakkantibhujaü-passi rājā'pi pitimā 27 Tato mahãpati loka-sāsanodayike subhe Kicce'rabhã kārayituü-dayā sampuõõa mānaso 28 Purā'rātãha'vahaņe-'nvayappaveõike subhe Gāma kkhettā dayo tesaü-tesaü dāpesi sāminaü 29 Vihāra cetiyā yatte-bhoge pādā sanantane Panodiyā'lajjã gaõaü-sāsanaü parisodhayã 30 Atho sãla samiddhe tu-tipeņaka dhare yatã Coëato netvi'dhā'kāsi-samaggaü sāsana dvayaü [SL Page 110] [\x 110/] 31 Tamba raņņhe lajji bhikkhu-gaõesu seņņhata'īgataü Dhamma kitti ssutaü thera-'mānetvā samupaņņhahi 32 Mahātherānaü'maņņhanna-'maņņhāyatana vāsinaü Gāmā ra¤¤ika therānaü-nivāsā raha rāmake 33 Kāretvā bahavo'dāsi-cinitvā gāma ra¤¤ake Yo dhutaīga dharā tesaü-puņa bhatta mahãdhare 34 Kāretvā 'ra¤¤a vāsaü so-datvā tesa'mupaņņhahã Idhā'gamadharā dãpe-viralā'ti dharāpatã 35 Samatta potthake jambu-dãpā'netvā yaticcayaü Dhamme paņutaraü sabba-satthesu ca sa 'kārayã 36 Yuvarājaü'nujaü sassa-bhuvanekabhujaü budho Kosalaü kārayã tãsu-piņakesu ca sundaraü 37 Vācetvā taü thera dhammaü-suõataü bhikkhånaü tahaü Saīgha majjhe padāpesi-thera sammuti'muttamaü 38 Kāretva'ņņhasu vāresu-saņņhitthambhaniketanaü Vicitta maõķape tamhi-yathābuķķhaü tapodhane 39 Nisãdāpiya vattento-maha'magga'¤ca paccahaü hānantara'madāpesi-bhikkhåna'¤cayathārahaü 40 Dāpetvā sāmaõerāna-'mupasampatti'muttamaü Bhåpo aņņhu'pasampatti-maīgala'īkārayã tadā 41 Atho saya¤jāta pure-sirivaķķhananāmike Mahāvihāra'īkāresi-vihāraīgehi bhāsuraü 42 Jambudoõi purā yāca-seīkhaõķa sela ņhāniyaü Kāretvāna'yana sammā-samaü bheri talopamaü 43 Vicitta toraõā dãhi-sajjāpetvā salaīkate Mahārathe'ropayitvā-dāņhā patta gga dhātuyo 44 Mahena mahatā netvā-sirivaķķhana vissåtaü Puraü vihāraü majjhamhi-mahaggha maõimaõķape 45 Buddhāsana matthakasmiü-patiņņhāpiya mānanaü Kāretvā katipāhaü tā-jambudoõi puraü nayã [SL Page 111] [\x 111/] 46 Sirivaķķhana pure ramme-parakkama bhuja vhayaü Pariveõa'¤ca kāresi-pāsāda panti bhåsitaü 47 Yuvarājena tannāmaü-bhuvaneka bhuja ssutaü Kāresi pariveõa¤ca-yåpa maõķapa maõķitaü 48 Hatthi sela pure rājā-tannāmaü yuva rājinā Mahā vihāra'īkāretvā-tatthe'vā'ti mano haraü 49 Mahā mahinda bāhå'ti-pariveõa'¤ca kāriya Ra¤¤ā yaņālatissena-kalyāõi pura puīgave 50 Yåpaü kārāpitaü jiõõaü-pa¤ca bhåmaka'muttamaü Paņisaīkhārayã sammā-atho pākatika'¤ca'kā 51 Sayita ppaņimoka ¤ca-tivaīka paņimālayaü Paņisaīkhārayitvā'tra-mahācetiya cavvaraü 52 Puthålehi chādetvā-vidhāpiya samattalaü Maõķapaü kārayã assa-pårato'ti manoramaü 53 Tato goņhābhaya vhena-rājinā kāritaü purā Vaņņadhātugharaü hattha-vanagalla vihārake 54 Kārāpayã'naggha hema-siīgika'¤ca tibhåmakaü Tahaü sapitubhåpatta-bhāva nikkhepa bhåmiyaü 55 Kārāpetvā cetiya ggaü-aņņhaüsa paņimā layaü Vidhāpiya tahaü bimbaü-ņhapāpayi silā mayaü 56 Mahākassapa therassa-mahākhãõā savassa tu Dāņhādhātu pane'kākã-bhãma tittha vihārake 57 Vattatã'ti suõitvā so-bhåbhujo tuņņha mānaso Samaü senāya gantvāna-sampåje'si dinattayaü 58 Atha deva pure rājā-jiõõaü hari surā layaü Sutvā vyamhaü'va kāretvā-navaü sasirikaü puraü 59 Vidhipetvā pati samaü-'sāëhi maīgala'mussavaü Niyojesi pavattetuü-devaccana'makārayã 60 Patthivo'ccanta pāmojjo-'sakiü rajjena påjituü Cintetvā rāja bhavanaü-vejayantaü'va kāriya [SL Page 112] [\x 112/] 61 Dibbaü puraü'va'laīkatvā-puraü sãhāsane vare Danta dhātuü ņhapetvāna-mahāpåjā pavattayã 62 Atho rājā caturaīga-senāya parivārito Sumana ddiü yaso gamma-vanditvā pada la¤chanaü 63 Taü samantā janapadaü-ratanā kara bhåsitaü Dasa gāvuta matta'mpi-sirãpādassa'dā sato 64 Atho so dharaõã pālo-cinituü pu¤¤a sampadaü Devappatãrājamaccaü-kattu'mpi loka saīgahaü 65 Niyojesi sasa¤¤āya-so vā'do sacivo dayo gaīgā siri puraü gantvā-sumanānimisassa tu 66 Kārāpetvā varaü råpaü-'laīkatvā ratanādihi Ta'mādāya samantaddiü-'gami setå ca kārayaü 67 Sirã pādaü namassitvā-påjetvāna samādaraü Dibba bimbaü tahaü pāda-cetiyā jira ku¤jare 68 Patiņņhapetvā caraõa-la¤cha cetiya maõķapaü Kārāpetvā taü samantā-caraõa'¤cā'pi bandhayã 69 Sirãpādappanāmāya-janānaü gacchataü bhusaü Phāsuyā'ddha'¤ca kāresi-vissāmasadanānica 70 Pāsāõa rohaõe tattha-tattha bandhāpayã lahuüva Likhipetvā 'khilaü vuttiü-silāthamhe ņhapāpayã 71 Gantvā'tha sacivo hattha-vanagalla vihārakaü tubhumaka'¤ca pāsādaü-kāretvā rājino varaü 72 âgamma'nomadassissa-mahāsāmissa taü dadi Paņņhapetvā dānavaņņaü-silālekhaü ņhapāpayã 73 Athā'macco bhãmatittha-paņņanaü gatavā tahiü Kāëã nadã mukhe setuü-'kāsi chāsãtihatthakaü 74 Kadalã sena gāmasmiü-sālaggāmāpagāyaca Sāla pādapa sobbhe ca-setu bandhāpayã yaso 75 Sacivo bhãma tittha vhā-vihārā'kāëa sindhuyā hāne'pi yojanā yāte-nāëikera samākulaü [SL Page 113] [\x 113/] 76 Mahuyyānaü parakkanta-bhuja rājā bhidhānato Kārāpayi pāõi gaõa-hitatthi mahatu'ssahā 77 Chedāpetvāna likuca-vanaü saüvasathaü subhaü Kārāpetvāna paõasa-kānanaü puna ropiya 78 Tahaü tibhåmaü paņimā-gharaü rāma'¤ca rammakaü Bodhi cetiya pākāra-sa¤¤uta'īkārayã mato 79 Saya'īkate patirāja-pariveõe'dhipokavi Siddhanta saīgaha'īkāsi-sãhalaü saddalakkhaõaü 80 Parakkamabhujo rājā-påtakitti kaviddhajo Kabbacåëāmaõiü kabbaü-kabbānaü'va siromaõiü 81 Visuddhi magga byākhyāna-'mathe gambhãra gabbhitaü Vinicchayassa viniye-byākhya'īkāya'ttha såcakaü 82 Mayårapāda vha pari-veõe'dhãso yatissaro Påjāvalã dhamma ganthaü-tade'vā'kā sabhāsato 83 Vyattā vyaracayuü dhãrā-thåpavaüsaü tathe'va ca Vihāramhi vaüsaü hattha-vanagalla sama¤¤ake 84 Dhammakitti ssuto thero-sirimeghādi vaõõato Paņņhāya yāva dutiya-parakkamabhuja vhayaü 85 Pavatti maggaü laīkāyaü-saīghaņņiya yathākkamaü Antogadha'īkāsi mahā-vaüsamhi suddhabuddhiyā 86 Athe'kadā tu laīkāyaü-yena kenaci hetunā Samatta tāpako gimho-āsi dubbhikkha bhãti ca 87 Bhåpo vatthuttayaü nātha-devādayo mahiddhike Påjetvā bhikkhu saīghena-paritta'¤ca bhaõāpiya 88 Radadhātuü puraü ramma-kāretvā padakkhiõaü Samadhiņņhahi devotu-vassatå'ti mahādayo 89 Ta'īkhaõa ¤¤e'va pāvassi-vassanaü gajjayaü nabhaü Bhåsayaü sassa sampattiü-dubbhikkhassa'pahāsayaü 90 Kavissaro parakkanta-bāhu rājā mahāsayo Pāva vuddhattanaü nãyyā-detuü rajjaü sakaü puna [SL Page 114] [\x 114/] 91 Bhāgineyyaü vãrabāhuü-tathā vijayabāhu ca Bhuvanekabhujavho ca-tathā tilokamallako 92 Parakkamabbāhu sa¤¤o-jayabāhā bhidho tathā Icce'te pa¤ca putteca-samāhåyo'vaditva'tha 93 Mahājanaü mahāsaīghaü-sannipātetva sādaraü Ko ve'tesaü rajjayoggo-sahatiüpucchi patthivo 94 Mahā saīgho tahaü'voca-bhåpe'te ca mahādhitã Bhāgadheyyā rajjayoggā-'bhavuü tathā'pi jeņņhako 95 Suto vijayabāhavho-rajjakkhamo 'ti tagguõaü Saüvaõõayaü para'mpã'daü-rajja'meva na kevalaü 96 Pāletuü jambudãpa'mpi-vijjate subha lakkhaõaü Sutvā bahå guõe tassa-bhāsassu temitakkhako 97 Sutaü vijayabāhå'ti-viditaü'håya sādaraü Samāsane samãpasmiü-nisãdāpiya patthivo 98 Akāritaü sayaü sabbaü-loka sāsana kāriyaü Kattabba'nti puëatthivhaü-nagara'mpi yathā purā 99 Purā dāņhā dhātu ghare-danta patta gga dhātuyo Patiņņhāpaya tatre'ti-nivediya mahāmati 100 Pubba rāja gga nagare-'bhiseka maīgalussavaü Kattu'micchāmã'ti vatvā-rajjaü ņhapesi takkare 101 Atho vijayabāhå'pi-paņissutvā tathe'ti so Rājino pituno rajja-bhāraü vahi disampati 102 Mā hotu pituno ra¤¤o-soko 'trajaviyogajo Parakkamabhujavho ca-jayabāhå'ti dve'nuje 103 Rājantike nivāsetvā-ato tilokamallakaü Pakkosetvā jambudoõi-purā ā dakkhiõaõõavā 104 Tadantarappadesaü'sa-datvā rakkhāya rājino Koëambanagarā sanne-mahāvattala gāmake 105 Niyojetvā bhuvaneka-bāhuno'ttarakaü disaü Datvā taü rakkhituü vāsaü-kāresi subha pabbate [SL Page 115] [\x 115/] 106 Atho so vijayo vãra-bāhunā saha sajjito Caturaīgabalaü gayha-nikkhamã purato tato 107 Mahāduggaü vātagiriü-gantvā bhådharamuddhani Rājāgāra'¤ca kāretvā-pitudattaü mahāddhanaü 108 Nidhabhitvāna'padatthaü-tahiü ņhapesi sopuna Kāretvā tattha rāma'ndā-sumaīgala yatissare 109 Atha gaīgāsiripuraü-gantvā tatra purātane Nigamaggāmapāsāda-vihāre khaõķa phullakaü Paņisaīkhārayã bhåpo-sinduravāna savhaye 110 hāne vihāra'¤ca vana-ggāmapāsāda'muttamaü Pariveõa'¤ca abhaya-rājanāmaü sa'kārayã 111 Atho hatthi ssela puraü-gantvā cullapitussa tu Ra¤¤o'ttabhāva nikkhepa-ņhānaüpassiya dukkhito 112 Tahaü tibhåmakaü bhåpo-munelaya'mudu'ttamaü Kāretvā buddhapaņimaü-cullapitu sarikkhakaü 113 hapesi råpaü kāretvā-sabbā bharaõa sa¤¤utaü Tannāma pariveõa'¤ca-kāresi tattha khattiyo 114 Tato nikkhamma mahipo-senaīgehi purakkhato Subhācalapuraü'ga¤chi-purā yuddhe palāpito 115 Puna'rapya'vanã pālo-candabhānu suvissuto Paõķuppabhuti raņņhehi-mahāsenaīga'mādiya 116 Otaritvā mahātitthaü-sajāvakabhaņo bahå Sãhale ca vasã katvā-gantvā subhagiriü puraü 117 Khandhāvāraü tahaü bandhã-tadā vijayabāhu'pi Sammantitvā vãrabāhu-nāmena vãrasālinā 118 Gantvā sena'mpi sajjetvā-raõāya candabhānunā Dhajiniü tassa rundhitvā-pavattesuü mahāraõaü 119 Candabhānubhaņā yācuü-saraõaü'īke tahaü raõe Ito ci'to'pare yodhā-dhāviüsva'tha bhayadditā 120 Hantvā bahå bhaņe tamhi-candabhānuü palāpiya Jayacchattā dikaü tassa-sabbaü gaõhiya bhåpati [SL Page 116] [\x 116/] 121 Mahārājantikaü nesi-taü khila'¤ca mahādhanaü Laīkaü vijitasaīgāmo-'kātapatta'makā lahuü 122 Athā'pi taü pura'mucca-varaõapparikhāvutaü Sajjetvā bhåpapāsādaü-kāripayi manoramaü 123 Subhācale bhuvaneka-bhujaü sahajakaü pana hapesa'tha mahãpālo-'nurādhapurapuīgavaü 124 Gantvāna thåpārāmādi-cetiyānaü samantato Saüvaķķhitaü mahāra¤¤aü-chedāpetvā mahãpati 125 Navakammāni kāretvā-thåpānaü sādhu sabbathā Pitura¤¤ā samāraddhaü-ratanāvalicetiye 126 Katvāna'niņņhitaü sabbaü-navakammaü suniņņhitaü Kattukāmo lahuü sippã-janaü yojiya sikkhitaü 127 Takkārāpana bhāraü hi-saīghe ņhapetva sambhamaü Tato puëatthi nagaraü-'ga¤chittha tattha vaķķhitaü 128 Mahāvanaü visodhetvā-mahārājassa'nu¤¤ayā Visāradehi sippãhi-siddhaņņhānāni pubbike 129 Rājamandira pākāra-gopurapparikhādikaü Sabbaü kārāpayitvāna-yathāpurā puruttamaü 130 Puraü puraīga sa¤¤uttaü-katvā niņņhāpayã pabhå Pure tahaü siriü disvā-asahanti'marāvatã 131 Adissamānā'pagatā-viyā'bhiseka maīgalaü Kātu'māgacchatu'dāni-piturājantikaü lahuü 132 Dåtaü pāhesi nikhilaü-vatvā vuttiü yathākkamaü Sutvā dåtamukhā sabbaü-pãto cakkapurakkhato 133 Mahussavena so måla-rājadhāni'magā yaso Rājā vijayabāhå'pi-paccuggantvā'nayã pabhuü 134 Ramme pure rājino 'tha-'bhisekamaīgalussavaü Pavattayittha sattāha-yathākāmaü yathākamaü 135 Vãrabāhuü rājaraņņhe-nivattetvāna satthuno Dhātuye'nemi rājena-jambudoõipura'īgami [SL Page 117] [\x 117/] 136 Jambudoõi purā'yāva-puëatthi pura ku¤jaraü Samãkataü mahāmaggaü-'laīkaritvāna 'nekadhā 137 Mahārathe mahagghasmiü-saõņhapetvā dvidhātuyo Pavattento mahāpåjaü-mahena tā puraü nayã 138 Purātane dhātughare-pallaīke ratanammaye Patiņņhāpayi dhātvagge-vattamāne mahussave 139 Tato paņņhāya'nudinaü-'neka påjāvidhiü mudā māsattayaü pavattesi-rāja¤¤o 'timanoharaü 140 Atho'pasampadaü seņņhaü-maīgalaü tattha bhåpati Sahassatitthe kāretuü-påjāvatthuü mahagghikaü 141 Saņņhitthambhālayaü netvā-yatayo sãlasampadā Sannipatantå'ti vatvā-dåte pāhesi sabbadhi 142 Samāgataü bhikkhusaīghaü-samupaņņhiya sādaro Pavattesa'ddhamāsaü so-upasampattimaīgalaü 143 Tato paraümahāsāmi-padādiü yatinaü varaü Dāpesi vijayabāhu-bhåpo sāsana māmako 144 Pitupatthiva sa¤¤āya-loka sāsana saīgahaü Katvāna taü'khilaü ra¤¤o-nivedesi mahāmati 145 Itthaü gatta pavutti citta'makhilaü lokamha'tho sāsane Yojento janayaü'bhivuddhi'manisaü patta gga pu¤¤a ssiri Nãyyādetva sutassa rajja'matulaü dibbattanaü hāyane Pa¤cattiüsatime parakkamabhujo laīkissaro'gā sudhã Bhāõavāraüsattatiüsatimaü --------------- Itisajjanānanda saüvegajanake dãpavaüse paõķita parakkamabāhu bhåpassa Rajjappavatti dipano nāma sattatiüsatimo paricchedo. [SL Page 118] [\x 118/] Aņņhatiüsatimo paricchedo ------------------ 1. Tadaccaye jeņņhasuto hi tassa So bodhi sattavhasuto catuttho Laīkissaro'sã vijayādibāhu Rajjaü'nusāsaü dvisamaü manu¤¤aü 2 Kārāpita'ttena atho puëatthi Pure vasã sāsanavuddhisatto Tadāni mittaddubhi mittanāmo Senāpatã'bbhantarikaü'va ra¤¤o 3 Laddhā sakhaü tassa padatva la¤caü Dāsena tene'kadinamhi ratto Bhåpaü nighātāpayi rajja lobhā Sutvā pavattiü ta'maraü'sa ra¤¤o 4 Khatto sagabbho bhuvanekabāhu So jambudoõinagarā subhaddiü Duggaü pura'īgā atha jambudoõi Pura'īgamitvā sa'himittanāmo 5 Sãhāsane bhåpati mandirasmiü Nisajja rājābharaõābhibhāsaü Dassesi sabbassa sayaü'va attaü Sapakkhikā te sacivā samecca 6 Saīgaõhituü saüyugasena 'māsuü Bhatippadānena samārabhiüsu Sattassatā ņhākurakādyarãya Khattā bhaņā ta'¤ca paņikkhipitvā 7 Ta'īkāraõā mittamukhe vadema Itã'rayitvā puna rājavesmaü Gamiüsu tasmiü ņhakuro abhãto Yodho'sinā mittavamåpatissa [SL Page 119] [\x 119/] 8 Sãghaü tva'raü chindi samāgatehi Kasmā tvaye'taüvihita'nti puņņho Pune'dame'vaü bhuvanekabāhu Khattassa'õāyā'ti kataü vadittha 9 Hotå tathā taü'riyakhattiyāte Ekã bhavitvā bhuvanekabāhuü Pabhuü subhā bhådharato hi jambu Doõãpuraü netva 'bhisi¤cayiüsu 10 Pattābhiseko bhuvanekabāhu Rājā tato vetanadānato'pi Senaīga'mattānupavattana'īkā Rajjatthike'tho pana pāratãrā 11 Kāliīgarāyārapadhānake 'trā' Gate bhaņe sãhalava¤¤abhåpe Sabbe'panoditva'tha sabbalaīkaü Nibberikaõņa'īkari sabbathe'va 12 Tahiü vasitvā sa'hi ka¤ci kālaü Subhācala'¤cārupura'īkaritvā Vasaü tahaü sassa pite'va saddho Tipeņakaü vi¤¤åjanehi sammā 13 Lekhāpayitve'ha tahiü tahiü hi Vihāraseyyosu patiņņhapesi Rājā puëatthinagarā sa'danta- Dhātuü varaü netva subhācalasmiü 14 Pure ņhapetvā'nudinaü mahantaü påjāvidhiü vattayi sādaro'va Vāresu'nekesu'pasampada'¤ca Kārāpayã maīgala'mussavena 15 Subhaü bhusaü so bhuvi bhåri maggaü Cinitva sammā bhuvanekabāhu Laīkissare'kārasavassa'mevaü Rajja'nnusāsitva sivaü diva'īgā [SL Page 120] [\x 120/] 16 Asse'va ra¤¤o samayamhi paõķu Desãyako so'riyacakkavatti Suto'taritve'ha puraü subhaddiü Gantvā bhadantaü dasanaggadhātuü 17 Sāraü dhana'¤cā'pigahetva sabbaü Gantvāna paõķuvisayaü tadāni Pabhussa tasmiü kulasekharākhya Ra¤¤o adāsã varadantadhātuü 18 Atho catutthabbãjayādibāhu Rājassuto'õhaü'va nivārayanto Dovo parakkantibhujo tatãyo Ussapayã seņņhasitātapattaü 19 Paõķuü purānãta'managghadāņhā Dhātuü bhadantaü'bhijanāgata'mpi Sāmaü vinā'netu'mupāya'ma¤¤a' Mapassayaü kehici sikkhitehi 20 Yodhehi saddhi'īgami paõķuraņņhaü Disvāna paõķåmahipaü katha¤ci Tosetva ra¤¤ā'diya danta dhātuü Laīkaü paviņņho sa'puëatthisa¤¤e 21 Pure puraīgaggagate purāõe Dāņhaggadhātvāvasathamhi kante Patiņņhapetvā dvijadhātu'maggaü Kāresi dhātåpacitiü pahåtaü 22 Pu¤¤aü cinitvā vividhaü mahãpo Diva'īgatopa¤camahāyanamhi Vuttho puëatthivhapure 'sa'panto âsã parakkantibhujo pajeso 23 Tadaccayā'tho bhuvanekabāhu Subhaddi dhisa ppaņhamassa ra¤¤o Suto dutãyo bhuvanekabāhu Khatto dvipaddivhapure'si bhåpo [SL Page 121] [\x 121/] 24 Rājaggasampatyucitaü'nuvassaü Kāretva so moëisivaü visiņņhaü Atho'pasampattimahaü hi jeņņha Målamhi māsamhipavattayittha 25 Sāhassikānaü satataü yatãnaü Pu¤¤atthiko paņņhapi pākavaņņaü Cinitva pu¤¤aü dvisamaü sa'rajja' Mevaü'nusāsitva gamittha maccuü 26 Atho'trajo tassa parakkamādi- Bhujo catuttho vidito kavã'ti So hatthiselavhapure vasanto Rajjaü vicāresi siva'īkarāõo 27 Tahiü narindo dasanaggadhātu Gharaü sa'kāretva tibhåma'maggaü Dhātudvayaü satthuradaggapattaü hapetva tasmiü'paciti'īkarittha 28 Vasundharindo'nudinaü radopa Hārussavaü sādhu pavattayittha Sabhāsato'ssa'ddhani dantadhātu Vārittanāmaü viracittha ganthaü 29 Coëãya desā gata'matra nānā Bhāsāsu satthantarakesu'bhi¤¤aü Ra¤¤o garuttamhi ņhapetva thera' Mekaü tato theravarā narindo 30 Pa¤¤āsa pa¤cassata jātakāni Sātthaü samuggayha sabhāsato'va Yathākkamaü te parivattayitvā hapesi lekhāpiya sabbadhã'ha 31 Yaü titthagāme pavare vihāre Kāresi rājā vijayādibāhu Yåpo'si dãgho parijiõõa ko so Tahaü parakkanti bhujo narindo [SL Page 122] [\x 122/] 32 Dãgha'mpi pāsādavaraü dvibhåmaü Kāretva tasmiü pariveõanetu Sa'kāyasatthitthavirassa suddha Sãlassa pādāsi kavissarassa 33 So sāsanassa 'bbhudayaü samicchaü Vāresva'nekesu'pasampada'¤ca Kāresa'tho pa¤casahassanāëã Kerāgayuttaü pana titthagāme 34 Kāresi'yārāmavara'mpi vaõõu- Ggāme vihāramhi sanāmadheyyeü Dvibhåmakaü dãghamanu¤¤ayåpaü Kāretva saīghassa padāsi bhåpo 35 So rājagāma nnikaņe narindo Ghanādinandaü siri mukhya'maggaü Vihārakaü viddåma nāmagāme Kāretva coëãyagarussa 'dāsã 36 Māyādhanavhe vijite nava'mpi Puraü vidhāyā'maramandiraü hi Kāretva tasmiü hariråpahāriü hapetva vattesi baliü mahantaü 37 Lokassa so sāsanakassa vuddhiü susādhayaü'nekavidha'mpi pu¤¤aü Katvā narindo vibudhavhito'va Dibbattana'īkā sakakammasādiü 38 Tadaccaye va¤¤asuto tatãyo Rājā bhavãso bhuvanekabāhu Tassa'ccaye pa¤camako mahãpo Rajja'nnusāsã vijayādibāhu 39 Hatthācalaņņhāniya pacchimassa Ra¤¤o piyā yonaki kucchi jāto Vatthādhibhå sånu ca bhåmapagga- Mahesiyā sãhalikāya putto [SL Page 123] [\x 123/] 40 Duve 'bhavuü tesu ca vatthusāmã- Baõķāranāmo sacivopakārā Laddhāna rajjaü janikāya laddhiü Dulladdhikaü gaõhi tato'ppasannā 41 Sabbe sajãvā pana buddhabhattiü Jahāsi yo so idha rājatāya Mantetva'yoggo,ti katha¤ci āsuü Mārema taü nicchiya hatthisele 42 Paritta maõķappa vara'īkaritvā Tahaü parittaü suõitu'nti netvā Māretva pātetva'calā ta'mā suü Rajje'bhisi¤ciüsva'paraü kumāraü 43 Atho catuttho bhuvanekabāhu Gaīgā sirivhe nagare manu¤¤e Rajja'nnusāsitva catuttha vasse Sa'kitti sesattana'māga rājā 44 Senāpatã sinduravāna gāme Sepaõõisele'bhinavaü vihāraü Kāresi laīkātilaka'mpisenā- Laīkāranāmo kusalesi niccaü 45 Senāni so'vanipatissa bala'mpi laddhā Sambuddha sāsana varassa visuddhi'mattā Kāresi bhåpasacivā kusala'īkaritvā Sagga'īgamuü cinuthapu¤¤a'manantada'mbho Bhāõavāra maņņhatiüsatimaü --------------- Iti sajjanānanda saüvega janake dãpavaüse Navarājadãpanonāmaņņhatiüsatimo paricchedo. [SL Page 124] [\x 124/] Ekånatāëãsatimo paricchedo. ------------------- 1. Atha pa¤camako rājā-parakkantibhujavhayo Pa¤ca vassaü rajja'makā-gaīgā siri pure vasaü 2 Vuttho devappure koci-dhãmā yatipatã tadā Setacchadavhasandesaü-akāsi sumanoharaü 3 Vikkamabbāhu bhåpālo-tatiyo'sitadaccaye Pa¤ca rasa samaü rajja-'īkāsi rājā tahaü vasaü 4 Bhåpo so cetiye'kasmiü-sirivaddhana ņhāniye Patta dhātuü munindassa-pavaraü sunidhāpayã 5 Asse'va ra¤¤o samaye-girivaüsā bhisambhavo Pabhurājā'si'laggakko-nāranāmo mahāyaso 6 Perādoõi sucikhyāte-pure vāsa'makappayã Patãci dadhi sāmanta-desaü gepayituü puna 7 Rayiggāme vasã so hi-kaëyāõã nagarantike Dārårugāme mahati-taëāke varaõādihi 8 Bhāsuraü nagaraü rammaü-jayavaddhana vissutaü Dugga'¤ca katvā matimā-puna tattha vasã ciraü 9 Uttarasmiü disā bhāge-dãpe'smiü koci desako Damiëānaü'bhavā'yatto-yāpāpaņņana vissutaü 10 Tesaü padhāna nagara-'māsitatrā'dhipo tadā Ariyo cakkavattã'ti-vidito'nariyo pabhå 11 Rajje'smiü sãhale sālā-vatthusmiü madhugāmake Koëamba nagare tesu-ņhānesu janataü bhusaü 12 Gāhāpayaü karaü niccaü-pãëesa'dhika dāruõo Tadā'lakissaro vãro-sabalocakkavattinā 13 Yujjhitvā ta'¤ca senaīgaü-palāpetvā'riyassahi Karaddānaü nivattesi-'rātikaõņaü vinodayã 14 Tassa ra¤¤o'ccaye senā-laīkārassa satãmato Bhāgineyyo pa¤camako-bhuvanekabhujavhayo [SL Page 125] [\x 125/] 15 Gaīgā siri pure rājā-bhavi saddhā guõā layo Bhikkhavo sannipātetvā-dussãle vicinitva so 16 Uppabbājetva munino-sāsanaü parisodhayã Sajjhu satta sahassena-sajjetvā sampuņaü tahaü 17 Vaķķhesi rada dhātvaggaü-saddhā bhatti purassaro Bhåbhujo carime kāle-jayavaddhana ņhāniye 18 Vasaü vãsatime vasse-maccuvasa'mupāgami Tadā'pi pabhurājoso-lakissarasamavhayo 19 Rayiggāme vasã niccaü-cinanto pu¤¤a sa¤cayaü Tasse'va ra¤¤o samaye-buvanekabhujassatu 20 Nattā garuëa cerassa-dhãmā kavissaravhayo Akā mayåra sandesaü-pajja kabbaü sabhāsato 21 Bhuvanekabhuje bhåpe-jayavaddhana ņhāniyaü Gate sālo tassa ra¤¤o-senālaīkāra puttako 22 Dutiyo vãrabāhå'ti-suto gaīgā sirã pure Rajjaü patto'si so tassa-jeņņho sodariyo tadā 23 Vãrālakissaro nāma-kumāro sanujassa hi Rajjaü gaõhitu'māgamma-rayiggāmapure raõe 24 Parājito'va so vãro-jambudãpa'magā tadā Pa¤came saraderājā-vãrabāhu diva'īgami 25 Asse'va rājino'sāna-kālamhi devarakkhito Jayabāhu mahāthero-akā nikāya saīgahaü 26 Jambudãpaü tadā yāto-so vãrādyalakissaro Laīka'māgamma vijaya-bāhunāmena vissuto 27 Chaņņho so bhåpatã hutvā-jayavaddhana ņhāniye Vasã tadā cãna senā-pati ciüh¯ samavhayo 28 Påjā dabbe samādāya-siddhaņņhānāni vandituü Laīkādãpaü samāyāto-dhajiniü ta'¤ca gaõhituü 29 Rājo'ssahittha senānã-katha¤ci sabalo tato Mu¤citvā nāma'māruyhi-'parasmiü samaye'ttano [SL Page 126] [\x 126/] 30 Kataü khepaü saraü yuddha-sena'mādāya cãnato Koëambatittha'māgamma-etha gaõhatha suīkake 31 Dåtaü pāhesi rājassa-tassa va¤caka senino Saddahitvā giraü bhåpo-tacchato taraõi'īgami 32 Pasayhaü taü gayha pabhuü-nesi nāvāya cãnakaü Akā'lakissaro rajjaü-pabhurājā'tha hatthagaü 33 Lamba kaõõanvaya jaya-mālappiyā kaliīgajā Devã sunettā bālatte-ņhitaü puttaü'ribhãtiyā 34 Vidāgamavihārādhi-patino therasāmino Nãyyādesi mahāthero-gopesi taü kumārakaü 35 Tasmiü soëasavassaühi-patte vuttanta'mādito Kumārassa mahāthero-mahāmacce'vadittha so 36 Sacivā taü paņiggayha-pabhurājaü'lakissaraü Hantvā rajjaü kumārassa-samappesuüsamādarā 37 Rayiggāme vasaü tãni-vassāni jayavaddhanaü Pura'¤ca rājavesma'¤ca-kāretvā cetiyādayo 38 Sogatasmiü sahassasmiü-vasse navasatepuna Aņņhapa¤¤āsame chaņņho-parakkamabhujavhayo 39 Jayavaddhanapure ramme-rajjābhiseka'muttamaü Patvā lokaü sāsana'¤ca-kātuü'rabhi savuddhikaü 40 Muninda rada dhātussa-narindo mandiraü tahaü Kārāpesi tibhåmaü so-dassaneyyaü manoramaü 41 Maõikkhacita sovaõõa-samuggesu catusva'pi Dāņhādhātubhadantaü hi-saüvaķķhesi yathākkamaü 42 Niccaü påjussavaü dhātu-sāmindassa pavattayã Bhikkhånaü tãsu raņņhesu-saīgaha'īkāsi sabbadā 43 Samātatthāya tannāmaü-pappaņabbipine subhaü Sunettapariveõa'¤ca-saīghārāma'¤casundaraü 44 Kāretvā'dāsi saīghassa-gāmakkhetta sama¤¤utaü Tepiņakaü sāņņhakathā-ņãkaü sādhu likhāpiya [SL Page 127] [\x 127/] 45 Sāsanappaggaha'īkāsi-mahiyaīgaõacetiye Khaõķaphullaü pākatikaü-gaõķalādoõiyādisu 46 Kāresi'nekavāresu-upasampattimaīgalaü Påjāvidhiü pavattento-kāresi samahaü bhusaü 47 Tadā ra¤¤o'trajaņņhāne-vaķķhito campakavhayo Kumāro seņņhasenānã-yāpāpaņņana dhãpatiü 48 Mahābalaü'riyacakka-vattiü damiëanāyakaü Parājetvā ta'¤ca desaü-gaõhi so sãhavikkamo 49 Tuņņho rājā tena tassa-taddesādhipatittanaü Adā tato'parasmi'mpi-samayasmiü narissaro 50 Påretvā nāvaü vāõijja-bhaõķānaü yāpapaņņanaü Pesesa'tha vãra rāma-mālarāyara vissuto 51 Coëādhipatiko yāpā-paņņanantikasāgare Sabhaõķaü taraõiü gaõhi-kuddho taü sutva bhåmipo 52 Satasaīkhā'pi nāvāyo-sasenā pesayã tahaü Sãhalā pabalā yodhā-māretvā coëadhissaraü 53 Coëaraņņhe katipaye-pure gaõhiüsu pesale Tatoppabhåti'dhā'nesu-karaü te paņivaccharaü 54 Rājino'ssa'ddhani laīkā-dãpo satthātapenaca Pajjalittha bhusaü satthā-gamadhārãhi vi¤¤uhi 55 Sunetta pariveõādhi-patimaīgala savhayo Mahāsāmã suvidito-dhamma sattha visārado 56 Pa¤¤āto padumavati-pariveõādhipo sato Kavãso vanaratana-sama¤¤o saīghabhåpati 57 Tittha gāmamhi vijaya-bāhu sa¤¤ā suvissute Pariveõe'dhibhå dhãmā-nimuggo sattha sāgare 58 Rāhulo saīgharājāca-chabbhāsā paramissaro Kavayo'ccādayo loka-sāsanaü jotayuü tadā 59 Tesaü kavã nāma seso-vattamāne'pi rāhulo Demaņāna byāta gāme-khandhāvāra nvaya bbhavo [SL Page 128] [\x 128/] 60 Vikkamabbāhu sa¤¤assa-maõķalesassa atrajo Parakkama bhujindassa-sutaņņhāne pavaķķhito 61 Mahāvãdāgamatthera-varasissosuvissuto Saüvuttho tittha gāmasmiü-kavi ketå 'sikittimā 62 So pa¤cikāpadãpa'¤ca-kabbasekhara'muttamaü Sārikā nāma sandesaü-pada sādhana ņãkakaü 63 Pārāpatavhasandesaü-jana sota rasāyanaü Bhāsāsatthantaravuddhi-siddhi'miccha'makā bhusaü 64 Lokopakāra kattāca-raõasgallčtivissuto Yatissaro santhavidå-sataü majjhe virājito 65 Vøttøvč sāmipādo ca-guttilakkabbakārako Buddhasataka'¤ca vutti-ratanākarapa¤cikaü 66 Tathāyovuttamālākhyaü-'kā sirãrāmacandako Kavibhāratã ca tittha-ggāmasāmissa sissakā 67 Dhammakittinvayā yāto-vimalakitti vissuto Mahāthero viracittha-saddhammaratanākaraü 68 Parakkantibhujindagga-dhãtålakuķayappiyo Nannårutunayārmantã-nāmāvali'makā tadā 69 Nareso ratanamālā-nighaõķuü vyaracittha so Kokilassuvahaüsā di-sandesā'pya'bhavuü tadā 70 Parakkamabhujo rājā-katvā 'nekavidhaü subhaü Dvipa¤¤āsatime vasse-kittimā tidiva'īgami 71 Paputto tassa dutiyo-jayabāhu tadaccaye Patvā laīkādhipacca'īkā-rājā rajjaü dvihāyanaü 72 Atho campaka pa¤¤āto-yāpā paņņana dhissaro Sabalo'gamma rājānaü-jayabāhuü nighātiya 73 Bhuvanekabhujavhena-chaņņhamena suvissuto Rājā hutvā sattavassaü-rajja'īkāsi yathāmati 74 Tade'va dutiyo vãdā-gamo mettiya savhayo Mahāthero buddhaguõā-laīkāraü racayã varaü [SL Page 129] [\x 129/] 75 Vaķķhito'pi tassa suta-ņņhāne pabhu tadaccaye Kavittā sattamo vidvā-parakkantibhujavhayo 76 Khattorajjaü pāpuõitvā-jayaddhanaņhāniye Vasaü rajjaü'nusāsittha-dasa saüvaccharaü sato 77 Vara mati karuõādã sagguõassampayātā Nicita kusala kammā sāsanaü jotayitvā Avanipati samattā ra¤jayitvāna lokaü Surapura'mupaga¤chuübho bhajavho sivaggaü Bhāõavāramekånatāëãsatimaü ---------------- Iti sajjanānanda saüvega janake dãpavaüse dasarāja dãpano Nāmekåna tāëãsatimo paricchedo. [SL Page 130] [\x 130/] Cattālãsatimo paricchedo. ------------------ 1 Dvisahassattiüsatime-sogate vãra vissuto Parakkantibhujo khatto-aņņhamo paõķita ssutaü 2 Parakkantibhujaü hantvā-jayavaddhanaņhāniye Rajjaü sãhāsanāsãno-bāvãsatisama'īkari 3 Asse'ca rājine'kåna-vãsatimamhi hāyane Jambudãpe'kadesamhi-govadesādhipo tadā 4 Don [f]prunsisk¯ da almčdā-patikāl jātiko'ttajaü Don l¯ransu da almčdā-sama¤¤aü taraõipatiü 5 Māhammadika nāvāyo-gaõhituü pesayi'ssa'tha Aõõavo tiõõa nāvāyo-salila bbhama peritā 6 Anapekkhamānā gālu-pura tittha'mupāgamuü Tadā laīkāya vāõijje-payutā caturā bhusaü 7 Muslimjanā'bhavuü tasmiü-ņhitā te bhaya tajjitā Māyāvino sãhalinda-ra¤¤o'ggapuņa bhedanaü 8 Gālåpura'nti vatvāna-almčdā nāvikā dhibhuü Mahãpo'tya'paraü tasmiü-dassetvā va¤cayuü tadā 9 Patikāl desiko rāja-patiråpa'¤ca koņņhakaü Yāci bandhitu'mokāsaü-laddhā taü modamānaso 10 Idhā'do tassa sampatta-dãpako pala thambhakaü Patiņņhapetvā ka¤ca 'ddhaü vasitvā'gā sadesakaü 11 Atho vãraparakkanta-bāhura¤¤o'trajo varo Dhammassåto parakkanti-bhujo hi navamo dayo 12 Jayavaddhana pure bhåpo-āsi sodariye nijo Devappure vasaü desaü-rakkhittha vijayabbhujo 13 L¯ransu da almčda vha-patikāljātikassi'to Purāgamanato bhāvaü-laīkāyā'naggha vatthunaü 14 A¤¤āsuü patikāljantå-tato laīkaü sahatthagaü Kattukāmā'bhavuü buddhe-dvisahassekasaņņhime [SL Page 131] [\x 131/] 15 L¯p¯s¯rasda albargč-riya vho patikālvaro Nāvādhipatiko satta-rasa nāvā sama¤¤uto 16 Bandhituü koņņhakaü satta-satasenāhi nibbhayo Koëamba tittha'māgamma-māndhituü'rabhi koņņhakaü 17 Sãhalā tattha vuttantaü-sabba'ntaü nijarājino Nivedayiüsu bhåpo'pi-sāmacce yuva patthive 18 Samāhåya pavattiü taü-vatvā sampati ki'mpana Kattabba'nti amātehi-mantayã sa'narādhipo 19 Tato cakkāyudhavhe'ko-pavãõo pabhuko tahiü hito tesaü bhāva'mupa-parikkhissaü samabruvi 20 Taīkhaõa¤¤e'va rājena-āõatto tuvaņaü pabhu A¤¤ātakena kappena-koëambapura'muttamaü 21 Patvā tesaü nisagga'¤ca-samparikkhiya sabbaso Vāëattaü patikālnāma-janānaü raõa sårataü 22 Ĩatvā laīkinda nikaņa-'māgammā'mhehi yujjhituü No sakkā tehi'mā jātu-vāso sāmaggiyā varo 23 Iccā'rocayi so rājā-sāmacco tassa ma¤¤anaü Paņigaõhi tato tehi-saddhiü sāmaggi'tu'ttarā 24 Vāõijjāya tu koëamba-pure koņņha'¤ca khuddakaü Bandhituü bhaõķavāsa'¤ca-tesaü dātuü'vakāsakaü 25 Laīkāyā'rāti sampatti-vāretabbā'ti tehi tu Itã'disā paņi¤¤ā'pi-ubhinna'mabhavã tahiü 26 Bhaõķāgāra'¤ca koņņha'¤ca-bandhitvālahu'matthiraü Vāõijjāya payojetvā-sajātijanataü bhusaü 27 Atha albargčriyādhi-vacano patikālpabhå Sabhāgineyyassa juvan-silvčrā nāmikassa tu 28 Nãyyādetvā sahakoņņhaü-senaü romānupåjakaü Nivattāpiya senānã-gocaraņņha'magā puna 29 Tato paņņhāya laīkāya-purā romapurā gatā Romānu laddhi vallã'si-janayantã dale tatā [SL Page 132] [\x 132/] 30 Tato parasmiü tatiye-vasse biraņ¯bhidhānake Patikāl yuddha senādhi-patismiü 'gamma koņņhakaü 31 Sutthiraü bandhituü'raddhe-māhammadika jantunaü Va¤ca vācā nisāmetvā-vāretuü koņņha bandhanaü 32 Rājā dhammaparakkanti-bhujo saüyuga vāhiniü Pesesi tatra tuvaņaü-tathā'pi pakikāl janā 33 Sãhalaü yuddha senaīgaü-palāpesu'manussahaü Tato paņņhāyu'bho sāmaü-vattayuü aciraü'ca te 34 Kāle'smiü tambapaõõimhi-badulla pubhdaiane Gaīgāsiripure perā-doõi devapuresu ca 35 Narādhipā maõķalikā-sādhipacca'mapekkhakā Asamaggā tattha tattha-ruciü vāsa'makappayuü 36 Tato'rātibalaü vuddhi-'magā sabbattha sabbaso Sãhalā abalā kiü hi-parādhãnaü vinā siyā 37 Bāvãsatisamaü rajjaü-'nusāsitva yathābalaü Accaya'īgā'vanipati-dhammaparakkamabbhujo 38 Tato devapure vuttho-vijayabāhu sattamo Jayavaddhanavhe seta-cchatta'mussāpayã pure 39 Pubbara¤¤o samayasmiü-vattitaü bala'mappakaü Vaķķhayanto'dāni sindhu-nikaņasmiü navaü navaü 40 Desaü pasayha'māyatta-'makaruü pakikāl janā Patiņņhapesuü vāõijja-sālāyo ca tahaü tahaü 41 Ghātesuü sãhale bhårã-dhanasāraü vilumpayuü Sãhalā dhãnataü lesa-matha'mpi namama¤¤are 42 Tato ruņņhā tesu bhusaü-palāpete'mito lahuü Daddallamānā kopena-rayena daëha mānasā 43 Aõõavantikadesamhi-sãhalãyā samosaņā Visasahassa ppamāõā-bhaņā nānāyudha'ndharā 44 Gantvā koëamba koņņhaü taü-parikkhepuü samantato Sarāsanehi vijjhantā-hanantā sallakehi ca [SL Page 133] [\x 133/] 45 Paharantā laguëehi-kaņņhinaü dussahaü raõaü Pavattayuü pa¤camāsaü-pãëayuü patikāl jane 46 Accanta byasanā pannāva-kocin nagarato puna Taraõãyā'gatāyā'suü-laīkiketepalāpayuü 47 Vijayabāhu rājassa-paņhamāya mahesiyā Bhuvanekabāhu rayi-ggāmabaõķāra nāmako 48 Māyādhanå'ti tanayā-bhaviüsu bhāgadheyyakā Mahesiyā matāya'ssā-'nayã deviü paraü piyaü 49 Jãvantesu sattajesu-sacivehi sa'mantiya Attaccaye mahesãyā-dutiyāya sagabbhakaü 50 Devarājavhayaü rajje-sāmika'īkāsi dummano Taü ¤atvāna kumārā te-jayavaddhana ņhāniyā 51 Palāyitvāna seīkhaõķa-sela puīgava ņhāniye Vikkamabbāhu rājamhā-laddhopakārato bhusaü 52 Tato'gamma puraü hattha-gataü katvāna rattiyaü Solaman nāma dheyyona-māhammadanarenabhi 53 Ghātāpayiüsu'vanipa-'mevaü sa'catuhāyanā Puraü jayavaddhanavhaü-hitvā maccupura'īgami 54 Bhuvanekabhujo jeņņho-kumāro sattamo tahiü Laīkā sãhāsanā sãno-pite'vā'sa'tidubbalo 55 Rayiggāmādibaõķāra-kumāro rayigāmake Māyādhanavhayo khatto-kārite attanaü subhe 56 Sãtāvakapure cā'suü-patthivā sahajā ubho Bhuvanekabhujo bhåpo-'napekkhiyā'nuje pabhå 57 Patikālikehi'mā mettiü-vattetvā rajja'muttamaü Pasāsitu'mārabhittha-accanta kupito tahiü 58 Māyādhanavho'vanipo-bhåpaü'panetu'rajjato Yonakādhipatismā'pi-laddhopakārako balo 59 Sarayiggāmabaõķāra-rājo'va jayavaddhanaü Puraü rodhetva kalahaü-tikkhattu'īkāsi rājinā [SL Page 134] [\x 134/] 60 Nāhosi saphalo tassa-katha¤cana parakkamo Bhuvanekabhujo rājā-asuto dhãtaraü sakaü 61 Samuddādeviü vedheya-baõķāra khattiyassa tu Piya'īkari piyo tassā-dhammapālavhayo suto 62 Rājā nattu sakaü rajja-'māyattaü kattumānaso Dhammapālappamāõena-råpaü kaņņhamayaü subhaü 63 Mahaggha ratanubbhāsaü-sovaõõamakuņaü varaü Kāretvā sellappu nāma-āraccila mahāsayaü 64 Dhura'īkatvāna patikāl-dese lisban puruttamaü Pesetvā te tatra ra¤¤ā-j¯n sama¤¤ena dhãmatā 65 Pa¤cāsãtyadhikasmiü dvi-sahasse munivacchare Piëandhāpayi makuņaü-dhammapālassa bimbake 66 Donjuvan ityabhidhānaü-paraü'dāsi tadussave Patikālindass rajja-'mida'māya ttakaü'disi 67 Visuddha buddha saddhamma-suddha laīka'mpi sabbaso Micchāladdhi kālaīkehi-lakkhituü romapåjake 68 Tena sellappu nāmena-samaü mahāsayenaca Pesesi patikālrājā-sādhirajja balatthiko 69 Bhuvaneka bhujo kāsā-samuddanikaņe sute padese påjakā tattha-tattha te samayaü sakaü 70 Gāhāpayuü daëhabhatyā-desetvā laīkike jane Bandhetvā palliyo tesaü-thiraü vāsa'īkaruü tadā 71 Romānupåjako[f]prunsis-kųāviyarnāma vissuto Mannāramappadesamhi-siva bhatti jane bahå 72 Saladdhi'mpāpayã daëha-parakkamena nåtanaü Tadā yāpāpaņņanasmiü-'dhipo sankiëināmiko 73 Siva bhatti paro bhåpo-sajāti janataü bhåsaü Laddhiyā tāya vāretu-'mussahã'pya'phalo'bhavi 74 Romānupåjakānaü hi-paskoli'ti samavhayo Dvisahassekanavuti-mattamhi munihāyane [SL Page 135] [\x 135/] 75 Påjakehi dvãhi samaü-uddharaņņha'maghaü bhusaü Gantvā sirivaddhanavha-purasmiü jayavãrakaü 76 Rājaü samupasaīkamma-sādhetuü devamandiraü Laddhāvakāsorājasso-'pakārā'yatanaü thiraü 77 Bandhāpiya tahaü vāsã-saladdhiyā samappituü Yatayã rājinã tasmiü-sogatā kupitā bhusaü 78 Athi'pi māyādhanuko-bhåpo saükuddhamānaso Bhuvanekabhujindassa-bhāgaü yujjhiya rajjato 79 Katvā'yattaü sakaü rundhi-jayavaddhana ņhāniyaü Govādhipatinā nãtaü-dakŠsņr¯ nāma seninaü 80 Laddhāna sājisenaīgaü-bhuvanekabhujissaro Māyādhanuü palāpetvā-yāvasitāvakāparaü 81 Ahāsi dhanasāra'¤ca-sa¤citaü rājamandire sãtāvakapuraü rammaü-nāsesi cittitaü bhusaü 82 Bhuvenakabhujaü rājaü-sattarasasamaü sakaü Rajjaü bhuttaü sevakenava-māresa'tha kumantanā 83 Itthaü mahãpā saka rajja lakkhiü Nubhottu'magga'mpi yathābhilāsaü Asakkuõantā'va suladdhi'māyuü Jahiüsu bho mājahatha'ggadiņņhiü Bhāõavāraü cattāëãsatimaü ---------------- Iti sajjanānanda saüvega janeka dãpavaüse paraīgiyāgamanādi dãpanonāma Cattāëãsatimo paricchedo [SL Page 136] [\x 136/] Ekacattāëãsatimo paricchedo -------------------1 Pa¤cāsãtyadhike vasse-'pagate dvisahassake Saīghabodhitvaye jāto-vãravikkama vissuto 2 Seīkhaõķa sela nagare-patthivo'si mahābalo Jane saīgayha vatthåhi-pu¤¤a'¤cinitu'mārabhi 3 Rāja mandira sāmante-dhātu vaķķhetva cetiyaü Kāretvāna tadāsanne-dvibhåma'natimanoramaü 4 So'posatha mālaka'¤ca-bhårã saīghaniketane Kāretvā yatinaü'dāsi-potthake ca likhāpayi 5 Sambuddhapaņimāyo ca-kāresi dhātusampuņe Samantakåņaü gantvāna-vanditvā padala¤chanaü 6 Varamaggaü sādhayituü-duggamaggaü visodhiya Sātatthaü gacchataü tasmiü-parattha sukhakāmato 7 Kāresa'smehi sopāne-kāretu'mupasampadaü Tãsu raņņhesu yatayo-nimantetvā mahāmahaü 8 Pavattento dhammakitti-mahātheraü dhuraü varaü Katvāna nadiyaü bhikkhu-saīgha'¤ca pa¤catiüsatiü 9 Dāpesu'pasampada'¤ca-niccaü pu¤¤aparāyano Dasavassamattaü pu¤¤aü-katvā para'magā ito 10 Tadaccaye tassa suto-jayavãra iti ssuto Rājā abhavi seīkhaõķa-selavha pura puīgave 11 Bhuvanekabhujindassa-sattamassa'ccayena taü Don juvan dhammapālavhaü-kumāraü patikāl janā 12 Pa¤canavutime vasse-dvisahasse mahesino Jayavaddhanavhayasmiü-pure rajje'bhisi¤cayuü 13 Sabhāturājino maccu-payāna'¤ca pavattitaü Sutvāna sabbaü vuttantaü-māyādhanavhayo pabhå 14 Bhaņasenaīga'mādāya-rajjaü gaõhitu mānaso Purantika'magā tasmiü-dhammapālapitā tadā [SL Page 137] [\x 137/] 15 Vedheyabaõķārabhidho-māyādhanudharāpatiü Palāpesa'tha yujjhitvā-tato'cirena mantiya 16 Dulladdhitāye'dha ra¤¤o-jayavaddhana ņhāniye Muninda radadhātvaggaü-rājarājåhi gopitaü 17 Rahasse'va samādāya-yatayo sabaravhaye Gāmappadese labuja-gāme vihārapuīgave 18 Kārite dvijadhātussa-mandirasmiü manorame Vaķķhetvā'pacitiü sammā-vattayiüsu yathābalaü 19 Atho ra¤¤o'ccayaü dåta-mukhā nisamma vegavā Govādhipati n¯r¯¤¤o-sama¤¤o sena'mādiya 20 Toëambapura'māgamma-pathe rakkhāya vāhiniü Nivattāpiya sabhaņo-jayavaddhanaņhāniyaü 21 Patvā tahiü ņhite mukhye-bandhāpetvāna sãhale Pavisitvā rājagehaü-cirassaü sa¤citaü dhanaü 22 Pasayhaü paharã sabbaü-vimbhitā janatā tahiü Bhãtā palātā tasitā-māyādhanu'mupāgamuü 23 Māyāvã sa'hi n¯r¯¤¤o-sakhya'māvediyā'paraü Dhammapālaü pavāretvā-yuddhasenaīga'mādiya 24 Sãtāvakapuraü pacca-'ga¤chi 'īa kalahaīkaro Māyādhanå vanipatã-taü sutvo'paparikkhiya 25 Tahaü jaya'mapassanto-puraühitvā'pagā tadā Puraü pāvekkhi patikāl-pati assāmikaü subhaü 26 Rājagehe'mupāvissa-mahagghaü dhanasa¤cayaü Nippabhãto samādāya-koëambapura'māgato 27 Vedheyo pakikāljāti-janānaü'nucitakirayā Saīkuddho'dikkhamāno so-gālåpura padesakaü 28 Gacchanto sammukhãbhåte-palliyo vā'pi bhattike Vināsetvā sadevãyā-pa¤cayojanaraņņhake 29 PŠlanda iti vikhyātaü-patvā saüvasathaü subhaü Thiraü puraü karitvā taü-tatthā'vasi yathāruci [SL Page 138] [\x 138/] 30 Tadā koëambanagare-'dhipo so patikālvaro maddituü vedheyabalaü-māyādhanavharājinā 31 Paņissava'īkāsi lahuü-tato māyādhanavhayo Saputta rājasãhena-sahe'va patikālbalaü 32 Gahetvā vedheyarāja-'manubandhi mahabbalo Hitvā niyaü puraü rammaü-vedheyo rakkhaõaü sakaü 33 Gavesayaü devamajjha-desa'īgami tahaü'dhipaü Edirãmanusåravhaü-rājaü ghātetva kenaci 34 Samussahi tahiü bhåpo-bhavituü måëhamānaso Tasmiü mārāpane rājaü-saīkuddhā janatā tadā 35 Māyādhanavharāja'¤ca-patikāl jātike'pica Samāyācu'mupakāraü-sarantyā'guü sudussahaü 36 Vedheyabhåpo ta'¤¤atvā-tato 'gā yāpapaņņanaü Tahiü damiëarājena-mettiü vaķķhetva so vasã 37 Tato kenaci ņhānena-kupito vedhayavhaye Ghātāpayã taü damiëa-rājā'tisaya kakkhalo 38 Vedheyassa yathā gattaü-'yattaü damiëa rājino Saya'¤citaü dhanadāraü-tathā tassā'bhavã tadā 39 Vedheyamaraõaü sutvā-māyādhanu narādhipo Patikālpabhunā saddhiü-kataü paņissavaü jahi 40 Palāpetuü sa'laīkāya-patikāljanataü lahuü Thiraü katvā sakaü rajjaü-rājasãhassutena'mā 41 Asakiü patikālavha-janaņņhānesu yujjhiya Asampattajaye'kasmiü-kāle māyādhanutrajaü 42 Rājasãhakumāraü taü-sasenaü tehi āhavaü Kattuü peseyi koëamba-puraü pati pathantare 43 Mullčriyavhagāmasmi-'mubhinnaü kharasaüyugaü Bhavã tasmiü rājasãha-kumārassa bhaņā balā 44 Ghātesuü patikālpāõã-bhårã tatra sara'mpi ca Tesaü rattena lulitaü-soõava õõā'si sabbaso [SL Page 139] [\x 139/] 45 Punā'pi rājasãhavho-kumāro thiravikkamo Mahāsenaīga'mādāya-jayavaddhanapaņņanaü 46 Koëambanagara'¤cā'pi-rodhetvāna samantato Vāretvā pana panthesu-gamanāgamana'mpica 47 Vattesi tumulaü yuddhaü-'rātãhi catumāsakaü Tahaü parājayaü passaü-pakikālanikādhipo 48 Seīkhaõķasela nagare-jayavirassa rājino Dåte pāhesi turitaü-senaü netuü raõāya so 49 Pa¤ca sahassa ppamāõaü-pesesi paņuvāhiniü Rājasãhakumāro taü-sutvā dåta mukhā padaü 50 Sãghaü sãtāvakapuraü-'gamāsi sahavāhinã Donjuvandhammapālavho-patthivo jayavaddhanaü 51 Puraü pahāya pāvekkhi-koëambanagaraü bhayā Kārite'ttāna'muddissa-tahaü patissave vasaü 52 Yathākāma'masakkonto-rajjaü bhottuü sa'dukkhito Parādhãno'va sarade-dasame accaya'īgami 53 Saya'īkate saüyugasmiü-patikāljanatāya'mā Parājayo jayavãraü-nissāyā'sã'ti cintiya 54 Saīkuddhamānaso yuddha-sena'mādāya bhiüsanaü Jayavãrapatthiva'nnu-bandhitvā sirivaddhanaü 55 Puraü patvā rājasãho-kumāro tena yujjhiya Bhåbhujaü taü parājesi-jayavãro palātavā 56 Sadhãtuyā sayaü patvā-mannārama padesakaü Romaladdhiü samādāya-donpilip iti vissuto 57 Dhãtā d¯nakatirãnā-iti nāmā piyaü vadā Tesaü vase vasã tasmiü-yathāniyati dukkhito 58 Samaraticaturo so rājasãho kumāro Gamiya sapitura¤¤ā tatra tatrā'jiyā'suü Satatavijayagāhã sakkarenā'tidaëho Nijapituvararājaü hantva rajjaü gahittha Bhāõavāramekatāëãsatimaü --------------- Iti sajjanānandasaüvegajanake dãpavaüse sãhalaparaīgi Saīgāma dãpano nāmeka tāëãsatimo paricchedo [SL Page 140] [\x 140/] Dvicattāëãsatimoparicchedo ------------------- 1 Pa¤cavãsatime vasse-satasmiü dvisahassake Atho'tra rājasãhavho-chatta'mussāpayã sitaü 2 Ye keci rajjassā'yattaü-vadanti te 'khile nije Sagabbha pamukhe sabba-paņhamaü mārayã tadā 3 Sãtāvakapure cāsaü-kurāmāno pane'kadā Datvā dānaü mahāthere-pitu ghātaka kibbisaü 4 Nāsemi'ti kathaü pucchi-desetvā dhamma'muttamaü No sakkuõiüsu'rādhetu-duņņhacittaü visāradā 5 Kataü saya'maghaü sakkā-no'ti nāsetu 'mãritaü Daõķappahaņa sappo'va-suõantokupitobhusaü 6 Pucchitvā sivabhatte'pi-nāsetuü sakkuõoti taü Iti sutvā'mata'miva-sivabhatti'magaõhi so 7 Ghātento bhikkhavo dhamma-potthake cā'pi jhāpayaü Bhedāpento subhe'rāme-uppannaü sumanācale 8 Yojesi lābha'mādātuü-sivatāpasake tadā Micchidiņņhi samādānā-nāsesi muni sāsanaü 9 Patthivassa kharattasmiü-dulladdhigahaõe tathā Ahesu'mappiyā bhårã-ratā sugata sāsane 10 Athā'pi sakalaü laīkaü-nirātikaõņakaü thiraü Kattukāmo mahāsenaü-nānāyudhe ca pācure 11 Samādāya 'gato sãghaü-koëamba pura puīgavaü Samantato rodhayitvā-'rātãhi bhiüsanaü raõaü 12 Vattesi samare vatta-mānasmi'muddharaņņhiyā Janayuü kalahaü taü hi-sutvā koëamba saüyugaü 13 Pahāya pāvekkhi sena-'mādiyitvo'ddha raņņhakaü Sametvā taü kalakalaü-tasmiü mukhya'nti saīkayā 14 Perādeõi rāja vaüse-sambhutaü vãrasundaraü Baõķāraü sacivaü yuddha-såra'māhåya va¤cato [SL Page 141] [\x 141/] 15 Māresi niddayo tasmi-'māgusmi'¤ca tadattajo Koõappubaõķāra nāmo-koëambanagaraü varaü 16 âgamma kittu samayaü-samādāya'ttano pitu Kata'māguü saraü donj¯n-sa¤¤āya vidito vasã 17 Rājasãhavhayaü rājaü-paccuddharaņņhapāõinaü Viditvāna'ppasādattaü-patikāljanatādhipo 18 Donj¯n koõappubaõķāra-kumāraü raõasårinaü Donpilip iti nāmena-jayavãrassa rājino 19 Bhāgineyya kumārena-saddhiü mŠnķ¯sa nāmikaü Senāpatiü dhuraü katvā-datvā sena'ntivikkamaü 20 Sirivaddhana ņhānãyaü-nayã vela'mudikkhayaü sampattesu puraü tesu-ņhitā sãhalikā tahiü 21 No virodha'madassesu-tahaü tesaü katha¤cana Tasmiü pilipkumārassa-rājattaü patikāljanā 22 J¯n sama¤¤a kumārassa-senāpati dhuraü tathā Parināmiya'tho'ga¤chuü-sãtāvakapuraü pati 23 Don j¯n koõappu baõķāra-senānã patthivaü sakaü Don pilip iti vikhyātaü-ghātetvā'bhavi bhåbhujo 24 Tato so patikāljantu-sattå ri'va vicintiya Hantuü taü janataü tasmiü-cinteyā'dhika vikkamo 25 Patikāljanatā tasmiü-ņhānaü ¤atvā lahuü lahuü Palātā koëambapura-'māsuü sabhãtikā tato 26 Rājasãho dharaõipo-sabba'ntaü'vecca tacchato Varime vaye ņhito ce'pi-samara kkara kaõķuniü 27 Vinodetuü'va nibbhãto-'citasãha parakkamo Koõappubaõķāra sa¤¤a-pabhusattiü pamaddituü 28 Senāparivuto gacchaü-mahānagara desakaü Pathantare balanavha-ņhānantike mahābhavaü 29 Koõappubaõķārakassa-camåhi saha vattayã Rājasãho sãhabalo-parājito raõā'tigo [SL Page 142] [\x 142/] 30 Petaügoķa vhayuyāne-pādābādhena pãëito RuvanvŠlla iti byāta-gāmasāmantake kharā 31 Vedanā vediyamāno-ekavãsati vaccare Kittisesattanaü'ga¤chi-samare maccuno tathā 32 Atho donj¯na bhi¤¤āto-vimaladhammasåriyo Iti seīkhaõķaselasmiü-setacchattaü pure tahaü 33 Dvisahasse sate yāte-pa¤catiüsati vacchare Samussāpiya kittussa-samayaü navakābhidhaü 34 Jahāsi seņņhanagaraü-parikkhippa samantato Kāretvā pana pākāraü-mahantaü sahakoņņhakā 35 Nivesetvā rakkhabhaņe-bale tahiü tahiü thiraü Lokasāsana saīgāhaü-kattuü'rabhi jane suto 36 Dāņhādhātuü munindassa-vicāretvā kuhi¤ci'ti Vihāre labujaggāme-iti sutvāna patthivo 37 Amatenā'bhisitto'va-pãto samandirantike Dvibhumaü dhātusadanaü-kāretvā'timanoramaü 38 Gāhāpetvā tato dhātu-bhadantaü sambhamaü pure Vaķķhetvā dhātupāsādaü-påjāvidhiü pavattiya 39 Namassitvā patidinaü-cāritta'¤ca yathāpurā Pavattetuü niyojesi-saddhābhatti purassaro 40 Virodhã'riva ma¤¤anto-patikāljanatāyatu No jahã paņighaü bhåpo-cirabaddhaü katha¤cana 41 Athā'parasmiü samaye-koëamba patikālpati So '[f]prunsisku da silvākhyo-govādhipatino lahuü 42 Sattiü vimaladhammassa-rājino madditummano Ĩāpesi bhaņasenaīgaü-pesetuü nipuõaü raõe 43 Govādhibhå'ticaturaü-lopass¯sā samavhayaü senāniü pamukhaü katvā-datvāna mahatiü camuü 44 Sace laīka'īkareyyāsi-sāhatthika'manånakaü Bhāgineyyassa te d¯na-katarãnābhidhaü piyaü [SL Page 143] [\x 143/] 45 Jayavãrāvanipati-dhãtaraü bhariyattane Samappiya piyaü laīkā-rajjaü dassa'nti pāvadi 46 Tabbācā daëhaceto so-s¯sā camupatã tato Sabalo bhāgineyyena-saddhiü nānāvidhāyudhe 47 Samādāyā'vatiõõo'va-mannāramappadesakaü Kumāriü katirãnavha-'mānetvā sirivaddhanaü 48 Puraü pati gamissanto-madhuggāmassa santike Vãsasahassappamāõa-senāya parivārito 49 Jayavãrādi baõķāra-vissute'ko pabhåvaro Samāgamma s¯sa yuddha-camuyā'gā purammukho 50 Vuttantaü taü'khilaü sutvā-vimaladhammasåriyo Jayavãramhi senindaü-bhedesisamupāyato 51 S¯savhayo cakkapati-jayavãrassutaü pabhuü Ghātesa'sipahārena-tato sãhalikā bhaņā 52 Bhãtā palātā s¯savhaü-hitvā āsuü tahaü tahaü Kupite'ke balā yodhā-rājāna'mupasaīkamuü 53 Balanavhaü sampahāra-dharaõiü pakikālbale Sampattasmiü sasenāniü-senaü haniüsu sãhalā 54 Sajãvagāhaü subhagaü-kumāriü d¯nakatiranaü Gahetvāna mahesitte-ņhapesuü maharājino 55 Athe'kadā gocaraņņha-desādhãso purā'gataü Samuccinitvā senāniü-balaü datve'ha pesayã 56 Donjeraõãm¯daasa-včdå'ti viditaü tahaü Samuccinitvā senāniü-balaü datve'ha pesayã 57 Tambapaõõiü samotiõõo-karāõo ninditakirayaü Sãhala bbijaya bbhåmiü-balanavhaya duggamaü 58 Bahukkhattuü'gammatatra-janānaü sakajātinaü Bahunnaü māraõaü sutvā-daëhatāya'ttano'nisaü 59 Jayo vā maraõaü hotu-hanissaü sãhale'khile Yuddhasajjo sasenāya-sayaü'si parivārito [SL Page 144] [\x 144/] 60 Pavattayuü sãhalehi-tahaü bhiüsanakaü raõaü parājitā palāyiüsu-asavčda vha vāhinã 61 Senāpatã asavčdå-nāmiko'dhika kakkhalo Vimaladhammasårassa-bhåpassa bala'makkhamo 62 Bhåpaü rahasi māretuü-yojesi caraporise Kumantanaü khara'meko-mudalã rājabhattiko 63 Vi¤¤āpesã rājino'tha-te'pi mānusaghātake Balanavhaya duggamhi-ghātesuü rājaporisā 64 Jahāsa'thu'ddharaņņhāsaü-patikāljanatā ito Samuddanikaņe dese-vāsaü sutthiraka'īkari 65 Purā yati vihiüsāya-sopasampada bhikkhunaü Vihãnattā'va vimala-dhammasåriya bhåbhujo 66 Rakkhaīga desaü pesetvā-'macce saddhe pavãõake Nandicakkādayo'netvā-bhikkhavo sãlabhåsane 67 Gaõņhamba sa¤¤a titthasmiü-mahāvāluka sindhuyaü Kāretvānu'dakukkhepa-sãmāmālaka'muttamaü 68 Dvikasahassassatato-'paritāëisavacchare Kulaputtu'pasampanne-kāretvā bahayo sato 69 Pabbājetvā guõã bhårã-tathe'va kulaputtake Saddho dhammarato sammā-rakkhi sugatasāsanaü 70 Chatāëãsatime vasse-satasmiü dvisahassake ¯landanāma pa¤¤ātā-patãvidisikā janā 71 Sattattarãhi sampattā-laīka'motaru'muttamaü Nāvikādhipatã j¯ris-cŠnspãlbarjan itissuto 72 Patvā puraīga sampannaü-sirivaddhanaņhāniyaü Vimaladhamma såravha-'mupasaīkami patthivaü 73 Paņiggahetvā taü sammā-tabbijitesu vattanaü Rajjakkama'¤ca talladdhiü-raõavutti'¤ca pucchi taü 74 Kathāya sampayogena-ra¤¤o bhāva'¤ca vediya Palāpetu'¤ca laīkāya-patikāljanataü lahuü [SL Page 145] [\x 145/] 75 Sāhāyya'mattano ra¤¤o-nekatiko nivediya Bandhituü koņņhakaü laīkā-janehi saha nibbharaü 76 Payojetuü vaõijjaü co-'kāsaü yāci narissaraü Rājā pamudito tasmiü-dadi tassā'vakāsakaü 77 Sammadātisayo vŠns pil-barjan nāvikanāyako Saya'mpi patikālãya-janānaü paņipakkhataü 78 Ĩāpetuü rājino tesaü-tisso taraõiyo'õõave Pasayhaü paggahetvāna-'vanipaggassa tā dadi 79 Padassetvāna sambhatta-ta'mitthaü nāvikādhipo na cirena sakaü desa-'magamāsi hite rato 80 Ta¤¤atte hāyane tesa-'meko sã b¯ldavāķi'ti Vissuto taraõidhãso-laīka'māgamma laddhake 81 Seīkhaõķasela ņhānãye-rājāna'mupasaīkami Saīgaha'īkāsi mahipo-ta'magghaü paņigaõhiya 82 Tato so nāvikādhãso-paņhamaü gahitā tarã Anārociya bhåpassa-vossajã sakakāmato 83 Ta'mavecca'situü bhåpo-pācidesa'mupāgami Tadantare da vāķnāmo-samupāgamma patthivaü 84 Taraõãyo no sandaņņhu-'mayācitthe 'tu bhåbhujo Taü paņikkhipi bhåpālo-'vatthocitavacãhi ca 85 Tahaü taripatã majja-matto'sabbhagiraü vadi Ta'īkhaõa ¤¤e'va kupito-tasmiü dubbaca jātike 86 Bhåpo taņataņāyanto-daķķho khāõu'va tinduko Bandhathi'maü sārameyya-'miccu'vāca pabhāvacā 87 Ta'īkhaõaü'vanipasse'ko-bhaņo ghātesi dubbacaü Yoggaü kiraya'mimaü'voca-pãņars upatarãpati 88 Bhåpo puna puraü gantvā-cinitvā kusalaü bahuü Nijaü'nujaü pabbajita-'muppabbājesi taü paņuü 89 Niyojiya nije rajja-bhāre yuttiyuto budho Vasse dvādasame bhåpo-yathākamma'magā paraü [SL Page 146] [\x 146/] 90 Itthaü bhåpatayo visiņņhamatiyā yu ttā'pi laddhiü sivaü Hitve'ke siriyāmadena muditā'nãghaü'nubhutvāni'ha Ekacce balino samādiya varaü laddhiü satā'smiü sukhaü Vinditvāna para'īgamiüsu satimā medho kare diņņhijuü Bhāõavāraü dvitāëisatimaü ---------------- Iti sajjanānanda saüvegajanake dãpavaüse ¯landāgamanādi dãpanonāma Dvicattāëãsatimoparicchedo [SL Page 147] [\x 147/] Ticattāëãsatimo paricchedo ------------------- 1 Tadaccaye tassa suto-māyādhanå'pabhåpati ævadesādhipo ra¤¤o-kaõiņņho cā'tivikkamo 2 Senāratanavikhyāto-rajje sāmitta 'mabravuü Siyā yadi raõaü tesaü-patikāljanatāya tu 3 Parihāni pathā patti-bhaveyyā'ti vicintiya Viditā katirãnā'ti-lokanāthā mahesikā 4 Rajjaü sayaü'nusāsanti-sacive 'pi samāniya Rajjassa patiråpattaü-sassa sassa pakāsituü 5 Nivedayã kila tesa-'mubhinnaü'dhika sattinaü Sabhaü samupasaīkante-hanitvā sāyakena taü 6 Ghātesi māyādhanukaü-senāratana khattiyo Rajja'maggahi so ra¤¤o-deviü katirinavhayaü 7 Mahesitte'bhisi¤citvā-hāyane dvisahassake Sogatasmiü sate satta-tāëãsame'si bhåpati 8 Pattābhiseko so rājā-pu¤¤akammaparo dayo saīgaõhi janataü niccaü-saīgahehi catåhi'pi 9 Dāņhā dhātu bhadantassa-cāritta'mavilaīghiya Påjāvidhiü pavattesi-siva magga rato sudhã 10 Rajjato pa¤cama vassa-ppamāõe rājino sakaü Puraü patya'savčdavho-patikālpati kakkhalo 11 Mahāsamara senāya-gamittha parivārito Taü suõitvā'risenāya-thāmattaü ca'ttanobalaü 12 Dubbalatta'mavekkhitvā-patthivānaü siraü viya Dāņhādhātuü pa¤casata-raņņhaü vaķķhetva duggamaü 13 Khemaņņhāne sugopetvā-'paciti'īkāsi gāravā Ra¤¤o jeņņhasutaü hattha-sāra'¤ca gabbhiniü nijaü 14 Mahesi'¤cā'diyitvāna-tato'gā mahiyaīgaõaü Saseno patikālindo-asavčdavhayo atho [SL Page 148] [\x 148/] 15 Mahāpura'mupāvissa-'nagghikaü rājamandiraü Jhāpetvā balanaņņhāne-balakoņņha'¤ca bandhayã 16 Lokanāthā rājadevã-mahiyaīgaõaku¤jare Subhasåcakanakkhatte-rājasãhavhayaü varaü 17 Rajjakkhamaü mahātejaü-pasåtā tanayaü piyaü Verijeņņho tadā rattiü-supinaü passi bheravaü 18 Paņipakkhajanā sabbe-supinā bhayatajjitā Palāyiüsu puraü hitvā-jāta teja ggi dayhitā 19 Tato'parasmiü samaye-lokanāthā mahesiyā Jeņņho suto mato rāja-suriyo pubbarājino 20 Tena sokāturā devã-katirãnavhayā matā Atho sampattasamayaü-vi¤¤āya'khila'mādiya 21 Sirivaķķhana ņhānãyaü-patvā sabbaü yathāpurā Kattu'mārabhi sambuddha-dvijadhātuü samāniya 22 Vaķķhetvā dhātugehasmiü-påjāvidhiü pavattayã Patthivassa'ņņhamavasse-dabosk¯varsamavhayo 23 ¯landanāvikādhãso-ņhānãyaü sirivaddhanaü Patvā laīkissarenā'tha-paņi¤¤a'īkāsi sāsayā 24 Vattetuü patikālpāõi-gaõehi saha saüyugaü Patthivassu'pakārassa-karaõāya paņissavaü 25 Dadi so'landasenānã-tasmiü tuņņho mahãpati Koņņiyāravhaņhānasmiü-bandhituü koņņhakaü thiraü 26 Sāmaggiyā'va laīkãya-janehi saha santataü Vāõijja'¤ca payojetu-'mokāsaü dadi'nuddayo 27 Accantasammado bhåpo-tasmi'molandadhissaraü Ra¤¤o'nusāsakanibhaü-nivattāpayi sappure 28 Patikāljātikā tasmiü-kāle catusahassakaü Senaīga'mpi datvāna-simankorasa nāmikaü 29 Senāni'mappasiddhena-maggena koņņiyārakaü Pesayuü te tahaü patvo-'landakoņņha'¤ca rakkhake [SL Page 149] [\x 149/] 30 Nāsayiüsu bhaņe tasmā-saīkuddho mahipo tadā Pa¤casahassappamāõā-senāyo ca'nayã tahiü 31 Palāyuü patikālavhā-ņhānaü taü hitva vegino Tesaü bahåni vatthåni-bhaņe cā'diya pācure 32 Seīkhaõķasela'māyātā-pura'māsuü sadesikā Atho'pu'bho saüyugāya-sa¤ciniüsu mahabbalaü 33 Mahesiccayato sassa-sokasallena sallito Senāratana rājindo-gela¤¤enā'si pãëito 34 Gela¤¤aü rājino sutvā-pakikāljātikā janā Disādhipatinā hčrat-nāmena saha rājino 35 Kumantayitvā bhåpassa-tanaye cå'varaņņhake Yuvarāja'¤ca ghātetuü-yatayiüsva'tha kakkhalā 36 Ta¤¤atā mahipo itthaü-kumantanakare'pare Tāsetuü taü disādhãsaü-hčratsa¤¤aü hanāpayã 37 Taddesikā tato ruņņhā-'rātã hutvā'va rājino Janayuü kalahaü bhãmaü-patikāljātikā api 38 Samāgatā tesa'māsu-'motāra'mpi gavesakā Pesetvā mahipo senaü-samesi kalahaü lahuü 39 Bhåpasse'kādasamasmiü-vacchare patikāljane Palāpetu'mito ma¤¤aü-dabosk¯var mahāsayaü 40 Taddesaü raõasenaīga-'mānetuü pesayã sato Landesikā tena saddhiü-kattuü ne'cchuü paņissavaü 41 Tato so nāvikādhãso-ķenmākavhayaraņņhakaü Patvāna tasmiü'dhipati-catutthaü kirasņiyan sutaü 42 Rājaü samupasaīkamma-sappayāna'mavoca'tha paņiggahetvāna tassa-yācanaü guligŠķ iti 43 Senāniü vissutaü pa¤ca-raõanāvā padāpiya Bosk¯varnāmikenā'smiü-pesesi sara'māyatiü 44 So phuņņharogo bosk¯var-suvissuta mahāsayo Tariyaü mato'dhā'gacchaü-guliguķ iti seniyo [SL Page 150] [\x 150/] 45 Samotiõõo piyaü laīkaü-ra¤¤o sorasavacchare Passi bhåmipatiü seņņha-purasmiü taü samādaraü 46 Paņigayha saīgaha'īkāsi-sammā tathā'pi buddhimā No icchi mahipo tassa-paņi¤¤aü paņigaõhituü 47 Tato senāni bosk¯var-mahāsayatarisva'pi Paharitvā vatthujātaü-sakaraņņha'magā tadā 48 Samantato vattamāne-patikālkoņņhake thire Udikkhamāno landesi-sāhāyya'mpi apassayaü 49 Samaraü saīakulaü kattu-ma¤¤amāno disampati Sãghasãghaü mahāsenaü-sajjesã'dhikavikkamo 50 Tadā'dho raņņhiyā dve'pi-mudalindā mahāsayā Bhåpālapakkhā rahasi-'bhaviüsu thiramānasā 51 Ittha'mbhåtaü mahussāhaü-bhåpatissa cirantanaü Ĩātā konstantãnudasā-patikāladhipo tva'raü 52 Yuddhasenaīga'mādāya-mahantaü balavikkamo Ra¤¤o catubbãsatime-majjhadesaü gamitva so 53 Nāsesi taü disaü gāma-vilopako'va takkaro Dubbalattā'vanipassa-bhaņehi tehi yujjhituü 54 ævaraņņhaü palāto'si-saseno mahipo lahuü Patikāladhipo rājaü-nānubandhiya paccuhaü 55 Passaü nivattittha tasmiü-kāle govādhipo'tra tu Patikālpatino'yattaü-kātuü laīkaü'vilambitaü 56 Pesesyā'õa pamādasmiü-dosa'¤cā'ropayã bhusaü Ra¤¤o chabbãsatimasmiü-patikālpatiko lahuü 57 Bāvãsatisahassassa-ppamāõe sikkhite raõe Bhaņe samādiyitvāna-badullanagara'īgato 58 Puraü taü paharitvāna-sãhalehi bhayānakaü Vattesi saüyugaü daëhaü-'ra¤¤adoõivhabhåmiyaü 59 Paraīgikā tamhi rattiü-pāpuccāraõakammunā Devasaüyācanenā'pi-vãtikkamuü bhayadditā [SL Page 151] [\x 151/] 60 Disampatibhaņā tasmiü-vijayo no bhave iti Ma¤¤amānā jayugghosa-'mugghosayiüsu sammadā 61 Pabhāte samare vatta-māne katipayā satā Paraīgijanataü hitvā-mudalindāmahāsayā 62 Bhåpabbalaü samāyātā-raõachekā'tivikkamā Tesaü donkosmovjaya-sekharākhyo suvissuto 63 Mudaëindo paraīgãya-bhaņassa sahasā siraü Chedāpetvā saīkunā taü-dassesu'kvippa nibbhayo 64 So rājapakkhapātatta-'mitthaü vi¤¤āpayã tadā Sajātikajanā sabbe-ta'īkhaõaü rājapakkhikā 65 Bhavuü paraīgikā tesa-'manapekkhiya jãvitaü Pavattayuü raõaü rāja-senāya bhiüsanaü kharaü 66 Mahipassa'ttajo rāja-sãho såro kumārako Raõabhåmiya'mattānaü-dassento pabale bhaņe 67 Yathāyoggaü niyojesi-sosattarasavassiko Dutiyo divase yuddhe-bherave samupaņņhite 68 Konstantãnudasānāma-patikālpatinā samaü Tassā'khila'mpi senaīgaü-vināsayiüsu sãhalā 69 Tato paņņhāya tu laīka-'māyattaü kattukāmatā Nā'bhavittha paraīginaü-vighātā satti sabbaso 70 Sãhaparakkamo rāja-sãho kumāravissuto Sighaü senaīga'mādāya-karakaõķuü'vanodituü 71 Patto mahāvaõõunajjā-nikaņasmiü paraīginaüva Balakoņņhe'pi paggaõhi-tato koëambakoņņhakaü 72 Samantato'va rundhitvā-sabalo yujjhituü'rabhi Patikālpatino maccuü-¤atvā govidhipo tato 73 Kocinnagarato cā'tra-mahatiü yuddhavāhiniüva Sattavãsatime vasse-rājino pesayã lahuü 74 Patte tasmiü yuddhabale-palātā sãhalā'bhavu Ninayiüsu ubho ki¤ci-kālaü sāmaggiye'kadā [SL Page 152] [\x 152/] 75 Saüsayaü maraõe ma¤¤a-māno mantetva'maccake Sasantake pabbatādi-parikkhitte ca raņņhake 76 Vibhajja tãsu pattesu-likhāpiya'visesato Sabhāturājino putte-tanayaü ca'ttano'rasaü 77 Samānetvā tāni patte-dāņhaggadhātusantike hapetvā te bhāgadheyyo-gāhāpesi yathāpihaü 78 Kumārasãhavhayassa-tadu'caraņņhakaü tathā Vijayapālasavhassa-mātulaü raņņhakaü subhaü 79 Pa¤cuddharaņņhakaü rāja-sãhassa sakasånuno Sampatte'vaü viloketvā-mudito'si mahãpati 80 Ta taü raņņhaü samāyātaü-kumārānaü yathāvidhi Accantakaruõo tesaü-'dāsi bhåpo tadatthiko 81 Iti dharaõiya'massaü'rātikaõņe pahåte Atisaya'mapanetvā sodhayitva'ggarajjaü Anubhaviya yathāsaü tiüsavassaü hi senā- Ratana jagati pālo dibbaloka'īgamittha Bhāõavāraü titāëãsatimaü. --------------- Iti sajjanānanda saüvegajanake dãpavaüse senāratana Rājadãpano nāma titālãsatimo paricchedo [SL Page 153] [\x 153/] Catucattāëãsatimo paricchedo -------------------- 1 Tadaccayasmiü dutiyo'trajo'ssa Raõe pavãno sutarājasãho Seīkhaõķaselavhapure varasmiü Rājā'si ra¤jesi jane sa'dānā 2 Te bhāgiyā rājasutā mahãpā Yathāvidhippattadisāsu tāsu Payambutulyā satataü samaggā Tebhātikā vāsa'makappayiüsu 3 Sāmaggi'missaü bhavi ce pavattā' Paraü paraīgã manujo'nukampo Seīkhaõķaselavhapure naresaü Taü rājasãhaü samupāgamitvā 4 Sugandhi nãra'mpi ca gandhasāra Sāraü haya'¤cā'dadi bhåpatissa Pãto mahãpo'pi pavecchi dantiü Sa'taü gahetvā'ga kadambatitthaü 5 Bhåpā suladdhaü dviradaü digåda Mčl¯ paraīgã dhipatã pahāsi So vāõijo sassi'bha gaõhitatta' Mācikkhi ra¤¤o'bhimukhamhi ņhitvā 6 Sa'vimbhito taü sutavā narindo Pavuddharoso dviradaü para'mpi Datvā'ssarakkheni'tarena saddhiü Dayodasampåtamano nayittha 7 Tato'parasmiü samaye diguda- Mčl¯pabhå vikkiõituü haye dve Mahāpuraü nesi purā kata'mpi Sara'mpahārã turage sa'bhåpo [SL Page 154] [\x 154/] 8 Dvipe vare teni'dha pesite no Dassa'nti vāhe vadathā'didesa Te vāõijā sappabhuno varassa Vi¤¤āpayuü taü nikhilaü pavattiü 9 Pavattijāta'¤ca suõitva sādhuü Digudamčl¯ patikāl patindo Padittaghāto'rabhi rājinā'tho Jayatthiko so tumulaü hi yuddhaü 10 Sadesadesantarikaņņhavãsa Sahassamattaü bala'mādiyitvā Seīkhaõķasela ppura sannikaņņhaü Payāsa'bhãto'va dhatāyudho so 11 Tadā pavãro vijayādipāla- Khatto'dhipo mātularaņņhakamhi Samādiyitvā mahati'¤ca sena' Mupāgamã patthivapakkhiko'va 12 Patte patãkālanike videsã Bhayāvahantaü balanavhaduggaü Paņicca lesaü paņighaü visāla Senāvināsāya raõaü rabheyya 13 Ta'mãrayitvāna na yuttaka'nti Parakkamo bhåpati rājasãho Tappåjakaü nesi digudamčla- Pabhussa ¤attaü paņiyātu'metto 14 Lava'mpa'sallakkhiya taü digåda Mčlavhayo'pāharituü narindaü Kharāya senāya samaü puraggaü Pāvekkhi nāddakkhi puramhi ka¤ci 15 Disampati so tadahe'rināsa Kirayāvidhānaü'virataü karāõo Nãlambuņhānamhi vasã'va sãho Tadā paraīgã jana sa¤cayasmiü [SL Page 155] [\x 155/] 16 Pura'mpi jhāpetva parikkamante Gann¯ruvavhe'ribale samantā Bhåpabbhaņā rundhiya sampahāraü Dātuü'rabhiüså satataü ripånaü 17 Samuddhato so patikālpatindo Vinibbidho pakkhahato'va pakkhi Kharaü raõaü tatra 'sahaü mahãpaü Yācittha sāmaü pamukhaü panetvā 18 Duņņhassa mānammanaso katha¤ci Giraü'gaõetvāna'nivattayitvā Yoddhuü nivedesi savāhinãnaü Pavattayuü bhiüsanaka'mpi yuddhaü 19 Sāyambhave'smiü dvisahassake'he Satekasãtãsarade pabhāte Sanetarā'mā patikālpajāyo Haniüsu tettiüsajane vihāya 20 Sajãvagāhaü gahite paraīgi Jane samatte vijayādipāle Bhåpe nivattāpayi guttiyā te Tato paraü mocayi maõķaleso 21 So rājasãho kupito tato taü Khatta'īgahetuü vijayādipālaü Senaü niyojesa'tha taü viditvā Paraīgi¤atta'īgami so'tivegova 22 Tadā paraīgãhi'pi vãtachando Govavhayaü maõķaliko saraņņhaü Nãto'pi kittussamaya'mpi gayha Mato tahaü maccadhipo'sa'kāmā 23 Gann¯ru saīgāma purā kumāra- Sãho sa'åvādhipatã mato'si Tato'ddharaņņhe kasine'kasāmã' Bhavã virājã sirirājasãho [SL Page 156] [\x 156/] 24 Paraīgipāõãna'bhave'ha vāso Sāmaggi no hehiti tāva sādhuü Tãretva ittha'mpi saritva etto Palāpituü te sari rājasãho 25 Manorathaü pårayitu'mpi kāmaü Sute betāvivhapuramhi'dhãsaü Sohajja'molandajanāna'maggaü Yācitva dåte'nayi rājasãho 26 Atho betāvãpuradhissaro so Pāhesi senādhipatiü idhe'saü Taü seniyo gammi'ha passi tena Paņissava'¤cā'kari rājasãho 27 Laīkāya te nãharituü paraīgi Jane'tra ra¤¤o gahite ca koņņhe Dātuü mahãpo samaramhi vitha Bbaya'¤ca kattuü sirirājasãhova 28 Landesikānaü satataü vaõijjaü Laīkāya sabbattha payojitu'¤ca Ubbāhituü romanupåjake'tā Bhavuü paņi¤¤ā ca thirā dvipakkhe 29 Yathāpaņi¤¤aü dhajinãhi vŠsņar- Volķsavhayo cakkapatã raõasmiü Supesale'so dvisahassakamhi Sate dvyasãtimmitahāyanasmiü 30 Laīkāvatiõõo sabalo'va pācã Disāya koņņhe patikāl pajānaü Yujjhitva sabbe'ggahi'to parasmiü Tathe'va vasse madhugāmakoņņhaü 31 Paraīgi landesi videsikānaü Sāmaggi mattaü ci'dha ki¤cikālaü Pavatta'māsã dvisahassakamhi Satasmi'mekånasatamhi vasse [SL Page 157] [\x 157/] 32 Sasãhalo landa sakhā ji senā Vãsaü sahassaü thala nãrato'pi Parikkhipitvā'va kadamba koņņhaü Paraīginaü'daüsu pahāra'māsuü 33 Verã bha dappa ssira piõķa bhedã Miginda tulyo siri rājasãho Gāme vasaü raggahavattanāme Bhaņe payojesi raõe'tisåro 34 Vattetva yuddhaü tumulaü bala'mpiva Hanitva sesa'¤ca palāpayitvā Koëambakoņņhaü suthiraü visālaü Haņhaü mahehāya sudaü'gahesuü 35 Saüvacchare'to dutiye paraīgi Janehu'dagga puthulaü kata'mpi Koņņhaü'gahuü yāpanika'ntimaü hi Vāsāvasānaü'bhavi'tro'tra tesaü 36 Atho raõe paggahite'ggakoņņhe Landesikā bhåpatino padāye Yathāpaņi¤¤aü nikatā na dajjuü Tato'bhavuü te ripavo'¤¤ama¤¤aü 37 Aīgãrasasmiü dvisahassake dvi- Satamhi vasse tatiye robaņn¯ks Nāmiīgirãsinvayiko satāto Sakattariü pākatikaü pabhaggaü 38 Kattu'mpi laīkāyi'dha koņņiyāra Titthāvatiõõo bhami'to ci'toca Purāvidesãna'mihā'gatānaü Sasaüsayo nekatikehi bhåpo 39 Paggaõhituü te tuvaņaü niyogaü Nayã tato n¯ks pamukhe gahetvā Disāpatã majjhadisaü pavesã Nivattayã sorasa'kekagāme [SL Page 158] [\x 158/] 40 Yuvassa n¯ksnāmavarassa tāto Tato mato'sã dutiyamhi vasse Suto robaņn¯kssusu vãsavassaü Vasitvi dhā'gā niliye'īgalantaü 41 Mahāsayo n¯ks vidito tahiü so Bhåpassa bhāvaü atha tassa rajje Pakāsakaü gantha'makāsi tassa' Nusāsako bhåpatino sira'nti 42 Tassu'ddhaņaü māna'matikkama'nti Tato bhuvã daëhataro'pi koci Disampatã no'ti siyā sa'gatthe Nidassitā tena'vicārakena 43 Tathā'pi vutto sirirājasãho Rājā kuråro na bhave katha¤ci Kāņhi¤¤a jotã ca videsikānaü Pajjālito cetasi bhåpatissa 44 Etto purāõe dvisahassakasmiüva Satamhi tettiüsatimamhi vasse RŠl[f]pic sama¤¤o paņhamāgato'tra Mahāsayo iügirisã'ti ma¤¤uü 45 Nekacca'molandapajāya tibbaü Saraü'sahanto'vanipo sakãyaü Janaccayaü daņņhu'makāmakāmo Viyā'tidaëha kiraya tapparo'si 46 So rājadhāniü pavaraü pahāya Parissamaü vissamituü mahãpo Nãlambuke saüvasathe manu¤¤o Sātaü vasittho'hitabhārako'va 47 Tahaü vasaü so dvisahassake dvi Sate'ņņhamasmiü munihāyanamhi Pure'nuvassaü'va kata'mpi sāëha Mahussava'īkattu'nadajji bhåpo [SL Page 159] [\x 159/] 48 Taü'rabbha jãvā mahipe tadāni Purādhivāsã kupitā'timattaü Bhåpaü nihantu'¤ca kumantayitvā Nãlambuke rājagahaü'varundhuü 49 Tato palāyato jagatãpatã so Siluddhasa¤¤aü balakoņņha'maggaü Duggaü satāõaü pihayaü rayena Pāvekkhi dhãro tuvaņaü nilãno 50 Rājaddubhã te kalahe pamokkhā Sãghaü puraü'gamma mahãpasånuü Sukhedhitaü påtayasaü kumāraü' Bhisi¤cituü taü yatayiüsu rajje 51 Tathā'pi so rājasuto vidåra Dassã paņikkhippa mahipa¤attaü Gato nilãyā'si tato'pi bhãtā' Tivimbhitā medhagikā palātā 52 Tasmiü vivāde samite narindo Te rājadohã kalahe padhāne Jane ca bhårã yatayo ca keci Gahetva ghātāpayi saīkite te 53 Tato'paraü rājasuto cirassaü Kuhiü gato'tã na ca koci macco A¤¤āsi bhåpaü'va vinā pane'ke Mārāpito'tã vanipena ma¤¤uü 54 Tato parasmiü sarade'ņņhamamhi Pransanvaye'ko dhajinãpatindo Laīkāvatiõõo'bhavi monsãyarda Lāhe'ti khyāto samare pavãõo 55 Pāhesi ra¤¤o nikaņaü'padāya Samaü sadåte tuvaņaü satãmā ¯landiyānaü disata'mpi tesaü Saritva sammāpaņigaõhi te tu [SL Page 160] [\x 160/] 56 So seniyo seņņhakulaü len¯r¯l Mahāsayaü pesiya bhåpa¤attaü Kirayāparo kicca'midha bbidhāya Sãghaü pune'tu'īgamisindhudesaü 57 Mahãpatiü so'pagato'pi tassa Tāru¤¤amānuddhatamussitattā Bhåpaü ca'nandiü nigaëe sahatthe Pāpesa'pubbaü'carimaü hate'hā 58 Kadāci laddhā mahipā mohoņņāl- Padaü sadesiü parinãya kantaü Duve labhã sånuvare'parasmiü Sagottikā'jjā'pi padissare'tra 59 Munindavasse dvisahassake dvi Satamhi tevãsatime tato'pi Virodha'molandajane pavattaü Sametukāmo samupāya'maggaü 60 Vãmaüsayitvā sutatappatã vŠnva- Joyinsama¤¤o pabhu bhåpatissa Paheõake pesayi'nagghike ca Rājappacārehi pathe ņhitehi 61 Tasså'padā tā paharitva dåtā Palāpitā pāranadiü pasayha Tenā'pi landesipatissa ceto Ratho nahosã saphalo katha¤ci 62 Assa'īanã'landapatã vŠnādã Joyinssama¤¤o rayiklopvŠnādã Joyinssuvikhyātabhidho loranspãl Nāmo'ti'hā'suü viditā tayo'me 63 Tade'va bhåpassa nuti'¤ca tanvaü Sandesa'maggaü subhatambacåëaü So'laggiyabbaõõamukhādi vaņņi Mahāsayo'kāsi sabhāsato'va [SL Page 161] [\x 161/] 64 Bhårã vihāre varacetiye ca Vijjānikāye paņisaīkharitvā So sāsanaü paggahakaü vidhāya Lokatthasiddhi'īkari bhåmipālo 65 Sayaü kumāraü carime muhutte Guttaü padassesi pajāpamodā Savimhayā taü makuņassa sāmiü Kumāraseņņhaü paņigaõhi sammā 66 Thāmā rāti mahā mahãruha cayaü ummålayanto bhusaü Verabbo pavano'va vãrapavaro yuddhe'tisåro sadā Bhutvā rajja'mimaü siriü sitayasopa¤¤āsamedvādhike Vasse savhayasesata'īgami suto so rājasãho dayo Bhāõavāraü catutāëãsatimaü ---------------- Iti sajjanānanda saüvegajanake dãpavaüse putugãsi vāsāvasānādi dãpano nāma Catucattāëãsatimo paricchedo. [SL Page 162] [\x 162/] Pa¤cacattāëãsatimo paricchedo --------------------- 1 Vasse muninde dvisahassake dvi Satamhi sattādhikavãsatãme Tassa'trajo kho vimalādidhamma- Såro kumāro dutiyo'tha ra¤¤o 2 Rājā'si seīkhaõķagirãpurasmiü Nãtāya pubbe madhurāpurasmā Mahesiyā bhåpatino pitussa Jāyattane paņņhapi dhãtaraü so 3 Pattābhiseko jinasāsanasmiü Pamodito so janacittakunde Vikāsayanto'va dhuvaü dharāpo Dhammena gopesi samena rajjaü 4 Giraü saranto carimaü pitussa Ra¤¤o sarajja ssamayaü samattaü Sāmaggiyā so ninayã ripåhi Tadā pajāyo sukhitā vasiüsu 5 Saddho sa' bhattosamayamhisatthå Tibhåmakaü dhātugharaü manu¤¤aü Kāretva pa¤cādhikavãsatãyā Sahassaråpãhi varaü samuggaü 6 Limpetva soõõena mahagghikāni Khacāpayitvā ratanāni tamhi Vaķķhetva dāņhāpavaraü bhadantaü Mahāmaha'īkāsi samānanaü'va 7 Tadā'dhisãlihi manu¤¤alaīkā Rittā'si taü'vekkhiya sopadagge Sandesa'magga'¤ca daditva'macce Rakkhaīgadesaü pahiõittha rājā [SL Page 163] [\x 163/] 8 Santānatherādiyatã'dha'netvā Tettiüsake terasame'ssa ra¤¤o Gaõņhambatitthamhi mahāpurasmiü Najjaü'dakukkhepaka sãmagehe 9 Dāpetva sikkhaü kula puttakānaü Pure'va vuddhiü munisāsanassa Kubbaü sanāmiü paņhamaü mahãpaü Nidassayã sakakirayayā satānaü 10 Itthaü tadā so vimalādidhamma- Såro nareso vividha'mpi pu¤¤aü Cinitva bāvãsatimamhi vasse Kammaüyathā'ga¤chi phala'nnubhottuü 11 Tadaccaye vãraparakkamādi- Narindasãho mahipassa sånu Mahāpurasmiü sitachatta'magga' Mussāpayã pāõihitaü'vahanto 12 Nãtā vinãtā madhurāpuramhā Kumārikā tassa mahesikā'sã Purantike'råru savantitãre Uyyānavāmamhi sanālikere 13 So kuõķasālādhivacaü hi sākhā Puraü samiddhaü pavidhāya tamhi Vasã tato tassa hi kuõķasāla- Rāje'ti bhatyā puna vohariüsu 14 Pure tahaü saīghaghare vareca Kāretva vāsāpiya samāõere Dānādipu¤¤aü satataü'va kubbaü Saddhamma ganthe ca likhāpayã so 15 Purā kataü dhātugharaü satāta Ra¤¤ā'si jiõõaü navakaü dvibhumaü Kāretva citraü radadhātugehaü Påjāvidhiü vattayi'nekadhā so [SL Page 164] [\x 164/] 16 Saīgayha bhikkhå kulaputtake ca Pabbājayitvā kusalaü cinanto Samantakåņādivisuddhasiddha- ņhānāni gantvā padasā'bhivandi 17 Athe'kadā bhåparipåpadhāne' Kacce nihantvā mahipaü sarajje Paņņãyabaõķārabhidhaü ņhapetuü Kumantayuü duņņhamanā kurårā 18 Tathā'pi rājaddubhinaü mahehā Nāhosi tesaü saphalā katha¤ci Paņņãyabaõķārabhidhaü gahetvā Ghātesi tuõõaü'si hatā tato'sā 19 Narindasãho'pi pite'va'landa Janehi sāmaggiparo vasittha Mahesiyā tassa matāya'yãsāk- Ogastiramp'landapatã'si sokã 20 Tade'va gann¯ru varaüdhi vāsã Thero'vanãpācariyo sasatthe Dhamme pavãõo saniruttiyā'va Samuggakabbaü viracittha citraü 21 Tato garuttaü gatavā'ssa ra¤¤o So sāmaõero saraõaīkarākhyo Sammāvayātāgamasaddasattho Sāratthasaīgāhabhidha'¤ca ganthaü 22 Purā parakkantibhujassa jambå- Doõippurādhippatino'ddhanã yaü Thero sa'pa¤cappariveõasāmã Bhesajjama¤jåsa'makāsi ganthaü 23 Tadattha byākhyānavaraü'rubodhi- Vaüse madhåratthapakāsinã'ti Katvā tayo'me sakabhāsato'va Jotesi sammā munisāsana'mpi [SL Page 165] [\x 165/] 24 Narindasãho pana sãhalãyā Nvayabbhavo so carimo narindo Tettiüsavassamhi silokasesa Ttana'īgamã pu¤¤acayaü cinitvā 25 Tadaccaye tassa mahãpatissa Mahesiyā sodariyo sabhāgo Sirippatãtabbijayādirāja- Sãhābhidheno'rupure'si rājā 26 Ra¤¤o mahesã madhurāya nāyak- Dāranvaye sambhavikā'si kantā Purā sivo ce'pi sa'gayha buddha Laddhiü mahãpo thirabhatti saddho 27 Tathe'va devã pajahitva micchā- Diņņhiü samādāya sudassanaü hi Dhuvānuyātā'vanipassa sādhu Kirayāya sambuddhamamādhikā'sã 28 Saīgayha jãve satataü saputte Pite ca pālesi bhusaü'va dātā Vihāracetyupavanāni buddha- Bimbe ca kāresi'mataīgavesã 29 Sakkassa dāņhaü'viratādarena Påjesi'nekabbidhinā mahipo Disampatismiü sitasakkirayāya Janā manāpā pacurā bhaviüsu 30 Dhātvālayasmiü'bhinavamhi dhātu Vaķķhāpanenā'pi bhaveyya deso Itã'ritaü so vitathā gahetvā Kāretu'ma¤¤aü nagaraü tato'gā 31 Tade'kadā vattakarā samecca Mahabbalā dhātusamugga'maggaü Pavāyamuü'vāpurituü'ca rattiü Tesaü pane'hā'pagatā'phalā'sã [SL Page 166] [\x 166/] 32 Gamitva maccā tuvaņaü pavattiü Nivedayuü bhåpatino mukhamhi Vegena patvā mahipo mahesã Guõaü bhaõanto mahati'¤ca påjaü 33 Pavattayaü gayha samuddikaü hi Tasmiü khaõasmiü vicarã samuggaü Udikkhamāno dvijadhātu'maggaü Pamodavācaü samudāharittha 34 Janādhipo pubbikabhåbhujo'va Supesalaü taü saraõaīkarākhyaü Saīgayha sammā catubhāõavāre Byākhyaü likhāpesi sabhāsato so 35 Cirādhivāså'parimamhi raņhe Janā paraīgã'ti sutā saladdhiü Asse'va ra¤¤o'ddhani sãhalehi Målappadānā ca samādapetuü 36 Parakkamuü guyha'manārataü taü Ĩatvā narindo nikhilaü pavattiü Vāse ca tesaü sakapotthake ca Nāsetva te cā'pi palāpayã so 37 Tade'pasampannayatãhi laīkā Su¤¤ā'ti sutvā saha pābhatehi Datvāna sandesavaraü sajãve Jinatraje netu'mayojjhadesaüva 38 Pesesi bhåpo dasanaggadhātuü Vaķķhetu 'māsuü'va diyaķķhahatthaü Harãmayaü sampåņakaü manu¤¤aü Kāresi muttāmaõibhāsura'mpi 39 Visuddhi'maggaü jinasāsanassa Samesayaü so'mita pu¤¤alakkhi Rajjaü pabhutvā'ņņhasamaü narindo Pahāyi'maü maccupura'īgamittha [SL Page 167] [\x 167/] 40 Tadaccayasmiü dvisahassake dvi Satamhi vasse navutimmitamhi Sālo'ssa kintissirirājasãha Sa¤¤āya khyāto'si'ha bhåmipālo 41 Tassā'si devã madhurāya nāyak- Kāranvaye sambhavikā suråpā Pattābhiseko'hitabuddhabhatto Kattuü'rabhã sāsanavuddhikicce 42 Rajjā mahãpo saradamhi chaņņhe Syāmāvanãpassa tu dhammikassa Sapābhate'maccavare sa'sãghaü Pese tvu'pālãthavirādibhikkhu 43 Samānayitvā ruciramhi pupphā- Rāme nivāsetva supãņņhahitvā Uposathāgāravaramhi kante Narissaro sambhamapubbikena 44 Sammāvinãtassaraõaīkarādi Tapassinaü suņņhu'pasampada'mpi Dāpesi pãto mahatā mahena Pabbājayã bhårikulatraje so 45 Atho pavãõe vinaye ca dhamme Satthantarasmiü saraõaīkarākhyo Bhikkhumhi vyatte varasaīgharāja- Padaü padāsã satimā mahãpo 46 Pu¤¤atthiko bhåpati bhårirāme Sajjhuvihārādivare sujiõõe Dhanabbayā nekavidhabbidhānā Manoharaü so paņisaīkharittha 47 Pahåta vittabbayato'pi gaīgā Rāmaü manu¤¤aü vipula'īkaritvā Mānetva niccaü varadantadhātuü Pavattayã'sāëahimahaü'nuvassaü [SL Page 168] [\x 168/] 48 Purā sivānaü datta'mpi bhāraü yatinaü mahantaü Datvā mahãpo taha'ma¤jasa'mpi sātagga'micchaü svayana'īkarittha 49 Tadā parakkantibhujaddutãya- Ra¤¤ā'ssa bhåpassa hi yāvakālaü Laīkaggavaüsakkathanaü samecca Saülikhya'sesaü mahatãhayā'va 50 Samubbhavo tibboņuvāva gāme Siddhatthanāmo thaviro visiņņho Kavã mahāvaüsa sama¤¤a ¤āte Tihāsika'ntogadhaka'īkarittha 51 Sumaīgalo theravaro'ssa saīgha Rājassa sisso'gatadhammasattho Milindapa¤haü madhuratthavādiü Sabhāsato so parivattayittha 52 Baõķāranāmo'ttaragāma jāto Sa'ma¤jariü kārakapupphakānaü Racittha pattāyamalekhako'pi Kabbammaõikuõķalakaü manu¤¤aü 53 Kaëiīgasa¤¤aü baraõaggaõãtā Cero sa'sandesa'makā kavãso Tathe'va dhãrā pacurā hi dhamme Ganthe ca kabbe racayiüsu'neke 54 Ciraü samaggā vasitā'pi landa Jano'dadhibhyāsikapāõina'mpi Dhana'¤ca dha¤¤aü paharitva tehi Pavaķķhayiüså kalaha'nti mattaü 55 Rājā'pi kittissirirājasãho Taddesa'māgamma padaü gavesaü Saīkuddhaceto pana'landiyehi Paviggaha'īkāsa'sahaü takicce [SL Page 169] [\x 169/] 56 Saüvacchare sorasamamhi ra¤¤o Landesisenā'ņņhasahassamattā Mahāpuraü gamma puraü gahetvā Vināsayuü yakkhacamå'va verã 57 Kālasmi'masmiü madhurāsidese Iügirasidhãso'tra mahãpa¤attaü ¯landiyehã samare pavatta Mānamhi sāhāyya'mavedayanto 58 Senāpatindaü payibas sama¤¤aü Pesesi so'pāgami medinãpaü Tenā'pi saddhiü'vanipo paņi¤¤aü Kāsã sa'taü'tikkami kenacã'va 59 Athā'gato'landapatã'pi vŠnŠk- Sama¤¤avā sãhalikehi saddhiü Paccatthiko bhåya'pi majjhadesaü Vināsayã pesiya bhårisenā 60 Tato'pi pacchā'gatavā dayo plŠk- Landesidhãso'vanipena tassa Ekånavãsa ssarade paņi¤¤aü Vidhāya sāmaggivasā vasittha 61 Asse'va ra¤¤o carimamhi kāle Siyāmupālinvayikā yatãsā Sãmāvivādaü'vagamitva nānā Bhaviüsva'the'ke yatayo vipassã 62 Sa¤¤āpayiüså kusumādirāmā Bhidhānato sādhu nijaü nikāyaü Tathā'pare vyattayatã hayaddã- Nāmā nikāyaü pana vohariüsu 63 Tato'pyu pālinvayato pabhinno Kaëyāõisāmaggisabhāti'a¤¤o Seņņho nikāyo'bhavi te samattā Rājantu'pālinvayikā hitāya [SL Page 170] [\x 170/] 64 Sambhatto'mitasattamatthanikaraü vissajjiyā'saü jahaü Sambuddhāgamasuddhivuddhipabhavaü kiccaü karitvā'nisaü So kittissirirājasãhamahipo tettiüsavasse'ccayaü Yāto bho kusalaü cinitva vividhaü niccaü bhajavho sivaü Bhāõavāraü pa¤catāëãsatimaü ----------------- Iti sajjanānanda saüvega janake dãpavaüse caturājadãpano nāma Pa¤cacattāëãsatimo paricchedo [SL Page 171] [\x 171/] Chacattāëãsatimo paricchedo. ------------------- 1 Tato'nujo tassa mahãpatissa Suvissuto rājadhirājasãho Vināyakasmiü dvisahassake ti- Satamhi tevãsatimamhi vasse 2 Seīkhaõķaselappurapuīgasmi' Mussāpayã seņņhasitātapattaü Sayaü kavittā janatāya niccaü Mane gahetuü yatayã pavutyā 3 Cārittamagga'ntipurāgata'mpi Anakkamanto varadantadhātuü Påjesi saīghaü satatādarena Santappayã so catupaccayehi 4 Asse'va ra¤¤o dutiyamhi vasse Desamhi'dhãso madhurāsisa¤¤o MŠkārņnisāmiīgirisinvaye'ko Laīkāya'molandapajāya'yatte 5 Dese gahetuü satariü manu¤¤e Hiyussama¤¤aü taraõãpati'¤ca Savāhiniü seniya'māsu hŠkņar- Manr¯bhidhāna'¤ci'dha pesayittha 6 Te'gammi'dha'īgãrasijanā tikoõa- Mālavhakoņņhaü'gahu'māsu'masmiü purāmahãpaddhani rājinā'mā Kataü paņi¤¤aü payibas sutena 7 Katha¤ci vãtikkamitāya ra¤¤e Sa¤jāta'mappãti'maraü nudetuü Tathe'va bhåpārihi'raddhayuddhaü Nivedayaü tassa ca saīkhya'maggaü [SL Page 172] [\x 172/] 8 Sampekkhayaü so hi mākārņnisāmi Seīkhaõķaselappurapuīgavasmiü Mantãsabhaü dåtavaraü pavãõaü Boyiķsamavhaü tuvaņaü nayittha 9 So'pāgamitvā mahipa'mpi passi Tathāpi pubbe vihataü saranto Paņissavaükattu'ma nicchi ka¤ci Boyiķsama¤¤āgamanaü'si tucchaü 10 Hiyussama¤¤e nacirena sindhu Desaü payāte puna'retu'masmiü Sa[f]prčnsama¤¤o pana pransagotto Nāvādhipo'gamma haņhaü karitvā 11 Palāpayitve'īgarisãpajāyo Tikoõamālaü paharitva koņņhaü Ussāpayã pransadhajaü tato'hā Iügirasinaü sā saphalā nahosi 12 Tadā patãcibbisayesu yuddhe Pavattitasmiü samathaü payāte Tikoõamālaü udakoņņhaka'mpi Landesikāyatta'mahosa'nãhaü 13 Bhåpassa'tho pa¤carasassa māya' Miīgãrasivaüsappabhavo raõeso H¯barņsama¤¤o madhurāsidhãso Nayi sņuvarņseniya'matrasãghaü 14 Senāpatã'gammi'dha sājiseno Yujjhitva so tãni ca sattahāni Tikoõamālaü'gahi'landinaü Tato'paraüyāpanapaņņana'mpi 15 Tathe'va koņņhaü madhugāmakamhi Paggaõhi koņņha'¤ca kadambatitthe Landesidhãso apavãõa j¯vān- EngalbŠkavho puna kāëatãtthaü [SL Page 173] [\x 173/] 16 Gālåpura'¤cā'pi mahādititthaü Nãyātayã'yujjhiya sassa kāmā Ciraü pavattā pana'landasatti Ito para'īgā parihānikoņiü 17 Pattā'pa'nāthatta'mapetatejo' Landajjanā keci betāvidesaü Gamiüsu etto'ddhaņa mānasā'suü' Pare dhurã cā'pi cirādhivāsã 18 Sātaü pihentā pamukhe'ha engal- BŠkādayo bhåri sapåjakāca Accantapāgu¤¤avaõijjajãvā Vasiüsu sakhyā'bhinavādhipena 19 Yāvajja tesaü 'nvayikā samudda sakāsadesesu padissare'tra Kālasmi'mesaü vividhāni dha¤¤a Vaggā'bhavuü bhåri tadaggupāyā 20 Te kho vaõijjaü'ca tadāgama'mpi Samphātikattuü yatayiüsu bhãyo Koëambanāme nagaramhi repra- Mādå janā drappavi'tipalli āsã 21 Purā puramhā jayavaddhanavhā Mahehayā puttalama ppasiddhā Tehā'yate'kā parikhā nikhātā Yāvajja sādissati sātthikā'va 22 Iügãrasihatthaggata bhåmibhāga Rakkhābalaü pubbadisāya tāya Vattittha vāõijjasabhā ya'yattaü Saüvacchare sorasamamhi ra¤¤o 23 Laīkāya sāyattapadesalesaü' Rabhitva pātuü madhurāsidhãso €nķråssama¤¤aü sutanãtivediü Pesesi'dhā'suü cinituü kara'mpi [SL Page 174] [\x 174/] 24 Mahāsayo'gammi'dha bhāva'mappa' Mama¤¤amāno'va purāgata'mpi Kamaü vivajjetva kara'īgahetuü' Rabhã yathe'vaü madhurāsi dese 25 Tathe'va so saücinane karassa Yutte purā sãhalike pahāya hapesi tasmiü damiëe dhuramhi Tato'timattaü kupitā sadesã 26 Janā tadāni'īgi risãhi saddhiü Karuü mahantaü kalahaü kuråraü Parakkamā taü mahatā sametvā Nayaü purāõaü puna saõņhapittha 27 J¯rj savhara¤¤o tatiyassa byāto Pāpiņ sama¤¤o sacivo padhāno Laīkāpavattiü nikhilaü samecca Pācãnavāõijja sabhāya'yattā 28 Laīkā'panetve'īgarisãkirãņā Dhãna'īkarã dåravidå sajãvo Laīkaõõavā sanna padesa bhårã Bhāga'mpi gopete'muda ppavãõaü 29 Disampatiņņhārasamamhi pčdrik= N¯rt nāmavaüsādhipatiü'nayi'dha Patvā pabhuttaü paņhamāgato si Iügãrasidhãso paņu pālanasmiü 30 Tade'va jāto karatitthagāme Dhammādirāmatthaviro yatãso Sudukkaraü bārasakabba'maggaü Viracca ra¤¤o parināmi modā 31 Dhammādinando kiramavhagāmu Bbhavo vipassã ca sabhāsamālyaü Maõimaõivho yati sāliŠllč Muttāvaliü kabba'makāsi dhãro [SL Page 175] [\x 175/] 32 Satthantarasmiü caturo suråpo Visārado rājadhirājasãho Kārāpitasmiü sakabhātura¤¤ā Savantirāme varacetiya'¤ca 33 Pure manu¤¤e sirivaddhanasmiü Manoramaü sampati dissamānaü Kārāpayã maīgalamaõķapa'¤ca So jātaka'īkā'sadisa'¤ca kabbaü 34 Vidita vividha sattha saüvinãto Muni samayā hita bhatti yutti yutto Vitata sita siloka saühati'ņņhā Rasasaradaü'nubhavitva rajja sātaü 35 Sa kata siva phala'nnubhottu'metto Kavisiri rājadhirājasãharājā Diva'magami sukhābhilāsino bho Cinutha'nisaü kusalaü matappada'mpi Bhāõavāraü chatāëãsatimaü --------------- Iti sajjanānanda saüvegajanake dãpavaüse iügãrasi landesi saīgāmadãpano nāma Chavattāëãsatimo paricchedo. [SL Page 176] [\x 176/] Sattacattāëãsatimo paricchedo. --------------------- 1 Tassa'ccaye'vanipatissa sutassa'bhāvā Tabbhāgineyya'makhilaggasajãvamatyā Ma¤¤aü'yati'mpi piëimāditalavvamacco Rajje'bhisi¤ci sukumāra susuü kumāraü 2 Aīgãrase dvikasahassatikassateka Tāëãsamamhi sarade upapajja rajjaü Savhaü pahāya paņhamaü iti kannasāmã Byāto'si so'ti sirivikkamarājasãho 3 So sogato'va munino dasanaggadhātuü Muttāmaõãhi vividhehima hagghikehi Mānetva sādhu yatayo catupaccayehi Saīgaõhi pāõinivaha'¤ca yathāmanāpaü 4 So'rådhikārapiëimāditalavvamacco Ra¤¤o'ggabhāra'makhilaü vahi nåtanattā Bhåpassa bandhubabhavo makuņassa sāmi- Bhāvappavādaka jane nayi kāragāraü 5 Tesaü hitatthi'manisaü dutiyādhikāraü' RŠvvāvalavhaya'maghātayi so rahassaü Rajja'nnupekkhamanaso dharaõãsasālo So muttusāmi gami iīgirisãsakāsaü 6 âsã tadā pulinatitthamanu¤¤agāme Rāme'mba rukkhavidite pavare patãto Saddhādhano'mitaguõo caturo sasatthe Dhammamhi ¤āõavimalavhayasāmaõero 7 Tasmiü vihārarucire vasato upāëã- Vaüsamhi pabbajita cullapitussa ¤atte So akkharādisamayaü puthuko samāno Uggaõhi sādhu nacirena savattajātaü [SL Page 177] [\x 177/] 8 Kālasmi'mamhi suta b¯vala gāmajāto Dhammādinanda yatiso'gata dhammasattho Gacchaü puraü puravaraü sirivaķķhanākhyaü Pāvekkhi'maü kavivaro karuõo vihāraü 9 Nevāsikena katasaīgahako yatãso Matto pasannamanaso'va tadantikaņņhaü Tabbhātujaü dayitavutti'mavekkhiyā'suü Pabbājituü ta'mabhiyāci sabhāgadheyyaü 10 Taü tassa'dāsi sukhitaü yatino tapassa Mātāpitunna'manujānanato pamodo Tene'va so saha yatã paņipajja dãgha' Maddhāna'māga sirivaķķhanaņhāniyaggaü 11 Tasmiü tadāni nagare kusumādirāme' Dhãsassa seņņhasaraõaīkara saīghara¤¤o Sikkhāpayitva tuvaņaü varasekhiyādiü Pabbājituü ta'maddi subhagaü kumāraü 12 Pabbājayitva ta'masesa visesasaīgha- Rājā dayo matimataü pavaro paratthi Taü gopayaü thiraguõaü vinaye ca dhamme Sikkhāpayã vividhasatthacayamhi sammā 13 So kho vasaü taha'masaīkhata magga'mesã Sattassamaü vinayanãtiyuto vinãto Cheko tato gamiya sassa varaü vihāraü Kālaü'nayã sugatatantigiraü vadanto 14 Sikkhāpayaü labhiya sissagaõetapassã Sampårayaü saya'manārata'maggasãlaü Seņņhopasampada'mahaü visadaü'timattaü Lacchaü kathaü matimato'ssa'bhavã vitakko 15 Itthaü gatamhi samaye sa'bhisāmaõero Battiüsavassavayako upasampadaggaü Kālo'ti'dāni pariyesituma¤¤amāno Assa'ddhanã'vanipatissa sadāyakena [SL Page 178] [\x 178/] 16 Santena tena sahabandhu sajãvakena Tassodarena vijayassirivaddhanena Pa¤¤ātamaccapavarena'ca saddhikena A¤¤ehi sabbhi katasaīgahako vipassã 17 Dhammissare dvikasahassatikassatadvi Tāëãsamamhi sarade varasāmaõere Pa¤cā'pi'dāya matimo'da tayo gahaņņhe âruyha nāva'mupasampada'mesayāno 18 Sindhuü taraü sapariso'va vajaü maramma Rammaü puraü samupaga¤chi tahaütadāni Setebhasāmigarudhammajanādhipādhã- Rājavhayo'vanipatã kari sādhu rajjaü 19 Tassa'ggabhåmipatino'pya'nusāsako hi Ĩāõābhivaüsadhikadhammacamåpatã'ti Khyāto sato'bhayavibhaīgadharo'ggasaīgha Rājāvasaü ratanabhummiyaso vihāre 20 Samphassitaü munivarena saritva laīkaü Siddhatthasāsanariyaü supatiņņhita'mpi Kātuü kadā katha'mahaü puna ce labheyyaü' Bhiõhaü vihāsi matimā manasãkaronto 21 Etto gate'pi sagihã cha ca sāmaõere Disvāna pucchiya'khila'mpi pavattijātaü Sutvā pasannamanaso sucirāgate hi Ĩātã piye'va sajano paņigayha sammā 22 Setãbhasāmimahipassu'da'rocayitvā Sakkāritamhi mahipena subhe vihāre Vāsetva te dharaõã pā pana saīgahesi Pabbajayã puna'pi chassu gaõāvanãpo 23 Māsattayaü sva'vavaditvu'pasampadagga- Pekkhekaritva samayo mahipe'ti'dāni Dātu'mpi tesa'mupasampada'māha ra¤¤o Rājā tu te garumahena mahãpagehā [SL Page 179] [\x 179/] 24 Magga'mpi laīkariya bhåpati samhamena Nesã suvaõõaguhasavhayabaddhasãmaü Ĩāõābhivaüsagaõabhåpapamokkha bhikkhu Paõõāsa sādhikagaõā hi vipattimuttaü 25 Sampattiyutta'mariyaü guhakambusãmaü Saüsuddha sãlakiraõā'va samosariüsu Laīkāgatesu pamukhaü pada'mesayantaü Saīgho sa'¤āõavimalavhayasāmaõeraü 26 Ĩāõābhivaüsadhivacena hi saīghara¤¤o' Pajjhāyakena upasampada'massu'kāsã Tacchaü'va pa¤caitare'pyu'pasampadāya Sampaņņhapesi visado tadahe'va saīgho 27 Itthaü tadā garuvihārakulāgata'mpi Laddhā susuddha'mupasampada'magga'mamhe Pāmokkhajãvitaphalaü'ti labhimha pãti Pāmojja'matra yatayo guõino pavinduü 28 Te kho tadā tipiņakaü munivutti'maggaü Sammuggahetva nikaņe varasaīghara¤¤o Tassā'pi bhåmipatino ca sadãpayāne Dãpetu'satthusamayaü samayo idāni 29 Patto nivediya'bhiyacu'mudā'vakāsaü Thero ca bhåpati ca saīgahakārake'saüva Kālo'ti vediya mudā'khiladhammapotthe Sandesa'magga'mupasampadadipaka'¤ca 30 Tasse'va ¤āõavimalavhayatissa seņņha Netuppada'¤ca atha rājagaruddhura'¤ca Muddāya la¤chiya mahãpatino tadāni Datvaggasārapamukhehi marammikehi 31 Vyattehi tãhi pabalehi yatãhi seyya Sikkhāratehi nipuõehi visāradehi Laīkāya sāsanavarassa munissarassa Ditti'¤cagutti'maparaü vihituü'nayiüsu [SL Page 180] [\x 180/] 32 Aīgãrase dvikasahassakatesate cha Tāëãsamamhi sarade tari'māruhitvā Sikkhāratā nayayutā nirupaddavāte Koëambatittha'managhā'va samotariüsu 33 Patvā'mbarukkhaviditaü pavaraü vihāraü Byātorudãpa nadiyā sukataņņakasmiü Datvo,pasampada'matho kulaputtakānaü Sampaņņhapã'marapuravhanikāyaseņņhaü 34 Khãõāsaveni'dhapurā hi mahāmahinda- Therena sādhu nihito'ru vihāravaüso Thero purā'marapure'ha mahādisāmã Tabbaüsa'mādiyatahi'īgami'gamma laīkaü 35 Tassa'nvayamhi dasamo pariyatticheko Thero'si yo guõasi'rãti abhinnavaüso Tasse'va sissapamukho sa'hi saīgharājā Ĩāõābhivaüsadhivaco'si visārado hi 36 Sisso'ssa ¤āõavimalo garunetupādo Heņņhuddharaņņhavisayesavi'ha suddhavaüsaü Sampaņņhapittha paņhamaü'va tato hi måla Vaüso nikāya'miti ajja'pi voharanti 37 Taü dvissahassatisataņņhakasaņņhimasmiü Vasse jinassa garunetudhuraü para'mpi Pāpetva ¤āõavimalaü thaviraü'sa Šķvarķ Bāns savhalaīkadhipatã dadi rājalekhaü 38 So kho tadāni piëimāditalavvamacco Rajjā'panetva sirivikkamarājasãhaü Iügãrasiyadhãnamahipo'va mahāpurasmiü Rajjaü'nusāsitu'matho pacåråpakāraü 39 Icchaü sahe'īgãrasidhipena ca pčdirik n¯rt Nāmena lekhakavarena boyiķ sutena Vāraü sakiü rahasi'kāsi susaīkathā'pi Nāhosi tassa saphalā hi kathā katha¤ci [SL Page 181] [\x 181/] 40 Pacchā'pi rājanikaņe karituü paņi¤¤aü seīkhaõķaselanagaraü varadåta'mekaü Sampesitu'¤ca niyamo abhavã dvipakkhe Bhåmissarassa dutiye sarade payāte 41 N¯rtnāmiko pabhuvaro'tra savāhiniü mŠk ô¯valsutaü balapatiü mahipopakaņņhaü Pesesi taü patipuraü pavaraü cajantaü Vāresu'māsu bhaņakā ratanorudese 42 Ra¤¤o mahāsacivako paņigayha seniü Dassesi bhåmipatino puna saīkathā'sã Bhåpo'pya'jāniya rahassakathaü katha¤ci Thāmaü sakaü thiratara'nti sa'ma¤¤amāno 43 Tassa'tthanā tu paņiyādiyituü asakku öeyyatha'māha matimā sacivānumatyā Senāpatã sagamane kira ki¤ciattha- Sāra'mpa'disva paņiyāha kadambatitthaü 44 Kopetva iügãrasijane mahipena saddhiü Saīgāmayeyya samare taha'māsu bhåpaü Hantvā yathābhimata'maggabalaü vidhāya Sakkoti kātu'mucita'nti paņissava'mpi 45 Cintetva bālisamano sa'mahādhikāro Iügãrasidhãnamanujāna'gatāna'muddhaü Raņņhaü mahammadikavāõijakāna'matthiü Bhåpabbhaņehi kamukādi'mahāpayittha 46 Ĩāpesi ce vasumatãdhipatissa'yuttaü Lesa'mpi nābhavi payojana'matra ki¤ci Ruņņho'va iügãrasidhãpo asaki'mpi vāraü Vajjāni sãhalajanehi kate nisamma 47 Bhåpassa pa¤camasamāya'rabhitva yuddhaü MŠkķ¯valavha dhajinãpati mukhyasenaü Bārbuņ camåpatipadhānaraõānika'¤ca Pesesi'yāsu sirivaddhanaņhāniyaggaü [SL Page 182] [\x 182/] 48 Daëho'bhaye balagaõā nagaraü surammaü Sãghaü samosaru'matho nagaraü vihāya Bhupappadhānajanatāgamanaü samecca N¯rtnāmaiügãrasidhipo tuvaņaü vidhi¤¤å 49 Sāmitta'mãrita'mito'pi pure'ha rajje Taü muttusāmi'midha netva'bhisicca rajje Iügãrasidhãsabhimata'mpi yathāpaņi¤¤aü Saddhiü'va tena kari sutthiraka'nti ma¤¤aü 50 Ĩatvāna ta'¤capiëimāditalavva macco Kuddho'pi iügãrasijanappabalaü tihantuü Ma¤¤aü tadāni samupāya'mavecca mãgas TŠnnčbhidhānasacivaü dutiyādhikāraü 51 MŠkķ¯valavhadhajinãdhibhunā samaü yaü Kattu kathaü kira niyojayi tesu'bhosu âsã kathe'ha mahipaü lahu'miügirasãnaü Nãyāditu'¤ca piëimāditalavvamaccaü 52 Sammā tathu'ttamakumārasamavhayena Rajje'bhisi¤citu'matho suta muttusāmiü Taü yāpapaņņana'mito nayitu'¤ca målya' Miügrãsinaü patisamaü dadituü tathe'va 53 MŠkķ¯valavhayakusåla'muda ttikoõa Māla¤ja sa'¤ca paņipādayitu'¤ca tuõõaü Yuddhaü nivattayitu'mādiniyoga yuttaü Te kho ubho'thira'makaüsu paņi¤¤a'mevaü 54 Cintetvi'ma'mpi suthira'nti samandasenaü Bārbuņsama¤¤adhajinãpatikaü purasmiü Tāva nnivattiya kadambapuraüvaraü mŠk ô¯valmahācamupatã gami so asaīko 55 N¯rtnāmiko pabhuvaro'piyathāhaņaü'va So jambudoõinagare sacivādhipassa Samma'ca tassa'bhimukho kari taü paņi¤¤aü Tasmi'mpi nāsi saphalā garumantino'sā [SL Page 183] [\x 183/] 56 Bārbuņcamåpativaramhi matamhi mčjar ôčvissuto'ssa padaviü pavaraü'si yāto Koņņhe ripåna,muparãvijitamhi bhårã Yujjhitva sãhalabhaņā pahariüsu sãghaü 57 Rājassa pa¤camasamāyahi sattamasmiü Māse mahāpuravaraü parirodhayitvā Verãhi yujjhiya lahuü'dhikadubbalattaü Pāpesu'miügãrasibhaņe sakadesikāte 58 Tasmi'īkhaõe camupatã kira ķčvināmo Sāmaü pavedaya'maraü dhavaladdhaja'¤ca Ussāpayã kharataraü samaraü taha'mpi Tuõõaü nivattiya'khilā'va'bhavuü samaggā 59 Yuddhe tadāni samite puna muttusāmiü Senaü raõopakaraõe ca samādiyitvā Koëambanāmanagaraü kira ķčvsa¤¤e Senādhipe vajati sindhutaņantikasmiü 60 Bhåpālasevakagaõā bhimukhappayātaü ôevã ca måpati'mayācu'da muttusāmiü Taü no dade yadi jano naca koci mu¤ce Iccā'ha bhåpabhaņatā'tihaņņhaü karāõā 61 Ullaīghituü pana niyoga'masakkuõanto Nãyātayã'vanipatissa janāna'māsuü Taü te'pibhåmipatino nikaņaü nayiüsu Ghātāpayã narapatã atha muttusāmiü 62 Sese'pi iügãrasijane puna ānayitvā ôčvivhaya'¤ca sutaramliraõādhipa'¤ca Hampirascamåpativara'¤ca vinā samatte Pātetva te pana haniüsva'dayā papātā 63 Mu¤citva tesva'pagato bhaņakohi bānsli Nāmo'ti mattathiramŠkķovalavhakoņņhaü Gantvā tahaü'dhipatimŠjtaraõãpatindaü Sabbaü pavatti'mavadittha tato rasena [SL Page 184] [\x 184/] 64 Nikkhamma mŠjtaripatã sabalo tikoõa Māla'īgamittha puna grānņ samarādhipo va So jambudoõibaladuggama koņņhaka'mpi Hitvā'su'māga suthiraü hi kadambakoņņhaü 65 Itthaüva iügirasibale'pagatu'ddharaņņhā Te'to palāpayitu'māsu'midāni kālo Cintetva sãhalabhaņā hi parakkamattā Iügãrasidhãna visayesu samosariüsu 66 Koëambakoņņha'mapi gaõhitu'māgatāya Senāya saddhi'mavanãpati rājasãho Ga¤chi patãci visayaü raõasajjito'va HaüvŠlla nāma balakoņņhasakāsakamhi 67 Bhãmaü raõaü bhavi tahaü hi parājito so Levkčdisādhipatikaü palipāõasa¤¤aü Taü lekhaka'¤ca dhajinãpatayo raõamhi Kamma¤¤iyā na abhaviüsvi'ti mārayittha 68 Bhãtyā palāyati mahãpatirājasãhe Maggamhi molligoķanāmayuvā'ssara¤¤o So sammukhãbhaviya sādhu'mupaņņhahittha Rājā tatoppabhuti tamhi bhusaü dayo'si 69 Rājassa chaņņhasarade'vanipassa'dhãna Desesu yaddha'manisa'īkarituü niyogaü Iügãrasisenadhipatãna'makā sadhãso Sāõaü paņikkhipi punā'su vidhānavedã 70 J¯nsņan sama¤¤ataraõãdhipatã tadāõaü Ĩatvā virodhiya raõaccaturaü bala'¤ca Gayhā'gamittha sirivaddhanaņhāniya ggaü Rittaü tadāni nagaraü janatāya'vekkhi 71 Ki¤cā'pi iügirasibalaü tidaha'mpa'dissa Māno'va sãhalabhaņehica rujjhamānaü Disvā puraü sahabhaņehi lahuü palāto Sāphalya'matra gamane na ca ki¤ci tassa [SL Page 185] [\x 185/] 72 Dosaü vinicchiya taha'īgamane tadātaü Mocesi bhåmipatino pana sattamasmiü Vassu'ddharaņņhiyajano'da raõa'īkariüsu Laīkā vasantatilake'va sama'īgamittha 73 Icce'te dhanalolupā vasumatãdhãsā ca a¤¤e pabhå Heņhentā janataü bhusaü kharataraü saīgāma'motiõõakā Attattha'mpi parattha jāta'makhilaü hāpenti måëhā viya Kattabbaü kusalaü vimuttimatadaü dantindriyehã'nisaü Bhaõāvāraü sattatāëãsatimaü ----------------- Iti sajjanānanda saüvega janake dãpavaüse sirivikkamarājasãha rajjappavatti Dãpanonāma sattacattāëãsatimo paricchedo [SL Page 186] [\x 186/] Aņņhacattāëãsatimo paricchedo. --------------------- 1 Idha'õõavantike dese-'dhãse n¯rtnāmike gate Dvisahasse tisatasmi-'maņņhatāëãsa sammite 2 Sambuddhavacchare t¯mas-mčņlanķkhyāto varo pabhå Ihā'dhipaccaü patvā'ga-so dhãmā romaladdhinaü 3 Yā'landiyehi pa¤¤attā-purā pa¤¤attiyo'bhavuü Viruddhaü taü'khilaü taddhaü-paņikkhipittha sabbaso 4 Tasse'va'īgãrasidhãsassa-sãhalehi tadā kira Nāhosi paņipakkhattaü-sāhāyyaü vā katha¤cana 5 Samaye rājasãhassa-kappāsãgāma sambhavo Dhammakkhandho'ti pa¤¤āto-buddhimā yatipuīgavo 6 Laddhā syāmanikāyasmiü-pabbajja'¤co'pasampadaü Tasmiü nikāye netutta-'mupāgami yathāvidhi 7 Daķallanāmagāmasmiü-vālukārāma vissute Vasantasmiü vihārasmiü-yatinderāmaõeyyake 8 Marammavisayaü gantvā-laddhuüsuddhopasampadaü Tassā'sā manaso āsi-sāsanaņņhiti'micchato 9 čdriyan da ābčravrāja-pakkhena dhãmatā satā Mudalindena cā'pya'¤¤a-janehi katasaīgaho 10 Samaü catåhi bhikkhåhi-sāmaõerehi dvãhi'pi Tathā tãhi gahaņņhehi-gālutitthā yatissaro 11 Dvisahasse tisatasmi-'mekapa¤¤āsasammite Sogate hāyane nāva-'māruyha tuvaņaü subhaü 12 Patvā'marapuraü rāja-sambhamena sadāsayo Maīgalavhaü baddhasãmaü-parivārena'gā mudā 13 Tahaüsaīgho saīgharāja-padhāno upasampadaü Punasikkha'¤ca'dā tesaü-ra¤¤ā ca saīgharājinā 14 Sakkato'nekavidhinā-dhammakkhandho yatissaro Laīka'māgamma sahasā-akā sāsanasaīgahaü [SL Page 187] [\x 187/] 15 Yasassã puna netādi-padāni paņipajja so Dhãmā vyatto sakaü bhāraü-sakasisse nivesayã 16 Tadantevāsiko bodhi-pādatthalavhagāmajo Sumano nāma vikhyāto-yati dhãmā supesalo 17 âdo'pasampadānãta-målavaüsika bhikkhuhi Samaggãbhåya sammoda-māno vasi dayāparo 18 Athā'parasmiü samaye-iügãrasyadhipatã yatiü Taü mahānetupadaviü-pāpayittha yathāvidhi 19 Tasmiü mahānetu pāde-pālente jinasāsanaü Sãmāvivāda'māpannā-nānatta'magamuü yatã 20 Tatopaņņhāya ekacce-yatayo thiramānasā Sirisaddhammavaüso'ti-nikāyaü ¤āpayuü sayaü 21 Kārente rājini rajjaü-rājasãhe parantape Syāmopālinikāyasmiü-laddhā pabbajja'muttamaü 22 Attuķāvaitikhyāta-gāmasa¤jātako sudhã Sãlādiguõasampanno-sade'va sādhumānito 23 Dhammarakkhitatissākhyo-sāmaõero susikkhito Gantvo'pasampadaü suddhaü-rammaü'marapuraü varaü 24 Laddhukāmo mokkhamaggaü-gavesaüthiramānaso Katopakāro saddhehi-sāmaõerehi dvãhi'pi 25 Dvisahassattisateka-pa¤¤āsatimavacchare Tuvaņaü nāva'māruyha-taritvāna'õõavaü varaü 26 Marammanagaraü'ga¤chi-setãbhasāmirājino Gāravena subhaü suddhaü-suvaõõaguhasa¤¤akaü 27 Baddhasãmaü samānetvā-te kho sivagavesino Saīgho ¤āõābhivaüsavha-saīgharāja padhānako 28 Suddhopasampadaü tesaü-dadittha mahatā'darā Ciraü tahaü samuggayha-saddhammavinayaü vasaü 29 Kālaü'vekkhiya so dhãro-laīka'māgamma phāsukaü Pabbājetvo'cite saddhe-upasampādayã bahå [SL Page 188] [\x 188/] 30 Dhammarakkhitatissākhya-sambhåto'bhijano'jja'pi Tannāmena nikāyo'tra-vattate hitasiddhiyā 31 Tadāsyāmanikāyasmiü-pabbajja'¤cu'pasampadaü Laddhāna katalågāma-sa¤jāto suddhamānaso 32 Guõaratanavikhyāto-yati suddhopasampadaü Laddhukāmo vasaü mramma-visayāgata bhikkhunaü 33 Nisāmetvā vuttijātaü-taha'mpi gamane thiraü Mānasaü bandhi saüsuddhā-bhisandhi satimā dayo 34 Virāgasatto so satta-sāmaõere samādiya Dvisahasse tisate'ka-pa¤¤āsamamhi sogate 35 Samāruyha taraü sindhuü-tiõõo rāma¤¤adesake Rammaü puravaraü haüsā-vatiü'gamittha saddhayā 36 Ra¤¤o'numatiyā suddhaü-kaëyāõināmavissutaü Sãmaü netvā sãhalãya-yatayo rājasambhamā 37 Medhānandavhapa¤¤āta-mahānetupadhānako Saīgho tesaü suvisadaü-pādāsi upasampadaü 38 Vyatto sudhã atho laīka-'māgamma kulaputtake Pabbājetvā bahunna'¤ca-dadi suddhopasampadaüva 39 Itthaü yatindo kaëyāõi-vaüsaü paņņhapi buddhimā So'yaü nikāyo dãpe'smi-hitatthaü vattate'jja'pi 40 Mate mãgastŠnnanāme-dutiyasmiü'dhikārini Taddhurasmiü piëimādi-talavvčadhikārino 41 Bhāgineyyaü suviditaü-ŠhŠëčpoëasa¤¤akaü Patiņņhāpiya khyātassa-molligoķasama¤¤ayā 42 Mantissa ciramittassa-sattayojanaraņņhakaü Vibhajitvā pālanatthaü-pādāsi dharaõissaro 43 Tapputhakkaraõe ruņņhā-janakāyā tadā tahiü Kalahaü vaķķhayuü tattha-piëimāditalavvako 44 Mahāmatto sakabhāgi-neyyassa ca satãmato Ratvattaitivikhyāta-disāpatissa sassa ca [SL Page 189] [\x 189/] 45 Taddesaü paņipādetuü-pāņibhogaü narissaraü Kārāpetvāna kalahaü-samathaü turitaü nayã 46 Janito so kalakalo-tenā'ti saīkayā tahaü Sandeho cā'ppasādo ca-ra¤¤o dvittiguõā'bhavuü 47 Mčņlanķnāmādhipe yāte-yo'hā'dhipatita'īgami So mčjar janaral vilsan-vikhyāto satimā pabhå 48 Dvisahasse tisatasmiü-catupa¤¤āsame jine Sarade laīka'māgamma-manu¤¤aü sapariggahaü 49 Desaü pālesi majjhatta-tāyara¤¤o dayāparo Bhåpo tadāni seīkhaõķa-siluccayapure vare 50 Mahādahaü manu¤¤a'¤ca-pattirippå'tivissutaü Vicittaņņhaüsakaü vāsaü-kārāpayi dhanabbayā 51 Tato'parasmiü samaye-piëimāditalavvako Mahāmacco iha rajje-'dhãnataü'pekkhayaü'nisaü 52 Kittissirãrājasãha-ra¤¤o ¤ātiü paputtikaü Satrajassa piyattena-parinetuü disampatiü 53 Samāyācittha'vakāsaü-tenā'pi bhåpatã bhusaü Saīka'māgamma sahasā-āhåya mantimaõķalaü 54 Bahåni tassa vajjāni-padassetvāna mantinaü Dosā dosaü vinicchetuü-pavāresi sajãvake 55 Vinicchaye tahaü desa-dåsitattaü'timattakaü Ĩāpayuü taü 'maccagaõā-buddhimantā sarājino 56 Tato'pya'tisayaü kuddho-mahipo dåņņhamānasaü Mahāmattaü tassa dhurā-'panesi tuvaņaü tadā 57 So'pi kovapasaü yāto-nibbhayo vãravikkamo Mārāpituü'vanipatiü-kumantayi bhaņehi'pi 58 Muhandiraü dhuraü dhāriü-jāvamānavakaü tathā Jāvikabbhaņasaņņhi'¤ca-tosetvā la¤cadānato 59 Ratti'mekasmi'mahani-rājamārāpane thiraü Niyojayã te tadahe-rājā jāgariko'bhavã [SL Page 190] [\x 190/] 60 Dhurandharo jāviko so-bhayato sampalātavā Koëambanagaraü ga¤chi-jātajãvitasaüsayo 61 Ĩatvā kumantanaü bhåpo-tappadhāne'khile jane Gāhāpayitvā piëima-talavvapamukhe lahuü 62 Chedāpayã tesa'mutta-maīgāni rājadohinaü Mahāmattasuto tasmiü-vadhattha'mpi niyāmito 63 Tampattavāro'posatha-divaso'bhavi so tato Mutto'pi tassa sabbattha-jāta'īkā rajjasantakaü 64 Tatopaņņhāya mahipo-bhãtiyā saīkayā'nisaü Samayaü vãtināmesi-dukkhitu'mmattako viya 65 Mahāmattassa bhagini-sutattā sacivaü pati €hŠëčpola vikhyātaü-vimatiü janayã bhusaü 66 Tathā'pi pakkhapātitta-'mattano'pekkhayaü sayaü Patiņņhāpayi taü'maccā-dhipaccasmiü'dhikārinaü 67 Unambuvedhikārismiü-mate molligoķavhayaü Dutiyādhikāri'īkāsi-hitamittaücirantanaü 68 Vilsanbyāte iügirãsi-dhipatismiü gate påna Dvisahasse tisatasmiü-pa¤capa¤¤āsame jine 69 Saüyugasmiü sunipuõo-bravunrãgnāmavissuto Ihā'dhipaccaü patvā'ga-sādhãnaü paripālituü 70 Tasmiü pabhusmi'māyāte-ra¤¤osadesavāsihi Vaķķhi veraü bhusa'missa-phandanānaü,va santataü 71 €hŠëčpolavikhyāto-sacivādhipatã'nisaü Rājaddubhikirayā kattuü-'rabhi mātulako yathā 72 Saüvacchare cuddasame-rājasãhassa rājino Kittissirãrājasãha-mahipāniyamo suto 73 Yuvā vāhalabaõķāra-nāmo mahādhikārinā €hŠëčpolavikhyāta-sacivena samaü'nisaü 74 Rājaddohikakiccāni-vidhātuü'¤ca kumantayi Mārāpayã patthivo taü-¤atvā kumantanaü lahuü [SL Page 191] [\x 191/] 75 Paõõarasamavassamhi-rajjā'vanipatã sakaü Nāyakkāranvayāyātaü-cāritta'manugopiyā 76 Akāsu'payamaü sassa-duvebhaginiyo tato Tadavissambhite'macce-ŠhŠëčpolamukhyake 77 Visayesu sakãyesu-sassa sampatti'muttaraü Kātuü yātuü niyojesi-niyogacaturo pabhå 78 âhŠëčpolamantãso-sadesaü sabaravhayaü Gato saüvasathā tattha-vasi rājaü pakopayaü 79 Ra¤¤ā nivedito ce'pi-marāliyakarassa ca Taha'mappesane kuddho-'vanipo taü saraü vasã 80 Tappadesajanā tassa-dose bhårã'nisaü'nisaü Nivedayuü bhåpatino-patipuņņhuü'khilaü tahaü 81 Niyogaü tassa pesesi-sãgha'metå'ti bhåpati Samātulaü panā'håya-kataü tassā'khilaü saraü 82 Sakhyato rājinā saddhiü-paņipakkhatta'muttamaü Iti cintiya'maccādhi-patirājāõa'makkami 83 Patiņņha'manapekkhanto-bravunrãgpabhunā samaü Samatthatta'īkāsi tadā-sacivādhipatã thiraü 84 Taddesaü pāpayaü sabbaü-riputtaü rājinā bhusaü Janayaü kalahaü niccaü-balaü saühari sårinaü 85 Itthaü virodhe bhåpassa-tassā'pi vidite sati Mahāmattaü sakadhurā-'panetvā puttadārake 86 Kārāgāramhi tuvaņaü-nivesāpiya bhåpati Sacivādhipacce molli-goķavhaü ņhapayã puna 87 Maddituü veri pabalaü-mahāmaccaü savāhiniü Nayittha sabaraggāmaü-so gantvā kalahaü tahiü 88 Saüsametvā kalakala-'īkārino pacure jane Paggaõhi tuvaņaü sattu-sattiü maddiya sabbaso 89 Gahite te kalahiye-pa¤¤āsapamite jane Vinicchiyā'dhikaraõaü-mārāpayittha niddayo [SL Page 192] [\x 192/] 90 €hŠëčpoëamantãso-tāõa'manvesayaü viya Palātavā'si koëamba-nagaraü nagaruttamaü 91 Purā jātaü kalakalaü-sattayojanaraņņhake Vinicchinitve'ha lahuü-āhŠëčpolamantino 92 Bhāgineyyaü mātulākhya-disādhipatitaü gataü €hŠëčpolavikhyātaü-mānavaü sacivaü api 93 PussŠlla iti pa¤¤ātaü-disādhipatikaü tathā Paraõātalavikhyāta-'mupanetuttagaü yatiü 94 Rājaddubhã'ti saīkāya-niddose te tayo jane Mārāpayã'pasavyattā-påretuü'va manorathaü 95 Rājā'nibbutaghātaggi-kārāgāre nivesite ŠhŠëčpolamantissa-āhuya puttadārake 96 Dosādosaü vinicchetuü-'rabhittha sabhatiü tahiü Kumārihāmã'ti sutā-ŠhŠëčpolamantino 97 Piyā kannā paņutarā-niddosattaü samabråvã Tathā'pi vibudhe cā'pi-vedhayanto sudāruõo 98 Māretuü te niyojesi-vindituü viya sammadaü Devasaühindavikhyātaü-ņhānaünetvā saputtakaü 99 Nãyātayuü taü vanitaü-vadhakassa vadhāya ca Rājā'pi māraõaü tesaü-pattirippuddhabhåmiyaü 100 Mahecchayā ņhito'dikkha-māno'si janatāmukhe Tassā jeņņho suto nãto-vadhatthaü sakamātaraü 101 Dhāvitvā sahasā'liīgi-ta'īkhaõa'¤¤eva vegavā Dutiyo tanayo tassā-jātiyā navavassiko 102 Sagabbha piya mābhāyi-marato pakatiü tava Padassemã'ti vatvāna-laīghitvā vadhakāmukhaü 103 Chinda ekappahārena-gaëa'mukkhippa'bhãruko Ekakhaggappahārena-vadhakassa'ssa gãvato 104 Siro mutto khaõe tasmiü-bhåmiyaü pati taü'bhutaü Passa sãhalachāpassa-rattassa rayagāmitaü [SL Page 193] [\x 193/] 105 Paņhamassa'ttajassā'pi-tatiyāya ca matthake Chindi sute catutthasmiü-tha¤¤aü pivati mātuyā 106 Ta'muddharitvā sahasā-chindisãsa'mudukkhale Pakkhepiyo'da koņņetuü-niyoga'īkā'ssamātuyā 107 Kumārihāmi kantā taü-kātu'mpa'sahatã ņhitā Vãtikkamasi ce ta'¤hi-rājāõaü sapavassa taü 108 Dassa'ntya'voca bhåpālo-kulamānã kulabbadhå Musalaü'dāya pātesi-so'dukkhalamhi kheditā 109 Visa¤¤ikā mediniyaü-pati bhåpatiko tato Matto titto gato rāja-mandiraü'sa'tikakkhalo 110 Sutabbiyogabbhavadukkhasaühati' Mavindamānaü'ticiraü'va sundariü Kumārihāmiü āhŠëčpolappiyaü Piya'¤ca mantissa'nujassa tassa hi 111 Mantissa pussŠlladisāpatissa tu Piya'¤ca so sãhalanãtiyā'nugo Saramhi b¯gambaranāma vissute Timujjitā kāriya tā hanāpayã 112 Samosaņā tatra janā bhayaīkaraü Kirayaü'tidukkhāvaha'mikkhamānakā Sapiüsu ra¤¤o vilapiüsu rodakā Bhavã tadā taü'va puraü matālayo 113 Mantissaro sa'ŠhŠëčpolanāmacheko Sāpaccadārasaraõamhi pavattijātaü Sutvā'ssu mocaya'maghaü'va roborņ bravunrãg Desādhipantika'magā sakatāõa pekkho 114 Gantvāna rakkhasanibhaü'vanipaü hi rajjā Yācittha nãharitu'maggupakāra'māsuü Cintetva so'bhimatasādhaka'mekadåta' Massāsayittha samayocitabhāratãyā [SL Page 194] [\x 194/] 115 Laīkākāmini dhãtunattuhanane sāmissa kuddhā bhusaü Rodanti nayanodakaü'dhikadukā sampaggharanti dhavā Pekkhanti paviyoga'māsi nacirenā'ssā pihe'ddhā'bhavã Sādhu sabbhi samāgamitva hitadaü mettiü bhajavho'nisaü Bhāõavāra maņņhatāëãsatimaü ---------------- Itisajjanānanda saüvegajanake dãpavaüse sirivikkamarājasãha Rājāmaccānaü vipakkhatādi dãpano nāmaņņhacattāëãsatimo Paricchedo [SL Page 195] [\x 195/] Ekånapa¤¤āsatimo paricchedo. -------------------- 1 Kāmitā'laīkatā laīkā-kāminã rājarājuhi Sakanta'manapekkhanti-sampatã've'satã'paraü 2 Tassā'sayaü viditvā'va-bravunrãgvidito pabhu Uddharaņņhaü samāyattaü-kattuü kālo'ti vediya 3 Yuddhopakaraõaü sabbaü-sampādetuü'rabhã lahuü Tasse'va'īgirasidhãsassa-yoddhu'muddhaü hi raņņhake 4 Yathocitaü padassetvā-āhŠlčpola vissuto Mantiso'dāsi saõņhānaü-la¤chetvāna'khilaü kamaü 5 Tade'va j¯nķoyilnāmo-kamanvesã mahāsayo Molligoķasajãvādhi-patino lekhane'nisaü 6 Pesetvā pakkhapātittaü-kattuü yatayi'nekadhā Vaccharasmiü bhåpatino-pathe sorasame sati 7 Vāõijjāyo'ddhavijitaü-gatānaü rājaporisā Bhaõķake paharitvāna-heņņhāraņņhiyamānuse 8 Nesuü'vanipatã¤atta-'miīgirãsivarā iti Rājā tesaü kaõõanāsā-chedāpetvāna pesayã 9 Panthe'kacce matā sesā-iīgirãsyadhipantikaü Patvā'vocuü kata'māguü-dāruõaü dukkhitā bhusaü 10 So pabhå kupito tena-lajjito ciya cintayaü Samaraü'pekkhitaü'raddhuü-tuvaņaü taü padaü'bhavi 11 Samattaü yuddhasenaīga-'maņņhadhā vibhajitva so Mčjarhukādisenānã-pamukhe'nãkasa¤caye 12 Koëamba gālu purato-tikoõamālato tathā Maķakalapukoņņhamhā-madhugāmā mahāpuraü 13 Pesesi sãghaü ŠhŠëč-polamantissaraü api Saddhiü koëambasenāya-nayittha nayakocido 14 Koëambapurato yāte-balesãtāvakaü puraü Patte ra¤¤o bhaņā tehi-yujjhiüsu raõasårino 15 Taha'miügãrasisenānã-rājinā saha yujjhituü Dvisahasse tisatasmi-'maņņhapa¤¤āsasammite [SL Page 196] [\x 196/] Hāyane sogate yuddhaü-pakāsesi yathāmati Kuråratararājamhā-jane mocetukāmato 17 Yuddhaü'rabhimha no rajjaü-'dātuüsãhalikaü subhaü Dãpeti pākaņaü paõõe-samarapparidãpake 18 Tatoppabhåtito sãha-liyāpāõigaõā tahiü Tahiü majjhattataü'vekkha-yiüsu tacchaü'va cintiya 19 GančtŠnna itikhyāta-ņhāne molligoķavhayo Mahāmacco iīgirãsi-seniyena samaü sato 20 Saīgamma'¤¤ātavesena-saīkatha'¤ca pavattayã Iügãrasipabalā senā-parikkhepuü mahāpuraü 21 Mollãgoķavhayo seņņha-macco'pi iīgirãsinaü Adhãna'tta'magā rājā-kiīkare sampatã iha 22 Mahipo taü'khilaü sutvā-mahāpuravara'mpi ca Pahāya sa¤citaü vatthu-jātaü palātavā kuhaü 23 Ta'īkhaõa'¤¤eva iügãrasi-dhãso'pi caturo raõe Seīkhaõķaselanagaraü-pāvekkhi sanikaü subhaü 24 Sādhãnatta'ügirasidhãso-sabaraggāmakādinaü Abuvã'tho sãhalãyā-maccā'ma¤¤u'¤ca sāpadaü 25 Dåraü dåraü palāyātuü-purā rāja'mpi gaõhituü Mahāsenaü pesayittha-kālavediü'girasidhipo 26 Senāyi'māya ŠhŠëč-polamantissaro tathā J¯nķ¯yilitivikhyāta-manti ce'ti duve'gamuü 27 €hŠëčpolamaccena-pesito vãravikkamo EknŠligoķapa¤¤āto-mohoņņāladhurandharo 28 Uddhapiņņhāraccigehe-gallŠhøvatthugāmake Bhåpama'ggahi devãhi-dvãhi saddhiü nipãlayaü 29 Rattiü bhu¤jati iügãrasi-dhãso sutvāna taü bhusaü Paggharanto'vahāsasså-pãtivāca'mudāhari 30 Pativãnāsu jātãsu-tãsu maccā'tivikkamā Laīkaü manu¤¤aü gahituü-tisatassamato paraü [SL Page 197] [\x 197/] 31 Vāyamitvā'pi nosakkā-dhiti vo saphalā'bhavã Tato'modaü pavedemi-para'mpiti'mudāhari 32 Sirivikkamādirāja-sãhaü sãhalabhåpatiü Sabandhuü gahitaü sāji-bhaņena raõasårinā 33 Mčjarhuknāmavikhyāta-senādhipatinā samaü Koëambakoņņhaü pesesi-iügãrasipabhåko lahuü 34 Aho manoramā laīkā-laīkike manujādhame Tissāye'va yathākāmaü-yātā parakaraü'si'raü 35 Ittha'miügãrasyadhãnatta-'muddharaņņhe gate sati Sãghaü sãgha'meīgalanta-rajjabala'mito paraü 36 Thiraü kattuü'rabhitvāna-sirivaņņhanaņhāniye Maīgalaü maõķapaü citra-'miügãrasijananāyakā 37 Sãhaliyā sajãvā ca-kāmato'ca samosaruü Tahiü nisajja mantetvā-laīkāya pālanakkamaü 38 Sampāditaü paņi¤¤a'¤ca-paõõaü vācetva sabbaso Taha'mbhāvaü kathāpesi-sãhalãyaniruttiyā 39 Samattā tā paņi¤¤āyo-sampaņicchiya kāmato Adhirajje'īgalantamhi-'dhãsassa tatiyassa tu 40 J¯rjmahārājino pakkhā-bravunrãgviditopabhå Mantã ca j¯nķoyilkhyāto-jčmssadarlanķ mahāsayo 41 Sãhalajanapakkhamhā-ŠhŠëčpolamanti ca Molligoķasama¤¤o ca-duve'dhikārino tathā 42 Piëimāditalavvākhyo-moõarāvilasa¤¤ako Ratvatttisema¤¤o ca-tathā mollgoķavhayo 43 Dålløvabhidhānoca-mãllavādhivaco tathā Galagamavhavikhyāto-galagoķavhayo iti 44 Disāpatã ci'me sabbe-samattajanakāmato Dvisahasse tisatasmi-maņņhapa¤¤āsasammite 45 Sambuddhe hāyane patte-māse phagguõanāmike Patte paņissave hattha-sa¤¤āyo paņņhapuü tahiü [SL Page 198] [\x 198/] 46 Ta'īkhaõa'¤¤eva seīkhaõķa-selavhe purapuīgave Ussāpesi'ügirasidhajaü-vattamāne jayussave 47 Dvādasaha'matikkanta-'midaü rajja'marājikaü Tatiya j¯rj mahāra¤¤o-samappayiüsu sabbaso 48 Tato paņņhāye'īgalanta-mahārājāü mahāvidhiü Sarājavasato ma¤¤uü-sãhalā mahatā'darā 49 Salaīkate dvādasahi-kāraõehi paņissave Patte sace bhaveyyā'pi-dosādosaü kathaü kathaü 50 Tahaü sāma¤¤adhippāyo-bhavate'vaü yathāvidhi Sirivikkamādirāja-sãharājo'si kakkhalo 51 So'panãto'tra rajjasmā-tassa kassaci ¤ātinaü Sãhāsanādhãnatā'si-vāritā sā'pi sabbaso 52 Tassa ra¤¤o bandhavāna-'miho'pagamanaü paraü Paņikkhittaü vino'kāsaü-sabbathā'pekkhatā'yatiü 53 Ito paņņhāyu'ddharaņņha-rajja'meīgalantasāmino J¯rjmahārājino sammā-sabbathā'va pavāritaü 54 Sogatānaü yathāsãsaü-sade'ca gopitaü varaü Sayambhåsāsanaü sammā-pāletabbaü yathāpurā 55 Rājarājamahāmaccā-dãhi pubbe supåjitā Mānitā yatayo sabbe-gopetabbā hi sādhukaü 56 Rakkhitā vaķķhitā'rāma-cetiyāyatanāni ca Cārittaü pubbikaü sammā-pāletabbaü yathā tathā 57 Yaü ya'maņņãyitabbaü'si-kaõõanāsādichedanaüva Samattaü tādisaü kammaü-kārene'va nivāritaü 58 Vinā laīkesānumatiü-manujassa nijecchayā kenā'pi sasanaü sabbā-kārene'va nivāritaü 59 Purāpavattitaü nãti-'manugantvā tahiü tahiü Niyogaü ņhapayã tamhi-kātuü'dhikaraõaü subhaü 60 Pālanatthaü sarajjassā-'viheņhiya mahājanaü Yathocitaü sa¤cinituü-karaü paņņhapayã nayaü [SL Page 199] [\x 199/] 61 Kāraõehe'vamādãhi-tadāni paņipāditaü Paņissavaü patta'māsã-sundaraü vā asundaraü 62 Rajjaüpati sãhalãya-dhissarāna'mpi yā pihā Tā'sā'suü vihatātesa-'miha sampati kā kathā 63 Sirivikkamādirāja-sãhaü paravasa'īgataü Dasamāsādhikaü kālaü-koëambapurapuīgave 64 Vāsetvā saha ¤ātãhi-vell¯rnāmasuvissutaü Pāpayittha mahāduggaü-tahiü so vyādhinā haņo 65 Vasitvā soëasavassaü-laīkāra'jja'midaü yathā lokantaraü gato hitvā-sabandhujanataü api 66 Yuddhe'raddhe buddhabhattā-jãvitaü viya gopitaü Dāņhādhātuü munindassa-nãhariüsu mahāpurā 67 Patte paņissave sammā-sammatasmi'īgirasijane Vissāsatta'mupāyāte-mahena mahatā hitaü 68 Dadantaü dantadhātvaggaü-sundaraü dhātumandaraü Vaķķhetvāna yathāpubbe-påjāvidhiü pavattayuü 69 Bravunrãgvidito laīkā-dhãso'pi tadahe mudā Tahaü ņhapesa'ccaniya-vatthuü dhātussa gāravā 70 Atho mollgoķaādi-sacivānaü yathāpurā Adhikārādipadavã-'dāsi laīkissaro dayo 71 €hŠëčpolamantãso-parināmita'mattano Mahādhikārapadaviü-paņikkhipi sakāmato 72 Tade'īgalanta rajjassa-pālane tapparo sudhã Včlssama¤¤o kumāro hi-j¯rjmahāmahipaü pati 73 €hŠëčpolamantissa-muttāmaõisalaīkataü Hemadāma'¤ca gãvāya-piëandhetuü tathā paraü 74 Sa¤¤a'¤ca maķuvčgāma-kammalekha'nti gāravaü Gāmaü gabaķa sa¤¤a'¤ca-pariccajiya pesayã 75 Tato mānuddhate uddha-raņņhiye kulike tathā Yate'kacce nasakkā'suü-tosetu'mpi navannayā [SL Page 200] [\x 200/] 76 Kāle vajante'va'mevaü-vellassajananāyakā Pãëayuü yonake tattha-gaõhantā'nucitaü karaü 77 Pãëitā te janā sabbe-tato mocetukāmato Hāķãtividitānãka-patino sakhyato paraü 78 Laīkindassa nivedetvā-dhurā yāciüsu sundaraü So puno'paparikkhitvā-hajjināmassa dhãmato 79 Muhandiraü nāmadhuraü-varaü'dāsi dayāparo Tato vellassa desãyā-kulikā kupitā bhusaü 80 Tiyaķķhavassaü iügãrasi-sãhalãyesu'bhosu'pi Pakkhesu sammā sāmaggi-pavattittha yathārahaü 81 Dvisahasse tisatasmi-'mekasaņņhimahāyane Abhavittho'ddharaņņhasmiü-bhaõķana'ntibhayānakaü 82 So'ya'miügãrasinaü sabba-balaü vidahituü'cito Dāvaggi viya saüvaķķhi-medhago tuvaņaü bhusaü 83 Vellassavanadesasmi-'meko nibbhãtiko naro Sa¤cari satataü ki'nnu-yatãhi parivārito 84 Sa¤¤āpayanto attānaü-devanāmena kenaci Rajja'mākaīkhamāno'va-tadā kimata sa¤carã 85 Vuttho vilsannāmakhyāto-badullapuņabhedane Taddesapālako dhãmā-vuttantaü nikhilaü tahaü 86 Dåtammukhā nisāmetvā-hajjināma'ntivikkamaü Taü devanāmaviditaü-gahetuü pesayã lahuü 87 Sajātikabhaņehe'va-saddhiü hajjisama¤¤ako Sãghaü gaccha'ntarāmagge-gahito sãhalehi so 88 Taü yonakaü vãranaraü-vane devantikaü lahuü Nipãëetvā pesayiüsu-sãhalãyabhaņā carā 89 Taü sutvā vimhito vilsan-disādhãso mahādhiti Senaīga'mpi samādāya-gami vellassadesakaü 90 Vãmaüsitvā kāraõāni-tahaü puna puraü sayaü Gacchanto vana panthena-jalaņņhāne pipāsito 201 91 Nivattittho'dakaü pātuü-dvãhi jāvakajātihi Gacchantaranilãne'ko-tahiü vilsanmahāsayaü 92 Māresi sãghaü vijjhitvā-muslimsamānasevakā ta'īkaruü paņibhātya'tra-kopetu'miügirasijane 93 Tato vilsansama¤¤assa-dhuraü patto mahāsayo S¯ņars suvissuto dhãmā-mãllavhadisāpatiü 94 Dhårato tassa vuddhattā-'panetvā pana taü dhuraü KŠppeņipolasa¤¤assa-sacivassa pavecchiya 95 Sametu kalahaü taü hi-vellassavipinaü nayã Gate tasmiü ka¤ci'pekkha-māno so sacivo'yatiü 96 Tahaü kalahakārãnaü-pamukho viya cintiya Asallakkhiya rājāõaü-tesa'manto gadho bhavi 97 MŠkķonolnāmasenānã-mahāsenaü samādiya Vellassavanadesābhi-mukho'ga¤chi vinibbhayo 98 Gacchati vanamaggena-kodaõķehi dhuvaü dhuvaü Vijjhiüsu gamikā tassa-pātayiüsu mahāsilā 99 Tathe'va seīkhaõķasela-purato dhajinãpati Raõasenaü samādāya-gami vellassa desakaüka 100 Samosaņe'khile tamhi-tumåle pabale bale Vellassavanadesasmiü-mŠkķonolnāmaseniyo 101 Adhãrattaü pāpayitu-kāmato tappadesike Dippamāne hutāsamhi-dārupakkhipanaü viya 102 Tato kopagginā ditta-janakāyā tahiü tahiü Dippamāne hutāsamhi-dārupakkhipanaü viya 103 Kupitā'tisayaü tesaü-ķayhamānagharesu ca Jotijālā passamānā-kalahaü dāruõaü karuü 104 Bahusva'pi padeseså-'pariraņņhe tahiü tahiü Kolāhalo'yaü tuvaņaü-saīkulo'sã'tipatthaņo 105 Medhage'smiü sãhalãya-sacive pacure tadā Vinā molligoķakhyātaü-mahādhikārinaü paņuü [SL Page 202] [\x 202/] 106 Sãghaü sãghaü gahetvāna-rājaddubhi'ti saīkayā Kārāgāraü nivesesu-'miügãrasijananāyakā 107 KŠppeņipolavikhyāto-sacivo thiravikkamo Kalahabbhaņasenādhi-pati nibbhãtiko'bhavi 108 Vaķķhamāne kalakale-niņņhure'tisayaü tadā €hŠëčpolamantindaü-gayha koëambaņhāniyaü 109 Nesuü nomocayuü jātu-sattasaüvaccharāni'ha Vāsāpetvā murisiyas-nāmadãpa'mapāpayuü 110 Pavattamāne'va'mevaü-tumule kalahe tadā Iügãrasipamukhā senā-patayo'pi tahaü tahaü 111 Saīgamma saüsayādhåta-mānasā iha sampati Mantayuü kassa vijayo-bhave nanu parājayo 112 Maķugallaitikhyāto-mantindo nibbhayo tadā KŠppeņipolanāmena-sacivena samāgami 113 Kalahe'dhipatã deva-nāmena vidito naro Sirivikkamādirāja-sãha¤ātã'ti ¤āpitaü 114 Vilbāvagāmasambhåtaü-dorčsāmã'tivissutaü Nijecchayā vane rajjaü-pāpetvā sundarālaye 115 Vāsāpayittha so rājā-viya'maccapadāni'pi Dātuü'rabhã tassa janā-rājasammānana'īkaruü 116 Tato'parasmiü samaye-tasse'va dutiyaü pana Patto'dhikārataü manti-maķugallabhidhānavā 117 Dorčsāmãti viditaü-taü bhupappatiråpakaü KŠppeņipolasa¤¤a'¤ca-nigaëesu khipāpayã 118 Te ubho va¤cakā kasmiü-kāle kathaü tato kharā Na¤āyate vimuttā'ti-katha¤cana tato paraü 119 Dorčsāmiü sāhasikaü-gahetvā jãvagāhakaü Seņņhādhikaraõaü netvā-vinicchiya yathāvidhi 120 Niyāmitaü māraõāya-mahāra¤¤o'nukampayā Mocetvā maccuto kārā-gāra'māsuü nivesayã [SL Page 203] [\x 203/] 121 Kalahe'rabhite dāņhā-dhātugehe mahārahe Vārivaķķhanamaccoso-Šllčpolasama¤¤avā 122 Dāņhādhātuü gahetvāna-dhātuü gopetukāmato Yatãhi saha gantvāna-nilãno'si kuhi¤cana 123 Taü sutve'ügirasisenānã-sanikaü pariyesiya Sadhātukaü taü mantinda-'maggahesuü mahādhiti 124 Codanāya tāya ta'¤hi-cuditaü thiramānasaü Sãghaü mārāpayã sãsaü-chetvāna'naparādhikaü 125 KŠppeņipola pa¤¤āto-sacivo vā'tivikkamo Piëimāditalavvākhya-mahādhikārino suto 126 Tannāmako ca mantindo-'nurādhapurasantike Gahito'bho pavãrā'su-miügãrasisevakehi te 127 Tasse'va vãraposassa-kŠppeņipolasa¤¤ino Sãsaü chedāpayitvāna-kapparaü siraso tadā 128 Eķinbargnagare vatthu-vijjākāraõikassutaü Pesayuü kotukāgāraü-kotukattā'va tassa tu 129 Piëimāditalavvākhya-gahitaü sacivaü yuvaü Khyāta murisiyasnāma-dãpaü pāpayi laīkato 130 Maķugallaitikhyātaü-sacivaü paggahã tadā Chedāpayã tassa siraü-nivatti kalaho puna 131 Asmiü kalakale uddha-raņņhiyā jananāyakā Kulikā pacurā ghātā-vadhakehi yathā bhavuü 132 Tathe'va tamhi sāma¤¤ā-nahutādhikajantavo Matā'su'miti ma¤¤anti-pamāõarahitā'padā 133 Samite kalahe laīkā-dhipatã dhitimā sato Paņissavaü pubbika'mpi-pattaü paritta'ma¤¤athā 134 Katvā niyoge ņhapayã-sãhalasacivāmukhe Paņimu¤citvu'ttamaīga-veņhanāni ca gāravaü 135 Kattabbaü sabbadhiü'gãrasi-janehi anivāriya Sāsanaü'rabbha yā nãti-pacchā'pi tādisã bhavã [SL Page 204] [\x 204/] 136 Rajje'smiü ye sãhaliyā-janā seņņhadhurandharā Tesaü tadā vuttiyo'pi-ņhapayiüsu yathārahaü 137 Asse'va laīkāpatino-kāle bŠpņissamavhayā Tathe'va vŠsliyannāmā-aparā carc sama¤¤ikā 138 Icce'tā pabalā tisso-påjakassamitã'riha Paņņhapesuü vaķķhamānā-yāvajjā'pi pavattare 139 Dvisahasse tisatasmiü-tesaņņhimamhi hāyane Rajja'mākaīkamāne'ko-dubbinãto narādhamo 140 Vimaladhammanarinda-sãharāje'ti ¤āpayaü Vellassavanadesasmiü-janetuü kalahaü'sahã 141 Taü gayha sãghaü yuddhādhi-karaõe saüvinicchiya Nesuü murisiyas dãpaü-hantuüta'mpiniyāmitaü 142 Seņņho vinicchayakkāro-seņņhādhikaraõe tadā €leksanķarķ iti khyāto-j¯nsņannāma mahāsayo 143 Savāyāmena mahatā-laīkāyaü pacure jane Pesse bhujisse kāresi-paratthanirato dayo 144 Vinicchetuü'dhikaraõe-sādhu sabbadhi sabbaso Mahāsayo so paņhamaü-jårināmasabhaü'rabhi 145 Samaye'smi'meīgalantā-dhirajje'dhipatã guõã Tatiyo j¯rjmahābhåpo-kittisesattanaü gato 146 Laīkissaro roborņkhyāta-bravunrãgnāmavā sudhã Nirākula'īkaritvāna-sabbaü laīkaü manoramaü 147 Pāletvā'ņņhasamaü rajjaü-pālanakkamakovido Parissamaü vinodetuü-viya'ga¤chi sadesakaü 148 Gate tasmiü dvisahasse-tisatasmiü tisaņņhime Munindasarade yuddha-senindo laīkabhåtale 149 Eķvarķbānssa¤¤apa¤¤āto-upalaīkesataü gato Vassadvayaü rajja'midaü-pāletvāna yathāvidhi 150 Sindhudese yuddhasenā-dhipacca'mupago tadā Laīkāyā'pagato āsi-samare caturo bhusaü [SL Page 205] [\x 205/] 151 Buddhavasse dvisahasse-tisate pa¤casaņņhime Eķvarķpčjaņnāmadheyyo-laīkādhipatitopago 152 âgammi'ha yathāsatti-laīkoso laīka'muttamaü Dasamāsaü pālayitvā-sadesa'magamã dayo 153 Kāle'ssa pabhunoeko-macco nekatiko jaëo Patthivanvayiko'tya'ttaü-dãpento janataü bhusaü 154 Vimohayaü uddharaņņhe-rajjaü gaõhitukāmato Seīkhaõķaselanagarā-sanne kalakalaü lahuü 155 Janetu'mussahi'īgirasi-seniyā ¤atva taü tadā gāhāpayiüsu taüdhutta-'manurādhapurantike 156 Vinicchiyā'dhikaraõaü-bālisaü taü mahāpure Sammajjituü visikhāyo-niyojesi yathāvidhi 157 Dvisahasse tisatasmiü-sogatasmiü chasaņņhime JčmskŠmal nāmakhyāto-'palaīkesattanaü gato 158 Ihā'ga laddhakaü laīkaü-pālayanto yathārahaü Sadesaü puna'gā etto-vasitve'ha samaü sato 159 Laīkāmātaggatanayo-paguõādiguõānugo Molligoķavhayo'macco-tadā'gā nāmasesataü 160 Laīkambaruggatasutejapabhā pabhåpa Bhānå'paraü giri'maga¤chi atho paro'va Bhåpaüsumāli'ha tu sampati bhāti tejo Tassa ppabhāya janatā muditā bhavantaü 161 Atimita ripudantã kesarã tulyasãha Abhayapabhåtibhåpāsevito rajjabhāro Aparakara'magā ce kiü nayātã tathe'va Amata'miti payātuü bho bhajavho sivaddhaü Bhāõavāramekånapa¤¤āsatimaü ----------------- Iti sajjanānandasaüvegajanake dãpavaüse tatiyassa j¯rj mahāra¤¤o laīkārajja nãyyātanādi dãpanonāmekåna pa¤¤āsatimo paricchedo. [SL Page 206] [\x 206/] Pa¤¤āsatimo paricchedo. ------------------ 1 Atho'pi dvisahassamhi-tisate sattasaņņhime Sambuddhavacchare eķvarķ-bānsnāmavidito sudhã 2 Patvā laīkesataü laīka-'māga saīkata santhavaü Sātattha'miha vāsãnaü-sarajja cirasaõņhitiü 3 Ma¤¤amāno'va koëamba-nagarā āmahāpurā Ratha¤jasaü sādhayittha-vanapabbataduggame 4 Tahiü yutto kiccasåro-ķ¯sannāma mahāsayo Pãëito jararogena-kaķugannāpadesake 5 Mato tato tassamana-kkāratthambhaü tahiü'cale Patiņņhāpayi laīkeso-puna kaëyāõisindhuyaü 6 hapāpayã doõisetuü-mahāvaõõusavantiyā Mahāsetuü dārumayaü-kārāpayi yathārahaü 7 Rammaü pŠviliyannāma-mandiraü nayanussavaü Sirivaķķhanaņhānãye-kārāpayi vicitrakaü 8 Pāsāõakacchadesasmiü-ratanākarasantike MavunņlŠviniyānāmaü-rammaü dhanaparibbayā 9 Pāsādaü kārayi pacchā-nayisva'sanasālataü Tappadesa'mpi tannāmā-voharanti videsikā 10 Laīkeso paņhamaü laīkā-vāsãnaü gaõanaü tadā Gaõāpayi sātirekaü-bhavi sāddhaņhalakkhakaü 11 Samaye'smiü j¯rjbarķnāmo-gaīgāsiripurantike Sãhapiņņhipadesamhi-kopivatthuü vapāpayã 12 Tabbappakānaü laīkeso-bahavo bhåpadesake Phātikkattuü laīka'mimaü-nimmålena pavecchi so 13 Iügãrasijanatā tasmiü-kāle mahāparissamā Nagarālokavikhyāta-padesaü pariyesayuü 14 Tato paņņhāya taü desaü-sukhassitaü sukhatthikā Sakalā jātiyā yanti-pativassaü mahaddhanā [SL Page 207] [\x 207/] 15 Gamanāgamane tamhi-phāsuyā pāõinaü bhusaü Sodhāpayã mahāmaggaü-maggāmaggavisārado 16 Tade'va koëambapure-paņhamaü bahikoņņhake Potthakāvāsa'makaruü-nānāpotthakasaīkulaü 17 Tado parima raņņhasmi-'miügãrasibalavattane Yo samussahi saīgāma-vijayakkamakovido 18 Sa'j¯nķoyilnāmakhyāto-mantãso thirabuddhimā Seīkhaõķaselanagare-maccurājavasa'īgato 19 Nimujjāpiya nārãna-'mudake sasanaü pati Purāsãhalarājånaü-yā nãti taü pariccaji 20 €hŠëčpolavikhyāto-mahāmaccaggasãhalo Mato murisiyasnāma-dãpasmiü dukkhito tadā 21 Saramānā guõaülaīkā-patibimbaü saråpimaü hapesuü koëambapure-rājamandirasammukhe 22 Pasādetvāna laīkeso-laīkādãpanivāsino Sakadesa'īgami satta-vassaüvasitvi'hā'nagho 23 Dvisahasse tisatasmiü-catusattatime jine Saüvacchare roborņvilmaņ-h¯rņannāmasuvissuto 24 Pappuyya laīkissaratta-'mihā'ga karuõāparo Laīkeso'si dhuvaü dãpa-vāsãnaü hitasādhako 25 Rajje'smiü paņhamaü sčviüs-nāmena pākaņaü tadā Målālaya'¤cā'rabhiüsu-janānaü vuddhikāmato 26 Pavattijānane a¤¤a-ma¤¤assa phāsuyā bhusaü Lekhane pesituü sãghaü-koëambapurato tadā 27 Yāvaseīkhaõķaselavha-puraü paņņhapayã rathaü Heņņhāraņņhe' landajanā-yonakadamiëesu hi 28 Bhåbhāgāna'madānasmiü-kāretuü mandire thire Pa¤¤āpayiüsu yaü nãtiü-paņikkhipiya sabbaso 29 Tesaü laīkissaro dātā-koëambapura puīgave Gehe kārayituü sammā-bhåbhāge'dāsi målato [SL Page 208] [\x 208/] 30 Purāmarammavisayaü-gatena yatisāminā Saddhiü puna bodhigaccha-piņņhigāmubbhavo guõi 31 Dhammajotisāmaõero-dhammasatthesu pesalo Mahāvidānamudali-ppamukhānaü nivediya 32 Laddhopakāraü amara-puraü gantvāna saīayā Suvaõõaguhapa¤¤ātā-sãmāya'mupasampadaü 33 Ĩāõābhivaüsākhya saīgha-rājappamukhabhikkhuhi Labhitvā dhammavinayaü-sammuggayhā'si'hā'gato 34 Dhammajjotiyatindo so-vinaya¤¤å visārado Dvisahasse tisatasmiü-pa¤ca sattatime jine 35 Vacchare åvapabhutã-parime vijite dayo Paņņhapitthā'marapura-nikāyaü sabbhi vaõõitaü 36 Kāle'ssa laīkāpatino-kalambujanaraliti Pavattipatta'miügãrasi-bhāsāya susamārabhuü 37 Rajje seņņhadhurandhārã-mantãhi'rabhitaü tahaü dosāna'madhirajjamhi-pākaņattā nivāritaü 38 Rajjaü pālayituü sammā-nãtisampādikā tathā Nãtividhāyikādve'ha-sabhā'rabhi tadaddhaniva 39 Dhurãhi paņhamā yuttā-sabhā navahi mantihi Chahe'vā' dhurimantihi-laīkesena samaübhavi 40 Vidhāyikā ca dutiyā-sabhā navahi mantihi Yuttā dhurãhi mantãhi-laīkesena samaübhavi 41 Pubbuttarā pacchimā ca-majjhimādakkhiõā iti Vibhattā pa¤cadhā laīkā-laīkādhãsena dhãmatā 42 Ekekissaü panā'sāya-'meka'mekaü disāpatiü Niyojayittha laīkindo-niyoga nipuõo guõi 43 Phāsatthāyā'dhikaraõa-vinicchaye'smi'maddhani Nānādesesu ņhapayã-sālā tannāmikā thiraü 44 Matassa kaõiyo molli-goķamaccassa vissuto Tannāmiko ca sacivo-manti dunuvilavhayo 41 Pubbuttarā pacchimā ca-majjhimādakkhiõā iti Vibhattā pa¤cadhā laīkā-laīkādhãsena dhãmatā 42 Ekekissaü panā'sāya-'meka'mekaü disāpatiü Niyojayittha laīkindo-niyoga nipuõo guõi 43 Phāsatthāyā'dhikaraõa-vinicchaye'smi'maddhani Nānādesesu ņhapayã-sālā tannāmikā thiraü 44 Matassa kaõiyo molli-goķamaccassa vissuto Tannāmiko ca sacivo-manti dunuvilavhayo [SL Page 209] [\x 209/] 45 Tathā katipayā mantã-yatayo ca tayoti'me Sirivikkamādi rāja-sãharājassa kassaci 46 Bandhusso'pariraņņhasmiü-rajjaü pavārituü tadā Kumantayiüsu taü ¤atvā-rājakiccamhi tapparo 47 Disānetā mahavala-tŠnnanāmena pākaņo Laīkindassa nivedesã-sahasā taü kumantanaü 48 Laīkeso sanikaü rāja-pose pesetva te'khile Gāhāpayitvā seņņhādhi-karaõaü nesi buddhimā 49 Muttā codanato sabbe-tathā'pi dhurino tadā Nãhaņā dhurato molli-goķasa¤¤assa'thāparaü 50 Disāpatidhuraü'dāsi-catuyojanaraņņhake Tato so padaviü rāja-vallabho'va sugopayã 51 Parihãne cira'majjhā-pane puna'pi saõķitiü Samicchanto tadatthāya-ņhapittha kārakaü sabhaü 52 Tassaü sabhāyo'padesa-vasā ŠkaķŠmivhayaü Samārabhuü satthasālaü-koëambanagare tadā 53 Pa¤came sarade laīkā-patino'ssa sadāsayā Esiyātikavikhyātā-sabhā'raddhā'si sādhuhi 54 Ambarukkhārāmanāme-vihāre'dhissaro guõã Laīkāsaüsuddhasambuddha-sāsanambara bhāsuro 55 Sasã'va ¤āõavimala-tissanāmena vissuto Mahānetā mahādhãro-saddhālu sāsanodaye 56 Satto samavhito'ndena-devānaü sāsituü viya Kale'mhi tidivaü ga¤chi-kurumāno tamaü bhuvaü 57 Vikņ¯riyānāmasutā-kumārã kāminã piyā Samayasmiü'dhirajje'smiü-rājinã'si tathā'vi'ha 58 H¯rņansamavhayo laīkā-dhipo laīkaü chahāyanaü Pāletvā modayaü pāõi-gaõaü desaü sakaü agā 59 Dvisahasse tisatamhi-'sãtime munihāyane Laīkissaro ihā'yāto-sņuvarņmŠkŠnsināmavāva 60 Tadā laīkāya sabbatthava-bahulaü'va pavattitaü Ketavaü sabbaso nãti-maggene'va paņikkhipi [SL Page 210] [\x 210/] 61 Koëambapurato yāva-gālunagara'mantare Pesituü lekhane sãghaü-rathaü paņņhapayã tadā 62 Ummattakārogyasālaü-tathā kāragharaü api Kārāpayã mahārogya-sālaü koëambaņhāniye 63 Vejjasatthassa laīkāyaü-vuddhiü'pekkho'va sissake Nayã katipaye jambu-dãpaü rajjassa målato 64 arnarmahāsayo sādhu-'miügãrasibhāsato tadā Mahāvaüsaü vyatanayã-parivattiya buddhimā 65 Ito purā kittubhatta-samajjā maggato iha Yebhuyyena pavattiüsu-pāņhasālā tahiü tahiü 66 MŠkŠnsināmalaīkindo-laīkārajjapathā sudhi Chāpābhivuddhiüpattheno-satthasālā'rabhã bahå 67 Nesādānaü dukkhitattaü-sutvāna karuõā paro Tesaü padesaü laīkeso-gantvā tatta'mudikkhiya 68 Dhanabbayā sassa kasã-kammaü kātuü vidhāya so Uggaõhāpayituü tesaü-pāņhasālā ņhapāpayã 69 Tahaü gamanato niccaü-jararogena pãëito Laīkāvāsābhilāsaü so-hitvā'ķķhuķķhasamaü sudhã 70 Pāletvā sādhukaü laīkaü-sadesa'īgami sagguõo Vasittha ce thoka kālaü-bahukiccāni kārayi 71 Atho kolinkŠmalnāmo-laīkeso dvisahassake Tisate caturāsãti-mite sambuddhahāyane 72 Ihā'gato hatthisela-puraüpadhānaņhāniyaüva Katvā padesaü vibhaji-vāyavo'ti yathārahaü 73 Yāvalaīkissara'mimaü-'pariraņņhe pavattitaü Dāsavyaü vāritaü nãti-maggeni'ha visesato 74 Sammāvi¤¤āta saddhamma-sattho siddhatthavissuto Yatisãho kaviketu-påtakittidayālayo 75 Vikhyātaü paramadhamma-cetiyaü satthamandiraü Samārabhitvā lokattha-siddhi'īkāsa'smi'maddhani 76 Kāle'smiü pāņhasālãyā-cere paguõataü bhusaü Pāpetuü satthasadanaü-vidhimantaü'rabhiüsavi'ha [SL Page 211] [\x 211/] 77 Chabbassa'miha ņhitvāna-tasmiü yāte sadesakaü Dvisahasse tisatasmiü-navutime munivacchare 78 L¯rķņorinņanitikhyāto-laīkeso laīka'māgato Achekattā tassa desa-pālanasmiü sadesike 79 Tosetuü no sahã atra-katha¤cana videsike Laīkādãpādhivāsãnaüva-vaķķhenteappasādake 80 Niyojayã suõādãnaü-gaõhituü'nucitaü karaü Tadappasannā janatā-janayuü kalahaü lahuü 81 Kalahe vaķķhamānasmi-'muddharaņņhamhi bhiüsane Yuddhanãtiü pakāsetvā-mādhurā'nayi vāhinã 82 Assuta'mpi purāyuddha-nãtiü pati janā bhusaü Bhayato tajjitā sãghaü-kalaha'mpi nivattayuü 83 Ĩatve'īgalantarajjamhi-taü pavattiü visāradā Nãtibbidå mahāmaccā-'håya laīkissaraü tadā 84 Vajjāvajjaü tassa tahaü-vinicchiniya sādhukaü Dhurā'petuü sassa lahuü-nivedayiüsu taīkhaõe 85 Mahālekhaka padavi-dhāriü ņŠnanņ mahāsayaü Desantaraü pesayiüsu-laīkikahitakāmato 86 So ŠmarsanņŠnanņnāmo-bhāsāsatthavisārado Laīkānāmādayo ganthe-viracittha mudā tadā 87 Laīkissaro bhåri pajā pamoda- Yantā'vi'maü dãpavaraü sumedhā Saürakkhayuü'ke madhurapphalānaü Majjhe asādupphalataü payātā 88 Evaü hi bho attani vā parasmiü Piyattataü sādhu pavattayantā Sugandhapupphā viya sabbhi sevitā Saüvaķķhamānā kusalaü bhavavho Bhāõavāraüpa¤¤ā satimaü -------------- Iti sajjanānanda saüvega janake dãpavaüse pa¤calaīkesadãpanonāma pa¤¤āsatimo paricchedo [SL Page 212] [\x 212/] Ekapa¤¤āsatimo paricchedo. ------------------- 1 Gate tasmiü dvisahasse-tisate tinavutime Munindasaradasmiü j¯rj-Šnķarsannāmavissuto 2 Patvā laīkesatta'māga-rajje dhanaparikkhayaü Samecca dhanavuddhiü so-kattuü ma¤¤i nakāriye 3 Anārambhe dhåmaratha-maggassa sahasā idha Laīkissare appasannā-vappakā ca videsikā 4 Thāmaü sāmaggiyā sãghaü-dãpetu'mārabhuü sabhaü Laīkindassa lahuü tassā-sabhāya cā'su'maggalā 5 Bhårãparādhahetuttā-majjhime visaye tadā Surālayā'panãtā'suü-bahavo hitakāmato 6 Tasse'va tatiye vasse-pattaü paņissavaü pabhå Asallakkhiya rajjena-gopitaü radadhātukaü 7 Pahāya rajja sambandha-pupphārāmādhivāsino Netussa ca'ssaselavha-vihāre'dhissarassa ca 8 Yatindassa tathā nãra-vaķķhakassa ca mantino Pavāresa'buddhabhatto-jahi sāsanarakkhaõaü 9 Laīkeso pa¤cavassāni-vasitvana yathāruci Sadesa'īgami laīkāto-'peto so'petanuddayo 10 Henrãv¯ķsnāmavikhyāto-laīkeso'tha sadāsayo Dvisahassattisataņņha-navutime jinahāyane 11 Samāyāto dãpa'mimaü-laīkāyā'yativuddhiyā Kicce kārayituü sãghaü-'rabhi såro visārado 12 So'yaü laīkissaro dhãmā-yānāyāne sukhatthiko Tadāni setuyo magge-kārāpayi dayāparo 13 Koëambaseīkhaõķasela-ppurāna'mantare thiraü Sādhetuü duggame dhãro-mahā dhåma ratha¤jasaü 14 Paņhamaü khanã paüsupu¤jaü-koëambapurapuīgave Gaīgāsiripure kaõņa-gacchatitthappadesake [SL Page 213] [\x 213/] 15 Teladoõivhayasmiü ca-hintālopalagāmake Kāle'smiü kārayi seņņhā-vitthiõõā setuyo thirā 16 Sundarãna'¤ca bālānaü-payojanavasā tadā Koëambanagare gālå-mukhadvāre manoramaü 17 Kārāpayã caīkamana-maggaü laīkissaro sudhã Dãghavāpã padesamhi-phātikkattuü kasiü mudā 18 Purātanā pākatikā-vāpã ca parikhā tathā Kāresa'tha navãnā ca-parikhāyo khanāpayã 19 Vijjuppathā'¤¤ama¤¤assa-vuttanta¤āpanaü tadā Samārabhiüsu koëamba-gālåpurāna'mantare 20 Tade'vā'nena maggena-kāraõāni nivedituü Sakkā'bhavuü yāvajambu-dãpaü dãpe'tra vāsino 21 Ta'īkamaü paņhamaü viņsņ¯n-nāmo ca kuksamavhayo Icce'te caturo'bho hi-pariyesuü mahāsayā 22 Jātaü sametuü kalahaü-sindhudesamhi vāhiniü Pesetu'metto sakko'si-sadayattā'va no pabhå 23 Tasse'va laīkāpatino-manakkāravasā subhaü Paņibimbaü ņhapāpesuü-sirivaddhanaņhāniye 24 Daņņhukāme'ha laīkindaü-paņibimbassa santikaü Gantvā disvā tassa guõaü-gāyanti janatā bhusaü 25 Nivatti'he'va laīkesa-karuõākara yācito Ito gato pa¤cavassaü-pasitvāna yathāvidhi 26 Yāte laīkissare tasmiüva-dvisahasse catussate Catutthe sogate vasse-patvā laīkesakaü iha 27 CārlasjasņinmŠkārtãti-nāmena viditā'gato Vikkiõã so bhåpadese-vappakānaü hi rajjato 28 Tato laīkā vaõijjāya-ki¤cimattaü samiddhataü Gatā viye'ke ma¤¤anti-tādi vuddhã nadissare 29 Samaye'smi'mambagaccha-vatthugāme dayālayo Saraõaīkarapa¤¤āto-sãlabhåsana bhåsito [SL Page 214] [\x 214/] 30 Laddhā mrammanikāyasmiü-pabbajjaü dvãhi bhikkhuhi Sāmaõerehi ca dvãhi-saddhiü tãhi gihãhi ca 31 Nāvaü'ruyha gālutitthā-sãghaü tiõõo mahaõõavaü Patto marammavisaye-ratanā puõõaņhāniyaü 32 Saīghara¤¤o ca bhåpassa-tahaü sampattakāraõaü Nivedayã saīgharāja-bhåpatã tuņņhamānasā 33 Saddhe te paņigaõhitvā-'kaüsu sakkaramānanaü Puna tasmiü visuügāma-sãmāyaü saīgharājinā 34 Upajjhāyena te sādhå-bhikkhusaīgho yathāvidhi Upasampādayã bhikkhå-'bhavuü puõõamanorathā 35 Saraõaīkarākhyo bhikkhu-laddhopasampado sudhã Piyasãlã sapariso-sahasā laīka'māgato 36 Dvisahassaccatusata-sattame sarade jine Nikāyaü rāma¤¤anāmaü-patiņņhāpesi sādhukaü 37 Marammara'ņņha mānu¤¤a-desato hadayālunā âhaņattā'va tannāmāva-voharanti nijanvayaü 38 MŠkārtināmalaīkeso-dhuvaü rogena pãëito Tãnivassāni'ha ņhitvā-sadesa'īga¤chi laīkato 39 ¯brayinnāmavikhyāto-'palaīkesattanaü tato Patvāna seniyo rajjaü-pālesi sādhikaü samaü 40 Kāle'smiü mantisabhatiü-vivādo āsi dāruõo Yuddhasenaīga'mārabbha-vassaü pati'ha rajjato 41 Mantãsabhātãraõato-kattabba'nti dhanabbayaü Mantã chā'vocu'madhuro-'palaīkeso yathāmati 42 Sādhusammatiyaü tassaü-nopatiņņhahi kaīkhaõe Mantã mantisabhaü te cha-vajjetvā'pagatā'bhavuü 43 Mahājanamatabbuddhiü-pāpetu kāmato tadā J¯rjv¯lnāmo'rabhi dhãmā-sil¯nlãgsavhasaīgamaü 44 Roborņrobinsanvikhyāto-dvisahasse catussate Navame hāyane buddhe-patvā laīkindataü sudhã [SL Page 215] [\x 215/] 45 Ihā'ga karuõāyutto-nãtidhammavisārado Tadā laīkābhivuddhatthaü-nānākicce samārabhi 46 Koëambaseīkhaõķasela-gālupuresu sātthikāka Nāgarikānāmasabhā-bhavuü raīā'tadaddhani 47 Purārakkhaõa'mārabbha-'rakkhakabhaņasa¤cayaü hapetuü nãti'meka'¤ca-thira'īkari tadā sato 48 Koëambapurato yāva-seīkhaõķaselaņhāniyaü Kāle'smi'mārabhuü dhåma-rathānaü gamanaü pana 49 Pāņhasālādhikattaühi-susaülakkhiya tassabhaü Hitvāna'jjhāpanaü nāma-bhāgaü vibhaji rajjato 50 Vi¤¤ātasattha saddhammo-nikāye målavaüsike Mahānetā mahāvyatto-dhammādhāravhavissuto 51 Kāle'smiü tidivaü-ga¤chi karāõo timiraü bhuvaü Saīgamma sogatā tassa-dassesu'ntimagāravaü 52 Ciraņņhitiü mahesissa-sāsane'pekkhayaü tadā Iddamalgoķavikhyāto-disādhãso sadāsayo 53 Syāmamrammanikāyesu-dhamme ca vinaye bhusaü Vyatte bahussute cheke-yatãse pacure vare 54 PŠlmaķullaitikhyāte-nagare sumanorame Samānetvā dhammasālaü-dhammavinayapotthake 55 Saddho sodhetu'majjhesi-chekā'jjhiņņhā yatissarā Paņigayha visodhetuü-potthake susamārabhuü 56 Sattamāsaü hi vinaya-piņakaü saüvisodhiya Gāyiüsu atha saīghassa-majjhe buddhimataü varā 57 Yathāphāsu yathākāla-'ma¤¤a'mpi piņakadvayaü Sodhetvā sirisambuddha-sāsanaņņhitika'īkaruü 58 Bandhitaü putugãsãhi-koëambakoņņhabandhanaü Bhedāpayã'dhirajjasmi-'māõaü laddhāna so pabhå 59 Tato paņņhāya koëamba-nagaraü rāmaõeyyakaü Kārāpayittha laīkeso-phāsutaü sukhakāmato [SL Page 216] [\x 216/] 60 Desantarānãtadha¤¤a-vaggāna'¤ca tadaddhani Karaggāho samāraddho-rajje nãtipathānugo 61 Samaye'smiü vejjasattha-sālaü koëambaņhāniye Patiņņhāpayi tabbuddhi-kāmato'va sadāsayo 62 Vikņ¯riyānāma mahā-rājinãdutiyattajo €l[f]praķkhyātobhāgadheyyo-kāle'smiü laīka'māgato 63 Laīkikā rājinãsånuü-paņigaõhiüsu sādarā Cārlashenridasoyisā-nāma khyāto dhanissaro 64 Visesato samānãya-taü kumāraü samandiraü Saīgaha'īkāsi sakkaccaü-janasambhamabhājanaü 65 Dhanino tassa mantissa-bimbaü tagguõadãpakaü Nayanārogyasālābhi-mukhe dissati sampati 66 Samaye'smi'mpilaīkāyaü-janarāsiü gaõāpayã Catubbisatilakkhaü'si-tisataü'sitikaü tadā 67 Dasavassa'mpati tato-paņņhāya paņipāņiyā Gaõituü janatā laīkā-dãpasmiü niyamo'bhavi 68 Sante bādhe saüsametuü-gāmesu ca tahiü tahiü Gāmasabhānāmavini-cchayasālā tadā'rabhuü 69 So harkivlasroborņkhyāto-robinsannāmavāsudhã Laīkeso sattavassāni-sadesa'īgami ņhitvi'ha 70 Sirimā viliyamhenrã-grugarãnāmavissuto Dvisahassaccatusata-sorasamamhi sogate 71 Laīkindattaü patva dãpa-'mimaü patto dayāparo Jātikulāgamabbheda-'masallakkhiya sabbaso 72 Vuddhiüsamicchaü laīkāyaü-kiccānā'rabhi buddhimā Tato tasmiü pasãdiüsu-laīkinde laīkikā bhusaü 73 Ciraü vanagataü rammaü-'nurādhapurapuīgavaü Sodhetvāna samiddhattaü-pāpetu kāmato tadā 74 Katvā padhānanagara-'manurādhapuruttamaü Vibhaju'ttaramajjha'nti-desaü vibhāgakovido [SL Page 217] [\x 217/] 75 Koëambanagare cāru-bhåbhāge dassaneyyake Tidivāvagataü veja-yantaü'va'kkhirasa¤janaü 76 Kotukāgāra'muttuīga-'māyātaü purabhåsanaü Kārāpayu'mamhi kāle-vissajjiya mahaddhanaü 77 Purātanehi bhaõķehi-'nagghehi vividhehi ca Potthakehi papuõõo'si-jane vimhāpayaü bhusaü 78 Cirassaü sāëavallãhi-vanatta'mupagaü varaü Paņisaīkhāretu'soõõa-mālithåpaü pabhinnakaü 79 Laddhā sadupakāra'¤ca-rajjato iha saddhayā Sumanasāro hi bhikkhu-nāraüviņavhagāmajo 80 Tathā saddhehi pakato-pakāro'rabhi kāriye Paņisaīkhārito tena-bhāgo pabhijji sabbaso 81 Tato khedagatā tasmiü-janā saīgamma bhattiyā Cetiyavaķķhaniü nāma-sabhaü'rabhiüsu sogatā 82 Chekānaü kammakārānaü-kammantaü taü yathāvidhi Nãyātayuü thåparājā-gāmiõãnāmadãpako 83 Parisamattakammanto-nacirene'va pāõinaü Nettapanthe yathāpubbe-virocissati sādhukaü 84 Tadu'ssukamano tasmiü-nagaramhi manorame Valisãhahariccanda-nāmo vādãbhakesarã 85 Anurādhapure suddha-nagaramhi manorame Purāõacetyāyatana-vihārādãna'rajjato 86 Yaü yaü'bhavi viruddhattaü-kāraõāni punappunaü Yathānayaü kivedetvā-niraggala'makā sato 87 Tadā pavattitā suddha-nagarasmiü surālayā maüsasālā tathā āsuü-te sabbe'pi pidhāpitā 88 Jātikāgama sambandha-kiccesu sakajãvitaü Jahi so ajja tannāmaü-lasate lapita¤jase 89 Asse'va laīkissarassa-niyoga'manugā tadā Baņuvantuķāvanāma-gāmajāto suvissuto [SL Page 218] [\x 218/] 90 Visārado sirideva-rakkhito ca mahāsayo Sirisumaīgalakhyāto-kaviketu yatissaro 91 Niruttiyā'gataü māga-dhikāya etihāsikaü mahāvaüsa'mubho santā-sabhāsāya visodhiya 92 Parivattayiüsu mahā-parissamena sampati Pākaņo so'vi'tihāsa-vedinaü moda'māvaho 93 Koëambanagare vāyu-balena paņhamaü tadā Dãpālokaü kārayiüsu-divā'ca ratti dissate 94 Perādoõipurā yāva-nāvalapiņidesakaü Tathā koëambapurato-āpāõadurato tadā 95 Parakkamena mahatā-sammā dhåmarathāyanaü Kārāpayitthā'yata'mpi-laīkikahitakāmato 96 Seīkhaõķaselanagare-ādo jalanala¤jasā Pāõãyaü pāõinaü påta-'madāpayittha sātadaü 97 Kāle'ssa včlsnāmakhyāto-mahārājiniyā'trajo Kumāro laīka'māga¤chi-laīkikaccanabhājano 98 Koëambatitthe taraõã-rakkhāpākāra'muttaraü Kattu'micchaü målasãlaü-kumārena ņhapāpayã 99 Sadā daņņhu'va laīkindaü-kotukāgārasammukhe Paņibimbaü ņhapāpesuü-tassa tagguõadipakaü 100 Samattajanatā sādhu-guõasālini nasundaraü Laīkindabimbaü passanti-guõaü gāyã piyaīkaraü 101 Jagatividitalaīkāvāpipaīkeruhābha- Jananikaravikāsa grugiralaīkesayuro Tatavisadasilokābhāvitāno pavãõo Iha vihari virājo so guõã sogato'va Bhāõavārameka pa¤¤āsatimaü ----------------- Iti sajjanānanda saüvega janake dãpavaüse pa¤calaīkesa dãpano nāmeka Pa¤¤āsatimo paricchedo. [SL Page 219] [\x 219/] Dvāpa¤¤āsatimo paricchedo. -------------------- 1 Grugarisuvissutalaīkadhipasmiü Janaghaņapãnana kiccaniyutte Varatararajja'mimaü paripāla- Yati satataü vidure pihayante 2 Tikhiõamatã tatakittininādā Caturatarā vividhe pana satthe Vidunikarā paribhāvitacittā Suvisadasatthatapaü tanayiüsu 3 Suviditasakkatabhāsiyasattho Madhuragiro caturo vinayasmiü Sutakahavč siri¤āõadinando Yatipati viddasu saüvilasittha 4 Sirighanasāsanavuddhyabhilāsã Vinayavinicchayabyākhya'makāsã Sa'viditadhãradinandabhidhāno Yatipati dhãdhitimā viharittha 5 Vihari'va tāragaõāvutacando Kavikavi sāsanadevavirājo Viracayi sāsanavaüsadidãpaü Sa'vimalasārabhidho garunetā 6 Vinayanaye nipuõo suvinãto Vinayamahādikanissayakattā Thiramatimā siri pa¤¤adisãha Yatipavaro viharã saraõesã 7 Apagatasatthatape sati vijjo- Dayapariveõavaraü'rabhi bhaddaü Suvitatadhammasusatthalatagga- Pabhavabhave'ha'dhipaccupago'si [SL Page 220] [\x 220/] 8 Sa'sirisumaīgalanetuvarābhā- Karavidito ghanamohatamoghaü Apahara'māsu hi pātubhavitvā Jinavarasāsanavuddhi'makāsã 9 Iha'riva patthakitti videse Sa'hi satimā matimā munivutyaü Aticaturo vividhe'pi ca satthe Vihari mudā bhuvanatthavaho'va 10 Yatipatisantika'māgamiya'ggo Satisasivijjadibhåsaõasavho Kaci ciradhãtabhidhammapasattho Puna gami bhāratadesanivāsã 11 Yatipavare tidiva'īgatavante Taha'matha'dhissarataü pana patvā Nisitamatã sudhiketu sa'¤āõã- Ssarayatipatyu'da sādhu vasittha 12 Suviditasatthaghare vara'majjha- Kkhakadhura'māga naye munino so Thirahadayo siridevadimitta- Yatipavaro viduro viharittha 13 Adhipatitaü gatavā vasi vijjo- Dayapariveõavare kaviseņņho Paricitasakkatamāgadhisattho Ratanadisārabhidhānayatindo 14 Gatavati netari devasabhaü hi Sa'hi gami tappariveõadhipaccaü Piyaratanavhayanāyakathero Vilasati sampati viddasu seņņho 15 Aparasamāya tato janarāsã Dasabalasāsanavuddhyabhilāsã Suviditavijjadilaīkativijjā- Layapavaraü rabhu'muggatanandi [SL Page 221] [\x 221/] 16 Atinipuõo varatepiņakasmiü Yatipati dhammadilokasama¤¤o Adhipati tappariveõavarā'do Vihari'ha vuddhividhiü kurumāno 17 Taha'madhipo puna desavidese Tatayasasaühati sakkatasatthe Suvinipuõo siridhammadirāma- Yatipati viddasu sāmi vihāsi 18 Atisayavissutatappariveõā- Dhipati yatissaradhammadinando Suviditapāvacano matimā so Pamudamano taha'majja vibhāti 19 Viditagabhãrabhidhammavibhāgo Aticaturo'riyasatthavayasmiü Suvilasi nandarirāmabhidhāno Yatipati sābhijanaü paritāyaü 20 Paņutarasissabhabhassarabhāvo Piyaratanavhayanāyakavando Bhaviya doķandåva saüvasathasmiü Akari'ha satthatapaü subhadãpe 21 Jinavarabhāratipaddhatidakkho Kavijanavaõõitavutti variņņho Suviditadhammadilaīkatinetā Vasi'riha viddasu vitthatakitti 22 Avatamāgadhisakkatasattho Pulinatalavhayarāmadhivāsã Sa'sirisumaīgalaneturavindo Apagatamohatama'īkari laīkaü 23 Ciraparibhāvitanussaticitto Varatarakoggala gāmabhavo so Yatipati sagguõavissåta dhamma- Tilakabhidho iha saüviharittha [SL Page 222] [\x 222/] 24 Paricitatannivaco vividhagga janagaõasevitako mudaceto Gaõapati viddasu seņņhasubhuti- Thaviravaro mitabhāõi vihāsã 25 Upagamiya'ntika'massa siyāma- Mahipakumāravaro saraõesã Yatinikaņe lahu pabbaji saddho Iha vasi'dhãtamunindagiro so 26 Jinatanayo tatasuddhasiloko Bhavi vanavāsavihāradhivāsã Sa'hi siri dhammadirāmayatindo Suvilasi lokahitaü kurumāno 27 Nipuõataro muni bhāratimagge Tikhiõagiro sutavādibhasãho Subhadipaduttamarāmadhivāsã Yati guõanandabhidhānapasiddho 28 Ihaparadassana kaõņakarāsã Tada'bhavu'māsa girāvudhato te Atiparisodhiya gotamaladdhiü Suthira'makā paravādavibhedã 29 Suviditatantikabhāsiyasattho Supaņitaguttilakabbakavyākhyaü Rucira'makā'sabhatissabhidhāno Yatipati viddasu sādhu lasittha 30 Yatiguõasampadabhåsanasajjo Tapasiri mānitavutti sudhãhi Ciraparibhāvitametti sa'indā- Sabhayatināyakasāmi vihāsã 31 Matamunivutti saratthalagāmu- Bbhava sutapu¤¤adisārabhidhāno Yatipati ku¤jara sāsanabhāraü Vahi matimā dhitimā piyasilã [SL Page 223] [\x 223/] 32 Vilasi'ha modamano nijavutyā Janagaõamānasahāri vibhāvã Sa'sugatapālabhidho yatinetā Yatinikaraü paripālaya'maggaü 33 Migapati'vā 'hitavādibhagumbe BŠdigama vissutasaüvasathasmiü Bhavi sudhisevitavutti vihāsã Sa'ratanapālabhidhānayatindo 34 Sucimati vitthatakittininādo Suviditasakkatamāgadhibhāso Sudhi vilasã baņuvannatuķāva- Ssutasiridevadirakkhitanāmo 35 Viditasusãhalaiügirasibhāso Visadayasokiraõo saciveso Vidusabhatiü vilasã luvis¯sā- Vijayadisekharavissutasa¤¤o 36 Caturataro narasãhabhidhamme Nisitamatã vinaye ca'tisåro Kavipavaro yasavā vasi dhamma- Ratanabhidhānamahāsayaseņņho 37 Bahuvidhabhāsavidå sa'vihārā- Dhivacanagāmabhavo thirabuddhi Vasi'riha khuddakabaõķaranāma- Ssuviditamantivaro hadayālu 38 Visadayaso paradukkhapatiņņho Jinavarasāsanasaõņhitikāmã Dhanapati kāruõiko lasi sŠmpson- Narapatipakkhabhidho mudalindo 39 Sakaparabhāsavidå puthubuddhi Nayanipuõo yasavā guõavāso Iha vidito kavi jčmsdadialvis- Adhivacano vasi mantivariņņho [SL Page 224] [\x 224/] 40 Satatasudhãsabhabhassarakitti Avagatasatthavayo viduro so Luvãvijayādikasãhabhidhāno Vilasã'ha sādhu suvissutamantã 41 Suvinipuõo sakabhāsiyasatthe Jananikaraü sagirāya pihento Vasi'riha paõķitanāmapasiddho Guõi guõavaķķhanamanti tuķāve 42 Suviditagambhiratakkadisattho Nayanipuõo sudhivaõõitakitti Suguõagaõo raõasãhabhidhāno Vilasi'ha sajjanasaīgamamajjhe 43 Viha'riha sajjanavuttinivāso Puthudhaninaü pavaro yasanādo Thirahadayo karuõo emo silvā- Viditabhidhānamahāsayaseņņho 44 Suviditasatthavidå tatakitti Viracayi laīkatihāsiyaganthaü Sa'hi sayiman suta silvabhidhāno Vilasi'va tāmarasaü mudalindo 45 Subhataravaralaīkākāsabhāsosadhãso Viya muduguõajātā santataü pāõipågaü Grugarividitalaīkādhissaro pa¤cavassaü Suvilasi sakadese pãnayitva'sma'peto 46 Iha paņutaradhãrā dãpitā'smi'¤ca kāle Babhucutadavidåre dãpavāsãna'matthaü Vividhapacurasatthālokadittiü kariüsu Tathari'va vidurā bho satthaloka'īkarotha Bhāõavāraü dvāpa¤¤āsatimaü ------------------- Iti sajjanānanda saüvega janake dãpavaüse lokasāsanuddãpaka dãpanonāma Dvāpa¤¤āsatimo paricchedo. [SL Page 225] [\x 225/] Tepa¤¤āsatimo paricchedo. ------------------- 1 Muninde dvisahasseka-vãsatime catussate Roborņlonķannāmakhyāto-laīkindo'si ihā'gato 2 Cirassaü dha¤¤arogānaü-bāhullaü'rabbha sabbaso Parihānipathāpannā-'bhavuü samiddhiyo idha 3 Kāle'ssa laīkāpatino-nānādha¤¤aggavappanā Ki¤cimattaü samiddhatta-'maga¤chi viya khāyati 4 Devāna'mpiyatissena-ra¤¤ā kārāpitāyi'dha Dutiyaõõavasaīkāsa-tissāya vāpiyā bhusaü 5 Nãraniggamane magge-sodhetvā vāpibandhanaü Paņisaīkhārayã bhinnaü-rajjadhanaparibbayā 6 Karnal¯lk¯ņnāmakhyāto-samaye'smiü mahāsayo BlavŠskināmikāyā'tra-lalanāyā'gami samaü 7 So kho amarikādesã-Šķvarķprčrābhidhāninā Nãti¤¤unā iīgirisi-bhāsāya parivattitaü 8 Mohoņņivattapa¤¤āta-gāmubbhavassa dhãmato Guõānandassa yatino-vādaü pāõadurabbhavaüva 9 Passitvo'paparikkhitvā-sammā gotamasāsane Pasãditvā'gamane'ha-saraõaü ratanattayaü 10 Gato vuddhiü sāsanassa-munino patthayaü tadā Saīgamitvā sogatehi-padhānehi yathāvidhi 11 Paramavi¤¤āõatthavhaü-patiņņhāpesi saüsadaü Tatoppabhuti dãpe'smiü-nānādisāsu'nekadhā 12 Tahiü tahiü tassamiti-maggena jananāyakā Pacurā pāņhasālāyo-bhattiyā susamārabhuü 13 Visesato sogatānaü-vissutā sā sabhā subhā Yāvajja vattate sādhu-hitatthasādhikā bhusaü 14 Yathāpurā tathe'vā'smiü-kāle'pi laīkike jane Gaõāpayittha laīkeso-pamāõaü jānituü viya 15 Tadā sattavãsalakkhe-kånasaņņhisahassakā Sattasataņņhatiüsati-janarāsã bhavuü iha [SL Page 226] [\x 226/] 16 Eīgalantasabhāya'¤ca-prusbiņčriyasaüsade Daduü rajjā påjakānaü-nibbese taü nivāritaü 17 Paccatthikehi'maü laīkaü-rakkhituü bhaņavāhiniü Volanņiyarnāmakhyātaü-paņņhapittha yathāvidhi 18 Dhåraratha¤jasaü laīkā-patino'ssa'ddhanā'yataü YāvahŠņankāëatittha-mātulappurato'karuü 19 €lbarņvikņarnāmadheyyo-j¯rjsama¤¤o ca vissutā Dve kumārā ihā yātā-kāle'smiü bhāgadheyyakā 20 HŠrãķayasnāmamantã-seņņhādhikaraõe tadā Vinicchayakkāradhuraü-pattā'do sãhalo sudhã 21 Suvikhyāto dhammapāla-nāmena thiramānaso Såravãro ¤ātadhammo-ratanattayamāmako 22 Patvā desantaraü suddha-buddhadhammaü tahiü tahiü Sa¤¤āpayã mahussāho-sāsanodayakāmato 23 Apetasaddhammasa¤¤aü-jātagotamasāsanaü Jambudãpaü gamma buddha-laddhiü vyatanayã tadā 24 Kalkaņānagare ramme-vihāraü dhammarājikaü Bārāõasyaü målagandha-kuņi'īkārapayã mudā 25 So kho'tisaddho laddhāna-pabbajja'¤co'pasampadaü Nibbhãtiko'va såjå'si-kittisesopago tahiü 26 Laīkissaro roborņlonķan-nāmakhyāto chahāyanaü Timāsādhikakālaü so-vasitvā gā sadesakaü 27 Dvisahasse catusate-sattavãsatime jine Patvā laīkesataü g¯rķan-nāmo laīka'mapāpuõi 28 Sappa¤¤assa dayālussa-ādo mantanasaüsade Kathe'va'massā'bhavittha-laīkikahitakāmato 29 Laīkārakkhaka saīgāma-senaīgaü pacca'nåsamaü Kataü dhanabbaya'måna-karaõattaü nivedi so 30 Dhanāgāre oriyanņal-nāme vatthupabhaīgataü Nissāya mahatãbhãti-janatāyā'si dussahā 31 Taddhanāgārato tasmiü-kāle vissajjitā ci'ha Målapattavayā rajjā-råpimåle patiddade [SL Page 227] [\x 227/] 32 Buddhimā icca'bhāsittha-laīkindo janatā bhusaü Pãti'māvedayuü tasmiü-bhayabyākulamānasā 33 Tatopaņņhāya rajjā'pi-pacurā målapattakā Vissajjitāni tasmā'va-rajjaü vuddhi'magā tadā 34 Vihāradevālayānaü-dhanadha¤¤assa yuttito Pavattanaü pihentānaü-vi¤¤åna'¤ca mahehayā 35 Vihāradevālayāõā-khyātā nãti visesikā Pa¤¤attā'si tato ki¤ci-sāphalyaü nā'bhavã iha 36 Nāthabhattimataü seņņhaü-vesākhussavacāsaraü Sindhusaüvaccharadinaü-sãhalapaņigaõhitaü 37 Māhammadussavaü hajji-perunālnāmikaü dinaü Dinattaya'mimaü laīkā-pativissāmika'īkari 38 Tadā badullanagaraü-katvā paņhānaņhāniyaü Disaü åvābhidhānena-vibhaji bhāgakovido 39 Koëambapuravāsãnaü-jalaüjalanaëa¤jasā Dātuü lābugāmanãrā-sayaü pårayi vārino 40 Vikņ¯riyārājiniyā-makuņassa piëandhanā Vasse pa¤¤āsame puõõe-tadā'si'ha mahacchaõo 41 Mahindatthalathåpo'smiü-kāle bhijjati bhãtiyā Paņisaīkhārayã tassa-cetiyassa'ddhakaü lahuü 42 Yāvannavaggāmahapu-talavhapurato tadā Dhåmaratha¤jasaü dãgha-'makārayi yathāvidhi 43 Kāle'smiü nãranikkhanta-magge nagaravāpiyā Paņisaīkhārayã rajje-mahaddhanaparibbayā 44 Råpãnaü vissajitvāna-pa¤cavãsasahassakaü Tadā pākatika'īkaüsu-rajjato yodhadigghikaü 45 Mantanassabhatiü nãti-dāyikāyo'ddharaņņhake Mantidhuraü sãhalāna-'mekaü ņhapesi buddhimā 46 Tathe'va laīkissaro so-māhammadikajātinaü Pādāsye'kaü mantidhuraü-kāru¤¤aparamo tadā 47 Majjhimāsāya sabara-ggāmāse'ti visuü disaü Katvāna tassaü ratana-puraü mukhyapura'īkari [SL Page 228] [\x 228/] 48 Tade'va devanagara-titthe dãpālaye subhe Jotāpayittha paņhamaü-pajjotaü kittijotimā 49 Laīkeso kasiyā vuddhi-'mapekkhe'so'mhi dãpake Vivarittha kasikamma-vijjāgāraü guõālayo 50 Naņņhāvasiņņhe kammante-porāõe rakkhituü idha Purāvijjārakkhakā'ti-ņhapesi kārakaü sabhaü 51 Mahesino sāsanavuddhisambhavaü Samicchamānā janatā suvissutā Samecca bhatyā sugatādisāsano- Dayābhidhānaü pariveõa'mārabhuü 52 Tahaü'dhipaccåpagato'dimo dhiyā Kavi ssutejena ravã muduttayā Sasi tthira'ddi vimalādisāradhi- Patã virocitthi'ha satthabhāsato 53 Sadesadesantarasamphuņāriya Ssilokanādo kaviketuvissuto Mahāgaõã tappariveõamaggato Mahatthasiddhi'īkari sādhu pāõinaü 54 Vasi'ha paramavi¤¤āõatthanāmassabhāya' Madhipati bhaviya'tthaü vãsavassappamāõaü Sumariya parisāyaü tāya ārčmiranda- Viditadhivacano so buddhimā vuddhikāmo 55 Suvisadatatakittã ¤ātasatthāgamādi Viracayi varasãmālakkhaõaddãpatiü yo Varakavitilako so vissuto'sse'va kāle Paravavimalasārattheranetā diva'īgā 56 Iha janahitakārã santataü sattajāta- Manakamalavanaü yo bodhayã laīkadhãso Gaditayasaninādo khyātag¯rķansama¤¤o Sudhi gami sakadesaü sattavassaü vasitvā Bhāõavāraü tipa¤¤āsatimaü ---------------- Iti sajjanānanda saüvega janake dãpavaüse laīkesattaya dãpano nāma Tepa¤¤āsatimo paricchedo. [SL Page 229] [\x 229/] Catupa¤¤āsatimo paricchedo. ------------------- 1 Atha vigatavatã'to tamhi laīkāpatismiü Catusatacatutiüsādhikyake dvissahasse Naravarasaradasmiü ma¤julaīkaü hi hŠvlok Viditadhivacano'pāga¤chi laīkissare'so 2 Dayamuduhadayo so desatāõakkamasmiü Paņutaramatimā'smiü dãpake vattamānaü Janagaõaparimāõaü tassa kāle'pi pubbe Yatha'riva pari¤ātuü saīgaõāpesi dhãmā 3 Narapatisamayasmiü vattitaü vãhisuīka- Gahaõa'manucita'nti manti j¯rjv¯l sama¤¤o Sumariya varamedho dunnayaü ta'¤hi nãtiü Apanayi janaphāti'īkāmi laīkissarena 4 Tada'pi'riha janānaü vuddhi'mākaīkhamānā' Rabhi suvidita'maggaü ņŠknikalsatthasālaü Pavaraparamavi¤¤āõatthasa¤¤asabhāto Sanika'makari'rambhaü'nandavijjālayaggā 5 Surasuravaravāõãccantacheko sa'¤āõa- Tilakayatipatã'so bhāratãyā vibhāvã Iha suviditavijjobhāsasatthālayaggaü Janagaõahitakāmã sārabhi tamhi kāle 6 Janahitanirate 'so kantakaëyāõinajjaü Atisayaputhusetuü khyātavikņ¯riyavhaü Tatha'riva sakanāmiü'nāmayāgāra'muccā Yata'matirucihŠvlokpākaņa'īkārayittha 7 Sudhivaraguõasālã laīkadhãso sa'dhåma- Rathapatha'matidãghaü kārayã'hā'su sammā Vasiyi'ha sarade so pa¤ca hŠvloksama¤¤o Apagami sakadesaü pãnayaü pāõipågaü [SL Page 230] [\x 230/] 8 Atisayasutalaīkādhissarasmiü payāte Suvisada yasanādo rijvenāmo sirãmā Ima'mupagami laīkaü patva laīkissarattaü caturatarakathã so buddhimā suddhabuddhyā 9 Subhataravaralaīkaü phātikattuü'bhilāso Vividhapacuradha¤¤uppattihetukirayāto Bahutaradhanavuddhi sādhuvassāpayanto Iha jananikaraü santosayã santataü'va 10 Tadi'ha pabhujanā sambhattiyā sogatābya- Suvi suta pariveõaü saddhikā sārabhiüsu Suviditasirisādimaīgalavhe'rugāme Taha'madhi pati'rāsā'disaü'netā vibhāvã 11 Tidiva'mupagatasmiü tamhi'dhãse kavãse Viditasamayasattho ganthakattā pavãõo Taha'madhipatibhāvaü patva dhãmā sa'¤āõa- Vimalasutayatindo satthalokaü karittha 12 Tada'pi'ha matasattho sikkhito buddhadhamme Sunisitamati seņņho indajotã yatãnaü Labhiya janagaõānaü'jjhesanaü kovido pā- Vacanudayasama¤¤aü satthasālaü'rabhittha 13 Visadayasaninādo tassa kālamhi dhamma- Ratana yatipatindo dhammasatthappavãõo Suvidita pariveõaü'nandanāmaü'rabhitvā Pavarataramatãyā'kāsi lokatthasiddhiü 14 Iha suviditakaëyāõãrudesamhi kante Tatha'riva sutayāpāpaņņanaņņhāniyamhi Avitaruciralaīkassa'ssa kālamhi dhåma- Rathapathakaraõa'¤cā'suü'rabhiüså'dha rajjā 15 Pacurapavaravãthipaõyasālābhi citre Ruciratarapurasmiü khyātakoëambasa¤¤e Nikhilajanasukhatthaü kārayã sādhu vijju- Rathagamana'mudā'yaü sā bavusņarķsamajjā [SL Page 231] [\x 231/] 16 Vividhajanapapuõõe kantakoëambanāme Viditapuravarasmiü hārititthe padhāne Varataraõitaëākaü kātave ma¤¤amāno Nikhani paņhamapaüsåpu¤jakaü laīkadhiso 17 Vipuladharaõibhāraü sārahāraü vahantã Tatasuvisadakittãvalli'vi'ndussa lekhā Nikhilahadayahārã khyātavikņ¯riyavhā Upagami samaye'smiü rājinã maccurājaü 18 Itu'pagatavatãyā nāmasesaü hi tāyaü Pavaravidhiniyogā'hā'dhirajje ca tassā Pamukhapavarasånu sattamo'ķvarķsama¤¤o Thiramatiguõavāso so mahābhåpatã'si 19 Labhiya varaniyogaü tātara¤¤o vidhãmā Piyataravaralaīkaü daņņhukāmo'mhi kāle Upagami dhitimā'smiü včlskumāro variņņho Sapadi'ha paņigaõhã sādhukaü pāõirāsã 20 Tadi'ha janagaõānaü satthapāgu¤¤akāmā' Rabhu'muda sutan¯rmannāmavijjālayaggaü Nayanagadavināsāya'ggavikņ¯riyavhaü hapayã ta'dapi kātuü'rogya sālaü'dimasmiü 21 Amarapuranivāsã saddhikā vittasāmã Sukhacitamaõimuttābhāsuraü sundaraü'va Kanakamayakaraõķaü'dāya laīkaü gamitvā Munivararadadhātuü påjayuü tena bhatyā 22 Viditasamayasattho sãlanandābhidhāno Yatipati'riha saddhammākarākhyaüpasiddhaü Varamati pariveõaü sādhubhāvā'rabhitvā Akari sucirakālaü sāsanapphātimaggaü 23 Naravaravarapāõã saīgamitvā tadāni Samudaya'mabhilāsã sāsana'īgã rasassa Paramataruõabuddhassaüsadaü sārabhiüsu Sa'hi janahitasāraü sādhayatya'jja yāva [SL Page 232] [\x 232/] 24 Ya'makari varacetyaü kākavaõõāditissaviditadharaõipālo sādhu tissorurāme Atisayaviri'yeko sāmaõero hi sabbhi Saha kira paņisaīkhārāpaya'ppaü vinaņņhaü 25 Puna'rapi apare'smiü maccuvāsaü payāte hapiya samiti'maggaü cetyavuddhiü padhānā Labhiya sadupakāraü sogatānaü pahåtaü Puthutaradhitiyā taü sādhu niņņhāpayiüsu 26 Samudaya'miha pācãnaggabhāsāna'micchaü Varamati samaye'smiü'jjhāpanajjhakkhakohi Vidurajanacayaü so'netva mantetva sammā Rabhi vara samitiü pācãnabhāsopakāraü 27 Taha'madhipatitaü es em bar¯snāmakhyāto Matisacivavaro'pāgamma so lekhakattaü Dadiya sutaguõādivaķķhanākhyassudhissa Saradamanu parikkhaü sārabhã māgadhādiü 28 Tatha'riva sudhi hārvarķnāmamantissaro ca Matisacivavariņņho khyātaķenhemsama¤¤o Sacivadhipati mŠkrenāmiko'jjhakkhakā te Sabhati'madhipatittaü patva vuddhi'īkariüsu 29 Vidurajanavirāje saüsade'smiü tato hi Para'matimatimā č em guõassekharākhyo Guõaratanabhidhāno so hŠraķpubbiko'va Sudhitasutamudalindā pālayuü lekhakattaü 30 Taha'madhipati'dāni sorobinsansama¤¤o Matisacivavaro tabbuddhisiddhi'īkareyya Thiramatiguõavā ã č'bhayassekharākhyo Vahati sa'mudalindo lekhakattaü hi tassaü 31 Varakavicayarājikārakākhyassabhāya Sahitasutasamajjā satthakāmãna'matthaü Satata'manibha'maggaü sādhayantã'timattaü Vilasati'riha dãpe'nãtikā yāvaajja [SL Page 233] [\x 233/] 32 Munisamayabhivuddhiü'pekkhamānā tade'vā' Rabhu'muda sutavijjānandavijjālayaggaü Taha'madhipatibhāvaü patva dhammādirāmā- Dhivacanathavireso satthaloka'īkarittha 33 Vividhavidhividhānā dãpa'maggaü samiddhaü Kari'yidha dhuvasāraõãyavutti pajāhi Sudhiguõanãdhibhåto rijvenāmo sa'laīkā- Dhipati gami sadesaü ettha vasse'ņņha ņhitvā 34 Atha piyaguõayutto blčksama¤¤o hi laīkā- Dhipatita'mupagantvā pāpuõã dvissahasse Sa'catusatachatāëãsādhike buddhavasse Parama'miha'bhivuddhiü cintayanto'timattaü 35 Pabhujanagaõa'mānetvāna bhatyā sa'mukhyo Kasikiriyasabhaü sammā'rabhã'nuddayālå hapitakasisamajjāmaggato'smiü hi dãpe Pacuratarasadattho sambhavã bhāvamāno 36 Sa'hi nagaravarasmiü seņņhatitthe manu¤¤aü Varataraõitaëākaü cā'yatā tuīga'maggaü Atisaya piyanettārogyasālaü visālaü Vivari manujajāte pãti'māvedayante 37 Bhuvi tatarucikittã buddhimā suddhaceto Suviditavaracåëālaīkatisyāmarājā Samupagamiya laīkaü desacāro tade'va Iha'dhipatipadhānā sesasammānito'va 38 Sakamudupadadhålãpåtalokesasakka- Narapatimakuņassa'gga¤¤adhammassuphassaü Alabhi dasanadhātu yā munindassa taü'va Namitu'mahitukāmo'gā mahāņhāniyaggaü 39 Taha'mavanipatindo'diccabandhussa tibba- Suvisadaradadhātuü disva natvā mahitvā Pavarasuthirabhatyā phassituü pāõinā taü Asamayasa'mayācã tāyake taü pasanno [SL Page 234] [\x 234/] 40 Api ca vidita vārãvaķķhanakhyātamantã Nadadi kamavirodha'ntã'ha vatva'kkama¤¤å Atha narapatiseņņho rosavessānarena Atisayajalamāno'pāgamã dhātugehā 41 Rucirapavaralaīkāmātupāmokkhasånu Sajanahitabhilāsã såravãro nibhãto Iha jananayanehã mocayaü'så tadā j¯n- Kotalāvalabhidhāno pa¤cataü manti yāto 42 Munivacanapathasmiü sikkhito satthavedã- Riha suvidita dhammārāma thero yatindo Varamati pariveõaü taü hi vijjādibandhuü Rabhiya'dhipati tasmiü sādhayaü bhāsiyatthaü 43 Sirimati sirilaīkādhissare blčksama¤¤e Gatavati catuvassaü ņhitvi'to sassa desaü Samacatusatapa¤¤āsādhike dvisahasse Sirighasaradasmiü henrimŠklamsamavho 44 Upagami sirilaīkādhissaro bhåya dhãmā Idha janasamavuttã mantanassaüsadaü so Mahipavaraniyogā'kā'dhirajje visesaü Tada'pi pavaradãpe vāsinaü vuddhiyā'si 45 Dasasu viditamantisve'ttha vāsãna'chandā Supaņitacatumantã uccinetuü'vakāsaü hapayã catusu tesvi'ügãrasinaü dve ca mantã Tatha'riva apare'ko'landiyāna'¤ca manti 46 Nivasata'miha dosa¤¤åna'meko ca mantã Bhavu'miti catumantã channa'ma¤¤esa'meko Uparimavijitamhā mantiko heņņharaņņhā Aparapavaramantã dve sudaü sãhalānaü 47 Tatha'riva damiëānaü dve ca mantã'dha muslim Iti viditajanānaü ce'kamantã'tiche'te Tadi'ha matimatā laīkādhinā pāpitā'suü Pavaradhuradadhāne'kārasā'suü ca mantã [SL Page 2354] [\x 354/] 48 Vasumatiparakittãpatthivāsannikāsa- Dayavisadasiloko buddhimā sāmakāmo Mahipati sutaŠķvarķsavhayo sattamo so Gami'riha samayasmiü kittisesattanaühi 49 Puna sutagarurajje rājino tassa seņņha- Piyataratanayo so pa¤camo j¯rj sama¤¤o Sudhivaraguõasaīgo muttikittã samāno Vidhiniyamavasā sãhāsanāsãnako'sã 50 Valahagoķasama¤¤o devavāso'si gaīgā- Sirinagaravarasmiü tatu devālayasmiü Patisama'managha'mpyā'sāëhikaü pāņihãraü Pacurajanasametā sãhalaü vattayanti 51 Tatha'riva ciravāsã yonakā tamhi gaīgā- Siripurapavarasmiü kārayuü palli'mekaü Taha'matha samaye'smiü dibbavāse purā'va Hanati turiyabherã palli¤attā manu¤¤ā 52 Vajati nadisakāsaü pāņihãre manāpe Mahamadikajanā tappallisāmantakasmiü Turiyahanana'māsuü vāraõãya'ntya'vocuü Taha'matisamitattā sogatā vimbhitā'va 53 Akariya kalahaü taü majjhimāsāpatissa Surasadanadhikārã vedayã abbhutatthaü Sa'himahamadikānaü pakkhapātã bhavitvā Taha'matha turiyānaü vādanaü vārayittha 54 Puna siranilayādhikāri mantã ta'matthaü Anaya'dhikaraõaü seīkhaõķaselappurasmiü Sunisitanayavedã nicchayakkāraseņņho Samanugamiya pubbiü taü paņi¤¤a'¤ca pattaü 55 Ta'madhãkaraõa'maggaü samparikkhitva sãghaü Nayamanu'da disādhãsassa kāmaü vipakkhaü Puthumativaramantã p¯l i pãris sama¤¤o Visada'makari seņņhaü nicchayaü nãtidakkho [SL Page 236] [\x 236/] 56 Tada'pi asahamāno majjhimāsādhipo so Pavaradhikaraõaütaü netva tamhā sapakkhaü Katha'mpi labhi tuõõaü tiraõaü a¤¤adāni Samatha'manayi bādhaü laīkadhãso'nukampo 57 Suviditasurabhāso māgadhādo pavãõo Kavi siririyavaüsakhyātanetā'mhi kāle Pabhujananikarenā'rādhito maīgalākhyaü Rabhi'riha pariveõaü'dhissaro bhåya bhāti 58 Jinajanasamudāyo yaü parakkantibāhuü' Rabhi sutapariveõaü'dhissaro tamhi netā Sirijinaratanavho therasãho yasassã Vipulatarasadattha'īkāsi tammaggato'va 59 Puna'riha sirilaīkeso surāsuīkanãtiü hapayã pahari setåsuīkagāhaü tadāni Adhika'makari nāvānãtadabbāna'suīkaü Tada'pi nikhilalaīkādassana'¤cā'bhavittha 60 Kati'riti samaye'smiü pāõayo laīkadhãso Avagamitu'mapekko saīgaõāpesi satte Tada'pi kiriya'māsuü niņņhapetvāna dhåma- Rathagamana'makāresā'madhuggāma'mādo 61 Viditapuravarasmiü kantakoëambanāme Sukhanita'parakāle bčrenāme taëāke Atisayaviriya'üsaü pårayã paüsunā'jja Varagharavisikhāyo dissare mālinã'va 62 Munisamayudayesi sādhu muddā- Payitu'muda'ņņhakathā rabhittha tantyaü Sakavipuladhanabbayā sa'hčvā- Vitaraõiyo sayimansama¤¤amanti 63 Ghanatimisavidhaüsi raüsimālã- Ravisadiso tanayittha satthalokaü Suvitatavarakitti desadese Sa'sirisumaīgalanetusāmipādo [SL Page 237] [\x 237/] 64 Viditapavarasatthabhāvavijjo- Dayapariveõadhipo mahāvibhāvã Gami diva'mamarāna'sāsituü'va dharaõitalaü timiraü tato'bhavittha 65 Anunaya'manisaü hi pālya laīkaü Jananikaraü pihayaü hi pa¤cavassaü Sahadhika'miha ņhitva'ga¤chi mŠklam- Viditabhidho vijitaü'sa laīkadhãso 66 Varakavivisarā patitakittã Garumahipā dhanino'khile'va kāmaü Sakasakatanuyo pahāya'ga¤chåü Kimuta paresa'manantada'īkuruvho Bhāõavāraü catupa¤¤āsatimaü ----------------- Iti sajjanānanda saüvega janake dãpavaüse catulaīkesa dãpano nāma Catupa¤¤āsatimo paricchedo. [SL Page 238] [\x 238/] Pa¤capa¤¤āsatimo paricchedo. -------------------- 1 Dvisahassaccatusata-chapa¤¤āsamite jine laīkissaro roborņcāmars-sama¤¤o'si idhā'gato 2 So kho munindasamayaü-bhāsaü māgadhikaü tathā Pākaņo'si vija¤¤ā'ti-bhāsantaravisārado 3 Tene'va sogatā sabbe-tasse'hā'gamanaü pati Bhãyyo pasannā sammoda-vāca'mavedayuü tadā 4 Tasse'va laīkāpatino-kāle koëambaņhāniye vicarittha cāmarsdha¤¤ā-gāraü sammodamānaso 5 Purā laīkāya'māraddho-yāvasindhupadesakaü Sādhetvāna dhåmaratha-maggo niņņhāpito tadā 6 Vyatto so pālibhāsāya-tabbuddhikāmato bhusaü Majjhimaņņhakathaü seņņhaü-papa¤casådanissutaü 7 Pariveõe'dhipatinā-vijjālaīkāravissute Dhammasatthappavãõena-bhāsantara vijānatā 8 Dhammārāmasama¤¤ena-yatindena vipassinā Sodhāpetvāna sahasā-muddāpayi yathākkamaü 9 Tathe'va kāle'parasmiü-jātakaņņhakathaü'riyaü Iügãrasibhāsāya mudā-parivattiya so budho 10 Eīgalantamahādãpe-mahaddhanaparibbayā Muddāpetvāna sambhatyā-tanayittha sadāsayo 11 Byatto'si ce'pi kusalo-bhāsāsatthavisārado Tasse'va kāle loko'pi-vipattimukha'māgami 12 Jarmanpraüsaitikhyāta-vaüsikesu mahāhavo Sudussaho bhårisatta-ghātako cā'si sabbaso 13 Vattamāne raõe tamhi-rajja'meüglantanāmikaü Samaggahã pransapakkhaü-sāhāyyena lahuü tadā 14 Saīkulasse'va yuddhassa-laīkātova mahaddhanaü Tathe'va raõasåre ca-pesayu'üglantarajjakaü 15 Dhanahāniü janahāniü-raņņhahāniü savāhini Anapekkhiya yujjhiüsu-samåpabbåëhakā bhusaü [SL Page 239] [\x 239/] 16 Pavattite catuvassaü-tasmiü saīkula saüyuge Jarmannāmā jātikā te-parājiüsva'tha taü samã 17 Mahāsaüyugakālamhi-laīkāya'¤ca bhayānakaü Bhaõķanaü'si sãhalãya-yonakānaü'napekkhitaü 18 Sabbattha sabbadā sabbe-sogatā pativaccharaü Vesākhussava'maccantaü-pavattentã'ha pãtiyā 19 Dvisahasse catusate-kånasaņņhimahāyane Vesākhapuõõamadine-sogatānaü mahāmahe 20 Seīkhaõķaselanagare-vattamāne tadussave Tato tato chaõaü daņņhuü-janakāyā samosaņā 21 Sambuddhamāmakā sesā-radadhātuü namassiya Påjetvā'nekavidhinā-munindaguõadãpakaü 22 Pãtigãtiü pavedentā-vattentā turiyaddhanaü Tāsu tāsu visikhāsu-sa¤cariüsu mudā nisaü 23 Pãtiyā caramānesu-sogatesu sugãtiyā Gāyamānesu santesu-māhammadikajantavo 24 Tadakkhamā tappalli-nikaņe rāsibhåya ca Visåkaü dassayuü tasmiü-sogatānaü sudussahaü 25 Sakkharādãhi ca'¤¤ehi-pahāra'madduü bhusaü Taīkhaõaü sogatā bhãyyo-kupitā nibbhayā tahiü 26 Akaruü kalahaü bhãmaü-sãghaü laīkātale bhusaü Dāvaggi viya saüvaķķhi-kalahaggi tahiü tahiü 27 Sambuddhajanasambhåtaü-kalahaü jātikattato Ma¤¤amānā kittubhattā-sãhalā sogatānugā 28 Yahiü yahiü yonakā hi-nivasanti tadā bahå Tahiü tahiü ca gāmesu-nigamesu puresu ca 29 Tappalliyo paõyasālā-sadumāni bahåni ca Bhindiüsu atha jhāpesuü-māresuü pacure jane 30 Asmiü kalakale bhãyyo-vuttantā vitathā rayā Patthaņā'suü tato saccaü-¤ātuü kocā'pinā'sabhi 31 Bhaõķane vaķķhamānasmiü-mārsall¯itivissutaü Yuddhanãtiü pakāsesi-janānaü bhaya'māvahaü [SL Page 240] [\x 240/] 32 Pubbuttarāsā vajjetvā-tassā saīgāmanãtiyā Tadāni laīkā nikhilā-sigha'mantogadhā'bhavi 33 Yāva vattati sā nãti-tāva rattiü sagehato Paņikkhipã nikkhamanaü-janānaü sabbaso bahi 34 Ekattha sattaņņhajanā-sãhalā hi samosaņā Divā tiņņhanti ta'¤cā'pi-paņikkhittaü'si sabbathā 35 Yassa kassaci gehasmiü-nettiüsachårikādayo Yekecā'suü'yudhā sabbe-'panãtā kalaho samã 36 Taha'miügãrasirajjassa-virodhaü ka¤ci sãhalā Kattha cā'pi nadassesuü-tathā'pi'ügãrasimānusā 37 Kumantana'nti ma¤¤antā-sãhalānaü visesato Kārāgāraü nivesesuü-sãhalajananāyake 38 Rajje niyoga'māgamma-apare pabhusãhale Sāma¤¤e pacure jãve-haniüsu rāja porisā 39 Samite kalahe'kacce-pamukhe'ti sasaüsaye Yuddhādhikaraõaü netvā-vinicchiya yathāruci 40 Niyāmitā māraõāye-'kacce'pya'naparādhakā Kārāgārāya niyamā-yāvajãvaü'bhavuü tadā 41 Tadā kāragāragate-mocetuü pabhusãhale ârķlin¯rņannāmakhyāto-bŠvansa¤¤āsuvissuto 42 [F]prunsisdasoyisānāma-pa¤¤āto nãtikovidā Buddhimantā tathāca'¤¤e-yatayuü'nuddayāparā 43 Kalahe'smiü yonakāna-'malābho bhavi yattako Sãhalānaü dhanaü'dāya-tesaü'dhika'maduü tadā 44 Ponnambalamrāmanāthan-mantãso caturo kathã Sãhalāna'madosattaü-mantanassabhatiü iha 45 Accantabyattakathayā-dãpetvāna tato'paraü Eīgalanta'magā seņņha-maccāna'¤ca nivedituü 46 Sirimā jčmspãrisnāmo-mantãso nayakovido Sirimā jayatilaka-khyāto mantissaro sudhã 47 Tathā ca'¤¤e seņņhamantã-nãtiyā caturā bhusaü Subyattā te desapāla-kkamadhammavisāradā [SL Page 241] [\x 241/] 48 Nimujje sãhale dukkha-sindhusmi'mativegasā Gantve'īgalantādhirajjaü-mocetuü yatayuü tadā 49 Laīkāto gatamantãna-'madhirajjaü vibhāvinaü Yatanaü nā'phalaü āsi-sabbathe'va tadāni taü 50 Sudussahā yuddhanãti-bhayadā pāõinaü bhusaü Māsattayaü pavattā sā-laīkākantaü nipãëayã 51 Tivassamitakālaü taü-vutthaü cāmars samavhayaü Laīkesa'mavhita'metto-dese vāsāpayã sake 52 Laīkese'pagate cāmars-nāmena vidite ito Dvisahassaccatusate-kånasaņņhimite jine 53 €nķarsannāmapa¤¤āto-laīkissaro dayāparo Mahārājaniyogā'ga-pu¤¤apiõķåpamo iha 54 Daõķanãtyā tāëitāya-laīkākāminiyā bhusaü Vilapantiyā sa'laīkeso-samassāsayi'dhā'gato 55 Sãhalãyayonakānaü-kalahaü'rabbha sãhalā Yuddhādhikaraõā kārā-gāra'īgamu'madosakā 56 Tasse'va laīkissarassa-dayāpayadditā janā Muttā'suü dukkhito bhårã-nānāvyasanapãëitā 57 Yāvajãvaü kāraghare-vasituü ye'pi sãhalā Niyāmitā'suü bahavo-mocesi karuõāparo 58 Jātaü kalakalaü paccā-'yācanappattake tadā Laīkesassa daduü sabbe-sādaro'paparikkhiya 59 Paripāka¤āõo santa-bhāvo laīkissaro sudhã Tesaü tesaü patthanā tā-sādhayittha yathābalaü 60 Daõķakammavasā laīkā-vāsãnaü gahitaü tadā Dhanarāsiü dāpayittha-puna tesaü yathāvidhi 61 Vividhabbidhinā laīkā-jane tāto sute viya Vuddhiü pāpetu'manisaü-'sā'pekkho påtamānaso 62 Ito'dhikatare ņhāna-ntarādãni visesato Sãhalānaü padāpetuü-sabhā'raddhā'si sādhukaü 63 Kalahassi'massa hetu-bhåtaü bhava'mito purā Yathāvuttaü purāõamhi-valahāgoķavissute [SL Page 242] [\x 242/] 64 Devālaye pāņihãra-vutiyābādha'mittaraü Vãmaüsitvā tappamukhe-sãhale yonake'khile 65 Patiņņhāpiya sāmaggi-dhamme vatvā guõaü tahiü Itopaņņhāya cāritta-vidhinā pāņihāriyaü 66 Yathā purā tathā sammā-pavattetuü yathāvidhi Niyojesi sa'laīkeso-yuttidhammaparāyano 67 Ĩāõã dhanã janā bhårã-saīgamitvā'smi'maddhani Sabhaü'rabhuü jātikākhyaü-laīkāvuddhi'mapekkhakā 68 Vijjālaīkāravikhyāta-pariveõādhipaccago Siridhammārāmanāmo-yatãso kavipuīgavo 69 Samussāpiya saüsuddha-kittiketuü visārado Vimhāpayaü diva'īga¤chi-laīkikajanataü bhusaü 70 Laīkāya vuddhiü sampekkha-māne'raddhe sukiccake Sãhalāna'mabhāgyena-karuõāguõabhåsito 71 Laīkeso'darārogena-phuņņho so subhasādhako Anapekkho'va laīkāya-'magā maccumukhaü dukhā 72 Dvivassaü yo'nusāsittha-laīkāyaü pãnayaü jane Tasse'va Šnķarsannāmaü-vattate'jja janammukhe 73 Dhamme pavãõo vinaye ca bimbā- Rāmādhipo'ssa'ddhani santavutti Dhãrādinando garunetupādo' Bhidhānasesattana'māga dhãmā 74 Iti'riha'vanipālopammacitto janesu' Mitasubhaguõapãno'nuddayodaddabhāvo Janavisara'manantassakirayāhā'timattaü Tatavisadasiloko tosayã yo pite'va 75 Iha jananikarā taü Šnķrasannāmakhyātaü Dhuvamanasi kareyyuü sādhu laīkissaraü hi Tatha'riva guõavantā vyattajivhājiresu Suviditavarakittãnāņikā naccayantu Bhāõavāraüpa¤capa¤¤āsatimaü ----------------- Iti sajjanānanda saüvegajanake dãpavaüse sãhalayonakānaü Viggahadãpano nāmapa¤capa¤¤āsatimo paricchedo. [SL Page 243] [\x 243/] Chapa¤¤āsatimo paricchedo ------------------ 1 Tasmiü paraü loka'mupāgate sati Laīkissaro henrimŠniüsamavhayo So dvissahasse sarade catussate Dvāsaņņhime laīka'mupāgamã jine 2 Laīkāya'micchaü vipulaü samiddhataü Kammaü kasiü'jjhāpanaka'¤ca santataü Samphātikāretu'manantakaddhitiü Sandhārayaü pāõimanāni gaõhi so 3 Laīkāya sabbattha tadā sudāruõo Rogo jaro dussahako samuņņhahiva Dha¤¤āna'maccantavipattihetuto Dubbhikkhako sambhavi pãëadāyako 4 Khãõāsavo seņņhamahāmahindako Laīkāya thero yadahe mahesino Ropesi sammā'riyasāsanaīkuraü Jeņņhamhi taü puõõamahaü sanantanāva 5 Bhåpā sariüsu'ssavavesato mudā Taü nāsaruü gacchati gacchatã'ddhani Koëambakoņņhe kusumappadāyikā Sammā sabhā taü'rabhi pāņihāriyaü 6 Kāle'mhi dãpe'tra nivāsinaü bhusaü Porāõikammantanasaüsadassa tu Kāmaü paņissaīkharaõe manorathaü Ĩatvāna so'dā'nubalaü balesinaü 7 Saīgāmanãtyādihi sampabodhitā Sabbe tadatthaü satataü sughosayuü Mukhyājanā jātika saüsadānugā âyācanāpatta'masesakāmato [SL Page 244] [\x 244/] 8 Eīgalantarajjamhi videsabhārake Pāmokkhamaccamhi padāpayuü lahuü Laīkissarassaddutiye'ssa hāyane Laddhuü paņissaīkharaõaü hitāvahaü 9 Ec.Jč.Sã.Prčrākhyakathissaroca jčms- Pãrissama¤¤o nayadhammakovido ôã.Bã.Jayāditilako visārado Yācuü ta'meīgalanta'mupecca te sudhã 10 [F]pŠķrikricaķsenadhibhå dhanissaro Vittaü tadatthaü vipula'mpi vissajã Te vāyamuü vyatta ruõācalamsuto Vācissaro vissåtacandasāgaro 11 Taü sādhukaü so sacivādhipo tadā Kāru¤¤aceto paņigayha bhattiyā Laīkissaraü henrimŠniüsamavhayaü âhåya lanķannagaraü puruttamaü 12 Mantetva tenā'pi samaü visesato Vãmaüsayitvāna dadittha ki¤ci yaü Laīkājanā tena ca titti'mappakaü Nā'gamma khippaü apanetu'mussahuü 13 Laīkissaro ņhānucitaggabuddhimā Mukhye jane'vhāya ca tassa vajjane Dassetva dosaü puna vacchare'paraü Dāsyaü paņissaīkharaõaü hitatthadaü 14 Tāve'dame'vaü paņiyādadera'laü Iccā'ha taü mukhyajanaccayo'yatiü Sampekkhamāno paņigaõhi sādhukaü Tassaü sabhāyaü paņisaīkhatāya tu 15 Mantã dhurã coddasa mantino'ddhurã Tevãsatā'suü paņhamaü hi sossavaü Taü dvissahassamhi catussate catu- Saņņhimmite māraji hāyane'rabhuü [SL Page 245] [\x 245/] 16 Laīkissaro so'disi yaü paņissavaü Dātuü paņissaīkharaõaü yadā subhaü Tasmiü'payāte samayamhi laīkikā Sammā paņissaīkharaõāya ghosayuü 17 Vãmaüsiyu'gghosana'matravāsinaü Ĩatvā paņissaīkharaõe manorathaü Seņņho'dipādo hi videsabhārako Dātuü samicchi sa'paratthakāmato 18 Ra¤¤o'dhirajje'numati'¤ca mantinaü Laddhāna laīkānavamantanassabhaü Katvā thiraü sādhu tayo vinā'va Mantã'pare uccinituü mahājane 19 Thāmaü ņhapetvo'pasabhāpati'¤ca Mantãna'mekaü adhurãna'muttariü Pāpetu'mitthaü'cinituü balaü paraü Datvāna laīkājanataü supãnayã 20 Tassaü navãnāya sahāya bārasava Mantã dhure'vaü adhurã ca mantino Te sattatiüsā'su'masesato tadā Ekånapa¤¤āsa bhaviüsu mantino 21 Taü dvissahasse sarade catussate Aņņhādhike saņņhimite tathāgate Pãtiggirā vattayatã janaccaye Sammodamāno vivarittha saüsadaü 22 Kāle'ssa laīkādhipatissi'ha jjanā Tussiüsu laddhā mahatiü sabhaü yathā Dhãmā sa'bhåyo'pasabhāpatã'ha jčms- Pãrissama¤¤o'tra jane sutosayã 23 Kāle'mhi so sņabsvidito'ggalekhako Hoükoüdhipaccaü sudhi patva'gā tahiü Patvā mahālekhakataü naya¤¤å grem- Tomsansama¤¤āvidito'si'hā'gato [SL Page 246] [\x 246/] 24 Byatto vipassã pariveõaku¤jara- Byuhe dayo kāraõiko'dimo tadā Byato'si Šnķråsamarādisekharo Satthodayesã lasate mahāsayo 25 Laīkāya'majjhāpanadhissaro dayo Vāyāma'maggaü vidadhã tadatthikaü ôenhemsama¤¤o sa'murãsiyassuto Dãpe mahālekhakataü hi patva'gā 26 Siddhatthavijjālaya'masmi'maddhani Sammā'rabhitvā bhuvanābhivuddhide Kicce mahante sa'roborņķsoyisā- Mantã'karã patthaņakitti buddhimā 27 Dãpe'tra kāle'mhi visiņņhasatthiyaü Taü vissavijjālaya'mārabhuü subhaü Perādidoõãnagare vare kasã- Vijjālayaü saüvivarittha so pabhå 28 Pubbe'va laīkāya'midāni pāõinaü Saīkhya'īgaõāpesi vijānituü mitaü Desantarānãtapadhānadha¤¤ato Nāvā'suīkaü diguõa'īkarã tadā 29 So rājakicce niratāna'vattane' Dhikye ākasã puna sobhane ghare Tesaü hi koëambapuramhi kārayã MŠniüņavunnāma'si bhåpadesako 30 Devātidevena suphassitaü purā Laīkaü manu¤¤aü pana daķhukāmato Byāto japanavaüsakumārapuīgavo Kāle'smi'māgā'tra kirãņasāmiko 31 J¯rjkhyātara¤¤oddhani pa¤camassi'ha Jeņņho suto včlsvidito kumārako Laīkaü samāgā'tisayaü samādaro Pāõãgaõo taü paņigaõhi gāravā [SL Page 247] [\x 247/] 32 Laīkāya gantvāna patãcisaüyuge Maccu'īgatānaü saraõattha'mucchitaü Thambhaü patiņņhāpayi nãpaņhāniye Gālå pathadvāra samãpa bhåmiyaü 33 Koëambapa¤¤ātapure puthuü bhusaü Telāsayaü paņņhapi gāmapa¤cake LčķãmŠniünāma'manāmayālayaü Laīkissaro saüvivarittha'nuddayo 34 Laīkāvisiņņhodayakāmato tadā Nãrabbalā vijjutapaü visesato Nipphādituü vaņņavanappadesake Kammanta'maggaü'rabhu'māsu rajjato 35 Rajje niyogā'tra visesa¤āõino Tasmiü pavãõo vimalassurindako Låkaskulādãtilako visārado Mantã ca te dve pamukhā'bhavuü tahiü 36 Pāmokkhanãticcaturo sadāsayo €l.€l.ôyupādhiü paņhamaü dharitva yo Ettho'paga¤chã lalitābhayādiko So rājapakkho sutamanti rājate 37 Vijjodayākhyassutasatthamandire' Dhãso yasassã nayamaggavattako Tejassi ¤āõissaranetupuīgavo Kāle'mhi'gā dibbapuraü kavissaro 38 ârādhito sādhujanehi bhattiyā Vidvānuyāto vimalādikitti so Thero vinãto sugatādisāsano- Dayākhyasatthālaya'mārabhiü puna 39 HenrãmŠniülaīkadhipo chavassato Dhikya'mpi kālaü janataü visesato Vuddhiü sa'pāpetva sutosayitvi'to Desaü sakaü pāpuõi sātakāmato [SL Page 248] [\x 248/] 40 Tasmiü'payāte'tra visiņņhalekhako Laīkādhipacca'īgami tāvakālikaü So kho klamŠnņãvidito dayāparo Hoükoüpadesādhipatã bhavitva'gā 41 Laīkāya'tho sāsitu'mittaraü Šlak- SŠnķarķ sama¤¤o samayaü niyāmito âsã tadā vissuta bŠljiyanmahā- Bhåpo tadā'ga¤chi'ha desacārako 42 So dvissahassamhi catussate navā- Dhikyamhi saņņhippamite jine sudhã Patvāna laīkissarataü hiyukli[f]rķ- Sa¤¤ā sucinnaiü varalaīka'māgato 43 Daņņhuü'va laīkaü tatakittisaühati RŠmsādiko sikkhitamŠkķonalsuto Mantissaro sammatadesapālana- Ĩāyo sadhãtåhi samaü ihā'gami 44 Bondussa suīkaü gahitaü ito purā Yaü taü nihãnaü vinivāritaü tadā Dantāna'mārogyagharaü manoharaü Lokatthikaü saüvivaņaü tadaddhani 45 Sabbattha laīkāya'visesabhāvato Jãvāna'matthaü sadhanabbayā'nisaü Bhårikirayā yo'kari seņņhanuddayo PŠķrkrcaķsenadināyako sudhã 46 Buddho yahiü bodhi'mabujjhi bodhagaü Nattu'¤ca påjetu'pasannamānaso Taü jambudãpaü samupecca gāravā Påjāvidhiü sādhu'makāsi vandiya 47 Tasmi'īkhaõe jātarujāya tamhi so Loke pabhåjãvanugāmiko viya Sāsuü jahāsa'ssa mataü vapuü ihā' Netvāna laīkāsuhadaü hi jhāpayuü [SL Page 249] [\x 249/] 48 Tasse'va nāmaü saramānakā janā Bimbaü'sa lohammaya'māsu kāriya Vikņ¯riyoyyānavare puruttame Daņņhu'mpatiņņhāpayu'mattamānasā 49 Laīkissaro satthudaya'mpi'hā'yatiü Ma¤¤aü tadāvassika'magga'matthikaü So saddakosaü'khilasãhaliügirasi- Vācatthasāliü garu'matra rajjato 50 Kāretukāmo vibhajã mahaddhanaü Ĩāõã guõã satthavaye visārado ôã.Bã. Jayādãtilako sajãvako Pāmokkhakattā'bhavi saddakosake 51 č.Em.Guõassekharavissuto casaü ôabliv.E[f]pŠdi guõavaķķhanassuto Saüsuddhabuddhã sacivā supesalā Dve'tå'pakattuppadaviü dadhuü tahiü 52 Laīkādhipo'dāni tikoõamālikaü Niņņhāpitaü dhåmaratha¤jasaü bhusaü Santosaghose sati vattamānake Accantamodo vivarã janappiyo 53 Ĩāye ņhapetuü iha gāmabhojake Tesa'mpi vuttã suniyāmitā tadā So pāņhasālācariyāna'vetane' Dhikye akā satthudayābhilāsato 54 Rajje yathā satthagharesva'dhārito Sabbhāsapāņhālayasa¤caye tathā Vissāma vuttã pana dātu'muttariü Sādhuü garånaü niyamova'bhavã tadā 55 Sammāguõassālijanehi sannaya- Bbedãhi pãnaü sumanoharaü sadā Sampālituü laīka'mimaü subhakkamaüva Yutta'nti yojetu'saraü sadāsayo [SL Page 250] [\x 250/] 56 Lanķanpuresassa sakaü manogataü Tacchaü niveditvi'ha pālanakkame Tattaü gavesetu'parikkhakaü sabhaü Pesetu'metthā'su nivedayã tadā 57 Kāle'mhi pohaddaramullagāmajo Ĩāõādinandoyatisaīghanāyako So dãpavaüse paņhamaüsakaü mudā Muddāpayitvā tanayittha sāsayaü 58 Mādampagāmubbhavako varassiri- Saddhammavaüsākhyanikāyanāyako Dhãmā' sa'dhammattilakavhavissuto Kāle'mhi nāka'īgami therapuīgavo 59 Jarman kulabbhåta higins sama¤¤ikā Kantā visiņņhā pamadāna'matthikaü Satthālayaü sādhu miyåsiyassutaü Pubbe ito'kāsi'rabhitva yā hitaü 60 Suddhāsayā'smiü'dhani komalā piyā Sā indavaüsā viya sādhuvāõini Kantā yasosesupagā yasolatā Tappāņhasālā'si mahatthasādhikā 61 Laīkissaro'tra janataü satataü pihento Dhãmā kli[f]parķ suvidito sirimā yasassã Sāddhaü samaü iha vasitva naresakāmā Laddhā'dhipacca'mupagā malayaddhadãpe Bhāõavāraü chapa¤¤āsatimaü ---------------- Iti sajjanānanda saüvega janake dãpavaüse rajjapaņisaīkharaõādi dãpanonāma Chapa¤¤āsatimo paricchedo [SL Page 251] [\x 251/] Sattapa¤¤āsatimo paricchedo. -------------------- 1 Tato timāsappamitaü-kālaü plŠcarsamavhayo Laīkeso dutiyo laīkaü-pālayittha yathāvidhi 2 Tamhi kāle vissavijjā-layaü koëambaņhāniye Athavā seīkhaõķasela-purapuīgavasantike 3 Kāretu'nti kuhaü vādo-āsi mantanasaüsade Vinicchetuü samesitvā-akbārnāmikakārakaü 4 Maõķalaü'cini sabbesaü-'numatyā tamhi maõķale Yogga'nti tãraõaü'hosi-seīkhaõķaselaņhāniye 5 Dvisahassaccatusata-sattatimitasogate Pa¤¤āto sņŠnlināmena-patvā laīkesataü sudhã 6 Pappuyya laīkaü sadaye-'rogyasālā tathā'pare Daņņhukāmo kāraghare-sa¤carittha paratthiko 7 Samattaloke vidite-muttimā kittimā sudhã Kāru¤¤o gandhipa¤¤āto-seņņhaposo tadāni'ha 8 Sampatto khantiparamo-khadārkammantikaü bhusaü Dhanaü sa¤cinituü āsi-laīkikā mahatā'darā 9 Cirassuta'madiņņha'ntaü-janakāyā tahiü tahiü Samosaņā vimbhitā'va-passantā vãraporisaü 10 Sādhukaü paņigaõhiüsu-janasambhamasambhavo Tahaü tahaü sa¤caranto-sa¤cinittha mahaddhanaü 11 Salamonkirasņ¯palnāmo-'bhayasekharavissuto Mantissaro tadā vyatto-yasosesattanaü gato 12 Kli[f]parķlaīkesasamaye-rājakãyaü parikkhakaü Niyāmitaü sabhaü nesu-'mihe'īgalantadãpato 13 ôonom¯rsāmipamukhā-tassaü sabbhā catujjanā Kāle'mhi laīka'māga¤chuü-buddhimantā visāradā 14 Sukhyattā te suppasiddha-nagarāni tahiü tahiü Gantve'ha rajje pāmokkha-dhurandharajane tathā 15 Pa¤¤āsatamitãseņņha-niyojite ca porise Nānākulikapāmokkha-bhårã jane ca sabbaso [SL Page 252] [\x 252/] 16 Sampucchitvā kāraõāni-vãmaüsitvāna sādhukaü Laīkikāna'masāmaggiü-hãnabhāve ca vācato 17 Ĩatvā vasitvā dvemāsaü-sātirekacatuddinaü Gantve'īgalantadãpaü te-desapālanakovidā 18 Videsabhāramaccassa-buddhimantassa sabbathā Laīkātattaü nivedentā-daduü vāttaü susaīkhaņaü 19 Samaye'smiü nāëatittha-sakāsamhi bhayānakaü Dhåmarathaghaņņanaü'si-matā tasmiü bahujjanā 20 ¯rmsbig¯rnāmavikhyāto-tadā videsabhārako Mahāmacco idhā'ga¤chi-seņņhavijjālaye tathā 21 Samolokiya rajjasmiü-kiccālaye parikkhiya Ka¤cikālaü vasitve'ha-påna lanķanpuraü gato 22 Tadā'nāgariko dhamma-pālo sāsanamāmako Pavāretuü buddha dhammaü-buddhimante yatã tayo 23 Eīgalantamahādãpaü-pesayittha dhanabbayā Dvivassamitakālaü te-vasiüsu yatayo tahiü 24 Rajje'smiü matimā tesu-pariveõa parikkhako Thero vajira¤āõo'si-paravāhŠra gāmajo 25 B¯rķlannāmiko laīkā-mahālekhakataü sudhã patvā tadāni'hā'ga¤chi-desapālanakovido 26 Loke pasiddho kāveyyo-pavãõo sabbhi vaõõito Vissavijjālaye'dãso-santiniketanābhidhe 27 Ravindanātho so tāg¯r-pa¤¤āto dātakittimā Mānu¤¤alaīkopagato-āse'tarahi buddhimā 28 Suddhānurādhanagare-porāõe'si manorame Dumānaü'nuttaro bodhi-sogatānaü sironibho 29 Tassa bodhidumindassa-sākhaü nihãnajātiko Asikkhite'ko puriso-chettuü'rabhi vidummano 30 Ĩatvā janā taü pavattiü-sogatā kupitā bhusaü Bubhitā ta'mupāga¤chuü-hitvā jãvitadohaëaü 31 Taīkhaõaü kaņhinaü jātaü-kalahaü sunivattiya Rajje padhānā dhurino-te samassāsayuü tahiü [SL Page 253] [\x 253/] 32 Ponnambalamkhyātaruõā-calamnāmo'tra vāsinaü Hitesã buddhime'dāni-nidhana'īgā thirāsayo 33 Tassa sagguõasaīghātaü-ma¤¤amānā kata¤¤uno Kārāpayuü paņibimbaü-vissajitvā mahaddhanaü 34 Divāgataü vyambhanibhaü-garumantisabhālayaü Kārāpitaü navaü sņŠnli-laīkeso vivarã mudā 35 Syāmopālinikāyasmiü-yatãsānaü vipassãnaü Mahāvivādo'paņņhāsi-a¤¤ama¤¤¤avibhedako 36 Vattamāne tamhi vāde-samathatta'manāgate Selantāyatanakhyāta-pariveõādhipo sato 37 Saraõaīkarākhyo'nanda-dhammadassã'ti vissuto Netā mahākavã dhamma-vinayamhi visārado 38 Sakantevāsike sammo-'pasampādetukāmato Syāmaraņņhā yatã'netuü-sikkhākāme bahussute 39 Tahiü mahānikāyasmiü-yatipāmokkhasantikaü Parisaü pesayã datvā-sandesaü'cantagāravā 40 Yatissarā tato syāma-desikā sabbhi vaõõitā Sabhāge pariyesitvā-bhikkhå ta'mupasampadaü 41 Kātu'mpya'tha bhave'vassa-'mupasampattipekkhake Tahaü'netuü nivedesuü-saddhābhattipurassarā 42 Tada'nu¤¤aü paņiggayha-sāsanaņņhitikāmato Selantāyatanakhyāta-pariveõantike tadā 43 Udakukkhepasãmāyaü-sindhuyaü sāmaõerake Mahatā gāraveno'pa-sampādesuü yathāvidhi 44 Tato paņņhāya tatre'va-yāvajja pativaccharaü Pavattetå'pasampattiü-buddhasāsanamāmako 45 Paõasatthalagāmasmiü-gaõčgoķŠllavissute Vijayassirivaddhanā-rāme'raddhe munelaye 46 Daņņhuü laīka'mupāyāto-vaõõavejjasamavhayo Syāmakumāro vikhyāto-ņhapesi maīgalaü silaü 47 Laīkābhivuddhi'micchanto-niccaü nãtivisārado Jčmispãrisnāmakhyāto-sãhalajananāyako [SL Page 254] [\x 254/] 48 Akāmakāmo laīkāya-janānaü sādhusammato ôonom¯rsāmino vāttaü-katha¤ci paņigaõhituü 49 Anicchanto viya kitti-deha'mettha nidhāpiya Paraü lokaü gato mantã-sabhāyo'pasabhāpati 50 Tato mantisabhāyo'pa-sabhāpatidhuraü sudhã Sarbāronjayatilaka-mantãso patva vissuto 51 Tatodātayasojāto-sadā sambhamahājano Alaīkarittha mantinda-saüsadaü vāõibhåsano 52 Japanpa¤¤ātavijite-takāmatsusamavhayo Disampatikumāro'si-tadā laīka'mupāgato 53 SŠssanãvisayādhãso-[f]peķriknāma suvissuto Bhåpo'gammi'ha ņhitvāna-katipāha'magā tadā 54 Vipattimukha'māpannaü-laīkikajanataü purā Mocetuü yatayã yo hi-vādãbhakesaropamo 55 Ponnambalamrāmanāthan-nāmo mantissaro sudhã Soņņho variņņho j¯rjra¤¤ā-saüladdhāgāravappado 56 Visadaü yasasogandha-sāraü disebhamuddhani Limpetvā nāmasesattaü-samaye'smi'mapāpuõã 57 Laīkeso rajjato loka-hitāya'rabhitaü iha Sammadā'yubbedavijjā-layaü saüvivarã tadā 58 Harbarņsņønlipa¤¤āto-laīkeso tisamaü sudhã Sāddhaü rakkhiyi'maü dãpaü-laddhā ņhānantaraü'pagā 59 Yāte sņønlināme'to-b¯rķlansavhavissuto Dvimāsa'mupalaīkeso-rajjaü pālesi sundaraü 60 Sucinnalaīko laīkeso-gremtomsannāmavissuto Tisattatādhike vasse-dvisahassecatussate 61 Idhā'gato suråpo so-karuõāguõabhåsito Sammā pālayituü rajjaü-'rabhi pālanakovido 62 Pavattitā'riha purā-vavatthādāyikā sabhā Vissajjitā'tha ķonom¯r-sāminā paņisaīkhaņaü 63 Vāttamanugataü rajja-mantanasamitiü paraü Dvisahassaccatusata-catusattatisammite [SL Page 255] [\x 255/] 64 Munindasarade'raddhaü-'cinituü janachandato Mantã dhurã tayo āsu-'maņņha laīkesakāmato 65 Pāpitā mantino sabba-janakāmavasānugā Bhaviüsu pa¤¤āsa mantã-sabhā puõeõa'kasaņņhiyā 66 Sabbe vetanikā mantã-maõķalo'ccanitā tato Sabhāpatã co'pasabhā-pati satta'ssu'maccakā 67 Tadā mahālekhako'si-ņiralnāmo vicakkhaõo Seņņho'dhikaraõe jŠksan-sama¤¤o nãtikovido 68 Vahi bhaõķāgāradhuraü-vil[f]praķvuķsnāmavissuto Tayo'me dhurino'maccā-āsu'maccantasikkhitā 69 Sabhāpatã taha'māsi-vyatto nãtivisārado [F]prunsismolamurčnāma-khyāto cheko kathissaro 70 Yasassã guõavā dakkho-buddhimo'pasabhāpati Bhavã [f]porŠsņarubhaya-sekharassutanāmavā 71 Sattaså'pasabhāpaccaü-kārakasamitãsu hi Patto'si subramaniyam-sama¤¤āvissuto sudhã 72 Mahāra¤¤å sirime'ti-padā nāmo salaīkato Bhāsāsatthavidå suddha-siloko'nuddayāparo 73 ôã.Bã. Jayatilakākhyo-sabhānāyakataü kavã Sakadesakiccabhārā-maccatta'¤ca vahã tahiü 74 Pu¤¤avā kittimā sņãvan-senānāyakavissuto Manti seņņho kasikamma-macco'sya'ķķho'nukampiko 75 Vācissaro nãtivedã-janappiyakatho sadā Laīkāmba pãnayaü seņņho-suto setayaso budho 76 Si.ôabliv.ôabliv. Vikhyāto-kannaīgarasamavhayo Dayāparo seņņhamantãva-'jjhāpanasacivo'bhavi 77 Ĩāõã guõã sã.Baņuvan-tuķāvanāmapākaņo Disārakkhāsabhābhāra-sacivattaü vahã dayo 78 Pānabokkčtipa¤¤āto-mantãso sukhakāmato Sukhārakakhākiccabhāra-sajãvo'si guõālayo 79 Janappiyo manti perã-sundaramnāmiko bhavã Kammakārādivāõijja-bhārāmaccudhurandharo [SL Page 256] [\x 256/] 80 Maggāmaggavidå mākan-marikkārnāmavissuto Pasiddhamaggakammanta-bhāramaccattanaü vahi 81 Pavittakitti j¯n henrã-mãdeõiyeti pākaņo Dhatvā mantidhuraü'ga¤chi-maccuvasa'matoparaü 82 Tassa dhãtā molamurč-sabhāpatipajāpati Pattā'si taü mantidhuraü-paņhamā sā'si mantinã 83 Nčsamsaravanamuttu-vissutā kāminã piyā Mantinyā'su'ttarāsāya-koëambapurapuīgave 84 Laīkāya'jjhāpanavuddhi-'micchaü niccaü sadā bhusaü Taīkiccapassuto yo'si-so kho daëhaparakkamo 85 Vyāpārakusalo dhãmā-tatodātayasocayo Roborņ ķi. Soyisā nāma-vikhyāto thiramānaso 86 Balapiņņhipadesasmiü-dhatvā mantidhuraü varaü Satataü tamhi visaye-vuddhiyā'nekadhā bahå 87 Kirayānipphādayaü'sesa-mane pãnesi sabbaso Sabbalaīkāsamādāna-vinicchayassakārako 88 Pãëito'ccantagela¤¤aü-diņņheni'ha'khile jane Nimujjayanto'tisayaü-tadā kasirasāgare 89 Mantissaro so pa¤catta-'mupago'sā'napekkhako Taīkhaõaü kaõõakaņukaü-rāvaü sutvāna vimbhitā 90 Kinvi'daü kinvi'daü sacca-'metaü nå'ti lapuü janā Nidhāya vilapuü sãsa-matthakesu kare dukhā 91 Samosaņā'nekajāti-janā saīkhyāpathātigā dassesuü seņņhamantissa-carimaü gāravaü bhusaü 92 Såravãraguõassāliü-laīkāmātā kirayakkhamaü Piyaīkarekatanaya-'mapassantã rurodati 93 Kākavaõõatissara¤¤ā-kāritaü sčruvāpiyaü Maīgalavhaü mahācetyaü-vattittha cirajiõõakaü 94 Pa¤casaüvaccharā pubbe-sāsanaņņhitikāmato Vãrasãhamudalinda-pamukhā sogatā janā 95 Sabhaü'rabhitvā maīgala-mahācetiyavaķķhatiü Paņisaīkhārayuü sãghaü-laddhādhārā'va sabbaso [SL Page 257] [\x 257/] 96 Suniņņhāpitakammante-cetiyasmiü mahussavā hapesuü thåpikaü moda-mānasā'gga'miha'ddhani 97 Jinasāsanasaüvuddhiü-'pekkhamānā mahāsayā Saddhike'dāni sugata-sāsanodayavissute 98 Pariveõe dassaneyyaü-vissajjiya mahaddhanaü Dvibhumakaü mandiraü yaü-kārayiüsu mahehayā 99 Gremtomsannāmavikhyāto-laīkeso tejavāyaso Pamodanādamajjhasmiü-vivarã taü mudā'layaü 100 Laīkissare pālayante-laīkaü sammā mudā bhusaü J¯rjmahāmahipo seņņha-sesabhåpasikhāmaõi 101 Videsabhāropamahā-lekhakapadaviü garuü Pādāsi tassa mudito-kassa cā'pya'nivediya 102 Nāva'māruyha gacchanto-laīkinde'īgalantadesakaü Tariyaü taīkhaõaü bāëha-gilāno'danapuruttamaüva 103 Avaruyhā'rogyasālaü-pattu'ssannāmayo bhusaü Taha'maccayataü pāpa-katha¤cana'napekkhitaü 104 Taü pavattiü suõitvāna-socanãyaü sudussahaü Accantadukkhitā āsuü-laīkikā katavedino 105 Vapussa tassa carimaü-gāravaü dassayuü tahiü Maraõaü'sa'dhirajjassa-āsi hāni sirãmato 106 Vassadvayaü visadakitti sa'sādhikaü grem- Tomsansama¤¤avidito matime'dha ņhitvā Laīkissaro jahi tanuü viya vāmalaīkaü Sādhusva'sādhusu na pāpimato viseso 107 Evaü hi bho'navarataü kasirubbhavasmi' Mādãnava'mpya'namataggabhave vibhāvã Disvāna jātimaraõaü vinihacca saccaü Pattuü cinātha kusalaü'nalasā pahåtaü Bhāõavāraü sattapa¤¤āsatimaü ------------------ Iti sajjanānanda saüvega janake dipavaüse rajjamantana sabhādi Dãpanonāma sattapa¤¤āsatimo paricchedo. [SL Page 258] [\x 258/] Aņņhapa¤¤āsatimo paricchedo. -------------------- 1 Laīkissare tamhi gate pavãõe iralsama¤¤o dutiyo'tra'dhãso Sato yathāsatti vicakkhaõo so Māsattayaü rakkhi manu¤¤alaīkaü 2 Satthussa vasse dvisahassakamhi Catussate chādhikasattatãme Laīkesataü patva sutikkha¤āõo Ihā'gato sņabsviditābhidhāno 3 Ciraü pari¤¤ātavisiņņhalaīko Dayaddaceto'vitabhåriraņņho Sambhāvito sabbhi visuddhakitti Sambhattiye'maü'rabhi sāsituü so 4 So rajjamantãsabhatiü patindo Tadā'padā kenaci gāravãyā hānantarāto'pagato'si cheko Aho'bbhutaü kammabalaü viloka 5 Sabhādhipaccaü puna nãtibyatto Patto [f]porŠsņ¯bhayasekharākhyo Tato naya¤¤å'pasabhāpatittaü Yāto'si mantã vijayammaõã so 6 Suvaõõamālãvarathåpara¤¤o Gabbhamhi dhātvagganidhiü tadāni Mahāmudā cetiyavaķķhanākhyā Kāresi sammā viditā sabhā sā 7 Nānādisāto'gatabhåripāõi- Gaõākulaü suddhapuraü'nurādhaü Harãmayānekavidhāni påjā- Vatthåni muttāmaõibhāsurāni [SL Page 259] [\x 259/] 8 Sambhattiyā buddhajanā pahaņņhā Tandhātugabbhe nidahiüsu sammā Punappaņissaīkharaõe nidhāna- Vatthuna'maggha'mpi kathā katheyya 9 Pācãnaraņņhesu bhusaü visālaü Samiddhataü pāpuõi yaü pasiddhaü Japansama¤¤o vijite manu¤¤e Susaīgamo'dāni'si sogatānaü 10 Byātehi nānāvijitehi tasmiü Samosaruü mukhyajanā pavãõā Kantāya laīkāya niyojitaggā Tahiü samajjā pahitā pasiddhā 11 Vyatto kathãso matanãti harbaņ- Nissaīkanāmo piyaråpaputto Tassaü samajjāya niyojitāya Padhānataü kāruõiko vahittha 12 Gate'ügirasãnaü vasa'mettha ra¤¤o Paramparāyā'gata sãhalãyaü Purā sirãvikkamarājasãhā- Sãnaü harãmuttamaõãvirājaüka 13 Sãhāsanaü'nagghavasåvisesā Pabhassaraü hemamayaü kirãņaü Pesesu'meīgalantanarādhipassa Pālesi so tāni cira'ntibhatyā 14 Ĩatvāna vuttanta'mimaü ca mattaü Vatthudvayaü taü pavaraü vicitraü Laddhu'¤ca daņņhuü pihamānasā te Laīkājanā sãhalavaüsabhåtā 15 Yasassãnaü pa¤camaj¯rjmahãpaü Yāciüsva'nekajjha'matho dayālå Disampatã vatthudukaü'sa kāle Sasånuno datvi'dha pesayã taü [SL Page 260] [\x 260/] 16 Tasse'va ra¤¤¤o garusampadassa Suto vinãto tatiyo yasassã Henrãbhidhānassutaglosņarādi- Pādo'paga¤chā'diya ta'mpi laīkaü 17 Tadāni koëambapuraü mahinda- Puraü parājetu'vivā'tibhaddaü Salaīkaritvā mahatā'darena Kumāraseņņhaü supaņiggahesuü 18 ânandanando sukumārakhatto Seīkhaõķaselākhyapuraü vicitraü Gantvā subhe maīgalamaõķapasmiü Laīkesapāmokkhakasãhalānaü 19 Sãhāsanaü seņņhakirãņaka'¤ca Pādāsi bhåpālaniyogapubbo Disvāna pāmojjamanā janā ne Vaõõiüsu j¯rjbhåpatino guõoghaü 20 Kāle'mhi laīkādharaõãtalasmiü Jarāmayo āsi sudāruõo'va Puresu gāmannãgamesu tasmiü Tasmiü janā tāya rujāya phuņņhā 21 Mahā ahesuü bahavo sahassa- Saīkhā tadānã yatayo'¤¤abhattā Tahaü tahaü gamma dayāpapuõõa- Manā'turānaü parisaīgahesuü 22 Suvaõõamālãvaracetiyassa Sabhā paņissaīkharaõe niyuttā âdevatākoņņha'masesa'māsuü Bandhāpayitvā puna dibbakoņņhe 23 Saīgamma saddhehi janehi saddhiü Cinitva påjārahavatthujātaü Mahussavenā'tipamodapubbaü Yathā purā dhātunidhi'īkarittha [SL Page 261] [\x 261/] 24 Kāle'ssa j¯rjbhåpatino'bhisekā Saüvaccharā'suü pana pa¤cavãsā Sabbe'va laīkāya tato kata¤¤å Mahacchaõaü sādhu pavattayiüsu 25 Vi¤¤ātapubbāparabhāsasattho pavittakittissuti tassa kāle ârtarķŠnãyelvijayādisekha- Rākhyo diva'īga¤chi mahāsayo so 26 Pahåtabhāsānipuõā sumedhā Kathissarā'maccagaõā ca mantã Te rajjamantãsabhatiü nisinnā Lokatthasiddhiü akaruü'nuråpaü 27 So dvissahassamhi catussatasmi' Maņņhādhike sattatime muninde Vassamhi cārittavasā'tra rajja- Mantãsabhaü vissaji laīkanetā 28 Tato timāsaü pana'tikkamitvā Samuccinitvā puna seņņhamantã Taü rajjamantissamitiü navaü hi Laīkissaro saüvivarittha pãtyā 29 Navãnamantãsabhatiü matãmā ôabliv. Dorčsāmi saphāpatã'siva Susantabhāvo vidadhe susantā- [F]p¯nsčkanāmo'pasabhāpatittaü 30 Janappiyo santavaco sato ār- Es. Tennak¯n nāmasuto vinãto Tadā tathā sattasu kārikāsu Sabhāsu tāså'pasabhāpatã'si 31 Sataü pasattho vahatã yasassã ôã.Bã. Jayādãtilako sirãmā Kavã sabhānāyakataü sadesa- Kattabbahāraü sacivattana'¤ca [SL Page 32] [\x 32/] 32 So bhāgyavā vikkamasālivyatta- Kittã purā vaõõitanāmadheyyo Kannaīgaro mantivaro idāni Ajjhāpanāmaccadhuraü dadhāti 33 Dhanã guõã vissåtakitti ķã.Es.- Senādinetā janatā hitesi Pubbe'va seņņho kasikammamacca- Dhurandharo'sã kasiyā pavãõo 34 Khyāto kulãno yasavā sa'es.ôab- Liv.âr. ôayasbaõķaranāyakākhyo Sudhã disāpālakamaccaņhāna- Ntaraü dadhāti susucheka mantã 35 Kirayāpavãõo sudhi kammakāra- Vāõijjamaccappadaviü pasiddho Ji.Sã. Esādã korayā bhidhāno Dadhāti mantã taruõo suråpo 36 Sade'va jātyāgamabhattiyutto Cirantanabbuttivido vidhi¤¤å ârtar da silvādhivaco yasassã Manti sukhārakkhasajãvako'si 37 Samicchi laīkājanatābhivuddhiü Subuddhi jč.El. Kotalāvalākhyo Mantã sa'maggassutakammabhārā- Maccappadaü saüvidadhe vidhi¤¤å 38 Ciraü pasiddho satimā naya¤¤å iralsama¤¤o sacivo matãmā Laīkāmahālekhadhuraü vahitvā Vissāmataü patva agā sadesaü 39 Tato tatodātayasovitāno Dayaddaceto paricinnalaīko Em.Em. VŠķarbanvidito sajãvo Laīkāmahālekhadhuraü dadhāti [SL Page 263] [\x 263/] 40 Pāmokkhako'dhãkaraõamhi jč.Sã.- H¯varķsama¤¤o sacivo'si dhãmā HakshŠmsamavho satimā sa'bhaõķā- Gārãyamaccappadaviü dadhāti 41 Tayo ci'me'maccavarā pasiddhā Dhurandharā chekatarā bhaviüsu Yathāpurā vuttasabhā tathe'va Sabbaīgapuõõā vitathā na'se'sā 42 Samattavanyaü visadekakitti Ppabhāva'maggaü tanayittha yo so Bhåmissaro pa¤camaj¯rjsama¤¤o Mahādayo sassa pajāsu daëhaü 43 Kāle'ssa laīkāpatino sakãye Santāpayaü suddhayasottabhāvaü Nidhāya seņņhaü navarajjabhāraü Dhattuü'va'ga¤chi bhuvanaü para'mpi 44 Tato'va lanķanpuriyā pajā ca Sabandhavo dukkhamanā yathā'suü Sasāmibhattā katavedino'tra Dãpe janā'ccantadukhā rudiüsu 45 Tato sato j¯rjmahipassa jeņņha- Suto patãto piyavčlskumāro Dayodapåtaggamano'ņņhameķvarķ- Nāmena sãhāsanasãnako'si 46 Navodayaü vatrabhuno dhajassa Viya'ssa bhåpassa sato vipassã Samattasatto'nnayanā sakãyā Nandiüsu hãyyo taguõe vadantā 47 Eķvarķmahābhåpatisattajātaü Samonavassaü paritosayitvā Pakāsayaü bhāgasabhāva'magga- Rajjassa bhāraü jahi kenacã'va [SL Page 264] [\x 264/] 48 Atho sagabbho mahipassa tassa Y¯kādipādo vidhinā sunãto Chaņņhena j¯rjkhyātabhidhena sãhā- Sanamhi'sãno janatā hitāya 49 Patiņņhitaü taü puna ādipādaü Rajje nisamma'¤¤adisampatãnaü Purā bhusaü cetasi dhåmito'va Hutāvaho'sã'va samuņņhito hi 50 Patāpavā suddhayaso'dhirajje Mahāmahãpo'si yathe'va kante Laīkaggarajje'pi disampatã so Rājā'khilānaü lasataü hitāya 51 Vijjodayākhyassutasatthasālo- Dayācalabbhåtasusattharaüsã Hatandhakāro ratanādisāra- Netaüsumālã'gami'dāni'yatthaü 52 Visiņņhadhamme nipuõo marånaü' Bhidhamma'māsuü vadituü'va dhãmā Devādinando garusaīghaneto' Pasaīgarājā gami devalokaü 53 Vibhāti pa¤cammaõagāmajāto Seīkhaõķaselavhapure varasmiü Pupphādirāmādhipatã yasassã Sumaīgalavho garunetupādo 54 Ramme vihāre hayaselasa¤¤o' Dhãso purasmiü sirivaķķhanākhye Guõã guõādãratano sa'mullč- Gāmubbhavo netuvaro vibhāti 55 Saddhammasatthe paņu saīgharāja- Satthālayasmiü'dhipatã'nunetā Siddhatthanāmo thaviro matãmā Virājate sāsanavuddhikāmã [SL Page 265] [\x 265/] 56 Virājate sampati yuttiyutto Saddhammavaüsādhivace nikāye Netuttamo kāruõiko sa'sãla- Kkhandhavhathero satimā vinãto 57 Vibhāti vaüse sumanavhanetu- Pādassa'dānã garusaīghanetā Saīgepayaü sābhijanaü hi medhā- Nandābhidhāno thaviro dhitãmā 58 Yo sakkatādo nipuõo'si satthe So gotamãkhyātavihāradhãso Sudhã yatindo'maravaüsathero Virājate viddasu matthakasmiü 59 Vi¤¤ātasatthāgamako'si'noma- Dassã mahānetuvaro vibhāvã Parakkamabbāhusama¤¤asatthā- Layādhipo bhāsati sampatã'ha 60 Satthe ca dhamme vinaye pavãõo Pāëøõagāmamhi bhavo vibhāvã Susaīkatho so vajirādi¤āõa- Ssuto mahānetuvaro'jja bhāti 61 Satthāgame chekataro susãlo'- Pasenathero matimā yatãso Vikhyātasaddhammudayākhyavijjā Layamhi'dhãso lasate'jja sammā 62 Sataü pasattho pulinattalavhā- Rāmādhipo netuvaro dayālå Sirãnivāsatthaviro sasatthe Dhamme pavãõo matimā'jja bhāti 63 Sambhāvito sabbhi pasiddhavijjānandākhyavijjālayadhissaro hi Ĩātāgamo sampati dhammasiddhi- Yatissaro saülasate vibhāvã [SL Page 266] [\x 266/] 64 Virājate so viduråpolākhya- Gāmamhi jāto piyatissanāmo Satthabbidå netuvaro'ddharaņņha- Mrammanvaye paõķitupādhikhyāto 65 Desantarappatthaņakittisaühati Bhåmissarādãhi katādaro bhusaü Baõķāranetā salamon ķayassuto Bhātã'ha dãpe mudalindasattamo 66 Sambhāti jã.Pã. Malalādisekhara- Khyāto vinãto dhitiyā visodhiya ãkaü mahāvaüsika'maggarajjato Muddāpayã iügirasivaõõato sudhã 67 Laīkāya'yattā tatiyassa j¯rjmahā- Bhåpassa āpa¤camaj¯rjjanādhipaü Vuttanta'masmiü itihāsikaü mahā- Vaüsamhi antogadhaka'īkarittha yo 68 Dhamme ca satthe caturo'tihāsiye' Dhãso sudhammākarasatthamandire Pa¤¤ādinando kavi saīghanāyako Virājate so vidurāna'mantare 69 Dharaõipatipadhānā lokapālā patāpã Suvisadatatakittã sāsanabbhāradhārã Viparinatasabhāvaü dassayiüså bhavasmiü Tatha'riva mahataü konå'taresaü janānaü 70 Iti viditajanā bho patthayantā hitatthaü Garukasiravighātaü niccasātaü paõãtaü Gamitu'malasabhāvaü hitva tumhe'ppamattā Cinutha cinutha pu¤¤ā santataü santada'mpi Bhāõavāramaņņha pa¤¤āsatimaü ----------------- Iti sajjanānanda saüvega janake dãpavaüse punarajjamantana Sabhoccinanādi dãpano nāmaņņhapa¤¤āsatimo paricchedo. [SL Page 267] [\x 267/] Ekånasaņņhitamo paricchedo. ------------------ 1 Duņņhagāmiõiabhaya-ra¤¤ā vikkamasālinā Tatodātasilokena-sambuddhamāmakena hi 2 Kārāpitaü purā soõõa-mālicetyaü pabhinnakaü Katādhārā sogatehi-saddhehi ca mahehayā 3 Cetiyavaķķhanãkhyātā-sabhā sajjanasa¤¤utā Bandhāpetvāna kammantaü-mahaddhanaparibbayā 4 Niņņhāpesã thåparājā-kelāso dutiyo viya Rājate'jja pajācakkhå-mukhe mokkhamudāvaho 5 Kadā hessati thåpassa-thåpikārohaõaü sivaü Mahituü namituü kāmā-'pekkhanti pāõisa¤cayā 6 Dvisahasse catusate-'sitime munihāyane Vesākhamāse dutiye-budhāhani site subhe 7 Lokekodātayasayo-mahābhāgassa dhãmato Chaņņhassa j¯rjsama¤¤assa-mahipassa sirãmato 8 Piëandhanaü kirãņassa-āsi janamudāvahaü Mahacchero chaõo tasmiü-divase abbhuto bhavi 9 Laīkikā sakalā sādhu-guõabhåsanabhåsitaü Bhåpaü sarājato ma¤¤a-mānā idha tahiü tahiü 10 Tadussavaü gāravena-vissajjiya mahaddhanaü Pavattayiüsu ruciraü-sāmibhattipurassarā 11 Tadāni koëambapure-purā kumbhasamubbhave Isismiü gahite sindhu-nãraü pāõipuņena tu 12 Ratanānaü yathāloko-nānāvijjutapo tathā Nettacittaharo āsi-tattha tattha virocanā 13 Bhåpassa tassa niyatiü-daņņhu'meke'dhirajjakaü Gamiüsu koëambapuraü-janatāyo samosaruü 14 Samaye'smiü mrammaraņņhe-saīgharājapadhānako Vyatto bahussuto saīgho-karuõāpuõõamānaso [SL Page 268] [\x 268/] 15 Vālutātitthagāmasmiü-sambhåtassa sivesino Sudassanābhidhānassa-yatindassa vibhāvino 16 Upasaīgharājapadaü-'dāsi sambhamapubbako So'pamahāsāmi'riha-rājate hitasādhako 17 Laīkeso rejin¯lķeķvaķ-vikhyāto sņabs samavhayo Yasassi buddhimā laīkā-vuddhimaggaü visodhiya 18 Pãnetvā laīkike laddhā-vissāmattaü yathāvidhi Sadesa'īgā vasitvāna-sāddhaü tisaradaü iha 19 Em.Em. VŠķarbanpa¤¤āto-'palaīkeso tato sudhã Sāddhaü timāsaü pālesi-laīkaü laīkodaye rato 20 Dvisahassaccatusate-kāsãtisammite jine Hāyane sirimā enķrå-kŠlķikoņnāmavissuto 21 Laīkissaro ihā'yāto-desapālanakovido Appamatto laīka'mimaü-sāsituü'rabhi sādhukaü [SL Page 269] [\x 269/] Dãpavaüsa dutiyaüsa kattuvaüso. ------------------- 1 Sirighanamunino tilokakantā- Riyatilakassakhilābhivanditena Varacaraõayugena phassitaü hi Vipulabhivuddhimihicchato pasatthaü 2 Dharaõipatisikhāmaõãsarikkhā- Vanitatasuddhasilokasaühatissa Nikhilajanapamodasambhavassa- Trajapavaro sutadhammasokara¤¤o 3 Suviditavisayesu lokanātha- Varasamayaņņhitimicchatova sisso Suvihatakhilapāpamānasassa Munisutamoggaliputtatissanetu 4 Sakavaragaruno niyogamaggaü Labhiyucitaddhamavecca seņņhabuddhi Vitatayasamahāmahindakhãõā- Savathaviro subhalaīkadãpamāga 5 Naravarasaradamhi sattatiüsā- Dhikadvisate sahi sāsanaggamatra Adhipatipiyatissabhåpatissa Patiņhapayã labhiya ggametthasakhyaü 6 Gatavatiha mahāmahindasekkha-- Bbhavasuvisuddhamahāvihāravaüse Atisayamudayaü marammaramme Sutavijite sirikhettaņhāniyambhā 7 Jinasamayabhivuddhipekkhamāno Varamatimā mahasāmināmathero Iha sahaparisova pāpuõitvā Parivajiya ppaņhama ņņhitaü hi sikkhaü [SL Page 270] [\x 270/] 8 Ativisadamahāvihāravaüsā- Gatamalabhittha navaü pasatthasikkhaü Pamuditamanaso tato maramma- Purapavaraü samupecca suddhasãlo 9 Tahamariyamahāmahindavaüsaü Sunidahi tassa nirākulamhi vaüse Guõasirithavi sutassiloko Bhavi dasamo nipuõo hi dhammasatthe 10 Tipiņakamunibhāratãpavãõo Yatipavarassa hi tassa seņņhasisso Tahamabhavi pasatthadhammasenā- Patimukha¤āõabhivaüsasaīgharājā 11 Gaõajagatipatissa tassa sisso Marapuranāmamahāvihāravaüsaü Iha patiņhapayittha seņņha¤āõa- Vimalabhidhānamahāyatissareso 12 Vipulamati tadantavāsiko so Atha sanikāyapasatthaseņņhabhāraü Suviditamunivutti dhammadhāra- Garuyatisāmivaro vahittha sammā 13 Sutasakagaruno hi tassa bhāvā- Nugatamano piņakattayamhi satthe Atisayanipuõova sakkatādo Vasi yatiku¤jara ¤āõanandathero 14 Tikhiõamatiyatissarassa tassa Lasi caturo sahitamhi seņņhasisso Ariyabhijanalaīkatippasiņņho Savimalasārabhidho mahāyatãso 15 Yatipatisiri¤āõanandasissa- Ssutapavaro vinaye timattadakkho Vasi marapuramålavaüsa saīgha- Garusutabuddhasirissuto yatindo [SL Page 271] [\x 271/] 16 Pavaravimalasāranetusissa- Trajaviditagamama¤judhammapu¤jo Vasi siririyavaüsalaīkatã hi Savimaladhãrasuto mahāyatindo 17 Viduragaõanisevitaggabuddha- Sirivimalādikadhãrasãhasisso Viditasugatasāsanodayākhye Adhipatitaīgami satthamandirasmiü 18 Atisayarucirāsanopalākhya- Ssutavaragāmabhavo pasatthavutti Munidharaõipatissuto samāno Savimalakittisama¤¤ātathero 19 Sasigajayuganettasammitasmiü Munisaradessayujamhi puõõamāyaü Sudhimatamanugova dãpavaüse Itidutiyaüsa makāsi sānuvādaü 20 Vidurajanagaõā pasatthabuddhã Anagatibhāvamupecca niccamasmiü Mama vipulaparissamamhi saccaü Yathariva sammuditā bhavantu santā