Input by the Sri Lanka Tripitaka Project [CPD Classification 4.1.6] [SL Vol NDāth ] [\z NDāņh /] [\w I /] [SL Page 001] [\x 1/] Dhātuvaüso ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄŋ ŗ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ŗ ŗ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ŗ ŗ ŗ ŗ Text converted to Classical Sanskrit Extended ŗ ŗ (CSX) encoding: ŗ ŗ ŗ ŗ description character = ASCII ŗ ŗ ŗ ŗ long a ā 224 ŗ ŗ long A â 226 ŗ ŗ long i ã 227 ŗ ŗ long I ä 228 ŗ ŗ long u å 229 ŗ ŗ long U æ 230 ŗ ŗ vocalic r į 231 ŗ ŗ vocalic R č 232 ŗ ŗ long vocalic r é 233 ŗ ŗ vocalic l ë 235 ŗ ŗ long vocalic l í 237 ŗ ŗ velar n ī 239 ŗ ŗ velar N đ 240 ŗ ŗ palatal n ¤ 164 ŗ ŗ palatal N Ĩ 165 ŗ ŗ retroflex t ņ 241 ŗ ŗ retroflex T ō 242 ŗ ŗ retroflex d ķ 243 ŗ ŗ retroflex D ô 244 ŗ ŗ retroflex n õ 245 ŗ ŗ retroflex N ö 246 ŗ ŗ palatal s ÷ 247 ŗ ŗ palatal S ø 248 ŗ ŗ retroflex s ų 249 ŗ ŗ retroflex S ú 250 ŗ ŗ anusvara ü 252 ŗ ŗ anusvara (overdot) § 167 ŗ ŗ capital anusvara ũ 253 ŗ ŗ visarga ū 254 ŗ ŗ (capital visarga 255) ŗ ŗ ŗ ŗ Other characters of the CSX encoding table are ŗ ŗ not included. Accents have been dropped in order ŗ ŗ to facilitate word search. ŗ ĀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄŲ Namo tassa bhagavato arahato sammā sambuddhassa. 1. Tathāgatassāgamanakathā Sambuddhamatulaü suddhaü dhammaü saīghaü anuttaraü Namassitvā 1 pavakkhāmi dhātuvaüsappakāsanaü 2. Tikkhattumagamā nātho laīkādãpaü manoramaü Sattānaü hitamicchanto sāsanassa ciraņņhitiü. Tattha tikkhattumagamā nātho'ti anamatagge saüsāravaņņe parināmetvā 3 appatisaraõabhāvappattānaü 4 lokiyalokuttarasukhanipphādanabhāvena nātho patisaraõa 5 bhåto bhagavā buddhadhammasaīgharatanattayamaggaü 6 ācikkhanto laīkādãpaü tikkhattuü gato. Tattha paņhamagamane tāva bodhimaõķaü āruyha puratthãmābhimukho 7 nisãditvā suriye anatthamiteyeva 8 mārabalaü vidhametvā, paņhamayāme pubbenivāsa¤āõaü anussaritvā majjhimayāme cutupapāta¤āõaü patvā pacchimayāmāvasāne paccayākāre ¤āõaü otāretvā dasabalacatuvesārajjādi guõapatimaõķitaü sabba¤¤uta¤āõaü paņivijjhitvā bodhimaõķappadese anukkamena sattasattāhaü vãtināmetvā aņņhame sattāhe ajapālanigrodhamåle 9 nisinno dhammagambhirataü paccavekkhanena 10 appossukkataü āpajjamāno dasasahassa brahmaparivārena sahampatimahābrahmunā āyācitadhammadesano ----------------------- 1. Namassetvā - ji.Vi.Kau. 2. Dhātuvaüsapakāsakaü - ji.Kau. Dhātuvaüsaü suhaüpiyaü - siü.Dhā. 3. Parinametvā - ji. 4. Appatissaraõabhāva sattānaü - jã.Vã.Kau. 5. Patissaraõa - jã.Vã.Kau. 6. Ratanattayaü maggaü - jã.Vã.Kau.. 7. Puratthimāyabhimukho - kau. 8. Atthaīgamiteyeva - jã.Vã.Kau. 9. Nigrodharukkhamåle - jã.Vã. 10. Paccavekkhaõena - jã.ôã.Kau. [SL Page 002] [\x 2/] Hutvā buddhacakkhunā lokaü olokento pa¤cavaggiyānaü bhikkhunaü bahåpakārakaü anussaritvā uņņhāyāsanā kāsãnaü 1 puraü gantvā a¤¤ākoõaķa¤¤appamukhe aņņhārasa brahmakoņiyo amataü pāyento dhammacakkaü pavattetvā pakkhassa pa¤camiyaü pa¤cavaggiye sabbepi te arahante patiņņhāpetvā taü divasameva yasakulaputtassa rattibhāge sotāpattiphalaü datvā punadivase arahantaü datvā tassa sahāyake catupa¤¤āsajane arahantaü pāpetvā evaü loke ekasaņņhiyā 2 arahantesu jātesu vutthavasso pavāretvā,'caratha bhikkhave cārika' nti 3 bhikkhu disāsu pesetvā sayaü uruvelaü gacchanto antarāmagge kappāsikavanasaõķe bhaddavaggiye kumāre tiüsajane vinetvā ehibhikkhubhāvena pabbājetvā uruvelaü gantvā aķķhuķķhāni pāņihāriyasahassāni dassento uruvelakassapādayo sahassajaņilaparivāre tebhātikajaņile vinento tattheva vihāsi. Aparabhāge aīgamagadharaņņhavāsino uruvelakassapassa mahāya¤¤aü upaņņhāpesuü. So pana icchācārābhibhåto 4 cintesi: "sacāyaü mahāsamaõo imassa samāgamassa majjhe pāņihāriyaü kareyya lābhasakkāro me parihāyissati" ti. Tassevaü pavattaajjhāsayaü ¤atvā pātova uttarakuruto bhikkhaü āharitvā anotatte āhāraü paribhu¤jitvā sāyanha 5 samaye phussapuõõamãuposathadivase laīkādãpassatthāya laīkādãpamupāgami. Tassa pana dãpassa mahāgaīgāya dakkhiõapasse āyāmato tiyojane puthulato ekayojanappamāõe mahānāgavanuyyāne yakkhasamāgamassa majjhe tassa upari mahiyaīgaõathåpassa patiņņhānaņņhāne 6 ākāseyeva ņhãto vuņņhivātandhakāraü dassetvā tesaü bhayaü uppādesi. Te bhayena upaddutā " kassa nu kho imaü kamma "nti ito cito olokento addasaüsu 7 bhagavantaü ākāse nisinnaü. Disvāna 8 bhagavantaü abhayaü yāviüsu. Tesaü bhagavā āha: 1. Kāsikaü - ji.Vi.Kau. 2. Ekasaņņhi - kau. Ekasaņņhãsu - ji.Vi.: 3. Cārikaü bhikkhave carathā'ti - ji.Vi.Kau. 4. Icchāmārābhibhuto - kau. 5. Sāhaõha - jã.Vã.Kau. 6. Patiņņhitaņņhāne - jã.Vã.Kau. 7. Addassiüsu - jã. Adassiüsu - vi.Kau. 8. Disvā - jã.Vã.Kau. [SL Page 003] [\x 3/] "Sace tumhe abhayaü icchatha mayhaü nisajjaņņhānassa okāsaü dethā" ti. Sabbepi te tassa nisajjaņņhānaü adaüsu. Bhagavā nisajjāya okāsaü gahetvā tesaü bhayaü vinodetvā tehi dinne bhumibhāge cammakhaõķaü pattharitvā nisãdi. Nisinno va pana bhagavā cammakhaõķaü pasāresi. 1 Te yakkhā bhãtatasitā a¤¤attha gantuü asahamānā samantato sāgaratãre rāsibhåtā ahesuü. Satthā giridãpaü 2 iddhānubhāvena āharitvā dassesi. Tesu tattha patiņņhitesu puna yathāņņhāneva ņhapetvā pattharitacammakhaõķampi saükhipi. Tasmiü khaõe tato tato devā sannipatiüsu. Tesaü samāgame dhammaü desesi. Anekesaü pāõakoņãnaü dhammābhisamayo ahosi. Saraõesu ca sãlesu ca patiņņhitā asaīkheyyā ahesuü. Sumanakåņe pana mahāsumanadevo sotāpattiphalaü patvā attano påjanãyaü bhagavantaü yāci. Bhagavā tena yācito sãsaü pāõinā parāmasitvā kesadhātuügahetvā tassa adāsi. Datvā ca pana laīkādãpaü tikkhattuü padakkhiõaü katvā 3 parittaü katvā ārakkhaü saüvidhāya puna uruvelameva āgato. So pana kesadhātuyo suvaõõacaīgoņakenādāya satthu nisinnaņņhāne nānāratanehi vicittaü thåpaü patiņņhāpetvā 4 upari indanãlamaõithåpikāhi pidahitvā gandhamālādãhi påjento vihāsi. Parinibbute pana bhagavati sāriputtassa antevāsiko sarabhå nāma thero khãõāsavo citakato iddhiyā tathāgatassa gãvaņņhiü ādāya tasmiü indanãlamaõithåpe patiņņhāpetvā 4 meghavaõõapāsāõehi dvādasahatthaü thåpaü kārāpetvā gato. 5 Tato devānampiyatissara¤¤o bhātā cåëābhayo nāma kumāro tamabbhutaü cetiyaü disvā abhippasanno taü paņicchādento tiüsahatthaü cetiyaü patiņņhāpesi. Puna duņņhagāmaõã abhayamahārājā taü paņicchādetvā asãtihatthaü ka¤cukacetiyaü 6 kārāpesi. -------------------------- 1. Pasādesi - ji.Vi.Kau. 2. Yakkhagiridãpaü - ji.Vi. 3. Tikkhattuü vicāretvā - jã.Vi.Kau. 4. Patiņņhapetvā - vi. 5. 'Gato' iti - ji.Vi.Kau. Potthakesu natthi 6. Cetiyaü - ji.Vi. Kanaka cetiyaü - kau. Ka¤cukacetiyaü - mava. [SL Page 004] [\x 4/] Mahiyaīgaõa 1 thåpassa patiņņhānādhikāro evaü vitthārato 2 veditabbo: Bodhiü patvāna sambuddho bodhimåle narāsabho Nisãditvāna sattāhaü pāņihãraü tato akā. Tato pubbuttare ņhatvā pallaīkā ãsake jino Animisena 3 nettena sattāhaü taü udikkhayi. Caīkamitvāna sattāhaü cakkhame ratanāmaye Vicinitvā 4 jino dhammaü varaü so ratanāghare. Ajapālamhi sattāhaü anubhosi samādhijaü Ramme ca mucalindasmiü vimuttisukhamuttamaü. Rājāyatanamålamhi sattarattindivaü vasã Dantaponodakaü sakko adāsi satthuno tadā. Catuhi lokapālehi silāpattaü samāhaņaü catukkamekakaü katvā adhiņņhānena nāyako. Vāõijehi tadā dinnaü mantha¤ca madhupiõķikaü Tahiü pana gahetvāna bhattakiccaü akā jino. Gaõhiüsu saraõaü tassa tapussabhallikā 5 ubho Saraõaü agamuü te taü 6 satthu dinnasiroruhā. 7 Gantvāna te sakaü 8 raņņhaü thåpaü katvā manoramaü Namassiüsu ca påjesuü dvebhātikaupāsakā. Iti so sattasattāhaü vãtināmesi nāyako: Brahmunā yācito satthā dhammacakkaü pavattituü. Tato bārāõasiü gantvā dhammacakkaü pavattayi 9 Koõķa¤¤o desite dhamme sotāpattiphalaü labhi. Brahmāno'ņņhārasakoņã 10 devatā ca asaīkhiyā Sotāpattiphalaü pattā dhammacakke pavattite. ------------------ 1. Mayihaīgaõa - vi.Mayhaīgana -ji. 2. Vitthāro - ji.Vi.Kau. 3. Animissena -kau. 4. Vicinetvā - vi.Kau. 5. Tapassubhallikā -vi.Ji.. 6. Tesaü - ji.Vi.Kau. 7. Siroruhaü - ji.Vi.Kau. 8. Saka - ji.Vi.Kau. 9. Pavattiya - kau. 10.Brahmaņņhārasakoņi ca - ji.Vi.Kau. [SL Page 005] [\x 5/] Patto pāņipade vappo bhaddiyo dutiye 1 phalaü Tatiye 2 ca mahānāmo assajã ca catutthãyaü. Te sabbe sannipātetvā pa¤ca'me pa¤cavaggiye Anattasuttaü desetvā bodhiyagga 3 phalena te. Bodhiü pāpetvā 4 pa¤cāhe yasattherādike jane Tato maggantare tiüsakumāre bhaddavaggiye. Uruvelaü tato gantvā uruvelāya sa¤¤itaü 5 Uruvelenanu¤¤āto uruvelanāgaü dami. Taü taü damã jino nāgaü damanena urādigaü Tathāgataü nimantiüsu disvā te pāņihāriyaü. Idheva vanasaõķasmiü vihāretvā mahāmunã Upaņņhāhāmase sabbe niccabhattena taü mayaü. Uruvelakassapassa mahāya¤¤e upaņņhite Tassa'ttano nāgamane icchācāraü vijāniya.[A] Uttarakuruto bhikkhaü haritvā 6 dipaduttamo 6 Anotattadahe bhutvā sāyanha 7 samaye sayaü,[a] Bodhito navame māse phussapuõõamiyaü jino Laīkādãpaü visodhetuü laīkādãpamupāgami.[A] Yakkhe damitvā sambuddho dhātuü datvāna nāyako Gantvāna uruvelaü so vasã tattha vane jino. Paņhamagamanakathā samattā. Dutiyagamane pana bodhito pa¤came vasse jetavanamahāvihāre vasanto cåëodara'mahodarānaü mātulabhāgineyyānaü nāgānaü maõipallaīkaü nissāya saīgāmaü paccupaņņhitaü disvā sayaü pattacãvaramādāya cittamāsassa kāëapakkhe ------------------------ 1. Dutiyaü - ji.Vi.Kau. 2. Tatiyaü - ji.Vi.Kau. 3. Bodhiyaīga - ji.Vi.Kau. 4. Patthā ca - ji.Vi.Kau. 5. Uruvelena saüpaya - ji.Vi.Kau. 6. âharitvārimaddano - mava. 7. Sāyaõha - ji.Vi.Kau. 8. Cullodara - kau. [A.] Mahāvaüsa. [SL Page 006] [\x 6/] Uposathadivase nāgadãpaü gantvā tesaü saīgāmamajjhe 1 ākāse nisinno andhakāraü akāsi. Te andhakārābhibhåte samassāsetvā ālokaü dassetvā attano saraõabhåtānaü tesaü sāmaggikaraõatthaü phalabharitarukkhaü cālento viya dhammaü desesi. Te ubhopi dhamme pasãditvā tampi pallaīkaü tathāgatassa adaüsu. Bhagavā pallaīke nisinno dibbannapānehi santappito bhattānumodanaü katvā asãtikoņiyo nāge saraõesu ca sãlesu ca patiņņhāpesi. Tasmiü samāgame mahodarassa mātulo maõiakkhiko nāma nāgarājā bhagavantaü puna kalyāõidesamāgamanatthaü. 2 Ayāci. Bhagavā pana tuõhãbhāvena adhivāsetvā "jetavanameva gato. Evaü hi so nāgadãpaü upeto Mārābhibhu sabbavidu sumedho Dametva nāge karuõāyupeto 3 Gantvā vasã jetavane munindo Dutiyagamanakathā samattā. Tatiyagamane pana bodhito aņņhame vasse jetavanamahāvihāre viharanto bhagavā: " mama parinibbānato pacchā tambapaõõidãpe sāsanaü patiņņhahissati, so dãpo bahu bhikkhubhikkhunãupāsakaupāsikādi ariyagaõasevito kāsāvapajjoto bhavissati, mayhaü catunnaü dāņhādhātunaü antare ekā dāņhā ca dakkhiõaakkhadhātu ca nalāņadhātu 4 ca rāmagāmavāsãhi laddho ekakoņņhāso ca a¤¤e bahusarãradhātu ca kesadhātuyo ca tattheva patiņņhahissanti anekāni saīghārāmasahassāni ca. Buddhadhammasaīgharatane patiņņhitasaddho mahājano bhavissati. Tasmā laīkādãpaü gantvā tattha samāpattiü samāpajjitvā āgantuü vaņņatã "ti cintetvā ānandattheraü āmantesi: "ānanda catupaņisambhidappattānaü pa¤casatamahākhãõāsavānaü bhikkhånaü paņivedesi. Amhehi saddhiü gantabba "nti. ânandatthero kapilavatthukoëiya nagaravāsãnaü pa¤casatamahākhãõāsavānaü bhikkhånaü paņivedesi. Te paņiveditā pa¤casatakhãõāsavā pattacãvaradhārā hutvā satthāraü ---------------------- 1. Gāmamajjhe - ji.Vi.Kau. 2. Kalyāõidesa āgamanatthaü - ji.Vi.Kau. 3. Karuõā vuņņhito - jã.Karuõāya vuņņhito - vi.Kau. 4. Lalāņadhātu - vã. [SL Page 007] [\x 7/] Vanditvā a¤jaliü paggayha namassamānā aņņhaüsu. Satthuno pana salalāya nāma gandhakuņiyā avidåre rattasetanãluppalakumudapadumapuõķarãkasatapattasahassapattajalajehi sogandhika nānāpupphehi sa¤cannā,subhasopānā, pasāditasamatittikakākapeyyasuramaõãyasãtalamadhurodakā suphullapupphaphaladhārita nānāvidhavicittasālasalalacampakāsokarukkhānāgarukkhādãhi susajjitabhåmipadesā accantaramaõiyā pokkharaõã atthi. Tattha adhivattho mahānubhāvo sumanonāma nāgarājā soëasasahassamattāhi nāgamāõavikāhi parivuto mahantaü sirisampattiü anubhavamāno tathāgatassa råpasobhaggappattaü attabhāvaü oloketvā mahantaü sukhasomanassaü anubhavamāno attano mātaraü nandanāgamānavikaü 1 garuņņhāne ņhapetvā tassā veyyāvaccaü kurumāno tasmiüyeva pokkharaõiü ajjhāvasati. Satthā pana attano gamanaü saüvidhānānantare sumanaü nāgarājānaü avidure ņhitaü āmantetvā saparivāro āgacchā hã ti āha. So sādhuti sampaņicchitvā attano parivāre chakoņimatte nāge gahetvā supuppãtacampakarukkhaü tathāgatassa suriyaraüsinivāraõatthaü chattaü katvā gaõhi. Atha bhagavā ravirasmipatthaņasuvaõõapabbato viya virocamāno attano pattacãvaramādāya ākāsaü abbhågga¤chi. 2 Satthāraü parivāretvā ņhãtā te pa¤casatakhãõāsavāpi sakaü sakaü pattacãvaramādāya ākāsaü uggantvā satthāraü parivārayiüsu. Satthā pa¤casatakhãõāsavaparivuto visākhapuõõamuposathadivase kalyāõiyaü gantvā mahārahe maõķapamajjhe pa¤¤attavara buddhāsane pa¤casatakhãõāsavaparivuto hutvā nisãdi. Atha maõiakkhiko nāma nāgarājā buddhapamukhaü bhikkhu saīghaü anekehi dibbehi khajjabhojjehi santappetvā ekamantaü nisãdi. Satthā tassa bhattānumodanaü 3 katvā sumanakuņe padala¤chanaü dassetvā tasmiü pabbatapāde anekapādapākiõõabhåmippadese nisinno divāvihāraü katvā tato vuņņhāya dãghavāpicetiyaņņhāne samāpattiü samāpajji. Mahāpaņhavã udakapariyantaü katvā satavāraü sahassavāraü saīkampi. Tattha mahāsenaü nāma devaputtaü ārakkhatthāya 4 nivattetvā 5 -------------------------- 1. Māõavikaü - ji.Vi.Kau. 2. Abbhuggacchi - kau. 3. Bhuttānumodanaü - ji. 4. ârakkhanatthāya - ji.Vi.Kau. 5. Nãyyādetvā - ji.Vi.Kau. [SL Page 008] [\x 8/] Tato vuņņhāya mahāthåpaņņhāne tatheva samāpattiü samāpajji. 1 Mahāpaņhavi tatheva kampi. Tatrāpi visālaråpa 2 devaputtaü ārakkhaü gaõhanatthāya ņhapetvā tato vuņņhāya thåpārāma cetiyaņņhāne tatheva nirodhasamāpattiü samāpajji. Mahāpaņhavã tatheva kampi. Tattha ca paņhavipāla 3 devaputtaü ārakkhatthāya. 4 Nivattetvā 5 tato vuņņhāya maricavaņņicetiyaņņhānaü gantvā pa¤cahi bhikkhusatehi 6 saddhiü samāpattiü appayi. Paņhavi tatheva kampi. Tasmiü ņhāne indakadevaputtaü ārakkhaü gaõhanatthāya ņhapesi. Tato vuņņhāya kācaragāmacetiyaņņhāne 7 tatheva samāpattiü 8 samāpajji. Paņhavi tatheva kampi. (Tasmiü ņhāne mahāghosa 9 devaputtaü ārakkhaü gaõhanatthāya niyyādesi) * etasmiü mahācetiyaņņhāne mahāghosaü 10 nāma devaputtaü ārakkhaü gahaõatthāya nivattetvā tato vuņņhāya tissamahāvihāracetiyaņņhāne tatheva samāpattiü samāpajji. Paņhavi tatheva kampi. Tattha maõimekhalaü 11 nāma devadhãtaraü 12 ārakkhaü gāhāpetvā tato nāgamahāvihāracetiyaņņhāne tatheva samāpattiü samāpajji. Paņhavi tatheva kampi. Tasmimpi mahindaü nāma devaputtaü ārakkhaü gahaõatthāya 13 ņhapesi. Tato vuņņhāya mahāgaīgāya dakkhiõadisābhāge seru nāma dahassa ante varāha nāma soõķimatthake atimanoramaü udakabubbuëakelāsakåņapaņibhāgaü cetiyaü patiņņhahissatã'ti pa¤casatakhãõāsavehi saddhiü nirodhasamāpattiü samāpajji. Bahalaghanamahāpaņhavi paribbhamitakumbhakāracakkaü viya pabhintamadamahā hatthināgassa 14 ku¤canādakaraõaü viya ucchukoņņana 15 yanta- ------------------------ 1. Samāpajjitvā - ji.Vi.Kau. 2. Visāråpa - ji.Vi. Visāru - vi. Visāla - siü.Dhā. 3. Puthuvimāla - jã. 4. ârakkhanatthāya - ji.Vi.Kau. 5. Niyyādetvā - ji.Vi.Kau. 6. Bhikkhusaīgha satehi - ji.Vi.Kau. 7. Gāma cetiyaņņhāne - ji.Vi.Kau. 8. Samādhiü - ji.Vi.Kau. 9. Gandha - ji.Vi.Kau. Mahāghosa - siü.Dhā. * Ayaü pāņho adhiko viya g¤āyate. 10. Mahāmeghaü - ji.Vi.Kau. 11. Maõikāra - ji. Nakā samaõibhāra - siü.Dhā. 12. Devadhãtā - ji.Vi.Kau. 13. ârakkhaü - ji.Vi.Kau. 14. Nāgo - ji.Vi.Kau. 15. Koņņita - ji.Vi.Kau. [SL Page 009] [\x 9/] Mukhasaddo viya (ca) satavāraü sahassavāraü nadamānā somanassappattā viya sakalalaīkādãpaü unnādaü kurumānā saükampi. Tato vuņņhāya sumananāgara¤¤o hatthesu ņhita 1 campakarukkhato pupphāni 2 ādāya tattha påjetvā punappunaü taü olokesi. So satthāraü vanditvā mayā bhante kiü kattabbanti pucchi. Imassa ņhānassa ārakkhaü karohãti āha. So taü sutvā bhante tumhākaü gandhakuņiü 3 mama ārakkhaü karontassa råpasobhaggappattaü asãtyānubya¤janabyāmappabhādvattiüsamahāpurisalakkhaõavicittaü dassanānuttariyabhåtaü passantassa manosilātale sãhanādaü nadanto taruõasãho viya gajjanto 4 pāvussakamahāmegho viya ākāsagaīgaü otaranto viya ratanadāmaü ganthento 5 viya ca aņņhaīgasamannāgataü savanãyasaraü vissajjetvā 6 bramhaghosaü nicchārento nānānayehi vicittakathaü kathayamānānaü 7 savanānurittayabhåtaü saüsāraõõavanimuggānaü tāraõasamatthaü madhura dhammadesanaü suõantassa, ¤āõiddhiyā koņippatte sāriputtamoggallānādayo asãtimahāsāvake passantassa, tattheva mayhaü vasanaü 8 ruccati. Na sakkomi a¤¤attha tumhehi vinā vasitunti āha. Bhagavā tassa kathaü sutvā nagarāja, imaü padesaü tayā ciraü vasitaņņhānaü. Kakusandhassa bhagavato dhātu imasmiüyeva ņhāne patiņņhitā, tvameva tasmiü kāle varaniddo nāma nāgarājā hutvā tassā dhātuyā ārakkhaü gahetvā gandhamālādãhi påjaü karonto ciraü vihāsi. Puna koõāgamanassa bhagavato dhātu imasmiü yeva ņhāne patiņņhitā tvameva tasmiü kāle jayaseno nāma devaputto hutvā tassā dhātuyā ārakkhaü gahetvā gandhamālādãhi påjaü katvā tattheva ciraü vihāsi. Puna kassapassa bhagavato dhātu imasmiüyeva ņhāne patiņņhitā. Tvameva tasmiü kāle dãghasālo nāma nāgarājā hutvā tāya dhātuyā ārakkhaü gahetvā gandhamālādãhi påjaü karonto vihāsi. Mayi pana parinibbute kākavaõõatissamahārājā mayhaü nalāņadhātuü ------------------------ 1. Hatthe suppãta - ji.Vi.Kau. 2. Pupphaü - ji.Vi.Kau. 3. Gandhakuņiyaü - ji.Vi.Kau. 4. Vijambhitvā gajjanto - ji.Vi.Kau. 5. Gandhanto - vi.Kau. 6. Visajjitvā - ji.Vi.Kau. 7. Kathayamānaü - ji.Vi.Kau. 8. Vacanaü - ji.Vi.Kau. [SL Page 010] [\x 10/] Imasmiüyeva ņhāne patiņņhāpessati 1, tasmā tvaü imassa ņhānassa ārakkhaü karohãti vatvā pa¤casãlesu patiņņhāpetvā pa¤casatakhãõāsavehi saddhiü cetiyaņņhānaü padakkhiõaü katvā tvaü appamatto hohãti vatvā ākāsaü uppatitvā jetavanameva gato. Tassa pana nāgara¤¤o mātā indamānavikā nāma 2 āgantvā tathāgataü vanditvā ekamantaü 3 ņhitā, bhante mama putto sumano nāma nāgarājā kuhinti āha. Tava putto tambapaõõidãpe mahāvālukagaīgāya 4 dakkhiõabhāge seru nāma dahassa samãpe varāha nāma soõķiyaü samādhi appitattā attano parivāre chakoņimatte nāge gahetvā satthāraü vanditvā bhante ito paņņhāya tumhākaü dassanaü dullabhaü, khamatha meti accayaü desetvā 5 mahatiü 6 nāgasampattiü gahetvā puttassa sumananāgarājassa santikaü gantvā mahatiü issariyasampattiü anubhavanti tattheva ārakkhaü gahetvā ciraü vihāsi. Mahāpa¤¤o mahāsaddho mahāvãro mahāisi Mahābalena sampanno mahantaguõabhusito. Gantvāna tambapaõõiü so sattānuddayamānaso Gantvā nāgavaraü dãpaü agā jetavanaü vidu. Atisayamatisāro sāradānaü karonto Atiadhiramaõiyo sabbalokekanetto Atiguõadharaõãyo sabbasatte tamaggaü Ativipuladayo tānetumāgā sudãpaü. * Tatiyagamanakathā samattā. Iti ariyajanapasādanatthāya kate dhātuvaüse tathāgatassa gamanaü nāma paņhamo paricchedo. -----------------------1. Patiņņhahissati - ji.Vi.Kau. 4. Mahāgaīgāya - ji.Kau. 2. Nāmanāgaka¤¤ā - ji.Vi.Kau. 5. Dassetvā - ji.Vi.Kau. 3. Ekamante - ji.Vi.Kau. 6. Mahantaü - ji.Vi.Kau. * " Mahāpa¤¤o mahāvãro mahesimunisattamo Mahābalehã sampanno mahāthiraguõe ņhito âgantvā tambapaõõiü so sattānuddayamānaso Puna gantvā nāgadãpaü agā jetavanaü varaü Atisayamatisāro sāradāneka ratto Atidhitiramaõiyo sabbalokekanetto Atiguõaramaõãyaü sabbasantekamaggaü Ativipuladayattā laīkamāgā sudãpaü " Iti sãhaëabhāsāya kate dhātuvaüse dissate. [SL Page 011] [\x 11/] 2. Parinibbānakathā Satthā pana tato pa¤cacattālãsavassāni tipiņakapariyattidhammaü desetvā veneyyajane saüsārato catuariyamaggaphalapaņilābhavasena uddhāretvā nibbāne patiņņhāpetvā pacchime kāle vesālinagaraü upanissāya cāpālacetiyaü nissāya viharanto mārena parinibbānatthāya ārādhito sato sampajāno āyusaīkhāre vissajjesi. Tassa vissaņņhabhāvaü ānandoyeva a¤¤āsi. A¤¤o koci pi jānanto nāma natthi. Tasmā bhikkhusaīghampi jānāpessāmãti jetavanamahāvihāraü gantvā sabbaü bhikkhusaīghaü sannipātāpetvā bhikkhave tathāgatassa 1 na cirasseva tiõõaü māsānaü accayena parinibbānaü bhavissati, tumhe sattatiüsabodhi pakkhiyadhammesu samaggā hutvā ekãbhāvā 2 hotha, tumhe vivādaü mā karotha. Appamādena tisso sikkhā sampādethāti vatvā puna divase vesāliyaü piõķāya caritvā piõķapātā 3 paņikkamitvā 4 bhaõķagāmaü gato. Bhaõķagāmato hatthigāmaü hatthigāmato ambagāmaü ambagāmato jambugāmaü jambugāmato nigrodhagāmaü nigrodhagāmato bhoganagaraü bhoganagarato pāvānagaraü pāvānagarato kusinārānagaraü patto. Tattha yamakasālānamantare ņhãto ānandattheraü āmantetvā untarasãsakaü katvā ma¤cakaü pa¤¤āpehi kilantosmi ānanda nipajjissāmi'ti āha. Taü sutvā ānandatthero uttarasãsakaü katvā ma¤cakaü pa¤¤āpetvā catugguõaü saīghāņiü attharitvā pa¤cacattālãsavassāni asayitabuddhaseyyaü sayanto dakkhiõapassena sato sampajāno anuņņhānasa¤¤aü manasikaritvā sãhaseyyaü kappesi. Atãtamaddhāna bhave caranto Anantasatte karuõāyupeto 5 Katvāna pu¤¤āni anappakāni Patto sivaü lokahitāya nātho. ------------------- 1. Tathāgate - ji.Vi.Kau. 2. Ekabhāvā - ji.Vi. Ekabhāgā - kau. 3. Piõķapātaü - ji.Vi.Kau. 4. Paņikkametvā - ji.Vi.Kau. 5. Karuõāya yutte - ji.Vi.Kau. [SL Page 012] [\x 12/] Evaü hi so dasabalopi vihãnathāmo Yamassa sālāna 1 nipajji majjhe Katvāna sa¤¤aü hi 2 anuņņhahānaü 3 Sa iddhimā 4 māramukhaü paviņņho. Tasmiü khaõe samakasālā supupphitā ahesuü. Na kevalaü yamakasālāyeva supupphãtā, atha kho dasasahassã lokadhātu cakkavāëesu sālarukkhāpi pupphitā. Na sālarukkhāyeva supupphitā, atha kho yaü ki¤ci pupphupagaphalåpaga rukkhajātaü sabbampi puppha¤ca phala¤ca gaõhi. Jalesu jalapadumāni thalesu thalapadumāni khandhesu khandhapadumāni sākhāsu sākhāpadumāni latāsu latāpadumāni ākāse olambapadumāni piņņhipāsāõe hinditvā satapattapadumāni supupphitāni ahesuü. Paņhavito yāva brahmaloko tāva dasasahassi cakkavāëā ekamālāguõā viya ahesuü. Devā ākāsato dibbamandāravapāricchattakakoviëārapupphāni ca candanacuõõāni ca samākiranti. Dibbaturiyasaīgitiyo ca antalikkhe pavattanti. Anekāni acchariyasahassāni ahesuü. Evaü påjāvisese pavattamāne paņhamayāme subhaddaparibbājakaü vinetvā majjhimayāme dasasahassi lokadhātu devatānaü anusāsitvā 5 pacchimayāmāvasāne paņhamajjhānaü samāpajjitvā tato vuņņhāya dutiyajjhānaü catutthajjhānaü samāpajji. Tato vuņņhāya ākāsāna¤cāyatanaü vi¤¤āõa¤cāyatanaü āki¤ca¤¤āyatanaü nevasa¤¤ānāsa¤¤āyatanaü samāpajjitvā tato vuņņhāya nirodhasamāpattiü samāpajji. Tato vuņņhāya paņhamajjhānaü dutiyajjhānaü tatiyajjhānaü catutthajjhāna¤ca samāpajji. Tato vuņņhāya etthantarato anupādisesanibbānadhātuyā parinibbāyi. Mahāmohatamaü hantvā 6 sattānaü hadayassitaü 7 Ravãva jotamāno 8 so lokassa anukampako, ------------------- 1. Yamakasālāya - ji.Vi.Kau. 2. Passāni - ji.Vi. Padassāni - kau. 3. Anuņņhahāni - ji.Vi.Kau. 4. Sayiddhiyā - ji. Sa iddhiyā - kau. 5. Anusāsetvā - ji.Vi.Kau. 6. Mahāmohatamonaddhaü - ji.Vi.Kau. 7. Hadayanissitaü - ji.Vi.Kau. Siü.Dhā. 8. Ravipajjotamāno - ji.Vi.Kau. Ravivajjotamāno - siü.Dhā. [SL Page 013] [\x 13/] Vassāni pa¤catālãsaü katvā sattahitaü bahuü Adhunā 1 aggikkhandhova parinibbāyi so jino. Evaü pana bhagavati parinibbute vissakammadevaputto tathāgatassa sarãrappamāõaü varadoõiü ratanehi 2 māpetvā visuddhakappāsehi tathāgatassa sarãraü veņhetvā ratanadoõiyaü 3 pakkhipitvā gandhatelehi påretvā 4 aparāya doõiyā pidahitvā sabbagandhadārucitakaü katvā yebhuyyena devatāyo lohitacandanaghaņikāyo ādāya citakāyaü pakkhipitvā aggiü gāhāpetuü nāsakkhiüsu. Kasmā ? Mahākassapattherassa anāgatattā. So āyasmā mahākassapatthero yebhuyyena bahunnaü 5 devānaü piyo manāpo. Therassa hi dānaü datvā sagge nibbattānaü pamāõo nāma natthi. Tasmā devatā tasmiü samāgame attano kulåpagattheraü 6 adisvā amhākaü mahākassapatthero kuhinti olokento attano parivārehi pa¤camattehi bhikkhusatehi saddhiü maggaü paņipannoti ¤atvā yāva thero imasmiü na sampatto citakaü tāva na pajjalatuti adhiņņhahiüsu. Tasmiü kāle thero yebhuyyena terasadhutaīgadharehi pa¤camattehi bhikkhusatehi saddhiü āgantvā citakaü tikkhattuü padakkhiõaü katvā pādapasse ņhãto, bhante tumhākaü dassanatthāya ito kappasatasahassamatthake padumuttarasatthuno pādamule abhinãhārato paņņhāya avijahitvā āgato. Idāni me avasānadassananti pāde gahetvā vandituü adhiņņhāsi. Mahākassapathero so bhikkhusaīghapurakkhato Ekaüsaü cãvaraü katvā paggahetvāna a¤jaliü. Padakkhiõa¤ca tikkhattuü katvā ņhatvā padantike 7 Patiņņhahantu sãse me jinapādeti 8'dhiņņhahi. Sahādhiņņhānaü citakā dussāni ca vibhindiya Nikkhamiüsu tadā pādā ghanamuttova candimā. Uho hatthehi paggayha ņhapetvā attano sire 9 Vanditvā 10 satthuno pāde khamāpetvā visajjayã. ------------------- 1. Ambunā - siü.Dhā. 2. Suvaõeõahi ? (Randeõak mavā - siü.Dhā.) 3. Suvaõõadoõiyaü - ? (Randeõa-siü.Dhā.) 4. Purāpetvā - ji.Vi.Kau. 5. Bahånaü - ji.Vi.Kau. 6. Kulupakattheraü - kau. 7. Padantikaü - ji.Vi.Kau. 8. Jinapadāti - ji.Vi.Kau. 9. Sãse - ji.Vi.Kau. 10. Avandiya - ji.Vi.Kau. [SL Page 014] [\x 14/] Puõõacando yathā abbhaü citakaü pāvisi tadā Idaü accherakaü disvā ravaü ravi mahājano. Uņņhahitvāna pācãnā vando atthaīgato yathā Pāde antaradhāyante arodiüsu mahājanā. Tadā mallarājāno bhagavato sarãrakiccaü karissāmāti vatvā nānāvatthābharaõāni nivāsetvā parivārayiüsu. Tato rājāno manussā ca aggiü dātuü ārahiüsu. Tadā sakko: mayi pana parinibbute sakko devarājā maõijotirasaü pasāretvā nikkhantaagginā mama sarãrakiccaü karissati. Maõiaggino avasāne manussā aggiü karissantiti. Evaü buddhavacanaü paribhāvetvā 1 nikkhattuü padakkhiõaü katvā bhagavato sarãrakiccaü katvā samantato uņņhahatuti adhiņņhahi. Tasmiü khaõe sayameva citakaü aggi gaõhi. Sarãraü pana bhagavato jhāyāmānaü chavicammamaüsanahāruaņņhiaņņhimi¤jaü asesetvā sumanamakuëamuttārāsisadisameva dhātuyo avasesā ahesuü. Parinibbutakālepi sakalaü kalunaü ahu Paridevo mahā āsi mahã udriyanaü yathā. Devatāyānubhāvena satthuno citako sayaü Tato ekappahārena pajjalittha samantato. Ya¤ca abbhantaraü dussaü yaü dussaü sabbabāhiraü 2 Dusse dveva na jhāyiüsu tesaü dussānamantare. Yathā niruddhatelassa na masã na ca chārikā 3 Evamassa na dissati buddhagattassa jhāyato. Sumanamakuëasabhāvā 4 ca dhotamuttābhameva ca Suvaõõavaõõasaükāsā avasissaüsu dhātuyo. Dāņhā catasso uõhãsaü akkhakā dve ca sattimā 5 Na vikiõõā tato sesā vippakiõõāva dhātuyo. Ahosi tanukā dhātu sāsapabãjamattikā 6 Dhātuyo majjhimā majjhebhinnataõķulamattikā. ------------------- 1. Parisāmetvā - kau. Parisāvetvā - ji.Vi. 2. Dussaü yaü sabbathā bāhiraü - kau. 3. Yā chārikā - vi. 4. Sabhāvo - ji.Vi.Kau. 5. Sattamā - ji.Vi.Kau. 6. Mattakā - ji.Vi.Kau. [SL Page 015] [\x 15/] Dhātuyo mahati majjhe bhinnamuggappamāõikā 1 Dhātuvaõõā tayo āsuü buddhādhiņņhānatejasā. Sāriputtassa therassa sisso sarabhunāmako âdāya jinagãvaņņhiü citakātova dhātu so. Saddhiü sissasahassena cetiye mahiyaīgaõe hapetvā cetiyaü katvā kusināramagā muni. Chaëabhi¤¤o vasippatto khemo kāruõiko muni Sahasā citakātova 2 vāmadāņhaü samaggahã. âkāsato patitvāpi nikkhamitvāpi sālato Samantatombumuggantvā 3 nibbāpesuü 4 jalānalaü. 5 Mallarājagaõā sabbe sabbagandhodakena taü Citakaü lokanāthassa nibbāpesuü mahesino. Evaü pana sabbaloke 6 karuõādhiko sammāsambuddho vesākhapuõõamuposathe aīgāradivase parinibbuto. Devamanussānaü saīgahakaraõatthāya yamakasālānamantare citakaü sattarattindivaü 7 vasã. Tato vãsaü hatthasatikassa 8 upari sattarattindivaü vasi. Yāva aggiparinibbāpanaü sattarattindivaü hoti. Tato sattadivasāni kusinārāyaü mallarājaputtesu gandhodakena citakaü nibbāpayamānesu sālarukkhato udakadhārā nikkhamitvā citakaü nibbāpayiüsu. Tato dasabalassa dhātuyo suvaõõacaīgoņake pakkhipitvā attano nagare santhāgāre ņhapetvā sattipa¤jaraü katvā dhanupākārehi parikkhipāpetvā sattāhaü naccagãtavāditagandhamālādãhi mallarājaputtā sakkāraü kariüsu. Tato te mallarājāno rammaü devasabhopamaü Sabbathā maõķuyitvāna santhāgāraü tato pana, ------------------ 1. Bhinnamuggappamāõakā - kau. 2. Citakatova - ji.Vi.Kau. 3. Sāmantatumbamugganatvā - ji.Vi.Kau. 4. Harāpesuü - ji.Vi.Kau. 5. Jalājalaü - ji.Vi.Kau. 6. Sabbalokaü - ji.Vi.Kau. 7. Sattarattivandisaü - ji.Vi.Kau. 8. Visatihatthasatikassa - ji.Vi.Kau. [SL Page 016] [\x 16/] Maggaü alaīkaritvāna yāva makuņacetiyā Hatthãkkhandhe ņhapetvāna hemadoõiü sadhātukaü. Gandhādãhipi påjetvā kãëantā sādhukãëitaü Pavesetvāna nagaraü santhāgāre manorame. Dasabhåmasmiü 1 pallaīke ņhapetvā jinadhātuyo Ussayuü 2 te tadā chatte santhāgārasamantato. Hatthãhi parikkhipāpesuü tato asse tato rathe A¤¤o'¤¤aü parivāretvā 3 tato yodhe tato dhanu. Iti parikkhipāpesuü samantā yojanaü kamā 4 Tadā naccehi gãtehi vāditehi ca påjayuü.) Parinibbānakathā samattā. Tato bhagavato parinibbutabhāvaü sutvā ajātasattu mahārājā kosinārakānaü 5 mallānaü sāsanaü pesesi. Ahampi khattiyo bhagavāpi khattiyo satthuno sarãradhātunaü thåpa¤ca maha¤ca karomãti. Teneva upāyena vesāliyaü licchavirājāno ca kapilavatthumhi sakyarājāno ca allakappake bulayo 6 ca rāmagāmake koëiyā ca veņhadãpake 7 brāhmaõo ca pāvāyaü pāveyyakā ca sāsanaü pesetvā sabbe ekato hutvā kosinārakehi saddhiü vivādaü uppādesuü. Tesaü pana ācariyo droõabrāhmaõo nāma. So tesaü: mā bhonto viggahavivādaü karotha, amhākaü bhagavā khantivādãyevāti vatvā tādisassa ca khantimettānuddayasampannassa sarãrabhāge 8 kalahaü kātuü ayuttanti āha. (Rājā ajātasattu ca licchavã ca narādhipā Sakyā ca allakappā ca koëiyāpi 9 ca rāmake, Brāhmaõo veņhadãpo 10 ca mallapāveyyakāpi ca Mallā ca dhātu atthāya 11 a¤¤ama¤¤aü vivādayuü. ------------------- 1. Dasabhumassa - ji.Vi.Kau. 2. Dassesuü - ji.Vi.Kau. 3. A¤¤ama¤¤aü parivāriko - ji.Vi.Kau. 4. Ahå - ji.Vi.Kau. 5. Kusinārakānaü - ji.Vi.Kau. 6. Cåliyo - ji.Vi.Kau. 7. Vettadãpake - ji.Vi.Kau. 8. Sarãrabhāve - ji.Vi.Kau. 9. Kolirājā - ji.Vi.Kau. 10. Vettadãpo - ji.Vi.Kau. 11. Dhātussatthāya - ji.Vi.Kau. [SL Page 017] [\x 17/] Evaü sante tadā doõo brāhmaõo etadabravã: Suõantu bhonto me vācaü hitamatthupasaühitaü. 1 Khantivādã isikāle dhammapālakumārake Chaddante bhuridatte ca campeyye saīkhapālake, Mahākapijātakāle amhākaü lokanāyako Kopaü akatvā a¤¤esu khantimeva 2 akā jino. Siņņhāsiņņhe sukhe dukkhe 3 lābhālābhe yasāyase Tādã 4 lakkhaõasampanno khantivādesu kā kathā. Evaü bhavataü 5 vivāde sampahāro na sādhuko Sabbeva sahitā hotha samaggā modamānakā. 6 Tathāgatassa sārãraü 7 aņņhabhāgaü karomase Thåpā vitthāritā hontu pasannā hi bahujjanā. Tena hi vibhajehi 8 tvaü aņņhabhāgantu brāhmaõa Thåpā vitthāritā hontu 9 pasannā hi bahujjanā. 10 Evaü vutte tadā doõo brāhmaõo gaõajeņņhako Suvaõõaü nāëiü katvāna samaü bhājesi rājunaü. Soëasanāëiyo āsuü sabbā tā sesadhātuyo Ekekapuravāsãnaü dve dve doõo adā tadā. Dhātuyo ca gahetvāna haņņhatuņņhā narādhipā Gantvā sake sake raņņhe cetiyāni akārayuü. Doõo tumbaü gahetvāna kāresi tumbacetiyaü Aīgārathåpaü kāresuü moriyā haņņhamānasā. Ekā dāņhā tidasapure ekā nāgapure ahu Ekā gandhāravisaye ekā kāliīgarājino.)[A] ------------------- 1. Hitamattupasa¤¤itaü - ji.Vi., Hitamatthupasa¤¤itaü - kau. 2. Khantiyeva - jã.Vi.Kau. 3. Iņņhāniņņhamaniņņhepi - ji.Vi.Kau. 4. Tādisāni - ji.Vi.Kau. 5. Bhavissaü - ji.Vi.Kau. 6. Modamānasā - ji.Vi.Kau. 7. Sarãraü - ji.Vi.Kau. 8. Vibhajjehi - ji.Vi.Kau. 9. âsi - ji.Vi.Kau. 10. Bahå janā - ji.Vi.Kau. [A.] Buddhavaüsa [SL Page 018] [\x 18/] Tattha doõoti: tadā gaõācariyo. So dhātuyo 1 vibhajanto 2 ekaü dakkhiõadāņhādhātuü gahetvā veņhantare ņhapesi. Tadā sakko ajja dakkhiõadāņhādhātuü ko labhatãti cintetvā veņhantare passi. So ratanacaīgoņakaü gahetvā adissamānakāyena gantvā dhātuü gahetvā tāvatiüsabhavane cåëāmaõicetiya ekayojanubbedhaü yeva mahantaü thåpaü katvā ņhapesi. Ekaü dakkhiõadaņhādhātuü pādaggantare akkamitvā gaõhi. Ettāvatā tāvatiüsabhavanadantadhātukathā paripuõõā veditabbā. Tadā jayaseno nāma nāgarājā bhagavato parinibbutabhāvaü sutvā ajja pacchimadassanaü passissāmãti 3 mahantaü nāgarājasampattiü gahetvā kusināraü gantvā mahāpåjaü katvā ekamantaü ņhatvā pādaggantare ņhitaü dhātuü disvā nāgaiddhibalena gahetvā nāgabhavanaü netvā nāgapurassa majjhe ratanakhacite cetiye ņhapesi. Taü tambapaõõiyaü kākavaõõatissarājakāle mahādevattherassa sisso mahindatthero nāma nāgabhavanaü gantvā dakkhiõadāņhaü gahetvā tambapaõõiyaü serunagaraü haritvā 4 giriabhayassa serunagarapabbatantare cetiyaü kārāpetvā ņhapesi. Ettāvatā nāgabhavanadantadhātukathā paripuõõā veditabbā. Tatrāyaü gandhāravāsinoti: ekā vāmadāņhā doõo nāma ācariyo nivattha 5 vatthantare ņhapetvā gaõhi. Tadā eko gandhāravāsã pubbe laddhabyākaraõo katābhinãhāro vatthantare ņhatapidantadhātuü disvā kusalacittena tato dantadhātuü gahetvā gandhāravāsikehi saddhiü attano raņņhaü gantvā cetiyavane ņhapesi. Ettāvatā vāmadantadhātukathā paripuõõā veditabbā. Tattha adho vāmadantadhātuü sāriputtattherassa sisso khemo nāma muni jālacitakatova uppatitvā vāmadāņhaü gahetvā kāliīgapuraü netvā brahmadattassa ra¤¤o samãpaü ------------------- 1. Dhātu - ji.Vi.Kau. 2. Vibhajjanto - ji.Kau. 3. Passissāmāti - ji.Vi.Kau. 4. Pariharitvā - ji.Vi.Kau. 5. Nivāsa - ji.Vi.Kau. [A.] Buddhavaü÷a [SL Page 019] [\x 19/] Gantvā 1 dantadhātuü dassetvā: mahārāja vāmadantadhātuü bhagavā tameva imasmiü jambudãpe yāva guhasãvaparamparā devamanussānaü atthaü karitvā pariyosāne guhasãvara¤¤o pāhessatãti (nãyādetuü) āhāti nãyyādesi. Aparabhāge hemamālā rājaka¤¤ā dantakumārena saddhiü * brāhmaõavesaü gahetvā 2 dantadhātuü ādāya palāyitvā vāõije ārocetvā 3 nāvā vegena gantvā ceva nāgasupaõõehi mahantaü påjaü kāretvā anukkamenāgantvā jambukoëapaņņanaü patvā dijavarassa ācikkhitamaggena anurādhapuraü patvā kittissirimeghassa pavattiü pucchitvā navavassaāyusamāno tãsu saraõesu pasannabhāvaü sutvā meghagiri 4 mahātherassa santikaü gantvā vanditvā ekamantaü nisãditvā dantadhātuü jambudãpato gahetvā āgatabhāvaü ārocetvā dassesi. Disvā 5 ca pana pãtiyā phuņo 6 ubhinnampi saīgahaü katvā mahāvihāraü alaīkāretvā jinadantadhātuü ņhapetvā ekaü bhikkhuü pesetvā taü pavattiü ra¤¤o ārocāpesi. Taü sutvā rājā pãtipāmojjo cakkavattissa sirisampatto daëiddo viya tassa pāņihāriyaü disvā vãmaüsitvā nikkaīkho hutvā sakalalaīkādãpena påjesi. Etena nayena påjaü katvā ekadivaseneva navalakkhaü påjesi. Sãhaëindo ubhinnampi bahåni ratanāni ca Gāme ca issare ceva datvāna saīgahaü akā. Ettāvatā adhodāņhādhātukathā paripuõõā veditabbā. Cattālãsa samā dantā kesā lomā ca sabbaso Devā hariüsu ekekaü cakkavāëaparamparā. [A] Tatra vacane, cattālãsa samā dantāti: sesadantā 7 ca kesā ca lomā ca nakhā ca sabbasopi mayi parinibbuta- ------------------- 1. Upasaīkamitvā - ji.Vi. Upagantvā - kau. 2. Katvā - ji.Vi.Kau. 3. ârocāpetvā - ji.Vi.Kau. 4. Saīghari - ji.Vi.Kau. 5. Dassetvā - ji.Vi.Kau. 6. Pitipuņņho - ji.Vi.Kau. 7. Setadantā - ji.Vi.Kau. * Etva " te jayampatikā ubho heņņhā vuttanayenevā" tipi. Adhiko pāņho dissate. Jinakālamāliyampi evaü dissati. [A.] Buddhavaüsa [SL Page 020] [\x 20/] Kāle mā ķayhantu 1 lu¤citvā ākāse patiņņhantu 2 ekekacakkavāëa¤ca ekekakesalomanakhadantadhātuparamparā netvā cetiyaü kāretvāna devamanussānaü atthaü karotuti 3 adhiņņhahi. Tasmā parinibbutakālato yāva sarãraü na ķayhati tāva chabbaõõarasmiyo lomadhātu na pajahati. Doõabrāhmaõopi dhātuvibhajanāvasāne veņhantare ca nivāsanantare ca pādaggantare ca dhātunaü vinaņņhabhāvaü 4 ¤atvā paņhaviyaü uttānakoyevajāto. Tadā sakko devarājā disvā ayaü deõācariyo dhātu atthāya anuparivattetvā vināsaü pāpuõeyya 5 ahaü vãõācariyavesaü gahetvā 6 tassa santikaü gantvā sokaü vinodessāmãti sakkaråpaü jahitvā vãõācariyavesaü gahetvā tassa santikaü gantvā 7 ekamantaü ņhito dibbagãtaü gāyitvā vãõaü vādento nānappakāraü udānesi. Yaü dhammametaü 8 purisassa vādaü chindissāmãti vatvā kathāya sotunaü 9 lobhaü parassa atthaü vināsetvā atilobhena 10 puriso pāpako hotãti. Haüsarājajātakaü 11 dãpetvā yaü laddhaü taü suladdhanti āha. Taü sutvā doõo ayaü vãõācariyo mayhaü thenabhāvaü a¤¤āsãti sokaü vinodetvā uņņhāya āvajjamāno tumbaü disvā yena bhagavato sarãradhātuyo mitā 12 sopi dhātugatikova. Idaü thåpaü karissāmãti cintetvā tumbaü gahetvāna cetiye ņhapesi. Moriyā aīgāraü gahetvā aīgāracetiyaü nāma kāresuü. (Nagare kapilavatthumhi sammādiņņhi bahujjano 13 Tattha sārãrikaü thåpaü akāsi ratanāmayaü. ------------------- 1. Daķķhātu - ji.Vi.Kau. 2. Patiņņhātu - ji.Vi.Kau. 3. Karoti - ji.Vi.Kau. 4. Vinassabhāvaü - ji.Vi.Kau. 5. Pāpuõiyyati - ji. Pāpuõiyāti - vi.Kau. 6. Katvā - ji.Vi.Kau. 7. Upasaīkamitvā - ji.Vi.Kau. 8. Yaüdhammetaü - ji.Vi.Kau. 9. Kathanaü sotuü - ji.Vi.Kau. 10. Atilobho - ji.Vi.Kau. 11. Haüsarājajātake - ji.Vi.Kau. 12. Minitā - ji. 13. Bahu jano - ji.Vi.Kau. [SL Page 021] [\x 21/] Nagare allake ramme buddhadhātu patiņņhiya Silāya muggavaõõāya thåpaü sadhātukaü akā. Jano pāveyyaraņņhasmiü 1 patiņņhiya sārãrikaü Silāya maõivaõõāya pāveyyaü 2 cetiyaü akā. Cãvaraü pattadaõķa¤ca madhurāyaü 3 apåjayuü Nivāsanaü kusaghare påjayiüsu mahājanā. Paccattharaõaü kapile uõõaloma¤ca kosale Påjesuü pāņaliputte karakaü kāyabandhanaü. Nisãdanaü avantisu 4 campāyaü 'dakasāņakaü Devaraņņhe attharaõaü videhe parissāvanaü. Vāsi-såcighara¤cāpi indapatthe 5 apåjayuü Pāsāõake padaü 6 seņņhaü bhaõķasesaü parantake. Mahiüsu manujā dhātuü aņņhadoõamitaü tadā 7 Dhātu vitthāritā āsi lokanāthassa satthuno).* Te pana rājāno hi attanoladdhadhātuü gahetvā sakasakanagaraü gantvā cetiyaü kārāpetvā mahantaü påjāvidhānaü kariüsu. Cakkhumantassa bhagavato sarãradhātu aņņhadoõamattaü suvaõõanāëiyā ekasataaņņhavãsatināëikā ahosi: satthā pana uttarāsāëhanakkhattena mātukucchiyaü paņisandhiü gaõhi. Visākhanakkhattena mātukucchito nikkhami. Uttarāsāëhanakkhattena mahābhinikkhamanaü nikkhami. Visākhanakkhattena buddho ahosi. Uttarāsāëhanakkhattena dhammacakkaü pavattesi. Teneva yamakapāņihāriyaü akāsi. Assayujanakkhattena devorohaõaü akāsi. Visākhanakkhattena parinibbāyi. Mahākassapattherā ca anuruddhatthero ca dve mahātherā bhagavato sarãradhātuyo vissajjāpetvā adaüsu. ------------------- 1. Tuõķanaraņņhasmiü - kau. Tuõķanaraņņhampi - ji. 2. Setuõķaü - ji.Vi.Kau. 3. Vajirāyaü - ji.Vi.Kau. Madhurāyaü - buddhavaüsa. 4. Avantipure - ji.Vi.Kau. 5. Indasatthe - ji.Vi.Indapatte - jiõakā. Indaraņņhe - kau. 6. Pāsāõakosaraü - ji.Vi.Kau. Pāsāõake padaü - jiõakā. 7. Aņņhadoõamattaüsu - ji.Vi.Kau. * "Rājā ajātasattu ca" ādiü katvā ettakaü ņhānaü sihaëa bhāsāya kate dhātu vaüsamhi na dissate. [SL Page 022] [\x 22/] Tesaü rājunaü 1 bhagavato 2 sarãradhātuü labhitvā sattadivasasattamāsādhikāni 3 sattavassāni 4 mahārahaü påjaü katvā gatakāle micchādiņņhikamanussā: samaõo gotamo parinibbuto. Tassa dhātu atthāya amhākaü jãvitakappanaü nāsetvā påjaü karotã'ti sammāsambuddhe padussanti. Sakko āvajjento taü kāraõaü ¤atvā mahākassapattherassa ārocesi : 'bhante micchādiņņhikā manussā bhagavati 5 paduņņhacittena ito cutā avãcinirayaü uppajjanti. Bahutarā anāgate micchādiņņhikā mātupitughātakā rājāno bhavissanti. Ajjeva dhātuyo nidahituü 6 vaņņatã'ti thero vicāretvā addasa.* Anantamatthaü dharamānakāle katvāna sattānamalãnacitto Sesānamatthāya sarãradhātuü ņhapetva so maccumukhaü upeto. (Katvā yo bodhi¤āõaü vividhabalavaraü bujjhituü pāramãyo vatvā 7 saīkheyyapuõõe aparimitabhave uttaritvā sumuttaü. ârohitvāna 8 sãghaü ariyasivapadaü accutaü sãtibhāvaü ** Patto so jātipāraü nikhilapadahanaü 9 dukkaraü kārayitvā. Dhātvantarāyaü disvāna thero kassapasavhayo Nidhānaü sabbadhātunaü karohãtyāha bhåpatiü. Sādhåti so paņissutvā māgadho 11 tuņņhamānaso Dhātunidhānaü kāresi sabbattha vattitādiya. 12 Kārāpetvāna so rājā kassapassa nivedayã Dhātuyo āharã thero idaü kāraõamaddasa. ------------------- 1. Te rājāno - ji.Vi.Kau. 2. Bhagavantaü - ji.Vi.Kau. 3. Māsika - ji.Vi.Kau. 4. Sattavassādhikāni - ji.Vi.Kau. 5. Bhagavato - ji.Vi.Kau. 6. Nidhātuü - ji.Vi.Kau. 7. Sattā - ji.Vi.Kau. 8. âropetvāna - ji.Vi.Kau. 9. Budhagaõaü - ji.Vi.Kau. 10. Anāgate - ji.Vi.Kau. 11. Māgato - ji.Vi.Kau. 12. Vattanādikā - ji.Vi. Vandanādikā - kau. * Sãhaëa dhātuvaüse natthi. ** Ji.Vi.Kau.Potthakesu "dassattamme tāraõite guõagaõasahite jāpayitvāna nātho" itipi pāņho dissate, so aņņhānapatitoti ma¤¤e. [SL Page 023] [\x 23/] Bhujaīgā parigaõhiüsu rāmagāmamhi dhātuyo: Cetiye dhārayissanti laīkādãpe anāgate. Tā dhātuyo ņhapetvāna thero kassapasavhayo Ra¤¤o ajātasattussa adāsi dhātuyo tadā. Gehe cåpakaraõāni catusaņņhisatāni so Abbhantare ņhapesi rājā sabbā tā buddhadhātuyo. Karaõķāsãti saükiõõaü 1 cetiyāsãtilaīkataü Gehe bahusamākiõõaü thåpārāmappamāõakaü. Kāretvā sabbakaraõaü vālikaü okirã tahiü Nānāpupphasahassāni nānā gandhaü samākiri. Asãtitheraråpāni aņņhacakkasatāni ca Suddhodhanassa råpampi māyāpajāpatādinaü. Sabbāni tāni råpāni suvaõõasseva kārayi Pa¤ca chattadhajasate ussāpesi mahãpatã. Jātaråpamaye kumbhe kumbhe ca ratanāmaye Pa¤ca pa¤ca sateyeva ņhapāpesi samantato. Sovaõõanikkhamayena ca kapāle 2 rajatāmaye Puresi gandhatelassa jālāpetvā padãpake. Pa¤ca pa¤ca sateyeva ņhapāpesi disampati: Ime tatheva tiņņhanta adhiņņhāsi mahāmuni. Vitthāritā dhammāsoko bhavissati anāgate Akkhare soõõapattamhi chindāpesi mahāmatã. 4 Pakappitvā visukammaü 3 dhātugabbhasamantato Vātavegena yāyantaü yantaråpamakārayã. Katvā silāparikkhepaü 5 pidahitvā silāhi taü 6 Tassåpari karã thåpaü samaü pāsāõathåpiyaü.) * Dhātunidhānakathā samattā. Iti ariyajanappasādanatthāya kate dhātuvaüse tathāgatassa parinibbutādhikāro nāma Dutiyo paricchedo. ------------------- 1. Sampuõõaü - kau. 2. Kambale - ji.Vi.Kau. 3. Vissakammaü - ji.Vi. 4. Mahãpati - kau. 5. Parikkhayaü - ji.Vi.Kau. 6. Susilāya - ji.Vi.Kau. * Sãhaëa dhātuvaüse natthi. [SL Page 024] [\x 24/] 3. Dhātuparamparākathā Dhātusu pana vibhajitvā dãyamānesu satthuno nalāņadhātu kosinārakānaü 1 mallānaü laddhakoņņhāseyeva ahosi. Mahākassapatthero te upasaīkamitvā satthuno nalāņadhātu tumhākaü koņņhāse ahosi, taü gahetuü āgato, bhagavā hi dharamāneyeva tambapaõõidãpassa anujāni, 'tasmā taü amhākaü dethā'ti. Taü sutvā mallarājāno: 'evaü patigaõhatha bhante dhātu'ti mahākassapattherassa adaüsu. So attano saddhivihārikaü mahānandattheraü pakkosāpetvā nalāņadhātuü therassa niyyādetvā 'imaü dhātuü tambapaõõi dãpe mahāvālukagaīgāya dakkhiõabhāge serunāma dahassa ante varāha 2 nāma soõķimatthake kākavaõõatisso nāma rājā patiņņhāpessati, cetiyaü saīghārāmaü kārāpessati, tvaü imaü dhātuü gahetvā vesāliyaü upanissāya mahāvanavihāre kuņāgārasālāyaü satthuno vasitagandhakuņiyaü ņhapetvā dhātupåjaü katvā āyusaīkhāre ossaņņhe 3 parinibbāpayamāne attano saddhivihārikassa candaguttattherassa dhātuvaüsaü kathetvā appamatto hohã'ti vatvā dhātuü therassa datvā anupādisesanibbānadhātuyā parinibbāyi. Sāvako satthukappo so pabhãnnapaņisambhido Gahetvā mānayã dhātuü mahānando mahāvane. Tassa therassa saddhivihāriko candaguttatthero dhātuü gahetvā ākāsaü uggantvā sāvatthãyaü jetavanamahāvihāre dasabalena vasitagandhakuņiyaü ņhapetvā dhātupåjaü katvā ciraü vihāsi. Sopi āyusaīkhāre ossaņņhe 3 parinibbāpayamāne attano. Saddhivihārikaü bhaddasenattheraü pakkosāpetvā dhātuü therassa niyyādetvā dhātuvaüsaü kathetvā anusāsitvā 4 anupādisesāya nibbānadhātuyā parinibbāyi. Candagutto mahāpa¤¤o chaëabhi¤¤o visārado Ramme jetavane dhātuü ņhapetvā vandanaü akā. ------------------- 1. Kusinārakānaü - ji.Vi.Kau. 2. Varahaya - ji.Vi.Kau. 3. Osaņņhe - ji.Vi.Kau. 4. Anusāsetvā - ji.Vi.Kau. [SL Page 025] [\x 25/] Tassa sisso bhaddasenatthero dhātuü gahetvā ākāsena gantvā dhammacakkappavattane isipatane mahā vihāre satthuno vasitagandhakuņiyaü ņhapetvā gandhamālādãhi påjetvā ciraü vihāsi. So parinibbāpayamāno attano saddhivihārikassa jayasenattherassa dhātuü niyyādetvā dhātuvaüsaü kathetvā anupādisesāya nibbānadhātuyā parinibbāyi. Bhaddaseno mahāthero katakicco mahāisi Dhātuü ņhapetvā isipatane vanditvā nibbutiü gato. So pana jayasenatthero taü dhātuü gahetvā veluvanamahāvihāre satthuno 1 vasitagandhakuņiyaü ņhapetvā gandhamālādãhi påjetvā ciraü vasitvā parinibbāpayamāno attano saddhivihārikassa mahāsaīgharakkhitattherassa dhātuü niyyādetvā dhātuvaüsaü kathetvā anupādisesāya nibbānadhātuyā parinibbāyi. Gahetvāna dhātuvaraü jayaseno mahāmuni Nidhāya veluvane ramme akā påjaü manoramaü. So panāyasmā saīgharakkhitatthero dhātuü gahetvā ākāsena āgantvā kosambiü 2 upanissāya ghosita seņņhinā kārāpite ghositārāme bhagavato vasitagandhakuņiyaü ņhapetvā gandhamālādãhi påjaü katvā ciraü vihāsi. So'pi parinibbāpayamāno attano saddhivihārikaü mahādevattheraü pakkosāpetvā dhātuvaüsaü kathetvā appamatto hohã'ti vatvā anupādisesāya nibbānadhātuyā parinibbāyi. Saīgharakkhitavhayo thero cando viya supākaņo hapetvā ghositārāme akā påjaü manoramaü. Tassa therassa saddhivihāriko mahādevatthero dhātuü gahetvā devānampiyatissassa mahāra¤¤o bhātu mahānāgassa uparājassa mahāgāme setacchattaü ussāpitakāle hatthoņņha nāmajanapade kukkuņapabbatantare mahāsālarukkhamåle ākāsato otaritvā nisãdi. Tasmiü samaye mahākāëo nāma upāsako attano puttadārehi saddhiü mālāgandhavilepanaü dhajapatākādãni gāhāpetvā divasassa tikkhattuü mahantehi påjāvidhānehi dhātuü pariharitvā ciraü vasi. Māsassa aņņha- ------------------- 1. Satathuno nāthassa - ji.Vi.Kau. 2. Kosambiyaü - ji.Vi.Kau. [SL Page 026] [\x 26/] Uposathadivase dhātuto chabbaõõaraüsiyo uggacchiüsu. Tasmiü samaye so padeso buddhassa 1 dharamānakālo viya ahosi. Janapadavāsã manussāpi therassa santike sãlāni gaõhanti, uposathavāsaü vasanti, dānaü denti, cetiyassa mahantaü påjaü karontã. Tato aparabhāge uparājā mahāgāme viharanto bheriü carāpesi: yo amhākaü dasabalassa dhātuü gahetvā idhāgato, tassa mahantaü sampattiü dassāmãti. Tasmiü kāle kuņumbiko mahākāëo uparājaü passissāmãti tassa anucchavikaü paõõākāraü gahetvā rājadvāre ņhatvā sāsanaü pahiõi. Uparājā taü pakkosāpesi. So gantvā vanditvā ņhito taü paõõākāraü rājapurisānaü paņicchāpesi. Uparājā: mātula mahākāëa, tumhākaü janapade amhākaü satthuno 2 dhātu atthã'ti 3 āha. Mahākāëo upa rājassa kathaü sutvā atthi deva, mayhaü kulupagattherassa 4 santike ādāsamaõķalappamāõaü satthuno nalāņadhātu 5 chabbaõõaraüsãhi ākāsappadese suriyasahassacandasahassānaü uņņhitakālo viya obhāseti. So janapado buddhassa 6 uppannakālo 7 viya ahosãti āha. Tassa kuņumbikassa kathaü suõantassaeva ra¤¤o sakalasarãraü pa¤cavaõõāya pãtiyā paripuõõaü ahosi. Ativiya somanassappatto rājā mayhaü mātulassa mahākāëassa satasahassaü kahāpaõāni ca catusindhavayuttaratha¤ca suvaõõālaīkārehi susajjitaü ekaü assa¤ca udakaphāsukaņņhānake khetta¤ca pa¤cadāsãsata¤ca dethā' ti vatvā a¤¤a¤ca pasādaü 8 dāpesi. So uparājā ettakaü kuņumbikassa dāpetvā taü divasameva nagare bheriü carāpetvā hatthassarathayānāni gahetvā kuņumbikaü maggadesakaü katvā anupubbena hatthoņņhajanapadaü patvā ramaõãye bhåmippadese khandhāvāraü bandhitvā amaccagaõaparivuto kuņumbikaü gahetvā therassa vasanaņņhānaü gantvā vanditvā ekamantaü aņņhāsi. Sesā amaccā kuņumbiko ca theraü vanditvā eka------------------- 1. Buddhānaü - ji.Vi.Kau. 2. Gotamassa - ji.Kau. 3. Atthi nanthiti - ji.Vi.Kau. 4. Kulupaka therassa - kau. Kulupagatherassa - ji.Vi. 5. Nalāņadhātuü - ji.Vi.Kau. 6. Buddhānaü - ji.Vi.Kau. 7. Uppajjanakālo - ji.Vi.Kau. 8. A¤¤aü pasādhanaü ca - ji.Vi.Kau. [SL Page 027] [\x 27/] Mantaü aņņhaüsu. Uparājā theraü vanditvā sārāõãyaü kathaü katvā 1 ekamantaü nisinno paņisanthāramakāsi. Mahādevattheropi sammodanãyaü kathaü katvā kissa tvaü mahārāja idhāgatosi 2 āgatakāraõaü me ārocehã' ti āha. Bhante tumhākaü. Santike amhākaü bhagavato nalāņadhātu 3 atthã kira. Taü vandissāmi'ti āgatomhã'ti āha. Thero: bhaddakaü mahā rāja tayā katanti vatvā dhātugharadvāraü vivaritvā mahārāja buddhassa 4 nalāņadhātu atidullabhā'ti āha. Rājā soëasehi gandhodakehi nahāyitvā sabbālaīkārapatimaõķito ekaüsaü uttarāsaīgaü karitvā a¤jaliü paggayha namassamāno aņņhāsi. Buddhārammaõāya pãtiyā sakalasarãraü phuņaü ahosi. (Rājā pãtivegena imā gāthā āha. 5 Namāmi vãra pāde te cakkaīkita tale subhe Vandite naradevehi amataü dehi 6 vandite. Lokanātha 7 tuvaü eko saraõaü sabbapāõinaü Loke tayā samo natthi tārehi janataü bahuü. Mahaõõave mayaü bhante nimuggā dãghasambhave Appatissā 8 appatiņņhā saüsarāma ciraü tahiü. Etarahi tumhe āpajja patiņņhaü adhigacchare Tumhākaü vandanaü katvā uttiõõamha 9 bhavaõõavā'ti. 10 )* Tasmiü khaõe dhātuto rasmiyo nikkhamiüsu. Sakala laīkādãpaü suvaõõarasadhārāhi sa¤channaü viya ahosi. Mahantaü pãtisomanassaü uppajji. Rājā mahantaü somanassaü patto hutvā haņņhatuņņho ahosi. So dhātugharato nikkhamitvā therena saddhiü alaīkatamaõķape ekamantaü nisãdi. Ekamantaü nisinno (nisajjādose vajjetvā seyyathãdaü : atiduraccāsanta - uparivāta - unnatappadesa - ati ------------------- 1. Kathetvā - ji.Vi.Kau. 2. Idhāgatosãti - ji.Vi.Kau. 3. Nalāņadhātuü - ji.Vi.Kau. 4. Buddhānaü - ji.Vi.Kau. 5. Imaü gāthamāha - ji.Vi.Kau. 6. âmanteti - kau. Amadandehi - ji.Vi. 7. Lokanātho - ji.Vi.Kau. 8. Appattanā - jã.Vi.Kau. 9. Otiõõāmha - kau.Vi. Otiõõamhi - ji. 10. Vaõõavāti - vi. * (-) Imā gāthāyo sihaëa dhātuvaüse natthi. [SL Page 028] [\x 28/] Sammukha-atipacachā'ti. Atidåre nisinno sace kathetukāmo uccāsaddena kathetabbaü hoti. Accāsanne nisinno saīkaraü karoti. Uparivāte nisinno sarãragandho vāyati. Unnatappadese nisinno agāravaü karoti. Atisammukhe nisinno cakkhunā cakkhuü paharitvā daņņhabbaü hoti. Atipacchā nisinno gãvaü parivattetvā daņņhabbaü hoti. Iti nisajjādosaü vajjetvā nisinno)*. Evamāha. Bhante imaü dhātuü mayhaü detha. Mahantaü påjāsakkaraü katvā pariharāmãti. Bhaddakaü mahārāja imāya dhātuyā sammāsambuddho dharamānoyeva 1 vyākaraõaü akāsi. 2 Tumhākaü vaüse jāto kākavaõõatisso nāma rājā imasmiü dãpe mahāvālukagaīgāya dakkhiõatãre seru nāma dahassa ante varāha nāma soõķiyā matthake patiņņhapetvā mahantaü thåpaü karissatã'ti vatvā satthā tattha samāpattiü 3 samāpajjitvā pa¤casatakhãõāsavehi saddhiü tikkhattuü padakkhiõaü katvā gato. Tasmā gaõhatha mahārājā'ti vatvā dhātuü adāsi. Rājā dhātuü gahetvā caturassapallaīke dhātukaraõķakaü nidahitvā karaõķake dhātuü patiņņhāpetvā taü kumudapattasannihamaīgalasindhavayuttarathe ņhapetvā samantā 4 ārakkhaü saüvidahitvā (rājā dhātuü gahetvā) ** pa¤caīgaturiye paggaõhāpayamāno pacchā āgacchatu'ti mahājanassa sāsanaü vatvā mahādevattherassa santikaü gantvā: tumhe bhante, dhātuyā upaņņhānaü karonto āgacchathā'ti āha. Thero tassa kathaü sutvā : 'mahārāja ayaü dhātu paramparā āgatā. Ahaü bhagavato dhammabhaõķāgārikaānandatthero viya imaü dhātuü pariharissāmã'ti vatvā attano paccayadāyakaü kuņumbikaü āpucchitvā pattacãvaramādāya dhātuü upaņņhahiyamāno pacchato pacchato gacchati. Rājā dhātuü gahetvā anupubbena mahāgāmaü patto mahāsenaguttaü pakkosāpetvā nagaraü alaīkarāpehã'ti āha. So nagare bheriü carāpetvā aņņhārasa vãthiyo sammajjantu,5 puõõaghaņe 6 ņhapentu, dhajapatākādayo ussāpentu, toraõāni 7 ussāpentu, pa¤cavaõõāni ------------------- 1. Dharamāneyeva - ji.Vi.Kau. 2. Adāsi - ji.Vi.Kau. 3. Samādhiü - ji.Vi.Kau. 4. Kumudapattasannivesa - ji.Vi.Kau. 5. Smajjantu - ji.Vi.Kau. 6. Puõõaghaņaü - ji.Vi.Kau. 7. Toraõaü - ji.Vi.Kau. * (-) Sihaëa dhātuvaüse natthã. ** (-) Ayaü pāņho adhiko. [SL Page 029] [\x 29/] Pupphāni okirantu, sakalanagaraü alaīkarontu, gandhamālādayo gahetvā suddhuttarāsaīgā 1 hutvā sakalanāgarā paņipathaü āgacchantuti āõāpesi. Tato mahājano sabbaturiyāni ghosāpayamāno gandhamālādihattho paņipathaü nikkhanto 2. Devamanussā bhikkhubhikkhuniyo upāsakaupāsikā appamāõā ahesuü. ("Gandhamālādi puõõaghaņasamussitadhajākiõõā) " * parisā velukkhepasahassāni pavattayiüsu. Sugandhavātābhighātasamuddaghoso viya sakalanagaraü ekaninnādajātaü. So rājā nagare bandhanāgāre sabbasatte bandhanā mu¤cantu, dhammena samena anusāsantuti vatvā dhātuü gahetvā attano nagaraü pavesetvā attano rājanivesanaü āgantvā nāņakãnaü 3 sa¤¤amadāsi dhātuü vandantuti. Nāņakã 4 nānābharaõehi patimaõķitā rājagehato nikkhamitvā dhātuü vanditvā attano attano hatthagatāni turiyabhaõķāni sādhukaü paggaõhitvā mahantaü påjamakaüsu. Tato vaķķhakiü 5 pakkosāpetvā rājanivesanato nātidåre nāccāsante subhumitale dhātugharaü kārāpetvā mālākammalatākammādiü patiņņhāpetvā dhātughare vicittamaõķapaü kārāpetvāna sattaratanamayaü dhātukaraõķakaü kārāpetvā dhātukaraõķake dhātuü ņhapetvā ratanapallaīka matthake dhātuü ņhapetvā upari vicittavitānaü bandhitvā sāõiyā parikkhipāpetvā mahantena parivārena mahantaü dhātupåjaü akāsi. Mahājanā gandhamālaü gahetvā māsassa aņņhåposathadivase dhātuyā 6 mahantaü påjaü akaüsu. Dhātuto raüsiyo samuggacchanti 7. Mahājanā vimbhayajātā sādhukāraü karonti. Somanassabhåtā sakalanagaravāsino buddhārammaõa pãtiü gahetvā divase divase dhātuyā mahantaü påjaü karontā vãtināmenti. Pa¤casãlāni rakkhanti, buddhamāmakā dhammamāmakā saīghamāmakā hutvā saraõāni gacchanti. Rājā mahājanassa ovadati. 8 "Mettaü bhāvetha, karuõaü muditaü upekkhaü bhāvetha, kule jeņņhāpacāyanakammaü karothā"ti. Ovaditvā 9 bhikkhusaīghassapi cattāro paccaye gaīgāya maho- ------------------- 1. Suņņhuttarāsaīgā. - Ji.Vi.Kau. 2. Pakkhanto - kau. 3. Nāņakānaü - ji.Vi.Kau. 4. Nāņakā - ji.Vi.Kau. 5. Vaķķhakã - ji.Vi.Kau. 6. Dhātuü - ji.Vi.Kau. 7. Samupagacchanti - ji.Vi.Kau. 8. Ovādeti - ji.Vi.Kau. 9. Ovādetvā - ji.Vi.Kau. * (-) Ayaü pāņho adhiko. [SL Page 030] [\x 30/] Ghappavattanakālo viya mahādānaü pavattesi. Mātāpituņņhāne ņhatvā 1 bhikkhusaīghaü saīgaõhi. Mahājanā tassa ovāde ņhatvā dānādãni 2 pu¤¤āni katvā yebhuyyena tasmiü kāle matā saggaü gatā. Kalyāõavaggamhi patiņņhitā janā Dānādi pu¤¤āni karitva 3 sabbadā Cutā cutā sabbajanā sumānasā Gatā asesaü sugatiü subhe ratā. Rājā dhātuyā mahantaü påjaü karonto mahagāme vihāsi. Tena patiņņhāpitavihārā kathetabbā: kathaü : lenavihāraü candagirivihāraü 4 koņipabbatavihāraü nagaraīgaõavihāraü 5 selakā 6 vihāraü talākāvihāranti evamādayo vihāre 7 patiņņhāpetvā tipiņakamahāariņņhattherassa dakkhiõodakaü datvā mahāvihāre niyyādesi. Evaü so rājā yāvajãvaü dhātuü pariharitvā pacchime kāle maraõama¤ce nipanno attano puttaü yaņālatissa kumāraü pakkosāpetvā : tāta tissa, amhehi pariharita nalāņadhātu 8 påjehã'ti dhātuvaüsaü kathetvā puttaü anusāsitvā 9 kālaü katvā saggapuraü 10 gato. Rājā mahānāgavaro 11 yasassi Katvāpi rajjaü matimā susaddho Mānetva saīghaü catupaccayehi Agā asoko varadevalokaü. 12 Tassa putto yaņālatissakumāro pitu accayena pitarā vuttaniyāmeneva dhātuyā mahantaü påjaü kāresi. So'pi divasassa tayo vāre dhātupaņņhānaü karonto rajjaü kāretvā ciraü vihāsi. Iminā'pi patiņņhāpitavihārā kathetabbā : dhammasālavihāraü mahādhammasālavihāraü selābhayavihāranti ------------------- 1. Evaü dissati sabbatthaü. 2. Dānādi - ji.Vi.Kau. 3. Karonti - ji.Vi.Kau. 4. Sandagirivihāraü - ji.Vi.Kau. 5. Ratnavihāraü - ji.Vi.Kau. 6. Senalena - siü.Dhā. 7. Vihāraņņhānāni - ji.Vi.Kau. 8. Nalāņadhātu - ji.Vi.Kau. 9. Anusāsetvā - ji.Vi.Kau. 10. Saggapuraü purayamāno - ji.Vi.Kau. 11. Mahānāmavaro - ji.Vi.Kau. 12. Paridevalokaü - ji.Vi.Kau. [SL Page 031] [\x 31/] Evamādayo patiņņhāpetvā - tipiņakamahāariņņhattherassa saddhivihāriko tipiņakamahāabhayatthero uparājassa mahānāgassa ayyako. - Tassa therassa dakkhiõodakaü adāsi. So'pi rājā yāvajãvaü dhātuü pariharitvā pacchime kāle maraõama¤ce nipanno attano puttaü goņhābhayakumāraü pakkosāpetvā 'dhātuyā mahantaü påjaü karonto appamatto hohã'ti vatvā dhātuvaüsaü kathetvā kālaü katvā sagge nibbatti. Yaņņhālako 1 nāma mahāmahãpati Mahājanassatthakaro guõālayo 2 So dhātupåjaü vipulaü anekadhā Katvā gato devapuraü anindito. Tassa putto goņhābhayakumāro pitu accayena pitarā vuttaniyāmeneva dhātuyā mahantaü påjaü katvā goņhābhaya mahārājā hutvā rajjaü karonto kācaragāme 4 dasabhātike rājāno 5 ghātetvā daõķakammatthāya goņhābhayamahātherassa hatthoņņhajanapade vasantassa mattikalenavihāraü khãrasāla vihāraü nāgamahāvihāraü kumbhaselavihāraü cetiyapabbatavihāraü sānupabbatavihāraü kaõikāra 6 selavihāraü ambasela 7 vihāraü tindukalena 8 vihāraü karaõķakavihāraü godhasālavihāraü vālukatitthavihāranti evamādayo gaīgāya paratãre pa¤casatavihāre orimatãre pa¤casatavihāre cā'ti vihārasahassaü kāretvā 9 attano sadisanāmassa goņhābhayattherassa dakkhiõodakaü datvā adāsi. So yāvajãvaü dhātupåjaü katvā pacchime kāle maraõama¤ce nipanno attano puttaü kākavaõõatissa kumāraü pakkosāpetvā āliīgitvā : 'tāta tissa, ayaü nalāņadhātu amhākaü paramparāya āgatā. Tvaü kira dhātuü gahetvā mahāgaīgāya passe seru nāma dahassa ante varāha nāma soõķiyā matthake patiņņhāpetvā saīghārāmaü kārāpessasã'ti satthā jãvamāno vyākaraõamakāsi. Tasmā tvaü imaü dhātuü gahetvā mamaccayena tasmiü ņhāne patiņņhāpehã'ti puttaü anusāsitvā kālakiriyaü katvā sagge nibbatti. ------------------- 1. Chaņņhālayo - sãdhā 2. Guõākaro - sãdhā 3. Anopamaü - sãdhā 4. Mahāgāme - ji.Vi.Kau. 5. Dasabhātike - ji.Vi.Kau. 6. Kaõõikāra - ji.Vi.Kau. 7. Seķakalla - ji.Vi.Kau. 8. Tiõķakalena - ji.Vi.Kau. 9. Katvā - ji.Vi.Kau. [SL Page 032] [\x 32/] Goņhābhayo nāma mahãpatissaro Mahājane tosayi appamatto So dhātupåjaü vipulaü karitvā Agā asoko varadevalokaü 1. Mahānando mahāpa¤¤o candagutto bahussuto Bhaddaseno mahāthero 2 bhaddadhamme visārado. Jayaseno ca so vãro thero so saīgharakkhito Devatthero ca medhāvã rakkhakā 3 dhātu bhaddakā. Uparājā mahānāgo yaņņhālako mahābalo 4 Goņhābhayo mahāpu¤¤o kākavaõõo ca viriyavā. Ete therā ca rājāno pu¤¤avanto sumānasā Dhātu paramparānãtā dhātā dhātusukovidā. Kassapādãnatherānaü paramparāyamāgatā Mahānāgādi hatthato yāva tissamupāgatā. Iti ariyajanappasādanatthāya kate dhātuvaüse Dhātuparamparā kathā 5 nāma Tatiyo paricchedo. ------------------- 1. Paridevalokaü - ji.Vi.Kau. 2. Haddaseno ca so thero - siü.Dhā. 3. Rakkhitā - ji.Vi.Kau. 4. Mahabbalo - siü.Dhā. 5. Kato - kau. Kato - ji.Vi. [SL Page 033] [\x 33/] 4. Pakiõõakakathā Tatra ņhatvā ra¤e¤o uppatti kathetabbā. (So pana)* amhākaü satthuno bodhippattito 1 puretarameva mahāmalaya 2 raņņhe vanacarakaü paņicca tassa bhariyāya kucchiyaü paņisandhiü gaõhi. Navaķķhamāsāvasāne mātukucchito nikkhamitvā kamena vaķķhanto vi¤¤ubhāvaü pāpuõi. Tassa pitā ekaü dārikaü ānetvā puttassa gehe akāsi. Aparabhāge tassa pitā kālamakāsi. Kumāro 'carako'ti pa¤¤āyi. So tato paņņhāya paccekabuddhaü upaņņhahi. Carako attano nivāsavatthusmiü kadalipanasādãni ropetvā 3 phalārāmaü 4 akāsi. Tato aparabhāge tena ropitapanasarukkho mahantaü cāņippamāõaü panasaphalaü gaõhi. Carako attano vatthuü gantvā sākhāya supakkaü panasaphalaü passitvā chinditvā 5 gehaü āharitvā apassāyaü 6 lu¤citvā upadhāresi. Tato samantā catumadhuraü viya yåsaü otaritvā apassayaü apanãta āvāņaü påretvā aņņhāsi. Tato carako evaü 7 cintesi. Imaü panasaphalaü amhākaü paccekabuddhena vinā a¤¤esaü nānucchavikanti. Paņisāmetvā ņhapesi. Punadivase paccekabuddho lenato nikkhamitvā sarãrapaņijagganaü katvā surattapallavasadisaü antaravāsakaü parimaõķalaü katvā nivāsetvā bahalapavaramahāpaüsukålacãvaraü pārupitvā nãlabhamaravaõõaü pattaü hatthena gahetvā ākāsena āgantvā tassa kuņidvāre pākaņo ahosi. Carako kuņito nikkhamitvā taü vanditvā hatthato pattaü gahetvā gehaü pavesetvā pãņhe nisãdāpetvā attanā 8 ņhapitaņņhānato panasaphalaü gahetvā yåsaü patte påretvā paņiggahāpesi. ------------------- * Sopana i ti ji.Vi.Kau. Potthakesu natthi. 1. Bodhippattato - ji.Vi.Kau. 2. Mahāmallaya - ji.Vi.Kau. 3. Ropāpetvā - ji.Vi.Kau. 4. Pupphārāmaü - ji.Vi.Kau. 5. Bhinditvā - ji.Vi.Kau. 6. Assayaü - ji.Vi.Kau. 7. Evaü samaü - ji.Vi.Kau. 8. Attano - ji.Vi.Kau. [SL Page 034] [\x 34/] Paccekabuddho taü paribhu¤jitvā ākāsato attano vasanaņņhānameva gato. Athekadivasaü carako paradesā gacchanto bhariyaü pakkosāpetvā : 'amma, ayyassa appamatto hutvā dānaü dehã'ti sabbåpakaraõaü 1 niyyādetvā paradesaü gato. Punadivase paccekabuddho lenato nikkhamitvā cãvaraü pārupitvā pattamādāya ākāsato āgantvā kuņidvāre otaritvā aņņhāsi. Tasmiü khaõe carakassa bhariyā kuņito nikkhamitvā paccekabuddhassa hatthato pattaü gahetvā gehe nisãdāpetvā bhattaü adāsi. Tena bhattakicce pariniņņhite sā taruõapaccekabuddhaü passitvā kilesapaņisaüyuttaü cittaü uppādetvā paccekabuddhassa attano ajjhāsayaü kathesi. Paccekabuddho tassā kathaü sutvā jigucchamāno uppatitvā ākāsato attano vasanaņņhānameva gato. Sā paccekabuddhassa gatakāle attano sarãraü telena makkhetvā bhaõķanakā viya nitthunamānā ma¤ce nipajji. Carako paradesato āgantvā bhariyaü nipajjamānaü evamāha: 'bhadde, kiü ayyassa bhikkhaü adāsã'ti. Sā nitthunamānā āha: mā puccha tava ayyassa kammanti. Kathehi bhadde, kiü tena kammaü katanti. So attanā saddhiü kilesavasne okāsaü kārāpetuü vāyamitvā mayā ayuttanti vutte mama 2 kese gahetvā hatthapādehi ākoņetvā sarãraü nakhena ottharitvā sãse paharitvā gato'ti vutte carako taü sutvā asahanto (eso mayā 3 ) evaråpassa assamaõakammassa posito'ti 4 vatvā tassā sokaü vinodetvā dhanuü ādāya tikkhasaraü gahetvā etaü māretvā āgamissāmã'ti vatvā vasanaņņhānaü agamāsi. Tasmiü samaye paccekabuddho nahānatthāya gato. Gantvā ca pana kāyabandhanaü ākāse cãvaravaüsaü viya katvā nivāsanapāpuraõaü tasmiü ņhapetvā jalasāņakaü nivāsetvā udakamatthakā ākāse nisãditvā nahāyituü ārabhi. Carako paccekabuddhassa garugāravakāraõaü passanto gumbantare ------------------- 1. Sabbopakaraõaü - ji.Vi.Kau. 2. Me - ji.Vi.Kau. 3. Esomayā iti - ji.Vi.Kau. Potthakesu natthi. 4. Positomhãti - ji.Vi.Kau. [SL Page 035] [\x 35/] Nilãno 1 aņņhāsi. hatvā ca pana evaråpaü acchariyaü 2 disvā cintesi: ayaü ca evaråpaü na karoti, addhā esā musāvādā'ti. Ahaü etissā vacanaü gahetvā evaråpassa samaõassa akāraõe 3 aparādhaü 4 kataü. Eso tādisaü na karotã'ti cintetvā paccekabuddhassa nahatvā ņhãtakāle gantvā pādesu nipatitvā: 'mayhaü khamatha ayyā'ti āha. Pacceka buddho: kiü kathesi upāsakā'ti. So attano mātugāmassa kathitaü ācikkhi. Evaü hi sati upāsaka tumhākaü āgatakammaü niņņhapetvā gantuü vaņņatã'ti āha. Mā evaü kathetha sāmi, ahaü a¤¤āõabhāvena tassā vacanaü gahetvā tumhākaü akāraõe 3 dubbhituü āgatomhi'ti sabbaü attanā cintitaü ācikkhi. Paccekabuddho: āma upāsaka, sā attanā saddhiü asaddhammapaņisaüyuttakathaü kathesã'ti āha. So tassā kujjhitvā ahaü etaü nissāya imassa aparajjhāmi. Gantvā taü māressāmã'ti paccekabuddhaü pa¤capatiņņhitena vanditvā nikkhami. Paccekabuddho taü nivattetvā mātugāmaü mā mārehã'ti anekavidhāni kāraõāni kathetvā pa¤casãle patiņņhapetvā tassa dhammaü desento imaü gāthamāha: Yo appaduņņhassa narassa dussati Suddhassa posassa anaīgaõassa Tameva bālaü pacceti pāpaü Sukhumo rajo paņivātaü va khitto'ti. Carako tassa dhammadesanaü sutvā pasantacitto hutvā pa¤capatiņņhitena vanditvā gehaü gantvā tāya saddhiü samaggavāsaü vasitvā tato paņņhāya yāvajãvaü paccekabuddhassa cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārādayo parikkhāre ca datvā paņijaggi. So tasmiü yeva lene vasanto aparabhāge anupādisesāya nibbānadhātuyā parinibbāyi. ------------------- 1. Nisinno - ji.Vi. Ninno - kau. 2. Acintanãyaü - ji.Vi.Kau. 3. Antare mayā - ji.Vi.Kau. 4. Sabbattha napuüsakaliīgena dissati.. [SL Page 036] [\x 36/] Sayambhu¤āõena vigayha dhammaü Dukkhaü anantaü sakalaü pahāya 1 Samādhijhānābhirato yasassi Gato vināsaü pavaro yasassi. Atha pacchā carako kālaü katvā sagge nibbatti. Tattha ciraü dibbasampattiü anubhavitvā devalokato cavitvā imasmiü dãpe malaya 2 raņņhe amaruppala 3 lenassa āsannaņņhāne upacarakassa putto hutvā nibbatti. So navamāsaķķhapariyosāne mātukucchito nikkhami 4. Tassa nāmagahaõadivase ¤ātakā amaruppala 5 kumāroti nāmaü akaüsu. So pana aparabhāge vaķķhento dārakehi saddhiü kãëanto pattapuņena vālukabhattaü pacitvā, dārakā ime samaõāti vatvā paņipāņiyā nisãdāpetvā dānaü dassāmã'ti vatvā kãëādānaü deti. Ekadivasaü amaruppala 5 kumāro vālukathupaü katvā attano nivāsanavatthadussaü gahetvā khuddakadaõķake 6 bandhitvā paņākaü katvā påjanatthāya ņhapesi. Amaruppala 7 lenavāsã maliya 8 devattheraü nissāya dānādãni pu¤¤āni katvā tato cuto imasmiüyeva dãpe mahāgāme goņhābhayamahārājassa aggamahesiyā kucchimhi paņisandhiü gaõhi. So navamāsaķķhapariyosāne mātukucchito nikkhami. Tassa nāmagahaõa divase 'kākavaõõatisso'ti nāmaü akaüsu. So anupubbena vaķķhitvā pitu accayena chattaü ussāpetvā kākavaõõatissamahārājā ahosi. Tassa chatte ussāpiteyeva sakalaraņņhaü subhikkhaü ahosi. Pa¤ca vā dvādasa vā divase anatikkamitvā devo sammā vassati. Vessantarabodhisattassa dānagge yācakānaü hatthe bhikkhābhājanaü viya tasmiü kāle vāpãpokkharaõã - nadã - kandara - sobbha - jātasarādayo vassodakena påritā ahesuü. Pa¤cavidhapadumasa¤channā anekadijasamākiõõā nānārukkhehi virocitā ahesuü. Nānā sassāni sampajjiüsu, uttarakuru ālakamandā rājadhānisadisaü va hira¤¤asuvaõõādi ratanaņņhānaü. ------------------- 1. Sakalampi hãno - ji.Vi.Kau. 2. Mallaya - ji.Vi.Kau. 3. Aparassa - ji.Vi.Kau. Amarassa - siü.Dhā. Amaruppalalenassa samãpe - rasa. 4. Nikkhamitvā - ji.Vi.Kau. 5. Anugala - ji.Vi.Kau. Amaruppala - siü.Dhā., 6. Khuddakadaõķakaü - ji.Vi.Kau. 7. Apara - ji.Vi.Kau. Amara - siü.Dhā. 8. Malla - ji.Vi.Kau. [SL Page 037] [\x 37/] So rājā saddhāya sampanno mahābhikkhusaīghassa cattāro paccaye anånaü 1 katvā dāpesi. Saņņhimattānaü tipiņakadharānaü candanadoõiyā satapākatelassa pårāpetvā yāvapiņņhipādaü tāva osãdāpetvā nisinnānaü laņņhima dhudantakaņņhaü catumadhuraü pakkhipitvā dāpesi. Ucchukaõķa - sakkharā - nālikera - phalamålakhandhakhādanaü ca nānāvidhamaccharasehi sugandhasālitaõķulena sādhitayāgubhatta¤ca pāto va adāsi. Antarābhatte aņņhārasavidha-antarakhajjaka¤ca ucchukadalipanasaphalādayo ca nānāvidhauttaribhaīgena saddhiü sugandhasālitaõķulabhattaü nānaggarasaü dāpetvā pacchābhattaü aņņhavidhakappãyapānake ca dāpesi. A¤¤e samaõaparikkhāre ca dāpesi. Iminā niyāmeneva bhikkhusaīghassa tipiņakadharabhikkhåna¤ca nirantaraü mahā dānaü datvā vasati. Athāparena samayena kalyāõiyaü sivo nāma mahārājā attano bhāgineyyassa abhayakumārassa kākavaõõatissa ra¤¤o bhaginiyā somadeviyā nāma rājaputtiyā āvāhamaīgalaü katvā ānetvā 2 pādaparicārikaü dāpesi. Datvā ca pana abhaya kumāraü girinagaramhi nisãdāpesã. So girinagare rajjaü kārāpetvā giriabhayo nāma rājā hutvā mahantaü sampattiü anubhavamāno vihāsi. Tato aparabhāge kākavaõõatissa mahārājā mahāgāme viharanto a¤¤atarassa bhikkhussa gatte maīkunā daņņhaņņhāne gaõķaü 3 uņņhitaü 4 disvā kimetaü 5 ayyā'ti pucchi. Maīkunā daņņhaņņhānaü mahārājā ti. Taü sutvā saüvegappatto, bhante maīkunā kismiü na bhavanti'ti pucchi. Paņņasāņake na bhavanti'ti. Ime pana bhaddantā paņņasāņake kuto labhantã' ti 6 cintetvā gato. Taü divasameva pānãyamāëake nisinno tipiņakatissatthero nāma ra¤¤o buddhasãhanādasuttaü nāma kathesi. So there 7 pasanno : uttarāsaīge dãyamāne 'ekasāņako bhavissāmi' tasmā imameva dātuü na sakkā, kathaü karissāmã'ti cintento therena saddhiü kathayamāno tattha māëakeyeva aņņhāsi. Tasmiü khaõe eko kāko ambasākhantare nisãditvā ------------------- 1. Anåno - ji.Vi.Kau. 2. Attano bhāgineyyassa - ji.Vi.Kau. 3. Gaõķo - ji.Vi.Kau. 4. Uņņhãto taü - ji.Vi.Kau. 5. Rājā kimetaü - ji.Vi.Kau. 6. Labbhantãti - ji.Vi.Kau. 7. Therassa - ji.Vi.Kau. [SL Page 038] [\x 38/] Saddaü karonto evamācikkhi. Ayya kākavaõõatissamahārāja, tumhākaü kaīkhā nāma natthã, pasādakkhaõe dhammakathikassa uttarāsaīgaü dehã'ti āha. (Kāko so kākavaõõassa vadeti vacanakkhamo 1 Pasādajāto therassa tuvaü saddhammadesane Dadāhi uttarāsaīgaü mahātherassa bhåmipā'ti.)* Mahārāja, ahaü tumhākaü pa¤casāsanaü gahetvā āgato. Vihāradevi puttaü vijāyi. Idamekaü sāsanaü. Ekā kareõukā suvãrahatthipotakaü titthasare vijāyã. Idaü 2 dutiyaü sāsanaü. Goņhasamuddamajjhena 3 sattamattā nāvā paņņane paccuņņhitā, idaü tatiyaü sāsanaü uttara 4 vaķķhamānapabbatapāde dvikarãsappamāõe khette taruõatālakkhandhappamāõā suvaõõakkhandhā uggacchiüsu, idaü catutthaü sāsanaü. Giripabbatapāde koņa raņņhaka 5 vihāre koņaraņņhako 6 nāma thero maggopasamaü 7 vatvā 8 giripabbatamatthake sattatālappamāõaü uggantvā ākāse nisinno parinibbāyi,9 idaü pa¤camaü sāsanaü. (Putto hatthã ca nāvā ca catutthaü hemakhandhakaü Therassa parinibbānaü pa¤camaü sāsanaü idaü. Imaü gahetvāna ahaü āgato tava santikaü Sāsanaü ãdisaü sutvā pu¤¤akamme rato bhava. Vatthaü sahasā dāpehi kato sabbasamāgamo Idaü niccaü jānanto kiü laggo 10 uttarāsaīge'ti.)* Rājā kākassa vacanaü sutvā hasi. Thero: kasmā mahārāja hasã'ti pucchi. Bhante, etasmiü ambasākhantare nisãditvā saddaü karontassa kākassa kathaü sutvā hasinti sabbaü ārocesi. Thero'pi ra¤¤ā 11 purimattabhāve kata ------------------- 1. Vacanakkhaõe - ji.Vi.Kau. 2. Imaü - ji.Vi.Kau. 3. Majhejaca - ji.Vi.Kau. 4. Uttare - ji.Vi.Kau. 5. Kontaraņņhaka -siü.Dhā. 6. Kontaraņņhako - siü.Dhā. 7. Magge samaü - ji.Vi.Kau. 8. Katvā - ji.Vi.Kau. 9. Parinibbāyãti - ji.Vi.Kau. 10. Laggi - ji.Vi.Kau. 11. Ra¤¤o - ji.Vi.Kau. * (-) Sãhala dhātu vaüse natthi. [SL Page 039] [\x 39/] Kammaü passitvā hasi. Rājā kasmā ayyo 1 hasã' ti pucchi. Mahārāja, tumhākaü anantare attabhāve malayaraņņhe amaruppala 2 nāma kāle katakammaü passitvā hasitti. Tena puņņho katakusalakammaü sabbaü vitthārena tassa ācikkhi. Rājā somanassappatto 3 attano uttarāsaīgaü datvā theraü vanditvā gehaü gato. Koņaraņņhakavihāraü gantvā therassa sarãrajjhāpanaü 4 kārāpetvā dhātuü ādāya cetiyaü kārāpetvā mahantaü påjaü katvā mahāgāmaü gato. Suvaõõaü āharāpetvā rājaīgaõe ņhapāpesi. Goņhasamuddakucchiyaü patta nāvāto vatthāni āharāpetvā bhikkhusaīghassa cãvaratthāya dāpetvā mahādānaü pavattetvā mahāgāmasamãpe vihāraü kārāpetvā viharanto attano puttaü duņņhagāmaõiü pakkosāpetvā : tāta, tvaü gantvā girimhi nagare nisãdā'ti vatvā amacca¤cassa pituņņhāne ņhapetvā girinagaraü pāhesi. Taü disvā giriabhaya 5 kumāro kumārena saddhiü āgatabaëassa vatthāhārādãni dāpetvā mahantaü sammānaü akāsi. Rājakumāro giripabbatapāde vihāsi. Tato aparabhāge jātiü nissāya khattiyānaü vivādo ahosi. So abhayarājā kiü mevivādenā'ti attano bhariyāya somadeviyā saddhiü balavāhanaü gahetvā anukkamena gacchanto serunagare rajjaü kārentaü attasahāyaü sivarājaü sandhāya tassa santikaü āga¤ji. So'pi sivarājā giriabhayara¤¤ā saddhiü āgatabaëassa mahantaü sakkāraü kāretvā ahatavatthatilataõķulādãni āharāpetvā dāpesi. Katipāhaccaye : samma, kasmā āgatosi'ti pucchi. So āgatakāraõaü sabbamassa ācikkhi. Bhaddakaü samma, te kataü āgantabbameva āgato. Ahaü te kattabbaü jānissāmi. Tvaü mā cintayã'ti vatvā tassa vasanatthāya nagarabhåmiü gavesanto sarakoņiyaü atiramaõãyabhåmiü passitvā tasmiü bhåmibhāge so nagaraü māpetvā deviyā ekasadisanāmaü karissāmã'ti somanagaranti nāmaü akāsi. Taü nagaraü susamiddhaü sampannadhanadha¤¤ādãhi upakaraõehi dvāraņņālakagopuraparikhāpokkhara- ------------------1. Ayya - ji.Vi.Kau. 2. Anupāla - ji.Vi.Kau. 3. Therassa somanassa bhåto - ji.Vi.Kau. 4. Sarãranikkhepaü - ji.Vi.Kau. 5. Abhayagiri - ji.Vi.Kau. [SL Page 040] [\x 40/] öiyādãhi sahitaü hatthiassarathapattiādãhi samākulaü saīkhapaõavabherisaddādãhi samākiõõaü nagaraü ahosi. So abhayo ciraü somanagare mahantaü issariyaü anubhavanto vihāsi. 1 Athāparasmiü kāle somadevã ra¤¤ā saddhiü kathesi : ayya amhākaü paņisaraõaü cetiya¤ca vihāra¤ca kāretuü vaņņatã'ti. Bhaddakaü te kathitanti somanassappatto hutvā vihārabhåmiü gavesanto nagarato nātidure nāccāsanne mahantaü sālavanaü atthi. Taü passituü gato. Tadā tasmiü sālavane mahāariņņhattherassa vaüse mahāmahindatthero nāma eko thero atthi. So saņņhimatte bhikkhå gahetvā viharati. Taü disvā iriyāpathe pasanno theraü 2 evamāha : 'ayya tumhākaü imasmiü sālavane vihāraü karissāmi'ti. Thero tassa vacanaü sutvā tuõhãhāvena adhivāsesi. Rājā somanassappatto theraü vanditvā nagarameva gantvā somadeviü āmantetvā : bhaddesomadevi, amhākaü manoratho matthakaü patto. Vihārakaraõatthāya manāpo bhåmibhāgo laddho. Tattha ca 3 mahindo nāma thero samaõānaü saņņhimattaü gahetvā viharati. Taü vanditvā viharaõatthāya paņi¤¤aü gahetvā āgato. Tattha vihāraü karissāmã'ti āha. Sā taü sutvā somanassappattā sādhå'ti sampaņicchi. Punadivase deviyā saddhiü therassa santikaü gantvā vanditvā ekamantaü nisãdi. Thero tesaü mahāsamayasuttaü kathesi. Te ubho'pi dhammaü sutvā somanassajātā ahesuü. Atha rājā ayya dhātuü kuto labhissāmā'ti theraü pucchi. Mā cintayi mahārāja, dhātuü amhe jānissāmā'ti ācikkhi. So tato paņņhāya vihārabhumiü sodhāpetvā khāõukaõņakādayo nãharitvā bheritalamiva ramaõãyaü samaü kārāpetvā iņņhakavaķķhakiü pakkosāpetvā iņņhacitaü kārāpetvā cetiyakammaü paņņhapesi. 4 Vaķķhakã cetiyaü cinanto katipāhena pupphādhānattayaü 5 niņņhapetvā dhātugabbhe sabbaü kattabbaü kammaü niņņhapetvā 6 ra¤¤o paņivedesi. Rājā, āgantvā therassa ārocesi. Niņņhāpito ayya dhātu gabbho'ti. Thero ra¤¤o vacanaü sutvā attanā ------------------- 1. Viharati - ji.Vi.Kau. 2. Therassa - ji.Vi.Kau. 3. Tatthapi - ji.Vi.Kau. 4. hapesi - ji.Vi.Kau. 5. Pupphaņņhānattayaü - ji.Vi.Kau. 6. Niņņhāpite - ji.Vi.Kau. [SL Page 041] [\x 41/] Pariharitaü 1 tathāgatassa dakkhiõadāņhādhātuü tassa adāsi. Rājā dhātuü gahetvā sunakkhattena sumuhuttena mahatā 2 parivārena dhātugabbhe 3 nidahitvā atimanoramaü udakabubbuëakelāsakuņapaņibhāgaü cetiyaü kārāpesi. Saddhādiguõasampanno lokasāsanarakkhako 4 Sacetiyaü mahārājā kārāpesi vihārakaü. Tato therassa santike saņņhimattānaü bhikkhunaü atthāya saņņhimattāni pariveõāni kārāpetvā dvāraņņālakapākārehi sobhitaü vihāraü niņņhapetvā attano deviyā ekanāmaü katvā mahindattherassa dakkhiõodakaü datvā gandhamālādhåpadhajehi påjaü karonto divasassa tikkhattuü dhātupaņņhānaü gantvā dānādãni pu¤¤āni kurumāno giriabhayarājā mahantaü sampattiü anubhavamāno somanagaraü 5 paņivasati. (Nagare somanāmamhi ramaõãye manorame Deviyā saha modanto rajjaü kāresi nāyako.)* Tato vihāradeviyā bhātā cullapiõķapātiyatissatthero nāma ekadivasaü kākavaõõatissamahāra¤¤o āyusaīkhāramolokento na cirappavattanabhāvaü ¤atvā punadivase ra¤¤o santikaü gantvā tena saddhiü kathesi. Mahārāja tumhākaü nalāņadhātuyā satthārā byākaraõaü dinnaü : 'mahāvālukagaīgāya dakkhiõabhāge seru nāma dahassa ante varāha nāma soõķiyā matthake anāgate kākavaõõatisso nāma mahārājā mayhaü nalāņadhātuü patiņņhapessatã'ti vatvā taü sandhāya bhagavā samāpattiü 6 samāpajjitvā gato. Tassa vacanaü manasikarohã'ti āha. Tassa kathaü sutvā amhākaü kusalasampattiü 7 avināsetvā ayyassa vacanamuddissa cetiyaü kārāpanatthāya gantabbanti mantvā 8 bhaddakaü ayyā'ti therassa vacanaü sampaņicchitvā attano puttaü duņņhagāmaõiü girinagarato pakkosāpetvā mahāgāme nisãdāpetvā nagare bheriü carāpesi : ahaü mahāvālukāya gaīgāya samãpe seru ------------------- 1. Attano pariharaõakaü - ji.Vi.Kau. 2. Mahantena - ji.Vi.Kau. 3. Dhātugabbhe dhātuü - ji.Vi.Kau. 4. Rakkhiko - ji.Vi.Kau. 5. Nagare - ji.Vi.Kau. 6. Samādhiü - ji.Vi.Kau. 7. Kulasampattiü - ji.Vi. 8. Vatvā - ji.Vi.Kau. * (-) Sãhaëa dhātuvaüse natthi [SL Page 042] [\x 42/] Nāma dahassa ante varāha nāma soõķiyā matthake cetiyaü kārāpanatthāya gamissāmi, sabbaseniyo ca mahā jano ca mayā saddhiü āgacchantu'ti vatvā rājā culapiõķapātiyatissattherassa tissamahāvihāre 1 sāgalattherassa ca santikaü gantvā 2 bhante tumhākaü parivāre pa¤casatamatte bhikkhu gahetvā 3 dhātuü upaņņhahantā mayā saddhiü yeva āgacchathā'ti 4 vatvā bhaddamāse bhaddadivase sunakkhatte sumuhutte bandhāvāraü sajjetvā dhātugharato dhātukaraõķakaü nãharitvā 5 susajjitarathe ņhapetvā 6 upari setacchatta¤ca katvā purato purato ratanamaõaķape kārāpetvā puretaramakāsi. Tato rājā puttaü duņņhagāmaõiü pakkosāpetvā anusāsitvā 7 puttaü saddhātissakumāra¤ca vihāradevi¤ca 8 gahetvā sãghaü nikkhami. Cåëapiõķapātiyatissatthero ca attano parivāre pa¤casatabhikkhå gahetvā dhātuü upaņņhahanto pacchato āga¤chi. Sabbaseniyo ca rājā ca bhikkhusaīghassa mahādānaü datvā bhikkhu saīghena saddhiü gantvā dãghavāpiü pāpuõiüsu. Tasmiü saddhātissakumāraü nisãdāpetvā anukkamena āgantvā sumanamālāpiņņhiyaü 9 khandhavāraü bandhitvā nisãdi. Kasmā pana taü ņhānaü evaü nāmakaü jātanti. Sumananāgarājā sattadivasāni nāgasampattiü abhiramamāno (nalāņadhātuü vissari.)10 Sattāhaccayena nalāņadhātuü anussaritvā 11 pacchā āvajjamāno ra¤¤o dhātuü gahetvā āgatabhāvaü ¤atvā mahantaü somanassaü patto mahantajjhāsayo attano parivāre chakoņimatte nāge gahetvā dhātupaņipathaü gantvā dhātupatiņņhitaņņhāneva paņhaviyaü nābhippamāõato sumanamālāvassaü vassesi. Tasmā taü ņhānaü sumanamālāpiņņhiti 12 jātaü. Punadivase rājā dhātuü gahetvā ------------------- 1. Mahāvihāre - ji.Vi.Kau. 2. Gantvā āmantetvā - ji.Vi.Kau. 3. Gāhāpetvā - ji.Vi.Kau. 4. Gacchathāti - ji.Vi.Kau. 5. Nãharāpetvā - ji.Vi.Kau. 6. hapāpetvā - ji.Vi.Kau. 7. Anusāsetvā - ji.Vi.Kau. 8. Vihāradevãca - ji.Vi.Kau. 9. Sumanamālā muņņhiyaü - kau. Sumanamālā vuņņhiyaü - jã.Vi. 10. Potthakesu ånaü - ji.Vi.Kau. 11. Anussaretā - ji.Vi.Kau. 12. Sumanamālāvuņņhiti - ji.Vi.Kau. [SL Page 43] [\x 43/] Varāha nāma soõķiü 1 pāpuõi. Sampattāya dhātuyā tasmiü ņhāne sumananāgarājā rathacakke yāva nābhiü tāva osãdāpetvā aparivattanaü akāsi. Taü disvā rājā saüvegappatto theraü pucchi. Mā bhāyi mahārāja, dhātu patiņņhānaņņhānaü 2 āgato. Imasmiü ņhāne patiņņhahissatã'ti āha. Taü sutvā rājā dhātupatiņņhāna 3 bhåmibhāgaü bhavissatã'ti cintetvā tattheva senaünivesetvā 4 idaü ņhānaü 5 samantato sakaõņakaü vanaü 6 nãharāpetvā bhåmibhāgaü atiramaõãyaü 7 bheritalamiva samaü kārāpetvā seniyapāmokkhaü 8 āmantetvā tumhe dhātuü ņhapanatthāya paņhamaü dhātugharaü kārāpetvā dhātu gabbhaü 9 patiņņhāpetvā nivedesi. Rājā anto dhātughare tasmiü dhātugabbhe dhātukaraõķakaü patiņņhapetvā 10 bahi ārakkhaü saüvidhāya tattha mahantaü påjāvidhānaü kārāpetvā dhātugharaü catujātiyagandhena vilimpāpesi. Tadupādāya taü gehaü gandhamålaü 11 nāma jātaü. Tasmiü ņhāne bahå sannipatiüsu. Tattha mahindo nāma thero āgantuka 12 bhikkhånaü vattapaņivattaü akāsi. Punadivase rājā vihāraü gantvā sukhena vasittha ayyā'ti pucchitvā sabbe bhikkhu nimantetvā 13 rājagehe 14 nisãdāpetvā yāgubhattaü sakkaccaü datvā pacchā bhattaü anumodanaü sutvā nisinnakāle thero ovadanto mahārāja, pamādena vasituü na vaņņati jãvitaü nāma na ciraņņhitikaü, dhātupatiņņhāpanaü papa¤caü akatvā kārehã'ti vatvā gāthamāha : Yasmā hi jãvitaü nāma appaü bubbulakupamaü Tasmā hi paõķito poso kareyya kusalaü sadā'ti. ------------------- 1. Soõķiyaü - kau. 2. Dhātupatiņņhānaü - ji.Vi. 3. Patiņņhāpanaü - ji.Vi.Kau. 4. Nidahitvā - kau. Nidahetvā - ji.Vi. 5. Vihārāņņhānaü - ji.Vi.Kau. 6. Sakaõķakaü bhåmiü - ji.Vi.Kau. 7. Abhiramaõiya - ji.Vi.Kau. 8. Senipāmokkhaü - ji.Vi.Kau. Seõiyapade kutrāpi õikāro na dissati 9. Cetiyaü - ji.Vi.Kau. 10. Patiņņhāpetvā- ji.Vi.Kau. 11. Gandhagokulaü - ji.Vi.Kau. 12. âgantuga - kau. 13. Gahetvā - ji.Vi.Kau. 14. Punadivase rājagehe - ji.Vi.Kau. [SL Page 044] [\x 44/] Iminā nayena dhammaü kathetvā cåëapiõķapātiyatissa 1 tthero ca sāgalatthero ca mahindatthero cā'ti tayo therā attano attano parivāre bhikkhå gahetvā dhātu pariharaõatthāya āgacchiüsu. Vipulayaso parahitāvahanto Sujanahito dhitimā avãtasaddho, Suparivuto mahatiyā hi parisā Rājaseņņho pavarathåpamārabhã'ti. Iti ariyajanappasādanatthāya kate dhātuvaüse Pakiõõako nāma Catuttho paricchedo. [SL Page 045] [\x 45/] 5. Dhātunidhānādhikāro Tato vimaüsetvā bhumibhāgaü gahetuü vaņņatã'ti bhåmi bhāgaü vãmaüsento maīgalasammate aņņha goõe āharāpetvā gandhodakena nahāpetvā siīgesu suvaõõaka¤cukaü patimu¤cāpetvā gandhapa¤caīgulikaü 1 dāpetvā gãvāya mālādāmaü bandhāpetvā 2 ayodāmena 3 bandhāpetvā evaü cintesi: yadi pana bhagavato nalāņadhātu yasmiü ņhāne patiņņhahitvā lokatthacariyaü karontã 4 pa¤cavassasahassāni sāsanaü patiņņhahissati tasmiü ņhāne goõā sayameva ayodāmato 5 mu¤citvā thupaņņhānaü samantato vicaritvā catusu disāsu sayantuti 6 adhiņņhahitvā purise āõāpesi. Te tatheva akaüsu. Tato vibhātāya rattiyā rājāgoõe gāhāpanatthāya āyuttake āõāpesi. Te manussā gantvā goõe apassitvā na passāma devā'ti ra¤¤o ārocesuü. Gaccha bhaõe, goõānaü gataņņhānaü olokethā'ti āha. Te gavesamānā bandhanaņņhāne adisvā padānupadaü gantvā thåpakaraõaņņhānaü samantā vicaritvā catusu disāsu sayitagoõe disvā sayitaņņhānato naīguņņhādãni maddantāpi uņņhāpetuü asakkontā gantvā ra¤¤o ārocesu : deva, goõā na uņņhahanti,7 ekaü ņhānaü samantā vicaritvā catusu disāsu sayitā'ti. Taü sutvā rājā senaīgaparivuto sayameva gantvā'pi goõe uņņhāpetuü asakkonto rājā evaü adhiņņhāsi : yadi imasmiü ņhāne dhātu patiņņhāpetabbā 9 bhaveyya goõā uņņhahitvā gacchantu'ti. Goõā cittakkhaõeyeva uņņhahitvā palāyiüsu. Rājā taü acchariyaü disvā pasannamano hutvā punekadivasaü vuttaniyāmeneva ------------------- 1. Pa¤caīguliyā - ji.Vi.Kau. 2. Bandhitvā - ji. Bandhetvā - ji.Vi.Kau. 3. Ayadāmena - ji.Vi.Kau. 4. Karonto - ji.Vi.Kau. 5. Ayadāmato - ji.Vi.Kau. 6. Passantuti - ji.Vi.Kau. 7. Vuņņhahanti - ji.Vi.Kau. 8. hāne - ji.Vi.Kau. 9. Patiņņhāpetabbaü - ji.Vi.Kau. [SL Page 046] [\x 46/] Asse alaīkārāpetvā ayodāmena 1 bandhāpetvā 2 ņhapesi. Assāpi te goõā viya gantvā nipajjiüsu. Rājā gantvā tatheva adhiņņhahitvā asse uņņhāpesi. Punekadivasaü hatthãü alaīkārāpetvā tatheva adhiņņhāsi. Sopi bandhadāme chinditvā pacchimayāmasamanantare gantvā cetiyakaraõaņņhāne nipajji. Pabhātāya rattiyā rājā hatthãgopake pakkosāpetvā hatthiü ānethā'ti āha. Hatthigopakā hatthiü bandhanaņņhāne adisvā, hatthiü bandhanaņņhāne na passāma devā'ti āhaüsu. Tenahi bhaõe, sãghaü upadhārethā'ti vutte hatthigopakā padānupadaü gavesamānā cetiyaņņhāne nipannaü hatthiü disvā āgantvā ra¤¤o ārocesuü. Taü sutvā rājā heņņhā vuttappakārena paņipajjitvā hatthiü pure katvā āgacchi. Evaü tãhi vimaüsanāhi vãmaüsetvā bhumigahitabhāvaü therassa santikaü gantvā 3 vanditvā upaņņhahamāno ārocesi. Tasmiü kāle serunagare sivarājā bahå paõõākāre gāhāpetvā rājānaü passissāmi'ti āgantvā vanditvā ekamantaü aņņhāsi. Rājā tena saddhiü sammodanãyaü kathaü katvā 4 nisinnakāle loõanagare mahānāgarājā'pi bahupaõõākāraü gāhāpetvā rājānaü passissāmi'ti āgantvā vanditvā ekamantaü nisãdi. Tena saddhiü sammodanãyaü kathaü akāsi : 5 imasmiü ņhāne dasabaladhātuü 6 patiņņhāpessāmi, tumhe mama sahāyā hothā'ti te gahetvā gantvā dhātuü vandathā'ti vandāpesi. Tasmiü khaõe dhātuto chabbaõõaraüsiyo uggacchiüsu. Devā 7 sādhukāraü karontā ākāsato mālāyo 8 khipiüsu. Rājāno somanassappattā amhākaü laīkāyaü dasabalassa nalāņadhātu amhākaü raņņhe patiņņhahissati 9. Esā dhātu mahā janassa satthukiccaü sādheyyāti vanditvā gatā. Rājā tesaü gatakāle giriabhayaü pakkosāpetvā tāta, iņņhakaü janassa pãëanaü 10 akatvā kārāpemā'tã āha. Mā cintayittha deva, ------------------- 1. Ayadāmena - ji.Vi.Kau. 2. Bandhetvā - ji.Vi.Kau. 3. Upasaīkamitvā - ji.Vi.Kau. 4. Kathetvā - ji.Vi.Kau. 5. Kathesi - ji.Vi.Kau. 6. Dhātu - ji.Vi.Kau. 7. Tasmiü khaõe devatā - ji.Vi.Kau. 8. Mālaü - ji.Vi.Kau. 9. Patiņņhahessati - ji.Vi.Kau. 10. Pãëitaü - ji.Vi.Kau. [SL Page 047] [\x 47/] Ahaü iņņhakaü kārāpessāmã 1 ti. Evaü hi sati papa¤co bhavissatã'ti āha. Amhākaü santike suvaõõarajatāni mandāni kuto labhissāmā'ti 2 vutte giriabhayo evamāha : deva, satthā mahāpu¤¤o mahantaü påjāsakkārasammānaü labhissati. Tvaü acintetvā cetiyakammaü paņņhapehã'ti 3 āha. So tassa taü acintanãyaü kathaü sutvā somanassappatto therassa 4 santike dhammaü sutvā dhātuü vanditvā nagaraü gantvā bhuttasāyamāso 5 sayane nipanno 6 niddaü okkami. Vibhātāya 7 rattiyā pabujjhitvā 8 iņņhakaü cintayamānassa 9 domanassaü ahosi. Tasmiü kāle sakko devarājā vissakammaü devaputtaü āmantetvā : tāta, vissakamma, kākavaõõatissamahārājā amhākaü satthuno nalāņa dhātuü nidahitvā 10 mahantaü cetiyaü kārāpetukāmo iņņhakaü cintayi. Tvaü gantvā phāsukaņņhāne iņņhakaü māpehãti āha. Taü sutvā vissakammadevaputto duggatassa brāhmaõassa khette iņņhakaü māpetvā devalokameva gato. Tasmiü khaõe khettasāmiko duggatabrāhmaõo pātova attano khettaü olokanatthāya gato itovito olokento iņņhakarāsiü disvā cintesi : hãyo rājā iņņhakaü kathaü labhissāmãti kathesi. Mahantaü vata paõõākāraü mayā laddhanti tuņņho devaiņņhakāni kājena gahetvā ra¤¤o dassanatthāya gantvā rājadvāre ņhatvā sāsanaü pahiõi. Taü pakkosāpetvā kasmā pāto'va āgatosã'ti pucchi. Deva mayhaü khette iņņhakarāsiü disvā pāto'va iņņhakāni gahetvā āgatomhã'ti. ädisāni iņņhakāni cetiyassa anucchavikānãti dassesi. Rājā passitvā somanassappatto brāhmaõassa bahuü dhanaü dāpesi. ------------------- 1. Karomãti - ji.Vi.Kau. 2. Labhissāmãti - ji.Vi.Kau. 3. Patiņņhāpehãti - ji.Vi.Kau. 4. Therānaü - ji.Vi.Kau. 5. Pātarāso - ji.Vi.Kau. 6. Nisinno - ji.Vi.Kau. 7. Ekābhāgãya - jã.Vi. Ekabhāvaya -kau. 8. Niddāya pabujjhitvā - ji.Vi.Kau. 9. Cintayamāno - ji.Vi.Kau. 10. Nidahetvā - ji.Vi.Kau. [SL Page 048] [\x 48/] Tasmiü khaõe a¤¤aü sāsanaü āhari.1 Madanapaņņanadvārato catasso rajatanāvā suvaõõabhumito catasso suvaõõanāvā ukkamiüsåti 2 paņņanamukhadvāre viharanto 3 ārakkhaka 4 jeņņhako dhammapālo nāma āgantvā ra¤¤o ārocesi. Rājā tuņņho suvaõõarajate āharāpesi. (Iņņhakaü rajata¤ceva suvaõõa¤ca mahārahaü âharitvāna taü sabbaü kammaü 5 ārabhi cetiye. Satthu pu¤¤ānubhāvena ra¤¤o pu¤¤abalena 6 ca Cintitacintitaü sabbaü khaõeneva samijjhati.)* Tato rājā cåëapiõķapātiyatissattherassa santikaü gantvā: ayya iņņhakabhumiü gamissāmãti āha. Thero sutvā tuņņho attano parivārehi pa¤casatabhikkhåhi saddhiü iņņhaka bhåmiü gato. Tato mahāsāgalatthero ca mahindatthero ca attano parivārehi bhikkhuhi saddhiü iņņhakabhumiü 7 gatā. Siva nagare rājāpi iņņhakabhumiü gato. Loõanagare nāgarājāpi iņņhakabhumiü gato. Somanagare giriabhayarājāpi attano senaīgehi parivāretvā iņņhakabhumiü gato. Tesaü samaõa brāhmaõānaü rājabaëāna¤ca sampiõķitattā so piņņhipāsāõo balavāhano nāma jāto. Te sabbe iņņhakabhumiü samosariüsu. Thero iņņhakarāsiü oloketvā rājānaü evamāha: mahārāja, ayaü iņņhakarāsi cetiye sabbakammatthāya pahotã'ti.8 Rājā attamano senaīgaparivuto sayameva paņhamaü iņņhakaü gaõhi. Taü disvā sesarājāno ca amaccādayo ca parisā ca sabbe bhikkhu ca iņņhakāni gaõhiüsu tasmiü kāle bhāraü ukkhipitvā gamanaü papa¤caü bhavissatã'ti rājā cintesi. Thero tassa cittaü jānitvā evamāha: mā cintayittha mahārāja, iņņhakāni gahetvā gaccha. Pacchā devanāgādayo iņņhakabhumito paņņhāya yāva cetiyaņņhānaü nirantarā ņhitā āharissantã'ti. Te āharitvā cetiyaņņhāne rāsiü karonti. ------------------- 1. âhariüsu - ji.Vi.Kau. 2. Ukkamiüsu so - ji.Vi.Kau. 3. Pamukhadvāravihāre - ji.Vi.Kau. 4. ârāmaka - ji.Vi.Kau. 5. Kamme - ji.Vi.Kau. 6. Phalena - ji.Vi. 7. Bhumimeva - ji.Vi.Kau. 8. Pāhosãti - ji.Vi.Kau. * (-)Sãhaëa dhātuvaüse natthi. [SL Page 049] [\x 49/] Teneva nãyāmena 1 yāva cetiyassa niņņhaīgamā tāva devanāgasupaõõādayo nirantaraü ņhatvā iņņhakāni āharitvā cetiyakaraõaņņhāneva catusu disāsu rāsiü akaüsu. Tato rājā sabbe iņņhakavaķķhakã rāsiü kārāpetvā tesaü vaķķhakãnaü antare jayasenaü nāma iņņhakavaķķhakiü parigaõhitvā tassa pana satasahassagghanakāni 2 dve sāņakāni kahāpaõasatasahassāni ca suvaõõakuõķalādayo ābharaõāni 3 ca dāpesi. Tassa parivārānaü vaķķhakãnaü ahatavatthādãni sabbupakaraõāni dāpesi. Anekavidhaü mahantaü sammānaü kāretvā therena saddhiü mantento : ayya ajja visākhapuõõamã 4 uposathadivaso, tasmā nalāņadhātuyā maīgalaü karitvā cetiyaņņhāne iņņhakaü patiņņhāpetuü vaņņatã'ti āha. Taü sutvā thero : bhaddakaü mahārāja, buddhassa bhagavato jātadivaso'ti vatvā cetiyakammakaraõatthāya pa¤ca jane gaõhi. Tesu eko varadevo nāma, eko saīkho nāma, eko vijjo nāma, eko pussadevo 5 nāma, eko mahādevo 6 nāma. Imesaü vaķķhakãnaü maīgalaü kārāpetvā chaõavesaü gahetvā sabbālaīkārena alaīkārāpetvā rājā sayampi sabbālaīkārena patimaõķito maīgalavidhānaü kārāpetvā bhikkhusaīghaü gandhamālādãhi påjetvā tikkhattuü padakkhiõaü katvā catusu ņhānesu pa¤capatiņņhitena vanditvā vijamhetvā suvaõõaghaņņhānaü pavisitvā suvaõõakhacitaü 7 maõimuttāratanamayaü paribbhamanadaõķaü jãvamānakamātāpitarena ubhatosumaõķitapasādhitena abhimaīgalasammatena amaccaputtena gāhāpetvā mahantaü cetiyaü tattha karonto sayampi paribbhamanadaõķaü gahetvā parikammakatabhumiyaü paribbhamitvā ekamantaü aņņhāsi. Tato mahāvaķķhakã sunakkhattena sumuhuttena cetiyaņņhāne iņņhakaü patiņņhāpesi. ------------------- 1. Niyāmeneva - ji.Vi.Kau. 2. Satasahassagghanikāti - vi. 3. âbharaõe - ji.Vi.Kau. 4. Puõõama - ji.Vi.Kau. 5. Pu¤¤adevā - ji.Vi.Kau. 6. Mahāphussadevo - ji.Vi.Kau. 7 Suvaõõalikhitaü- chi.Vi.Kau. [SL Page 050] [\x 50/] Tasmiü khaõe catunahutādhika dviyojana satasahassabahulā ayaü mahāpaņhavã sādhukāraü pavattentã viya mahānādaü pavattesi. Devamanussā divase divase pahonaka-mattikaü nisadena piüsitvā suppehi papphoņhetvā denti. Evaü karonto katipayeneva divasena pupphādhānattayaü cinitvā 1 mahābhikkhu saīghassa nivedesi. Taü sutvā saīgho cunduttaranāmake dve sāmaõere āõāpesi: tumhe himavantaü gantvā medavaõõapāsāõe āharathā'ti. Te pana sāmaõerā jātiyā soëasavassikā chaëabhi¤¤āppabhedena paņisambhidappattā. Mahākhãõāsavabhikkhusaīghassa santikā bhikkhusaīghassa vacanaü sampaņicchitvā ākāsaü abbhuggantvā himavantato attano iddhibalena medavaõõapāsāõe āhariüsu 2. Etesu ekaü pāsāõaü dhātugabbhassa bhumiyaü pattharitvā catusu passesu cattāro pāsāõe patiņņhāpetvā aparaü dhātugabbhaü pidahituü 3 adassanaü katvā 4 ņhapayiüsu. Tadā rājā dhātugabbhe kammaü niņņhapento nava koņippamāõaü suvaõõaü āharāpetvā suvaõõakārānaü datvā dhātugabbhassa iņņhakāni 5 karothā'ti āõāpesi. Te suvaõõakārā dãghato ratanappamāõaü puthulato vidatthãppamāõaü bahalato caturaīgulappamāõaü iņņhakaü katvā dhātugabbhaü ciniüsu. Taü pana dhātugabbhaü uccato soëasahatthaü vitthāratopi itocito dasadasaratanaü katvā suvaõõiņņhakeheva 6 niņņhapetvā dhātugabbhassa majjhe sattaratanamayaü sineruü kārāpetvā sinerussa upari jātihiīgulakena paõķukambalasilāsanaü sattaratanena pāricchattakarukkhaü rajatamayaü setacchattaü brahmunā gāhāpetvā satthuno paņimāya upari dhāriyamānaü kāresi. Sinerupādamåle gandhakalalapårita nãluppalavibhusitasuvaõõamayaaņņhuttarasataghaņapantiyo ņhapāpesi. Tadanantaraü gandhakalalapåritaratnapadumavibhusitarajatamayaaņņhuttara - ------------------- 1. Cinetvā - ji.Vi.Kau. 2. Hariüsu - ji.Vi.Kau. 3. Pidahitvā - ji.Vi.Kau. 4. Katvā mahiņņhakaü - ji.Vi.Kau. 5. Iņņhakaü - ji.Vi.Kau. 6. Suvaõõiņņhakeneva - ji.Vi.Kau. [SL Page 051] [\x 51/] - sataghaņapantiyo ņhapāpesi. Tadanantaraü gandhakalalapårita setuppalamālāvibhusitamaõimayaaņņhuttarasataghaņapattiyo ņhapāpesi. Tadanantaraü gandhakalalapåritasetuppalavibhusita-masāragallamaya aņņhuttarasataghaņapantiyo ņhapāpesi. Tadanantaraü gandhakalalapåritacampakapupphavibhusitalohitaīkamayaaņņhuttarasata ghaņapattiyo ņhapāpesi. Tadanantaraü gandhakalalapåritapa¤cuppalavibhusitamattikāmayaaņņhuttarasataghaņapantiyo ņhapāpesi. Tāsaü ghaņapantãnaü antare 1 gandhakalalapåritasattaratanamayasarāvake ņhapāpesi. Ka¤canamaya - sattaratanamaya - vicittamālālatāpuõõaghaņasirivacchanandiyāvaņņabhaddapãņhādayo ca hatthiassasãhavyagghausabhapantiādayo ca kāresi. Devorohaõaü yamakapāņihãrādayo dhanapāla-aīgulimāla-āëavakadamanādayo, sāriputta-moggallāna - mahākassapattherādayo, asãtimahāsāvakaråpādãni ca kārāpesi. Sinerussa majjhimabhāge tārāgaõaparivāritaü rajatamayaü candamaõķala¤ca kārāpesi. Raüsijālavibhusitaü kanakamayaü suriyamaõķala¤ca kārāpesi. Tato sinerussa matthake pāricchattakamule paõķukambalasilāsane amhākaü satthuno paņimaü ghanakoņņima rattasuvaõõamayaü kārāpetvā mātudevapāmokkha 2 dasasahassa cakkavāëadevatānaü sattappakaraõaü abhidhammaü desanākārena nisãdāpesi. Tassa vãsatinakhā akkhitalānaü setaņņhānāni jātiphalikamayāni. Aīguliyo suvaõõamayā hatthapādatalāni ca dantāvaraõāni ca akkhãnaü rattaņņhānāni ca jātipavāëamayāni, kesamassubhamukaņņhānāni indanãlamayāni, samacattālãsa dantā vajiramayā ahesuü. Uõõalomaü pana suvaõõa bhittiyaü ņhapitarajatabubbuëavilāsaü rajatamayaü ahosi. Bhagavato anavalokita 3 muddhani matthake sattaratanamayaü vicittakiükiõijālaü parikkhipāpesi. Maõķapassa anto navasatasahassagghanakaü 4 muttākalāpamolambakaü manoramaü celavitānaü bandhāpetvā maõķapakoņiyaü muttājālaü 5 tadanantaraü satta ratanavicittaü kiükiõijālaü parikkhipāpesi. ------------------- 1. Antaraü - ji.Vi.Kau. 2. Pamukhā - kau. 3. Anulokita - ji.Vi.Kau. 4. Agghanikaü - ji.Vi.Kau. 5. Muttajālaü - ji.Vi.Kau. [SL Page 052] [\x 52/] Amhākaü bhagavato mātudevaputtampi sattaratanena kārāpesi. Tathā erāvaõavissakammadevaputtādayo ca saparivāro 1 sakko devarājā ca cattāro mahārājāno ca pa¤casikhadevaputtādayo gandhabbadevaputtā ca sahampati mahā brahmādayo mahābrahmano ca kārāpesi. Vessantarajātakaü karonto saüjayamahārājā phusatãdevã ādayo ca maddãdevã dve dārake ca jåjakabrāhmaõādayo ca kārāpesi. Vidhura - soõadatta mahānāradakassapa - sutasoma - suppāraka - saīkhapālajātakādãni ca, dhammacakkappavattana - mahāsamayasuttādi desanākāro ca, suddhodanamahārājā mahāmāyā mahāpajāpatã gotamã bhaddakaccānā rāhulamātādevã ca rāhulakumāro ca channa¤ca kanthaka¤ca mahābhinikkhamanaü mahābodhimaõķalaü asãtimahāsāvakā kosalamahārājā anāthapiõķikamahāseņņhi cåëaanāthapiõķika-visākhā suppavāsā ca pacchā cåëapiõķapātiya tissatthera¤ca attāna¤ca kārāpetvā te sabbe dhātu gabbhe patiņņhāpesi. Dhātugabbhavaõõaõā samattā. Evaü dhātugabbhe påjāvidhānaü suvibhattaü sumanoramaü kārāpetvā therena saddhiü kathesi: bhante dhātugabbhe mayā kattabbaü niņņhāpitaü. Sve rohiõãnakkhattena dhātu nidhānaü karissāmã. Ayyā pana kesadhātuyo gahetvā āgacchantuti. Tissattherassa bhāramakāsi. Thero taü sutvā bhaddakaü mahārāja, kesadhātuyo vicinitvā āharāpessāmāti vatvā attano saddhivihārikaü sivattheraü pakkosāpetvā āvuso bhåmindharanāgavimāne jayaseno nāma nāgarājā vasati. Tassa santike (kesadhātuyo santi.)* Tapussa bhallikānaü 2 dvebhātikavāõijānaü paricaraõakāle tesaü pamādaü ¤atvā nāgarājā dve kesadhātuyo 3 gahetvā nāgabhavane ņhapesi. Tvaü tā dhātuyo āharitvā ra¤¤o dehãti āõāpesi. Thero taü vacanaü sampaņicchitvā gato. Tato rājā attano bhaginiyā somadeviyā ca bhāgineyyassa giriabhayara¤¤o ca sāsanaü pesesi: sve dhātunidhānaükarissāma. Tumhe senaīgaü gahetvā āgacchathā'ti. ------------------- 1. Saparivāra -ji.Vi.Kau. Upayogavacanaü ettha bahusu ņhānesu na dissati. 2. Tapassubhaëikānaü ji.Vi.Kau. * Ayaü pāņho tālapaõõapotthake natthi. 3. Kesadhātu - ji.Vi.Kau.. [SL Page 053] [\x 53/] Loõanagare mahānāgara¤¤o ca seru nagare sivara¤¤o ca tatheva sāsanaü pesetvā sayampi attano vijite 1 yena mayhaü hatthato antamaso ekakarãsamattampi laddhaü tadupādāya 2 sabbepi tumhe saddhiü parivārena āgacchathā'ti bheriü carāpesi. Taü sutvā somanassappattā mahājanā attano attano vibhavānuråpena alaīkatapaņiyattā agamiüsu. Rājā pabhātāya rattiyā sabbe seniyo gandhamālādhåpadhajādayo gahetvā 3 dhātunidhānaü āgacchantuti vatvā bhikkhusaīghassa mahādānaü datvā tivãvaratthāya mahagghavatthādãni datvā sayampi sabbālaīkārapatimaõķito nānaggarasabhojanaü bhu¤jitvā uposathaü adhiņņhāya maõikuõķalamekhalānåpura 4 valayādivicittasabbālaīkāravibhåsitāhi koseyyādisukhumanānāvidhavicittavatthanivatthāhi naccagãtavāditaturiyabhaõķagahita 5 hatthāhi devaccharāpaņibhāganāņakitthãhi parivārito vuttappakārehi saddhiü cetiyaņņhānaü gantvā mahābhikkhusaīghaü vanditvā aņņhāsi. Tato somanagare giriabhayarājā'pi sabbe nāgarā attano attano vibhavānuråpena dhātunidhānaņņhānaü āgacchantuti nagare bheriü carāpetvā sayaü sabbālaīkārapatimaõķito susajjitaamaccagaõaparivārito nikkhami. Soma devãpi sãsaü nahātvā 6 ahatavatthanivatthā sabbālaīkārapatimaõķitā devaccharā viya attano parivārā pa¤casatakumāriyo nãlavatthehi paridahāpetvā tatheva alaīkāretvā puõõaghaņe 7 gāhāpetvā tāsaü anantarā pa¤casatakumāriyo pãtavatthehi paridahāpetvā tatheva alaīkāretvā påjābhaõķāni 8 gāhāpetvā, tāsaü anantarā pa¤casata 9 kumāriyo rattavatthehi paridahāpetvā tatheva. Alaīkāretvā vicitrapupphapåritama¤jusāyo 10 gāhāpetvā tāsaü anantarā pa¤casatakumāriyo setavatthehi 11 paridahāpetvā tatheva alaīkāretvā dhåma kaņacchuke 12 gāhāpetvā evaü påjāvidhānaü saüvidahitvā 13 ------------------- 1. Khandhavāre - ji.Vi.Kau. 2. Upādāya - ji.Vi.Kau. 3. Gāhāpetvā - ji.Vi.Kau. 4. Mekhalādisura - ji.Vi.Kau. 5. Turiyabhaõķabheri¤ca - ji.Vi.Kau. 6. Nahāpetvā - ji.Vi.Kau. 7. Puõõaghaņaü - ji.Vi.Kau. 8. Påjāvidhānaü - ji.Vi.Kau. 9. Anantarā - ji.Vi.Kau. 10. Ma¤jusādayo - ji.Vi.Kau. 11. Suddhavatthehi - ji.Vi.Kau. 12. Kaņacchaü - ji.Vi.Kau. 13. Saüvidahetvā - ji.Vi.Kau. [SL Page 054] [\x 54/] Parivārena cetiīgaõaü gantvā mahābhikkhusaīghaü pa¤capatiņņhitena vanditvā gandhamālādãhi påjaü katvā attano sāminā giriabhayarājena saddhiü ekapasse ņhãtā. Loõanagare mahānāgarājā'pi sabbālaīkārehi patimaõķito 1 sabbābharaõehi susajjãtaamaccamaõķalaparivuto naccagãtaturãyāni paggaõhāpayamāno gandhamālā dhåmakaņacchu gāhāpetvā cetiyaņņhānaü āgantvā bhikkhusaīghaü vanditvā ekamantaü aņņhāsi. Serunagare sivarājā'pi attānaü sabbālaīkārehi alaīkaritvā mahantena parivārena påjāvidhānaü gāhāpetvā cetiyaņņhānaü āgantvā mahābhikkhusaīghaü vanditvā ekamantaü aņņhāsi. Rājaparisā attano vibhavānuråpena vatthālaīkārehi 2 candana mālādãhi ca sobhamānā nalāņe muttākalāpamolambaka vicittasuvaõõapaņņāni 3 bandhitvā hatthābharaõādi anekābharaõehi dibbaparisā viya sumaõķitapasādhitā vesānuråpāni 4 vividhāvudhāni 5 gahetvā ekapasse ņhãtā. Sãhavyagghadãpicammehi pasādhitasuvaõõālaīkārasuvaõõadhajahemajālasa¤channe ratha vare ca sabbālaīkāravibhusitā rathikā āruyha ekapasse ņhãtā. Brāhmaõaputtādayo maõķitacamme pārupitvā upasobhayamānā ekapasse ņhãtā. Bahu amaccā attano attano vesānuråpena mahagghavatthābharaõavibhåsitā saparivārā ekapasse ņhãtā. Gandhodaka 6 pårita dakkhiõāvatta 7 saīkhaü gahetvā upavãtasuttaü 8 ekaüsaü karitvā brāhmaõaveņhanaü veņhetvā purohitabrāhmaõā mahantena parivārena påjāvidhānaü gāhāpetvā cetiyaņņhānaü āgantvā mahābhikkhusaīghaü vanditvā jayaghosaü sāventā evamāhaüsu: Khemaü subhikkhaü bhavatu niccaü janapadaü sivaü Sassāni samuppajjantu ra¤¤o evaü jayā siyuü. Avasesā mahājanā evamāhaüsu: ------------------- 1. Patimaõķetvā - ji.Vi.Kau. 2. Vatthālaīkārena - ji.Vi.Kau. 3. Paņņena - ji.Vi.Kau. 4. Råpaü - ji.Vi.Kau. 5. Vividhāvudhaü - ji.Vi.Kau. 6. Gandha - ji.Vi.Kau. 7. Dakkhiõāvaņņa - ji.Vi.Kau. 8. Suttaü - ji.Vi.Kau. [SL Page 055] [\x 55/] Samuddapariyantaü hi 1 mahiü sāgarakuõķalaü 2 Vasundharaü āvasatu amaccaparivārito. Evaü vatvā: amhākaü ayyo kākavaõõatisso mahā rājā sadevake loke ekapuggalassa lokanāthassanalāņadhātuü patiņņhāpetã'ti attano attano vibhavānuråpena sumaõķitapasādhitā. Khujjavāmanakādayo'pi sabbe janā påjābhaõķāni 3 gahetvā sādhukāraü dadamānā aņņhaüsu. Imasmiü cetiyaņņhāne rāsãbhåtā parisā evaü veditabbā: Khattiyā brāhmaõā vessā negamā ca samāgatā Pupphādigahitā sabbe alaīkāravibhåsitā. Gaõanā vãtivattā te aneke ca mahājanā Samuddo pattharantova khattiyā samupāgatā. Alaīkato mahārājā 4 sarājaparivārito Devarājā yathā sakko aņņhāsi cetiyaīgaõe. Sādhuvādena sattānaü pa¤caīgaturiyehi ca Hatthassarathasaddena samākiõõaü mahãtalaü. Tato cåëapiõķapātiyatissatthero attano saddhivihārãke pa¤casata khãõāsave 5 parivāretvā cetiyaņņhānameva āgato. Mahāsāgalatthero'pi pa¤casata khãõāsave 5 parivāretvā cetiyaņņhānameva āgato. Mahindatthero'pi attano sāvake saņņhimatte khiõāsave gahetvā cetiyaņņhānameva āgato. Iti iminā niyāmeneva eko 7 dve tayo 8 cattāro 9 pa¤ca khãõāsavā āgacchantā 10 satta sahassamattā ahesuü. Tato cåëapiõķapātiyatissatthero ettake 11 bhikkhå 12 parivāretvā cetiyaīgaõe nisãdã. Tato rājā āgantvā pa¤capatiņņhitena vanditvā therena saddhiü ------------------- 1. Sasamuddaparivāraü - ji.Vi.Kau. 2. Sābharaõakuõķalaü - ji.Vi.Kau. 3. Bhaõķaü - ji.Vi.Kau. 4. Alaīkatāmahājanā - ji.Vi.Kau. 5. Khãõāsavehi - ji.Vi.Kau. 7. Ekaü - ji.Vi.Kau. 8. Tãõi - ji.Vi.Kau. 9. Cattāri - ji.Vi.Kau. 10. âgacchantãti - ji.Vi.Kau. 11. Ettakehi - ji.Vi.Kau. 12. Bhikkhåhi - ji.Vi.Kau. [SL Page 056] [\x 56/] Kathesi: kesadhātu kuto labhissāma ayyā'ti. Tasmiü khaõe tissatthero attano saddhivihārikaü sivattheraü olokesi. So 1 olokitakkhaõeyeva nisinnaņņhānato uņņhāya cãvaraü pārupitvā 2 mahābhikkhusaīghaü vanditvā chaëabhi¤¤o mahākhãõāsavo catutthajjhānaü samāpajjitvā tato vuņņhāya paņhaviyaü nimujjitvā bhumindharanāgavimāne pāturahosi. (Sutvāssa 3 sivathero ca vasippatto visārado Pākaņo abhavi nāganagaraü purato khaõe.)* Tasmiü kho pana samaye jayaseno nāgarājā attano bhāgineyyaü dvikoņimatte 4 nāge 5 parivāretvā 6 mahā yasaü anubhavamānaü nisinnaü iīgitasa¤¤aü datvā theraü duratova āgacchantaü disvā cintesi: imasmiü nāgabhavane samaõehi kattabbakiccaü natthã. Nissaüsayaü kesadhātuü nissāya āgato bhavissatãti uņņhāya dhātugharaü pavisitvā 7 dhātukaraõķakaü gilitvā ki¤ci ajānanto viya nisãdi. Tasmiü kāle thero tassa santikaü agamāsi. Nāgarājā paccuggantvā paņisanthāraü karonto therena saddhiü kathesi. Kasmā ayyo āgato'ti vutte evamāha: tilokanāthassa amhākaü sambuddhassa kesadhātånaü atthāya āgato, tuyhaü santike ņhapitakesadhātuyo papa¤caü akatvā mayhaü dehi, teyeva sandhāya upajjhāyena pesitomhã'ti vutte amhākaü sammā sambuddhassa kesadhātuyo mama santike natthã'ti āha. Thero dhātukaraõķakaü gilitabhāvaü ¤atvā gaõhāmi mahārājā kesadhātuyo'ti vutte āma passanto gahetvā gacchāhã ti āha. Evaü tayo vāre paņi¤¤aü gahetvā tatheva ņhãto: Iddhiyā māpayitvāna tato so sukhumaü karaü Pavesetvā mukhe tassa gaõhã dhātukaraõķakaü Nāgālayābhinikkhami tiņņha nāgā'ti bhāsiya. ------------------- 1. So attato - ji.Vi.Kau. 2. Pārupetvā - ji.Vi. 3. Sutassa - ji.Vi.Kau. 4. Dvikoņimattena - ji.Vi.Kau. 5. Nāgena - ji.Vi.Kau. 6. Parivāritvā - ji.Vi.Kau. 7. Pavisetvā - ji.Vi.Kau. * (-) Sãhaëa dhātuvaüse natthã [SL Page 057] [\x 57/] Tasmiü khaõe jayaseno nāgarājā samaõaü va¤cetvā pesitomhã'ti vatvā tassa gatakāle dhātukaraõķakaü oloketvā dhātu apassitvā samaõena nāsitomhã'ti dve hatthe ukkhipitvā ņhapetvā attano sakalanāgabhavanaü eka kolāhalaü katvā mahantena saddena paridevanto: amhākaü cakkhuni uppāņetvā gato viya sadevakassa lokassa patiņņhānabhåtassa sammāsambuddhassa kesadhātuyo apāyadukkhato amu¤cantānaü amhākaü abhibhavitvā dhātuyo gahetvā gatasamaõaü anubandhitvā 1 gaõhissāmā'ti dvekoņimatte nāge gahetvā attano bhāgineyyena saddhiü tassa piņņhito piņņhito anubandhitvā 1 ākāsaü uggacchiü (su). Tasmiü khaõe pana 2 sivatthero akāsato otaritvā paņhaviyaü pāvisi. Puna tepi paņhaviyaü pavisiüsu. Evaü thero tehi saddhiü ummujja nimujjaü karonto pāņihāriyaü dassetvā serunagarassa nātidåre piņņhipāsāõe ugga¤ji. Tattheva 3 te saüvejetvā cetiyaīgaõe mahābhikkhusaīghassa purato pākaņo ahosi. Nāgā taü gahetuü asakkontā mahantena saddena ravaü patiravaü datvā. Ito paņņhāya naņņhamhā'ti tasmiü piņņhi pāsāõe sabbe samāgamaü katvā mahāsaddena parideviüsu: naņņhambhā vata bho'ti. Tato paņņhāya so piņņhipāsāõo nāgānaü ravaü patiravaü datvā paridevitahāvena nāgagallaü 4 nāma ahosi. Nāgo therassa piņņhitoyeva 5 anubandhitvā cetiyaīgaõaü gantvā rājānaü evamāha: deva, eso bhikkhu mayā adinnadhātu gahetvā āgato'ti.6 Taü sutvā rājā: saccaü kira ayya nāgassa vacananti vutte naheva mahārāja, iminā dinnaü eva dhātuü aggahesinti vutte: nāgo tava sakkhiü dehãti āha. Thero tassa bhāginyeü samaõuppala nāgarājānaü sakkhiü akāsi. Rājā tassa bhāgineyyassa sabbavacanaü sutvā saddahi. Tasmiü kāle dukkhābhibhåto nāgarājā gantvā bahi ņhãto. Tato paņņhāya so nāga ------------------- 1. Anubadhetvā - ji.Vi.Kau. 2. Puna - ji.Vi.Kau. 3. Tatheva - ji.Vi.Kau. 4. Nāgaggala - ji.Vi. Nāgaggallaü - kau. 5. Patiņņhitoyeva - ji.Vi.Kau. 6. âgato'ti āha - ji.Vi.Kau. 7. Sabbavacanaü - ji.Vi.Kau. [SL Page 058] [\x 58/] Rājā bahi hutvā nisinnattā bahināgarājā nāma ahosi. Tassa pana bhāgineyyaü anto cetiyaīgaõe nisãdāpesi. Imassa pana cetiyassa ārakkhaü gahitanāgā kathetabbā. Sumananāgara¤¤o parivārā chakoņimattā nāgā, jayasenassa parivārā koņisatamattā nāgā, samaõuppalanāgara¤¤o parivārā dvikoņimattā nāgā ahesuü. Sabbe dhātuyā ārakkhaü gaõhiüsu. Rājā therassa hatthato kesadhātuü gahetvā ratanacaīegāņake ņhapetvā mahindassa nāma amaccassa adāsi. Tasmiü samāgame tipiņakamahāphussadevattherassa saddhivihārikā paņisambhidappattā cattāro sāmaõerā ahesuü. Tesu eko malaya 1 rājaputto sumanasāmaõero nāma, eko serunagare sivarājabhāgineyyassa putto uttara sāmaõero nāma. Eko mahāgāme mālākāraputto cunda sāmaõero nāma eko mahāgāme ekassa kuņumbikassa putto mahākassapasāmaõero nāma, ime cattāro sāmaõerā ajja kākavaõõatissamahārājā mahācetiye dhātu nidhānaü karissati, mayaü himavantaü gantvā sukusumāni āharissāmāti theraü vanditvā ākāsato himavantaü gantvā campakanāgasalalādayo påjanãyamālaü 2 gahetvā tāvatiüsadeva lokaü gatā. Tasmiü kāle sakko devarājā sabbābharaõapatimaõķito 3 dvisu devalokesu devatāyo gahetvā erāvaõahatthãkkhandhamāruyha aķķhateyyakoņidevaccharāparivārito sudassanamahā vãthiyaü vicaranto savaīgoņake te cattāro sāmaõere duratova āgacchante disvā hatthãkkhandhato oruyha pa¤ca patiņņhitena vanditvā tesaü hatthe mālācaīgoņake disvā: kiü ayyā tumhākaü hatthe'ti pucchi. Taü sutvā sāmaõerā mahārāja, kiü tvaü na jānāsi. Laīkāyaü kākavaõõatissa mahārājā dasabalassa nalāņadhātuü gahetvā mahāvālukagaīagāya dakkhiõapasse seru nāma dahassa ante varāha nāma soõķimatthake cetiyaü kārāpetuü tumhākaü niyogena vissakammadevaputtena nimmitaiņņhakāni 4 gahetvā cetiyaü kārāpetvā ajja dhātunidhānaü karoti. Tattha påjanatthāya himavantato ānãtapupphamidanti vatvā itopi kusumaü gahetuü āgatamhā'ti vadiüsu. Sakko tesaü vacanaü sutvā: ------------------- 1. Mallaya - ji.Vi.Kau. 2. Himanavantaü påjanãyamālaü - ji.Vi.Kau. 3. Paņimaõķito - ji.Vi.Kau. 4. Iņņhakaü - ji.Vi.Kau. [SL Page 059] [\x 59/] Ayya tumhākaü hatthe pupphāni cåëāmaõicetiye pujetvā amhākaü uyyānato pupphāni 1 gahetvā gacchathāti vatvā 2 tehi saddhiü gantvā tesaü pupphehi cåëāmaõicetiyaü 3 påjesi. Tato papa¤caü na bhavitabbanti 4 sakkassa nivedesuü. Taü sutvā sakko sāmaõerānaü pa¤camahāuyyānato pāricchatta - koviëārādãni 5 pupphāni ca candanacuõõa¤ca gahetvā dāpesi. Sāmaõerā pupphāni gahetvā devalokato otaritvā 6 himavantaü pavisitvā suvaõõamaõipabbate santacchāyāya nasãditvā divāvihāraü katvā nakkhattavelāya sampattāya maõã gavesamānā cattāro maõayo addasaüsu. 7 Tesaü eko indanãlamaõã, eko pahassarajotiraīga 8 maõã, eko veluriyamaõi, eko masāragallamaõi, cattāro maõayo ca dibbapupphāni ca gahetvā therānaü dassesuü. Thero: mahārāja, ime sāmaõerā pāricchattakakoviëārādãni pupphāni ca candanacuõõa¤ca cattāro maõayo ca gahetvā āgatā'ti ra¤¤o ārocesuü. Rājā taü sutvā somanassajāto 9 sāmaõere pa¤ca patiņņhãtena vanditvā tesamāhatamaõayo gahetvā mahānanda nāma amaccassa datvā therehã saddhiü mahantena parivārena 10 cetiyaīgaõaü gantvā maõikaraõķakena dhātuü 11 gahetvā attano sãse dhātuü ņhapetvā upari setacchattaü 12 kārāpetvā cetiyaü tikkhattuü padakkhiõaü katvā pācãnadvāre ņhãto: ayaü dasabalassa nalāņadhātu amhehi kārāpitāya buddhapaņimāya nalāņe uõõalomākāraü hutvā patiņņhahatåti adhiņņhāsi. Tassa cintitakkhaõeyeva dhātu karaõķato nabhamuggantvā 13 ākāse sattatālappamāõe ņhatvā chabbaõõa raüsiyo vissajjesi. Tā raüsiyo kuņena āsi¤camānavilãna suvaõõaü viya antalikkhato nikkhantasuvaõõarasadhārā viya ------------------- 1. Pupphaü - ji.Vi.Kau. 2. Gahetvā - ji.Vi.Kau. 3. Cetiye - ji.Vi.Kau. 4. Na bhajitabbanti - ji.Vi. 5. Kovilārādayo - ji.Vi.Kau. 6. Uttaritvā - ji.Vi.Kau. 7. Addasiüsu - ji.Vi.Kau. 8. Jotirasa - kau. 9. Somanassabhuto - vi. 10. Parivārena parivāretvā - ji.Vi.Kau. 11. Maõisilācetiye nidhātuü - ji.Vi.Kau. 12. Setacchatte - ji.Vi.Kau. 13. Nabhuggantvā - ji.Vi.Kau. [SL Page 060] [\x 60/] Sakalalaīkādãpaü raüsijālehi ekobhāsaü katvā gaõhiüsu. Tasmiü kāle yamakapāņihāriyasadisaü pāņihāriyaü ahosi. Mahākāruõikassa bhagavato adiņņhapubbaü pāņihāriyaü disvā 1 mahājanā tathāgatassa råpakāyaü 2 paccakkhabhutā viya ahesuü. Adiņņhapubbaü satthussa pāņihãraü mahājanā Disvā pãtiparā jātā pasādamajjhaguü jine. 3 Påjesuü gandhamāla¤ca alaīkāraü sakaü sakaü Sabbe vandiüsu sirasā-cetiyaü ãdisaü varaü. Tasmiü samāgame eko paõķitapuriso jinaü thomento evamāha: Nibbutassāpi buddhassa yaso bhavati ãdiso hãtassa lokanāthassa kãdisā 4 āsi sampadā. 5 Anubhāvamidaü sabbaü pu¤¤eneva mahesino Kareyya 6 ¤atvā pu¤¤aü taü patthento bodhimuttamaü. Tasmiü kāle nānāratanavicittaü anekālaīkārapatimaõķitaü mahārahaü samussitadhajapatākaü nānāvidhakusumasamākiõõaü anekapåjāvidhānaü gahetvā manussā chaõavesaü gaõhiüsu. Anekavidhaturiyasaīghuņņaü ahosi. Tasmiü khaõe devatāyo pupphavassaü vassāpenti. Mahānubhāvasampannā nāgā påjaü karonti. Evaü sabbe devā nāgā manussā sādhukāraü denti, apphoņenti, velukkhepaü karonti, hatthãno ku¤canādaü 7 nadanti. Assā tuņņhiravaü ravanti, bahalaghana mahāpaņhavã yāva udakapariyantaü kampi. Disāsu vijjullatā nicchariüsu. Sakalalaīkādãpe sumanakåņādayo mahānagā kusumagaõasamākiõõā ahesuü. Sabbe jalāsayā pa¤cavidha padumasa¤chantā, devatānamantare manussā, manussānaü antare yakkhanāgasupaõõādayo ca ahesuü. Bhikkhubhikkhunãupāsaka upāsikā aparimāõā ahesuü. Mahantena sādhukārena mahā nigghosena sakalalaīkādãpe tibbavātābhihatasamuddo viya ------------------- 1. Disvā - ji.Vi.Kau. 2. Råpakāyā - ji.Vi.Kau. 3. Pasādamajjhagā janā - ji.Vi.Kau. 4. Kãdiso - ji.Vi.Kau. 5. Sabbadā - ji.Vi.Kau. 6. Kareyya pu¤¤aü sappa¤¤o - siü.Dhā. 7. Ko¤canādaü - ji.Vi.Kau. [SL Page 061] [\x 61/] Ekaninnādaü ekanigghosaü ahosi. Iminā påjāvidhānena pasādakabhåtamahājanakāyamajjhe dhātu pāņihāriyaü dassetvā ākāsato otaritvā 1 buddhapaņimāya nalāņe puõõacandasassirãkaü abhibhavantamiva virocamānā patiņņhāsi. Rājā mahānandanāmakassa amaccassa hatthato kesadhātuü gahetvā vihāradeviyā datvā tvaü 2 imā 3 kesadhātuyo 4 dasabalassa anavalokita 5 matthake patiņņhāpehã'ti āha. Sā kesadhātuyo gahetvā tattheva patiņņhahantu'ti adhiņņhānaü akāsi. Tasmiü khaõe kesadhātuyo karaõķato nabhaü uggantvā mayåragãvasaükāsanãlaraüsiyo 6 vissajjentã 7 ākāsato otaritvā buddhapaņimāya 8 uttamaīge sirasmiü patiņņhahiüsu. Tato rājā therena saddhiü dhātugabbhaü pavisitvā dibbacandanacuõõasamākiõõaü pāricchattakakoviëārādi sugandhapupphasantharaü 9 viyåhitvā pabhāsamudayasamākiõõe cattāro maõi pāsāõe ņhapesi. Tesaü ālokābhibhåto dhātugabbho ativiya virocittha. Sabbanāņakitthãyo attano attano ābharaõāni omu¤citvā 10 dhātugabbheyeva påjesuü. Tato rājā dhātunidhānaü katvā buddharåpassa pādatale sãsaü ņhapetvā nipanno 11 evaü paridevi : mayhaü pitupitāmahaparamparāgatādhātu 12 ajja ādiü katvā ito paņņhāya viyogā jātā 13 ahaü dāni tumhākaü aticiraü (ņhãtā) 14 ramaõãyā rohaõajanapadā āharitvā imasmiü ņhāne patiņņhāpesinti 15 vatvā sineru ------------------- 1. Otāretvā - ji.Vi.Kau. 2. Taü - ji.Vi.Kau. 3. Ime - ji.Vi.Kau. 4. Dhātu - ji.Vi.Kau. 5. Anulokita - ji.Vi.Kau. 6. Raüsi - ji.Vi.Kau. 7. Vissajjento - ji.Vi.Kau. 8. Patimāya - ji.Vi.Kau. 9. Sandhāraü - ji.Vi.Kau. 10. Mu¤citvā - ji.Vi. 11. Nisinno - ji.Vi.Kau. 12. Dhātuyo - ji.Vi.Kau. 13. Viyogo jāto - ji.Vi.Kau. 14. ' hãtā' itipotthakesu natthi - 15. Patiņņhāpesãti - jã.Vi.Kau. [SL Page 062] [\x 62/] Muddhani samujjalamahāpadãpo viya tumhe idheva ņhãtā. Idāni na gamissāma 1 mayaü khamatha bhagavā'ti paridevamāno dhātu gabbheyeva patitvā āha: Aho viyogaü dukkhaü me etā bādhenti 2 dhātuyo 3 Vatvā so paridevanto dhātugabbhe sayã tadā. Marissāmi no gamissaü ayyaü 4 hitvā idheva'haü Dullabhaü dassanaü tassa saüsāre carato mamā'ti. Vatvā paridevanto nipajji. Tassa pana bhikkhusaīghassa antare sahadevo nāma thero rājānaü dhātugabbhe rodamānaü nipannaü disvā kimajjhāsayo etassā'ti cetopariya¤āõena samantāharitvā idha nipanno marissāmã'ti 5 nipannabhāvaü jānitvā iddhiyā saüsaraü 6 piyaråpaü māpetvā dhātugabbhato taü bahi akāsi. (Iddhiyā so vasipatto chaëabhi¤¤o visārado Taü khaõa¤¤eva sappa¤¤o rājānaü taü bahiü akā.)* Tato paņhamānãtajotiraīga 7 pāsāõaü dhātugabbhassa upari vitānaü viya ņhapetvā arahantā: dhātugabbho 8 samantato caturassama¤caü viya ekaghano 9 hotu. Dhātu gabbhe gandhā mā sussantu, pupphāni mā milāyantu, ratanāni mā vivaõõā hontu, påjanãyabhaõķāni mā nassantu, paccatthikapaccāmittānaü okāso vā vivaro vā mā hotu'ti adhiņņhahiüsu. Tato rājā dhātuyo mahantaü påjaü katvā maīgalacetiye caturassakoņņhakaü atimanoramaü chattakamma¤ca kelāsakåņaü viya sudhākamma¤ca vālukapādato paņņhāya sabba¤ca 10 kattabbaü kammaü niņņhāpesi. So pana seta nimmalacandaraüsi viya 11 udakabubbuëakelāsakåņapaņibhāgo12 1. Gamissāmi - ji.Vi.Kau. 2. Me bādheti me - ji.Vi.Kau. 3. Sadhāti yo - ji.Vi.Kau. 4. Kāyaü - ji.Vi.Kau. 5. Marissatãti - ji.Vi.Kau. 6. Saraü -jã, sāsaraü -vi, satthāraü -kau. 7. Jotirasa - ji.Vi.Kau. 8. Dhātu - ji.Vi.Kau. 9. Ekaghanaü - ji.Kau. Ekaīgano - vi. 10. Sabbaü - ji.Vi.Kau. 11. Mattahaüsabila - ji.Vi.Kau. 12. Paņibhāga - ji.Vi.Kau. * (-) Sãhaëa dhātuvaüse natthã [SL Page 063] [\x 63/] Chattadharo 1 acalappatiņņhito 2 sujanappasādako 3 a¤¤atitthãya maddanakaro maīgalathåpo virocittha. Vilāsamāno aņņhāsi tosayanto mahājane Maīgalakelāsathåpo acalo suppatiņņhito. Sujanappasādanakaro titthiyadiņņhimaddano Bhavi saddhākaro seņņho sabbajanapasādako. Cetiyo pavaro loke mahājananisevito Dhajapupphasamākiõõo sadā påjāraho bhavi. Bahå janā 4 samāgamma nānā desā samāgatā Påjesuü taü mahāthåpaü 5 sabbadāpi atanditā. ädiso patiråpavāso so deso dullabho bhave Appamattā sadā santā vinātha kusalaü bahunti. Rājā kappāsikasukhumavatthena mahārahaü cetiyaü veņhetvā, sirivaķķhanaü nāma mahābodhiü patiņņhapetvā tattha bodhighara¤ca kārāpetvā tibhåmakaü uposathāgāraü kārāpetvā rattiņņhāna divāņņhānādãni katvā sabbaü vihāre kattabbaü kāresi. Ettakaü kārāpetvā vihāraü dakkhiõodakaü dassāmã'ti cintetvā asãtisahassamattānaü bhikkhånaü sattadivasāni nānāvidha såpavya¤janehi mahādānaü datvā sattame divase mahābhikkhu saīghassa ticãvaratthāya vatthāni dāpetvā pātova pātarāsabhattaü bhu¤jitvā therassa santikaü gantvā vanditvā ekamantaü ņhãto evamāha: ayyā, cātuddasike mahābhikkhusaīghassa dakkhiõaü dātumicchāmã'ti. So panāyasmā evamāha : upakaņņha 6 puõõamāyaü uposathadivase assayujanakkhattena dakkhiõaü dhātuü bhaddakanti. So therassa vacanaü 7 sutvā pa¤capatiņņhitena theraü vanditvā somanagare attano bhaginiü 8 deviü kathesi: bhagini, dasabalassa nalāņadhātuü nidahitvā maīgala 9 ------------------- 1. Dhara - ji.Vi.Kau. 2. Patiņņhita - ji.Vi.Kau. 3. Pasādaka - ji.Vi.Kau. 4. Bahujano - ji.Vi.Kau. 5. Påjaü katvā mahāthåpaü - ji.Vi.Kau. 6. Upacanda - ji.Vi.Kau. 7. Kathaü - ji. 8. Bhaginiyā - ji.Vi.Kau. 9. Deviyā - ji.Vi.Kau. [SL Page 064] [\x 64/] Mahācetiyānuråpaü pāsādaü alaīkatadvāraņņālakatoraõaü seta 1 vattha anekadhajasamākiõõaü vihāra¤ca kārāpetvā dakkhiõaü dassāmã'ti ayyassa kathesiü 2. So panāyasmā : upakaņņha 3 puõõamāya uposathadivase dātuü yuttanti āhā'ti. 4 Deva, kiü kathesi, ayyassa kathãtaniyāmeneva upakaņņha puõõamāya uposathadivase dakkhiõaü dehã'ti āha. So tassā kathaü sutvā somanassapatto sādhu bhadde'ti sampaņicchitvā somanagare viharanto, upakaņņha puõõamāya uposathe sampatteyeva ajjuposatho'ti ¤atvā giriabhayaü pakkosāpetvā, tāta sve dakkhiõaü dātabbaü tvaü senaīgaü alaīkaritvā sve amhehi saddhiü ehã'ti vatvā serunagare sivara¤¤o loõanagare mahānāgara¤¤o paõõaü pahiõã. Sve tumhākaü hatthiassarathapattādãni suvaõõālaīkārehi alaīkaritvā sve amhehi saddhiü chaõa vesaü gāhāpetvā ayyassa tissattherassa dakkhiõaü dãyamānaü samosarantuti. Te pana rājāno sāsanaü sutvā attano attano vibhavānuråpena hatthiassarathapattādãni alaīkaritvā gandhapa¤caīgulikaü datvā suvaõõamālādãni pilandhāpetvā mahā goõepi tatheva alaīkaritvā siīgesu suvaõõaka¤cukaü (paņi) mu¤cāpetvā amaccagahapati - brāhmaõaputta - ajagopaka - khujjavāmanaka - senāpatiādayo ca vicittavatthāni 5 nivāsetvā nānāvidhavilepanāni vilimpetvā āgantvā ra¤¤o dassayiüsu. Rājāpi caturaīginiyā senāya parivuto alaīkatahatthikkhandhaü āruhi 6. Sesarājāno ca attano attano senaīgehi parivāretvā hatthikkhandhe nisãditvā 7 rājānaü majjhe katvā vāmadakkhiõapassato namassamānā nikkhamiüsu. Tassa pana gamanaü ajātasattuno 8 tathāgatassa dassanatthāya jãvakambavanagamanaü viya tiüsayojanappamāõaü erāvaõahatthikkhandhaü āruhitvā dvãsu devalokesu devehi parivāretvā sakkassa devānamindassa nandanavanagamanakālo viya ca 9 ahosi. So ------------------- 1. Suddha - ji.Vi.Kau. 2. Kathesi - ji.Kau. Kathemi - vi. 3. Upacanda - ji.Vi.Kau. 4. âha - ji.Vi.Kau. 5. Vatthaü - ji.Vi.Kau. 6. âruyha - ji.Vi.Kau. 7. Nisãdāpetvā - kau. Nisãdetvā - vi. 8. Ajātasattunā - ji.Vi.Kau. 9. Viya - ji.Vi.Kau. [SL Page 065] [\x 65/] Vaķķhamāsakacchāyāya sampattāya somanagarato nikkhamitvā serudahassa ante nānāvidha alaīkatapaņiyattanāņakitthãnaü pa¤caīgikaturiyaü paggaõhāpayamāno 1 aņņhāsi. Mahāpaņhavã bhijjamānā viya pabbatā parivattamānā 2 viya mahāsamuddo 3 (thalaü)4 avattharitvā bhijjamānakālo viya ca 5 ahosi. Brāhmaõā jayamukhamaīgalikā sotthi vacanaü vadiüsu. Sabbālaīkārapatimaõķitā nāņakitthiyo pa¤caīgikaturiyaü pavattayiüsu. Mahājano velukkhepasahassāni pavattesi. Tato rājā bahå gandhadãpadhåpādayo gāhāpetvā uņņhāya senāya parivuto therassa vasanaņņhānaü pavisitvā theraü vanditvā nisinno āha: ayya rājāno ca sampiõķitvā dakkhiõodakassa dãyamānassa kālo'ti. Thero tassa kathaü sutvā bhaddakaü mahārājā'ti sampaņicchi.6 Tasmiü dakkhiõodakassa dānadivase nānāvidhavicittamaõidaõķakesu nānāvidha dhajapatākādãni bandhāpetvā samussitāni ahesuü. Purimādã disāsu manu¤¤avātā vāyiüsu. Tathā mahāraüsijālasamujjalito sahassaraüsibhākaro atthaīgato 7 ahosi. Vipphuritakiraõarajadhåmarāhuabbhādãhi uparodhehi virahito tārāgaõaparivuto puõõacando samujjalarajatamayaü ādāsamaõķalaü viya pācãnadisato samuggato. Tasmiü khaõe daõķadãpikādayo samujjalāpesuü. Mahāmaīgalacetiyaü 8 pana jātisumanamālādāmena parikkhipitvā ekamālāguõaü viya alaīkari.9 Yathā tārāgaõaparivuto puõõacando tathā padãpamālālaīkato mahācetiyo * ativiya virocati. Sakala laīkādãpe pana sabbe rukkhāpi vicittadhajena alaīkatā viya 10 akālaphalapallavehi 11 vicittā ahesuü. Mahāsamuddaloõasāgarādayo'pi pa¤cavidhapadumasa¤channā ahesuü. Vicitravatthābharaõehi sabbe Alaīkatā devasamānavaõõā Anekasaīkhyā sumanā patãtā Janā samantā parivārayiüsu. ------------------- 1. Paggaõahāpayamānā - ji.Vi.Kau. 2. Pabbataü pavattamānaü - ji.Vi.Kau. 3. Mahāsamuddaü - ji.Vi.Kau. 4. 'Thalaü'iti natthi - ji.Vi.Kau. 5. Viya - ji.Vi.Kau. 6. Sampaņicchitvā - ji.Vi.Kau. 7. Atthaīgamito - ji.Vi.Kau. 8. Cetiye - ji.Vi.Kau. 9. Alaīkaritvā - ji.Vi.Kau. 10. Viya honti - ji.Vi.Kau. 11. Akāluppalapallavehi - ji.Vi.Kau. * Liīgavipallāso ettha dissati. [SL Page 066] [\x 66/] Sabbeva ujjalāpesuü daõķadãpaü manoramaü Sakalampi idaü dãpaü āsi obhāsitaü 1 tadā. Tārāgaõasamākiõõo 2 puõõacandova jotayã Sārade nabhamajjhamhi ņhito ruciraraüsiyā. Tathā ayaü thåpavaro suppabhāso alaīkato Mālāpadãpamajjhamhi bhāti bhutilakuttamo. 3 Sabbe'pi pādapā 4 assa laīkādãpassa sabbaso Dhajehi'va samākiõõā 5 āsuü pupphaphalandadā. 6 Sacetanā yathā sabbe akā påjaü akā tadā Tathā 7 acetanā sabbe akā påjaü 8 anappakaü. Yebhuyyena bhumaņņhe deve upādāya yāva akaõiņņhakā 9 devā brahmā 10 dibbamālāpāricchattakakoviëāracandanacuõõaü gahetvā āgatādevāti vā manussāti vā jānituü asakkonti. Ukkaņņhamahāsamāgamo ahosi. Tasmimpi divase mahāpaņhavi ākāsayugandharacakkavāëapabbatuttamādayo kampiüsu. Taü disvā rājā ativiya somanassappatto there ca 11 avasesa mahāmattādayo sannipātetvā nāņakādayo ca gahetvā, idānevāhaü vihāradakkhiõaü dassāmi'ti cetiyaīgaõaü agamāsi. Theropi bhikkhusaīghaü gahetvā cetiyaīgaõe alaīkatamaõķape 12 nisãdi. Rājā vāsitagandhodakasuvaõõabhiīkāraü gahetvā udakaü therassa hatthe āsi¤citvā dakkhiõaü adāsi. Datvā ca pana evamāha : ayyā esā dhātu mayhaü pitāmahavaüsena āgatā. Idāni amhākaü atiruciraramaõiyā rohaõajanapadā āharitvā suvaõõena dhātugabbhaü, sattaratanena dhātumaõķapaü kārāpetvā tasmiü suvaõõamayaü buddhapaņimaü nisãdāpetvā amhākaü dasabalassa ------------------- 1. Ohāsito - ji.Vi.Kau. 2. Samākiõõadhajā - ji.Vi. Tārāgaõakiõõadhajā - kau. 3. Bhutilaīkuttamo - ji.Vi. 4. Sabbopi pādapo - ji.Vi.Kau. 5. Dhajadhåpasamākiõõā - kau. Dhajadhåmasamākiõõā - ji.Vi. 6. âdipupphaphalado tadā - ji.Vi. âdimupphalado tadā -kau 7. Natā - kau. Nagā - ji.Vi.Siüdhā 8. Thåpaü - ji.Vi.Kau. Imissaü gāthāyaü akā'ti appāņho. 9. Brāhmaõāyakkhā - ji.Vi.Kau. 10. Devā - ji.Vi.Kau. 11. Therāna¤ca - ji.Vi.Kau. 12. Sālamaõķape - ji.Vi.Kau. [SL Page 067] [\x 67/] Nalāņadhātuü nidahitvā ayyassa cãvarādãnamatthāya idāni soëasagāmavarāni dassāmi'ti gāmavarāni datvā samantato tigāvutappamāõe serudahe 1 bheriü carāpetvā ārāmikaü katvā āha: bhante, tumhākaü mayā dinnasoëasagāmaü ajjeva gantabbaü. Gantvā ca pana ajjeva pariggahaü karothāti vatvā tattheva vāsupagato 2 puna divase samāgantvā sattāhaü mahādānaü datvā sattame divase mahābhikkhusaīghassa tãcãvarappahonakasāņakaü paõãtaü bhojanaü datvā therassa santikaü 3 āgato, ayya vihāre kattabbaü aparihāpetvā mayā kataü, gehaü gamissāmãti (nivedesi)4. Thero tassa kathaü sutvā sādhu mahārājāti sampaņicchi. So pana cetiyassa påjanatthāya pupphārāmaü kārāpetvā mālākārānaü paribbayaü 5 dāpesi. Tathā bherivādakanāņakānampi 6 vihārasãmante suvaõõanaīgalena paricchinditvā ārāmikānampi gāmaü kārāpesi. Bhikkhusaīghassa veyyāvaccatthāya attano santike pa¤casataamaccadhãtaro 7 tattake amaccaputte dāsadāsiyo ca datvā paribbayatthāya tesaü tesaü pa¤casatasahassakahāpaõe ca dāpesi. Bhikkhusaīghassa ca dhātupujanatthāya soëasasahassaü kahāpaõaü dāpesi. Tato giriabhayaü pakkosāpetvā, tāta tumhe idheva niccaü vasatha. Amhākaü vihāre ca ārāmikesu ca ayyesu ca appamatto hohãti ovaditvā 8 sabbaü tassa niyyādesi. Thero tassa evamāha: mahārāja samantato mahāsãmaü bandhitabbanti. Bandhatha bhanteti vutte: mahārāja akittitena 9 nimittena sãmaü bandhituü nasakkā,10 vihārassa pācãna pacchimuttaradakkhiõato mahāsãmaü bandhanāya nimittaü sallakkhetvā dehi,11 mayaü sãmaü bandhissāmāti āha. Rājā tuņņho satta amacce 12 sabbālaīkārena alaīkaritvā sãmānimittaü kittetvā ------------------- 1. Dahade - kau. 2. Vāsupakato - ji.Vi.Kau. 3. Santike - ji.Vi.Kau. 4. Ji.Vi.Kau. - Potthakesu natthi. 5. Paņibbayaü - vi. 6. Rodivātakānamhi - ji.Vi. Therodivātakānamhi - kau. 7. Dhãtāyo - ji.Vi.Kau. 8. Ovadetvā - ji.Vi.Kau. 9. Akittakena - ji.Vi.Kau. Akittanena - kau. 10. Na sakkāti - ji.Vi.Kau. 11. Dāpehi - ji.Vi.Kau. 12. Amaccānā - ji.Vi.Kau. [SL Page 068] [\x 68/] âgamanatthaü pesesi. Te pana satta amaccā catusu disāsu nimittaü sallakkhetvā paõõe likhitvā āharitvā ra¤¤o adaüsu. Rājā ekekaü satakahāpaõaü datvā catusu disāsu ārakkhaü dāpetvā sãmaü bandhantåti mahābhikkhusaīghassa nivedesi. Atha thero bhikkhusaīghaparivuto cetiyaīgaõe nisãditvā vappamāsakāëapakkhadvādasadivase sãmaü bandhitvā niņņhapesi. Tattha sãmānimittaü evaü jānitabbaü : purimāya disāya sigāla 1 pāsāõaü gato. Tato2 macchaselagāmassa 3 vāma passena koņasãmā 4 nāma gāmakkhettaü 5 vissajjetvā gaõadvāragāmaü gato. Cittavāpiyā 6 uttaravāna 7 koņito varagāmakkhette piņņhipāsāõaü gato. Tato sālikaü 8 nāma madhukarukkhe ņhãtapāsāõathåpassa 10 gato. Tato vuttika nāma vāpiyā dakkhiõavāna 11 koņito kaõikāra selassa 12 gato. Tato channajjhāpitaselassa 13 gato. Tato kukkuņasiva 14 nāma upāsakassa madhukarukkhe ņhãtaü 15 thåpaü gato. Tato soõķaü 16 nāma selaü gato. Tato sabaraü 17 nāma pāsāõaü gato. Tato elālatitthassa 18 gato. Tato sobbha 19 majjhimena gantvā 20 assabandhanaü nāma ņhānaü gato. Tato pāsāõassa matthake 21 udaka kākaü nāma nigrodhaü gato. So rukkho udaka kākānaü vusita 22 bhāvena evaü nāma jāto. Tato tambatitthaü 23 nāma gantā mahācārikassanāma thåpamaggassa ------------------- 1. Siīgāla - ji.Vi.Kau. KŠnahilāgala - siü.Dhā. 2. Tato sãmā - ji.Vi.Kau. 3. Macchāselagaīgāya - ji.Vi.Kau. Massala nam gamaņa - siü.Dhā. 4. Koņisiīgā - ji.Vi.Kau. Koņasãma - siü.Dhā. 5. Khettaü - ji.Vi.Kau. 6. Goķagama vŠva - siü.Dhā. 7. Uttaranāma - ji.Vi.Kau. Uturu di÷āvehi goķavān - siü.Dhā. 8. Sālika nāma - ji.Vi.Kau. Sālikā nam - siü.Dhā. 10. Thåpanti upayogavacanameva sundarataraü tathāpi idha ca 12, 13, 18, aīkitaņņhānesu ca sampadānaråpameva dissate. Sãhaëāya niruttiyā māgadhiü āropentena sãhaëasaddarupaü anuyāyinā evaü ņhapitanti ma¤¤o saddasatthe ca 'gāmaügato' tipi gāmassagatotipi dissate. Athavā samphadānapadassa anantaraü samãpanti yojetabbaü. 11. Dakkhiõavāma - ji.Vi.Kau. Dakuõudi÷āvehi goķavān - siüdhā. 14. Kukkuņasãma - ji.Vi.Kau. 15. hãta - ji.Vi.Kau. 16. Asosa - ji.Vi.Kau. 17. Sabharaü - ji.Vi.Kau. 18. Ekatitthassa - ji.Vi.Kau. 19. Sabbhaya - ji.Vi.Kau. 20. Patvā - ji.Vi.Kau. 21. Gato - ji.Vi.Kau. 22. Gahita - kau. Gasita -ji. Ghasita - vi lagina - siü.Dhā. 23. Tambatitthãyā -jã. Tambatitthãyaü - vi.Kau. Dhamma nam toņa - siü.Dhā. [SL Page 069] [\x 69/] Gato. Tato assamaõķalapiņņhiü 1 gato. Tato mahā kadamba 2 passe ņhãtaü pāsāõathåpaü 3 gato. Tato mahā rājuvāpiyā uttarakoņiyā ņhãtaü 4 mahānigrodharukkhaü gato. Tato mahāvanapiņņhiü gato. Tato loõasāgarassa ante 5 rajataselaü gato. Puna āvattitvā sigāla 6 pāsāõeyeva ņhãto. Imaü ettakaü padesaü samantato 7 paricchindāpetvā rājā adāsi. Vihārassa bahå ārāmike ca 8 (tesaü) vividhāni 9 upakaraõāni (ca) dāpetvā sabbe pākāratoraõādayo 10 kārāpetvā 11 vihāraü niņņhāpetvā rohaõameva gato. Rājā pasannahadayo mahāpu¤¤o mahābalo Kāretvā 11 uttamaü thåpaü ka¤canagghãka 13 sobhitaü. Bandhāpetvā tato sãmaü vaņņagāma¤ca 14 soëasa Datvā 15 ārāmikāna¤ca sabbupakaraõāni 16 ca. Tato so rohaõaü gantvā 17 mahāsenāpurakkhato 18 Vihāradeviyā saddhiü modamāno vasã tahiü. 19 Thero pana tattheva 20 viharanto yo imasmiü vihāre vasanto tathāgatassa ekagandhakuņiyaü vuttho 21 viya bhavissatãti khyākaritvā tato paņņhāya sãlācārasamādhisamāpattipaņiladdhajaëabhi¤¤āpaņisambhidappattehi khãõāsavehi parivāretvā 22 sabba buddhaguõaü anussaranto ciraü vasitvā tattheva anupādisesāya nibbānadhātuyā parinibbāyi. ------------------- 1. Assamaõķalassa piņņhãssa - ji.Vi.Kau. 2. Mahākaramba - ji.Vi.Kau. 3. hãtapāsāõathåpassa -ji.Vi.Kau. 4. Uttarakoņiyatitthamhā - ji. 5. Anto - ji.Vi.Kau. 6. Siīgāla - ji.Vi.Kau. 7. âvāsato - ji.Vi.Kau. 8. ârāmikāna¤ca - ji.Vi.Kau. 9. Vividhānaü - ji.Vi.Kau. 10. Sabbākārato - ji.Vi.Kau. 11. Karitvā - ji.Vi.Kau. 13. Ka¤canaü viya - ji.Vi.Kau. Ka¤canagghika - siü.Dhā. 14. Sabbagāma¤ca -ji.Vi.Kau. Siü. 15. Bahå - ji.Vi.Kau. 16. Sabbhåpakaraõampi -ji.Vi.Kau. 17. Rammaü -ji.Vi.Kau. 18. Purakkhito - ji.Kau. 19. Mahãpati - ji.Vi.Kau. 20. Tatheva - ji.Vi.Kau. 21. Vutto - ji.Vi.Kau. 22. Parivāritvā - ji.Vi.Kau. [SL Page 070] [\x 70/] Anekaguõasampanno tissatthero bahussuto Janānaü saīgahaükatvā nibbuto so anāsavo. Therāpi te sãlasamādhiyuttā Bahussutā sādhuguõābhirāmā Pa¤¤āpabhāvāyuppannacittā 1 Guõākarā tānayutā janānaü. 2 Pahãnabhavasaüsārā 3 pabhinnapaņisambhidā 4 Nāmaråpaü samāsanto pesalā 5 chinnabandhanā. 6 Sattānaü uttamaü santiü katvā ca janasaīgahaü Nibbutā te mahāpa¤¤ā 7 padãpoca sumānasā. Iti ariyajanappasādanatthāya kate dhātuvaüse Dhātunidhānādhikāro nāma Pa¤camo paricchedo. ------------------- 1. Pa¤¤ā sagāthā supasannacittā - vi. Pa¤¤ā sagāthāyupasanna cittā - ji. Pa¤¤āsagāmassa pasannacittā - kau. Pu¤¤appabhā cārupasannacitta - siü.Dhā. 2. Janassa - ji.Vi.Kau. 3. Pahãnabhavasaüsāro - ji.Vi.Kau. 4. Pabhinnapaņisambhido - ji.Vi.Kau. 5. Pesalo - ji.Vi.Kau. 6. Chinnabandhano - ji.Vi.Kau. 7. Nibbuto so mahāpa¤¤o - ji.Vi.Kau. [SL Page 071] [\x 71/] Iminā kārāpitavihārā kathetabbā : vihāradevãmahāvihāraü, chātapabbata 1 vihāraü, samuddavihāraü, cittalapabbatavihāraü, bhaddapāsāõadvāravihāraü, acchagalla 2 vihāraü, koëambatissapabbatavihāraü, gaõavihāraü, kālakavihāraü, dukkhapālaka 3 vihāraü, uccaīgaõavihāraü, koņitissavihāraü, tassa pana ekanāmaü katvā kārāpite mahāgāme tissamahāvihārādiü katvā ekasataaņņhavãsavihārāni 4 katāni 5 ahesuü. Aņņhavãsaekasatavihāra¤ca mahārahaü Vihāradeviyā saddhiü kārāpesi mahāyaso. Tato paņņhāya rājā mahādānaü datvā pu¤¤āni katvā tato cuto devaloke nibbatti. Katvāni pu¤¤akammāni anekāni mahāyaso Atthaü janassa katvāna gantvāna tusitaü puraü. So tattha dibbasampattiü cãraü bhu¤jiya nandito 6 Mahāvãbhavasampanno devatānaü purakkhato. 7 Tampi sampattimohāya jãvavaloke manorame Lokuttaraü sivaü khemaü icchanto āgamissati. So tato cuto jambudãpe nibbattitvā metteyya bhagavato pitā subrahmā nāma bhavissati. Vihāradevã tasseva mātā brahmavatã nāma brāhmaõã bhavissati. Abhayagāmaõãkumāro tasseva metteyyassa 8 bhagavato paņhamaggasāvako bhavissati. Kaniņņho saddhātisso dutiyaggasāvako bhavissati. Ettāvatā nalāņadhātu saüvaõõanā samattā. Dhātuvaüso samatto. ------------------- 1. Tulākārapabbata - siü.Dhā. 2. Accagalla - ji.Kau. Accagale - vi. 3. Dukkhalapāka - ji.Kau. 4. Ekasiya aņatisak (138)- siü.Dhā. 5. Tāni tāni -ji.Vi.Kau. 6. Bhu¤ji anindito - ji.Vi.Kau. 7. Purakkhito - ji.Vi.Kau. 8. Metteyya - ji.Vi. [SL Page 072] [\x 72/] Anena pu¤¤akammena saüsaranto bhavābhave Sabbattha paõķito homã sāriputtova pa¤¤avā. Arimedassa buddhassa pabbajitvāna sāsane Nibbānaü pāpuõitvāna mu¤cemi bhavabandhanā.* Anena me sabbabhavābhave'haü Bhaveyyamekantaparānukampã Kulã balã ceva satã matã ca Kavãhisantehi sadā samaīgã. ** Pa¤¤āvantānaü aggo bhavatu. Siddhiratthu ------------------- * Imā dve gāthā kau. Potthakeyeva dissante. ** Ayaü gāthā jã. Potthakeyeva dissate vi. Potthake ekāpi natthã. Tissopimā gāthāyo lipikāreheva likhitā, na vaüsakathācariyena.