Petakopadesa

Input by the Sri Lanka Tripitaka Project

[CPD Classification 2.7.1]
[BJT Vol Peta ] [\z Peṭ /] [\w I /]
[BJT Page 001] [\x 1/]
[PTS Vol Peta ] [\z Peṭ /] [\f I /]
[PTS Page 001] [\q 1/]

Peṭakopadeso



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Namo tassa bhagavato arahato sammā sambuddhassa

1. Paṭhamabhūmi

Namo sammāsambuddhānaṃ paramatthadassīnaṃ sīlādiguṇapāramippattānaṃ

1. Duve hetu duve paccayā sāvakassa sammādiṭṭhiyā uppādāya : parato ca ghoso
saccānusandhi, ajjhattaṃ ca yoniso manasikāro.

2. Tattha takamo parato ghoso: yā parato desanā ovādo anusāsanī saccakathā saccānulomo.
Cattāri saccāni: dukkhaṃ samudayo nirodho maggo imesaṃ catunanaṃ saccānaṃ yā desanā
sandassanā vivaraṇā vibhajanā uttānīkiriyā pakāsanā. Ayaṃ vuccatisaccānulomo ghoso'ti.

3. Tattha katamo ajjhattaṃ yoniso manasikāro: ajjhattaṃ yoniso manasikāro nāma: yo yathā
desite dhamme bahiddhā ārammaṇaṃ anabhinīharitvā yoniso manasikāro, ayaṃ vuccati
ajjhattaṃ yoniso manasikāro. Taṃ ākāro yoniso dvāro vidhi upāyo.

Yathā puriso sukkheṇa kaṭṭhe vigatasnehe sukkhāya uttarāraṇiyā thale abhimanthamānaṃ
bhabbo jotissa [PTS Page 002] [\q 2/] adhigamāya. Taṃ kissa hetu: yoniso aggissa
adhigamāya. Evamevaso yamidaṃ dukkhasamudayanirodha maggānaṃ
aviparītadhammadesanaṃ manasikaroti. Ayaṃ vuccati ajjhattaṃ yoniso manasikāro.

4. Yathā tisso upamāyo1 pubbe assutā ca assutapubbā ca paṭihanti. 'Yo hi koci kāmesu
avītarāgo'ti -pe- duve upamā ayoniso kātabbā pacchimā yoniso vuttā. 2
Tattha yo ca parato ghoso yo ca ajjhattaṃ yoniso manasikāro ime dve paccayā, parato
ghosena yā uppajjati paññā ayaṃ vuccati sutamayī paññā. Yā ajjhattaṃ yoniso manasikārena
uppajjati paññā, ayaṃ vuccati cintāmayī paññāti. Imā dve paññā veditabbā, purimakā ca dve
paccayā. Ime dve hetu dve paccayā sāvakassa sammādiṭṭhiyā uppādāya.

1. Upamā-machasaṃ. 2. Pacchimāsu vuttaṃ-machasaṃ.

[BJT Page 004] [\x 4/]

5. Tattha parato ghosassa saccānusandhissa desitassa atthaṃ avijānanto atthapaṭisaṃvedī1
bhavissatīti netaṃ ṭhānaṃ vijjati, na ca atthapaṭisaṃvedī1 yoniso manasikarissatīti netaṃ
ṭhānaṃ vijjati. Parato ghosassa saccānusandhissa desitassa atthaṃ vijananto
atthapaṭisaṃvedī1 bhavissatī'ti ṭhānametaṃ vijjati, attha paṭisaṃvidī1 ca yoniso
manasikarissatī'ti ṭhānametaṃ vijjati. Esa hetu etaṃ ārammaṇaṃ eso upāyo sāvakassa
niyyānassa natthañño.

6. So 'yaṃ na ca suttassa atthavijānanāya saha yutto, nāpi ghosānuyogena. Parato ghosassa
atthaṃ avijānantena na sakkā uttarimanussadhammā alamariyañāṇadassanaṃ adhigantuṃ,
tasmā nibbāyitu kāmena sutamayena atthā pariyesitabbā. [PTS Page 003] [\q 3/] tattha
pariyesanāya ayaṃ ānupubbī 2 bhavati: soḷasahārā, pañca nayā, aṭṭhārasa mūlapadāni.

Tatthāyaṃ anugīti: 3
(1) Soḷasa hārā nettī - pañca nayā sāsanassa pariyeṭṭhi
Aṭṭhārasa mūlapadā - kaccāyanagottaniddiṭṭhā. 4

7. Tattha katame soḷasa hārā:
Desanā vicayo yutti padaṭṭhāno5 lakkhaṇo6 catubyūho āvaṭṭo vibhatti parivattano
cevacano paññatti otaraṇo sodhano adhiṭṭhāno parikkhāro samāropano. Ime soḷasa hārā:

Tatthāyaṃ anugīti:
2. Desanā vicayo yutti - padaṭṭhāno va lakkhaṇo
Catubyūho ca āvaṭṭo - vibhatti parivattano,

3. Vevacano ca paññatti - otaraṇo ca sodhano
Adhiṭṭhāno parikkhāro - samāropano soḷasa. 7

1. Atthappaṭisaṃvedī - machasaṃ. 2. Anupubbī-machasaṃ, [PTS] 3. Uddānagāthā-machasaṃ,
[PTS] 4. Mahākaccānena niddiṭṭhā-netti. 5. Padaṭṭhānaṃ-machasaṃ. 6.
Lakkhaṇaṃ-machasaṃ. 7. Soḷaso-machasaṃ.


[BJT Page 006] [\x 6/]

Tattha katame pañca nayā: nandiyāvaṭṭo tipukkhalo sīha vikkīḷito disālocane aṅkuso'ti

Tatthāyaṃ anugīti:
4. Paṭhamo nandiyāvaṭṭo - dutiyo ca tipukkhalo
Sīhavikkīḷito nāma - tatiyo hoti so nayo,

5. Disālocanamāhaṃsu - catuttho naya lañchako
Pañcamo aṅkuso nāma - sabbe pañca nayā'gatā.

Tattha katamāni aṭṭhārasa mūlapadāni: [PTS Page 004] [\q 4/] avijjā taṇhā lobho doso
moho subhasaññā sukhasaññā niccasaññā attasaññā, samatho vipassanā alobho adoso
amoho asubhasaññā dukkhasaññā aniccasaccā anattasaññā imāni aṭṭhārasa mūlapadāni.
Tattha nava padāni akusalāni, yattha sabbaṃ akusalaṃ samosarati. Nava padāni kusalāni,
yattha sabbaṃ kusalaṃ samosarati.

Katamāni nava padāni akusalāni yattha sabbaṃ akusalaṃ samosarati: avijjā - yāva attasaññā,
imāni nava pasāni akusalāni, yattha sabbaṃ akusalaṃ samosarati. Katamāni nava padāni
kusalāni, yattha sabbaṃ kusalaṃ samosarati: samatho - yāva anattasaññā, imāni nava padāni
kusalāni, yattha sabbaṃ kusalaṃ samosarati. Imāni aṭṭhārasa mūlapadāni.

Tatthāyaṃ anugīti:
6. Taṇhā ca avijjā'pi ca1 - lobho doso tatheva moho ca
Caturo2 ca vipallāsā - kilesabhūmi nava padāni.

7. Samatho ca vipassanā ca - kusalāni ca yāni tīṇi mūlāni
Ye 'pi ca satipaṭṭhānā - indiyabhūmi nava padāni, 3

8. Navahi ca padehi kusalaṃ4 - navahi ca yujjati akusalaṃ sabbaṃ
Ete nava mūlapadā - bhavanti aṭṭhārasa padāni.

Imesaṃ aṭṭhārasannaṃ mūlapadānaṃ yāni navapadāni akusalāni, ayaṃ dukkhasamudayo.
Yāni navapadāni kusalāni, ayaṃ dukkhanirodha gāminī paṭipadā. Iti samudayassa dukkhaṃ
phalaṃ, dukkhanirodhagāminiyā paṭipadāya nirodhaṃ phalaṃ. [PTS Page 005] [\q 5/]
imāni cattāri ariyasaccāni bhagavatā bārāṇasiyaṃ desitāni.

1. Avijjā-ma. 2. Cattāro-ma. 3. Ayaṃgāthā-machasaṃ, vyākulā dissati.
4. Sabbaṃ kusalaṃ navahi padehi - ma.


[BJT Page 008] [\x 8/]


Tattha dukkhassa ariyasaccassa aparimāṇāni akkharāni padāni byañjanāni ākārāni niruttiyo
niddesā desitā, etassevatthassa saṅkāsanāya pakāsanāya vivaraṇāya vibhajanāya
uttānīkammāya paññāpanāyāti. Yā evaṃ sabbeyaṃ saccānaṃ. Iti ekamekaṃ saccaṃ
aparimāṇehi akkharapadabyañjanaākāraniruttiniddesehi pariyesitabbaṃ, taṃ ca
atthaputhuttena pana attho byañjanaputhuttena byañjanaṃ.

Yo hi koci samaṇo vā brāhmaṇo vā evaṃ vadeyya: 'ahaṃ idaṃ dukkhaṃ paccakkhāya aññaṃ
dukkhaṃ paññapessāmī'ti. Tassa taṃ vācāvatthukamevassa, pucchito ca na sampāyissati,
evaṃ saccāni.

Yaṃ ca rattiṃ bhagavā abhisambuddho, yaṃ ca rattiṃ anupādāya parinibbuto, etthantare yaṃ
kiñci bhagavatā bhāsitaṃ suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ
abbhutadhammaṃ vedallaṃ, sabbaṃ taṃ dhammacakkaṃ pavattītaṃ na kiñci buddhānaṃ
bhagavantānaṃ dhammadesanāya dhammacakkato bahiddhā, tassa sabbaṃ suttaṃ
ariyadhammesu pariyesitabbaṃ. Tattha parigaṇhanāya1 ālokasahagāni 2 cattāri thāvarāni
imāni.

Tattha katamaṃ dukkhaṃ: jāti jarā vyādhi 3 maraṇaṃ saṅkhittena pañcupādānakkhandhā
dukkhā.

Tatthāyaṃ lakkhaṇaniddeso: [PTS Page 006] [\q 6/] pātubhāvalakkhaṇā jāti,
paripākalakkhaṇā jarā, dukkhadukkhatālakkhaṇo vyādhi, cutilakkhaṇaṃ maraṇaṃ,
piyavippayogavipariṇāmaparitāpanalakkhaṇo soko lālappanalakkhaṇo paridevo,
kāyasampīḷanalalakkhaṇaṃ dukkhaṃ, cittasampīḷanalakkhaṇaṃ domanassaṃ,
cittaparidahanalakkhano4 upāyāso, amanāpasamodhānalakkhaṇo appiyasampayogo,
manāpavinābhāvalakkhaṇo piyavippayogo, adhippāyavivattanalakkhano alābho,
apariññālakkhaṇā pañcupādānakkhandhā, paripākacutilakkhaṇaṃ jarāmaraṇaṃ,
cutipātubhāvalakkhaṇā cutūpapatti, 5 paṭisandhinibbattanalakkhaṇo samudayo,
samudayaparijahanalakkhaṇo nirodho, anusasayasamucchedalakkhaṇo maggo,
byādhilakkhaṇaṃ dukkhaṃ, sañjananalakkhaṇo6 samudayo, niyyānikalakkhano maggo,
santilakkhaṇo nirodho, appaṭisandhibhāvanirodhalakkhaṇā anupādisesā nibbānadhātu.

1. Pariggaṇhanāya-ma. 2. Ālokasabhāni-ma. Ālokasatāni-[PTS] 3. Byādhi-ma.
4. Kilesaparidahana-ma. [PTS] 5. Cutopapatti-machasaṃ. 6. Sañjānana-ma.


[BJT Page 010] [\x 10/]

Dukkhaṃ ca samudayo ca, dukkhaṃ ca nirodho ca, dukkhaṃ ca maggo ca, samudayo ca
dukkhaṃ ca, samudayo ca nirodho ca, samudayo ca maggo ca, nirodho ca samudayo ca,
nirodho ca dukkhaṃ ca nirodho ca maggo ca, maggo ca nirodho ca, maggo ca samudayo ca,
maggo ca dukkhaṃ ca.

Tatthimāni suttāni:
Tattha katamā jāti: *
1. Yamekarattiṃ paṭhamaṃ - gabbhe vasati mānavo
Abbhuṭṭhitova sayāti1 sa gacchaṃ na nivattatī'ti.
"Aṭṭhimā ānanda dānūpapattiyo" ekuttarike suttaṃ ayaṃ jāti.

Tattha katamā jarā: [PTS Page 007] [\q 7/]
2. Acaritvā brahmacariyaṃ - aladdhā yobbano dhanaṃ
Jiṇṇakoñcāva jhāyanti - khīṇameccheva pallale.

"Pañca pubbanimittāni devesu" ayaṃ jarā.

Tattha katamo vyādhi:
3. Sāmaṃ tena kuto rāja - tuvampi jarāyanti vedehi,
Khattiya kammassa phalo - loko na hi kammaṃ panayati. (?)
"Tayo gilānā" ayaṃ vyādhi.

Tattha katamaṃ maraṇaṃ:
4. Yathā'pi kumbhakārassa - kataṃ mattikabhājanaṃ,
Khuddakaṃ ca mahantaṃ ca - yaṃ pakkaṃ yaṃ ca āmakaṃ,
Sabbaṃ bhedanapariyantaṃ - evaṃ maccāna jīvitaṃ.

5. Mamāyite passatha endamāne
Maccheva appodake khīṇasote,
Etampi disvā amamo careyya
Bhavesu āsattimakubbamāno.
"Udakappana suttaṃ" idaṃ maraṇaṃ.

Tattha katamo soko:
6. Idha socati pecca socati
Pāpakārī ubhayattha socati,
So socati so vihaññati
Disvā kamma kiliṭṭhamattano.
"Tīṇi duccaritāni" ayaṃ soko.

1. So yāti-machasaṃ, [PTS], -]sayati-jātaka
* Idaṃ, machasaṃ - [PTS],] potthakesu natthi

[BJT Page 012] [\x 12/]

Tattha katamo paridevo:

7. Kāmesu giddhā pasutā pamuṭṭhā1
Avadāniyā te visame niviṭṭhā [PTS Page 008] [\q 8/]
Dukkhūpanītā paridevayanti
Ki su bhavissāma ito cutāse.
"Tisso vipattiyo" ayaṃ paridevo

Tattha katamaṃ dukkhaṃ:
8. Sataṃ āsi ayosaṅkū - sabbe paccattavedanā,
Jalitā jātavedāva - accisaṃghayamākulā.
"Mahā vata so pariḷāho" saṃyuttake suttaṃ. Saccasaṃyuttesu, idaṃ dukkhaṃ.

Tattha katamaṃ domanassaṃ:
9. Saṅkappehi pareto so - kapaṇo viya jhāyati,
Sutvā paresaṃ nigghosaṃ - maṅku hoti tathāvidho.
"Dve'me tapaniyā dhammā" idaṃ domanassaṃ.

Tattha katamo upāyāso:
10. Kammārānaṃ yathā ukkā - anto ḍayhati no bahi,
Evampi hadayaṃ mayhaṃ- anto ḍayhati no bahi1.
"Tayo aggī" ayaṃ upāyāso.

Tattha katamo appiyasampayogo:
11. Ayasāva malaṃ samuṭṭhitaṃ - tatuṭṭhāya tameva khādati,
Evaṃ atidhonacārinaṃ - sāni kammāni nayanti duggatiṃ.
"Deva' me tathāgataṃ abbhācikkhanti" ekuttarike suttaṃ dukesu. Ayaṃ appiyasampayogo.
[PTS Page 009] [\q 9/]

Tattha katamo piyavippayogo:
12. Supinena yathāpi saṅgataṃ - paṭibuddho puriso na passati.
Evampi mamāyitaṃ3 janaṃ - petaṃ kālakataṃ4 na passati.
"Te devā cavanadhammaṃ viditvā tīhi vācāhi anusāsanti" ayaṃ piyavippayogo.

Yampicchaṃ na labhati: "tisso māradhītaro. "
13. Tassa ce kāmayānassa - chandajātassa jantuno,
Te kāmā parihāyanti - sallaviddhova ruppati.
"Saṅkhittena pañcupādānakkhandhā dukkhā.

1. Samūḷhā - suttani. 2. Evaṃ ḍayhatī me hadayaṃ - sutvā nibbattamambujaṃ-ma.
3. Piyāyitaṃ - ma. 4. Kālaṅkataṃ - ma.


[BJT Page 014] [\x 14/]

14. Cakkhuṃ1 sotaṃ ca ghānaṃ ca - jivhā kāyo tato manaṃ,
Ete lokāmisā ghorā - yattha sattā puthujjanā.
"Pañcime bhikkhave khandhā. " Idaṃ dukkhaṃ.

Tattha katamā jarā ca maraṇaṃ ca:
15. Appaṃ vata jīvitaṃ idaṃ - oraṃ vassasatā'pi mīyati, 5
Yo ce'pi aticca jīvati 2 - atha kho so jarasāpi mīyati. 3
"Ayyakā me kālakatā". 4 Saṃyuttako pasenadisaṃyuttake suttaṃ. Ayaṃ jarā ca maraṇaṃ ca.

Tattha katamā cuti ca uppattī ca.
16. Sabbe sattā marissanti - maraṇantaṃ hi jīvitaṃ,
Yathākammaṃ gamissanti - puññapāpa 5 phalūpagā.
Ayaṃ cuti ca uppatti ca

Imehi suttehi ekasadisehi ca aññehi navavidhaṃ suttaṃ taṃ [PTS Page 010] [\q 10/]
anupaviṭṭhehi lakkhaṇato dukkhaṃ ñatvā sādhāraṇaṃ ca asādhāraṇaṃ ca dukkhaṃ
ariyasaccaṃ niddisitabbaṃ. Gāthāhi gāthā anuminitabbā, byākaṇehi vā byākaraṇaṃ. Idaṃ
dukkhaṃ.

(2) Tattha katamo dukkhasamudayo:
17. Kāmesu sattā kāmasaṅgasattā
Saññojane vajjamapassamānā
Na hi jātu saññojanasaṅgasattā
Oghaṃ tareyyuṃ puthulaṃ mahantaṃ.
"Cattāro āsavā" suttaṃ. Ayaṃ dukkhasamudayo.

Tattha katamo dukkhanirodho:
18. Yamhi na māyā vasatī na māno
Yo vītalobho amamo nirāso,
Panuṇṇakodho6 abhinibbutatto
So brāhmaṇo so samaṇo sa bhikkhu.
"Dve'mā bhikkhave vimuttiyo: rāgavirāgo ca cetovimutti, avijjāvirāgo ca paññāvimutti".
Ayaṃ nirodho.

Tattha katamo maggo:
19. Esoca maggo natthañño - dassanassa visuddhiyā,
Etaṃ hi tumhe paṭipajjatha7 - mārassetaṃ pamohanaṃ.
"Satti'me bhikkhave bojjhaṅgā. " Ayaṃ maggo.

1. Cakkhu - ma. 2. Athavāpi akicchaṃ jīvitaṃ - machasaṃ. [PTS] 3. Miyate-machasaṃ. [PTS]
4. Kālaṅkatā-ma. [PTS] 5. Attakamma-ma. [PTS] 6. Panunnakodho-sīupā, 7. Ariyo
aṭṭhaṅgiko maggo-machasaṃ. [PTS]


[BJT Page 016] [\x 16/]

Tattha katamāni cattāri ariyasaccāni:

20. Ye dhammā hetuppabhavā - tesaṃ hetuṃ tathāgato āha,
Tesaṃ ca yo nirodho - evaṃ vādī mahāsamaṇo'ti. [PTS Page 011] [\q 11/]
Hetuppabhavā dhammā dukkhaṃ, hetu samudayo, yaṃ bhagavato vacanaṃ ayaṃ maggo,
tesaṃ yo nirodho, ayaṃ nirodho.

Ye hi keci saṃyojanīyesu dhammesu assādānupassino viharanti, kilesā taṇhā pavaḍḍhati
taṇhāpaccayā upādānaṃ. Upādānapaccayā bhavo. Bhava paccayā jāti. Jātipaccayā
jarāmaraṇaṃ, sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalasasa
dukkhakakhandhassa samudayo hoti. Tattha yaṃ saṃyojanaṃ, ayaṃ samudayo. Ye
saṃyojanīyā dhammā ye ca sokaparidevadukkhadomanassupāyāsā sambhavanti, idaṃ
dukkhaṃ. Yā saṃyojanīyesu dhammesu ādīnavānupassanā, ayaṃ maggo. Parimuccati jātiyā
jarāya vyādhīhi maraṇena1 sokehi paridevehi, yāva upāyāsehi. Idaṃ nibbānaṃ.

Imāni cattāri saccāni.

Tattha katamā anupādisesā nibbānadhātu:

21. Atthaṅgatassa na pamāṇamatthi (upasīvāti bhagavā)
Yeta naṃ vajju taṃ tassa natthi, 2
Sabbesu dhammesu samūhatesu
Samūhatā vādapathā'pi sabbeva'ti.

'Saṃyuttake godhika suttaṃ. '

Ayaṃ anupādisesā nibbānadhātu.

Imāni asādhāraṇāni suttāni, yahiṃ yahiṃ saccāni niddiṭṭhāni, tahiṃ tahiṃ saccalakkhaṇato
otāretvā aparimāṇehi byañjanehi so atthe pariyesitabbo. Tattha atthānuparivattibyañjanena
puna byañjanānuparivattiatthena tassa ekamekassa aparimāṇāni byañjanāni imehi suttehi
yathānikkhittehi cattāri ariyasaccāni niddisitabbāni. Pañcanikāye anupaviṭṭhāhi gāthāhi
gāthā anuminitabbā. Byākaraṇehi byākaraṇaṃ. Imāni asādhāraṇāni suttāni. [PTS Page 012]
[\q 12/]

1. Maraṇehi - machasaṃ.
2. Machasaṃ [PTS] -] Potthakesu visadisā dissati.


[BJT Page 018] [\x 18/]

Tesaṃ imā uddānagāthā:

(1) Yamekarattiṃ paṭhamaṃ - aṭṭhadānūpapattiyo,
Acaritvā brahmacariyaṃ - pañca pubbanimittattaṃ.

(2) Sāmaṃ tena kuto rāja - tayo gilānakāpi'ca,
Yathā'pi kumbhakārassa - mamāyitodakappanaṃ.

(3) Idha socati pecca socati - tīṇi duccaritāni ca,
Kāmesu giddhā pasutā - yāca tisso vipattiyo.

(4) Sataṃ āsi ayosaṅkū - pariḷāho mahattaro,
Saṅkappehi pareto so - tapanīyā duve tathā.

(5) Kammārānaṃ yathā ukkā - tayo aggī pakāsitā,
Ayato malamuppannaṃ - abbhakkhānaṃ tathāgate.

(6) Supinena yathāpi saṃgataṃ - tividhaṃ devānusāsanaṃ,
Tisso ca māradhitaro - sallaviddho'va ruppati.

(7) Cakkhu sotaṃ ca ghānaṃ ca - pañcakkhandhā pakāsitā,
Appaṃ vata jīvitaṃ idaṃ - ayyakā me mahallikā.

(8) Sabbe sattā marissanti - upapatti cutī va'yaṃ,
Kāmesu sattā saṃyuttā - cattāro panāsavā.

(9) Yamhi na māyā vasati - dvemā cetovimuttiyo,
Eso'va maggo natthañño - bojjhaṅgā ca sudesitā.

(10) Ye dhammā hetuppabhavā - saṃyojanānupassino,
Atthaṅgatassa na pamāṇamatthi - godhiko parinibbuto.

Imā dasa tesaṃ uddānagāthā. [PTS Page 013] [\q 13/]

Tatthimāni sādhāraṇāni suttāni, yesu suttesu sādhāraṇāni saccāni desitāni anulomampi
paṭilomampi vomissakampi tattha ayaṃ ādi:

22. Avijjāya nivuto loko (ajitāni bhagavā, )
Vivicchā pamādā nappakāsati, jappābhilepanaṃ brūmi - dukkhamassa mahabbhayaṃ.

Tattha yā avijjā ca vivicchā ca ayaṃ samudayo. Yaṃ mahabbhayaṃ idaṃ dukkhaṃ. Imāni dve
saccāni dukkhaṃ ca samudayo ca.
"Saṃyojanaṃ saṃyojanīyā ca dhammā"ti saṃyuttako citta saṃyuttakesu byākaraṇaṃ.

Tattha yaṃ saṃyojanaṃ, ayaṃ samudayo. Ye saṃyojaniyā dhammā idaṃ dukkhaṃ, imāni dve
saccāni: dukkhaṃ ca samudayo ca.


[BJT Page 020] [\x 20/]

Tattha katamaṃ dukkhaṃ ca nirodho ca:

23. Ucchinnabhavataṇhassa - santacittassa1 bhikkhuno,
Vikkhīṇo2 jātisaṃsāro - natthi tassa 3 punabbhavo.

Tattha yaṃ cittaṃ idaṃ dukkhaṃ, yo bhavataṇhāya upacchedo ayaṃ dukkhanirodho.
"Vikkhīṇo jātisaṃsāro natthi tassa punabbhavo"ti niddeso. Imāni dve saccāni: dukkhaṃ ca
nirodho ca.

"Dve'mā bhikkhave vimuttiyo: rāgavirāgā ca cetovimutti, avijjāvirāgā ca paññāvimutti. "
Tattha yaṃ cittaṃ, idaṃ dukkhaṃ. Yā vimutti, ayaṃ nirodho. Imāni dve saccāni: dukkhaṃ ca
nirodho ca. [PTS Page 014] [\q 14/]

Tattha katamaṃ dukkhaṃ maggo ca:

24. Kumbhūpamaṃ kāyamimaṃ viditvā
Nagarūpamaṃ cittamidaṃ ṭhapetvā,
Yodhetha māraṃ paññāvudhena
Jitaṃ ca rakkhe anivesano siyā.

Tattha yo ca 4 kumbhūpamo kāyo yaṃ ca nagarūpamaṃ cittaṃ idaṃ dukkhaṃ, yaṃ
'paññāvudhena māraṃ yodhethā'ti ayaṃ maggo imāni dve saccāni.

"Yaṃ bhikkhave na tumhākaṃ taṃ pajahatha"5. Tattha yā pajahanā6, ayaṃ maggo. Ye te
dhammā anattaniyā pahātabbā, rūpaṃ yāva viññāṇaṃ, idaṃ dukkhaṃ. Imāni dve saccāni:
dukkhaṃ ca maggo ca.

Tattha katamaṃ dukkhaṃ ca samudayo ca nirodho ca:

25. Ye keci sokā paridevitā vā
Dukkhā ca lokasmiṃ anekarūpā,
Piyaṃ paṭicca pabhavanti ete
Piye asante na bhavanti ete.

Tattha ye sokaparidevā, yaṃ ca anekarūpaṃ dukkhaṃ, yaṃ pemato bhavati, idaṃ dukkhaṃ.
Yaṃ pemaṃ, ayaṃ samudayo. Yo chandarāgavinayo piyassa akiriyā, ayaṃ nirodho. Imāni
tīṇi saccāni.

1. Netticchinnassa - ma, [PTS], 2. Vitiṇṇo-suni. 3. Natthidāni-ma. [PTS], 4. Yaṃ ca - ma.
[PTS], 5. Pajahitabbaṃ - ma. 6. Yā saṃyojanā - ma.

[BJT Page 022] [\x 22/]

Timbaruko paribbājako pacceti: "sayaṃ kataṃ paraṃ kata"nti. Yathesaṃ vīmaṃsā, idaṃ
dukkhaṃ. [PTS Page 015] [\q 15/] yā ete dve ante anupagamma majjhimā paṭipadā,
avijjāpaccayā saṅkhārā yāva jātipaccayā jarāmaraṇaṃ, idampi dukkhaṃ ca samudayo ca.
Viññāṇaṃ nāmarūpaṃ saḷāyatanaṃ phasso vedanā bhavo jāti jarāmaraṇaṃ, idaṃ dukkhaṃ.
Avijjā saṅkhārā taṇhā upādānaṃ, ayaṃ samudayo. Iti idaṃ 'sayaṃ kataṃ vīmaṃseyyā'ti yaṃ
ca paṭiccasamuppāde dukkhaṃ, idaṃ dukkhaṃ eso samudayo niddiṭṭho. Avijjānirodhā
saṅkhāranirodho, yāva ca jarāmaraṇanirodho'ti ayaṃ nirodho. Imāni tīṇi saccāni: dukkhaṃ
ca samudayo ca nirodho ca.

Tattha katamaṃ dukkhaṃ ca samudayo ca maggo ca

26. Yo dukkhamaddakkhi yato nidānaṃ
Tāmesu so jantu kathaṃ nameyya,
Kāmā bhi loke saṅgāti ñatvā
Tesaṃ satīmā vinayāya sikkhe'ti.

Tattha yo dukkhamaddakkhi, idaṃ dukkhaṃ, yato bhavati ayaṃ samudayo, yaṃ diṭṭhaṃ1
yato bhavati yāva tassa vinayāya sikkhā, ayaṃ maggo. Imāni tīṇi saccāni.

"Ekādasaṅguttaresu gopālakūpama 2 suttaṃ. "

Tattha yā ca rūpaññūtā3 yaṃ ca saḷāyatanaṃ, yathā vaṇaṃ paṭicchādeti, yaṃ ca titthaṃ, yathā
ca labhati dhammūpasaṃhitaṃ uḷāraṃ pītipāmojjaṃ, catubbidhaṃ ca [PTS Page 016] [\q 16/]
attabhāvato vatthu, idaṃ dukkhaṃ. Yāva āsāṭikaṃ sāṭetā4 hoti, ayaṃ samudayo.
Rūpaññutā5 āsāṭikasāṭanaṃ6, vaṇapaṭicchādanaṃ, vīthiññutā, gocarakusalaṃ ca, ayaṃ
maggo avasesā dhammā atthi hetu, atthi paccayā, atthi nissayā, sāvasesadohitā anekapūjā ca
kalyāṇamittatāpaccayā7 dhammā, vithiññutā ca hetu. Imāni tīṇi saccāni.

Tattha katamaṃ dukkhaṃ ca maggo ca nirodho ca:

27. Sati kāyagatā upaṭṭhitā
Chasu phassāyatanesu saṃvuto,
Satataṃ bhikkhu samāhito
Jaññā nibbānamattano.
1. Sandiṭṭhaṃ -ma. 2. Gopālakopama-ma. [PTS] 3. Yāva rūpasaññuttā-ma. [PTS]
4. Sāretā-ma. [PTS] 5. Rūpasaññūttā-ma. [PTS] 6. Āsāṭakaharaṇaṃ-ma.
7. Kalyāṇamittatappaccayā-ma.


[BJT Page 024] [\x 24/]

Tattha yā1 ca kāyagatā sati, yaṃ ca saḷāyatanaṃ, sabbaṃ cetaṃ dukkhaṃ. Yā ca kāyagatā sati,
yo ca sīlasaṃvaro yo ca samādhi yattha yā sati, ayaṃ paññākkhandho. Sabbampi
sīlakkhandho samādhikkhandho, ayaṃ maggo. Evaṃvihārinā ñātabbaṃ nibbānaṃ, ayaṃ
nirodho imāni tīṇi saccāni:

Sīle patiṭṭhāya dve dhammā bhāvetabbā: samatho ca vipassānā ca tattha ye 2 cittasahajātā
dhammā, idaṃ dukkhaṃ, yo ca [PTS Page 017] [\q 17/] samato yā ca vipassanā, ayaṃ
maggo. Rāgavirāgā ca cetovimutti, avijjāvirāgā ca paññāvimutti, ayaṃ nirodho. Imāni tīṇi
saccāni.

Tattha katamo samudayo ca nirodho ca:
28. Āsā pihā ca 2 abhinandanā ca
Anekadhātūsu sarā patiṭṭhitā,
Aññāṇamūlappabhavā pajappitā
Sabbā mayā byantikatā samūlakā
Tattha aññāṇamūlappabhavā'ti purimakehi samudayo. Sabbā mayā byanti katā samūlakāti
nirodho. Imāni dve saccāni:

"Catunnaṃ dhammānaṃ ananubodhā appaṭivedhā" vitthārena kātabbaṃ. Ariyassa sīlassa
samādhino paññāya vimuttiyā. Tattha yo imesaṃ catunnaṃ dhammānaṃ ananubodho
apaṭivedho3, ayaṃ samudayo. Paṭivedho bhavanettiyā, ayaṃ nirodho. Ayaṃ samudayo ca
nirodho ca.

Tattha katamo samudayo ca maggo ca:
29. Yāni sotāni lokasmiṃ (ajitāni bhagavā)
Sati tesaṃ nivāraṇaṃ,
Sotānaṃ saṃvaraṃ brūmi paññāyete pithīyare 4.
'Yāni sotānī' ti ayaṃ samudayo. Yā ca paññā, yaṃ ca sati nivāraṇaṃ pidhānaṃ ca, ayaṃ
maggo. Imāni dve saccāni.

'Sañcetanīyaṃ suttaṃ' daḷhanemiyānakāro chahi māsehi niddiṭṭho. Tattha yaṃ kāyakammaṃ
savaṅkaṃ sadosaṃ sakasāvaṃ, yā [PTS Page 018] [\q 18/] savaṅkatā sadosatā sakasāvatā,
ayaṃ samudayo. Evaṃ vacīkammaṃ, manokammaṃ. Yaṃ kāyakammaṃ5 avaṅkaṃ adosaṃ
akasāvaṃ, yā avaṅkatā adosatā akasāvatā, ayaṃ maggo. Evaṃ vacīkammaṃ manokammaṃ.
Imāni dve saccāni samudayo ca maggo ca.

1. Tattha yaṃ-ma. 2. Āsā ca pihā-ma. 3. Ananubodho appaṭivedho-ma.
4. Pidhīyare-ma. 5. 'Yaṃ kāyakammaṃ' machasaṃ, ūnaṃ.


[BJT Page 026] [\x 26/]

Tattha katamo samudayo ca nirodho ca maggo ca:

"Nissitassa calitaṃ, anissitassa calitaṃ katthi, calite asati passaddhi, passaddhiyā sati nati na
hoti, natiyā asati āgati gati na hoti, āgatigatiyā asati cutūpapāto na hoti, cutūpapāte asati
nevidha na huraṃ na ubhayamantarena esevanto dukkhassā"ti.

Tattha dve nissayā, ayaṃ samudayo. Yo ca anissayo, yā ca anati ayaṃ maggo yā āgatigati na
hoti, cutūpapāto ca, yo esevanto dukkhassā'ti, ayaṃ nirodho. Imāni tīṇi saccāni.

"Anupaṭṭhitakāya sati1-pe- yaṃ vimuttiñāṇadassanaṃ ayaṃ samudayo, ekādasa 2
upanissāyā vimuttiyo yāva upanissayasampadā3 upaṭṭhitakāyasatissa viharati. Sīlasaṃvaro
sosaniyo4 hoti.

Yaṃ ca vimuttiñāṇadassanaṃ ayaṃ maggo, yā ca vimutti ayaṃ nirodho. Imāni tīṇi saccāni,
samudayo ca nirodho ca maggo ca.

Tattha katamo nirodho ca maggo ca: [PTS Page 019] [\q 19/]
30. Sayaṃ katena kammena 5
Tena attanā abhinibbānagato vitiṇṇakaṅkho,
Vibhavaṃ ca ñatvā lokasmiṃ
Tāva khīṇapunabbhavo sa bhikkhu.
Yaṃ kammena, ayaṃ maggo. Yaṃ khīṇapunabbhavo' ayaṃ nirodho. Imāni dve saccāni.

"Pañca vimuttāyatanāni, satthā vā dhammaṃ deseti aññataro vā viññu sabrahmacārītī"
vitthārena kātabbā. Tassa atthapaṭisaṃvedissa 6 pāmojjaṃ jāyati, pamuditassa pīti jāyati,
ayaṃ nirodho. Evaṃ pañca vimuttāyatanāni vitthārena. Imāni dve saccāni; nirodho ca maggo
ca.

Imāni sādhāraṇāni suttāni. Imehi sādhāraṇehi suttehi yathāniddiṭṭhehi paṭivedhato ca
lakkhaṇato ca otāretvā aññāni suttāni niddisitabbāni aparihāpentena 6. Gathāhi gāthā
anuminitabbā, byākaraṇehi byākaraṇaṃ.

1. Kāyagatāsati-machasaṃ. 2. Ekārasa-machasaṃ, [PTS] 3. Upanissayaupasampadā-machasaṃ.
4. Sosāniyo-machasaṃ. 5. Saccena-machasaṃ. 6. Atthappaṭisaṃvedissa-ma.
7. Aparihāyantena-ma 8.


[BJT Page 028] [\x 28/]

Ime ca sādhāraṇā dasaparivaḍḍhakā eko ca catukko niddeso sādhāraṇo. Ayaṃ ca
pakiṇṇakaniddeso. Ekaṃ pañca cha ca savekadeso sabbaṃ. Ime dve parivajjanā purimakā ca
dasa, ime dvādasa parivaḍḍhakā saccāni.

Ettāvatā sabbaṃ suttaṃ natthi taṃ byākaraṇaṃ vā gāthā vā1 imehi dvādasahi
parivaḍḍhakehi na otarituṃ, appamattena pariyesitvā niddisitabbā.

Tatthāyaṃ saṅkhepo: sabbaṃ dukkhaṃ sattahi padehi samosaraṇaṃ gacchati. Katarehi sattahi:
appiyasampayogo ca piyavippayogo ca imehi dvīhi padehi sabbaṃ dukkhaṃ niddisitabbaṃ.
Tassa dve nissayā: kāyo ca [PTS Page 020] [\q 20/] cittaṃ ca, tena vuccati "kāyikaṃ
dukkhaṃ cetasikaṃ ce"tī natthi taṃ dukkhaṃ na kāyikaṃ vā na cetasikaṃ, sabbaṃ dukkhaṃ
dvīhi niddisitabbaṃ: kāyikena ca cetasikena ca, tīhi dukkhatāhi saṅgahitaṃ:
dukkhadukkhatāya saṅkhāradukkhatāya vipariṇāmadukkhatāya. Iti taṃ sabbaṃ dukkhaṃ
tīhi dukkhatāhi saṅgahitaṃ, iti idaṃ ca dukkhaṃ tividhaṃ, duvidhaṃ dukkhaṃ kāyikaṃ ca
cetasikaṃ ca, duvidhaṃ appiyasampayogo ca piyavippayogo ca, idaṃ sattavidhaṃ dukkhaṃ.

Tattha tividho samudayo acatuttho apañcamo.

Katamo tividho: taṇhā ca diṭṭhi ca kammaṃ ca.

Tattha taṇhāva bhavasamudayo. Kammaṃ tathānibbattassa hīnappaṇītatā2 ayaṃ samudayo.
Iti yāpi bhavagatīsu hīnatā ca paṇītatā ca, yāpi tīhi dukkhatāhi saṅgahitā, yo'pi dvīhi
mūlehi samudānīto avijjāya nivutassa bhavataṇhāsaṃyuttassa saviññāṇako kāyo, so'pi tīhi
dukkhatāhi saṅgahito.

Tathā vipallāsato diṭṭhi avagantabbā3 yā sattavidhā4 niddisitabbā eko vipallāso tīṇi
niddesayati cattāri vipallāsavatthūni.

Tattha katamo eko vipallāso: yo viparītagāho5 paṭikkhepena otaraṇaṃ yathā 'anicce
niccami'ti viparītaṃ gaṇhāti. Evaṃ cattāro vipallāsā. Ayameko vipallāsīyati saññā cittaṃ
diṭṭhi.

Katamāni cattāri vipallāsavatthūni: [PTS Page 021] [\q 21/] kāyo vedanā cittaṃ dhammā.

Evaṃ vipallāsagatassa akusalaṃ ca pavaḍḍheti. Tattha saññāvipallāso dosaṃ akusalamūlaṃ
pavaḍḍheti. Cittavipallāso lobhaṃ akusalamūlaṃ pavaḍḍheti, diṭṭhivipallāso mohaṃ
akusalamūlaṃ paveḍḍhati. Tattha dosassa akusalamūlassa tīṇi micchattāni phalaṃ:
micchāvācā micchākammanto micchāājīvo. Lobhassa akusalamūlassa tīṇi micchattāni
phalaṃ: micchāsaṅkappo micchāvāyāmo micchāsamādhi.
1. Gāthā viya-mi. 2. Hīnapaṇītatā-ma. 3. Āgantabbā-[PTS] 4. Sā sattavidhā-[PTS] 5.
Viparītaggāho-ma.


[BJT Page 030] [\x 30/]

Mohassa akusalamūlassa dve micchattāni phalaṃ: micchādiṭṭhi ca micchāsati ca. Evaṃ
akusalaṃ sahetu sappaccayaṃ vipallāsā ca paccayo. Akusalamūlāni sahetu, eteyeva
paṭipakkhena anūnā anadhikā dvīhi paccayehi niddisitabbā. Nirodhe ca magge ca
vipallāsamupādāya parato1 paṭipakkhena 2.

Tatthimā uddānagāthā:
(1) Avijjāya nivuto loko - cittaṃ saṃyojanampi ca,
Yā ucchinna3bhavataṇhā - dvedhā ceva vimuttiyo.

(2) Kumabhūpamaṃ kāyamimaṃ - yaṃ na tumhākaṃ jahātha,
Ye keci sokā paridevā4 - timbaruko5 ca sayaṃ kataṃ.

(3) Dukkhaṃ diṭṭhi ca upannaṃ - yaṃ ca gopālakūpamaṃ,
Sati kāyagatā māhu - samatho ca vipassanā.

(4) Āsā pihā ca abhinandanā ca - catunnamananubodhanā, [PTS Page 022] [\q 22/]
Yāni sotāni lokasmiṃ - daḷhanemiyānakāro.

(5) Yaṃ nissitassa calitaṃ - anapaṭṭhitakāya sati 6,
Sayaṃ katena kammena7 - vimuttāyatanehi ca.

Peṭakopadese mahākaccāyanena bhāsite
Ariyasaccappakāsanā nāma paṭhamabhūmi samattā. [PTS Page 023] [\q 23/]

1. Parito-[PTS] 2. Paṭipakkhena catasso-machasaṃ. 3. Sapacchinna-[PTS]
Yā pacchinna-machasaṃ.
4. Sokaparidevā-machasaṃ, [PTS] 5. Tibbadukkho-[PTS] 6. Kāyagatā sati-machasaṃ.
7. Sayaṃ katena saccena-machasaṃ [PTS]


[BJT Page 032] [\x 32/]

2. Dutiyabhūmi

Tattha katamaṃ sāsanapaṭṭhānaṃ:
1. Saṃkilesabhāgiyaṃ suttaṃ, 2. Vāsanābhāgiyaṃ1 suttaṃ, 3. Nibbedhabhāgiyaṃ suttaṃ, 4.
Asekhabhāgiyaṃ suttaṃ, 5. Saṃkilesabhāgiyaṃ ca vāsanābhāgiyaṃ ca 2, 6. Saṃkilesabhāgiyaṃ
ca nibbedhabhāgiyaṃ ca, 7. Saṃkilesabhāgiyaṃ ca nibbedhabhāgiyaṃ ca asekhabhāgiyaṃ ca,
8. Vāsanābhāgiyaṃ2 ca nibbedhabhāgiyaṃ ca. 9. Āṇatti, 10. Phalaṃ, 11. Upāyo, 12. Āṇatti ca
phalaṃ ca, 13. Phalaṃ ca upāyo ca, 14. Āṇatti ca phalaṃ ca upāyo ca, 15. Assādo, 16. Ādīna,
17. Nissaraṇaṃ, 18. Assādo ca ādīnavo ca, 19. Assādo ca nissaraṇaṃ ca, 20. Ādīnavoca
nissaraṇaṃ ca, 21. Assādo ca ādīnavo ca nissaraṇaṃ ca, 22. Lokikaṃ, 23. Lokuttaraṃ, 24.
Lokikaṃ ca lokuttaraṃ ca, 25. Kammaṃ, 26. Vipāko, 27. Kammaṃ ca vipāko ca, 28.
Niddiṭṭhaṃ, 29. Aniddiṭṭhaṃ, 30. Niddiṭṭhaṃ ca aniddiṭṭhaṃ ca, 31. Ñāṇaṃ, 32. Ñeyyaṃ, 33.
Ñāṇaṃ ca ñeyyaṃ ca, 34. Dassanaṃ, 35. Bhāvanā, 36. Dassanaṃ ca bhāvanā ca, 37.
Vipākakammaṃ, 38. Na vipākakammaṃ, 39. Nevavipākana vipākakammaṃ, 40. Sakavacanaṃ,
41. Paravacanaṃ, 42. Sakavacanaṃ ca paravacanaṃ ca, 43. Sattādhiṭṭhānaṃ, 44.
Dhammādhiṭṭhānaṃ, 45. Sattādhiṭṭhānaṃ ca dhammādhiṭṭhānaṃ ca, 46. Thavo, 47.
Anuññātaṃ, 48. Paṭikkhittaṃ, 49. Anuññātaṃ ca paṭikkhittaṃ ca, 50. Sakavacanādhiṭṭhānaṃ,
51. Paravacanādhiṭṭhānaṃ, 52. Sakavacanādhiṭṭhānaṃ ca, paravacanādhiṭṭhānaṃ ca, 53.
Kiriyaṃ, 54. Phalaṃ, 55. Kirayaṃ ca phalaṃ ca.

(Tattha, sakavacanādhiṭṭhānaṃ, paravacanādhiṭṭhānaṃ, sakavacanādhiṭṭhānaṃ ca
paravacanādiṭṭhānaṃ ca, kiriyaṃ, phalaṃ, kiriyaṃ ca - imāni cha paṭikkhittāni. [PTS Page 024
[\q 24/] ]

(1) Tattha katamaṃ saṃkilesabhāgiyaṃ suttaṃ:
1. Kāmandhā jālasañjannā - taṇhāchadanachādi,
Pamattabandhanā3 baddhā - macchā va kumināmukhe,
Jarāmaraṇamanventi - vaccho khirapakova mātaraṃ.
"Pañcime bhikkhave nīvaraṇā".

(2) Tattha katamaṃ vāsanābhāgiyaṃ suttaṃ:
2. Manopubbaṅgamā dhammā - manoseṭṭhā manomayā,
Manasā ce pasannena - bhāsati vā karoti vā,
Tato naṃ sukhamanveti - chāyāva anapāyini.
Saṃyuttake suttaṃ 4: mahānāmassa sakkassa idaṃ bhagavā sakyānaṃ kapilavatthumhi nagare
nayavitthārena, saddhāsīlaparibhāvitaṃ cittaṃ bhāvaññena paribhāvitaṃ taṃ nāma pacchime
kāle. (?)

1. Vodānabhāgiyaṃ-netti. 2. Asekkhabhāgiyaṃ-machasaṃ, [PTS] 3. Pamattabandhunā-ma.
[PTS] 4. Suttaṃ-machasaṃ, [PTS]


[BJT Page 034] [\x 34/]

(3) Tattha katamaṃ nibbedhabhāgiyaṃ suttaṃ:
3. Uddhaṃ adho sabbadhi vippamutto
Ayamhamasmī'ti anānupassī,
Evaṃ vimutto udatāri oghaṃ
Atiṇṇapubbaṃ apunabbhavāya.
"Kimatthiyāni bhante kusalāni sīlāni"1 ānando pucchati satthāraṃ.

(4) Tattha katamaṃ asekhabhāgiyaṃ suttaṃ:
4. Yassa selūpamaṃ cittaṃ - ṭhitaṃ nānupakampati
[PTS Page 025] [\q 25/] virattaṃ rajanīyesu - kopaneyye na kuppati,
Yassevaṃ bhāvitaṃ cittaṃ - kuto naṃ dukkhamessatī'ti.
"Āyasmā maṃ bhante sāriputto āsajja appaṭinissajja cārikaṃ pakkanto"1 sāriputtassa
byākaraṇaṃ kātabbaṃ. "Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa"1 vitthārena
kātabbaṃ.

(5) Tattha katamaṃ saṃkilesabhāgiyaṃ ca vāsanābhāgiyaṃ ca suttaṃ:
5. Channamativassati - vivaṭaṃ nāti vassati,
Tasmā channaṃ vivaretha - evaṃ taṃ nātivassati.
"Channamativassatī'ti saṃkileso, "vivaṭaṃ nātivassatī"ti vāsanā.
"Tamotamaparāyano"ti vitthārena. Tattha yo ca tamo yo ca tamaparāyano, sa ayaṃ saṃkileso.
Yo ca joti, yo ca jotiparāyano, ayaṃ vāsanā.

(6) Tattha katamaṃ saṃkilesabhāgiyaṃ nibbedhabhāgiyaṃ ca suttaṃ:
6. Na taṃ daḷhaṃ bandhanamāhu dhīrā
Yadāyasaṃ dārujaṃ babbajaṃ ca'4
Sārattarattā maṇikuṇḍalesu,
Puttesu dāresu ca yā apekkhā.

7. Etaṃ daḷhaṃ bandhanamāhu dhīrā
Ohārinaṃ sithilaṃ duppamuñcaṃ,
Etampi chetvāna paribbajanti 5
Anapekkhino kāmasukhaṃ pahāya. *

1. Sīlāni nu kho bhavanti kimatthiyāni-machasaṃ. 2. Sāriputto nāma bhavo theraññataro
somaṃ āsajaja. . . Machasaṃ. 3. Yassa nūna bhagavā kāyagatāsati anupaṭṭhitā assa
abahulīkatā-machasaṃ. 4. Dārujapabbachañca-machasaṃ. 5. Vajantidhīrā-jataka. *.
Machasaṃ-potthake ūnaṃ.

[BJT Page 036] [\x 36/]

"Na taṃ daḷhaṃ bandhanamāhu dhīrā yadāyasaṃ dārujaṃ babbajañca1, sārattarattā
maṇikuṇḍalesu puttesu dāresu ca yā apekkhā" ayaṃ saṃkileso. [PTS Page 026] [\q 26/]
"etampi chetvāna paribbajanti anapekkhino kāmasukhaṃ pahāyā"ti ayaṃ nibbedho.

"Yaṃ cetayitaṃ pakappitaṃ anusayitaṃ yā ca nāmarūpassa avakkanti hoti", imehi catūhi
padehi saṃkileso. Pacchimakehi catūhi nibbedho.

(7) Tattha katamaṃ saṃkilesabhāgiyaṃ ca nibbedhabhāgiyaṃ ca asekhabhāgiyaṃ ca suttaṃ:
8. Ayaṃ loko santāpajāto
Phassapareto rodaṃ1 vadati attano,
Yena yena hi maññati
Tato taṃ hoti aññathā.

9. Aññathābhāvī bhavasatto loko
Bhavapareto bhavamecābhinandati, yadabhinandati taṃ bhayaṃ
Yassa bhāyati taṃ dukkhaṃ.
Bhavavippahānāya kho panidaṃ bramhacariyaṃ vussati.

Ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vippamokkhamāhaṃsu, sabbe te
avippamuttā bhavasmā'ti vadāmi.

Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu, sabbe te
anissaṭā bhavasmā'ti vadāmi, upadhī hi 2 paṭicca dukkhamidaṃ sambhoti.

Sabbupādānakkhayā natthi dukkhassa sambhavo, [PTS Page 027] [\q 27/]

Lokamimaṃ passa, puthu avijjāya paretaṃ bhūtaṃ bhūtarataṃ bhavā aparimuttaṃ3. Ye hi keci
bhavā sabbadhi sabbattatāya 4, sabbe te bhavā aniccā dukkhā vipariṇāmadhammā'ti.

10. Evametaṃ yathābhūtaṃ - sammappaññāya passato
Bhavataṇhā pahīyati - vibhavaṃ nābhinandati.

Sabbaso taṇhānaṃ khayā - asesavirāganirodho nibbānaṃ.

11. Tassa nibbutassa bhikkhuno anupādā punabbhavo na hoti,
Abhibhūto māro vijitasaṅgāmo
Upaccagā5 sabbabhavāni tādī'ti.

1. Rogaṃ - udānaṃ, machasaṃ. 2. ( Upadhiṃ - udāna. ( Upadiṃ hi - machasaṃ. 3. Paretā bhūtā
bhūtāratā bhavā aparimuttā - machasaṃ. 4. Sabbatthatāya-machasaṃ.
5. Upeccagā-machasaṃ.


[BJT Page 038] [\x 38/]

"Ayaṃ loko santāpajāto" yāva "dukkha" nti ayaṃ taṇhāsaṃkileso.

(Yaṃ punaggahaṇaṃ) ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa
vippamokkhamāṃhasu. Sabbe te avimuttā bhavasmā'ti vadāmi, ye vā pana keci samaṇā vā
brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu, sabbe te anissaṭā bhavasmā'ti vadāmi.
Ayaṃ diṭṭhisaṃkileso.

Taṃ diṭṭhisaṃkileso ca taṇhāsaṃkileso ca ubhayametaṃ saṃkilesabhāgiyaṃ1.

(Yaṃ punaggahaṇaṃ) bhavavippahānāya kho panidaṃ brahmacariyaṃ vussati. " Yāva
"sabbupādānakkhayā natthi dukkhassa sambhavo"2 "sabbaso taṇhānaṃ khayā
asesavirāganirodho nibbānaṃ. " Idaṃ nibbedhabhāgiyaṃ. [PTS Page 028] [\q 28/]

"Tassa nibbutassa bhikkhuno" yāva "upaccagā sabbabhavāni tādī"ti idaṃ asekhabhāgiyaṃ.

"Cattāro puggalā: anusotagāmī saṃkileso, ṭhitatto ca paṭisotagāmī ca nibbedho, thale
tiṭṭhatī'ti asekhabhūmi.

(8) Tattha katamaṃ vāsanābhāgiyaṃ ca nibbedhabhāgiyaṃ ca suttaṃ:

12. Dadato puññaṃ pavaḍḍhati
Saṃyamato veraṃ na cīyati, kusalo ca jahāti pāpakaṃ
Rāgadosamohakkhayā sa nibbuto'ti.

"Dadato puññaṃ pavaḍḍhati saṃyamato veraṃ na cīyatī" ti vāsanā, kusalo ca jahāti
pāpakaṃ rāgadosamohakkhayā sa nibbuto"ti nibbedho.

"Sotānudhatesu 3 dhammesu vacasā paricitesu manasānupekkhitesu diṭṭhiyā
suppaṭividdhesu pañcānisaṃsā pāṭikaṅkhā: idhekaccassa bahussutā dhammā honti dhatā4
casā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, so yuñjanto ghaṭento vāyamanto5.
Diṭṭheva dhamme visesaṃ pappoti. No ca diṭṭheva dhamme visesaṃ pappoti, gila no
pappoti, no ce gilāno pappoti, maraṇakālasamaye pappoti. No ce maraṇakālasamaye
pappoti, devabhūto pāpuṇāti. No ce devabhūto pāpuṇāti, tena dhammarāgena tāya
dhammanandiyā paccekabodhiṃ pāpuṇāti.

1. Saṃkileso-ma. [PTS] 2. Pāṭho'yaṃ machasaṃ, vyākūlo dissati.
3. Gatesu-machasaṃ, [PTS] 4. Dhātā apamuṭṭhā-machasaṃ. [PTS] 5. Vāyāmanto-ma.


[BJT Page 040] [\x 40/]

Tattha yaṃ1 diṭṭheva dhamme pāpuṇāti, ayaṃ nibbedho. [PTS Page 029] [\q 29/] yaṃ
samparāye paccekabodhiṃ pāpuṇāti, ayaṃ vāsanā.

Imāni soḷasa suttāni sabbasāsanaṃ atigaṇhanto tiṭṭhanti. Imehi soḷasahi suttehi navavīdho
suttanto vibhatto bhavati. So ca paññavato no duppaññassa, yuttassa no ayuttassa,
akammassa vihārissa.

Pakatīyā loko2 saṃkileso carati. So saṃkileso tividho: . Taṇhāsaṃkileso diṭṭhisaṃkileso
duccaritasaṃkileso. Tato saṃkilesato uṭṭhahanto saṃkilesadhammesu3 patiṭṭhahati lokiyesu
patiṭṭhahatīti, tatthākusalo diṭṭhito4 sace taṃ sīlaṃ ca diṭṭhiṃ ca parāmasati, tassa so
taṇhāsaṃkileso hoti. Sace panassa evaṃ hoti: 'iminā'haṃ sīlena vā vatena vā tapena vā
brahmacariyena vā devo vā bhavissāmi 5. Devaññataro vā'ti, sāssa 6. Hoti micchādiṭṭhi, so
tassa 6 micchādiṭṭhisaṃkileso bhavati.

Sace pana sīle patiṭṭhito aparāmaṭṭhassa hi sīlavataṃ hoti, tassa taṃ sīlavataṃ7 yoniso
gahitaṃ avippaṭisāraṃ8 janeti, (yāva-vimuttiñāṇadassanaṃ) taṃ ca tassa diṭṭheva dhamme,
kālakatassa 0 vā tamhiyeva vā pana aparāparāyāye10 vā aññesu khandhesu evaṃ sutaṃ:
'sucaritaṃ vāsanāya saṃvattatī'ti vāsanābhāgiyaṃ suttaṃ vuccati.
Tattha sīlesu ṭhitassapi nīvaraṇacittaṃ, taṃ tato sakkāyadiṭṭhippahānāya bhagavā
dhammaṃ deseti, so accantaniṭṭhaṃ nibbānaṃ pāpuṇāti, yadi vā sāsanantare accantaniṭṭhaṃ
nibbānaṃ pāpuṇāti, yadi vā ekāsane cha abhiññe. [PTS Page 030] [\q 30/] tattha dve
puggalā ariyadhamme pāpuṇanti; saddhānusārī ca dhammānusārī ca. Tatta dhammānusārī
ugghaṭitaññū saddhānusārī neyyo. Tattha ugghaṭitaññū duvidho: koci tikkhindriyo koci
mudindriyo. Tattha neyyopi duvidho koci tikkhindriyo koci mudindriyo. Tattha yo ca
ugghaṭitaññū mudindriyo, yo ca neyyo tikkhindriyo, ime puggalā asamindriyā honti. Tattha
ime puggalā samindriyā11 parihāyanti ca ugghaṭitaññuto, vipañcitaññū neyyato, ime
majjhimā bhūmigatā vipañcitaññū honti. Ime tayo puggalā.

1. Tatthāyaṃ-ma, [PTS] 2. Loke-ma, [PTS] 3. Saṃkileso dhammesu-machasaṃ, [PTS]
4. Diṭṭhato-machasaṃ, [PTS] 5. Bhavissaṃ-ma. 6. Yassa-ma. 7. Sīlavato-machasaṃ, [PTS], 8.
Abhippaṭisāraṃ-[PTS] 9. Kālaṅkatassa-ma. 10. Aparāpariyāyena-machasaṃ. 11.
Saddhindriyā-[PTS]


[BJT Page 042] [\x 42/]

Tattha catutthā pana pañcamā ugghaṭitaññū vipañcitaññū neyyo ca. Tattha ugghaṭitaññū
puggalo indriyāni paṭilabhitvā dassanabhūmiyaṃ ṭhito sotāpattiphalaṃ ca pāpuṇāti ekabījī
hoti paṭhamo sotāpanno. Tattha vipañcitaññū puggalo indriyāni paṭilabhitvā
dassanabhūmiyaṃ ṭhito sotāpattiphalaṃ ca pāpuṇāti, kolaṃkolo ca hoti dutiyo sotāpanno.
Tattha neyye puggalo indriyāni paṭilabhitvā dassanabhūmiyaṃ ṭhito sotāpattiphalaṃ ca
pāpuṇāti, kolaṃkolo ca hoti dutiyo sotāpanno. Tattha neyyo puggalo indriyāni paṭilabhitvā
dassanabhūmiyaṃ ṭhito sotāpattiphalaṃ ca pāpuṇāti, sattakkhattuparamo ca hoti, ayaṃ tatiyo
sotāpanno. Ime tayo puggalā indiyavemattatāya sotāpattiphale ṭhitā. Ugghaṭitaññū ekabījī
hoti. Vipañcitaññū kolaṃkolo hoti, neyyo sattakkhattuparamo hoti.

Idaṃ nibbedhabhāgiyaṃ suttaṃ. [PTS Page 031] [\q 31/]

Sace pana taduttariṃ vāyamati, accantaniṭṭhaṃ nibbānaṃ pāpuṇāti. Tattha ugghaṭitaññū
puggalo yo tikkhindiyo, te dve puggalā honti: anāgāmiphalaṃ pāpuṇitvā antarāparinibbāyī
ca upahaccapaṭinibbāyī ca, tattha vipañcitaññū puggalo yo tikkhindurayo, te dve puggalā
honti: anāgāmiphalaṃ pāpuṇitvā1 asaṅkhāraparinibbāyī ca sasaṅkhāraparinibbāyī ca. Tattha
neyyo anāgāmiphalaṃ pāpuṇanto uddhaṃsoto akaniṭṭhagāmī hoti. Ugghaṭitaññū ca
vipañcitaññū ca indriyanānattena ugghaṭitaññū puggalo tikkhindriyo antarāparinibbāyī hoti.
Ugghaṭitaññū mudindiyo uddhaṃsoto akaniṭṭhagāmī hoti. Ugghaṭitaññū ca vipañcitaññū
ca indriyanānattena ugghaṭitaññū puggalo tikkhindiyo sasaṅkhāraparinibbāyī hoti,
tikkhindriyo antarāparinibbāyī hoti, ugghaṭitaññū mudindriyo asaṅkhāraparinibbāyī hoti.
Vipañcitaññū tikkhindiyo asaṅkhāraparinibbāyī hoti, vipañcitaññū mudindriyo
sasaṅkhāraparinibbāyī hoti, neyyo upahaccaparinibbāyī hoti, vipañcitaññū tikkhindiyo
asaṅkhāraparinibbāyī hoti, vipañcitaññū mudindriyo sasaṅkhāraparinibbāyī hoti, neyyo
uddhaṃsoto akaniṭṭhagāmī hoti, iti pañca anāgāmino, chaṭṭho sakadāgāmī, tayo ca
sotāpannāti ime nava sekkhā.

Tattha ugghaṭitaññū puggalo tikkhindiyo arahattaṃ pāpuṇanto dve puggalā honti:
ubhatobhāgavimutto paññāvimutto ca. Tattha ugghaṭitaññū puggalo mudindriyo arahattaṃ
pāpuṇanto dve puggalā honti: ṭhītakappī ca paṭivedhanabhāvo ca. [PTS Page 032] [\q
32/] tattha vipañcitaññū puggalo ca tikkhindriyo arahattaṃ pāpuṇanto dve puggalā
honti: cetanābhabbo ca rakkhaṇabhabbo ca. Tattha vipañcitaññū mudindiyo arahattaṃ
pāpuṇanto dve puggalā honti: sace ceteti na parinibbāti, no ce anurakkhati parinibbāyī'ti.
Tattha neyyo puggalo bhāvanānuyogamanuyutto parihānadhammo hoti kammaniyato vā
samasīsī vā. Ime nava arahanto.

1. Pāpuṇanti-ma.


[BJT Page 044] [\x 44/]

Idaṃ catubbidhaṃ suttaṃ: saṃkilesabhāgiyaṃ vāsanābhāgiyaṃ dassanabhāgiyaṃ
bhāvanābhāgiyaṃ asekhabhāgiyaṃ. Imesu puggalesu tathāgatassa dasavidhaṃ balaṃ
pavattati.

Katamaṃ dasavidhaṃ: idha buddhānaṃ bhagavantānaṃ appavattite dhammacakke
mahesakkhā devaputtā yācanāya abhiyātā honti: 'desetu sugato dhamma'nti. So anuttarena
buddhacakkhunā volokento addasāsi sattānaṃ tayo rāsī1: sammattaniyato micchattaniyato
aniyato.

Tattha sammattaniyato rāsi micchāsatiṃ āpajjeyyāti netaṃ ṭhānaṃ vijjati, asatthuko
parinibbāyeyyāti netaṃ ṭhānaṃ vijjati, samāpattiṃ āpajjeyyāti ṭhānametaṃ vijjati.

Tattha micchattaniyato rāsi ariyasamāpattiṃ paṭipajjissatīti netaṃ ṭhānaṃ vijjati,
anariyamicchāpaṭipattiṃ paṭipajjissatīti ṭhānametaṃ vijjati. [PTS Page 033] [\q 33/]

Tatta aniyato rāsi sammāpaṭipajjamāno2 sammattaniyatarāsiṃ gamissatīti ṭhānametaṃ vijjati,
micchāpaṭipajjamāno sammattaniyatarāsiṃ gamissatīti netaṃ ṭhānaṃ vijjati.
Sammāpaṭipajjamāno micchattaniyatarāsiṃ gamissatīti netaṃ ṭhānaṃ vijjati,
micchāpaṭipajjamāno micchattaniyatarāsiṃ gamissatīti ṭhānametaṃ vijjati.

Ime tayo anuttarena buddhacakkhunā volokentassa sammāsambuddhadda me sato 'ime
dhammā anabhisambuddhā'ti ettāvatā3 maṃ koci sahadhammena paṭicodessatīti 4 netaṃ
ṭhānaṃ vijjati, vītarāgassa me 5 paṭijānato akhīṇāsavatāya sahadhammena koci
paṭicodessatīti 4 netaṃ ṭhānaṃ vijjati. Yato pana imassa aniyatassa rāsissa dhammadesanā,
sā na dissati takkarassa sammādukkhakkhayāyā'ti netaṃ ṭhānaṃ vijjati, tathā ovadito yaṃ
pana me aniyatarāsi sāvako pubbenāparaṃ visesaṃ na sacchikarissatīti netaṃ ṭhānaṃ vijjati.

Yaṃ kho muni nānappakārena 6 nānāniruttiyo devanāgayakkhānaṃ deseti dameti, dhamme
vavatthānena vatvā kāraṇato aññaṃ kāraṇaṃ7 gamissatīti netaṃ ṭhānaṃ vijjati,
dhammapaṭisambhidā.

Yato panimā niruttito satta sutta(?) Niruttiyo8 nābhisambhuneyyāti netaṃ ṭhānaṃ vijjati,
niruttipaṭisambhidā.

1. Tayo rāsīnaṃ-machasaṃ, [PTS] 2. Sammāpaṭipajjamānaṃ-machasaṃ, [PTS] 3. Ettāvatā-ma.
4. Paṭicodissatīti-ma. 5. Te-machasaṃ. 6. Nānāppakārassa-machasaṃ, [PTS] 7.
Pāraṃ-machasaṃ, [PTS] 8. Satta satta niruttiyo-machasaṃ.


[BJT Page 046] [\x 46/]

Nirutti kho pana abhisamayaratānaṃ sāvakānaṃ tamatthamaviññāpayeti neta ṭhānaṃ vijjati.
[PTS Page 034] [\q 34/] atthapaṭisambhidā.

Mahesakkhā devaputtā upasaṅkamitvā pañhe pucchiṃsu, kāyikena vā mānasikena vā
paripīḷitassa; hatthakuṇīti vā pāde vā khañjassa dandhassa vā, so attho na parābhājīyatīti
netaṃ ṭhānaṃ vijjati. Paṭihānapaṭisambhidā.

Yaṃ hi saṃ tesaṃ hoti taṃ hi asantaṃ bhavatīti netaṃ ṭhānaṃ vijjati. Yaṃ hi nasaṃ tesaṃ na
bhavati, taṃ hi nasaṃ tesaṃ bhavissatīti netaṃ ṭhānaṃ vijjati. Evaṃ samudayassa nirodhāya
dasa akusalakammapathā.

Māro vā indro vā brahmā vā tathāgato vā cakkavattī vā so vata nāma mātugāmo
bhavissatīti netaṃ ṭhānaṃ vijjati, puriso1 rājā cakkavattī sakko devānamindo bhavissatīti
ṭhānametaṃ vijjati. Itissa evarūpaṃ balaṃ evarūpaṃ ñāṇaṃ, idaṃ vuccati ṭhānāṭhānañāṇaṃ2
paṭhamaṃ tathāgatabalaṃ. Taṃ niddisitabbaṃ: tīhi rāsīhi catūhi vesārajjehi catūhi
paṭisambhidāhi, paṭiccasamuppādassa pavattiyaṃ nivattiyaṃ bhāgiyaṃ ca, kusalaṃ
kusalavipākesu ca upapajjati yaṃ ca itthipurisānaṃ.

Idaṃ paṭhamaṃ tathāgatabalaṃ.

Tathāgato evaṃ jānāti: yesaṃ pana sammattaniyato rāsi. Nāyaṃ sabbatthagāminī paṭipadā,
nibbānagāminiyevāyaṃ paṭipadā, tattha siyā micchattaniyato rāsi, esā'pi na sabbatthagāminī
paṭipadā, sakkāyasamudayagāminīyevāyaṃ [PTS Page 035] [\q 35/] paṭipadā, hotu,
ayaṃ tattha tattha paṭipattiyā ṭhito gacchati nibbānaṃ, gacchati apāyaṃ, gacchati
devamanussassa. Yaṃ yaṃ vā paṭipadaṃ paṭipajjeyya sabbattha gaccheyya. Ayaṃ
sabbatthagāminī paṭipadā, yaṃ ettha ñāṇaṃ yathābhūtaṃ, idaṃ vuccati
sabbatthagāminipaṭipadā ñāṇaṃ.

Idaṃ dutiyaṃ tathāgatabalaṃ.

Sā kho panāyaṃ sabbatthagāminī paṭipadā nānādhimuttā keci kāmesu keci dukkarakāriyaṃ
keci attakilamathānuyogamanuyuttā keci saṃsārena suddhiṃ paccenti keci
anavajjabhāvanāyāti3. Tena tena caritena vinibaddhānaṃ4 sattānaṃ yaṃ ñāṇaṃ yathābhūtaṃ
nānāgataṃ lokassa anekādhimuttigataṃ yathābhūtaṃ pajānāti.

Idaṃ tatiyaṃ tathāgatabalaṃ.

1. Puriso assa-machasaṃ. 2. hānāṭṭhānañāṇaṃ-ma. 3. Agajjābhāvanā-machasaṃ.
Anājjhābhāvanā-[PTS]
4. Vinibandhānaṃ-machasaṃ [PTS]


[BJT Page 048] [\x 48/]

Tattha sattānaṃ adhimuttā bhavanti āsevanti bhāventi bahulīkaronti. Tesaṃ
kammūpasayānaṃ1 tadadhimuttānaṃ2 sā ceva dhātu saṃvahati. Katarā panesā dhātu:
nekkhammadhātu baladhātu kāci sammattaṃ3 kāci micchattaṃ ca dhātu adhimuttā bhavanti
aññatare uttariṃ4 na samanupassanti. Te tadeva ṭhānaṃ jāti 5 jarāmaraṇassa abhinivissa
voharanti: 'idameva saccaṃ moghamañña'nti, yathā bhagavatā sakkassa devānamindassa
bhāsitaṃ yaṃ tattha yathābhūtaṃ ñāṇaṃ.

Idaṃ vuccati catutthaṃ tathāgatabalaṃ.

Tattha yaṃ yadeva dhātuṃ7 seṭṭhanti, taṃ taṃ kāyena ca vācāya ca arabhanti 8 cetasiko
ārambho vetanā kammaṃ, [PTS Page 036] [\q 36/] kāyiko vācasiko ārambho vetasikattā
kammantaraṃ. Tathāgato evaṃ pajānāti: 'iminā sattena evaṃ dhātukena evarūpaṃ kammaṃ
kataṃ, taṃ atītamaddhānaṃ. Iminā hetunā tassa evarūpo vipāko vipaccati etarahi, vipaccissati
vā anāgatamaddhāna'nti. Evaṃ paccuppannamaddhānaṃ pajānāti: ayaṃ puggalo
evaṃdhātuko idaṃ kammaṃ karoti, taṇhāya ca diṭṭhiyā ca. Iminā hetunā na tassa vipāko
diṭṭhe vā dhamme, nibbattissati upapajje vā aparamhi vā pariyāyeti. Evaṃ pajānāti: 'ayaṃ
puggalo evarūpaṃ kammaṃ karissati anāgatamaddhānaṃ iminā hetunā tassa evarūpo vipāko
nibbattissati iminā hetunā'ti yāni cattāri kammaṭṭhānāni, idaṃ kammaṭṭhānaṃ
paccuppannasukhaṃ āyatiṃ ca sukhavipākaṃ-pe-iti ayaṃ atītānāgatapaccuppannānaṃ
kammasamādānānaṃ hetuso ṭhānaso vipākavemattataṃ pajānāti uccāvacataṃ10
hinappaṇītataṃ.

Idaṃ vuccati kammavipākañāṇaṃ pañcamaṃ tathāgatabalaṃ.

Tathā sattā yaṃ vā kammasamādānaṃ samādiyantā11. Tattha evaṃ pajānāti: imassa
puggalassa kammādhimuttassa rāgacaritassa nekkhammadhātu12 pāripūriṃ gacchati13 tassa
rāgānugate yuñjamānassa paṭhamaṃ jhānaṃ saṃkilissati, sace puna uttariṃ vāyamato14
jhānavodānagate mānase visenabhāgiyaṃ paṭipadaṃ anuyuñjiyati, tassa hi
jhānabhāgiyaṃyeva paṭhamajjhāne ṭhītassa dutiyaṃ jhānaṃ vodānaṃ gacchati, tatiyaṃ [PTS
Page 037] [\q 37/] ca jhānaṃ samāpajjitukāmassa somanassindriyaṃ cittaṃ pariyādāya
tiṭṭhati tassa sā pīti avisesabhāgiyaṃ tatiyaṃ jhānaṃ.

1. Kammapasaṃyaṃtaṃ-[PTS] 2. Tadādhimuttānaṃ-ma. 3. Sampatti-machasaṃ, pattikā ca.
[PTS] 4. Uttari ma. 5. Mayā-ma [PTS] 6. Bhagavā-ma. 7. Saṃyeva dhātu-ma. [PTS] 8.
Ārabbhanti-ma. 9. Hetunā-ma. 10. Uccāvācā-machasaṃ, [PTS] 11. Samādhiyanta, [PTS] 12.
Dhātūnaṃ-machasaṃ, [PTS] 13. Gacchanti-machasaṃ, [PTS] 14. Uttari vāyamato-ma.


[BJT Page 050] [\x 50/]

Ādissa tiṭṭhati, sace tassa nissaraṇaṃ yathābhūtaṃ pajānāti, tathā bhūtassa catutthaṃ jhānaṃ
vodānaṃ gacchatiyeva. Catutthassa jhānassa hānabhāgiyā dhammā, te ca dhammā yattha
pajāyanti yehi catutthaṃ jhānaṃ vodānaṃ dissati. Evaṃ ajjhāsayasamāpattiyā yā catasso
samāpattiyo tīṇi vimokkhamukhāni aṭṭha vimokkhā. Jhānānīti cattāri jhānāni, vimokkhāti
aṭṭha ca vimokkhā tīṇi ca vimokkhamukhāni. Samādhīti cattāro samādhi: chandasamādhi
viriyasamādhi1 cittasamādhi vīmaṃsāsamādhī. Samāpattiyoti catasso ajjhāsayasamāpattiyo
iti imesaṃ jhānānaṃ vimokkhasamāpattīti evarūpo saṃkileso rāgacaritassa puggalassa evaṃ
dosacaritassa, mohacaritassa, rāgacaritassa puggalassa evarūpaṃ vodānaṃ. Iti yaṃ ettha
ñāṇaṃ yathābhūtaṃ asādhāraṇaṃ sabbasattehi. Idaṃ vuccati chaṭṭhaṃ tathāgatabalaṃ.

Tattha tathāgato evaṃ pajānāti: lokikā dhammā lokuttarā dhammā bhāvanābhāgiyaṃ
indriyanāmaṃ2 labhanti ādhipateyyabhūmiṃ upādāya, balanāmaṃ3 labhanti thāmagataṃ
mano manindriyaṃ, taṃ upādāya, viriya nāmaṃ4 labhanti ārambhadhātuṃ upādāya. Itissa 5
evarūpaṃ ñāṇaṃ imehi ca dhammehi ime puggalā samannāgatātipi. Dhammadesanaṃ akāsi.
Ākārato ca vokārato ca [PTS Page 038] [\q 38/] āsayajjhāsayassa
adhimuttisamannāgatānaṃ. Idaṃ vuccati parasattānaṃ parapuggalānaṃ
indiyabalaviriyavemattataṃ ñāṇaṃ sattamaṃ tathāgatabalaṃ.

Tattha ca tathāgato lokādisu ca bhūmīsu saṃyojanānaṃ ca sekkhānaṃ dvīhi balehi gatiṃ
pajānāti. Pubbenivāsānussatiyā atīte saṃsāre etarahi ca paccuppanne, dibbacakkhunā
cutūpapātaṃ iti imāni dve balāni dibbacakkhuto abhinihitāni. So atītamaddhānaṃ dibbassa
cakkhuno gocaro, so etarahi satigocaro, iti attano ca paresaṃ ca pubbenivāsañāṇaṃ
anekavidhaṃ nānāppakārakaṃ paccuppannamaddhānaṃ dibbena cakkhunā. Imāni dve
tathāgatabalāni, aṭṭhamaṃ pubbenivāso, navamaṃ dibbacakkhu.

Punacaparaṃ tathāgato ariyapuggalānaṃ jhānaṃ vodānaṃ nibbedhabhāgiyaṃ pajānāti: ayaṃ
puggalo iminā maggena imāya paṭipadāya āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sacchikatvā upasampajja viharatīti, iti attano ca āsavānaṃ
khaye ñāṇaṃ diṭṭhekaṭṭhānaṃ catubhūmimupādāya yāva navannaṃ arahantānaṃ
āsavakkhayo odhiso sekhānaṃ anodhiso arahantānaṃ. Tattha cetovimutti dvīhi āsavehi
anāsavā: kāmāsavena ca bhavāsavena ca. Paññāvimutti dvīhi āsavehi anāsavā: diṭṭhāsavena
ca avijjāsacena ca. Imāsaṃ dvinnaṃ vimuttīnaṃ [PTS Page 039] [\q 39/] yathābhūtaṃ
ñāṇaṃ, idaṃ vuccati āsavakkhaye ñāṇaṃ.

Dasamaṃ tathāgatabalaṃ.

1. Viriyasamādhi-ma. 2. Indriyaṃ nāmaṃ-machasaṃ, 3. Balaṃ nāmaṃ-machasaṃ, 4. Viriyaṃ
nāmaṃ-machasaṃ, 5. Itissa(dve).


[BJT Page 052] [\x 52/]

Imesu dasasu balesu ṭhito tathāgato pañcavidhaṃ sāsanaṃ deseti: saṃkilesabhāgiyaṃ
vāsanābhāgiyaṃ dassanabhāgiyaṃ bhāvanābhāgiyaṃ asekhabhāgiyaṃ.

Tattha yo taṇhāsaṃkileso imassa alobho nissaraṇaṃ. Yo diṭṭhisaṃkileso imassa amoho
nissaraṇaṃ. Yo duccaritasaṃkileso imassa tīṇi kusalāni nissaraṇaṃ.

Kiṃ nidānaṃ: tīṇi1 imāni manoduccaritāni - abhijjhā vyāpādo micchādiṭṭhi.

Tattha abhijjhā manoduccaritaṃ kāyakammaṃ upaṭṭhapeti adinnādānaṃ sabbaṃ ca
tadupanibaddhaṃ2 vācākammaṃ upaṭṭhapeti, musāvādaṃ ca sabbavitathaṃ sabbaṃ
vācamabhāvaṃ sabbamakkhaṃ palāsaṃ abhijjhāakusalamūlanti. Musāvādo3 adinnādānaṃ4
abhijjhāya cetanā5.

Tattha vyāpādo manoduccaritaṃ kāyakammaṃ upaṭṭhapeti pāṇātipātaṃ sabbaṃ cetaṃ
ākaḍḍhanaṃ parikaḍḍhanaṃ nibandhaṃ rocanaṃ, vācākammaṃ upaṭṭhapeti pisunāvācaṃ,
pharusāvācaṃ6. Micchādiṭṭhi manoduccaritaṃ ca abhijjhaṃ vyāpādaṃ micchādiṭṭhiṃ payojeti.

Yassa 7 yo koci micchādiṭṭhi cāgo rāgajo vā dosajo vā sabbaso micchādiṭṭhisambhūto, iminā
kāraṇena micchādiṭṭhi kāyakammaṃ upaṭṭhapeti kāmesumicchācāraṃ, vacīkammaṃ
upaṭṭhapeti samphappalāpaṃ. [PTS Page 040] [\q 40/] imāni tīṇi duccaritāni
akusalamūlāni.

Yā abhijjhā so lobho, yo vyāpādo so doso, yā micichādiṭṭhi so moho, yāni 8 aṭṭha
micchattāni upaṭṭhapenti, tesu gahitesu tīsu akusalamūlesu dasavidhaṃ akusalaṃ9 pāripūriṃ
gacchati. Tassa tividhassa duccaritasaṃkilesassa vāsanābhāgiyaṃ ca suttaṃ nissaraṇaṃ.

Tattha yo bahusito10 niddeso yathā lobho doso, mohopi tattha asito11 ettha lobho ussado.
Tena kāraṇena tesu vā dhammesu lobho paññāpīyati12. Tatthāyaṃ moho akusalaṃ, ayaṃ
avijjā, yā catubbidhā rūpe abhiniviṭṭhā, rūpaṃ attato samanupassati avijjāgato, rūpavantaṃ
vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ.

1. Tīṇi hi-[PTS] 2. Tadupanibbaddhaṃ-ma. 3. Sucarite sucaritaṃ, musāvādo. 4. Musāvādā
adinnādānā-machasaṃ, 5. Abhijjhāyatanāyañca-[PTS] 6. Pisuṇavācaṃ-ma. 7. Tassa-machasaṃ,
8. Nāni-[PTS] 9. Akusalamūlaṃ-machasaṃ, -[PTS]
10. Bahusitā-[PTS] 11. Asituṃ-machasaṃ, [PTS] 12. Paññāpiyati-machasaṃ,


[BJT Page 054] [\x 54/]

Tattha katamaṃ padaṃ sakkāyadiṭṭhiyā ucchedaṃ vadati: 'taṃ jīvaṃ taṃ sarīra'nti
natthikakadiṭṭhi, adhiccasamuppannadiṭṭhi ca, añño va karoti añño paṭisaṃvediyati
pacchimasaṭṭhikappānaṃ(?)Tīṇi padāni sakkāyadiṭṭhiyā sassataṃ bhajanti aññaṃ jīvaṃ
aññaṃ śarīra'nti akiriyaṃ ca taṃ dukkhamicchato: ahetukaṃ ca patanti anajjhābhāvo ca
kammānaṃ sabbaṃ ca mānati1.

Tattha 'idameva saccaṃ moghamañña'nti saṃsārena suddhi ājīvakā chaḷāsīti paññāpenti.
Yathā rūpe sakkāyadiṭṭhiyā catuvatthukā, evaṃ pañcasu khandhesu vīsativatthukā2
sakkāyadiṭṭhi sassataṃ bhajati. Aññājīvakā ca sassatavādikā ca 3 sīlabbataṃ bhajanti [PTS
Page 041] [\q 41/] parāmasanti iminā bhavissāmi devo vā devaññataro vātī. Ayaṃ
sīlabbataparāmāso.

Tattha sakkāyadiṭṭhiyā so rūpaṃ attato samanupassati: taṃ jīvaṃ taṃ sarīrami'ti. Taṃ
kaṅkhati vicikicchati nādhimuccati nābhippasīdati, pubbante aparante pubbantāparante -pe-
iti vāsanābhāgiyesu ṭhitassa ayaṃ upakkhileso.

Tattha saddhindriyena sabbaṃ vicikicchitaṃ pajahati, paññindriyena udayabbayaṃ passati,
samādhindriyena cittaṃ ekodikaroti, viriyindriyena ārabhati * so imehi pañcahi indriyehi
saddhānusārī aveccappasāde nirato ānantariyaṃ3 samādhiṃ uppādeti. Indriyehi suddhehi
dhammānusārī appaccayatāya ānantariyaṃ9 samādhiṃ uppādeti, so idaṃ dukkha'nti
yathābhūtaṃ pajānāti (saccāni) idaṃ dassanabhāgiyaṃ suttaṃ. Tassa pañcannaṃ
oramabhāgiyānaṃ saṃyojanānaṃ tīṇi saṃyojanānā dassanā pahātabbāni 5 sabbena sabbaṃ
pahīnāni dve puggalakatāni(?)

Tattha tīṇi akusalamūlāni bhāvanāpahātabbāni uparikkhittāni cha bhave nibbattenti. Tattha
tesu abhijjhāvyāpādesu tanukatesu cha bhavā parikkhayaṃ6 mariyādaṃ gacchanti, dve bhavā
avasiṭṭhā. Tassa abhijjhā ca byāpādo ca sabbena sabbaṃ parikkhīṇā honti. Eko bhavo
avasiṭṭho hoti. So ca mānavasena nibbatteti. Kiñcāpi ettha aññepi cattāro kilesā rūparāgo
bhavarāgo avijjā uddhaccaṃ, tetasmiṃ7. Mānabhūtā nappaṭibalā asmimānaṃ vinivattetuṃ,
sabbepi [PTS Page 042] [\q 42/] te asmimānassa pahānaṃ ārabhante 8. Khīṇesu na ca
tesu idamuttariṃ dassanabhūmiyaṃ pañcasu sekhapuggalesu tīsu ca paṭipannakesu' dvīsu
ca phalaṭṭhesu bhāvanābhāgiyaṃ suttaṃ. Taduttariṃ10. Asekhabhāgiya-

1. Mānayi-machasaṃ, 2. Vatthukā-machasaṃ, [PTS] 3. Anantalīsaṃ-machasaṃ. * Satīndriyaṃ
ūnā. 4. Vādike-machasaṃ, [PTS]
5. Dassanapahātabbāni-ma. 6. Parijjhayā-machasaṃ, [PTS] 7. Ketusmiṃ, machasaṃ, [PTS]
8. Ārabhate-machasaṃ, [PTS] 9. Paṭippannakesu-ma. 10. Taduttari-ma.


[BJT Page 056] [\x 56/]

-Puttaṃ. Katthaci bhūmi navīḷīyati(?) Idaṃ ca pañcamaṃ suttaṃ tiṇṇaṃ puggalāna desitaṃ
puthujjanassa, sekhassa asekhassa. Saṃkilesabhāgiyaṃ vāsanābhāgiyaṃ puthujjanasasa,
dassanabhāgiyaṃ bhāvanābhāgiyaṃ pañcannaṃ sekhānaṃ, yaṃ paṭhamaniddiṭṭhaṃ
asekhabhāgiyaṃ sabbesaṃ arahantānaṃ. Yaṃ pana pañcavidhaṃ sattavīsaākāre
pariyesitabbaṃ. Etesu tassa gatīnaṃ gato uttari(?) Taṃ ca kho saṅkhepena paññāsāya ākārehi
sampatati, ye paññāsa ākārā sāsane niddiṭṭhā te saṅkhipīyantā dasahi ākārehi patanti, ye
ariyasaccaṃ nikkhepena ṭhite saṅkhipīyantā aṭṭhasu ākāresu patanti. Catusu ca
sādhāraṇesu suttesu, yā hārasampātassa bhūmi te saṅkhipīyantā pañcasu suttesu patanti:
saṃkilesabhāgiye vāsanābhāgiye bhāvanābhāgiye nibbedhabhāgiye asekhabhāgiye ca. Te
saṅkhipīyantā catusu suttesu patanti: saṃkilesabhāgiye vāsanābhāgiye nibbedhabhāgiye
asekhabhāgiye ca. Te saṅkhipīyamānā tīsu suttesu patanti puchujjanabhāgiye sekhabhāgiye
asekhabhāgiye ca. Te saṅkhipīyantā dvīsu suttesu patanti: nibbedhabhāgiye ca
pubbayogabhāgiye ca. [PTS Page 043] [\q 43/] yathā vuttaṃ bhagavatā: "dve atthavase
sampassamānā tathāgatā arahanto sammāsambuddhā dhammaṃ desenti: suttaṃ geyyaṃ
veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Satthā
pubbayogasamannāgate appakasirena maññamāno vasiyati. Pubbayogā ca bhavissanta
sattānaṃ maññamānādharāya1(?)

Tattha paññāvemattataṃ attano samanupassamānena aṭṭhavidhe suttasaṅkhepe yattha
yattha sakkoti tattha tattha yojetabbaṃ, tattha tattha yojetvā suttassa atthe niddisitabbo. Na
hi sativodānaṃ manodhāretvā vinā sakkā yena kenaci suttassa atthaṃ yathābhūtaṃ
niddisituṃ.

Tattha purimakānaṃ suttānaṃ imā uddānagāthā:
(1) Kāmandhā jālasañchannā - pañca nīvaraṇāni ca
Mano pubbaṅgamā dhammā - mahānāmo ca sākiyo,

(2) Uddhaṃ adho vippamutto - yaṃ ca sīlakimatthiyā
Yassa selūpamaṃ cittaṃ - upatissapucchādikā,

(3) Yassa kāyagatāsati - channaṃ tamoparāyano
Na taṃ daḷhaṃ cetasikaṃ - ayaṃ lokoti ādikaṃ,

(4) Cattāro ceva puggalā - dadato puññaṃ pavaḍḍhati
Sotānudhatadhammesu - ayaṃ tesaṃ anukkamo.

(9) Tattha katamā āṇatti:
13. Sace bhāyatha 2 dukkhassa - sace vo dukkhamappiyaṃ
Mākattha pāpakaṃ kammaṃ - ācī vā yadi vā raho.

"Atīte rādha rūpe anepekkho hohī"ti 3 vitthārena kātabbā. [PTS Page 044] [\q 44/]

1. Dhārāya-[PTS] 2. Sāyayi-[PTS] 3. Anapekkhā hotīti-[PTS]



[BJT Page 058] [\x 58/]

"Sīlavantena ānanda puggalena na cetanā1 karaṇīyā 'kinti me avippaṭisāro bhavissatī"ti 2.
Ayaṃ vuccati āṇatti.

(10) Tattha katamaṃ phalaṃ:
14. Dhammo bhave rakkhati dhammacāriṃ
Chattaṃ mahantaṃ yatha vassakāle,
Esānisaṃso dhamme sucinne
Na duggatiṃ gacchati dhammacārī.

Idaṃ phalaṃ:
(11) Tattha katamo upāyo:
15. Sabbe dhammā anattāti - yadā paññāya passati
Atha nibbindati dukkhe - esa maggo visuddhiyā.
"Sattahaṅgehi samannāgato kho bhikkhu api himavantaṃ pabbatarājānaṃ cāleyya, ko pana
vādo chavaṃ avijjaṃ. " (Sattakesu veyyākaraṇaṃ kātabbaṃ. ) Ayaṃ upāyo.

(12) Tattha katamaṃ3 āṇatti ca phalaṃ ca:
16. Sace bhāyatha dukkhassa - sace vo dukkhamappiyaṃ
Mā'kattha pāpakaṃ kammaṃ - āvi vā yadi vā raho.

17. Sace ca pāpakaṃ kammaṃ - karissatha karotha vā4
Na vo dukkhā pamuttyatthi 5 - upaccā'pi 6 palāyataṃ.
Purimikāya gāthāya āṇatti, pacchimikāya phalaṃ.

"Sīle patiṭṭhāya dve dhammā bhāvetabbā: yā ca cittabhāvanā yā ca paññābhāvanā" ayaṃ7
āṇatti, rāgavirāgā ca phalaṃ. [PTS Page 045] [\q 45/]

(13) Tattha katamaṃ phalaṃ ca upāyo ca:
18. Sīle patiṭṭhāya naro sapañño - cittaṃ paññaṃ ca bhāvayaṃ
Ātāpī nipako bhikkhu - so imaṃ vijaṭaye jaṭaṃ.

Purimikāya aḍḍhagāthāya upāyo, pacchimikāya aḍḍhagāthāya phalaṃ.

1. Sadā machasaṃ-[PTS] 2. Assāti-[PTS] Machasaṃ, 3. Katamā-machasaṃ, 4. Karotha vā
karissatha-ma. 5. Pamokkhātthi-ma. 6. Upeccāpi-machasaṃ udāna, [PTS] 7. Yā ca-ma.


[BJT Page 060] [\x 60/]

'Nandiyo sakko - kapilavatthusmiṃ nigrodhārāmake1' suttaṃ. Mūlato upādāya yāva chasu
dhammesu uttariṃ2 pañcasu dhammesu yāva 'karaṇīyaṃ attano na samanupassanti'3 ayaṃ
upāyo. Ariyasāvako pajahateva pāpake akusale dhamme, na upādiyatī'4 ti 7. Sabbāsu chasu
pañcasu, ayaṃ phalaṃ ca upāyo ca.
(14) Tattha katamaṃ āṇatti ca phalaṃ ca upāyo ca:
19. Suññato lokaṃ avekkhassu - mogharāja sadā sato
Attānudiṭṭhiṃ ūhacca - evaṃ maccutaro siyā.

"Suññato lokaṃ avekkhassu mogharājā"ti āṇatti. "Sadā sato"ti upāyo. "Attānudiṭṭhiṃ ūhacca
evaṃ maccutaro siyā"ti phalaṃ.

"Samādhiṃ bhikkhave bhāvetha, samāhito bhikkhave bhikkhu rūpaṃ aniccanti pajānāti, evaṃ
passaṃ ariyasāvako parimuccati jātiyāpi -peupāyāsehipi 5. Idha tīṇipi.

(15) Tattha katamo assādo:
20. Kāmaṃ kāmayamānassa - tassa ce taṃ samijjhati
Addhā pītimano hoti - laddhā macco yadicchati.

Ayaṃ assādo. [PTS Page 046] [\q 46/]

"Dhammacariyā samacariyā kusalakiriyā6 hetu hi brāhmaṇa evamidhekacce sattā kāyassa
bhedā sugatiṃ saggaṃ lokaṃ upapajjanti. " Ayaṃ assādo.

(16) Tattha katamo ādīnavo:
21. Kāmesu ve haññate - sabbā mucce va - (?)

Ayaṃ ādīnavo.

Pasenadisaṃyuttake sutte pabbatūpamā. Ayaṃ ādinavo.

(17) Tattha katamaṃ nissaraṇaṃ:
22. Yo kāme parivajjeti - sappasseva padā siro
So'maṃ visattikaṃ loke - sato samativattati,

Saṃyuttake suttaṃ pāricchattako paṇḍupalāso sannapalāso; idaṃ nissaraṇaṃ.

1. Isivuttapuririkā ma ekarakkhe-ma [PTS] 2. Uttari-ma [PTS] 3. Yācayogo karaṇīyo-ma. 4.
Asahagatassa kāmāsavāpi cittaṃ vimuccatīti-ma. 5. Upāyāsepi-[PTS] 6.
Kusalacariyā-machasaṃ, [PTS]


[BJT Page 062] [\x 62/]

(18) Tattha katamo assādo ca ādīnavo ca:
23. Yāni karoti puriso - tāni attani passati
Kalyāṇakārī kalyāṇaṃ - pāpakārī ca pāpakaṃ.

Tattha yaṃ pāpakārī paccanubhoti ayaṃ ādīnavo1 kalyāṇakārī yaṃ paccanubhoti, ayaṃ
assādo.

Lābhālābha aṭṭhakesu byākaraṇaṃ, tattha "alābho ayaso nindā dukkhaṃ" ayaṃ ādīnavo.
'Lābho yaso sukhaṃ pasaṃsā' ayaṃ assādo.

(19) Tattha katamaṃ assādo ca nissaraṇaṃ ca: 24. Sukho vipāko puññānaṃ - adhippāyo ca
ijjhati
Khippaṃ ca paramaṃ santiṃ - nibbānamadhigacchati.

Yo ca vipāko puññānaṃ yā va adhippāyassa ijjhanā, ayaṃ assādo. Yaṃ khippaṃ ca paramaṃ
santiṃ nibbānamadhigacchati, idaṃ nissaraṇaṃ.

"Khattiṃsāya 2 ceva mahāpurisalakkhaṇehi samannāgatassa mahāpurisassa dve yeva gatiyo
bhavanti 3: sace agāraṃ ajjhāvasati, [PTS Page 047] [\q 47/] rājā hoti cakkavattī' (yāva
abhivijitvā ajjhāvasati) ayaṃ assādo "sace agārasmā anagāriyaṃ pabbajati" (sabbaṃ vitthārena
4) idaṃ nissaraṇaṃ. Ayaṃ assādo ca nissaraṇaṃ ca.

(20) Tattha katamo ādīnavo ca nissaraṇaṃ ca:
25. Ādānassa bhayaṃ ñatvā - jātimaraṇasambhavaṃ
Anādātūna nibbāti 5 - jātimaraṇasaṅkhayā.

Purimikāya aḍḍhagāthāya jātimaraṇasambhavo ādīnavo. 'Anādātūna nibbāti
jātimaraṇasaṅkhayāti nissaraṇaṃ.

"Kicchaṃ vatāyaṃ loko āpanno, jāyati ca jīyati ca mīyati ca"5. Yāva "kudassu nāma imassa
dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā"ti 7. Ettha yā upaparikkhā, ayaṃ ādīnavo,
yo gedhaṃ hitvā8. Abhinikkhamati yāva purāṇakāya rājadhāniyā. Idaṃ nissaraṇaṃ. Ayaṃ
ādīnavo ca nissaraṇaṃ ca.

(21) Tattha katamo assādo ca ādīnavo ca nissaraṇaṃ ca:
26. Kāmāhi citrā madhurā9 manoramā virūparūpena10 mathenti cittaṃ, ādīnavaṃ
kāmaguṇesu disvā,
Tasmā ahaṃ pabbajitomhi rāja,
Dumapphalāni ca patanti mānavā
Daharā ca vuddhā ca sarīra bhedā
Etampi disvā2 pabbajitomhi rājā
Apaṇṇakaṃ sāmaññameva seyyo.
1. Assādo-ma. 2. Bāttiṃsāya-machasaṃ. 3. Honti-ma, [PTS] 4. Sabbena oghena-ma, [PTS] 5.
Yamidaṃ jāyate ca mīyate ca-ma, [PTS] 6. Nibbattati-machasaṃ, [PTS] 7. Anto bhavissati
parato vāti-ma, [PTS] 8. Gedhaṃ ñatvā-ma, [PTS] 9. Vividhā-ma, [PTS] 10. Virūparūpehi-ma,
[PTS] 11. Dūmapphālāneva-sīmu, machasaṃ, syā. 12. Etaṃ vijitvā - syā, evamhi disvā- sīmu.

[BJT Page 064] [\x 64/]

Yaṃ 'kāmā hi citrā madhurā manoramā'ti ayaṃ assādo. Yaṃ 'virūparūpena mathenti citta'nti
ayaṃ ādīnavo [PTS Page 048] [\q 48/] yaṃ 'ahaṃ pabbajitomhi rāja apaṇṇakaṃ
sāmaññameva seyyo'ti idaṃ nissaraṇaṃ.

Bālisikopamasuttaṃ. 1

Yaṃ āsāya vā vedanīyaṃ kammaṃ gāhati, tathā cepi yaṃ yaṃ pāpakammaṃ anubhoti, tattha
dukkhavedanīyena kammena abhāvitakāyena ca yāva parittacetaso ca ādīnavaṃ dasseti,
sukhavedanīyena kammena assādaṃ dasseti 2 yaṃ purāsadiso hoti. Bhāvitacitto bhāvitakāyo
bhāvitapañño mahānāmo, idaṃ nissaraṇaṃ.

(22) Tattha katamaṃ lokiyaṃ suttaṃ:
27. Na hi pāpaṃ kataṃ kammaṃ - sajju khīraṃva muccati
Dahantaṃ bālamanveti - bhasmacchanno va pāvako.
'Cattāri agatigamanāni, idaṃ lokiyaṃ suttaṃ.

(23) Tattha katamaṃ lokuttaraṃ suttaṃ:
28. Yassindriyāni samathaṃ gatāni
Assā yathā sārathinā sudantā,
Pahīnamānassa anāsavassa
Devā'pi tassa pihayanti tādinoti,
"Ariyaṃ vo bhikkhave sammāsamādhiṃ desessāmī" ti idaṃ lokuttaraṃ suttaṃ.

(24) Tattha katamaṃ lokiyaṃ lokuttaraṃ ca suttaṃ:
29. Sattiyā viya omaṭṭho - ḍayhamānova matthake
Kāmarāgappahānāya - sato bhikkhū paribbaje. "Sattiyā viya omaṭṭho ḍayhamānova
matthake"ti lokiyaṃ "kāmarāgappahānāya sato bhikkhu paribbaje"ti lokuttaraṃ. [PTS Page
049] [\q 49/]

"Kabaliṅkāre āhāre atthi chando"ti lokiyaṃ. "Natthi chando"ti lokuttaraṃ. Idaṃ lokiyaṃ
lokuttaraṃ ca suttaṃ.

(25) Tattha katamaṃ kammaṃ:
30. Yo pāṇamatipāteti - musāvādaṃ ca bhāsati
Loke adinnaṃ - ādiyati - paradāraṃ ca gacchati,
Surāmerayapānaṃ ca yo naro anuyuñjati.

31. Appahāya pañca verāni - dussīlo iti vuccati,
(Kāyassa bhedā duppañño - nirayaṃ sosapajjati. )

"Tīṇimāni bhikkhave duccaritāni" idaṃ kammaṃ.

1. Balavaṃ bālopama suttaṃ - ma, [PTS]
2. Assādeti - ma.


[BJT Page 066] [\x 66/]

(26) Tattha katamo vipāko:
32. Saṭṭhivassasahassāni - paripuṇṇani sabbaso "diṭṭhā mayā bhikkhave chaphassāyatanikā
nāma nirayā diṭṭhā mayā bhikkhave chaphassāyatanikā nāma saggā. " Ayaṃ vipāko.

(27) Tattha katamaṃ kammaṃ ca vipāko ca:
33. Ayasāva malaṃ samuṭṭhitaṃ - taduṭṭhāya 2 tameva khādati
Evaṃ atidhonacārinaṃ - sāni kammāni nayanti duggatiṃ.

"Ayasāva malaṃ samuṭṭhitaṃ" yāva "sāni kammānī"ti idaṃ kammaṃ, "nayanti duggati"nti
vipāko.

"Catusu sammā paṭipajjamāno: mātari pitari tathāgate [PTS Page 050] [\q 50/]
tathāgatasāvake" yā sammāpaṭitti, idaṃ kammaṃ. Yaṃ devesu upapajjati, ayaṃ vipāko. Idaṃ
kammaṃ ca vipāko ca.

(28) Tattha katamaṃ niddiṭṭhaṃ suttaṃ:
34. Nelaṅgo setapacchādo - ekāro vattate 3 ratho
Anīghaṃ passa āyantaṃ - chinnasotaṃ abandhanaṃ.
Yaṃ vā cittaṃ samaṇesu citto gahapati 4 dissati, evaṃ imāya gāthāya niddiṭṭho attho.

Gopālakūpame ekādasa padāni. "Evaṃ kho bhikkhave bhikkhū rūpaññū hoti" yāva 5
"atirekapūjāya pūjetā hotī"ti. Imāni ekādasa padāni yathābhāsitāni niddiṭṭho attho.

(29) Tattha katamaṃ aniddiṭṭhaṃ suttaṃ:
35. Sukho viveko tuṭṭhassa - sutadhammassa passato
Abyāpajjaṃ sukhaṃ loke - pāṇabhūtesu saṃyamo.

36. Sukhā virāgatā loke - kāmānaṃ samatikkamo asmimānassa yo vinayo - etaṃ ve paramaṃ
sukhanti.

Idaṃ aniddiṭṭhaṃ, aṭṭha mahāpurisavitakkā. Idaṃ aniddiṭṭhaṃ.

(30) Tattha katamaṃ niddiṭṭhaṃ ca aniddiṭṭhaṃ ca:
37. Pasannanetto sumukho - brahā uju patāpavā
Majjhe samaṇasaṅgassa - ādiccova virocati. [PTS Page 051] [\q 51/]

1. Vipaccagā - machasaṃ. [PTS] 2. Tatuṭṭhāya - machasaṃ, [PTS] 3. Vattati - machasaṃ, [PTS]
4. Cittogahapati - machasaṃ. 5. Yā ca - machasaṃ, [PTS]
6. Aniddiṭṭho attho - machasaṃ, [PTS]


[BJT Page 068] [\x 68/]
'Pasannanetto' yāva 'ādiccova virocatī'ti niddiṭṭho. Pasannanetto so bhagavā, kathaṃ ca
pana pasannanettatā, kathaṃ sumukhatā, kathaṃ brāhākāyatā, kathaṃ ujukatā, kathaṃ
patāpavattā. 1 Kathaṃ virocatī ti 2 aniddiṭṭho.

Theṇapiṇḍūpamaṃ veyyākaraṇaṃ' yathā pheṇapiṇḍo evaṃ rūpaṃ, yathā bubbuḷo3 evaṃ
vedanā, māyūpamaṃ4 viññāṇaṃ, pañcakkhandhā pañcahi upamāhi niddiṭṭhā, kena
kāraṇena pheṇapiṇḍupamaṃ rūpaṃ, sabbaṃ ca cakkhuviññeyyaṃ yaṃ vā catūhi āyatanehi.
Kathaṃ vedanā bubbuḷupamā, katarā ca sā vedanā sukhā dukkhā adukkhamasukhā,
evamesā aniddiṭṭhā. Evaṃ niddiṭṭhaṃ ca aniddiṭṭhaṃ ca.

(31) Tattha katamaṃ ñāṇaṃ:
38. Paññā hi seṭṭhā lokasmiṃ - yāyaṃ nibbedhagāminī,
Yāya sammā pajānāti - jātimaraṇasaṅkhayaṃ.
"Tīṇi'māni indiyāni: anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindiyaṃ. Idaṃ ñāṇaṃ.

(32) Tattha katamaṃ ñeyyaṃ:
39. Kāmesu sattā kāmasaṅgasattā
Saṃyojane vajjamapassamānā,
Na hi jātu saṃyojanasaṅgasattā
Oghaṃ tareyyuṃ vipulaṃ mahantaṃ. [PTS Page 052] [\q 52/]
'Catūhi dhamme hi 5 samannāgatā kāyassa bhedā devesu uppajjanti,

Udāne kāviyaṃ6 suttaṃ, apaṇṇakapasādanīyaṃ. Idaṃ ñeyyaṃ.

(33) Tattha katamaṃ ñāṇaṃ ca ñeyyaṃ ca:
40. Sabbe dhammā anattātī - yadā paññāya passati
Atha nibbindati dukkhe - esa maggo visuddhiyā.

Yadā passatī'ti ñāṇaṃ. Yo sabbadhammesu anattākārena upaṭṭhapeti, idaṃ ñeyyaṃ.

"Cattāri ariyasaccāni, tattha tīṇi ñeyyāni. Maggasaccaṃ sīlakkhandho ca paññākkhandho ca
idaṃ ñāṇaṃ ca ñeyyaṃ ca.

(34) Tattha katamaṃ dassanaṃ:
41. Eso'va maggo natthañño - dassanassa visuddhiyā
Etaṃ hi 7 tumhe paṭipajjatha - mārassetaṃ pamohanaṃ.
1. Patāpavatā-machasaṃ, [PTS] 2. Vīrocatāni-machasaṃ, [PTS] 3. Pubbuḷo-machasaṃ. 4.
Māyā-machasaṃ. 5. Aṅgehi-machasaṃ, [PTS] 6. Kapiyaṃ-[PTS] 7. Ekamhi-machasaṃ


[BJT Page 070] [\x 70/]

"Catūhi aṅgehi samannāgato ariyasāvako attanāva attānaṃ byākareyya: 'khīṇanirayomhi'
yāva 'sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano" ti idaṃ dassanaṃ.

(35) Tattha katamā bhāvanā:

42. Yassindriyāni subhāvitāni1
Ajjhattaṃ bahiddhā ca sabbaloke, *nibbijjha imaṃ paraṃ ca lokaṃ
Kālaṃ kaṅkhati bhāvito sa danto.

"Cattāri dhammapadāni: anabhijjhā avyāpādo sammāsati sammāsamādhi. [PTS Page 053 [\q
53/] "] ayaṃ bhāvanā.

(36) Tattha katamaṃ dassanaṃ ca bhāvanā ca:
43. Vacasā manasā ca kammunā ca 2
Aviruddho sammā viditvā dhammaṃ,
Nibbānapadābhipatthayāno
Sammā so loke paribbajeyya.

'Sotāpattiphalaṃ sacchikātukāmena katame dhammā manasikātabbā: bhagavā āha,
pañcupādānakkhandhā. Idaṃ dassanaṃ ca bhāvanā ca.
(37) Tattha katame vipākadhammadhammā:
"Yāni karoti puriso"ti vitthāro.
"Tīṇi'māni bhikkhave sucaritāni" ime vipākadhammadhammā.

(38) Tattha katame navipākadhammadhammā:
44. Rūpaṃ vedayitaṃ saññā - viññāṇaṃ yā ceva vetanā
Neso'hamasmi na me so - attā iti diṭṭho virajjati.

"Pañcime bhikkhave khandhā" ime navipākadhammadhammā.

(39) Tattha katamo nevavipāko navipākadhammadhammo:
45. Ye evaṃ paṭipajjanti - nayaṃ buddhena desitaṃ,
Te dukkhassantaṃ karissanti - satthu sāsanakārakā'ti.

Iti yā ca sammāpaṭipatti yo ca nirodho, ubhayametaṃ neva vipāko na vipākadhammo. [PTS
Page 054] [\q 54/]

Brahmacariyaṃ vo bhikkhave desessāmi, brahmacariyaphalāni ca: brahmacariyaṃ ca ariyo
aṭṭhaṅgiko maggo, brahmacariyaphalāni sotāpattiphalaṃ yāva arahattaṃ.

1. Bhāvitāni - [S.
2. Manasātha kammanā ca - ma. *' So puggalo matimā ca rūpasaññī
Yumohagatā na jānāti,
Iti machasaṃ - [PTS] potthakesu dissati.


[BJT Page 072] [\x 72/]

(40) Tattha katamaṃ sakavacanaṃ:
46. Sabbapāpassa akaraṇaṃ - kusalassa upasampadā
Sacittapariyodapanaṃ - etaṃ buddhānasāsanaṃ.

"Tīṇi'māni bhikkhave vimokkhamukhāni" idaṃ sakavacanaṃ.

(41) Tattha katamaṃ paravacanaṃ:
47. Natthi puttasamaṃ pemaṃ - natthi gosamitaṃ1 dhanaṃ
Natthi suriyasamā2 ābhā - samuddaparamā sarā.

"Hotu devānaminda subhāsitena jayoti"* "so hi nāma bhikkhave sakko devānamindo sakaṃ
puññaphalaṃ upajīvamāno"ti vitthārena kātabbaṃ. Idaṃ paravacanaṃ.

(42) Tattha katamaṃ sakavacanaṃ ca paravacanaṃ ca:
48. Yaṃ pattaṃ yaṃ ca pattabbaṃ - ubhayametaṃ rajākiṇṇaṃ
Ye evaṃ vādino natthi - tesaṃ kāmesu doso'ti.

Idaṃ paravacanaṃ.

"Ye ca kho te ubho ante anupagamma vaṭṭaṃ tesaṃ natthi paññāpanāya. Idaṃ sakavacanaṃ.
[PTS Page 055] [\q 55/]
49. Nandati puttehi puttimā
Gomiko3 gohi tatheva nandati, upadhīhi narassa nandanā5
Na hi so nandati; yo nirūpadhī'ti. Paravacanaṃ.

50. Socati puttehi puttimā gomiko gohi tatheva socati,
Upadhī hi narassa socanā6
Na hi so socati yo nirūpadhī'ti, sakavacanaṃ.
Idaṃ sakavacanaṃ paravacanaṃ ca.

(43) Tattha katamaṃ sattādhiṭṭhānaṃ:
51. Ye keci bhūtā bhavissanti
Ye vā'pi sabbe gamissanti pahāya dehaṃ,
Taṃ sabbaṃ jāniṃ kusalo viditvā
Ātāpiyo7 brahmacariyaṃ careyya,

1. Goṇasamitaṃ-ma. [PTS] 2. Suriyasamā-ma. [PTS] *] Hetunā mārisā iccādi pāṭho machasaṃ
[PTS]
Potthakesu dissati. 3. Gomā - machasaṃ, 4. Bhogiko, bhogehi-[PTS] 5. Jano, nandīto-[PTS] 6.
Dhammeṭhito-[PTS] 7. Jano sa socati-[PTS]


[BJT Page 074] [\x 74/]

"Tayome bhikkhave satthāro: tathāgato arahaṃ sekkho paṭipado". Idaṃ sattādhiṭṭhānaṃ.

(44) Tattha katamaṃ dhammādhiṭṭhānaṃ:
52. Yaṃ ca kāmasukhaṃ loke - yaṃ vidaṃ diviyaṃ sukhaṃ,
Taṇhakkhayasukhassete - kalaṃ nāgghanti soḷasiṃ. [PTS Page 056] [\q 56/]

"Sattime bhikkhave bojjhaṅgā" idaṃ dhammādhiṭṭhānaṃ.

(45) Tattha katamaṃ sattādhiṭṭhānaṃ ca dhammādhiṭṭhānaṃ ca:
"Duddasaṃ taṃ1 saccaṃ duddaso paṭivedho bālehi, jānato passato natthi nandī'ti vadāmi.
Duddasaṃ taṃ saccaṃ duddaso paṭivedho bālehi'ti dhammādhiṭṭhānaṃ. 'Jānato passato
natthi nandī'ti sattādhiṭṭhānaṃ.

Dārūkkhandhopamaṃ, gaṅgāya tiriyaṃ2 orimañca tīraṃ pārimañca tīraṃ thale vā na ca
ussīdanaṃ majjhe ca na saṃsīdanaṃ manussagāho3 ca amanussagāho ca anto pūtibhāvo ca,
idaṃ dhammādhiṭṭhānaṃ. Evaṃ pana bhikkhu nibbānaninno bhavissati nibbānapoṇo'ti 4
sattādhiṭṭhānaṃ. Idaṃ sattādhiṭṭhānaṃ ca dhammādhiṭṭhānaṃ ca.

(46) Tattha katamo thavo:
53. Maggāna'ṭṭhaṅgiko seṭṭho - saccānaṃ caturo padā,
Virāgo seṭṭho dhammānaṃ - dvīpadānaṃ ca cakkhumā.

"Tīṇi'māni bhikkhave aggāni: buddho sattānaṃ, virāgo dhammānaṃ, saṅgho gaṇānaṃ" ayaṃ
thavo.

(47) Tattha katamaṃ anuññātaṃ: [PTS Page 057] [\q 57/]
54. Kāyena saṃvaro sādhu - sādhu vācāya saṃvaro
Manasā saṃvaro sādhu - sādhu sabbattha saṃvaro,
Sabbattha saṃvuto bhikkhu - sabbadukkhā pamuccati.

Idaṃ bhagavatā anuññātaṃ.

"Tīṇi'māni bhikkhave karaṇīyāni: kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ. " Idaṃ
anuññātaṃ.
(48) Tattha katamaṃ paṭikkhittaṃ: "natthi puttasamaṃ pemaṃ" vitthāro. Idaṃ paṭikkhittaṃ.
"Tīṇi'māni bhikkhave akaraṇīyāni (sayaṃ abhiññāya desitāni) katamāni tīṇi:
kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ" idaṃ paṭikkhittaṃ.

1. Duddasamantaṃ- machasaṃ-[PTS] 2. Tīriyā-machasaṃ [PTS] 3. Manussaggāho-machasaṃ.
4. Nibbānaparāyaṇoti-ma. 5. Tīriyā-machasaṃ, [PTS]


[BJT Page 076] [\x 76/]

(49) Tattha katamaṃ anuññātaṃ ca paṭikkhittaṃ ca:

55. Kāyena kusalaṃ kayirā1 - assa kāyena saṃvuto kāyaduccaritaṃ hitvā - kāyasucaritaṃ care.
Dvīhi paṭhamapadehi catutthena ca padena anujānāti. Kāyaduccaritaṃ hitvā'ti tatiyena
padena paṭikkhittanti. Mahāvibhaṅgo aviratāpanādo. (?)

Tatthimā uddānagāthā:

(1) Sace bhāyatha dukkhassa - rūpe rādha atītake
Sīlavantena ānanda - dhammo chattaṃva rakkhati. [PTS Page 058] [\q 58/]

(2) Sabbe dhammā anattāti - himavantampi cālaye
Na vo dukkhā pamuttyatthi - samatho ca vipassanā,

(3) Kāmacchandaṃ upādāya - yo so vitakkehi khajjati
Subhāvitatte bojjhaṅge - so imaṃ vijaṭaye jaṭaṃ.

(4) Suññato lokaṃ avekkhassu - samādhiṃ bhikkhu bhāvaye
Kāmaṃ kāmayamānassa - dhammacariyāya suggatiṃ.

(5) Haññate sabbā mucce va - nipphoṭhentā catuddisā
Yo kāme parivajjeti - pāricchattopamena ca,

(6) Yāni karoti puriso - lokadhammā pakāsitā
Sukho vipāko puññānaṃ - tatiyaṃ aññaṃ na vijjati,
(7) Ādānassa bhayaṃ ñatvā - jāyati jīyatī ti ca
Kāmā hi citrā madhurā - atha bālisikopamaṃ2,

(8) Na hi pāpaṃ kataṃ kammaṃ - agatīhi ca gacchati,
Yassindriyāni samathaṃ gatāni - tatheva pañcañāṇiko.

(9) Sattiyā viya omaṭṭho - viññāṇaṃ ca patiṭṭhitaṃ;
Yo pāṇamatipāteti - tīṇi duccaritāni ca, (10) saṭṭhivassasahassāni - khaṇaṃ laddhāna
dullabhaṃ
Ayasāca malaṃ samuṭṭhitaṃ - catūsu paṭipajjati,

(11) Nelaṅgo setapacchādo - atha gopālakūpamaṃ
Sukho viveko tuṭṭhassa - vitakkā ca sudesitā,
(12) Pheṇapiṇḍūpamaṃ rūpaṃ - brahā uju patāpavā
Paññā hi seṭṭhā lokasmiṃ - anaññā tīṇi indriyāni, [PTS Page 059] [\q 59/]

1 (Karamāno-
2. Loṇa sallopamaṃ - machasaṃ, [PTS]
(Kare - machasaṃ.
[BJT Page 078] [\x 78/]

(13) Kāmesu sattā kāmasaṅgasattā - atha vaṇṇārahassa ca
Sabbe dhammā anattāti - ariyasaccaṃ ca desitaṃ,

(14) Esova maggo natthañño - sotāpannoti byākare
Yassindriyāni subhāvitāni - atha dhammapadehi ca,

(15) Vacasā manasā ceva - pañcakkhandhā aniccato
Yāni karoti puriso - tīṇi sucaritāni ca,
(16) Rūpaṃ vedayitaṃ saññā - pañcakkhandhā pakāsitā

(17) Sabbapāpassa akaraṇaṃ - vimokkhā taṃ hi desitā
Natthi puttasamaṃ pemaṃ - devānaṃ asurāna ca,

(18) Yaṃ pattaṃ ye ubho ante - nandati socatī'ti ca
Ye keci bhūtā bhavissanti - satthārā ca pakāsitā

(19) Yaṃ ca kāmasukhaṃ loke - bojjhaṅgā ca pakāsitā
Maggā'naṭṭhaṅgiko seṭṭho - tayo ca aggapattiyo

(20) Kāyena saṃvaro sādhu - karaṇīyaṃ ca desitaṃ
Natthi puttasamaṃ pemaṃ - akaraṇīyāni ca desitā,

(21) Kāyena kusalaṃ kayirā - vinayaṃ ca kāmasukhaṃ loke
Bojjhaṅgā va sudesitā - duddasaṃ amataṃ padaṃ.

Peṭakopadese sāsanapaṭṭhānaṃ nāma dutiyabhūmi samattā. [PTS Page 060] [\q 60/]



[BJT Page 080] [\x 80/]

Tatiya bhūmi

Tattha katamaṃ suttādhiṭṭhānaṃ: lobhādhiṭṭhānaṃ, dosādhiṭṭhānaṃ, mohādhiṭṭhānaṃ,
alobhādhiṭṭhānaṃ, adosādhiṭṭhānaṃ, amohādhiṭṭhānaṃ, kāyakammādhiṭṭhānaṃ,
vācākammādhiṭṭhānaṃ, manokammādhiṭṭhānaṃ, saddhindriyādhiṭṭhānaṃ,
viriyindriyādhiṭṭhānaṃ, satindriyādhiṭṭhānaṃ, samādhindriyādhiṭṭhānaṃ,
paññindriyādhiṭṭhānaṃ.

(1) Tattha katamaṃ lobhādhiṭṭhānaṃ:
1. Vitakkapamathitassa1 jantuno
Tibbarāgassa subhānupassino,
Bhiyyo taṇhā pavaḍḍhati
Esa kho daḷhaṃ2 karoti bajhanaṃ.

'Vitakkapamathitassā'ti kāmarāgo. 'Subhānupassino'ti kāmavatthu. 'Hiyyo taṇhā
pavaḍḍhati'ti kāmataṇhā. 'Esa daḷhaṃ karoti bandhana'nti rāgaṃ. Iti yo yo dhammo
mūlanikkhitto, so yevettha dhammo uggāhayitabbo. (?) Na bhagavā ekaṃ dhammaṃ ārabbha
aññaṃ dhammaṃ deseti. Yassa vitakketi kāmavitakko, tameva vitakkaṃ kāmavitakkena
niddisīyati, 'tibbarāgassā'ti tasseva vitakkassa vatthuṃ niddisati 'subhānupasasino hiyyo
taṇhā pavaḍḍhatī'ti tameva rāgaṃ [PTS Page 061] [\q 61/] kāmataṇhāti niddiyati. 'Esa
daḷhaṃ karoti bandhana'nti tameva taṇhāsaṃyojanaṃ niddiyati. Evaṃ gāthāsu
anuminitabbaṃ. Evaṃ saveyyākaraṇesu.

Tattha bhagavā ekaṃ dhammaṃ tividhaṃ niddisati: nissandato hetuto phalato.
2. Dadaṃ piyo hoti bhajanti naṃ bahū
Kittiṃ ca pappoti yaso ca vaḍḍhati,
Amaṅkubhūto parisaṃ vigāhati
Visārado hoti naro amaccharī.

'Dada'nti yaṃ yaṃ dānaṃ, idaṃ dānamayikaṃ puññakiriyaṃ3. Tattha hetu: yaṃ vetaṃ,
'bhajanti naṃ bahū' 'kitti'nti yo ca kalyāṇo kittisaddo loke abbhuggacchati, yaṃ bahukassa
janassa piyo bhavati manāpo ca. Yaṃ ca avippaṭisārī kālaṅkaroti ayaṃ nissando, yaṃ kāyassa
bhedā devesu uppajjatīti 4. Idaṃ phalaṃ. Idaṃ alohādhiṭṭhānaṃ5.

1. Vitakkamathitassa-[PTS] 2. Gāḷhaṃ-ma. 3. Puññakirayaṃ-ma, [PTS] 4.
Upapajjatīti-machasaṃ. 5. Lobhādhiṭṭhānaṃ-machasaṃ.
[BJT Page 082] [\x 82/]

(2) Tattha katamaṃ dosādhiṭṭhānaṃ:
3. Yo pāṇamatipāteti - musāvādaṃ ca bhāsati, loke adinnaṃ ādiyati - paradāraṃ ca gacchati,
Surāmerayapānaṃ ca - yo naro anuyuñjatī.

4. Appahāya pañca verāni - dussīlo iti vuccati, kāyassa bhedā duppañño - nirayaṃ
sopapajjati.

'Yo pāṇamatipātetī'ti duṭṭho pāṇamatipāteti. 'Musāvādaṃ ca bhāsatī'ti dosopaghātatāya
musāvādaṃ ca bhāsati. 'Surāmerayapānaṃ ca yo naro anuyuñjatī'ti doso nidānaṃ. [PTS Page
062 [\q 62/] '@]yā ca surāmerayapānaṃ anuyuñjati. Yathā paradāravihārī amitte
janayati 2.

'Pañca verāni appahāyā'ti pañcannaṃ sikkhāpadānaṃ samatikkamanaṃ, sabbesaṃ dosajānaṃ
sā paññatti1, teneva dosajanitena 'kammena dussīlo iti vuccati' so'pi dhammo hetunā
niddisitabbo, nissandena phalena ca.

"Tīṇi bālassa bālalakkhaṇāni: dubbhāsitabhāsī ca hoti duccintita cintī ca
dukkatakammakārī ca" tattha yaṃ kāyena ca vācāya ca parakkamati, idamassa
dukkatakammakārī, tattha yaṃ yathā ca musāvādaṃ bhāsati, yathā pubbaniddiṭṭhaṃ,
idamassa dubbhāsitā yaṃ ca saṅkappeti, manoduccaritaṃ byāpādaṃ idamassa
duccintitacintitā. Yaṃ so imehi tīhi bālalakkhaṇehi samannāgato tīṇi tajjāni dukkhāni
domanassāni anubhavati, so ca hoti sabhaggato vā parisaggato vā tajjaṃ kathaṃ kathenti 4.
Yadā bhavati so ca pāṇātipātādi dasaakusalakammapatho, so tatonidānaṃ dukkhaṃ [PTS
Page 063] [\q 63/] domanassaṃ paṭisaṃvedetī'ti.

Punacaparaṃ yadā passati coraṃ rājāparādhikaṃ raññā gahitaṃ jīvitā vorepentaṃ, tassevaṃ
bhavati 'sace mamampi rājā jāneyya mamampi rājā gāhāpetvā jīvitā voropeyyā'ti so
tatonidānaṃ duṅkhaṃ domanassaṃ paṭisaṃvedeti.

Punacaparaṃ bālo yadā bhavati āsanā samārūḷho yāva yā me gati bhavissati ito pecca
parammaraṇā'ti so tatonidānaṃ dukkhaṃ domanassā paṭisaṃvedeti. Iti bālalakkhaṇaṃ hetu,
tīṇi tajjāni dukkhāni nissando kāyassa bhedā nirayesu uppajjati, idaṃ phalaṃ idaṃ
dosādhiṭṭhānaṃ.

1. Abhibhijjhati-[PTS] 2. Amittā jāyanti-machasaṃ, [PTS] 3. Paṇṇatti-machasaṃ.
4. Kathaṃ kathanti-machasaṃ, kataṃ katantī-[PTS]


[BJT Page 084] [\x 84/]

(3) Tattha katamaṃ mohādhiṭṭhānaṃ:
5. Sataṃ ceva sahassānaṃ - kappānaṃ saṃsarissati,
Athavā'pi tato bhiyyo - gabbhā gabbhaṃ gamissatha.

6. Anupādāya buddhavacanaṃ - saṅkhāre attato upādāya,
Dukkhassantaṃ karissanti - ṭhānametaṃ na vijjati.

So'yaṃ anamataggasaṃsāraṃ samāpanno jāyati ca mīyati ca1, ayaṃ avijjāhetukā. Yāni'pi ca
saṅkhārānaṃ payojakāni 2, tāni'pi avijjāpaccayāni yaṃ adassānaṃ buddhavacanassa, ayaṃ
avijjāsutte yeva niddiṭṭhaṃ. Yo ca saṅkhāre attato harati, pañcakkhandhe pañca diṭṭhiyo
upagacchati: 'etaṃ mama, eso'hamasmi, eso me attā'ti, idaṃ suttaṃ avijjāya nikkhittaṃ avijjāya
nikkhipitaṃ. Evaṃ satthā sutte nayena dhammena niddisati" asādhāraṇena taṃyeva tattha
niddisitabbaṃ. Na aññaṃ.

"Yehi keci bhikkhave samaṇā vā brāhmaṇā vā "idaṃ dukkhaṃ'nti nappajānanti" (cattāri
saccāni vitthārena. ) Yā tattha appajānanā, idaṃ dukkhaṃ. Ayaṃ hetu. Appajānanto vividhe
saṅkhāre abhisaṅkharoti, ayaṃ nissando. Yaṃ va diṭṭhigatāni parāmasati, 'idameva saccaṃ
moghamañña'nti ayaṃ nissando. Yaṃ [PTS Page 064] [\q 64/] punabbhavaṃ nibbatteti,
idaṃ phalaṃ. Ayampi dhammo niddiṭṭho, hetuto ca nissandato ca phalato ca.

Ettha pana keci dhammā sādhāraṇā bhavanti. Hetu khalu ādito yeva sutte nikkhipissanti.
Yathā kiṃ bhave: "cattāri'māni bhikkhave agatigamanāni" tattha yaṃ ca chandāgatiṃ gacchati.
Yaṃ ca bhayāgatiṃ gacchati, ayaṃ lobho akusalamūlaṃ, yaṃ dosā -ayaṃ doso yeva. Yaṃ mohā
- ayaṃ moho yeva. Evaṃ imāni tīṇi akusalamūlāni ādito yeva upaparikkhitabbāni, yattha
ekaṃ niddisitabbaṃ, tattha ekaṃ niddisīyati. Tathā dve, tathā tīṇi 4, na hi ādimhi 5
anikkhitte hetu vā nissando vā phalaṃ vā niddisitabbaṃ. Ayaṃ cettha gāthā:

7. Chandā desā bhayā mohā - yo dhammaṃ ativattati
Nihīyati tassa yaso - kāḷapakkheva candimā.

Tattha chandā ca, ayaṃ lobho yathāniddiṭṭhaṃ pubbe. Idaṃ mohādhiṭṭhānaṃ.

1. Jāyate ca miyate ca-ma. [PTS] 2. Payojanāni-machasaṃ, [PTS], 3. Saniddiṭṭho-machasaṃ,
[PTS] 4. Yathā tīṇi-machasaṃ, [PTS] 5. Ādīhi-machasaṃ, [PTS]


[BJT Page 086] [\x 86/]

(4) Tattha katamaṃ alobhādhiṭṭhānaṃ:

8. Asubhānupassiṃ viharantaṃ - indriyesu susaṃvutaṃ,
Bhojanamhi ca mattaññaṃ - saddhaṃ āraddhavīriyaṃ, taṃ ve nappasati māro - vāto selaṃ'va
pabbatanti.

Tattha yā asubhāya upaparikkhā, ayaṃ kāmesu ādīnavadassanena pariccāgo indrayesu
susaṃvuto tasseva alobhassa pāripūriyaṃ mama āyatanā sobhantī'ti1 anupādāya, bhojanamhi
ca mattaññu'nti rasataṇhāpahānaṃ, iti ayaṃ alobho asubhānupassitāya vatthuto dhārayati,
so [PTS Page 065] [\q 65/] alobho hetu. Indriyesu guttadvāratāya gocarato dhārayati,
bhojane mattaññutāya parato dhārayati, ayaṃ nissando. 'Taṃ ve nappasahati māro vāto selaṃ
va pabbata'nti idaṃ phalaṃ. Iti yoyeva dhammo ādimhi nikkhitto, soyeva majjhe ceva
avasāne ca.
"Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, asamuppannassa
kāmacchandassa anuppādāya uppannassa vā pahānāya. Yathayidaṃ asubhanimittaṃ. "
Tattha asubha nimittaṃ anuppanno veva kāmacchando na uppajjati, uppanno ca
kāmacchando pahīyati. Idaṃ alobhassa vatthu. Yaṃ puna anuppanno kāmarāgo pariyādiyati
rūparāgaṃ arūparāgaṃ, iti phalaṃ. Iti ayampi ca dhammo niddiṭṭho hetuto ca nissandato ca
phalato ca. Idaṃ alobhādhiṭṭhānaṃ.

(5) Tattha katamaṃ adosādhiṭṭhānaṃ:
9. Ekampi ce pāṇamaduṭṭhacitto
Mettāyati kusalo tena hoti,
Sabbe ca pāṇe manasā'nukampaṃ
Pahūtamariyo pakaroti puññaṃ.

"Ekampi ce pāṇamaduṭṭhacitto mettāyatī"ti ayaṃ adoso nigghatena assādo, 'kusalo tena
hotī'ti tena kusalena dhammena saṃyutto dhammapaññattiṃ gacchati. 'Kusaloti yathā
paññāya pañño paṇḍiccena paṇḍiko. 'Pahūnamariyo pakaroti puñña'nti tassā yeva vipāko,
ayaṃ lokiyassa, na hi lokuttarassa [PTS Page 066] [\q 66/] tattha yā mettāyanā, ayaṃ
hetu yaṃ kusalo bhavati, ayaṃ nissando. Yāva abyāpajjabhūmiyaṃ2. Bahuṃ puññaṃ3
pasavati, idaṃ phalaṃ. Iti adoso niddiṭṭho hetuto ca nissandato ca phalato ca.

"Ekādasānisaṃsā mettāya cetovimuttiyā" tattha yā mettācetovimutti, ayaṃ ariyadhammesu
rāgavirāgā cetovimutti, lokikāya bhūmikā hetu, yaṃ sukhaṃ āyatiṃ manāpo hoti manussānaṃ
ime ekādasa dhammā nissando, yaṃ ca akatāvī brahmakāye uppajjati 4 idaṃ phalaṃ, idaṃ
adosādhiṭṭhānaṃ.

1. Āyatanasocitaṃ-machasaṃ, [PTS] 2. Ababhāpajjho bhūmiyaṃ-machasaṃ, [PTS]
3. Bahupuññaṃ-ma, [PTS] 4. Upapajjati-ma.


[BJT Page 088] [\x 88/]

(6) Tattha katamaṃ amohādhiṭṭhānaṃ:
10. Paññā bhi seṭṭhā lokasmiṃ - yā'yaṃ nibbedhagāminī,
Yāya sammā pajānāti - jātimaraṇasaṅkhayaṃ1.

'Paññā hi seṭṭhā'ti vatthuṃ, 'nibbedhagāmini'ti nibbānagāminiyaṃ yathābhūtaṃ paṭivijjhati.
'Sammā pajānāti jātimaraṇasaṅkhaya'nti amoho 'paññā'ti hetu, yaṃ pajānāti ayaṃ nissando,
yo jātimaraṇasaṅkhayo, idaṃ phalaṃ. Iti amoho niddiṭṭho hetunā ca nissandena ca phalena
ca.

Tīṇi'māni bhikkhave indiyāni: anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindiyaṃ,
tattha katamaṃ anaññātaññassāmītindriyaṃ: idha bhikkhave bhikkhu anabhisametassa
dukkhassa ariyasaccassa abhisamāya chandaṃ janeti vāyamati viriyaṃ2. Ārabhati cittaṃ
paggaṇhāti padahati. (Evaṃ catunnaṃ ariyasaccānaṃ kātabbaṃ. ) Tattha katamaṃ
aññīndiyaṃ: [PTS Page 067] [\q 67/] idha bhikkhave bhikkhu 'idaṃ dukkhaṃ
ariyasacca'nti yathābhūtaṃ pajānāti, (yāva dhammā, ) idaṃ aññindriyaṃ. Āsavakkhayā
anāsavo hoti, idaṃ vuccati aññātāvindiyaṃ. Tathā'yaṃ paññā, ayaṃ hetu. Yaṃ chandaṃ janeti
vāyamati, yā pajānāti, ayaṃ nissando. Yena sabbaso āsavānaṃ khayo ayaṃ hetu3, yaṃ khaye
ñāṇamuppajjati anuppāde ñāṇaṃ ca ayaṃ nissando, yaṃ arahattaṃ, idaṃ phalaṃ. Tattha
'khīṇā me jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīya'nti, idaṃ khaye ñāṇaṃ. 'Nāparaṃ
itthattāyāti pajānāti'ti idaṃ anuppāde ñāṇaṃ. Iti imāni indiyāni. Amoho niddiṭṭho hetunā ca
nissandena ca phalena ca. Imāni asādhāraṇāni niddiṭṭhāni.

Tattha katamāni kusalamūlāni sādhāraṇāni:

"Kusalaṃ ca vo bhikkhave desessāmi kusalamūlaṃ ceva. Tattha katamaṃ kusalamūlaṃ: alobho
adoso amoho. Tattha katamaṃ kusalaṃ: aṭṭha sammattāni, sammādiṭṭhi yāva
sammāsamādhi. Tattha yāni kusalamūlāni, ayaṃ hetu. Yaṃ ca alobho tīṇi kammāni
samuṭṭhāpeti: saṅkappaṃ vāyāmaṃ samādhiṃ ca. Ayaṃ alobhassa nissando. Tattha yo adoso,
ayaṃ hetu. Yaṃ tayo dhamme paṭṭhapeti: sammāvācaṃ sammākammantaṃ sammāājīvaṃ ca,
ayaṃ nissando. [PTS Page 068] [\q 68/] tattha yo amoho hetu, yaṃ dve dhamme
upaṭṭhapeti: aviparītadassanampi ca anabhilāpanaṃ, ayaṃ nissando. Imassa
brahmacariyassa yaṃ phalaṃ tā dve vimuttiyo: rāgavirāgā cetovimutti avijjāvirāgā ca
paññāvimutti, idaṃ phalaṃ. Iti imāni tīṇi kusalamūlāni niddiṭṭhāni hetuto ca nissandato ca
phalato ca, evaṃ sādhāraṇāni kusalāni paṭivijjhitabbāni.

1. Jātibhava parikkhayaṃ-iti vu. 2. Viriyaṃ- machasaṃ. 3. Khayā hetu-machasaṃ, [PTS]


[BJT Page 090] [\x 90/]

Yattha duve yattha tīṇi, ayaṃ cettha gāthā:
11. Tulamatulaṃ ca sambhavaṃ - bhavasaṅkhāramavassaji muni,
Ajjhattarato samāhito - abhidā1 kavacamivattasambhavanti.

'Tulamatulaṃ ca sambhava'nti tulasaṅkhataṃ atulasaṅkhataṃ' tattha ye saṅkhatā tulaṃ, te dve
dhammā: assādo ca ādīnavo ca tulitā bhavanti ettako kāmesu assādo ettako ādīnavo imassa,
idaṃ nissaraṇanti iti nibbānaṃ pajānāti.

Dvīhi kāraṇehi atulaṃ na ca sakkā tulayituṃ, ettakaṃ etaṃ netaṃ paramatthiti tena atulaṃ,
atha nibbānaṃ ratananti 2 karitvā acchariyabhāvena atulaṃ. Tattha kusalassa ca
abhisambhavā jānanā passanā, ayaṃ amoho. Yaṃ tattha ñātā osiraṇā(?) Bhavasaṅkhārānaṃ.
Ayaṃ alobho, yaṃ 'ajjhattarato samāhito'ti vikkhepapaṭisaṃharaṇaṃ3. Ayaṃ adoso. Iti imāni
tīṇi kusalamūlāni, [PTS Page 069] [\q 69/] tulamatulaṃ sabbhava'nti ayaṃ amoho. Yo
bhavasaṅkhārāṇaṃ samosaraṇaṃ lobho, sammāsamādhīnaṃ assado, ayaṃ hetu. Yaṃ
ajjhattarato avijjaṇḍakosassa 4 sambhedo, ayaṃ nissando sā pavatti. Imāni tīṇi niddiṭṭhāni
kusalamūlāni hetuto ca nissandato ca phalato ca.

Ettāvatā esā pavatti ca nivatti ca, akusalamūlehi pavattati, kusalamūlehi nivattatīti imehi ca
tīhi sabbaṃ akusalaṃ5 samosaraṇaṃ gacchati so dhamme vā vacanato niddiṭṭho(?) Taṇhāti
vā kodhoti vā asampajaññanti vā anusayoti vā makkhoti vā paḷāsoti vā asatīti vā6 issāti vā
macchariyanti vā aññāṇanti vā, tehi ye ca vatthuhi niddisitabbaṃ. Yassimāni dve vacanāni
dhammapadāni niddiṭṭhāni na so atthi kileso yo imesu navasu padesu samodhānaṃ
samosaraṇaṃ gacchati, ayaṃ kileso. Na ca lobho na ca doso na ca moho. Yathā
akusalamūlāni, evaṃ kusalāni paṭikkhepena niddisitabbāni. Idaṃ amohādhiṭṭhānaṃ.

(7) Tattha katamaṃ kāyakammādhiṭṭhānaṃ:
12. Kāyena kusalaṃ7 kare - assa kāyena saṃvuto,
Kāyaduccaritaṃ bhitvā - kāyasucaritaṃ care.
"Tīṇi'māni bhikkhave kāyasucaritāni: pāṇātipātā veramaṇī, adinnādānā veramaṇi, kāmesu
micchācārā veramaṇī" idaṃ kāya kammādhiṭṭhānaṃ.

1. Abhindi-machasaṃ. 2. Pāpuṇā ratanaṃ-machasaṃ, [PTS] 3. Paṭisaṃharaṇā-majasaṃ, [PTS]
4. Avijjaṇḍakosaṃ-machasaṃ, [PTS] 5. Akusalamūlaṃ-machasaṃ, [PTS] 6.
Assatītivā-machasaṃ, 7. Kusalampi-[PTS]


[BJT Page 092] [\x 92/]
(8) Tattha katamaṃ vācākammādhiṭṭhānaṃ:
13. Subhāsitaṃ uttamamāhu santo
Dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ,
Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ
Saccaṃ bhaṇe nālīkaṃ taṃ catutthaṃ. [PTS Page 070] [\q 70/]
Cattārimāni ca vacīsucaritāni. Idaṃ vācākammādhiṭṭhānaṃ.

(9) Tattha katamaṃ manokammādhiṭṭhānaṃ:
14. Manena kusalaṃ kayirā1 - manasā saṃvuto bhave,
Manoduccaritaṃ hitvā - manasā sucaritaṃ care.
"Tīṇi'māni manosucaritāni: anabhijjhā avyāpādo sammādiṭṭhi, idaṃ manokammādhiṭṭānaṃ.
Imāni asādhāraṇāni suttāni.

Tattha katamāni sādhāraṇāni suttāni-
15. Vācānurakkhī manasā susaṃvuto
Kāyena ca akusalaṃ na kayirā2,
Ete tayo kammapathe visodhaye
Ārādhaye maggaṃ isippaveditaṃ3.

"Tisso imā bhikkhave pārisuddhiyo: kāyakammapārisuddhi vācākammapārisuddhi
manokammapārisuddhi, tattha katamā kāyakammapārisuddhi: pāṇātipātā veramaṇi
adinnādānā veramaṇi kāmesu micchācārā veramaṇī. Tattha katamā vācākammapārisuddhi:
musāvādā veramaṇī pisunāvācā veramaṇī pharusāvācā veramaṇi samphappalāpā
veramaṇī, tattha katamā manokammapārisuddhi: anabhijjhā avyāpādo sammādiṭṭhi. Idaṃ
sādhāraṇa suttaṃ.

Iti sādhāraṇāni ca suttāni asādhāraṇāni ca suttāni paṭivijjhitabbāni, paṭivijjhitvā vācāya
kāyena ca suttassa attho niddisitabbo.

(10) Tattha katamaṃ saddhindiyādhiṭṭhānaṃ: [PTS Page 071] [\q 71/]
16. Yassa saddhā tathāgate - acalā suppatiṭṭhitā,
Sīlaṃ ca yassa kalyāṇaṃ - ariyakantaṃ pasaṃsitaṃ.

17. Saṅghe pasādo yassatthi - ujubhūtaṃ ca dassanaṃ,
Adaliddoti taṃ āhu - amoghaṃ tassa jīvitaṃ.
18. Saddhā ve nandikā ārā - dhiko no tassa saddhoti,
Sabbaṃ siyāti bhagavantaṃ - tathārūpo dhammasampasādo.
Idaṃ saddhindiyādhiṭṭhānaṃ.

1. Nākusalaṃ kayirā-machasaṃ, 2. Kusalaṃ kammaṃ-machasaṃ, [PTS] 3.
Maggamisippaveditaṃ-ma.


[BJT Page 094] [\x 94/]

(11) Tattha katamaṃ viriyindiyādhiṭṭhānaṃ:
19. Ārabhatha1 nikkhamatha - yuñjatha buddhasāsane
Dhunātha maccuno senaṃ - naḷāgāraṃva kuñjaro.
"Cattāro'me bhikkhave sammappadhānā" idaṃ viriyindiyādhiṭṭhānaṃ2.

(12) Tattha katamaṃ satindiyādhiṭṭhānaṃ:
20. Satimato sadā3 'bhaddaṃ - satimā sukhamedhati,
Satimato su ve seyyo4 - verā na parimuccati.
"Cattāro satipaṭṭhānā" vitthārena kātabbā. Idaṃ satindiyādhiṭṭhānaṃ.
(13) Tattha katamaṃ samādhindiyādhiṭṭhānaṃ:
21. Ākaṅkhato te naradammasārathi devā manussā manasā vicintitaṃ,
Sabbe na jaññā kasiṇāpi pāṇino
Santaṃ samādhiṃ araṇaṃ nisevato. [PTS Page 072] [\q 72/]
'Kiṃ taṃ bhagavā ākaṅkhatī'ti.

"Tayo'me bhikkhave samādhi: savitakko savicāro, avitakko vicāramanto, avitakko avicāro"
idaṃ samādhindiyādhiṭṭhānaṃ.

(14) Tattha katamaṃ paññindiyādhiṭṭhānaṃ:
"Paññā hi seṭṭhā lokasmi"nti vitthārena.
"Tisso imā bhikkhave paññā: sutamāyī cintāmayī bhāvanāmayī" idaṃ
paññindriyādhiṭṭhānaṃ suttaṃ. Imāni indriyādhiṭṭhānāni asādhāraṇāni suttāni.

Tattha katamāni sādhāraṇāni indiyādhiṭṭhānāni suttāni:
22. Avītarāgo kāmesu - yassa pañcindiyā6 mudū,
Saddhā sati ca viriyaṃ3 - samatho ca vipassanā,
Tādisaṃ bhikkhumāsajja - pubbeva upahaññati.

1. Ārambhatha-ma. 2. Viriyādhiṭṭhānaṃ-ma. 3. Saddhā seyyo-[PTS] 4. Bhaddaṃ atthu
satimato [PTS] 5. Paññindiyā-[PTS] 6. Viriyaṃ-ma.


[BJT Page 096] [\x 96/]

"Pañcimāni indiyāni" saddhindiyādi indiyaṃ daṭṭhabbaṃ. Tīsu aveccappasāde vitthārena
suttaṃ kātabbaṃ, imāni sādhāraṇāni indiyādhiṭṭhānāni suttāni.

Yaṃ yassa sambandhaṃ kusalassa vā akusalassa vā tena tena adhiṭṭhānena taṃ suttaṃ
niddisitabbaṃ. Natthañño dhammo niddisitabbo.

Tattha sādhāraṇaṃ kusalaṃ, nāpi kusalaṃ akusalaṃ, yathā sādhāraṇāni ca kusalamūlāni
sādhāraṇāni ca akusalamūlāni: uppannaṃ kāmavitakkaṃ pajahati -pe- cattāro
sammappadhānā. Kusalaṃ akusalaṃ ca.
Tatthimā uddānagāthā:
1. Vitakkena pamathito - dadaṃ piyo naro iti, [PTS Page 072] [\q 72/]
Yo pāṇamatipāteti - tīṇi bālassa lakkhaṇā.
2. Sataṃ ceva sahassānaṃ - ye ca samaṇabrāhmaṇā,
Chandā dosā bhayā mohā - catūhi agatīhi ca.

3. Asubhānupassiṃ viharantaṃ - nimittaṃ asubhaṃ tathā,
Ekampi ce piyaṃ pāṇaṃ - mettā ceva subhāvitā.

4. Paññā hi seṭṭhā lokasmiṃ - anaññā tīṇi indiyāni,
Kusalākusalamūlāni - tulamatulaṃ ca sambhavaṃ.

5. Kāyeka kusalaṃ kare - tīṇi sucaritāni ca,
Subhāsitaṃ uttamamāhu - vacīsucaritāni ca.

6. Manena kusalaṃ kayirā - manosucaritāni ca,
Vācānurakkhī manasā - tisso ca pārisuddhiyo.

7. Yassa saddhā tathāgate - samuppāde ca desite,
Ārabhatha nikkhamatha - yā ca sammappadhānatā.

8. Satimato sadā bhaddaṃ - satipaṭṭhāna bhāvanā,
Ākaṅkhato ca anaññāṇaṃ - tayo ceva samādhayo

9. Paññā hi seṭṭhā lokasmiṃ - tisso paññā pakāsitā.
Vītarāgo kāmesu - saddhādi pañca indiyāni.

Peṭakopadese suttādhiṭṭhānaṃ nāma [PTS Page 074] [\q 74/] tatiya bhūmi samattā.


[BJT Page 098] [\x 98/]

Catutthabhūmi

Tattha katamo suttavicayo:

Tattha kusalehi dhammehi akusalehi dhammehi pubbāparaso sādhukaṃ uparikkhīyati1 kiṃ
nu kho idaṃ suttaṃ ārabhi - pe - tehi suttehi saha adhisannaṭṭhehi yujjati, udāhu na
yujjatīti.

Yathā bhagavā kilese ādimhi tattha deseti, kiṃ desitaṃ tesaṃ kilesānaṃ pahānaṃ udāhu no
desitanti uparikkhitabbaṃ: yadi na desitaṃ bhagavatā2 tesaṃ kilesānaṃ pahānaṃ, kusalā
dhammā pariyesitabbā. Yattha te akusalā pahānaṃ gacchanti. Sace samannesamāno3 na
labhati. Tattha akusalā dhammā apakaḍḍhitabbā vimaṃsitabbā saṃkilesabhāgiyasuttaṃ.

Yadi kilesā apakaḍḍhiyantā. Ye vā na denti. Tattha upaparikkhitabbā ariyamaggadhammā,
tāsu bhūmisu kilesā pahānaṃ gacchanti, udāhu na gacchantīti. Yattakā pana kilesā desitā, na
tattakā ariyadhammā desitā. Yattha kilesā pahānaṃ gacchanti, tattha ye kilesā
ariyadhammānaṃ paṭipakkhena na yujjanti, te apakaḍḍhitabbā, sace apakaḍḍhiyantā
yojanaṃ deti, tattha evaṃ vīmaṃsitabbaṃ: dve tīṇi vā taduttariṃ vā kilesā ekena
ariyamaggena pahānaṃ gacchantīti. Sace evaṃ vīmaṃsiyantā yojanaṃ deti, tattha
upaparikkhitabbaṃ: paramparāya vā piṭakasampadānena vā suttassa attho ca nattho ca yaṃ
vā na sakkā suttaṃ niddisituṃ, [PTS Page 075] [\q 75/] neva suttaṃ vicikicchitabbaṃ,
evaṃ yathā ādimhi kusalā dhammā honti, ye kilesā te pahīneyyāti, te upaparikkhitabbā:
puro vā kusalo paṭipakkhena vā puro desanā, anunā anadhikā uggahetabbā. Yathā paṭhamo
uttilo(?) Yesamidāni kilesānaṃ ye ariyadhammā desitā ime kilesā imehi ariyadhammehi
pahīyanti, udāhu na pahīyantīti vicinitabbā. Yadi upaparikkhiyamānā yujjanti gahetabbā.
Atha na yujjanti, ye kilesā apaṭipakkhā honti, te kilesā aparipakkhitabbā. Ye ca
ariyadhammā paṭipakkhā honti, te ariyadhammā apakaḍḍhitabbā. Na hi ariyadhammā
anāgāmi kilesappahānaṃ gacchanti, nāpi ariyadhammā sabbakilesānaṃ pahānāya saṃvattanti.

Yathā kusalā mettā, akusalo rāgo, na tu kusalā mettāti katvā4 akusalassa rāgassa pahānāya
sambhavati. Byāpādo mettāya pahānaṃ gacchati. Tasmā ubho kilesā upaparikkhitabbā. Yo yo
ca

1. Upaparikkhiyati- machasaṃ. 2. Bhigavati-machasaṃ, [PTS] 3. Samannehamāno-[PTS] 4.
Kāretvā-[PTS],] machasaṃ,


[BJT Page 100] [\x 100/]

Dhammo upadisīyati kusalo vā akusalo vā, so apakaḍḍhitabebā. Sace te yujjanti
apakaḍḍhiyamāno natthi upaparikkhitabbaṃ. Dvo vā kilesā ekena ariyadhammena
pahīneyyāti dvīhi vā ariyadhammehi eko vā kileso pahīyatīti.

Atha vā evampi uparikkhiyamānaṃ yujjati, tattha vimaṃsitabbaṃ vā yathā yujjati tattha
vīmaṃsitabbaṃ vā, yathā nanu sakkā suttaṃ niddisituṃ, na hi sutte vicikicchitabbaṃ. [PTS
Page 076] [\q 76/] kileso maṃ ariyadhammesu desitesu ubhayato upaparikkhitabbaṃ:
ye vā kira 2. Ime kilesā desitā ye ca ariyadhammā desitā gāthāya vā byākaraṇena vā, kiṃ nu
kho ime kilesā imehi ariyadhammehi pahīyanti, udāhu na pahīyanti 3, ime vā pana
ariyadhammā imesaṃ kilesānaṃ pahānāya saṃvattantīti.

Tiñcāpi kusalehi dhammehi akusalā dhammā pahānaṃ gacchanti na tu sabbehi sabbā'kusalā
pahānaṃ gacchanti, yathā mettā kusalā akusalo ca rāgo, na tu kusalā mettā akusalo rāgoti
katvā1 mettāya rāgo pahānaṃ. Byāpādo mettāya pahānaṃ gacchati 4. Evaṃ kilesoti katvā
suttena pahānaṃ gacchati, na sutto dhammoti katvā1, sabbassa kilesassa pahānāya
saṃvattati, yaṃ tu suttassa ariyadhammo saṃkilesapaṭipakkho so tena pahānaṃ gacchatīti.

Tattha kusale desite sutte byākaraṇe vā saṃkilesā na yujjanti ariyadhammā vā, te
mahāpadese niddisitabbāvayavena apakaḍḍhitabbā tattha kilesehi ca desitehi
ariyadhammesu ca yadipi tena ariyadhammena te kilesā pahānaṃ gacchanti, tatthapi uttariṃ
upaparikkhitabbaṃ: kena kāraṇena ete kilesā pajahitabbā, kena kāraṇena ariyadhammā
desitāti. Yena yena vā ākarena ariyadhammā desitā tena tena pakārena ayaṃ kileso ṭhito.
Atthi hi eko kileso tena vā ariyadhammo na aññathā, aññathā pahātabbo, yathā diṭṭhirāgo
avijjā ca dassanena pahātabbā. Sā ce evaṃ ca avijjā bhāvanāya bhūmi vā dhammā bhāvanāya
pahātabbā. Sāyeva uddhambhāgiyaṃ asaṅkhatadassanāya vimuttiyā animittena [PTS Page
077] [\q 77/] cetosamādhinā amanasikārena pahīyati. Evaṃ sātthaṃ sabyañjanaṃ
upaparikkhitabbaṃ, ye dassanena pahātabbā kilesā dassanākārena ariyadhammo desito.
Bhāvanāya pahātabbā bhāvanākārena ariyadhammo desito. Patisevanā pahātabbā
patisevanākārena ariyadhammo desito, evaṃ vinodanā pahātabbā yāva satta āsavā kātabbā,
yāvaññathā. Aññathā hesa dhammo pahātabbo

1. Kāretvā-ma. 2. Kira ye vā-ma. 3. Nappahīyanti-ma. 4. Gacchanti-ma.


[BJT Page 102] [\x 102/]

Aññenākerena ariyadhammo desito, so arayadhammo aññathā pariyesitabbo. Yadi ayaṃ
dhammo pariyesato yo ca deseti yena yenākārena, so ariyadhammo pariyesitabbo,
tenākārena kileso pahīyati so tattha upaparikkhitabbo. Atha na yujjati yadi hi tena suttena
vihitaṃ, suttaṃ vīmaṃsitabbaṃ, yathā yujjati, tathā gahetabbaṃ, yathā na yujjati, tathā na
gehatabbaṃ, addhā etaṃ bhagavatā na bhāsitaṃ, āyasmatā vā duggahitaṃ, yathā mahāpadese
niddiyitabbaṃ, bhagavatā yathābhūtaṃ desitaṃ, yo ca dhammo desito kusalo ca akusalo ca
tassa dhammassa paccayo pariyesitabbo, na hi paccayā vinā dhammo appaccayo uppajjati.
Tattha ko ākāro pariyesanāya:

Kattha tathārūpaṃ sahetu sappaccayaṃ soyaṃ dhammo vuttoti idaṃ vīmaṃsitabbaṃ. So ca
paccayo tividho: mudu majjho adhimatto tattha mudūmhi paccayo mudu dhammo
gahetabbo, evaṃ satyesa paccayo3 duvidho: paramparapaccayo2 ca samanantarapaccayo ca.
So paccayo mudu tena vemattataṃ4 pariyesitabbaṃ. Kiṃ kāraṇaṃ: aññataropi paccayo5
aññehi paccayehi pariyattiṃ vā pāripūriṃ vā [PTS Page 078] [\q 78/] gacchati. Tattha yo
dhammo desito, tassa dhammassa etena vā kāraṇena vā hetu pariyesitabbo. Yathā paccayo
hetunā paccayena ca, so tassa dhammassa nissando pariyesitabbo. Yathā niddiṭṭho
adhiṭṭhāne padhānaṃ pariyesati, so paccayo pariyesitabbo. Na hi mudussa dhammassa
adhimatto nissando adhimattassa vā nissandassa mudu dhammo, atha mudussa mudu,
majjhāya majjho, adhimattassa adhimatto yujjati, taṃ gahetabbaṃ. Atha na yujjati na
gahetabbaṃ. Yaṃ va bhagavā ārabhati dhammaṃ desetuṃ, taṃ yeva dhammaṃ majjhaṃ taṃ
pariyosānaṃ6 deseti, yathā suttādhiṭṭhāne dhamme7 ādimhi niddisati, taṃyeva pahūtassa 8
suttassa pariyosānaṃ tassa hi dhammassa vasena taṃ suttaṃ hoti gāthā vā byākāraṇaṃ
khuddakaṃ mahantaṃ vā yathā pana duvidhā anurūpanti vā ṭhapanā9 ca desanāṭhapanā.
Rūpantipi dhammassa pariyesitabbā. Yathā ca bhagavatā pañcannaṃ indriyānaṃ saṃvaraṇaṃ
desitaṃ taṇhāya niggahaṇatthā icchāva hoti. Deseti yathā gopālakūpame sutte aññehi pi
suttehi bhagavā bhāsati icchāva hoti, majjhimanikāye vitakko. Ayaṃ bhagavato
desanānurūpanti, iti so dhammo aññesupi veyyākaraṇesu pariyesitabbo. Na hi ekaṃ hi sutte
daṭṭhabbo yuñjanaṃ taṃ gahetabbaṃ.

1. Tena -[PTS] 2. Paramparāpaccayo-machasaṃ. 3. Sato sapaccayo-[PTS] 4.
Byādhimattaṃ-machasaṃ, [PTS] 5. Vipaccayo-[PTS] 6. Dhammā-machasaṃ, [PTS] 7.
Majjhantapariyojānaṃ-machasaṃ, [PTS] 8. Bahutassa-ma. 9. Thapanā-machasaṃ.


[BJT Page 104] [\x 104/]

Tattha katamaṃ anuññātaṃ: yaṃ kiñci suttaṃ bhagavatā na bhāsitaṃ, taṃ ca suttesu yeva
dissati, evametaṃ dhāretabbaṃ. Yathā asukena bhāsitanti, taṃ suttaṃ vīmaṃsitabbaṃ: kiṃ nu
kho imaṃ [PTS Page 079] [\q 79/] suttaṃ anuññātaṃ khamaṃ bhagavato udāhu
nānuññātaṃ khamaṃ, kiñci rūpaṃ ca suttaṃ bhagavato anuññātaṃ khamaṃ, kiñci rūpaṃ ca
nānuññātaṃ khamaṃ yaṃ sabbaso anotāretvā dasabalo gocaraṃ deseti, taṃ sabbaṃ suttaṃ
bhagavato nānuññātaṃ khamaṃ. Atthipi so sāvako dasabalānaṃ gocaraṃ jānāti odhiso
anodhiso, taṃ pana balaṃ sabbaso na jānāti aññathā nāma savanena? Yathā āyasmatā
sāriputtena yena brāhmaṇo ovadito, tassa āyasmato natthi indiyabalavemattañāṇaṃ, tena
puggalaparopariyaṃ ca1, taṃ ajānanto sati uttariṃ karaṇīye 2 uppādito, so bhagavatā
apasādito. Yathāva āyasmā kassa pagotto2 cetaṃ3 ovadati ānantariyasamannāgato
iddhipāṭihīrena aṅguliyo ādīpetvā, yaṃ sabbesaṃ dhammānaṃ kammasamādānānaṃ hetuso
ṭhānaso yathābhūtaṃ ñāṇaṃ. Tassa āyasmato na saṃvijjate, tena naṃ ovadati, taṃ bhagavā
karoti.

1. Sace'pi dasa pajjote - dhārayissasi kassapa,
Neva dakkhiti 5 rūpāni - cakkhu hi'ssa 6 na vijjati.

Api'ca kho yathā dūto rājavacanena sattamanussāti, evaṃ sesānugo aññātakaṃ ghosaṃ
paresaṃ deseti anuññātakhamasuttaṃ gahetabbaṃ. Ananuññātakhamaṃ na gahetabbaṃ.

Tattha katamo suttasaṅkaro; [PTS Page 080] [\q 80/] pañcavidhaṃ suttaṃ:
saṃkilesabhāgiyaṃ vāsanābhāgiyaṃ dassanabhāgiyaṃ bhāvanābhāgiyaṃ asekhabhāgiyaṃ.
Aññaṃ ārādheyya aññaṃ deseti aññassa ca suttassa atthaṃ aññamhi sutte niddisati,
orambhāgiyāyānaṃ saṃyojanānaṃ anthaṃ uddhaṃbhāgiyesu niddisati. Mudumajjhānaṃ
indiyānaṃ adhimattesu suttesu niddisati. Iti idaṃ suttaṃ sambhedaṃ hetunā ca nissandena ca
phalena ca niddessana ca, mudumajjhādhimattatāyapi ca atthena ca byañjanena ca yo
sambhedo, ayaṃ vuccati suttasaṅkaro yo asambhedo, ayaṃ vuccati suttavicayo.

Tatthā'yaṃ uddānagāthā:
Purimānaṃ apakaḍḍhaṃ3 - yathābhūtassa paccayo,
Nissando desanā yutti 5 - anuññā suttasaṅkaro.

Peṭakopadese suttavicayo nāma catutthabhūmi samattā. [PTS Page 081] [\q 81/]

1. Puggalaparo parañca-ma. 2. Uttarakaraṇīye-ma. 3. Mahākassapo-ma, [PTS] 4.
Bhāgineyyaṃ-ma, [PTS] 5. Dakkhati-ma, [PTS] 6. Cakkhu tassa-ma, [PTS] 7. Saddhiṃ -[PTS]


[BJT Page 106] [\x 106/]
Pañcama bhūmi

Tattha katamo hāravibhaṅgo: yattha soḷasahārā akkharaso bhedaṃ gacchanti,

1. Tattha ādimhi desanāhāro: tattha ayaṃ gāthā:

Kusalā vā akusalā vā - saccāni vā saccekadeso vā
Kiṃ desitatti sutte - vīmaṃsā desanāhāro.

Yathā ariyasaccānaṃ1 nikkhepo, cattāri saccāni sādhāraṇāni asādhāraṇāni ca, yāni ca
aṭṭhārasa padāni dukkhato satta padāni saṅkhepana kāyikena cetasikena dukkhena
appiyasampayogena piyavippayogena ca tīhi ca saṅkhatatāhi 2 tattha tīṇi
saṅkhatalakkhaṇāni tisso dukkhatā: uppādo saṅkatalakkhaṇaṃ, saṅkhāradukkhatāya
dukkhatā ca vayo saṅkhata 4 lakkhaṇaṃ, vipariṇāmadukkhatāya dukkhatā ca 5
aññathattaṃ6 saṅkhakhatalakkhaṇaṃ, dukkhadukkhatāya 7 dukkhatā ca 8, imesaṃ tiṇṇaṃ
saṅkhatalakkhaṇānaṃ tisu vedanābhūmīsu adukkhamasukhā vedanā, uppādo
saṅkhatalakkhaṇaṃ, dukkhā vedanā dukkhadukkhatāya ca dukkhatā, iti imesu11
navapadesu paṭhamakesu sattasu padesu soḷasa padesu dukkhā pariyesitabbā, ekādasa
dukkhatāya ca [PTS Page 082] [\q 82/] lakkhaṇaṃ niddese niddiṭṭhaṃ.
Pātubhāvalakkhaṇā jāti, yā ca pātubhāvacutilakkhaṇo cutoti vitthārena pannarasapadāni
kattabbāni.

Evaṃ sādhāraṇāni asādhāraṇāni ca sattasu dasasu padesu paññāsatividhe ca12
sāsanapaṭṭhāne13 aṭṭhārasavidhesu ca suttādhiṭṭhānesu dasavidhesu ca suttavidheyyesu
soḷasavidhesu ca hāresu ekavisatividhāya ca pavicayavīmaṃsāyāti idaṃ desitaṃ yathābhūtaṃ
ca desitanti. Ayaṃ vuccati desanāhāro.

1. Ariyasaccāni-machasaṃ, [PTS] 2. Saṃkhatābhi-machasaṃ, [PTS] 3. Saṃkhata-machasaṃ,
[PTS]
4. Dukkhatāni-machasaṃ, [PTS] 5. Aññathattaṃ ca-machasaṃ, [PTS] 6. Dukkhadukkhatāya
ca-ma, [PTS] 7. Dukkhatā-ma, [PTS] 8. Tayo-ma, [PTS] 9. Vedanāyaca-machasaṃ, [PTS] 10.
Dukkhatāti-ma, [PTS] 11. Imamhitimesu-[PTS] Imamhi imesu-machasaṃ.
12. Saññāsatividhe-ma, [PTS] 13. Sa ca, -[PTS]


[BJT Page 108] [\x 108/]

2. Tattha katamo vicayo hāro:

2. Padaṃ pañhā ca pucchā ca - kiṃ pubbaṃ kiñca pacchimaṃ,
Anugīti yā ca1 vicayo - hāro vicayoti niddiṭṭho.

Padanti paṭhamaṃ padaṃ, tassa ko attho: yaṃ bhagavā puṭṭho āyasmatā ajitena, taṃ
gahetabbaṃ. Kati padāni puṭṭhāni yathā kiṃ: "kenassu nivuto loko"ti gāthā, imāni kati
padāni cattāri iti vissajjanāya 2 pucchā. Yattakehi padehi bhagavatā vissajjitāni padāni iti
pucchāya ca yā padānaṃ saṅkāsanā, idaṃ vuccati padanti.

Pañhā'ti: imāni cattāri padāni kati pañhā eko vā dve vā taduttariṃ3 vā, imāni cattāri padāni
eko pañho, atthānuparivatti byañjanaṃ hoti, sambahulānipi padāni ekamevatthaṃ pucchati.
Imāni cattāri padāni anuparivattīti taṃ byañjanena eko pañhova hoti. [PTS Page 083] [\q
83/]

Kenassu nivuto loko'ti: lokaṃ sajhāya pucchati. Kenassu nappakāsati kissābhilepanaṃ brūsī'
titaṃ yeva pucchati. Kiṃsu tassa mahabbhayantī taṃyeva pucchati, evaṃ atthānuparivatti
byañjanaṃ eko pañho hoti, so pañho catubbidho: ekaṃ sabyākaraṇīyo vibhajjabyākaraṇīyo
paṭipucchābyākāraṇīyo ṭhapaniyoti'4 tattha cakkhuṃ5 anicca'nti ekaṃsabyākaraṇīyo, 'yaṃ
aniccaṃ taṃ dukkha'nti vibhajjabyākaraṇīyo 'siyā aniccaṃ na cakkhu, yānipi āyatanāni ca na
cakkhu, tānipi aniccanti na cakkhuyeva ayaṃ vibhajjabyākaraṇīyo 'yaṃ cakkhu taṃ
cakkhundriyaṃ ne'ti paṭipucchābyākaraṇīyo, "taṃ cakkhuṃ tathāgato'ti ṭhapanīyo, "aññatra
cakkhunāti ṭhapanīyo" pañho.

Idaṃ pañhaṃ bhagavā kiṃ pucchito: lokassa saṃkileso pucchito, kiṃ kāraṇaṃ: tividho hi
saṃkileso: taṇhā saṃkileso ca diṭṭhisaṃkileso ca duccaritasaṃkileso ca. Tattha "avijjāya
nivuto"ti avijjaṃ dasseti. "Jappā"ti taṇhaṃ dasseti, 'mahabbhaya"nti akusalassa kammassa
vipākaṃ dasseti. 'Sotaṃ' nāma. Sukhavedanīyassa kammassa dukkhavedanīyo vipāko
bhavissatīti netaṃ ṭhānaṃ vijjatīti bhagavā vissajjeti 6 catūhi yo padehi "avijjāya nivuto
lokoti (ajitāni bhagavā), vevicchāpa pamādā nappakāsati, jappābhilepanaṃ brūmi
dukkhamassa mahabbhayaṃ evaṃ vuccati.

Naduttariṃ3 paṭipucchati, "savanti sabbadhi sotā"ti gāthā cattāri padāni pucchati, taṃ
bhagavā dvīhi vissajjeti [PTS Page 084 [\q 84/] 6.

1. Sa ca-[PTS] 2. Visajjanāya-machasaṃ, [PTS] 3. Taduttari-ma [PTS] 4. hapaniyoti-ma. 5.
Cakkhu-machasaṃ, [PTS] 6. Visajjeti-ma. [PTS]


[BJT Page 110] [\x 110/]

2. Yāni sonāni lokasmiṃ - sati tesaṃ nivāraṇaṃ,
Sotānaṃ saṃvaraṃ brūmi - paññāyete pithiyare.

Imāni cattāri padāni dvīhi padehi visajjeti. Idaṃ kathanti1 pucchito, tassa saṃkiliṭṭhassa
lokassa vodānaṃ pucchito. Sotāni cha taṇhākāyā bahulādhivacanena niddiṭṭhā bhavanti
sabbehi āyatanehi, kāni sotāni kena nivārīyantīti pariyuṭṭhānapahānaṃ pucchati - kena soti
pithiyare"ti anusayasamugghātaṃ pucchati, tattha bhagavā chasu dvāresu satiyā saṃvaraṃ
deseti, yo hi sampajāno viharati satidovārikena ca tassa indiyāni guttāni sambhavanti, tattha
guttesu indiyesu yā yā vipassanā sā sā tesaṃ sotānaṃ tassā ca avijjāya yāya loko2 nivuto
accantapahānāya saṃvattati.

Evaṃ sotāni pihitānipi bhavanti, tato uttariṃ pucchati:

3. Paññā ceva sati ca (iccāyasmā ajito)
Nāmarūpaṃ ca mārisa,
Etaṃ me puṭṭho pabrūhi
Katthetaṃ uparujjhati. *

Imāni cattāri padāni bhagavā ekena padena vissajjeti 3.

4. Yametaṃ pañhaṃ apucchi - ajita taṃ vadāmi te,
Yattha nāmaṃ ca rūpaṃ ca - asesaṃ uparujjhati,
Viññāṇassa nirodhena - etthetaṃ uparujjhati 4.

Iminā pañhena kiṃ pucchati: anupādisesanibbānadhātuṃ pucchati, taṃ bhagavā
anupādisesāya nibbānadhātuyā vissajjeti [PTS Page 085 [\q 85/] 3,] tattha paṭhamena
pañhena saṃkiselaṃ pucchati, dutiyena pañhena vodānaṃ pucchati, tatiyena pañhena
sopādisesanibbānadhātuṃ pucchati, catutthena pañhena anupādisesanibbānadhātuṃ pucchati.
Tato uttariṃ paṭipucchati:

5. Ye ca saṅkhātadhammā5 se - ye ca sekhā puthū idha.
Tesaṃ me nipako iriyaṃ - puṭṭho pabrūhi mārisa.

* Ettha machasaṃ potthake "paññā ca sati nāmarū passakho tassa bhagavantaṃ
puṭṭhumāgamma katthetaṃ upasammati" iti dissati
1. Padanti - machasaṃ, [PTS] 2. Yo loko-machasaṃ, [PTS] 3. Visajjeti-machasaṃ. 4.
Upasammati-ma, [PTS] 5. Saṃkhatadhammā-[PTS]


[BJT Page 112] [\x 112/]
Imāni cattāri padāni pucchati, kati ca pana te pañhe. Saṅkhātadhammā1 ca arahantā sekkhā
ca, kiṃ pubbaṃ kiñca pacchimanti 'ayamattho. Tattha kataraṃ paṭhamaṃ pucchati kataraṃ
pacchā2 arahantaṃ paṭhamaṃ pucchati sekkhadhamme (pacchā) tattha paṭhamena padena
3 'saṅkhātadhammā'ti arahanto gahitā, 'puthū'ti sekkhā gahitā. 'Tesaṃ me nipako'ti
sādhāraṇaṃ padaṃ bhagavantaṃ pucchati. Tattha 4 sādhāraṇāni ca asādhāraṇāni ca pañhesu
pucchitabbāni. Taṃ bhagavā vissajjeti. Na tathā puṭṭhaṃ, paṭhamaṃ puṭṭhaṃ. Yaṃ taṃ
pacchā5 vissajjeti, yaṃ pacchā pucchitaṃ, paṭhamaṃ vissajjeti, kiñca idaṃ pucchitaṃ
'visuddhānaṃ visujjhāntānaṃ ca kā iriyā'ti idaṃ pucchi taṃ 'kāmesu nābhigijjheyya
manasā'nācilo siyā'ti pariyuṭṭhānāni vitakke ca 6 bhagavā nivāreti, dve pana vitakkā
āvilatāya 7 pariyuṭṭhānaṃ, yathā nīvaraṇesu niddiṭṭhaṃ. 'Kusalo sabbadhammāna'nti
arahantaṃ vissajjeti.

"Kathaṃ su* tarati ogha', nti gāthā, imāni cattāri padāni, cattāroyeva pañhā. [PTS Page 086]
[\q 86/] kiṃ kāraṇaṃ: na hi ettha atthānuparivatti byañjanaṃ yathā paṭhamaṃ
ajitapañhesu, tassa na ekaṃsena bahūni vissajjanti, na bahukā pañhā, ekova, na cā'pi, sabbe
pucchati. Pubbe vissajjito yathā catuttho. Ajitapañhe 8 yaṃ ettha yathābhūtaṃ pariyesanaṃ
padabandhena vissajjanāyo evaṃ yathābhūtaṃ pariyesati. Yo puna ettha yaṃ evaṃ pucchati
tattha ayamākāro pucchanāyaṃ:

"Anto jaṭā bahi jaṭā'ti gāthā, pucchitavissajjanāya9 maggitabbā kathaṃ vissajjitā'ti. Bhagavā
hi vissajjeti10. 'Sīle patiṭṭhāya naro sapañño"ti gāthā, tattha cittabhāvanāya samathā,
paññābhāvanāya vipassanā. Tattha evaṃ anumīyati: ye dhammā samathena ca vipassanāya
ca pahīyanti, te ime anto jaṭā bahi jaṭā, tattha vissajjanaṃ: samathena rāgo pahīyati,
vipassanāya avijjā. Ajjhattavatthuko rāgo antojaṭā, bāhiravatthuko rāgo bahi jaṭā,
ajjhattavatthukā sakkāya diṭṭhi, ayaṃ antojaṭā, ekasaṭṭhi diṭṭhigatāni ca bāhiravatthukāni
bahijaṭā, yā hi ajjhattavatthukādi bhāvena11 bhavissati ayaṃ jaṭā tathā saṅkhittena yā kāci
ajjhattavatthukā taṇhā ca diṭṭhi ca ayaṃ antojaṭā, yā kāci bāhiravatthukā taṇhā ca diṭṭhi ca
ayaṃ bahijaṭā.

1. Saṅkhatadhammā-[PTS], 2. Kataraṃ pucchā-ma. 3. Tena padena-[PTS] 4. Tassa-ma, [PTS]
5. Pucchā-ma. 6. Vitakkena ca-machasaṃ, [PTS] 7. Vitakka anāvilatāya-machasaṃ, 8.
Ajitopañhe-ma. 9. Visajjanāya-ma. 10. Bhigavāti visajjeti-ma. 11. Yādībhāgiyena-[PTS]


[BJT Page 114] [\x 114/]

Yathā devatā bhagavantaṃ pucchati 'catucakkaṃ navadvāranti gāthā. Tattha bhagavā
vissajjeti: "jetvā naddhiṃ varattaṃ cā" ti gāthā. Imaṃ1 bhagavā dukkhanirodhagāminiṃ
paṭipadaṃ vissajjeti, imāya vissajjanāya bhagavā [PTS Page 087] [\q 87/] anumīyati
kilese ettha purimāya gāthāya niddisitabbe 2. Taṃ hi "catuvakka"nti cattāro vā iriyāpathā3.
"Navadvāra"nti nava vaṇamukhāni. Yathā "catuvakka"nti cattāro upādānā, upādānapaccayā
bhavo upādānanirodhā bhavanirodho. 'Navadvāra"nti nava mānavidhā, mānajātikāya hi
dukkhaṃ seyyenamhi 4.

Paraso tīṇi tikāni puṇṇaṃ5, tikena saṃyuttaṃ'hi pañcakāmaguṇiko rāgo. Tattha "naddhī"ti
taṇhā vissajjiyati, "varatta"nti mānaṃ vissajjeti, "icchā lobhaṃ ca pāpakanti 6
pañcakāmaguṇiko rāgo. Tattha visamalobho pāpako'ti niddisīyati 'samūlaṃ taṇha'nti.
Aññāṇamūlakā taṇhā abbuyhāti taṇhāya ca diṭṭhiyā ca pahānaṃ ye ca puna aññepi keci
catuvakkayogena teneva kāraṇena ca yujjanti, saṃsāragāmino dhammā sabbe niddisitabbā
tatthāyaṃ gāthā vissajjanāya sameti. Yaṃ yadi sandena (?) Atha sahabyākaraṇena anugītiyaṃ
ca so vicayoti bhagavā yattakāni padāni nikkhapati tattakehi anugāyati.

"Aṭṭhahi bhikkhave aṅgehi samannāgato bhikkhu dūteyyaṃ gattumarahati. " Imāni
aṭṭhapadāni nikkhittāni. Chahi padehi bhagavā anugāyati.

6. Yo ce na vyathati 7 patvā - parisaṃ uggavādiniṃ,
Na ca hāpeti vacanaṃ - na ca chādeti sāsanaṃ.

7. Asandiddhaṃ ca bhaṇati - pucchito na ca kuppati,
Sa ce tādisako bhikkhu - dūteyyaṃ gantumarahatī'ti.

Tattha pana bhagavā yattakāni padāni nikkhipati, tattakehi anugāyati. "Sattahi bhikkhave
aṅgehi samannāgato kalyāṇamitto piyo garu bhāvaniyo"ti vitthārena. Idaṃ bhagavā sattahi
padehi anugāyati. Iti bahussutavā anugāyati, appatarakathaṃ padaṃ vā nikkhepo.
Bahussutavā nava padāni nikkhepo appatarikā anugītiyā bahutarikā anugāyati.

Ayaṃ vuccati anugīti ca vicayo. [PTS Page 088] [\q 88/] ayaṃ vicayo nāma hāro.

1. Idaṃ-machasaṃ, [PTS] 2. Niddisitabbena-ma, [PTS] 3. Hatthapādā-machasaṃ, [PTS] 4.
Dukkhaṃseyenamhi-[PTS] 5. Puññaṃ-[PTS] 6. Icchā lobho ca pāpakoti-ma, [PTS] 7. Na
vedhati - aṃguttara.


[BJT Page 116] [\x 116/]

3. Tattha katamo yuttihāro:

8. Sabbesaṃ hārānaṃ - yā bhūmi yo ca gocaro tesaṃ,
Yuttāyutta parikkhā - hāro yuttīti niddiṭṭho.

Hārānaṃ soḷasannaṃ yathā desanā yathā vicayo yo ca niddisīyati1. Ayaṃ niddeso, ayaṃ
pucchā suttesu na yujjatīti yā tattha vimaṃsā ayaṃ yutti.

Yathā hi sahetu sappaccayā sattā saṃkilissanti, atthi hetu atthi paccayo sattānaṃ saṃkilesāya,
sahetu sappaccayā sattā visujjhanti, atthi hetu atthi paccayo sattānaṃ visuddhiyā.

"Sīlavatā ānanda puggalena na cetanākaraṇīyā2 'kinti me avippaṭisāro3 uppajjeyyāti'4 -pe
- veyyākaraṇaṃ5. Kattabbaṃ. Ayaṃ visuddhiyā maggo. Tassa ko hetu 6 ko paccayo
sīlakkhandhassa, cattāro hetu ca paccayā ca: yo ca sappurisasaṃsevo yo ca
patirūpadesavāso7 ayaṃ upādānapaccayatāya paccayo. Yaṃ porāṇakammaṃ assa vipāko
paccayo, tāya paccayatāya 8 attasammāpaṇidhi, ayaṃ hetu, iti sīlakkhandho sahetu
sappaccayoti. Idaṃ lokikaṃ sīlaṃ.

Yaṃ pana lokuttaraṃ sīlaṃ tassa tīṇi indiyāni paccayo saddhindiyaṃ viriyindiyaṃ9
samādhindiyaṃ ayaṃ paccayo. Satindiyaṃ ca paññindiyaṃ ca hetu. Paññāya
nibbedhagāminiyā yaṃ sīlaṃ jāyati. Sotāpannassa ca sīlaṃ kenāya hetu ayaṃ paccayo(?)

Yaṃ puna samādhino passaddhi ca pīti ca pāmojjaṃ ca paccayo. Yaṃ sukhaṃ hetu, tena
samādhikkhandho sahetu sappaccayo, [PTS Page 089] [\q 89/] yaṃ samāhito
yathābhūtaṃ pajānāti, ayaṃ paññā. Tassā10 paratoghoso ājjhattaṃ ca yonisomanasikaro hetu
ca paccayo ca. Iti ime tayo khandhā sahetu sappaccayā. Evaṃ satta paññā. Sattabyākaraṇīsu
ca suttesu na yujjati. Ayaṃ yuttihāro, so catusu mahāpadesesu daṭṭhabbo.

4. Tattha katamo padaṭṭhāna hāro:

9. Dhammaṃ deseti jino - tassa ca dhammassa yaṃ padaṭṭhānaṃ,
Iti yāva sabbadhammo11 - eso hāro padaṭṭhāno.

1. Niddisiyati-ma, [PTS] 2. Veyyākaraṇīyā, -ma, [PTS] 3. Vippaṭisāro-ma, [PTS]
4. Uppādeyya-ma, [PTS] 5. Abyākaraṇaṃ-ma, [PTS] 6. Tassa hetu-ma. 7. Patirūpadesavāso
ca-ma. 8. Paccayāya-ma, [PTS] 9. Vīriyindiyaṃ-ma. 10. Tasasa-ma, [PTS] 11. Ettāvatā
sabbadhammānaṃ-[PTS]


[BJT Page 118] [\x 118/]

Tattha pañca kāmaguṇā kāmarāgassa padaṭṭhānaṃ, yesaṃ kesañci kāmarāgo uppajjati
uppanno vā uppajjissati vā etesu yeva1 pañcasu rūpādisu 2 āyatanesu, nāññatra etehi
kāmarāgassa padaṭṭhānanti. Vuccate, tena pañca kāmaguṇā kāmarāgassa padaṭṭhānaṃ,
pañcindriyāni rūparāgassa padaṭṭhānaṃ, manindiyaṃ bhavarāgassa padaṭṭhānaṃ,
pañcakkhandhā sakkāyadiṭṭhiyā padaṭṭhānaṃ, ekasaṭṭhi diṭṭhigatāni diṭṭhirāgassa
padaṭṭhānaṃ, kāmadhātu kāmarāgassa padaṭṭhānaṃ, rūpadhātu rūparāgassa padaṭṭhānaṃ
arūpadhātu arūparāgassa padaṭṭhānaṃ, sukhasaññā kāmarāgassa padaṭṭhānaṃ,
byāpādasaññā byāpādassa padaṭṭhānaṃ, asampajānatā3 sammohassa padaṭṭhānaṃ, nava 4
āghātavatthuni byāpādassa padaṭṭhānaṃ, navavidhaṃ mānaṃ vidhāmānassa 4 padaṭṭhānaṃ,
sukhā vedanā rāgānusayassa padaṭṭhānaṃ, dukkhā vedanā paṭighānusayassa padaṭṭhānaṃ,
adukkhamasukhā vedanā avijjānusayassa padaṭṭhānaṃ, attavādupadānaṃ ca musāvādo ca
lobhassa padaṭṭhānaṃ, pāṇātipāto ca pisunāvācā ca pharusāvācā ca byāpādassa
padaṭṭhānaṃ, micchattaṃ ca samphappalāpo ca mohassa padaṭṭhānaṃ, bhavaṃ bhogaṃ ca
vokāro ca ahaṅkārassa padaṭṭhānaṃ, bāhirānaṃ pariggaho [PTS Page 090] [\q 90/]
mamaṅkārassa padaṭṭhānaṃ, kāyassa saṅgaṃ diṭṭhiyāpadaṭṭhānaṃ, kāyikadoso desassa
padaṭṭhānaṃ, kāyikakāsāvo lobhassa padaṭṭhānaṃ, yo yo vā pana dhammo yena yena
ākārena 5 uppajjati sattādhiṭṭhānena 6 vā dhammādhiṭṭhānena vā anusayanena vā so
dhammo tassa padaṭṭhānaṃ. Tena ākārena 5 so dhammo uppajjati.

Yathā manusso purimassa padassa padaṭṭhānaṃ alabhanto dutiyaṃ padaṃ uddharati. So
pacchānupadaṃ saṃharati 7. Yadi yana yo na dutiyapadassa padaṭṭhānaṃ labhati, aparaṃ
padaṃ uddharati, tassa so ceso paccayo bhavati. Evaṃ dhammo kusalo vā akusalo vā
abyākato vā padaṭṭhānaṃ alabhanto na pavattati, yathā payuttassa dhammassa yoniso8.
Ayaṃ vuccati padaṭṭhāno hāro.

5. Tattha katamo lakkhaṇo hāro:

10. Vuttamhi ekadhamme - ye dhammā ekalakkhaṇā tena,
Sabbe bhavanti vuttā - so hāro lakkhaṇo nāma.

1. Yepi-machasaṃ, 2. Rūpesu-machasaṃ, [PTS] 3. Asampajaññatā-ma, [PTS] 4. Mānassa-ma,
5. Ārammaṇena-ma, [PTS] 6. Saccādhiṭṭhānena-ma, [PTS] 7. Paṭisaṃharati-[PTS] 8.
Yonilābho-machasaṃ,


[BJT Page 120] [\x 120/]

"Yesaṃ ca susamāraddhā - niccaṃ kāyagatāsatī"ti gāthāya vuttāya kāyagatāgatiyā
vuttāvedanāgatā cittagatā dhammagatā ca sati, catunnaṃ satipaṭṭhānānaṃ ekena
satipaṭṭhānena. Na hi cittaṃ ekasmiṃ viññāṇaṭṭhitiyā pavattati, nānāsu gatīsu pavattati,
kāyagatāsatiyā vuttāya vuttā vedanāgatā citta - dhammagatā ca. Na hi kāyagatāsatiyā
bhāvitāya satipaṭṭhānā cattāro bhāvanāpāripūriṃ gacchanti. [PTS Page 091] [\q 91/]
evaṃ tassadisesu dhammesu vuttesu sabbadhammā vuttā ca bhavanti.

"Sacittapariyodapanaṃ1 etaṃ buddhāna sāsana"nti gāthā cetasikā dhammā vuttā, citte rūpaṃ
vuttaṃ. Idaṃ nāmarūpaṃ dukkhaṃ ariyasaccaṃ tato sacittapariyodapanā2 yaṃ paṭivedhena
odapeti, taṃ dukkhaṃ yato odapeti so samudayo yena odapeti, so maggo. Yaṃ odapitaṃ so
nirodho.

Cakkhuṃ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. " Tattha sahajātā vedanā saññā
vetanā phasso manasikāro ete te dhammā ekalakkhaṇā uppādalakkhaṇena. Yo ca rūpe
nibbindati, vedanāya so nibbindati, saññāsaṅkhāraviññāṇesupi so nibbindati. Iti ye
ekalakkhaṇā dhammā tesaṃ ekamhi dhamme niddiṭṭhe sabbe dhammā niddiṭṭhā honti.
Ayaṃ vuccati lakkhaṇo hāro.

6. Tattha katamo catubyūho hāro:

11. Nirutti adhippāyo ca -byañjanā desanāya ca,
Suttattho pubbāparasandhi - eso hāro catubyūho.

Tattha katamā nirutti: sā kathaṃ pariyesitabbā, yathā vuttaṃ bhagavatā "ekādasahi aṅgehi
samananāgato bhikkhu khippaṃ dhammesu mahattaṃ pāpuṇāti, atthakusalo ca hoti
dhammakusalo ca hoti byañjanakusalo ca hoti niruttikusalo ca hoti itthādhivavana kusalo ca
hoti purisādhivacanakusalo ca vipurisādhivacanakusalo ca atītādhivacanakusalo ca
anāgatādhivacanakusalo ca paccuppannādhivacanakusalo ca. Ekādhippāyena kusalo
anekādhippāyena 3 kusalo [PTS Page 092] [\q 92/] kimhi desitaṃ
atītānāgatapaccuppannaṃ. Itthādhivacanena purisādhivacanena sabbaṃ yathāsuttaṃ
niddiṭṭhaṃ. Taṃ byañjanato niruttikosallato yo yaṃ suttassa sunirutti dunnirutti taṃ
avekkhati, idaṃ evaṃ niropayitabbaṃ, idampi na niropayitabbaṃ. Idaṃ vuccato
niruttikosallaṃ.

1. Pariyodāpanaṃ-ma. 2. Pariyodāpanā-ma. 3. Nānādhippayena-ma, [PTS]


[BJT Page 122] [\x 122/]

Tattha katamaṃ adhippāyakosallaṃ: yathādesitassa suttassa (sabbassa vāraṃ gacchati, imena
bhagavatā desitanti) yathā kiṃ:

"Appamādo amatapadaṃ1 pamādo maccuno pada"nti gāthā.

Tattha bhagavato ko adhippāyo: ye amatameva 2 ākaṅkhanti te appamattā viharissanti.
Ayaṃ adhippāyo.

12. (Yogassa kālaṃ na nivattati yā ca
So na tattha pāpintave bhavanti,
Vedanāmaggaisinā paveditaṃ.
Dhutarajāsavā dukkhā pamokkhātā)?

Ettha bhagavato ko adhippāyo: ye dukkhenānassādanā4(?) Te viriyamārabhissanti
dukkhakkhayāyā'ti ayaṃ tattha bhagavato adhippāyo. Iti gāthāya vā byākaraṇe 5 vā desite
iminā suttena sādhakā (?) Yo evaṃ dhammānudhammaṃ paṭipajjatīti so adhippāyo. Ayaṃ
vuccati desanādhippāyo,

Tattha katamo pubbāparasandhi: [PTS Page 093] [\q 93/] (yaṃ gāthāyaṃ vā sutte 6 vā
padāni asītitāni (?) Bhavanti evaṃ vā evamevahi tassā gāthāya suttassa vā yāni purimāni
padāni yāni ca pacchimakāni, nāni samosāretabbāni. Evaṃ so pubbāparena sandhi ñāyati. Yā
ekā samāraddhā gāthā dve tīṇi vā tassamekadese bhāsitānaṃ abhāsitāhi gāthāhi aniddiṭṭho
attho bhavati tadupadhāritabbaṃ yaṃ vattabbaṃ itissa pariyesamānassa pariyesanākaṅkhā,
tassa vā puggalassa paññattīnaṃ apare pariyesitabbaṃ. Idaṃ vuccate pubbāparena sandhi. )?

'Kosalla'nti vatthuto nidānakosallaṃ. Byañjanato niruttikosallaṃ, desanādhippāyakosallaṃ,
pubbāparena sandhikosallaṃ. Tattha tassa gāthā pariyesitā nidānaṃ vā upalabhituṃ7. Na
attho niddisitabbo vatthuto nidānakosallaṃ atthakosallaṃ imehi catūhi padehi attho
pariyesiyanno yathābhūtaṃ pariyiṭṭho hoti. Atha ca sabbo vatthuto vā nidānena vā yo
adhippāyo byañjano nirutti sajhi ca anuttaro eso pubbāparena evaṃ suttatthena desitabbaṃ.
Ayaṃ catubyūho hāro.

7. Tattha katamo āvatto hāro:

13. Ekamhi padaṭṭhāne - pariyesati sesakaṃ padaṭṭhānaṃ,
Āvattati paṭipakkhe - āvatto nāma so hāro.

1. Amataṃ padaṃ-ma. [PTS] 2. Yāca, sabbā-ma. 3. Asītimeva-ma, [PTS] 4. Dukkhasā
sādhakā-[PTS] 5. Byākaraṇena-ma, [PTS] 6. Suttesu-ma, 7. Upalabbhituṃ-ma, [PTS]


[BJT Page 124] [\x 124/]

Yathā kiṃ: "unnaḷānaṃ1 pamattāna"nti gāthāyo. Idaṃ kissa padaṭṭhānaṃ: kusalānaṃ
dhammānaṃ2 ossaggassa 3. Kusaladhammossaggo pana kissa [PTS Page 094] [\q 94/]
padaṭṭhānaṃ: akusaladhamma 4 paṭisevanāya. (Appamādo) kissa padaṭṭhānaṃ:
kusaladhammapaṭisevanāya. (Pamādo) kissa padaṭṭhānaṃ: kilesavatthupaṭisevanāya. Iti
pamādena mohapakkhiyā diṭṭhi avijjā chandarāgapakkhiyā, tattha taṇhā ca diṭṭhi ca cattāro
āsavā, taṇhā kāmāsavo ca bhavāsavo ca, diṭṭhi diṭṭhāsavo ca avijjāsavo ca. Tattha citte
atthiti diṭṭhi cetasikesu niccanti pañcasu kāmaguṇesu ajjhāvahanena kāmāsāvo, upapattīsu
āsatti bhavāsavo. Tattha rūpakāyo kāmāsavassa bhavāsavassa ca padaṭṭhānaṃ, nāmakāyo
diṭṭhāsavassa avijjāsavassa ca padaṭṭhānaṃ.

Tattha allīyanāya 5 ajjhattavāhanaṃ kāmāsavassa lakkhaṇaṃ, patthanā ganthena
abhisaṅkhārakāya saṅkharaṇaṃ7. Bhavāsavassa lakkhaṇaṃ, abhiniveso ca parāmāso ca
diṭṭhāsavassa lakkhaṇaṃ, appaṭivedho ca dhammesu asampajaññā ca avijjāsavassa
lakkhaṇaṃ.

Ime cattāro āsavā cattāri upādānāni: kāmāsavo kāmūpādānaṃ, bhavāsavo bhavūpādānaṃ,
diṭṭhāsavo diṭṭhupādānaṃ, avijjāsavo attavādupādānaṃ, imehi catūhi upādānehi
pañcakkhandho.

Tattha avijjāsavo citte pahātabbo. So citte cittānupassissa pahīyati, diṭṭhāsavo dhammesu
pahātabbo, so dhammesu dhammānupassissa pahīyati. Bhavāsavo āsattiyā pahātabbo, so
vedanāsu vedanāsupassissa pahīyati. Kāmāsavo pañcasu kāmaguṇesu pahātabbo, so kāye
kāyānupassissa pahīyati.

Tattha kāyānupassanā dukkhaṃ ariyasaccaṃ bhajati, vedanānupassanā pañcannaṃ indriyānaṃ
paccayo, [PTS Page 095] [\q 95/] sukhindriyassa dukkhindriyassa somanassindriyassa
domanassindriyassa upekkhindriyassa sattakilesopacāro tena samudayaṃ bhajati, citte
cittānupassanā nirodhaṃ bhajati, dhammesu dhammānupassanā maggaṃ bhajati.

Tenassa catūsu ca dassanena tasseva sabbe pahīyanti yena niddiṭṭhā paṭhamaṃ "unnaḷānaṃ
pamattānaṃ tesaṃ vaḍḍhanti āsavā" jānato hi passato āsavānaṃ khayo, dukkhaṃ samudayo
nirodho maggo hi akusalā dhammā evaṃ pariyesitabbā yāva tassa akusalassa gati. Tato
paṭipakkhena akusale dhamme pariyesati tesaṃ kilesānaṃ hārena āvattati. Ayaṃ vuccate
āvaṭṭo hāro.

1. Uṇṇaḷānaṃ-[PTS] Unnaṭṭhānaṃ-machasaṃ. 2. Kusalā dhammā-[PTS] 3. Osagassa-ma,
[PTS] 4. Akusalā dhammā-[PTS] 5. Alliyanāya-ma. 6. Patthanaganthana-machasaṃ. 7.
Saṅkhāraṇaṃ-ma.


[BJT Page 126] [\x 126/]

Evaṃ sukkāpi dhammā pariyesitabbā. Akusaladhamme āvaṭṭetvā1. Tattha āvaṭṭassa hārassa
ayaṃ bhūmi: satiupaṭṭhānā ca vipallāsā ca cattāri ñāṇāni sakkāyasamuppāda2gāminī ca
paṭipadā sakkāyanirodhagāminī paṭipadā.
8. Tattha katamo vibhatti hāro:

Yaṃ kiñci vibhajjabyākaraṇīyaṃ vuccati vibhatti hāro, yathā kiṃ āgantvā ca puna puggalo
hoti, no vāgataṃ na paribhāsati 3 paripucchatāya paṭṭhāya atiyanaṃ4 ekassa kiñci 5. Ayaṃ
vuccate vibhattihāro.

9. Tattha katamo parivattano hāro: [PTS Page 096] [\q 96/]

Yaṃ kiñci paṭipakkhaniddeso, ayaṃ vuccati parivattano, hāro, yathāvuttaṃ bhagavatā:
"sammādiṭṭhikassa purisapuggalassa micchādiṭṭhi nijjiṇṇā hotī"ti vitthārena sabbāni
maggaṅgāni. Ayaṃ vuccate parivattano hāro.

10. Tattha katamo vevacano hāro:

14. Vevacanehi anekehi - ekaṃ dhammaṃ pakāsitaṃ,
Sutte yo jānāti 7 suttavidū - vevacano nāma so hāro

Yathā āyasmā sāriputto ekamhi vatthumhi vevacanena nānāsuttena 8, bhagavatā pasaṃsito
"mahāpañño sāriputto hāsapañño javanapañño"ti, idaṃ paññāya vevacanaṃ:


Yathā ca maggavibhaṅge niyyānattho ekamekaṃ maggaṅgaṃ vevacanehi niddiṭṭhaṃ. Evaṃ
avijjāya vevacanā9. Ekaṃ akusalamūlaṃ tadeva santaṃ tesu tesu janapadesu tena tena
pajānanti. Na hi anena tadevapi ālapīyanti10 aññaṃ bhajati11 'sabbakāmajahassa
bhikkhuno'ti kāmā alapitā. "Yassa nittiṇṇo paṅko"ti 12 te yeva kāme paṅkoti13 ālapati
"suṇamānassa puretaraṃ raja"nti14 teyeva kāme 'raja'nti ālapati, evaṃ suttamhi yo dhammo
desīyati tassa pariyeṭṭhi "katamassa dhammassa idaṃ nāmaṃ, katamassa idaṃ vevacana"nti.
Sabbaññū hi yesaṃ yesaṃ yā nirutti hoti, yathā gāmī tena tena desetīti tassa vevacanaṃ
pariyesitabbaṃ. Ayaṃ vevacano hāro.

1. Āgamissa-[PTS] 2. Samuppādāya-ma, [PTS] 3. No vā na paribhāsati-[PTS] 4. Pañhāyati
yaṃ-[PTS] 5. Na esā kiñci-[PTS] 6. Parivattanā-[PTS] 7. Yojanāti-[PTS] 8. Nānāvuttena-[PTS]
9. Vevacanaṃ-[PTS] 10. Ālayanti-[PTS] 11. Bhajati-machasaṃ. 12. Saṅkoti-ma, [PTS] 13.
Saṅkāti-ma. [PTS] 14. Rajjanti-ma. [PTS]


[BJT Page 128] [\x 128/]

11. Tattha katamo paññatti hāro: [PTS Page 097] [\q 97/]
"Cattāri ariyasaccānī"ti suttaṃ niddisati, nikkhepapaññattiyā1; samudayapaññatti.
'Kabaliṅkāre 2 ce bhikkhave āhāre atthi rāgo atthi nandi, atthi taṇhā, patiṭṭhitaṃ. Tattha
viññāṇaṃ, -pe- pabhava 3. Paññattiṃ paññapeti. "Kabaliṅkāre āhāre natthi rāgo, natthi nandi,
natthi taṇhā patiṭṭhitaṃ. Tattha viññāṇaṃ, -pepabhava samugghātaṃ paññapeti 4.

"Tassa kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ
vimuccatī"ti pahānapaññattiṃ paññapeti. "Taṇhā yassa purakkhatā paññā parivattati" gāthā
manāpapaññattiṃ paññapeti. Evaṃ pana manāpapaññattīti ekadhammaṃ bhagavā paññapeti.
Na hi taṇhā dukkhasamudayoti katvā5 sabbattha taṇhāsamudayo niddisitabbo. Yathā:
"uppannaṃ kāmavitakkaṃ nādhivāseti pajayati vinodeti" ti paṭikkhepapaññatti.

Evaṃ sabbesaṃ dhammānaṃ kusalānañca akusalānañca yaṃ cassa dhammakkhettaṃ bhavati,
so ceva dhammo tattha pavattati, tadavasiṭṭhā dhammā tassānuvattakā honti, sā duvidhā
paññatti: parādhīnapaññatti ca sādhīnapaññatti ca. Katamā sādhīnapaññatti: "samādhiṃ
bhikkhave bhāvetha samāhito bhikkhave bhikkhu yathābhūtaṃ pajānāti. "Rūpaṃ anicca'nti
yathābhūtaṃ pajānāti, ayaṃ sādhīnapaññatti parādhīnapaññatti ca, sā paññatti paññāya ca
sīlassa ca.

Yathā cattāri jhānāni bhāvetha, tassa atthi samādhindiyaṃ, mudūni cattāri indiyāni tāni
catuparādhīnāni, tīṇi [PTS Page 098] [\q 98/] aveccappasādehi parādhīnaṃ
samādhindiyaṃ cattāri indriyāni paridhīnāti catusu ariyasaccesu aparādhīnaṃ paññindriyaṃ
satipaṭṭhānesu sammappadhānesu viriyindriyaṃ. Iti sake padaṭṭhāne sake khettasādhīno so
dhammo, so ca tattha paññāpetabbo. Tassa paṭipakkhā nighāto niddisitabbo. Etthāya
anekākārapaññatti kena kāraṇena ayaṃ dhammo paññattoti. Ayaṃ vuccate paññatti hāro.

12. Tattha katamo orataṇo hāro:
Chasu dhammesu otāretabbaṃ, katamesu chasu: khandhesu dhātusu āyatanesu indriyesu
saccesu paṭiccasamuppādesu. Natthi taṃ suttaṃ vā gāthā vā byākaraṇaṃ vā imesaṃ7
channaṃ dhammānaṃ aññatarasmiṃ na saṃdissati. Ettāvatā esā sabbā desanā yā8 tā khandhā
vā dhātuyo vā āyatanāni vā indriyāni vā saccāni vā paṭiccasamuppādo vā.

1. Paññattiyā-machasaṃ. 2. Kabaḷikāre-ma, [PTS] 3. Parabhāva-[PTS] 4. Samugghāti
paññatti-ma, [PTS] 5. Kāretvā-ma, 6. l̥taraṇo-[PTS] 7. Imesu-ma, [PTS] 8. Desakāya-[PTS]

[BJT Page 130] [\x 130/]

Tattha pañcannaṃ khandhānaṃ vedanākkhandho rāgadosamohānaṃ padaṭṭhānaṃ. Tattha
tisso vedanāyo, tattha1 sukhāya vedanāya somanasso savicāro, dukkhāya vedanāya
domanasso savicāro, adukkhamasukhāya vedanāya upekkhā savicārā.

Yā puna tattha vedayitaṃ idaṃ dukkhasaccaṃ, khandhesu saṅkhārakkhandho. Tattha kāyo
pamattaṃ saupavattati, tañca saṅkhāragataṃ2. Dvidhā ca bhavaṅgotaraṇaṃ kammaṃ, tīṇi ca
[PTS Page 099] [\q 99/] saṅkhārāni puññābhisaṅkhārā vā apuññā vā aneñjā vā hetu,
sabbaṃ sarāgassa no vītarāgassa dosassa, abhisaṅkhārānā ca avītarāgo ceteti ca pakappeti
ca, vītarāgo pana ceteni ca no abhisaṅkharoti, yaṃ uṇhaṃ vajiraṃ kaṭṭhe vā rukkhe vā
aññattha vā patantaṃ bhindati ca dahati 3 ca, evaṃ sarāgo vetanā4 ceteti ca abhisaṅkharoti
ca yathā sītaṃ5 vajiraṃ na bhindati na ca dahati 6, evaṃ vītarāgo vetanā7 ceteti na ca
abhisaṅkharoti 8 tattha pañcannaṃ khandhānaṃ eko khandho anindriyasarīraṃ
saññākkhandho.

Tattha dhātūnaṃ, aṭṭhārasa dhātuyo, tattha yā rūpī dasa dhātuyo tāsu desiyamānāsu
rūpakkhandho niddisitabbo, dukkhaṃ ariyasaccaṃ. Yepi ca cha viññāṇakāyā
manodhātusattamā, tattha viññāṇakkhandho ca niddisitabbo, dukkhaṃ ariyasaccaṃ.
Dhammadhātu pana dhammasamosaraṇāyo dhammo hetunā ca nissandena ca phalena ca
kiccena ca vevacanena ca yena yena upalabbhati, tena tena niddisitabbo. Yadi vā kusalā yadi
vā akusalā yadi vā abyākatā yadi vā asaṅkhatā. Dvādasannaṃ āyatanānaṃ dasa āyatanāni
rūpāni taṃ dukkhaṃ ariyasaccaṃ niddisitabbaṃ. Rūpakkhandho ca manāyatanañca
viññāṇakkhandhena niddisitabbaṃ, dukkhaṃ ariyasaccaṃ. Dhammāyatanaṃ
nānādhammasamosaraṇaṃ.

Tattha ye dhammā indriyānaṃ indriyesu niddisitabbā. Ye anindriyānaṃ anindriyesu
niddisitabbā, pariyāyato [PTS Page 100] [\q 100/] ca otāretabbā. Yathā yā dhammadhātu
tathā dhammāyatanaṃ pariyesitabbaṃ. Yā yeva hi dhammadhātu tadeva dhammāyatanaṃ
anūnaṃ anadhikaṃ.

Tattha paṭiccasamuppādo atthi tividho, atthi catubbidho, atthi duvidho. Tattha tividho
paṭiccasamuppādo: hetu phalaṃ nissando. Avijjā saṅkhārā taṇhā upādānaṃ ca ayaṃ hetu,
viññāṇaṃ nāmarūpaṃ saḷāyatanaṃ9 phasso vedanā ca ayaṃ paccayo, yo bhavo ayaṃ vipāko.
Yā jāti maraṇaṃ ayaṃ nissando.

1. Tassa-ma, [PTS] 2. Gato-ma, [PTS] 3. Tesu-machasaṃ. 4. Sarāgacetanā-ma. 5. Sataṃ-ma,
[PTS] 6. Ohati-ma, [PTS] 7. Vītarāgacetanā-ma, [PTS] 8. Abhisaṃkhāroti-ma. 9.
Saṭṭhāyatanaṃ-machasaṃ.

[BJT Page 132] [\x 132/]

Kathaṃ catubbidho: hetu paccayo vipāko nissando ca avijjā ca taṇhā ca saṅkhārā ca
upādānaṃ ca ayaṃ hetu, viññāṇaṃ nāmarūpassa paccayo kāmarūpaṃ uppajjati. Tathā
uppajannassa saḷāyatanaṃ1. Phasso vedanā ca ayaṃ paccayo. Yo bhavo ayaṃ vipāko. Yā jāti
yā ca jarāmaraṇaṃ ayaṃ nissando

Kathaṃ duvidho paṭiccasamuppādo: avijjā saṅkhārā taṇhā upādānaṃ ayaṃ samudayo,
viññāṇaṃ nāmarūpaṃ saḷāyatanaṃ1 phasso vedanā bhavo jāti maraṇaṃ va, idaṃ dukkhaṃ.
Yaṃ pana avijjānirodhā saṅkhāranirodho, imāni tappaṭipakkhena dve saccāni. Tasmā paṭicca
samuppādo yena ākārena niddiṭṭho, tena tena niddisitabbo.

Tathā bāhīsati indriyāni: dvādasa indriyāni cakkhundriyāni cakkundriyaṃ yena
domanassindriyaṃ, idaṃ dukkhaṃ. Purisindriyaṃ ca diṭṭhiyā ca taṇhā padaṭṭhānaṃ. Yato
puriso purisakānaṃ taṃ evaṃ kātabbatā. Atha ajjhattaṃ sārajjati. Ayaṃ ahaṅkārotaṃ yathā2
sāratto bahiddhā parayesati, ayaṃ mamīṅkāro3 evaṃ itthi, [PTS Page 101] [\q 101/]
tattha sukhindriyaṃ ca somanassindriyaṃ ca purisindriyassanuvantakā honti. Tassa
adhippāyaparipuṇṇā lobhadhammā kusalamūle pavaḍḍhenti tassa ce ayamadhippāyo na
pāripūriyaṃ gacchati. Tassa dukkhindriyaṃ ca domanasasīndriyaṃ ca vattati, doso ca
akusalamūlaṃ pavaḍḍhati sace pana upekkhaṃ4. Bhāveti upekkhindriyassa anuvattako5
bhavati. Amoho ca kusalamūlaṃ pavaḍḍhati. Iti satta indriyāni kilesavatthumupādāya
anatthemāni avamāni sabbassa vedanā itthindriyaṃ purisindriyaṃ.

Tattha aṭṭha indriyāni saddhindriyaṃ yāva aññātāvino indriyaṃ, ayaṃ dukkhanirodhagāmini
paṭipadā, dasannaṃ paññāndriyānaṃ kāmarāgassa padaṭṭhānaṃ. Manindriyaṃ bhavarāgassa
padaṭṭhānaṃ, paññindriyāni rūparāgassa padaṭṭhānaṃ, itthindriyaṃ ca purisindriyaṃ ca
sattapaññattiyā padaṭṭhānaṃ. Tattha yena yena indriyena yuttaṃ vā gāthāya otāretuṃ
sakkoti tena tena niddisitabbo. Evaṃ khandesu dhātusu āyatanesu saccesu
paṭiccasamuppādesu. Ayaṃ otaraṇo hāro.

13. Tattha katamo sodhano hāro:

Tayo gāthā6 ekena ārambhena bhāsīyanti7; tata ekissā bhāsitāya avasiṭṭhāsu ābhāsitāsu3 so
attho na niddisitabbo. Kiṃ kāraṇaṃ: na hi tāva so attho bhāsito, so ābhāsito na sakkā
niddisituṃ. [PTS Page 102] [\q 102/] yathā kiṃ: "appamādo amatapadanti9gāthā
ayamekā gāthā na niddisitabbā, 10 kiṃ kāraṇaṃ: atthi tāva11 imassa ārambhassa abhāsitaṃ:

1. Saṭṭhāyatanaṃ-machasaṃ. 6. Yo gāthā-ma, [PTS]
2. Yasā-ma. 7. Ārambho bhāsissantī-ma, [PTS] 3. Mamaṃkāro-ma. 8. Bhāsitāsu -ma, [PTS]
4. Upekkhā-ma, [PTS] 9. Amataṃ padanti-ma, [PTS]
5. Anuvattakāmā-ma, [PTS] 10. Niddisitabbā-ma, [PTS]
11. Atthikkhātāva-ma, [PTS]

[BJT Page 134] [\x 134/]

15. 'Etaṃ visesato ñatvā- appamādamhi paṇḍitā,
Appamāde pamodanti ariyānaṃ gocare ratā'ti.

Idaṃ abhāsitaṃ imissāpi gāthāya bhāsitāya atthā na niddisitabbo. 1 Kiṃ kāraṇaṃ: atthi tattha
avasiṭṭhaṃ: " te jhāyino sātatikā niccaṃ daḷhaparakkamā"ti gāthā, evaṃ imāgāthāyo yadā
upadhāritā2 bhavanti, tadā attho niddisitabbo.

Evaṃ assutapubbesu suttesu byākaraṇesu vā ekuddeso bhāsito. Yā vīmaṃsā tulanāidaṃ atthi
kiccaṃ, idaṃ suttaṃ bhāsītaṃ tassa cevacanaṃ niddiṭṭhaṃ vā na vā'ti. Tattha yā vīmaṃsā,
ayaṃ vuccake sodhano hāro.

14. Tattha katamo adhiṭṭhāno hāro:

Ekattatā ca vemattatā ca. Tattha katapaññatti ca kiccapaññatti ca sā ekattatā ca vemattatā ca
yathā paññānti, ete cevacanena4 vemattatā, (?) Pajānātīti paññā, sā ca ādhipateyyaṭṭhena6
paññābalaṃ. [PTS Page 103] [\q 103/] tanubhūtā gocarattavasā seva sati tīsu ratanesu
anussati buddhānussati dhammānussati saṅghānussati aviparitānussaraṇatāya.
Sammādiṭṭhidhammānaṃ pavicayena dhammavicayasambojjhaṅgo abhinīhārato abhiññāti.
Saṅkhepena maggā kā vatthu avikonatāya ekattā, yathā uṇhena saṃsaṭṭhaṃ uṇhodakaṃ,
sītena saṃsaṭṭhaṃ sītodakaṃ, khārodakaṃ guḷodakanti, idaṃ ekattatā vemattatā ca.

Atthi puna dhammo nānādhammasaṅgato7 ekattatā, 8 yathā rūpaṃ cattāro dassetabbā9 taṃ
ca rūpanti ekattatā, paṭhavīdhātu10 āpo-tejo- vāyodhātuti cemattatā. Evaṃ sabbā catasso
dhātuyo. Rūpanti ekattatā, paṭhavīdhātu āpo-tejovāyodhātuti cemattatā. Paṭhavīdhātutu
lakkhaṇato ekattatā, saṃkiṇṇavatthuto vemattatā. Yaṃ kiñci kakkhaḷa lakkhaṇaṃ sabbaṃ
taṃ paṭhavīdhātuti. Ekattatā, kesā lomā nakhā dantā chavivammanti cemattatā, evaṃ
sabbā11 catasso dhatuyo, rūpanti ekattaṃ, saddā gandhā hasā phoṭṭhabbāti cemattatā.

Atthi puna dhammo vemattatā aññaṃ12 nāmaṃ labhati, yathā kāyānupassanāya nava saññā
vīnīlakasaññā uddhumātakasaññā, ayaṃ asubhasaññā, yā ekattatā arammaṇato cemattā, (sā

1. Niddisitabbo- ma, [PTS] 6. Anomattiyaṭṭhena -ma, [PTS]
2. Upadhāritā yadā-ma. [PTS] 7. Saṃghato-ma, [PTS]
3. Kitapaññatti-ma. 8. Ekato-ma, [PTS]
Paññatti-[PTS] 9. Vāretabbā-ma, [PTS]
4. Ekavevacanena-ma. 10. Pathavīdhātu-ma, [PTS]
5. Paññattanti-ma. [PTS] 11. Sabbaṃ-ma, [PTS] 12. Aññe ma, [PTS]

[BJT Page 136] [\x 136/]

Evaṃ saññā vedanāsu ādīnavaṃ samanupassato tathādhiṭṭhānaṃ samādhindriyaṃ ca sāyeva
dhammesu tattha saññābhāvanā viriyindriyaṃ ca dhammesu dhammānupassanā citte
cittasaññaṃ pajahato paññindriyaṃ ca citte cittānupassanā? Iti yo koci ñāṇūpacāro1 [PTS
Page 104] [\q 104/] sabbaso paññāya gocaro. Paññā, ayaṃ cemattatā, yathākāmarāgo
bhavarāgo diṭṭhirāgoti cemattatā taṇhāya. Iti yaṃ ekattatāya ca cemattatāya ca ñāṇaṃ
vīmaṃsanā kulanā, ayaṃ adhiṭṭhāno2 hāro.

15. Tattha katamo parikkhāro hāro:

Sahetu sappaccayaṃ vodānaṃ ca saṃkileso ca, yaṃ tadubhayaṃ pariyeṭṭhi sa parikkhāro
hāro. Iti dhammānaṃ sahetukānaṃ hetu pariyesītabbo, sappaccayānaṃpaccayo pariyesitabbo.

Tattha kiṃ nānākaraṇaṃ hetussa ca paccayassa ca: sabhāvo hetu, parabhāvo paccayo
parabhāvassa paccayo hetupi, sabhāvassa hetu (yā?) Parabhāvassa kassaci paccayo. Avutto
hetu, vutto paccayo. Ajjhattiko hetu bāhiro paccayo. Sabhāvo hetu parabhāvo paccayo.
Nibbattako hetu pariggāhako3 paccayo. Nevāsiko hetu, āgantuko paccayo. Asādhāraṇo hetu,
sādhāraṇo paccayo. Eko yevahetu, aparāparo paccayo.

Hetussa upakaraṇaṃ samudānetabbaṃ4: samudānaṃ hetu, tattha duvidho hetu duvidho
paccayo: samanantarapaccayo ca paramparapaccayo ca. Hetupi duvidho: samanantarahetu
ca paramparahetu ca. Tattha katamo paramparapaccayo: avijjā nāmarūpassa
paramparapaccayo. Viññāṇaṃ samanantarapaccayatāya paccayo. Yadi ādimhi
avijjānirodobhavatī nāmarūpassa nirodhopi, tattha samanantaraṃ kiṃ kāraṇaṃ
paramparapaccayo samanantarapaccayo samudānito5 ayaṃ paccayato. [PTS Page 105] [\q
105/] tata katamo paramparahetu: cijānantassa paramparahetutāya hetuaññākāro
samanantarahetutāya hetuyassa hi yaṃ samanantaraṃ nibbattati, so tassa hetupi jātinirodhā
bahī ākāranirodo, ākāranirodhā daṇḍanirodho, daṇḍanirodhā khaṇḍanirodho. Evā hetupi
dvidhā so tāhi passitabbo (?)

Paṭiccasammupādo yathā avijjāpaccayo tassa puna kiṃ paccayo: ayonisomanasikāro, so tassa
paccayo saṅkhārānaṃ, iti paccayo ca samuppannaṃca. Tattha ko hetu: avijjāyeva. Tathāhi
purimā koṭi na paññāyati, tattha avijjānusayo avijjāpariyuṭṭhānassa hetu, purimā hetu
pacchā paccayo, sāpi avijjāsaṅkhārānaṃ paccayo catūhi kāraṇehi: sahajātapaccayatāya
samanantarapaccayatāya abhisandanapaccayatāya patiṭṭhānapaccayatāya.
1. Ñāṇapacāro- ma, [PTS]
2. Tulanāyamīdhiṭṭhāno- [PTS]
3. Paṭiggāhako-ma, [PTS]
4. Samudānetabbo-ma.
5. Samuddānito-ma
[BJT Page 138] [\x 138/]

Kathaṃ sahajātapaccayatāya avijjā saṅkhārānaṃ paccayo: yaṃ cittaṃ rāgapariyuṭṭhitaṃ1 tattha
avijjāpariyuṭṭhānena sabbaṃ paññāya gocaraṃ hanti. Tattha saṅkhārāti paccayaṭṭhikā
addhābhumikāramahattassa (?) Ayaṃ avijjā sahasamuppannaṃ vuddhiṃ virūḷhiṃ
vepullattamāpajjanti catūhi kāraṇehi paññā pahiyati. Katamehi catūhi: anusayo
pariyuṭṭhānaṃ saṃyojanaṃ upādānaṃ. Tattha anusayo pariyuṭṭhānaṃ janetī2 pariyuṭṭhitā
saṃyujjati saṃyuttā upādīyati, udānapaccayā bhavo. [PTS Page 106] [\q 106/] (evaṃ te
saṅkhārā tividhā uppannā bhumigatā nāsa'ññattha ayaṃ magge vinītattāyāti te thāmagatā
apativinītātipi te saṅkhārāti vuccati. Evaṃ sahetu samuppannaṭṭhena atthiyeva2 paccayā
saṅkhārānaṃ paccayo niddiṭṭhaṃ apanetvaṃ kusalaṃ akusalaṃ kusalo ca akusalo ca
pakkhipitabbo. Vipākadhammāapanetvā vacanīyaṃ avacanīyaṃ vacanīyaṃ ca avacanīyaṃ
ca pakkhipitabbaṃ. Bhava. . . ?) Sabbasuttaṃ parikkhitabbaṃ.

Dasa tathāgatabalāni cattāri vesārajjini puññāni anaññākataṃ, avijjā samanantarapaccayatāya
saṅkhārānaṃ paccayo. Yena cittena saha samuppannā avijjā tassa cittassa samanantaracittaṃ
samuppannanti tassa yaṃ samanantaracintaṃ samuppannanti, tassa pacchimassa cittassa
purimacittaṃ hetupaccayatāya paccayo. Tena avijjā hetu, tena cittena upādānaṃ
anokāsakataṃ ñāṇaṃ na uppajjati, yā tassa appamādā dhātu abhijjhābhisanditā tahiṃ
vipallāsā uppajjanti: 'asubhe subhanti, dukkhe sukha'nti. Tattha saṅkhārā uppajjantī rattā
duṭṭhā mūlhassa4 cetanā rāgapariyuṭṭhānena byāpādapariyuṭṭhānena avijjāpariyuṭṭhānena
diṭṭhivipallāso vatthuniddese niddisitabbo. Yaṃ viparītacitto vijānāti ayaṃ cittavipallāso. Yā
viparītasaññā upagaṇhāti5 yaṃ saññāvipallāso. Yaṃ viparītadiṭṭhi abhinivisati ayaṃ
diṭṭhivipallāso. [PTS Page 107] [\q 107/]

Aṭṭha micchattāni vaḍḍhanti tīṇi akusalāni, ayoniso manasikāre uppannaṃ viññāṇaṃ
cavijjaṃ ca karonti. Iti pubbā parante akusalānātarītaro (?) Saṅkhārā vuddhiṃ vepullaṃ
gacchantī. Te ca mahatā ca appaṭividitā ponobhavikā saṅkhārā bhavanti. Iti evaṃ avījjā
sahajātapaccayatāya saṅkhārānaṃ paccayo samanantarapaccayatāya ca.

Kathaṃ abhisandanākārena avijjā saṅkhārānaṃ paccayo: sā avijjā te saṅkhāre abhisanneti
parippharati. Seyyathāpi nāma uppalaṃ vā padumaṃ vā taṃ udake vaḍḍhaṃ assa, sītena
vārinā abhisannaṃ parisandanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Evaṃ
abhisandanaṭṭhena avijjā saṅkhārānaṃ paccayo.

1. Pariyuṭṭhaṃ-ma, [PTS] 2. Jāti-ma, [PTS] 3. Atthimeva-ma. 4. Mūlassa-ma, [PTS] 5.
Upaggaṇhāti-ma

[BJT Page 140] [\x 140/]

Kathaṃ patiṭṭhānaṭṭhena avijjā saṅkhārānaṃ paccayo: te saṅkhārā avijjaṃ1 nissāya vuddhiṃ
virūḷhiṃ vepullaṃ2 āpajjanti. Seyyathāpi nāma uppalaṃ vā padumaṃ vā paṭhaviṃnissāya
paṭhaviyaṃ3. Patiṭṭhāya vuddhiṃ virūḷhiṃ vepullaṃ āpajjati, ete saṅkhārā avijjaṃ nissāya
avijjāya4 patiṭṭhitā vuddhiṃ virūḷhiṃ vepullaṃ gacchanti. Evapatiṭṭhānaṭṭhena avijjā
saṅkhārānaṃ paccayo.

Puna rāgasahagatassa kammassa vipākena paṭisandhimhi bhavo nibbattati, taṃ kammassa5
sabbaṃ abhiniviṭṭhaṃ aññāṇavasena ponobhavikā6 saṅkhārāti vuccanti, evampi
avijjāpaccayā saṅkhārā atthi. [PTS Page 108] [\q 108/] puna pañcasu ye ca sekhā7
puggalā, ye ca asaññisamāpattiṃ samāpatannā, ye ca bhavagatā, ye ca antogatāyeva
saṃsedajā, ye ca vā pana añño hi koci anāgāmībhūtā na cetenti na ca patthanti, tesaṃ kiṃ
paccayā saṅkhārā puna rāgā atthi tesaṃ saṅkhārāni upādānāni cittamanussarantiyeva
avipakkavipākasamūhatāasamucchinnapaccayā tesaṃ puna ca gato bhavati.

Evampi hi avijjāpaccayā saṅkhārā. Puna sā te na upādānā napi saṅkhārā, atthi punatesaṃ
satta anusayā asamuhatā asamucchinnā, tadārammaṇaṃ bhavati, viññāṇassa
patiṭṭhāyaviññāṇapaccayā nāmarūpaṃ. Evampi avijjāpaccayā saṅkhārā.

Puna sā8 yaṃ kiñci kammaṃ ācayagāmi, sabbaṃ taṃ avijjāvasena abhisaṅkharīyati
taṇhāvasena ca allīyati. Aññaṇavasena ca tattha ādīnavampi na jānāti tadeva viññāṇaṃjaṃ
bhavati. Sāyeva taṇhāsineho bhavati. Sāyeva avijjā sammoheti. Evampi avijjāpaccayā
saṅkhārā vattabbā. Iti imehi ākārehi avijjāsaṅkhārānaṃ paccayo.

Tattha avijjāya hetu yoniso manasikāro paccayo heti, tattha avicchedo9. Ayaṃtattha tatiyaṃ
balaṃ nivatti, ayaṃ paṭisandhi tattha punabbhavo, yo avakedo10 asamugghātanaṭṭhena
ayaṃ anusayo, [PTS Page 109] [\q 109/] yathā patākaṃ11 vā sāṭakaṃ vā (dve janā
pīṭhesuca ekā vā balaṃ vā assa nivācasse, na pana pīṭhesu soseyya, tattha yaṃ sinehā
āpodhātu anupubbena sosetabbā. Uṇhadhātumāgamma sace puna taṃ ākāso nikkhipeyya
taṃ ussāvena yebhuyyatara sinehamāgaccheyya, na hi anāgamma tejodhātuṃ parisosaṃ12
gaccheyya. Evameva bhavaggaparamāpi samāpatti na anurūpassa samugghātāya saṃvattati.
Te hi ālasanti sammasanti, na ca taṇhāya taṇhāpahānaṃ gacchanti?)

1. Avijjāyaṃ-ma. 7. Sekkhā-ma, [PTS]
2. Vepullataṃ-ma, [PTS] 8. Pana sā- [PTS]
3. Pathaviṃ-ma, [PTS] 9. Abhicchedo-ma, [PTS]
4. Avijjāyaṃ-ma, [PTS] 10. Avecchedo-ma, [PTS]
5. Kāmassa-[PTS] 11. Paṭakaṃ-[PTS] 6. Ponabbhavikā-[PTS] Paṭākaṃ-ma 12. Pariyesaṃ-ma

[BJT Page 142] [\x 142/]
Tattha so asamugāto avijjāya anusayo ca cittassa sampaḷibodho, idaṃ pariyuṭṭhānaṃ.
Yathābhūtaṃ viññāṇassa appavivedho ayaṃ avijjajasavo, avijjā viññābījaṃ bhavati. Yaṃ bījaṃ
so hetu na samucchijjati. Asamucchijjanto paṭisandahati, paṭisandabhanto na samugghātaṃ
gacchati. Asamugghātaṃ cittaṃ pariyonahati, pariyonaddhacitto yathābhūtaṃ nappajjānāti.

Iti viññāṇassa-1. Sāsavattho avijjattho, hetuattho avicchedattho anivattiattho phalattho,
paṭisandhiattho punabbhavattho, asamūgaghātattho anusayattho, sampalibodhattho-2.
Parīyuṭṭhānattho, asampaṭivedhattho avijjattho-3. Ettāvatā avijjāya khettaṃ niddiṭṭhaṃ
bhavati. Ayaṃ vuccati parikkhāro hāro.

16. Tattha katamo samāropano gāro: [PTS Page 110] [\q 110/]

Ugghaṭitamhi tamhi - santañceva naṃ vitthāraṃ pana vattabbaṃ
Vitthāravidhiṃ vijaññaja - ayaṃ samāropano hāro.

Tattha nāmaniddeso upaghaṭako, vatthuniddeso cevananaṃ vatthubhuto vitthāro. Yathākiṃ:
yo bhikkhu nivattato pahātabbo. Ayaṃ upaghaṭanā.

Tattha katamo samāropano: kiñci na vattabbaṃ rūparāgaṃ vā nāmavantapahātabbaṃ. Yāva
viññāṇanti vitthārena kātabbāni, avijjā tā opammena paññāpetabbā, ayaṃ samāropano
nissitacintassa va mattiko ca nissayo taṇhā ca diṭṭhi ca tattha diṭṭhi avijjā, taṇhā saṅkhārā
tattha diṭṭhipaccayā taṇhā ime avijjāpaccayā saṅkhārā. Tattha nissitaṃ viññāṇaṃ, idaṃ
saṅkhārapaccayā viññāṇaṃ, yāva jarāmaraṇaṃ. Idaṃ saṅkhittena bhāsite avasiṭṭhaṃ
paropayati(?)

"Anissītassa calitaṃ natthi"ti tassa evaṃ diṭṭhiyā taṇhāya ca pahānaṃ, tattha diṭṭhi
avijjānirodhāya yathābhūtaṃ-4. Viññāṇaṃ rāgaṭṭhāniyesuṃ-5. Dhammesu taṃ taṃ dhammaṃ
upecca-6. Aññaṃ dhammaṃ dhāvati makkaṭopamatāya: atha khvassa parittesu dhammesu
rāgaṭṭhāniyesu' chandarāgo natthi, kuto tato calanā, adhimattesu sattesu (?). Cittaṃ
nivesayati-8. Taṃ apaniṭṭhitaṃ viññāṇaṃ anāhāraṃ nirujjhati,
viññāṇanirodhānāmarūpanirodho, yāva jarāmaraṇanirodho ayaṃ samāropano. [PTS Page
111] [\q 111/]

--------
1. Saññāṇassa - ma, [PTS]
2. Sampalibodhattho - machasaṃ, [PTS] Natthi.
3. Apaṭivenettho - ma.
4. Bhūtaṃ - machasaṃ.
5. Sarāgaṭṭhāniyosu - machasaṃ, [PTS]
6. Upayujja - [PTS]
7. Sarāgaṭṭhāniyesu - machasaṃ, [PTS]
8. Nivessayati - ma, [PTS]

[BJT Page 144] [\x 144/]

Tattha rāgavasena viññāṇassa calitaṃ sapariggaho, tasmiṃ calite asati yo parikkilesopavāro
tividho aggi paṭippassaddho bhavati. Tenāha: calite asati-1. Passaddhi hoti. Tatthāya'yaṃ
samāropanā, passaddhakāyo sukhaṃ vedati, sukhino ca8ttaṃ samādhiyati, yāva
vimuttamiti-2. Ñāṇadassanaṃ bhavati.

So āsavānaṃ khayā ca vimuttino uppajjati. Tassa upapattissa āgatigatiyā asantiyā-3. Nevidha
na-4. Huraṃ na ubhayamantarena, esevanno dukkhassāti anupādisesā nibbānadhātu.
Idamassa suttassa-5. Majjhe samāropitaṃ paṭiccasamuppāde ca vimuttiyaṃ ca yogo, na ca
etaṃ tassa saṅkhittena bhāsitassa vitthārena atthaṃ vibhattanti-6. Ayaṃ vuccate
samāropano-7. Hāro.

Na ca saṅkilesabhāgiyena suttena suṅkilesabhāgiyo ye ca dhammā samāropayitabbā nāññe.
Evaṃ vāsanābhāgiye nibbedhabhāgiye.

Ayaṃ samāropano hāro.

Ime soḷasa hārā.

Sucarissa mahākaccāyanassa jambuvanavāsino
Peṭakopadese hāravihaṅgo nāma
Pañcamabhumi-8. Samattā-9
[PTS Page 112] [\q 112/]
--------
1. Asatte - ma, [PTS],]
2. Vimuttitamiti - ma.
3. Āgatigatiyaṃ asantiyaṃ, [PTS]
4. Na cetanā huraṃ [PTS]
5. Idamassa - ma,
6. Vibhajjanti - ma, [PTS]
7. Samāropanā - [PTS]
8. Pañcamā bhumi - ma.
9. Siddhi - [PTS]

[BJT Page 146] [\x 146/]

6. Chaṭṭhamabhumi

6 - 1. Buddhānaṃ bhagavantānaṃ sāsanaṃ tividhena saṅgahaṃ gacchati: khandhesu dhātusu
āyatanesu.

Tattha pañcakkhandhā: rūpakkhandho, yāva viññāṇakkhandho. Dasarūpaāyatanāni: cakkhu
rūpā ca, yāva kāyo phoṭṭhabbā ca. Ayaṃ rūpakkhandho,

Tattha cha vedanākāyā vedanākkhandho: cakkhusamphassajā vedanā, yāva
manosamphassajā vedanā, ayaṃ vedanākkhandho.

Tattha cha saññākāyā saññākkhandho: rūpasaññā, yāva dhammasaññā, ime cha saññākāyā.
Ayaṃ saññākkhandho.

Tattha cha cetanākāyā saṅkhārakkhandho: rūpasañcetanā, yāva dhammasañcetanā, ime
chacetanākāyā, ayaṃ saṅkhārakkhandho.

Tattha cha viññāṇakāyā viññāṇakkhandho: cakkhuviññāṇaṃ, yāva manoviññāṇaṃ, ime
chaviññāṇaṃ, ime cha viññāṇakāyā, ayaṃ viññāṇakkhandho. Ime pañcakkhandhā.
Tesaṃ kā pariññā: aniccaṃ dukkhaṃ saññā anattāti, esā etesaṃ pariññā.

Tattha katamo khandhattho: samūhattho khandhatthe, puñjattho khandhattho, [PTS Page
113] [\q 113/] rāsattho khandhattho, taṃ yathā dabbakkhandho vanakkhandho
dārukkhandho aggikkhandho udakakkhandho vāyukkhandho. Iti evaṃ khandhesu
sabbasaṅgahoca evaṃ khandhattho.

6-2. Tattha aṭṭhārasa dhātuyo: cakkhudhātu rūpadhātu cakkhuviññāṇadhātu-pemanodhātu
dhammadhātu manoviññāṇadhātu. Etoyo aṭṭhārasa dhātuyo. Tāsaṃ pariññā: aniccaṃ
dukkhaṃ saññā anattāti, esā etāsaṃ pariññā.

Tattha ko dhātuattho vuccate: acayavattho dhātuattho, acayavoti: cakkhuno pasādo-1.
Cakkhudhātu. Evaṃ pañcasu dhātusu, puna rāgavacacchedattho dhātuattho. Vacacchinnā hi
cakkhudhātu, evaṃ pañcasu, punarāha ekanti pakatyatthena dhātuatthoti vuccate. Taṃ yathā:
pakatiyā ayaṃ puriso pittiko semhiko cātiko sannipātikoti. Evaṃpakati cakkhudhātu.
Dassanampi yā ca8 sabbesu indriyesu -pevisabhāgattho dhātuattho.

-------
1. Cakkhu, no pasādo - machasaṃ.

[BJT Page 148] [\x 148/]

6-3. Tattha dvādasāyatanāni, katamāni: cha ajjhattikāni cha bāhirāni, cakkhāyātanaṃ-1, yāva
manāyatananti ajjhattikaṃ, rūpāyatanaṃ. Yāva dhammāyatananti bāhiraṃ. Etāni dvādasa
āyatanāni.

Etesaṃ kā pariññā: aniccaṃ dukkhaṃ saññā anattāti, esā etesaṃ pariññā. [PTS Page 114] [\q
114/] api ca dvidhaṃ pariññā: ñātapariññā-2. Ca pahānapariññā ca. Tattha ñātapariññā-2.
Nāma: aniccaṃ dukkhaṃ saññā anattāti, esā ñātapariññā-2. Pahānapariññā pana
chandarāgappahānā, esā pahānapariññā.

Tattha katamo āyatanattho: vuccate, ākaratthe-3. Āyatanattho, yathā suvaṇṇākaro
ratanākaro-4. Yathā dvihi tehi ākarehi-5. Te te gāvā uttiṭṭhanti, evaṃ etehi cittacetasikā gāvā
uttiṭṭhanti kammakilesā dukkhadhammā ca.

Punarāha āyadānattho āyatanattho, yathā rañño āyadānehi āyo bhavati. Evaṃ āyadānattho
āyatanattho.

6-4. Cattāri ariyasaccāni: dukkhaṃ samudayo nirodho maggo ca. Yathā dukkhaṃ-6. Samāsena
khandhasarīraṃ-7. Mānasaṃ ca, samudayo samāsena avijjaja ca taṇhā ca, nirodho samāsena
vijjaja ca vimutti ca maggo samāsena samatho ca vipassanā ca.

6-5. Tattha sattatiṃsa bodhipakkhikā dhammā katame: cattāro satisaṭṭhānā, yāva arīyo
aṭṭhaṅgiko maggo. Evamete sattatiṃsa bodhipakkhikā dhammā. Ye dhammā
atītānāgatapaccuppannānaṃ buddhānaṃ sāvakānaṃ ca nibbānaṃ saṃvattantīti. Yo
maggocattāro satipaṭṭhānā. Katame cattāro: "idha bhikkhu kāye kāyānupassī viharati
-pesammapadhānaṃ, iddhipādaṃ, indriyāni, balāni, tattha ko indriyattho [PTS Page 115] [\q
115/] indattho indriyattho, ādhipateyyattho indriyattho, pasādattho indriyattho,
asādhāraṇaṃkassa kiriyattho indriyattho. Anavapariyattho balattho, thāmattho balattho,
upādāyattho balathā, upainthambhanattho balattho.

Tattha katame satta bojjhaṅgā: satisambojjhaṅgo, yāva upekkhāsambojjhaṅgo. Tattha katamo
aṭṭhaṅgiko maggo: sammādiṭṭhi, yāva sammāsamādhi.

1. Cakkhuāyatanaṃ - [PTS]
2. Ñāṇapariññā - [PTS]
3. Akārattho - machasaṃ, [PTS]
4. Dubbaṇṇākaro - machasaṃ.
5. Ākārehi - [PTS]
6. Dukkhaṃ, yathā - machasaṃ, [PTS]
7. Dhammācariyaṃ - machasaṃ.
Dhammācariyaṃ -[PTS]

[BJT Page 150] [\x 150/]

Tattha aṭṭhaṅgiko maggoti: khandho: sīlakkhandho ca samādhikkhandho ca
paññākkhandho ca, tattha yā ca sammāvācā yo ca sammākammanto yo ca sammāājīvo, ayaṃ
sīlakkhandho. Yā ca sammāsati yo ca sammāvāyāmo yo casammāsamādhi, ayaṃ
samādhikkhandho. Evaṃ khandho-1. Tisso sikkhā. Evaṃ tīhākārehi dasa padāni -pe-

6-6. Tattha yogāvacaro sīlakkhandhe ṭhito dosaṃ akusalaṃ na upādiyati, dosānusayaṃ
samūhanti, dosasallaṃ uddharati, dukkhavedanaṃ parijānāti, kāmadhātuṃ samatikkamati.

Samādhikkhandhe ṭhito lobhaṃ akusalaṃ na upādiyati, rāgānusayaṃ samūhanti, lobhasallaṃ
uddharati, sukhavedanaṃ parijānāti, rūpadhātuṃ samatikkamati.

Paññākkhandhe ṭhito mohaṃ akusalaṃ na upādiyati, avijjānusayaṃ samūhanti,
mohasallaṃdiṭṭhisallañca uddharati, [PTS Page 116] [\q 116/]
adrakkhamasukhavedanaṃ parijānāti, arūpadhātuṃ samatikkamati.
Iti tīhi khandhehi tīṇi akusalamūlāni na upādiyati, cattāri sallāni uddharati, tisso vedanā
parijānāti tedhātukaṃ samatikkamati.

6-7. Tattha katamā avijjajā: yaṃ catusu ariyasaccesu aññāṇanti vitthārena, yathā so
pāṇasajjesu kathaṃkathā kātabbaṃ.

Tattha katamaṃ viññāṇaṃ: cha viññāṇakāyā. Vedanā saññā cetanā phasso manasikāroidaṃ
nāmaṃ. Tattha katamaṃ rūpaṃ: cātummabhābutikaṃ-2. Catunnaṃ mahābhūtānaṃ
upādāyarūpassa paññattiṃ. Iti purimakaṃ ca nāmaṃ idaṃ ca rūpaṃ tadubhayaṃ nāmarūpanti
vuccati. Ña

Tattha chaḷāyatananti: cha ajjhattikāni āyatanāni, cakkhu ajjhattikaṃ āyatanaṃ, yāva mano
ajjhattikaṃ āyatanaṃ.

Phassoti cha phassakāyā, cakkhusamphasso yāva manosamphassoti phasso.

Vedanāti: cha vedanākāyā vedanā.

Taṇhāti: cha taṇhākāyā taṇhā.

Upādānanti cattāri upādānāni: kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatupādānaṃ
attavādūpādānanti upādānaṃ.

Bhavoti tayo bhavā, kāmabhavo rūpabhavo arūpabhavo.

-----

1. Kāyo - machasaṃ.
2. Cātumahābhūtikaṃ - ma.

[BJT Page 152] [\x 152/]
Tattha katamā jāti, yā paṭhamaṃ khandhānaṃ dhātūnaṃ paṭhamaṃ āyatanānā uppajjanti jāti
sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo, āyaṃ jāti. [PTS Page 117] [\q 117/]


Tattha katamā jarā: jarā nāma yaṃ taṃ khaṇḍiccaṃ pāliccaṃ calittacatā1- catunnaṃ
mahābhūtānaṃ vicaṇṇatā2- bhaggo yā jarā3hīyanā parihīyanā4- āyuto hāti saṃhāni
indriyānaṃ paripākā upanābho paripāko, ayaṃ jarā.

Tattha katamaṃ maraṇaṃ: nāma, tasmiṃ sattanikāye tesaṃ tesaṃ sattānaṃ cuti cavanatā
maraṇaṃ kālakiriyā5- khandhānaṃ7- bhedo kāyassa nikkhepo jīvitindriyassa upacchedo,
idaṃ maraṇaṃ, iti purimikā ca jarā idaṃ ca maraṇaṃ tadubhayaṃ jarāmaraṇaṃ.

6-8. Tattha ajjhakāratimisā yathābhūtaṃ appajjanana8- lakkhaṇā avijjā saṅkhārānaṃ
padaṭṭhānaṃ: abhisaṅkharaṇalakkhaṇā saṃkhārā,
upacayapunabbhavābhiropanapaccupaṭṭhānā, te viññaṇassa padaṭṭhānaṃ. Vatthu
saviññattilakkhaṇaṃ viññāṇaṃ, taṃ nāmarūpassa padaṭṭhānaṃ. Anekasantissayalakkhaṇaṃ
nāmarūpaṃ, taṃ saḷāyatanassa padaṭṭhānaṃ. Indriyacavatthāpanalakkhaṇaṃ saḷāyatanaṃ,
taṃ phassassa padaṭṭhānaṃ sannipātalakkhaṇo phasso, so vedanāya padaṭṭhānaṃ.
Anubhavanasannipātalakkhaṇo vedanā, sā taṇhāya padaṭṭhānaṃ ajjhosānalakkhaṇā taṇhā,
sā upādānassa padaṭṭhānaṃ ādānaparihananalakkhaṇaṃ upādānaṃ taṃ bhavassa [PTS Page
118] [\q 118/] padaṭṭhānaṃ nānāgativikkhepanalakkhaṇo bhavo, so jātiyā padaṭṭhānaṃ
khandhānaṃ pātubhāvalakkhaṇā jāti, sā jarāya padaṭṭhānaṃ upanayaparipākalakkhaṇā jarā,
sā maraṇassa padaṭṭhānaṃ āyukkhayajīvitauparodhalakkhaṇaṃ maraṇaṃ, taṃ dukkhassa
padaṭṭhānaṃ kāyasampīḷanalakkhaṇaṃ dukkhaṃ, taṃ domanassassa padaṭṭhānaṃ.
Cittasampiḷanalakkhaṇaṃ domanassaṃ, taṃ sokassa padaṭṭhānaṃ. Socanalakkhaṇo soko, so
parivedassa padaṭṭhānaṃ vācā9nicchāraṇalakkhaṇo paridevo, so upāyasassa padaṭṭhānaṃ
ye āyāsā te upāyāsā.

6-9. Nava padāni yattha sabbo akusalapakkho saṅgahaṃ samosaraṇaṃ gacchati, katamāni
nava padāni: dve mulakilesā tīṇi akusalamulāni, cattāro vipallāya.

1. Pavicittaṃ-machasaṃ, adhikaṃ. 2. Vicaṇṇataṃ - machasaṃ 3. Taṃ jarā - machasaṃ 4.
Pahīyānā - machasaṃ 5. Paribhodo - machasaṃ 6. Kālaṃkiriyā - machaṣaṃ 7.
Uddhumātakānaṃ - machasaṃ 8. Avijānana - [PTS] 9. Vaci. . - Machasaṃ, [PTS]

[BJT Page 154] [\x 154/]
Tattha dve mulakilesā, avijjā ca bhavataṇhā ca, tīṇi akusalamulāni: lobho doso moho ca,
cattāro vipallāsā: aniccato nicca'nti saññāvipallāso cittavipallāso diṭṭhivipallāso, dukkhe
sukhanti saññāvipallaso cittavipallāso diṭṭhavipallāso, anattani attāni saññāvipallāso
cittavipallāso diṭṭhivipallāso, asubhe subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso.

6-10. Tattha avijjā nāma: catusu ariyasaccesu yathābhūtaṃ aññāṇaṃ, ayaṃ avijjā, bhavataṇhā
nāma: so bhavesu rāgo sārāgo iccha mucchā patthanā nandi ajjhosānaṃ apariccāgo, ayaṃ
bhavataṇhā. [PPTS Page 119] [\q 119/]

Tattha katamo lobho akusalamūlaṃ: yo1- tesu tesu paravatthusu paradabbesu paraṭṭhānesu
parasāpateyyesu parapariggahesu lobho lumbhanā icchā patthanā nandi ajjhosānaṃ
apariccāgo; ayaṃ lobhoakusalamūlaṃ. Kassetaṃ mūlaṃ: +lobhajassa akusalassa kāyakammassa
vacikammassa manokammassa taṃsampayuttānaṃ ca cittacetasikānaṃ dhammānaṃ mūlaṃ.
Tattha katamo doso akusalamūlaṃ: yo2- sattesu aghato akkhanti appaccayo vyāpādo padoso
anatthakāmatā cetaso paṭighāto, ayaṃ doso akusalamūlaṃ kassetaṃ mūlaṃ dosajassa
akusalassa kāyakammassa vacikammassa manokammassa taṃsampayuttānaṃ ca
cittacetasikānaṃ dhammānaṃ mūlaṃ.

Tattha katamo moho akusalamūlaṃ: yaṃ aññāṇaṃ adassanaṃ3anabhisamayo asampajjagāho4-
appaṭicedho moho muyhanā sammoho sammuyhanā avijjā tamo ajhakāro āvaraṇaṃ
nīvaraṇaṃ chadanaṃ avacchadanaṃ5- apasaṭṭhāgamanaṃ6kusalānaṃ dhammānaṃ ayaṃ
moho akusalamūlaṃ. Kassetaṃ mūlaṃ: mohajassa akusalassa kāyakammassa vacikammassa
manokammassa, taṃsampayuttānaṃ ca cittacetasikānaṃ dhammānaṃ mūlaṃ. [PTS Page 120]
[\q 120/]

6-11. Tattha vipallāsā jānitabbā, vipallāsānaṃ vatthu jātitabbaṃ, yaṃ vipallāsaṃ siyā taṃ
jātitabbaṃ.

Tattha eko vipallāso, cattāri, vipallāsavatthuni, tīṇi vipallāsāni,

1. Lobho nāma so, - ma, [PTS] 2. So- machasaṃ, [PTS] +@]lābhoti padaṃ- ma, [PTS]
potthakesu adhikaṃ. 3. Yaṃ - ma, [PTS] 4. Asampajjaggābho - ma, [PTS] 5.
Apasaccāgamanaṃ - ma, [PTS] 6. Acchadanaṃ - ma.

[BJT Page 156] [\x 156/]
Katamo eko vipallāso ca, yena paṭipakkhena vipallāsitaṃ gaṇhāti anicce niccanti dukkhe
sukhanti anattati attāti asubhe subha'nti ayaṃ eko vipallāso.

Katamāni cattāri vipallasavatthuni, kāyo vedanā cittaṃ dhammā ca, imāni cattāri
vipallāsavatthuni.

Katamāni tīṇi vipallāsāni, saññā cittaṃ diṭṭhi ca imāni tiṇi vipallāsāni.

Tattha1- manāpike vatthumbhi indritthe2- vaṇṇāyatane vā yo nimittassa uggāho, ayaṃ
saññāvipallaso. Tattha viparitacittassa vatthumbhi sati viññatti, cittavipallāso. Tattha
viparitacittassa tambhi rūpe asubhe subha'nti yā khanti ruci upekkhanā nicchayo diṭṭhi
nidassanaṃ santiraṇā, ayaṃ diṭṭhavipallāso.

Tattha vatthubhedena kāyesu2- dvādasa vipallāsā bhavanti: tayo kayo tayo vedanāyatayo
citte tayo dhamme4- cattāro saññāvipallāsā cattāro cittavipallāsā cattāro diṭṭhivipallāsā,
āyatanupacayato cakkhuviññāṇasaññāsamaṅgissa rūpesu dvādasa vipallāsa, yāva
manoviññāṇasaññā5- samaṅgissa dhammesu dvādasa vipallāsā, cha dvādasakā cattāri
vipallāsā bhavanti. [PTS Page 121] [\q 121/] ārammaṇanānattato hi
aparimitasaṅkheyyānaṃ sattānaṃ aparimitasaṅkheyyā vipallāsā bhavanti
bhinukkaṭṭhamajjhimatāya.

6-12. Tattha pañcakkhandhā cattāri attabhāvavatthuni bhavanti: yo rūpakkhandho kāyo
attabhāvavatthu, yo cedanākkhandho so vedanā attabhāvavatthu, yo saññākkhandhoca
saṃkhārakkhandho ca te dhammā attabhāvavatthu. Yo viññāṇakkhandho so cittaṃ
attabhāvavatthu, iti pañcakkhandhā cattāri attabhāvavatthuti, tattha kāye asubhe subha'nti
vipallāso bhavati, evaṃ vedanāsu citte dhammesu ca attavipallāso bhavati.

Tattha catunnaṃ vipallāsānaṃ samugghātanatthaṃ cattāro satipaṭṭhāne deseti paññapeti,
kāye kāyānupassī vibharanto6asubhe subha'nti vipallāsaṃ samugghāteti. Evaṃ vedanāsu -
cittedhammesu ca kātabbaṃ

6-13. Tattha andhakāratimisā appaṭivedhalakkhaṇā avijjā, tassā vipallayā padaṭṭhānaṃ
ajjhosānalakkhaṇā taṇhā, tassā piyarūpasātarūpaṃ padaṭṭhānaṃ attāsayavañcanalakkhaṇo
lobho, tassa adinnādānaṃ padaṭṭhānaṃ idha civādalakkhaṇo doso, tassa

1. Katamā- [PTS] 2. Indriyavattha - ma. 3. Kāyo sā - [PTS] 4. Vipallāsapadaṭṭhānaṃ - ma 5.
Mahāsaññā - ma, [PTS] 6. Viharato - ma

[BJT Page 158] [\x 158/]
Pāṇātipāto padaṭṭhānaṃ vatthuvippaṭipattilakkhaṇo moho tassa
micchāpaṭipattipadaṭṭhānaṃ saṅkhatānāṃ dhammaṃ avināsaggahanalakkhaṇā niccasaññā,
tassā saṅkhakhasakhārā padaṭṭhānaṃ. Sāsavaphassopagamanalakkhaṇā sukhasaññā, tassā
mamiṅkaro1padaṭṭhānaṃ dhammesu upagamanalakkhaṇā [PTS Page 122] [\q 122/]
attasaññā, tassā abhiṅkāro2padaṭṭhānaṃ. Caṇṇasaṅgabhanalakkhaṇā subhasaññā, tassā
indriyaasaṃvaro padaṭṭhānaṃ etehi navahi padehi uddiṭṭhehi sabbo akusalapakkho
niddiṭṭho bhavati, so ca kho khahussutena sakkā jānituṃ no appassutena, paññavatā no
duppaññena, hayuttena no ayuttena.

6-14. Nava padāni kusalāni yattha sabbo kusalapakkho saṅgahaṃ2samosaraṇaṃ
gacchati4-katamāni nava padāni: samatho vipassanā alobho adoso amoho aniccasaññā
dukkhasaññā anantasaññā asubhasaññā ca.

Tattha katamo samatho: yā cittassa ṭhiti saṇṭhiti avaṭṭhiti ṭhānaṃ paṭṭhānaṃ upaṭṭhānaṃ
samādhi samādhānaṃ avikkhepo avippaṭihāro vupasamo manaso5- ekaggaṃ cittassa, ayaṃ
samatho.

Tattha katamā vipassanā: khandhesu vā dhātusu vā āyatanesu vā nāmarūpesu vā
paṭiccasamamuppādesu vā paṭiccasamuppannesu vā dhammesu dukkhe vā6- samudaye
vā7nirodhe vā magge vā kusalākusalesu vā dhammesu sāvajjanavajjesu vā kaṇhasukkesu vā
sevitabbāsevitabbesu vā yo yathābhūtaṃ vicayo pavicayo vimaṃsā parivimaṃsā. Gāhanā
aggāhanā pariggāhanā cittena paricittanā8tulanā upaparikkhā ñāṇaṃ vijjāñcakkhu braddhi
medhā paññā obhāgo āleko ābhā pabhā khaggo [PTS Page 123] [\q 123/]
nārāvo10dhammavicayasambejjhaṅgo sammādiṭṭhi maggaṅgaṃ, ayaṃ vipassanā.

Kenesā11- vipassanā iti vuccati: vividhā vā phasā passanāti12tasmā phasā vipassanāti
muccati dvidhā cesā hi vipassanā dhammavippanāti.

Dvidhā imāya passati: subhañca asubhañca khaṇhañca sukkañca sevitabbañca asevitabbañca
kammañca vipākañca khandhañca cimokkhañca ācayañca apacayañca pavattiñca nivattiñca
saṅkilesañca vodānañca evaṃ vipassanāti vuccati atha vā vi'iti upasaggo passanāti attho,
tasmā vipassanāti vuccate, ayaṃ vipassanā.

1. Mamaṅkāro - ma, [PTS] 2. Ahaṅkāro - ma, [PTS] 3. Saṅgaraho - ma 4. Gacchanti- ma 5.
Mānaso - ma, [PTS] 6. Dukkhesu vā - ma, [PTS] 7. Samudayesu vā - ma, [PTS] 8. Paricitanā
- ma, [PTS] 9. Vijjā vā - ma, [PTS] 10. Nārajjo - [PTS] 11. Tenesā - ma, [PTS] 12. Vipassanāti
- ma, [PTS]

[BJT Page 160] [\x 160/]
6-15. Tattha dve rāgo sattānaṃ: avijjā ca bhavataṇhā ca, etesaṃ dvinnaṃ rogānaṃ nighātāya
bhagavatā dve bhesajjani vuttāni: samatho ca vipassanā ca, imāni dve bhesajjāni
paṭisevanto1- dve aroge sacichikaroti: rāgavirāgaṃ cetato vimuttiṃ avijjāvirāgaṃ ca
paññāvimuttaṃ tattha taṇhā rogassa samatho bhesajjaṃ, rāgavirāgā cetovimutti arogaṃ.
Avijjārogassa vipassanā bhesajjaṃ, avijjāvirāgā paññāvimutti arogaṃ.

Evaṃ hi bhagavā cāha: "dve dhammā pariññeyyā: nāmaṃ ca rūpaṃ ca dve dhammā
pahātabbā: avijjā ca bhavataṇhā ca, dve dhammā bhāvetabbā: samatho ca vipassanā ca, dve
dhammā sacchikātabbā: vijjā ca vimutti cā"ti.
Tattha samathaṃ bhāvento rūpaṃ parijānāti, rūpaṃ parijānanto taṇhaṃ pajahati, pajahanto
[PTS Page 124] [\q 124/] rāgavirāgā cetovimuttaṃ sacchikaroti vipassanaṃ bhāvento
nāmaṃ parijānāti, nāmaṃ paññāvimuttaṃ sacchikaroti.

Yadā bhikkhuno dve dhammā pariññātā bhavanti nāmañca rupañca, tadāssa2- dve
dhammāpahīnā bhavanti avijjā ca bhavataṇhā ca, dve dhammā bhāvitā bhavanti samatho
ca vipassanā ca, dve dhammā sacchikatā bhavanti vijjā ca vimutti ca. Ettāvatā bhikkhu
katakakicco bhavati. Esā sopādisesā nibbānadhātu tassa āyupariyādānā jīvitindriyassa
uparodhā idaṃ ca dukkhaṃ nirujjhati, aññaṃ ca dukkhaṃ na uppajjati. Tattha yo imesaṃ
khandhānaṃ dhātuāyatanānaṃ appaṭisandhi apātubhāvo, ayaṃ anupādisesā nibbānadhātu.

6-16. Tattha katamaṃ alobho kusalamūlaṃ: yaṃdhātuko alobho alubbanā alubbhitattaṃ
anicchā apatthanā akantā anajjhosānaṃ, ayaṃ alobho kusalamūlaṃ, , kassetaṃ mūlaṃ: alojassa
kusalassa kāyakammassa vacikammassa manokammassa taṃsampayuttānaṃ ca
cittacetasikānaṃ dhammānaṃ mūlaṃ. Atha vā ariyo aṭṭhaṅgiko maggo kusalanti muccati, so
tiṇṇaṃ maggaṅgānaṃ mūlaṃ, katamesaṃ tiṇṇaṃ: sammāsaṅkappassa sammāvāyāmassa
sammāsamādhissa ca, imesaṃ mulanti tasmā kusalamulanti muccati.

Tattha katamaṃ adoso kusalamūlaṃ: [PTS Page 125] [\q 125/] yo4sattesu vā saṅkhāresu
vā anāghāto5appaṭighoto abyāpatti abyāpādo adoso mettā mettāyanā
atthakāmatā6-hitakāmatā cetaso padāso, ayaṃ adoso kusalamūlaṃ. Kassetaṃja mūlaṃ:
adosajassa kusalassa kāyakammassa vacikammassa manokammassa taṃsampayuttānaṃ ca
cittacetasikānaṃ dhammānaṃ mūlaṃ atha vā tiṇṇaṃ maggaṅgānaṃ mūlaṃ, katamesaṃ
tiṇṇaṃ: sammāvācāya sammākammantassa sammāājivassa ca' imesaṃ tiṇṇaṃ maggaṅgānaṃ
mūlaṃ, tasmā kusalamulanti vuccati.
1. Paṭisecento - machasaṃ, [PTS] 2. Tathāssa - ma, [PTS] 3. Sacchikātabbāmachasaṃ 4. Yā -
machasaṃ, [PTS] 5. Anaghāto - ma, anagghāto - [PTS] 6. Attakāmatā - [PTS]

[BJT Page 162] [\x 162/]
Tattha katamaṃ amoho kusalamūlaṃ: yaṃ catusu ariyasaccesu yathābhūtaṃ ñāṇadassanaṃ
abhisamayo sammā ca paccāgamo paṭicedho amoho asammuyhanā asammoho vijjā pakāso
āloko anāvaraṇaṃ sekkhānaṃ kusalānaṃ dhammānaṃ, ayaṃ amoho kusalamūlaṃ. Kassetaṃ
mūlaṃ: amohajassa kusallassa kāyakammassa vacikammassa manokammassa
taṃsampayuttānaṃ ca cittacetasikānaṃ dhammanaṃ mūlaṃ. Atha vā dvinnaṃ maggaṅgānaṃ
mūlaṃ, natamesaṃ dvinnaṃ: sammadiṭṭhiyā ca sammāsatiyā ca imesaṃ dvinnaṃ
maggeṅgānaṃmūlaṃ, tasmā kusalamulanti vuccati. [PTS Page 126] [\q 126/] evaṃ imehi,
tihi kusalamulehi aṭṭhaṅgiko maggo yojetabbe.

6-12. Kattha katamā aniccasaññā: "sabbe saṅkhārā uppādavayadhammino"ti1- yā saññā
sañjānanā cavatthapanā uggāho, ayaṃ aniccasaññā. Tassā ko nissando: aniccasaññāya
bhāvitāya bahukatāya aṭṭhasu lokadhammesu cittaṃ nānusandhati na sandhati na
saṇṭhahāti, upekkhā vā paṭikkulatā vā saṇṭhahati. Ayamassā nissando.

Tattha katamā dukkhasaññā: "sabbe saṅkhārā dukkhā"ti yā saññā sañjānanā vacatvapanā
uggaho, ayaṃ dukkhasaññā tassā ko nissando: dukkhasaññāya bhāvitāya bahulikatāya ālasse
sampamādo vimbhaye ca cittaṃ nānusandhati ka sandhati na saṇṭhahati, upekkhā
vāpaṭikkulatā vā saṇṭhahati. Ayamassā nissando.

Tattha katamā anantasaññā: "sabbe dhammā2- anattā"ti yā saññā sañajānanā vacatthapanā
uggāho, ayaṃ anantasaññā. Tassā ko nissando: anattasaññāya bhāvitāya bahulikatāya
abhiṅkāro cittaṃ nānusandhati na sandhati, mamiṅkāro3- na saṇṭhahati, upekkhā vā
paṭikkulatā vā saṇṭhahati, ayamassā nissando.
Tattha katamā asubhasaññā: [PTS Page 127] [\q 127/] "sattasaṅkhārā asubhā"ti yā saññā
sañjānanā vavatthapanā uggāho, ayaṃ asubhaññā. Tassā ko nassando: asubhasaññāya
bhāvitāya bahulikatāya subhanimitte cittaṃ nānusandhati na sandhati na saṇṭhati, upekkhā
vā paṭikkulatā vā saṇṭhahati, ayamassā nissando.

6-18. Tattha pañcantaṃ khandhānaṃ pariññā bhagavatā desitā, yā tattha4- asubhasaññā
rūpakkhandhassa pariññattāṃ dukkhasaññā vedanākkhandhassa pariññattaṃ, anattasaññā
saññākkhandhassa saṅkhārakkhandhassa pariññattaṃ, aniccasaññā viññāṇakkhandhassa
pariññattaṃ.

Tattha samathena taṇhaṃ samugghāteti, vipassanāya avijjaṃ samugghāteti, adosena
dosaṃsamugghāteni, amohena mohaṃ samugghāteti. Aniccasaññāyaha niccasaññaṃ
samugghāteti, dukkhasaññāya sukhasaññaṃ samugghāteti, anattasaññāya attasaññaṃ
samugghāteti, asubhasaññāya subhasaññaṃ samugghāteti.

1. Dhammino ti ca - machasaṃ 2. Sabbesu dhammesu - machasaṃ 3. Mamaṅkāro - ma, [PTS]
4. Yo tattha - ma, [PTS]

[BJT Page 164] [\x 164/]

Cittavikkhepaparisaṃharaṇalakkhaṇā samatho, tassa jhānāni padaṭṭhānaṃ sabbadhammaṃ
yathābhūtaṃ paṭivedhalakkhaṇā pivassanā, tassā sabbaneyyaṃ padaṭṭhānaṃ.
Icchāpaṭisaṃharaṇalakkhaṇo alobho, tassa adinnādānā veramaṇī padaṭṭhānaṃ.
Avyāpādalakkhaṇo adoso, tassa pāṇātipātā veramaṇī padaṭṭhānaṃ.
Vatthuappaṭihatalakkhaṇo amoho, tassa sammāpaṭipatti padaṭṭhānaṃ. Saṅkhatānaṃ
dhammānaṃ vināsaggahaṇalakkhaṇā aniccasaññā, tassā udayabbayo padaṭṭhānaṃ.
Sāsavaphassasañjānanalakkhaṇā dukkhasaññā, tassā vedanā padaṭṭhānaṃ
sabbadhammaanupagamanalakkhaṇā anattasaññā, tassā [PTS Page 128] [\q 128/]
dhammasaññā padaṭṭhānaṃ, vinīlakavipubbakauddhumātakasamuggahaṇalakkhaṇā
asubhasaññā, tassā nibbidā padaṭṭhānaṃ. Imesu navasu padesu upadiṭṭhesu sabbo
kulasapakkho upadiṭṭho bhavati, so ca bahussutena sakkā jānituṃ no appasusutena,
paññavatā no duppaññena, yuttena no ayuttenā'ti.

Tattha niccasaññādhimuttassa aparāparaṃ cittaṃ paṇamettassa 1 satiṃ appaccavekkhakkhato
aniccasaccā na upaṭṭhāti, pañcasu kāmaguṇesu sukhassādādhimuttassa iriyāpathassa agatiṃ
appaccavekkhato dukkhasaññā na upaṭṭhāti, khandhadhātuāyatanaisu attādhimuttassa
nānādhātuānekadhātuvinibbhogaṃ appaccavekkhato anattasaññā na upaṭṭhāti,
vaṇṇasaṇṭhānābhiratassa kāye subhādhimuttassa ca vipaṭicchannā2 asubhasaññā na
upaṭṭhāti.

6-19. Avippaṭisāralakkhaṇā saddhā, saddahanā paccupaṭṭhanā, tassā3 cattāri
sotāpattiyaṅgāni padaṭṭhānaṃ. Evañhi vuttaṃ bhagavatā: "saddhindriyaṃ bhikkhave kuhiṃ
daṭṭhabbaṃ: catusu sotāpattiyaṅgesu kusalesu dhammesu".

Sūrā apaṭikkhepanalakkhanaṃ viriyindriyaṃ, 4 viriyārambho5 paccupaṭṭhānaṃ, tassa atītā
cattaro sammappadhānā padaṭṭhānaṃ. Yathā vuttaṃ bhagavatā: "viriyindriyaṃ bhikkhave
kuhiṃ daṭṭhabbaṃ: catusu sammappadhānesu".

Sati saraṇalakkhaṇā, asammohapaccupaṭṭhānā, tassā atītā cattāro satipaṭṭhānā
padaṭṭhānaṃ. Yathā vuttaṃ [PTS Page 129] [\q 129/] bhagavatā: "satindriyaṃ bhikkhave
kuhiṃ daṭṭhabbaṃ, catusu satipaṭṭhānesu".

Ekaggalakkhaṇo samādhi, avikkhepapaccupaṭṭhāno, tassa cattāri jhānāni 6 padaṭṭhānaṃ.
Yathā vuttaṃ bhagavatā: "samādhindriyaṃ bhikkhave kuhiṃ daṭṭhabbaṃ catusu jhānesu".
Pajānana 7lakkhaṇā paññā, bhūtatthasantiraṇa 8paccupaṭṭhānā, tassā cattāri ariyasaccāni
padaṭṭhānaṃ. Yathāvuttaṃ bhagavatā: "paññindriyaṃ bhikkhave kuhiṃ daṭṭhabbaṃ catusu
ariyasaccesu".

1. Paṇāmento - ma, [PTS] 2. Vippaṭicchannā - ma. 3. Tassa - ma, [PTS] 4. Viriyindriyaṃ -
ma. 5. Viriyindriyārambho - ma. 6. Ñāṇāni - ma, [PTS] 7. Sañjānana - [PTS] 8. Santīraṇā -
ma, [PTS]


[BJT Page 166] [\x 166/]

6-20. Cattāri cakkāni: patirūpadesavāso cakkaṃ, sappurisāpassayo cakkaṃ,
attasammāpaṇidhānaṃ cakkaṃ, pubbekatapuññatā cakkaṃ, tattha ariyasannissayalakkhaṇo
patirūpadesavāso, so sappurisāpassayassa padaṭṭhānaṃ, ariyasannissayalakkhaṇo
sappurisāpassayo, so attasammāpaṇidhānassa padaṭṭhānaṃ. Sammāpaṭipattilakkhaṇaṃ
attasammāpaṇidhānaṃ, taṃ puññānaṃ padaṭṭhānaṃ. Kusaladhammopacayalakkhaṇaṃ
puññaṃ, taṃ sabbasampattīnaṃ padaṭṭhānaṃ.

6-21. Ekādasa sīlamūlakā dhammā: "sīlavato avippaṭisāro bhavati -pe- so
vimuttiñāṇadassanaṃ 'nāparaṃ1 ittatthāyā'ti pajānanā.

Tattha veramaṇī lakkhaṇaṃ sīlaṃ, taṃ avippaṭisārassa padaṭṭhānaṃ.

Na attānuvādalakkhaṇo avippaṭisāro, so pāmojjassa padaṭṭhānaṃ.

Abhippamodalakkhaṇaṃ pāmojjaṃ, taṃ pītiyā padaṭṭhānaṃ.

Attamanalakkhaṇā [PTS Page 130] [\q 130/] pīti, sā passaddhiyā padaṭṭhānaṃ.

Kammanīyalakkhaṇā passaddhi, sā sukhassa padaṭṭhānaṃ.

Abyāpādalakkhaṇaṃ sukhaṃ, taṃ samādhino padaṭṭhānaṃ.

Avikkhepa 2lakkhaṇo samādhi, so yathābhūtañāṇadassanassa padaṭṭhānaṃ.

Aviparitasantīraṇalakkhaṇā paññā, sā nibbidāya padaṭṭhānaṃ.

Anālayanalakkhaṇā nibbidā, sā virāgassa padaṭṭhānaṃ.

Asaṅkilesalakkhaṇo virāgo, so vimuttiyā padaṭṭhānaṃ.

Akusaladhammavivekalakkhaṇā vimutti, sā vimuttino vodānassa padaṭṭhānaṃ.

6-22. Catasso ariyabhūmiyo, cattāri sāmaññaphalāni, tattha yo yathābhūtaṃ pajānāti. Esā
dassanabhūmi sotāpattiphalaṃ ca. So yathābhūtaṃ pajānitvā nibbindati, idaṃ
tanukāmarāgassa byāpādassa ca padaṭṭhānaṃ sakadāgāmiphalaṃ ca. Saṇhaṃ virajjati, ayaṃ
rāgavirāgā cetovimutti anāgāmiphalaṃ ca. Yā3 avijjāvirāgā paññāvimutti, 4 ayaṃ katābhūmi
arahattañca.

1. Nāmarūpaṃ - [PTS] 2. Avikkhepana - ma. 3. Yaṃ - ma, [PTS] 4. Virāgā, vimuccati - ma,
[PTS]


[BJT Page 168] [\x 168/]

Sāmaññaphalānīti ko vacanattho, ariyo aṭṭhaṅgiko maggo sāmaññaṃ, tassetāni phalānīti
sāmaññaphalāni vuccanti. Kissa brahmaññaphalānīti vuccante: brahmaññaṃ1 ariyo
aṭṭhaṅgiko maggo, tassetāni 2 phalānīti brahmaññaphalānīti vuccante.

Tattha sotāpanno kathaṃ hoti: saha saccābhisamayā ariyasāvakassa tīṇi saṃyojanāni
pahīyanti: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso ca. Imesaṃ tiṇṇaṃ saṃyojanānaṃ
pahānā parikkhayā ariyasāvako hoti avinipātadhammo yāva dukkhassantaṃ karoti. [PTS
Page 131] [\q 131/]

Tattha katamā sakkāyadiṭṭhi: assutavā3 bālo puthujjano - (yāva) ariyadhamme akovido, so
rūpaṃ attato samanupassati, -pe(yāva) viññāṇasmiṃ attānaṃ. So imesu pañcasu khandhesu
attaggāho vā attaniyaggāho vā eso hamasmi ekasmiṃ vasavattiko pakkhitto anuggāho4
anusayanto5 aṅgamaṅganti parati, yā tathābhūtassa khanti rucī pekkhanā ākāraparivitakko
diṭṭhinijjhāyanā abhippasannā, ayaṃ vuccate sakkāyadiṭṭhī'ti.

Tattha pañca diṭṭhiyo ucchedaṃ bhajanti, katamāyo pañca: rūpaṃ attato samanupassati, yāva
viññāṇaṃ attato samanupassati, imāyo pañca ucchedaṃ bhajanti, avasesāyo pannarasa
sassataṃ bhajanti, iti sakkāyadiṭṭhipahānā dvāsaṭṭhidiṭṭhigatāni pahīyanti.
Pahānaṃucchedaṃ sassataṃ ca na bhajati. Iti ucchedasassatappahānā ariyasāvakassa na kiñci
diṭṭhigataṃ bhavati, idha ariyasāvako sutavā hoti. Sabbo sukkapakkho kātabbo, yāca
ariyadhammesu kovido rūpaṃ antato samanupassati, yāva viññāṇaṃ -peevamassa
samanupassantassa sakkāyadiṭṭhi na bhavati.

Kathaṃ vicikicchā na bhavati - idha ariyasāvako buddhe na kaṅkhati na vicikicchati
abhippasīdati, itipi so bhagavā'ti sabbaṃ. Dhamme na kaṅkhati na vicikicchati sabbaṃ, yāva
taṇhakkhayo virāgo nirodho nibbāna'nti, iminā dutiyena ākaṅkhiyena [PTS Page 132] [\q
132/] dhammena samannāgato hoti. Saṅghe na kaṅkhati -pe- yāca pūjā devānaṃ ca
manussānaṃ cā'ti, iminā tatiyena ākaṅkhiyena dhammena samannāgato hoti.

'Sabbe saṅkhārā dukkhā'ti na kaṅkhati na vicikicchati adhimuccati abhippasīdati. 'Taṇhā6
dukkhasamudayo'ti na kaṅkhati na vicikicchati taṇhānirodho7 dukkhanirodho'ti na kaṅkhati
na vicikicchati'ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminī paṭipadā'ti na kaṅkhati na
vicikicchati adhimuccati abhippasīdati.

1. Brahmacaññā - [PTS] 2. Tassatāni - ma, [PTS] 3. Asutavā - [PTS] 4. Anuggaho - ma, [PTS]
5. Anusayato - [PTS] 6. Taṇhā dukkhā - [PTS]
7. Taṇhā nirodhā - ma, [PTS]


[BJT Page 170] [\x 170/]

Buddho vā1 dhammo vā saṅghe vā dukkhe vā samudayo vā nirodhe vā magge vā
kaṅkhāyanā vimati vicikicchā dvedhāpatho2 āsappanā parisappanā anavaṭṭhānaṃ
anadhiṭṭhānaṃ3 anekaṃso anekaṃsikatā, te tassa pahīnā bhavanti paṇunnā ucchinnamūlaṃ
tālāvatthukatā anābhāvaṃ gatā4 āyatiṃ anuppādadhammā.

Tattha sīlabbataparāmāso dvidhā: sīlassa vā suddhassa vā.

Tattha katamo, sīlassa sīlabbataparāmāso: imināhaṃ sīlena vā vatena vā tapena vā
brahmacariyena vā devo vā bhavissāmi devaññataro vā, tattha kapotapādehi accharābhi
saddhiṃ kiḷissāmi ramissāmi paricarissāmī'ti. Yā tathābhūtassa khanti 5 ruci vimutti rāgo
rāgaparivattakā diṭṭhi rūpanā passanā, ayaṃ sīlassa 6 sīlabbatarāmāso.

Tattha katamo suddhassa sīlabbataparāmāso: idhekacco sīlaṃ parāmasati: sīlena sujjhati
sīlena nīyati sīlena muccati, sukhaṃ vītikkamati, [PTS Page 133] [\q 133/] dukkhaṃ
vītikkamati, [PTS Page 133] [\q 133/] sukhadukkhaṃ vītikkamati, anupāpāṇāti
uparimena, tadūbhayaṃ sīlavataṃ parāmasati, tadūbhayena sīlavatena sujjhanti muccanti
nīyanti, sukhaṃ vītikkamanti, dukkhaṃ vītikkamanti, sukhadukkhaṃ vītikkamanti,
anupāpuṇantīti avisucīkaraṃ dhammaṃ avimuttikaraṃ dhammaṃ visucīto vimuttito
paccāgacchantassa yā tathābhūtassa khanti ruci mutti pekkhanā ākāraparivitakko
diṭṭhinijjhāyanā passanā, ayaṃ suddhassa sīlabbataparāmāso.

Ete ubho parāmāsā ariyasāvakassa pahīnā bhavanti, yāva āyatiṃ anuppādadhammā. So
sīlavā bhavati ariyakantehi sīlehi samannāgato akhaṇḍehi 7- yāva upasamasaṃvattanikehi.
Imesaṃ tiṇṇaṃ saṃyojanānaṃ pahānā sutavā ariyasāvako bhavati sotāpanno
avinipātadhammo- sabbaṃ.

'Saha saccābhisamayā' iti ko vacanattho: cattāro abhisamayā: pariññābhisamayo
pahānābhisamayo sacchikiriyābhisamayo bhāvanābhisamayo.

Tattha ariyasāvako dukkhaṃ pariññābhisamayena abhisameti, samudayaṃ
pahānābhisamayena abhisameti, nirodhaṃ sacchikiriyābhisamayena abhisameti, maggaṃ
bhāvanābhisamayena abhisameti.

Kiṃ kāranā8 dukkhassa pariññābhisamayo, samudayassa pahānābhisamayo, nirodhassa
sacchikiriyābhisamayo, maggassa bhāvanābhisamayo: samathavipassanāya, kathaṃ
abhisameti: ārammaṇe cittaṃ upanibandhetvā pañcakkhandhe dukkhato passati. Tattha yo
upanibandhoayaṃ samatho, yaṃ pariyogāhanā, ayaṃ vipassanā. [PTS Page 134] [\q 134/]


1. Yāva buddhe vā - ma, [PTS] 2. Dvedhāpathā -ma, [PTS] 3. Adhiṭṭhāgamanaṃ - ma, [PTS]
4. Anabhāvaṃkatā - ma, [PTS] 5. Yathābhūtadassananti - ma, [PTS] 6. Asantussitassa - ma,
[PTS] 7. Akkhaṇḍehi - machasaṃ. 8. Kiṃ kāraṇaṃ - ma, [PTS]

[BJT Page 172] [\x 172/]

Pañcakkhandhā1 dukkhāti passato yo pañcakkhandhesu ālayo nikanti upagamanaṃ
ajjhosānaṃ icchā mucchā paṇidhi patthanā, so pahīyati. Tattha pañcakkhandhaṃ dukkhaṃ.
Yo tattha ālayo nikanti upagamanaṃ ajjhosānaṃ icchā mucchā paṇidhi patthanā, ayaṃ
samudayo. Yaṃ tassa pahānaṃ ayaṃ1 nirodho. Samatho vipassanā ca maggo, evaṃ tesaṃ
catunnaṃ ariyasaccānaṃ ekakāle ekakkhaṇe ekacitte apubbaṃ acarimaṃ abhisamayo bhavati.
Tenāha bhagavā: "saha saccābhisamayā ariyasāvakassa tīṇi saṃyojanāni pahīyantī'ti.

Tattha samathavipassanā yuganaddhā vattamānā ekakāle ekakkhaṇe ekacitte cattāri kiccāni
karonti 3 dukkhaṃ pariññābhisamayena abhisameti- yāva maggaṃ bhāvanābhisamayena
abhisameti.

Kiṃ kāraṇā: dukkhaṃ pariññābhisamayo yāva maggaṃ bhāvanābhisamayo: evaṃ diṭṭhanto:
yathā nācā jalaṃ gacchanti cattāri kiccāni karoti: pārimaṃ tīraṃ pāpeti, orimaṃ tīraṃ jahati,
bhāraṃ vahati, sotaṃ chindati. Evameva samathavipassanā yuganaddhā vattamānā ekakāle
ekakkhaṇe ekacitte cattāri kiccāni karonti: dukkhaṃ pariññābhisamayena abhisameti- yāva
maggaṃ bhāvanābhisamayena abhisameti.

Yathā vā suriyo4 udayanto ekakāle apubbaṃ acarimaṃ cattāri kiccāni karoti: andhakāraṃ
vidhamati, ālokaṃ pātukaroti, rūpaṃ nidassīyati, sītaṃ pariyādiyati, evameva
samathavipassanā yuganaddhā vattamānā ekakāle -pe- yathā padīpo jalano ekakāle
apubbaṃ acarimaṃ cattāri kiccāni karoti: andhakāraṃ vidhamati, ālokaṃ pātukaroti, [PTS
Page 135] [\q 135/] rūpaṃ nidassīyati, upādānaṃ pariyādiyati. Evameva
samathavipassanā yuganaddhā vattamānā ekakāle -pe-.

Yadā ariyasāvako sotāpanno bhavati avinipātadhammo niyatoyāva dukkhassantaṃ karoti.
Ayaṃ dassanabhūmi. Sotāpattiphalaṃ ca.

Sotāpattiphale ṭhito uttariṃ5 vipassanaṃ6 bhāvento yuganaddhā vattamānā
kāmarāgabyāpādānaṃ yebhuyyena pahānā ariyasāvako hoti sakadāgāmī pariniṭṭhitattā
sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti, ayaṃ tanubhūmi. Sandhadāgāmiphalaṃ
ca.

Sakadāgāmi 7 phale ṭhito vipassanaṃ bhāvento kāmarāgabyāpāde sānusaye anavasesaṃ
pajahati, kāmaragābyāpādesu anavasesaṃ pahīnesu pañcorambhāgiyāni saṃyojanāni
pahīnāni bhavanti: sakkāyadiṭṭhi sīlabbataparāmāso vicikicchā kāmacchando byāpādo ca,
imesaṃ pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānā ariyasāvako hoti anāgāmī, tattha
parinibbāyī anāvattidhammo tasmā lokā, ayaṃ vītarāgabhūmī, anāgāmiphalaṃ ca.

1. Pañcakkhandhe - ma, [PTS] 2. So - machasaṃ, [PTS] 3. Karoti - ma, [PTS] 4. Suriyo - ma,
[PTS] 5. Uttari - ma, [PTS] 6. Samathavipassanaṃ - ma, [PTS] 7. Yo sakadāgāmī - ma, [PTS]

[BJT Page 174] [\x 174/]

Anāgāmiphale ṭhito uttariṃ1 vipassanaṃ2 bhāvento pañca uddhambhāgiyāni saṃyojanānā
pajahati: rūparāgo arūparāgo māno uddhaccaṃ avijjā ca 3. Imesaṃ pañcannaṃ
uddhambhāgiyānaṃ saṃyojanānaṃ pahānā ariyasāvako arahā bhavati, khīṇāsavo4 vusitavā
katakaraṇīyo5 ohitabhāro anuppattasadattho6 parikkhīṇabhavasaṃyojano
sammadaññāvimutto7, ayaṃ katābhūmi. Arahattaphalaṃ ca.

Ayaṃ sopādisesā nibbānadhātu. Tassa āyukkhayā jīvitindiyoparodhā8 idaṃ ca dukkhaṃ
nirujjhati, [PTS Page 136] [\q 136/] aññaṃ ca dukkhaṃ na uppajjati, yo imassa dukkhassa
nirodho vūpasamo aññassa ca apātubhāvo, ayaṃ anupādisesā nibbānadhātu. Imā dve
nibbānadhātuyo. Iti saccāni vuttāni, saccābhisamayo vutto, kilesavavatthānaṃ vuttaṃ,
pahānaṃ vuttaṃ, bhūmiyo vuttā, phalāni, nibbānadhātuyo vuttā, evamimesu vuttesu
sabbabodhi vuttā bhavati. Ettha yogo karaṇīyo.

6-23. Tattha katamāyo nava anupubbasamāpattiyo: cattāri jhānāni catasso ca
arūpasamāpattiyo nirodhasamāpatti ca.

Tattha cattāri jhānāni katamāni: "idha bhikkhave bhikkhu vivicceva kāmehi"ti vitthārena
kātabbāni. Tattha katamā catasso9 ārūpasamāpattiyo: virāgilo vata vattabbā10, yāva
nirodhasamāpatti vitthārena kātabbaṃ. Imāyo nava anupubbasamāpattiyo.

Tattha katamaṃ paṭhamaṃ jhānaṃ pañcaṅgavippayuttaṃ pañcaṅgasamannāgataṃ, katamehi
pañcahi aṅgehi vippayuttaṃ pañcahi nīvaraṇehi, tattha katamāni pañca nīvaraṇāni:
'kāmacchando'ti vitthāro kātabbo.

Tattha katamo kāmacchando: yo pañcasu kāmaguṇesu chandarāgo pemaṃ nikanti
ajjhosānaṃ icchā mucchā patthanā apariccāgo anusayo pariyuṭṭhānaṃ, ayaṃ kāmacchando
nīvaraṇaṃ11. [PTS Page 137] [\q 137/]

Tattha katamo vyāpādo: yo sattesu saṅkhāresu ca āghāto -pe- yathā dose tathā vitthāro12
ayaṃ vyāpādo nīvaraṇaṃ13.

1. Uttiri-machasaṃ. 2. Samathavipassanaṃ-ma, [PTS] 3. Rūparuga arūparāgamāna uddhacca
avijjañca-ma, [PTS] 4. Khīṇāsavoti-[PTS] 5. Marammapotthake natthi. 6. Sampajaññā
vimutto-[PTS] 7. Arahanto ca-ma, [PTS] 8. Jīvitindriyāparodhā-ma. 9. Cattāro-ma, [PTS] 10.
Vattabbo-[PTS],] machasaṃ. 11. Kāmacchandanīvaraṇaṃ-ma, [PTS] 12. Nioṭṭhānā-ma, [PTS]
13. Vyāpādanīvaraṇaṃ-ma, [PTS]


[BJT Page 176] [\x 176/]

Tattha katamaṃ middhaṃ: yā kāyassa1 jaḍatā2 kāyassa 2 garuttaṃ. Kāyassa akammanyatā3
kāyassa1 nikkhepo niddāyanā pacalāyikatā4 pacalāyanā pacalāyanaṃ, idaṃ middhaṃ. Tattha
katamaṃ thīnaṃ5: yā cittassa thīnatā6 jaḍatā cittassa garuttaṃ cittassa apassaddhi 8, idaṃ
thīnaṃ. Iti idaṃ ca thīnaṃ purimakaṃ ca middhaṃ tadūbhayaṃ thīnamiddhanīvaraṇanti
vuccati.

Tattha katamaṃ uddhaccaṃ: yo avupasamo9 cittassa, idaṃ uddhaccaṃ. Tattha katamaṃ
kukkuccaṃ: yo cetaso vilekho alañcanā vilañcanā hadayalekho vippaṭisāro, idaṃ kukkuccaṃ.
Iti idaṃ ca kukkuccaṃ purimakaṃ ca uddhaccaṃ, tadūbhayaṃ uddhaccakukkuccanīvaraṇanti
vuccati.

Tattha katamaṃ vicikicchānīvaraṇaṃ: yo buddhe vā dhamme vā saṅghe vā -pe- ayaṃ
vicikicchā, [PTS Page 138] [\q 138/] api ca kho pana pañca vicikicchāyo:
samanantarāyikā desantarāyikā samāpattantarāyikā maggantarāyikā saggantarāyikā, imāyo
pañca vicikicchāyo. Idha pana samāpattantarāyikā vicikicchā adhippetā, ime pañca
nīvaraṇā.

Tattha 'nīvaraṇānī'ti ko vacanattho, kuto nivārayantī'ti: sabbato kusalapakkhikā
nivārayanti. Kathaṃ nivārayanti kāmacchando asubhato nivārayati, byāpādo mettāya
nivārayati, thīnaṃ passaddhito nivārayati, middhaṃ viriyārambhato10 nivārayati, uddhaccaṃ
samathato nivārayati, kukkuccaṃ avippaṭisārato nivārayati, vicikicchā paññāto
paṭiccasamuppādato nivārayati.

Aparo pariyāyo: kāmacchando alobhato kusalamūlato nivārayati, byāpādo adosato
kusalamūlato nivārayati, thīnamiddhaṃ11 samādhito nivārayati, uddhaccakukkuccaṃ
satipaṭṭhānehi nivārayati, vicikicchā amohato kusalamūto nivārayati.

Aparo pariyāyo: tayo vihārā, dibbavihāro, brahmavihāro ariyavihāro. Dibbavihāro cattāri
jhānāni, brahmavihāro cattāri appamāṇāni ariyavihāro sattatiṃsa bodhipakkhiyā dhammā,
tattha kāmacchando uddhaccaṃ kukkuccaṃ ca dibbavihāraṃ nivārayati, byāpādo
brahmavihāraṃ nivārayati, thīnamiddhaṃ vicikicchā ca ariyavihāraṃ nivārayati.

Aparo pariyāyo: kāmacchando byāpādo uddhaccakukkuccaṃ ca samathaṃ nivārayanti,
thīnamiddhaṃ vivikicchā ca vipassanaṃ nivārayanti. Ato nīvaraṇanti vuccante. [PTS Page
139] [\q 139/] imehi pañcahi aṅgehi vippayuttaṃ paṭhamaṃ jhānaṃ.

1. Cittassa-ma, [PTS] 2. Jaḷatā-[PTS] 3. Akammanīyatā-ma, [PTS] 4. Pacalikatā-ma. 5.
Thīnaṃ-ma. 6. Thīnatā-ma. 7. Kāyassa-ma, [PTS] 8. Appassaddhi-ma, [PTS] 9.
Avūpasamo-ma. -[PTS] 10. Viriyārambhato-ma.
11. Thīnamiddhaṃ-ma.


[BJT Page 178] [\x 178/]

Katamehi pañcahi aṅgehi sampayuttaṃ paṭhamaṃ jhānaṃ: vitakkavicārehi pītiyā sukhena ca
cittekaggatāya ca. Imesaṃ pañcannaṃ aṅgānaṃ uppādapaṭilābhasamannāgatāya1
sacchikiriyāya 2 paṭhamaṃ jhānaṃ paṭiladdhanti vuccati. Imāni pañca aṅgāni uppādetvā
viharatīti tena vuccate paṭhamaṃ jhānaṃ upasampajja dibbena vihārena viharatīti 3.

Tattha dutiyaṃ jhānaṃ caturaṅgasamannāgataṃ: pītiyā4 sukhena cittekaggatāya ajjhattaṃ
sampasādanena, imāni cattāri aṅgāni uppādetvā sampādetvā viharati, tena vuccati dutiyaṃ
jhānaṃ upasampajja viharatīti.

Tattha pañcaṅgasamannāgataṃ tatiyaṃ jhānaṃ: satiyā sampajaññena sukhena cittekaggatāya
upekkhāya, imāni pañcaṅgāni uppādetvā sampādetvā viharati, tena vuccati tatiyaṃ jhānaṃ
upasampajja viharatīti.

Tattha tatutthaṃ jhānaṃ caturaṅgasamannāgataṃ: upekkhāya satipārisuddhiyā
adukkhamasukhāya vedanāya cittekaggatāya ca, imehi catuhaṅgehi samannāgataṃ catutthaṃ
jhānaṃ. Iti imesaṃ catunnaṃ aṅgānaṃ uppādapaṭilābhasamannāgatāya sacchikiriyāya
catutthaṃ jhānaṃ paṭiladdhanti vuccati. Imāni cattāri jhānāni uppādetvā sampādetvā
upasampajja viharati. Tena vuccati 'dibbena vihārena viharatī'ti. [PTS Page 140] [\q 140/]


6-24. Tattha katamo aniccaṭṭho: pīḷanaṭṭho aniccaṭṭho, pabhaṅgaṭṭho sampāpanaṭṭho
vivekaṭṭho aniccaṭṭho, ayaṃ dukkhaṭṭho.

Tattha katamo dukkhaṭṭho: pīḷanaṭṭho5 dukkhaṭṭho sampīḷanaṭṭho saṃvegaṭṭho
byābādhanaṭṭho6 dukkhaṭṭho, ayaṃ dukkhaṭṭho.

Tattha katamo suññaṭṭho: anupalittaṭṭho7 suññaṭṭho asambhajanaṭṭho vigataṭṭho8
vivattaṭṭho9 suññaṭṭho. Ayaṃ suññaṭṭho.

Tattha katamo anattaṭṭho: anissariyaṭṭho anattaṭṭho avasavattanaṭṭho akāmakāriṭṭho
parividaṭṭho anattaṭṭho. Ayaṃ anattaṭṭho'ti.

Peṭakopadese suttatthasamuccayo nāma chaṭṭhamabhūmi samattā. [PTS Page 141] [\q 141/]


1. (Samannāgamo-machasaṃ. 2. Kiriyaṃ. 3. Viharatīti dibbena vihārena-machasaṃ, [PTS]
(Samanāgamo-[PTS] 4. Pītisukhena-ma, [PTS] 5. Uppiḷanaṭṭho-[PTS] 6. Byādhinaṭṭho-ma,
[PTS] 7. Anupalitto-ma, appaṭṭho-[PTS] 9. Vivaṭṭaṭṭho-ma, [PTS]


[BJT Page 180] [\x 180/]

7. Sattamabhūmi
Hārasampātabhūmi
7-1. Pakiṇṇaka niddeso

Jhānaṃ virāgo, 'cattāri jhānāni' vitthārena kātabbāni tāni duvidhāni: bojjhaṅgavippayuttāni ca
bojjhaṅgasampayuttāni ca. Tattha bojjhaṅgavippayuttāni bāhirakāni, bojjhaṅgasampayuttāni
ariyapuggalāni.

Tattha yena cha puggalamūlāni tesaṃ nikkhipitvā1 rāgacarito dosacarito mohacarito
rāgadosacarito rāgamohacarito dosamohacarito samabhāgacarito, ta iti imesaṃ puggalānaṃ
jhānaṃ samāpajjitānaṃ pañca nīvaraṇāni paṭipakkho, tesaṃ paṭighātāya yathā asamattho2
tīṇi akusalamūlāni niggaṇhāti. Lobhena akusalamūlena abhijjhā ca uddhaccaṃ ca
uppilavataṃ alobhena kusalamūlena niggaṇhāti, kukkuccaṃ ca vicikicchā ca mohapakkhe,
taṃ amohena niggaṇhāti, doso ca thīnamiddhaṃ3 ca dosapakkho taṃ adosena niggaṇhāti.
Tattha alobhassa pāripūriyā nekkhammavitakkaṃ vitakketi, tattha adosassa pāripūriyaṃ
avyāpādavitakkaṃ vitakketi, tattha amohassa pāripūriyā avihiṃsāvitakkaṃ vitakketi.

Tattha alobhassa pāripūriyā vicitto hoti kāmehi, tattha adosassa pāripūriyā amohassa
pāripūriyā ca vivitto hoti pāpakehi akusalehi dhammehi. [PTS Page 142] [\q 142/]

Savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.

Vitakkoti tayo vitakkā: nekkhammavitakko avyāpādavitakko avihiṃsāvitakko, tattha
paṭhamābhinipāto vitakko, paṭiladdhassa' vicaraṇaṃ vicāro, yathā puriso dūrato purisaṃ
passati āgacchantaṃ, na ca tāva jānāti eso itthiti vā purisoti vā, yadā tu paṭilabhati itthiti vā
purisoti vā evaṃ vaṇṇoti vā evaṃsaṇṭhānoti vā, ime vitakkayanto uttariṃ4 upaparikkhati 6
kinnu kho ayaṃ sīlavā udāhu dussīlo aḍḍho vā duggato'ti vā. Evaṃ vicāro vitakke appeti,
vicāro carīyati ca anuvattati ca.

1. Nikkhipetvā-ma. 2. Tesaṃ aniyātāya vā pamatto, [PTS] 3. Thīnamiddhaṃ-ma.
4. Uttari-ma. 5. Vitakkāti-ma, [PTS] 6. Upaparikkhanti-ma.


[BJT Page 182] [\x 182/]

Yathā pakkhī pubbaṃ āyūhati, pacchā nāyūhati, yathā āyūhanā evaṃ vitakko, yathā
pakkhānaṃ pasāraṇaṃ evaṃ vicāro anupāleti vitakketi vicarati vicāreti. Vitakkayati vitakketi,
anuvicarati vicāreti.

Kāmasaññāya paṭipakkho vitakko, vyāpādasaññāya vihiṃsāsaññāya ca paṭipakkho vicāro,
vitakkānaṃ kammaṃ akusalassa amanasikāro, vicārānaṃ kammaṃ jeṭṭhānaṃ saṃvāraṇā.

Yathā paliko tuṇhiko sajjhāya karoti evaṃ vitakko, yathā taṃyeva anupassati evaṃ vicāro.
Yathā apariññā evaṃ vitakko, yathā pariññā evaṃ vicāro. Niruttipaṭisambhidāyaṃ ca
paṭibhānapaṭisambhidāyaṃ ca vitakko dhammapaṭisambhidāyaṃ ca atthapaṭisambhidāyaṃ
ca vicāro, kallatā2kosallattaṃ cittassa vitakko, abhinīhārakosallaṃ cittassa [PTS Page 143] [\q
143/] vicāro, idaṃ kusalaṃ idaṃ akusalaṃ idaṃ pahātabbaṃ idaṃ sacchikātabbanti vitakko,
yathā pahānaṃ ca sacchikiriyā ca evaṃ vicāro.

Imesu vitakkavicāresu ṭhitassa duvidhaṃ dukkhaṃ na uppajjati kāyikaṃ ca cetasikaṃ ca,
duvidhaṃ sukhaṃ uppajjati: kāyikaṃ ca cetasikaṃ ca iti vitakkajanitaṃ cetasikaṃ sukhaṃ pīti.
Kāyikaṃ sukhaṃ kāyiko yeva. Yā tattha cittassa ekaggatā, ayaṃ samādhi. Iti paṭhamaṃ
jhānaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ.

Tesaṃ yeva vitakkavicārānaṃ abhikkhaṇaṃ āsevanāya tassa tappoṇamānasaṃ hoti, tassa
vitakkavicārā oḷārikā khāyanti. Yaṃ ca pītisukhaṃ ca nekkhammaṃ ca oḷārikaṃ bhavati. Api
ca samādhijā pīti rati ca jāyati tassa vicārārammaṇaṃ. Tesaṃ vūpasamā ajjhattaṃ ceto
sampasīdati. Ye vitakkavicārā dve dhammānussaritabbā, paccuppannādaraṇitabbaṃ. Tesaṃ
vūpasamā ekodibhāvaṃ cittekaggataṃ hoti. Tassa ekodibhāvena pīti pāripūriṃ gacchati, yā
pīti taṃ somanassindiyaṃ, yaṃ sukhaṃ taṃ sukhindiyaṃ, yā cittekaggatā ayaṃ samādhi. Taṃ
dutiyaṃ jhānaṃ caturaṅgasamannāgataṃ. So pītiyā virāgā yāti ojahi jallasaṃgahaṃ3.
Tattha somanassacittamupādānanti ca so taṃ vicinanto upekkhameva manasikaroti. So pītiyā
virāgā upekkhako viharati. Yathā ca pītiyā sukhamānītaṃ4. Taṃ kāyena paṭisaṃvedeti
sampajāno viharati. Yena satisampajaññena upekkhāpāripūriṃ gacchati, idaṃ tatiyaṃ jhānaṃ
caturaṅgasamannāgataṃ. [PTS Page 144] [\q 144/]

1. Anupālati-ma, [PTS] 2. Kallitā-ma, [PTS] 3. Ojati jallasaṃgataṃ-machasaṃ.
4. Sukhamānitaṃ-ma.

[BJT Page 184] [\x 184/]

Tathā kāyikassa sukhassa pahānāya paṭhame jhāne somanassindiyaṃ nirujjhati. Dutiye jhāne
dukkhindiyaṃ nirujjhati, so sukhassa ca pahānā dukkhassa ca pahānā pubbeva
somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ
jhānaṃ upasampajja viharati.

Tattha catūhi indiyehi upekkhāpasādā hoti, dukkhindiyena domanassindiyena
sukhindirayena somanassindiyena ca. Tesaṃ nirodhā upekkhāsampajaññaṃ hoti, tattha
sukhindiyena somanassindiyena ca asati hoti, tesaṃ nirodhā satimā hoti, dukkhindiyena
domanassindriyena ca asampajaññaṃ, tesaṃ nirodhā sampajaññaṃ hoti, iti upekkhāya ca
saññā1, sato sampajāno vittekaggatā ca, idaṃ vuccate catutthaṃ jhānaṃ.

Tattha so rāgacarito puggalo tassa sukhindiyaṃ ca somanassindiyaṃ ca, yo dosacarito
puggalo tassa dukkhindiyaṃ ca domanassindiyaṃ ca, yo mohacarito puggalo tassa asati ca
asampajaññaṃ ca.

Tattha rāgacaritassa puggalassa tatiye jhāne catutthe ca anunayo nirujjhati, dosacaritassa
paṭhame jhāne dutiye ca paṭighaṃ nirujjhati. Mohacaritassa puggalassa paṭhame jhāne
dutiye ca asampajaññaṃ nirujjhati, tatiye jhāne catutthe ca asati nirujjhati, evameva tesaṃ
tiṇṇaṃ puggalānaṃ cattāri jhānāni vodānaṃ gamissanti.

Tattha rāgadosacaritassa puggalassa asampajaññaṃ ca anunayo ca paṭighaṃ ca, tena
hānabhāgiyaṃ jhānaṃ hoti. [PTS Page 145] [\q 145/] tattha rāgamohacaritassa puggalassa
anunayattaṃ ca ādīnavaṃ dassitā, taṃ tassa hānabhāgiyaṃ jhānaṃ hoti, tattha
dosamohacaritassa puggalassa paṭigho ca asati ca asampajaññaṃ ca ādīnavaṃ dassitā, tena
tassa hānabhāgiyaṃ jhānaṃ hoti. Tattha rāgadosamohasamabhāgacaritassa puggalassa
visesabhāgiyaṃ jhānaṃ hoti.

Imāni cattāri jhānāni sattasu puggalesu niddisitabbāni catusu ca samādhīsu:
chandasamādhinā paṭhamaṃ jhānaṃ, viriyasamādhinā dutiyaṃ jhānaṃ, cittasamādhinā
tatiyaṃ jhānaṃ, vīmaṃsāsamādhinā catutthaṃ jhānaṃ. Appaṇihitena paṭhamaṃ jhānaṃ,
suññatāya dutiyaṃ jhānaṃ, animittena tatiyaṃ jhānaṃ, ānāpānasatiyā catutthaṃ jhānaṃ,
kāmavitakkavyāpādānaṃ ca taṃ taṃ vūpasamena paṭhamaṃ jhānaṃ hoti, vitakkavicārānaṃ
vūpasamena dutiyaṃ jhānaṃ, sukhindiyasomanassindiyānaṃ vūpasamena tatiyaṃ jhānaṃ,
kāyasaṅkhārānaṃ vūpasamena catutthaṃ jhānaṃ ca. Cāgādhiṭṭhānena paṭhamaṃ jhānaṃ,
saccādhiṭṭhānena dutiyaṃ jhānaṃ, paññādhiṭṭhānena tatiyaṃ jhānaṃ, upasamādhiṭṭhānena
catutthaṃ jhānaṃ, imāni cattāri jhānāni saṅkhepaniddesena niddiṭṭhāni.

1. Saññattā-[PTS]


[BJT Page 186] [\x 186/] tattha samādhindiyaṃ pāripūriṃ gacchati. Anuvattanakāni
cattāri, tattha yo paṭhamaṃ jhānaṃ nissāya āsavakkhayaṃ pāpuṇāti, so sukhāya paṭipadāya
dandhābhiññāya domanassindiyapaṭipakkhena. Yo dutiyaṃ jhānaṃ nissāya āsavakkhayaṃ
pāpuṇāti, so sukhāya paṭipadāya khippābhiññāya dukkhindiyapaṭipakkhena, yo tatiyaṃ
jhānaṃ nissāya āsavakkhayaṃ pāpuṇāti, so sukhāya paṭipadāya dandhābhiññāya
somanassindiyapaṭipakkhena, [PTS Page 146] [\q 146/] so sukhāya paṭipadāya
khippābhiññāya sukhindiyapaṭipakkhena gato.

Pakiṇṇaka niddeso.
Hārasampātabhūmi
7-2.

Yāni cattāri jhānāni, tesaṃ jhānānaṃ imāni aṅgāni, tesaṃ aṅgānaṃ samūho1 assa aṅgā, ayaṃ
jhānabhūmi ko visesoti assa viseso: ime samhārā, tehi 2 ayaṃ samudāgamo, tassa
samudāgamassa ayaṃ upanisā3 tāya upanisāya ayaṃ bhāvanā, tassā bhāvanāya ayaṃ
ādīnavo, tena ayaṃ parihāni. Kassa parihānīti: tadūpagajjhāyino taṃ yathābhaṇitaṃ
paccavekkhanto ayaṃ viseso, tena visesena ayaṃ assādo, so kassa assādo: ājānīyajjhāyino,
tassa 4 ājānīyajjhāyino5, idaṃ kallatā6 kosalle ṭhitajjhānaṃ anomaddiyataṃ gacchati
jhānabalaṃ, jhānabale ṭhitassa ayaṃ pāramippattassa imāni jhānaṅgāni anāvilasaṅkappo
paṭhame jhāne jhānaṅgāni bhāvī. Sā pīti 7 tadanusārittāva paṭhame jhāne jhānaṅgaṃ
tassaṅguno ca dhammā tadabhisannitāya ca. (?)

Pīti dutiye jhāne jhānaṅgadhammatā kho pana tathā pavattassa sahagataṃ
jhānaṅgadhammaṃ sasukhatāya ajjhattaṃ sampasādo dutiye jhāke jhānaṅgaṃ [PTS Page 147]
[\q 147/] manosampasādanatāya tadabhisassatāya ca. Pīti dutiye jhāne jhānaṅgaṃ
ajjhattaṃ sampasādanaṃ samādhijaṃ8 pītisukhaṃ dutiye jhāne jhānaṅgaṃ, cetaso ekodibhāvo
tatiye jhāne jhānaṅgaṃ, upekkhā phassatā tatiye jhāne jhānaṅgaṃ, sukhaṃ tassa aṅganti ca.
Cetaso ekodibhāvo catutthe jhāne jhānaṅgaṃ. Upekkhā adukkhamasukhā catutthe jhāne
jhānaṅgaṃ, abhinisābhūmi upekkhāsatipārisuddhi catutthe jhāne jhānaṅgaṃ, satipārisuddhi
ca anekajjhā (na) bhūmīsu jhānaṅgasamāyuttā pīti cetaso ekodibhāvo catutthe jhāne
jhānaṅgaṃ.

Tattha katamā jhānabhūmi: savitakke savicāre vivekānugatā paṭhame jhāne jhānabhūmi,
Avitakke avicāre ajjhattaṃ sampasādanaṃ janitaṃ pītimanugatā dutiye 9 jhāne jhānabhūmi.
Sukhasātasamohitā sappītikā tatiye jhāne jhānabhūmi, tassa sukhadukkhasahagatā
abhinīhārasahagatā catutthe jhāne jhānabhūmi, appamāṇasahagatā sattārammaṇā paṭhame
jhāne jhānabhūmi, vimokkhasahagatā10 vimokkhesu tatiye jhāne jhānabhūmi.
Anupassanāsahagatā kāyasaṅkhārā dhammā catutthassa jhānassa bhūmi.

1. Sammoho-[PTS] 2. Tehi sambhārehi-[PTS] 3. Upanissā-[PTS] 4. Tassā-ma. 5. Jhāniyā-ma.
6. Kallitā-ma. 7. So pīti-ma.
8. (Samādhitā-machasaṃ. 9. Pīti, dutiye-machasaṃ, [PTS] 10. Sahagatānaṃ-machasaṃ, [PTS]
(Samādhitā-[PTS]


[BJT Page 188] [\x 188/]

Tattha katame jhānavisesā: vivicce va kāmehi vivicca pāpakehi(?) Akusalehi dhammehi
cittacetasikasahagatā. Kāmadhātusamatikkamanatāpi, ayaṃ jhānaviseso. Avitakkā ceva
Avicārā ca sappitikāya satisahagatāya pītisahagatā saññāmanasikārā samudācaranti, [PTS
Page 148] [\q 148/] ayaṃ jhānaviseso. Avitakkāya bhūmiyā avicāreyeva sati anugatā
upekkhāsahagatā manasikārā samudācaranti, tadanudhammatā1 ca sati saṇṭhahati, taṃ ca
bhūmiṃ upasampajja viharati, ayaṃ jhānaviseso. Satipārisuddhisahagatā saññāmanasikārā
samudācaranti, taṃ ca bhūmiṃ upasampajja viharati, ayaṃ jhānaviseso.
Viññāṇañcāyatanasahagatāya bhūmiyaṃ ākiñcaññāyatanasahagatā saññāmanasikārā
samudācaranti, taṃ ca bhūmiṃ upasampajja viharati, ayaṃ jhānaviseso.

Tattha katame jhānasambhārā: nekkhammavitakko sambhāro
kāmavitakkavinodanādhippāyatā, abyāpādavitakko sambhāro
byāpādavitakkapaṭivinodanādhippāyatā, avihiṃsāvitakko sambhāro
vihiṃsāvitakkapaṭivinodanādhippāyatā, indiyesu guttadvāratā appicchatā sambhāro
parisuddhājīvo. Catunnaṃ samāpattīnaṃ sambhāro akammassa vihāritā, maggasambhāro
samāpattipajjanatā, phalasambhāro jhānanibbattitāya jhānasamudāgamo, kusalahetu yaṃ
jhānaṃ samudayaṃ gacchati 2. Ko ca na kutovi nekkhammappattā samudāgacchanti,
ālambanirodhasamādhi santo samudāgacchanti, avitikkantā samudāgacchanti sukhindiyaṃ
somanassindiyaṃ pahānāya te ca abyāpajjatāya samudāgacchanti. Taṃ pana sandhāya
samudāgacchanti. Aparidāhanāya samudāgacchanti. Jhānasamudāgamo.

Tatta katamā upanisā: [PTS Page 149] [\q 149/] kalyāṇamittatā jhānassa upanisā,
kalyāṇasampavaṅkatā jhānassa upanisā, indiyesu guttadvāratā jhānassa upanisā,
asantuṭṭhitā3 kusalesu dhammesu saddhammasavanaṃ4 jhānassa upanisā, saṃvejanīye 5
ṭhāne saṃvigassa yonisopadhānaṃ jhānassa upanisā, ayaṃ jhānopanisā.

Tattha katamā bhāvanā: mettāsevanā abyāpādavitakkabhāvanā, karuṇāsevanā6
avihiṃsāvitakkabhāvanā, muditābhāvanā pītisukhasampajaññā kāritā, upekkhābhāvanā
passavanā upekkhābhāvanā apassavatā upekkhā ca ajjhupekkhā ca asubhasaññābhāvanā
dukkhāpaṭipadā dandhābhiññā bhavasandhābhiññā bhavasandhānaṃ, yā chabbidhā bhāvanā
bhāvitā bahulīkatā anuṭṭhitā vatthukatā yānikatā paṭicitā susamāraddhā, ayaṃ bhāvanā.

1. Tadanudhammatāya-machasaṃ, [PTS] 2. Gacchanti-ma. 3. Asantuṭṭhissa-[PTS] 4.
Saddhammassavanaṃ-ma. 5. Saṃvejanīye-ma. 6. Kalyāṇasevanā-[PTS]

[BJT Page 190] [\x 190/]

Evaṃ bhāvayantassa ayaṃ ādīnavo: paṭhame jhāne saṅkhārasamannāgato eso dhammo
assuto sāsavo. Sace esa dhammo ayaṃ sīlo āsannapaṭikkho ca esa dhammo kāmopaticāro
samāpattīnaṃ ca sabboḷāriko esa dhammo vitakkavicāro ca, tattha cittaṃ khoheti1, kāyo
cettha kilamati, kāyamhi cettha kilante cittaṃ vihaññati 2, anabhinīhārakkhamo ca
abhiññānaṃ, ime ādīnavā paṭhame jhāne. [PTS Page 150] [\q 150/]

Dutiye jhāne ime ādīnavā: pītipharaṇa 3 sahagato ca eso dhammo, na samudācārasseti
cittaṃ. Asodhayaṃ upagamo cesa dhammo. Upagamiparissayo4 domanassapaccatthiko cesa
dhammo. Tattha tattha yuttītaṃ pīti, parajjato cesa dhammo dukkaraṃ hoti,
avattasantāsabhūmiparivajjayanto catusu dukkhatāsu esa dhammo anuviddhāpanasaddhāya
dukkhatāya ca na palibodhadukkhatāya ca abhiññādukkhatāya ca rogadukkhatāya ca, ime
ādīnavā dutiye jhāne.

Tattha katamo ādīnavā tatiye jhāne: upekkhāsukhasahagatāya tattha sātāvīnaṃ pañcannaṃ
upekkhāsukhaṃ parivattito esa dhammo tena niccasaññitānaṃ ca, yaṃ hoti dukkhupanisaṃ5
sukhaṃ cittassa saṅkhobhataṃ upādāya sukhadukkhāya gato bhavati. Sukhadukkhānugataṃ6
ca upādāya anabhinīhārakkhamaṃ cittaṃ hoti. Abhiññāya sacchikiriyāsu sabbepi cete
dhammā tīsu jhānasamāpattīsu catūhi ca dukkhatāhi anuviddhānaṃ sā bhayā dukkhatāya
palibodhadukkhatāya ca abhiññādukkhatāya ca rogadukkhatāya ca, ime ādīnavā tatiye
jhāne. [PTS Page 151] [\q 151/]

Tattha katame ādīnavā catutthe jhāne: ākiñcaññāsamāpattitāvate dhammāsusamāpattikā
etissā ca bhūmiyaṃ sātānaṃ bālaputhujjanānaṃ anekavidhāni diṭṭhigatāni uppajjanti.
Oḷārikasukhumāhi 8 ca rūpasaññāhi anuviddhāni etāni jhānāni, sadā
anudayamettājhānakalādanukalāya sādhāraṇā dukkarā dukkarā ca sabbe cattāro
mahāsambhārā, samudāgatāni ca etāni jhānāni aññamaññaṃ nissāya samudāgacchanti. Ettha
samudāgatā ca ete dhammā na samattā honti. Asamuggahitanimittā ca ete dhammā
parihāyanti nirujjhanti ca ete dhammā na upādiyanti nirujjhaṅgāni ca, etesaṃ dhammānaṃ
jhānāni nimittāni na jhānanimittasaññā vokirati. Appaṭiladdhapubbā ca jhāyīvasena ca
bhavati, imehi ādīnavehi. Ayaṃ jhānaparihāni.

Nirodhasamāpattiyā9 apaṭisaṅkāya avasesasaññino ākiñcaññāyatanasahagatā
saññāmanasikārā samudācaranti, so nirodhasamāpattito parihāyati. Āneñjasaññino
asaññāyatanaṃ samāpannassa ākiññāyatanasahagatā manasikārā samudācaranti, taṃ ca
bhūmiṃ na pajānāti, so tato parihāyati. Ākiñcaññāyatanaṃ samāpannassa
viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti, taṃ ca bhūmiṃ na pajānāti, so
tato parihāyati. Viññāṇañcāyatanaṃ samāpannassa rūpasaññāsahagatā -pe(vitthārena yāva
paṭhame jhāne kāmasaññāsabhāgatā kātabbā. [PTS Page 152 [\q 152/] ]

1. (Khobhenti-machasaṃ. 2. Muhaññati-[PTS] 3. Pītisaraṇa-[PTS]]
(Khobhanti-[PTS] 4. Parisayo-[PTS] 5. Dukkhopanisaṃ-ma. [PTS]
6. Sukhadukkhānukataṃ-ma. 7. Samāpanekā-machasaṃ. 8. Sukhumehi-ma.
9. Samāpatti-[PTS]


[BJT Page 192] [\x 192/]

Sa kissa parihāyati, kalaṅkajjhāno1 kalaṅkaṃ jhāyati parisamantato jhāyati, hindanto jhāyati,
na sañjhāyati 2, āyūhanto jhāyati, kiñci ca na paricito3 jhāyati, atividhāvanto jhāyati,
atimaññanto jhāyati, kāyasaṅkhāre appaṭippassambhite 4 jhāyati, pariyuṭṭhānassa
nissaraṇaṃ ajānanto jhāyati, nīvaraṇāhibhūto jhāyati, assādappattiṃ5 manasikaronto.
Jhānassa assādo kāmarāgahetūnaṃ dhammānaṃ udayoti 6, niruddhaṅgāni 7 etesaṃ
dhammānaṃ jhānāni uparimā sukhupekkhā8 kāmakammakilesānaṃ pahānaṃ assādo, evaṃ
kho puna jhānassa assādo, mahāsambādhasampīḷite 9. Lokasannivāse asambādhokāsoti10
vigamessamidaṃ jhānappahānā. Ayaṃ parirodhamappalirodhalokasannivāse esaniyamidaṃ11
jhānaṃ anamataggasaṃsārasamāpannānaṃ sattānaṃ saṃsārappahānanānisaṃso12 yamidaṃ
jhānassa assādo. Kāyassa ajhāniyajhāyino bhavati ajhāniyajhāniyajhāyīti. Aparāmasanto
ajhāniyajhāyitaṃjhāyati. Yāni kalaṅkajhāyino padāni tāni anumitāni paṭipakkhe jhānāni
uparimā sukhūpekkhā kāmakammakilesānaṃ assādo, evaṃ kho puna jhānassa assādo
mahāsambādhasampiḷite10, lokasannivāse asambādhokāso vigamessamidaṃ jhānappahānā.
Ayaṃ palirodhamappalirodhalokasannivāse esaniyamidaṃ jhānaṃ
anamataggasaṃsārasamāpannānaṃ sattānaṃ saṃsārappahānānisaṃso13, yamidaṃ jhānassa
assādo. Kāyassa ajhāniyajhāyino bhavati ajhāniyajhāniyajhāniyīti. Aparāmasanto
ajhāniyajhāyī taṃ14 jhāyati, yāni kalaṅkhajjhāyino padāni tāni anumitāni paṭipakkhe.

Tattha katamaṃ jhānakosallaṃ: samāpattikosallaṃ jhānakosallaṃ jhānavisesakosallaṃ
jhānakosallaṃ, jhānantarikakosallaṃ jhānakosallaṃ, samāpattivuṭṭhānakosallaṃ jhānakosallaṃ,
jhāne sabhāvakosallaṃ jhānakosallaṃ, jhāne ādīnavakosallaṃ jhānakosallaṃ jhāne
nissaraṇakosallaṃ jhānakosallaṃ [PTS Page 153] [\q 153/] jhānaphalena upādāyakosallaṃ
jhānaphalena paṭisaṅkhānaphale aparihānadhammatā nibbattijhāne ca kīḷitāvī13
visesabhāgiyaṃ jhānaṃ paṭilabhati14 idaṃ panassāti bhavahāritā ca ārammaṇanimittagāho
naabhinīhārabalaṃ15, cittekaggatānimittā sugatisahitā samathabalena asaṃsīdanaṃ ca jhāne
maggaphalaṃ samathaṃ pavatte samādhino upekkhā paṭipubbāparanimittāsayo paggāhino
satibalaṃ taṃ pavattitānaṃ ca vipassanānaṃ samaññābale.

1. Kalaṅkañjāne-machasaṃ, [PTS] 2. Sajjhāyati-machasaṃ, [PTS] 3. Niparicito-machasaṃ, [PTS]
4. Appaṭisambhāre-machasaṃ, [PTS] 5. Assāpatti-machasaṃ, [PTS] 6. Udayanti-machasaṃ,
[PTS] 7. Nirujjhaṅgāni-machasaṃ, [PTS] 8. Sukupekkhā-ma. 9. Mahāsaṃvāsamappīḷite-ma.
10. Asambodhokāsā-machasaṃ, [PTS] 11. Esanidamidaṃ-machasaṃ, [PTS] 12.
Saṃsārappahānāsā-machasaṃ, [PTS] 13] Kīḷatāvītha-[PTS] 14. Paṭilabbhati-ma.
15. Anabhinīhārabalaṃ-machasaṃ.

[BJT Page 194] [\x 194/]

Tattha katamā jhānapāramitā: supāramitā mettā "kāmesu sattā kāmasaṅgasattā"ti yamhi sutte
desanāya vohārena dve saccāni niddiṭṭhāni dukkhaṃ ca samudayo1 ca. Vicayena hārena. Ye
saṃyojanīyesu dhammesu vajjaṃ na passanti, te oghaṃ tarissantīti netaṃ ṭhānaṃ vijjati. Na
tarissantīti atthi, esā yutti ca vicayo ca.
Idaṃ nu kissa padaṭṭhānaṃ: kāmesu sattāti: pañca kāmaguṇā taṃ kāmataṇhāya
padaṭṭhānaṃ, saṃyojane vajjamapassamānāti. Avijjāya padaṭṭhānaṃ, na hijāti
saṃyojanasaṅgasattā oghaṃ tareyyuṃ vipulaṃ mahantanti: upādānassa padaṭṭhānaṃ.

Kāmesu sattāti: kāmā dvidhā vatthukāmā ca kilesakāmā ca, [PTS Page 154] [\q 154/]
tattha kilesakāmā kāmataṇhā, kāmataṇhāya yuttā bhavanti rūpataṇhā bhavataṇhā,
lakkhaṇena hārena, saṃyojane vajjamapassamānāti: saṃyojanassa, yo tattha chandarāgo tassa
kiṃ padaṭṭhānaṃ: sukhā vedanā dve ca indiyāni, sukhindiyaṃ ca somanassindiyaṃ ca, iti
sukhāya vedanāya gahitāya tayopi vedanā gahitā honti. Vedanākkhandhe gahite sabbe
pañcakkhandhā gahitā honti. Rūpasaddagandharasaphoṭṭhabbā gahitā, vatthukāmesu
gahitesu sabbāni cha bāhirāni āyatanāni gahitāni honti. Ajjhattikabāhiresu āyatanesu yo
satto2 ayaṃ vuccate lakkhaṇo hāro.

Tattha yo oḷārikamhi kilese ajjhāvasito sabbakilesesu so3 na tato sukhumataresu na vītarāgo
bhavati. Tattha bāhirasaṃyojanaṃ mamanti, ajjhattasaṃyojanaṃ ahanti.

Tattha bhagavato ko adhippāyo: ye oghaṃ taritukāmā te saṃyojanīyesu dhammesu
ādīnavānupassino viharissantīti, ayamettha bhagavato adhippāyo, kāmesu sattāti yesu ca
sattā, yena ca sattā, yesaṃ ca sattā, ayaṃ catubabhidho ākāro sabbesaṃ hārabhāgiyo.

Tattha katamāni tīṇi vipallāsāni padaṭṭhānāni ca: cittavipallāsassa diṭṭhivipallāsassa
saññāvipallāsassa tayo vipallāsā tīṇi akusalamūlāni padaṭṭhānaṃ, tīṇi [PTS Page 155] [\q
155/] akusalamūlāni hīnappaṇitakāriyakammassa padaṭṭhānaṃ, catunnaṃ ca
upādānānaṃ doso akusalamūlaṃ dissati, hīnappaṇītakāriyakammassa padaṭṭhānaṃ, yathā
mātuyā vā pituno vā aññatarassa vā puna uḷārassa bhikkhuno abhayaṃ deti. Tattha aññe
micchāpaṭipajjeyya kāyena vā vācāya vā. Tattha yo byāpādamupādāya tesaṃ uḷārānaṃ
rakkhāvaraṇaguttiyā anupālayanto yo uḷārānaṃ abhayaṃ deti, tesaṃ abhaye dinne so tattha
micchā paṭipajjeyya. Tattha so vyāpādaṃ upādiyanto4 dosajaṃ kammaṃ

1. Samudayaṃ-[PTS] 2. Sato-ma. [PTS] 3. Yo-machasaṃ, [PTS] 4. Upādāyanto-ma. [PTS]

[BJT Page 196] [\x 196/] karoti, yo tattha asādhu indiyā nīvaraṇaṃ yaṃ tesaṃ abhayaṃ
dakkhiṇato saññaṃ idaṃ paṇītaṃ kāraṇaṃ yo puna micchāpaṭipatti ayaṃ byāpādo
hīnagamivakammaṃ lobho moho ca imāni nīvaraṇa vacanāti tāni cattāri upādānāni, tehi
catūhi upādānehi yo so upādāno itthi vā puriso vā tesaṃ pañcakkhandhānaṃ, teyeva
upādānā1 samudayo, idaṃ dukkhaṃ ca samudayo ca. Soyeva desanāharo.

7. Tattha kāmesu ye na rajjanti 2, te ādīnavānupassanāya pajjanti, itissa kāmadhātuyā
nikkhamitukāmatā, ayaṃ vuccati. Nekkhammacchando, yo tattha anabhisaṅkhārānaṃ kiñci
visodheti tassa dhāvarā vā? Ayaṃ abyāpādacchando, kiñci na vihiṃsati, ayaṃ vihiṃsā3
chando iti nekkhammābhinīhatā tayo chandā, nekkhammacchando abyāpādacchando adoso,
[PTS Page 156] [\q 156/] avihiṃsāchando amoho, imāni tīṇi kusalamūlāni aṭṭhasu
sammattesu 4 parahitāni, tesaṃ yeva catunnaṃ upādānānaṃ nirodhāya saṃvattanti, sace vā
puna kammaṃ kareyya kaṇhaṃ vā sukkaṃ vā, tassa vipākabhānāya saṃvattanti. Idaṃ
kammaṃ akaṇhaṃ asukkaṃ kammakkhayāya saṃvattati. Tattha yo tiṇṇaṃ akusalamūlānaṃ
nirodho, ayaṃ nirodho, soyeva dhammo tattha paṭipadāni, imāni dve saccāni, imāni cattāri
saccāni. Āvaṭṭo hāro.

8. "Kāmesu sattā"ti ye sekkhā, te ekenevākārena sattā, ye puthujjanā, te dvīhākārehi sattā.
Tatthāyaṃ pañho yo vibhajjabyākaraṇīye vattabbo. Kiñcāpi sotāpanno paṭisevati7, no ca
kho abhinivese satto so hi 8 apacayāya pahadati, na upacayāya sekkho hi kilesavasena kāme
paṭisevati. Puthujjano pana kilesasamuṭṭha: nāya kāme paṭisevati. Tattha kāmesu sattānaṃ
catuoghaṃ tarissatīti vibhajjabyākaraṇīyo. Ayaṃ vibhatti.

9. 'Parivattano'ti kāme ye neva sajjanti na ca saṃyojanehi saṃyuttā, te oghaṃ tarissanti
vipulaṃ mahantanta'nti. Ayaṃ suttassa paṭipakkho.

10. 'Vevacana'nti yo kāmesu satto yo ca tattha kāmānaṃ guṇo tattha viso satto yepi
kāmānaṃ āhārā dhammā tattha viso satto tatthimaṃ kāmānaṃ vevacanaṃ, paṃko rājo sallaṃ
gaṇḍo īti upaddavoti. Yāni vā pana [PTS Page 157] [\q 157/] aññāni vevacanāni. Tattha
viso sattoti vevacanaṃ satto bandho mucchito gathito9 ajjhosito kāme ajjhāpanno parimutto
tabbahulavihārīti. Yānī vā pana aññāni vevacanāni, ayaṃ vevacano nāma.

1. Upādāno-machasaṃ, [PTS] 2. Pajjanti-machasaṃ, [PTS] 3. Kiñci vihiṃsati-machasaṃ, [PTS]
4. Sampattesu-ma. [PTS] 5. Vihiṃsā-machasaṃ, [PTS] 6. Tassā yaṃ-machasaṃ, [PTS] 7.
Paṭiyevanāya-machasaṃ, [PTS] 8. Yo hi-ma. [PTS]
9. Gatito-[PTS]

[BJT Page 198] [\x 198/]

11. Kāmappacārapaññattiyā kilesagocarapaññattiyā paññattaṃ1 cittanti vevacanaṃ, satto
tabbahulavihārīti yānā vā pana aññāni. Ime kāmappacārapaññattiyā kilesagocarapaññattiyā
paññattā bījapaññattiyā paññattā, saṅkhārā saṃyojanapaññattiyā paññattā, upādānaṃ
hetupaññattiyā paññattaṃ, puggalo puggalapaññattiyā paññatto.

12. Otaraṇo'ti imāya paṭiccasamuppādo dukkhaṃ ca samudayo ca. Ye kilesā ye saṅkhārā
saṃyojanāni ca pañcasu khandhesu saṅkhārakkhandho dhammāyatanesu akusalā
dhammāyatāni, indiyesu sukhindiyaṃ ca, somanassindiyaṃ ca. Ayaṃ indiyotaraṇo:

13. Sodhanoti ettako, eseva ārambho niddisitabbo suttattho.

14. 'Adhiṭṭhāno'ti ime dhammā atthi ekattatāya paññattā, atthi vemattatāya. Ye saññā bāhiro
kāme? Te vemattatāya paññattā. Pañcasu kāmaguṇesu sattāti pariyuṭṭhānavipallāsā
vemattatāya paññattā. 'Oghaṃ tareyyuṃ vipulaṃ mahatta'nti avijjā ekattatāya paññattā.

15. 'Parikkhāro'ti tassa ko hetu ko paccayo: ārammaṇapaccayatāya paccayo. Ayoniso ca
manasikāro sannissayassa paccayatāya paccayo. Avijjā samanantarapaccayatāya paccayo.
Rāgānusayo hetupaccayatāya paccayo. Ayaṃ hetu, ayaṃ paccayo. [PTS Page 158] [\q 158/]


16. Samāropano paccayo'ti ye kāmesu sattā sugatā surūpā"ti ayaṃ kāmadhātuyā chando rāgo,
te apuññamayā saṅkhārā. Te kiṃpaccayā, avijjāpaccayā. Te kissa paccayā, viññāṇassa
paccayā. Iti avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ. -Pe- (yāva jarāmaraṇaṃ)
evametassa kevalassa mahato dukkhakkhandhassa samudayo hoti. (Ekaṃ suttaṃ gataṃ.
Pañcanīvaraṇikaṃ suttaṃ kātabbaṃ. )

7-3
1. Tattha katamo desanāhāro nāma: yā ca abhijjhā yo ca byāpādo yaṃ ca uddhaccaṃ, ayaṃ
taṇhā, yaṃ ca thinamiddhaṃ yaṃ ca kukkuccaṃ yā ca vicikicchā, ayaṃ diṭṭhi. Yā pana
kāyassa akammaniyatā kiñcāpi taṃ middhaṃ, no tu sabhāvakilesatāya kileso, iti yā ca
cittasallīyanā3 yā ca 2 kāyakammaniyatā3 ayaṃ pakkhepakileso4 na tu sabhāvakileso, tattha
attasaññānupacitaṃ5 kilamatho.

1. Paññattā-ma. [PTS] 2. Cittaṃ sallīnatāya ca-[PTS] 3. Kāyakammanisatā-[PTS]
4. Pakkhopakilesā-machasaṃ, [PTS]


[BJT Page 200] [\x 200/]
Kukkuccānupacitaṃ1 thīna, yā cittassa līyanā, iti ime pañca, nīvaraṇā cattāri nīvaraṇāni
sabhāvakilesā, thīnamiddhā nīvaraṇapakkhepakileso. Yathā cattāro āsavā sabhāvaāsavatāya
āsavā, no ku cittasāsavatāya āsavā sabhāvatāya āsavā. Pakkhepa 2 āsavatāya āsavā. Atha
panāha. Sukkantaṃ yena te sampayuttā vā vippayuttā vā āsavā, teyeva ete vattabbā sāsavā
vā anāsavā vā. [PTS Page 159] [\q 159/]

2. Tattha katamo vicayo: abhijjhā kāmataṇhā rūpataṇhā bhavataṇhā. Yaṃ vā pana kiñci
ajjhosānagataṃ sāsavaṃ abhijjhitassa mettānupassiya yo3 anatthaṃ carati, tattha yo byāpādaṃ
uppādeti, acari carissatīti. Evaṃ pana āghātavatthūni kattabbāni.

3. Tassevaṃ byāpādānupassissa 2 kileso yo paridāho kāyakilamatho akammaniyatā middhaṃ
cittānupassissa paṭighātena khīyanā4 idaṃ thīnamiddhaṃ5. Tattha adhikaraṇaavupasamo,
idaṃ uddhaccaṃ. Yaṃ kiṃ kathamīti 6 idaṃ kukkuccaṃ. Yaṃ yathā idaṃ santīraṇaṃ, ayaṃ
vicikicchā.

4. Tattha avijjā ca taṇhā ca atthi, idaṃ pariyuṭṭhānaṃ. Āvaraṇaṃ nīvaraṇaṃ chadanaṃ
upakkileso ca atthi, idaṃ kāmacchando kāmarāgapariyuṭṭhānassa padaṭṭhānaṃ. Byāpādo
byāpādapariyuṭṭhānassa padaṭṭhanaṃ. Thīnamiddhaṃ thīnamiddhapariyuṭṭhānassa
padaṭṭhānaṃ. Uddhaccakukkuccaṃ avijjāpariyuṭṭhānassa padaṭṭhānaṃ, vicikicchā
vicikicchāpariyuṭṭhānassa padaṭṭhānaṃ, kāmarāgapariyuṭṭhānaṃ anusayasaṃyojanassa
padaṭṭhānaṃ, byāpādapariyuṭṭhānaṃ paṭighasaṃyojanassa padaṭṭhānaṃ,
thīnamiddhapariyuṭṭhānaṃ mānasaṃyojanassa padaṭṭhānaṃ. Avijjāpariyuṭṭhānaṃ ca
vicikicchāpariyuṭṭhānaṃ ca diṭṭhisaṃyojanasasa padaṭṭhānaṃ.
5. Tattha katamo lakkhaṇo hāro: kāmarāgapariyuṭṭhāne vutte sabbāni pariyuṭṭhānāni
vuttāni honti 7, saṃyojanesu vuttesu sabbasaṃyojanāni vuttāni honti. Ayaṃ lakkhaṇo hāro.

6. Tattha katamo catubyūho hāro: ye ime pañca nīvaraṇājhānapaṭipakkho, so
dukkhasamudayo. Yaṃ phalaṃ, idaṃ dukkhaṃ. Tattha [PTS Page 160] [\q 160/]
kāmacchandassa nekkhammavitakko. Paṭipakkho. Byāpādassa abyāpādavitakko paṭipakkho.
Tiṇṇaṃ nīvaraṇānaṃ avihiṃsāvitakko paṭipakkho. Iti ime tayo vitakkā,
nekkhakammavitakko samādhikkhandhaṃ bhajati, abyāpādavitakko sīlakkhandhaṃ bhajati,
avihiṃsāvitakko paññākkhandhaṃ bhājati. Ime tayo khandhā, ariyo aṭṭhaṅgiko maggo,
nīvaraṇappahānāya saṃvattati, yaṃ nīvaraṇappahānaṃ, ayaṃ nirodho. Imāni cattāri
dhammāni. Ayaṃ catubyūho hāro.

1. Nūpacittaṃ-machasaṃ, [PTS] 2. Pakkhe-machasaṃ, [PTS] 3. Mettānupassayo-[PTS] 4.
Khiyanā-ma. 5. Thinamiddhaṃ-ma. 6. Kasathamīti-ma. [PTS] 7. -@]Hāntīti-machasaṃ, [PTS]


[BJT Page 202] [\x 202/]

7. Tattha katamo āvaṭṭo hāro: pañcanīvaraṇāni. Dasa bhavanti yadapi ajjhattaṃ sārajjati,
tadapi nīvaraṇaṃ. Yadapi bahiddhā sārajjati, tadapi nīvaraṇaṃ. Evaṃ yāva vicikicchā, ime
dasa nīvaraṇā. Ajjhattabahiddhā kilesā, imāni dve saṃyojanāni ajjhattasaṃyojanaṃ ca
bahiddhāsaṃyojanaṃ ca. Tattha ahanti ajjhattaṃ, mamanti bahiddhā. Sakkāyadiṭṭhi ajjhattaṃ,
ekasaṭṭhi diṭṭhigatāni bahiddhā. Yo ajjhattaṃ chandarāgā rūpesu aaivītarāgo bhavati
avītacchando. Evaṃ yāva viññāṇe, ayaṃ ajjhattā taṇhā. Yaṃ chasu bāhiresu āyatanesu tīsu
ca bhavesu ajjhosānaṃ, ayaṃ bahiddhā taṇhā imāni dve saccāni saṃyojanāni saṃyojanīyā ca
dhammā, tattha saṃyojaniyesu1 dhammesu yā nibbidānupassanā ca, ayaṃ maggo. Yaṃ
saṃyojanappahānaṃ ayaṃ nirodho, ayaṃ āvatto hāro.

8. Tattha katamo vibhattihāro: saṃyojananti na etaṃ ekaṃsena, mānasaṃyojanaṃ
diṭṭhibhāgiyanti na taṃ ekaṃsena adiṭṭhamānaṃ [PTS Page 161] [\q 161/] nissāya
mānaṃ na pajahati. Yo pañca uddhambhāgiyo māno kiñcāpi so diṭṭhipakkhe siyā, na tu
orambhāgiyaṃ saṃyojanaṃ tassa pahānāya saṃvattatīti. Yo ca ahaṃkāro na paviddho, yaṃ
panassa evaṃ hoti, kadāsu nāmāhaṃ taṃ santaṃ āyatanaṃ sacchikatvā upasampajja
viharissāmi. Yaṃ ariyā santaṃ āyatanaṃ upasampajja viharissantīti. Ayaṃ abhijjhā na ca taṃ
nīvaraṇaṃ. Atthi pana arahato kāyakilesamiddhaṃ ca okkamati, na ca taṃ nīvaraṇaṃ tassa
thīnamiddhaṃ nīvaraṇanti na ekaṃsena, ayaṃ vibhattihāro.

9. Parivattanoti: pañca nīvaraṇā pañcaṅgikena jhānena pahānaṃ gacchanti, ayaṃ tesaṃ
paṭipakkho nīvaraṇo asukassa ayaṃ tesaṃ paṭipakkho nīvaraṇo asukassa pahīnāti na
aññānuminitabbaṃ, paramatthamajjhatanaṃ, ayaṃ parivattanā.

10. Tattha katamo vevacano: kāmacchando chandarāgo pemaṃ nikantīti vevacanaṃ.
Nīvaraṇaṃ chadanaṃ upakkileso pariyuṭṭhānanti vevacanaṃ.

11. Paññattīti: avijjāpaccayā kiccapaññattiyā paññatti' byāpādo vikkhepaññattiyā paññatti,
thīnamiddhaṃ asamugaghātapaññattiyā paññatti. Evaṃ sabbepi ete pañca nīvaraṇā imamhi
sutte vikkhepapaññattiyā paññatti.

12. Tattha katamo otaraṇo: ime pañca nīvaraṇā avijjā ca, taṇhā ca, tattha avijjāmūlā
nīvaraṇā yā taṇhā ime saṅkhārā, te [PTS Page 162] [\q 162/] avijjāpaccayā, ime dve
dhammā pañcasu khandhesu saṅkhārakkhandhapariyāpannā, āyatanesu dhammāyatanaṃ,
dhātusu dhammadhātu, indriyesu imesaṃ dhammānaṃ padaṭṭhānaṃ sukhindiyassa ca
somanassindiyassa ca itthindiyassa ca purisindiyassa ca

1. Saṃyojanesu-machasaṃ.


[BJT Page 204] [\x 204/]

13. Tattha katamo sodhano hāro: idaṃ suttaṃ yathā ārabbha nikkhittaṃ so attho bhāsito
imehi pañcahi padehi.

14. Tattha kāmacchando ca byāpādo ca vicikicchā ca na ekattatāya paññattā. Kāmāti na
ekattatāya paññattā, atha khalu vemattatāya paññattā. Ayaṃ adhiṭṭhāno hāro.

15. Tattha katamo parikkhāro: kāmacchandassa ayoniso manasikāro subhārammaṇapaccayo,
subhanimittaṃ ca hetu byāpādassa ayoniso manasikāro āghātavatthuni ca paccayo,
paṭighānusayo hetu. Thīnamiddhassa paṭisaṃhāro paccayo, pavattiyā kilamathā calanā taṃ
ca hetu. Uddhaccakukkuccassa rajanīyaṃ1 ārammaṇaṃ2 assādiyākindiyaṃ tāva
aparipuṇṇaṃ ñāṇaṃ paccayo, kāmasaññā ca diṭṭhianusayo ca hetu. Vivikicchāya nava
mānavidhā ārammaṇaṃ mānānusayo, sova paccayo, vivikicchānusayo hetu. Ete pañca
dhammā sahetu sappaccayā uppajjanti.

16. Tattha katamo samāropaṇo hāro: ime pañca nīvaraṇā cattāropi ete āsavā gaṇḍāpi ete
sallāpi ete upādānāpi ete tesu eva bāhiresu dhammesu saṃkilesabhāgiyaṃ suttanti paññattiṃ
gacchati. Ayaṃ samāropaṇo hāro. [PTS Page 163] [\q 163/]

Niddiṭṭhaṃ saṃkilesabhāgiyaṃ suttaṃ


7 - 4
"Manopubbaṅgamā dhammā"ti gāthā.

1. Tattha katamo desanāhāro: imamhi sutte ko attho khandhavavatthānena
viññāṇakkhandhaṃ deseti, dhātuvavatthānena mano viññāṇadhātuṃ. Āyatanavavatthānena
manāyatanaṃ, indiyavavatthānena manindiyaṃ. Tassaṃ kiṃ pubbaṅgamā dhammā,
saṃkhittena cha dhammā pubbaṅgamā dhammā, kusalamūlāni ca akusalamūlāni ca animittaṃ
imamhi sutte kusalamūlaṃ desitaṃ. Tattha katamā manopubbaṅgamā dhammā mano tesaṃ
subbaṅgamaṃ, yathāpi rājā pubbaṅgamo, evameva dhammānaṃ mano pubbaṅgamo.

Tattha tividhānaṃ pubbaṅgamānaṃ nekkhammacchandena abyāpādacchandena
avihiṃsācchandena, ālobhassa nekkhammacchandena pubbaṅgamo3 adosassa
abyāpādacchandena pubbaṅgamo, amohassa avihiṃsācchandena pubbaṅgamo.

1. Rajjanīyaṃ-[PTS] 2. Ārammanīyaṃ-machasaṃ, [PTS] 3. (Pubbaṅgamā-machasaṃ.
(Pubbaṅgamaṃ-[PTS]


[BJT Page 206] [\x 206/]

Tattha 'manoseṭṭhā'ti manasā ime dhammā ussaṭā, manena vā nimmitā, manova imesaṃ
dhammānaṃ seṭṭhoti manova imesaṃ dhammānaṃ jeṭṭhoti1 manova imesaṃ dhammānaṃ
ādhipaccaṃ karotīti manoseṭṭhā. [PTS Page 164] [\q 164/]

Manojavā'ti yattha mano gacchati, tattha ime dhammā gacchantīti manojavā. Yathā vāto
sīghaṃ gacchati añño vā koci sīghaṃ gāmiko vuccate vātajavo'ti pakkhigāmīkoti, evameva
ime dhammā manena sampajāyamānā gacchanti, tattha ime dhammā gacchantīti manojavāti.

Te tividhā chandasamudānitā anāvilatā ca saṅkappo. Sattavidhā ca kāyikaṃ sucaritaṃ
vācasikaṃ sucaritaṃ, te dasa kusalakammapathā.

Tattha "manasā ce pasannena"ti manokammaṃ. "Bhāsati vā"ti vacīkammaṃ. "Karoti cā"ti
kāyakammaṃ. Imehi imasmiṃ sutte dasa kusalakammapathā paramāpi santā sīlavā so
bhavati nicattiyaṃ na lokaniyyānāya, vāsanābhāgiyaṃ suttaṃ bhavati. Ayaṃ desanā.

2. Tattha katamo vicayo hāro: "manopubbaṅgamā dhammā" ti kusalamūlāni ca
aṭṭhaṅgasammattāni. Idaṃ suttaṃ.

3. Yuttīti: dasannaṃ kusalakammapathānaṃ yo vipāko so sukhavedanīyo
abyābādasasaṅgamāno. "Chāyāva anapāyinī"ti anugacchati, atthi esā yutti.
4. Padaṭṭhānanti: aṭṭhārasannaṃ manopavicārānaṃ padaṭṭhānaṃ. "Manopubbaṅgamā
dhammā"ti sabbakusalapakkhassa ime dhammā padaṭṭhānaṃ. "Manasā ce pasannenā"ti yo
cetaso pasādo, idaṃ saddhindriyassa padaṭaṭhānaṃ. "Bhāsati vā"ti sammāvācāya, "karoti
vā"ti sammākammantassa ca sammāvāyāmassa padaṭṭhānaṃ. [PTS Page 165] [\q 165/]


5. Lakkhaṇoti: iti pubbaṅgamā dhammāti vedanāpubbaṅgamāpi ete, saññāpubbaṅgamāpi
ete, saṅkhārapubbaṅgamāpi ete. Ye keci dhammā sahajātā sabbe pubbaṅgamā etesaṃ
dhammānaṃ. "Tato naṃ sukhamanveti"ti somanassampi naṃ anveti yaṃ susukhacchāyā
tadapi naṃ sukhaṃ tadapi anveti.

6. Tattha katamo 'catubyūho hāro: manopubbaṅgamā'ti na idaṃ ekādhivacanaṃ2 kiṃ kāraṇā,
sabbe yeva ime cha viññāṇakāyā, imamhi bhagavato ko adhippāyo: ye sukhena atthikā, te
manaṃ pasādentīti ayaṃ imamhi sutte bhagavato adhippāyo. Attho subbeyeva niddiṭṭho.

1. Seṭṭhajeṭṭhoti-machasaṃ, [PTS] 2. Ekāvivacanaṃ-machasaṃ, [PTS]

[BJT Page 208] [\x 208/]

7. Yāni hi kusalamūlāni, tāni aṭṭhānisaṃsamattā hetu, ayaṃ aṭṭhaṅgiko maggo. Dasa ṭhānāni
desanāhetūni desanāpaccayā niddesanā ca. Tattha yaṃ maññe dukkhena saha nāmarūpaṃ
viññāṇasammanti aṅgena kusalamūlaṃ pahīyati. Ayaṃ appahīnabhūmiyaṃ samudayo. Yaṃ
tesaṃ pahānaṃ, ayaṃ nirodho imāni cattāri saccāni. Ayaṃ āvaṭṭo hāro.
8. Vibhattī ti:
"Manopubbaṅgamā dhammā - manoseṭṭhā manojavā,
Manasā ce pasannena - bhāsati vā karoti vā,
Tato naṃ sukhamanveti - chāyāva anapāyinī"ti. [PTS Page 166] [\q 166/]

Taṃ na ekaṃsena samaṇassa vā brāhmaṇassa vā pana hoti. Tassa vā micchādiṭṭhikassa
sakasatthe cittaṃ pasādeti tena ca pasannena cittena bhāsati byākaroti na taṃ sukhamanveti
na chāyāva anugāminī, dukkhameva taṃ anveti. Yathā mahantaṃ cakkaṃ padamanveti, idaṃ
taṃ vibhajjabyākaraṇīyaṃ, manasā ce pasannena kāyakammaṃ vacīkammaṃ
sukhavedanīyanti sammaggate 1 sukhavedanīyaṃ micchāgate 2. Dukkhavedanīyaṃ ayaṃ
vibhatti.

9. Tattha katamo parivattano hāro: "manopubbaṅgamā dhammā"ti yaṃ manasā paduṭṭhena
bhāsati vā karoti vā dukkhamassānugāminī, etāni yeva dve suttāni bhāsitāni, esa eva ca
paṭipakkho, yadidaṃ. . . .

10. Vevacananti: mano cittaṃ viññāṇaṃ manindriyaṃ manoviññāṇadhātu.

11. Paññattīti: "manopubbaṅgamā dhammā"ti ayaṃ mano kiñci paññattiyā paññattaṃ.
"Dhammā"ti kusalakammapathapaññattiyā paññattaṃ. "Manoseṭṭhā"ti visiṭṭhapaññattiyā
paññattaṃ "manojavā"ti. Saha paññattiyā paññattaṃ. 'Citta'nti nekkhammapaññattiyā
paññattaṃ. - "Manasā ce pasannenā"ti saddhindriyapaññattiyā paññattaṃ, "manasā ce
pasannenā"ti anāvilasaṅkappa dutiyajjhānapaññattiyā paññattaṃ. "Manasā ce pasannenā"ti
assaddhānaṃ paṭipakkhapaññattiyā paññattaṃ, 'bhāsati vā'ti sammāvācā paññattiyā
paññattaṃ. "Karoti vā"ti sammākammantapaññattiyā paññattaṃ, [PTS Page 167] [\q 167/]
"tato naṃ sukhamanveti"ti jhānasamādhānaṃ. Indiyesu manindiyaṃ. Paṭiccasamuppāde
viññāṇaṃ.

12. Otaraṇoti: "manopubbaṅgamā dhammā"ti mettā3 ca muditā ca jhānesu dutiyaṃ jhānaṃ
tatiyaṃ ca. Khandhesu saṅkhārakkhandhapariyāpanno, dhātusu dhammadhātu, āyatanesu
dhammāyatanaṃ, yaṃ kusalaṃ induyesu

1. Samaggate-ma. 2. Micchaggate-ma. 3. Mudutā-ma.


[BJT Page 210] [\x 210/]

Sukhindriyaṃ ca somanassindriyaṃ ca padaṭṭhānaṃ, imesaṃ dhammānaṃ
paṭiccasamuppannānaṃ phassapaccayā sukhavedanīyo phasso sukhavedanā,
manopavicāresu somanassavicāro, chattiṃsesu paṭhamapadesu cha somasanna
nekkhammassitā. Iti ayaṃ otaraṇo hāro.

13. Tattha katamo sodhano hāro: yaṃ atthaṃ ārabbha idaṃ suttaṃ bhāsitaṃ, so attho niyutto,
etamatthaṃ ārabbha suttaṃ, ayaṃ sodhano hāro.

14. Tattha katamo adhiṭṭhāno hāro: "manopubbaṅgamā dhammā"ti vematta1paññatti na
ekattapaññatti, "dhammā'ti ekattatā2 na vemattapaññatti. "Manasā ce pasannenā"ti so pasādo
duvidho3 ajjhattaṃ ca abyāpādāvikkhambhanato4 bahiddhā ca okappanato. So
ajjhattapasādo duvidho samugghātapasādo ca vikkhambhanapasādo ca
byāpādapariyuṭṭhānaṃ. Vighāto na mūlapapasādo jātamūlampi vā. Pasādo sabyāpādaṃ
vighātena "tato naṃ sukhamanvetī"ti sukhaṃ kāyikaṃ ca cetasikaṃ ca, appiyavippayogo'pi
piyasampayogo'pi nekkhammasukhampi puthujjanasukhampi pītisambojjhaṅgampi
cetasikaṃ [PTS Page 168] [\q 168/] sukhaṃ. Yampi passaddhakāyo sukhaṃ vedeti, tampi
kāyikaṃ sukhaṃ, bojjhaṅgā ca cetasikaṃ sukhaṃ yampi passaddhakāyo sukhaṃ vedeti, tampi
tañca sukhapadaṭṭhānaṃ paññattiyā yathāvuttaṃ na aparāmaṭṭhaṃ kusalānaṃ dhammānaṃ.
"Anvetī"ti appanā sandissati na vāyaṃ vā pattabhūto anveti. Tadidaṃ suttaṃ dvīhi ākārehi
adhiṭṭhātabbaṃ hetunā ca yo pasannamānaso vipākena ca yo dukkhavedanīyo.

15. Parikkhāro'ti bhagavā pañcasatena bhikkhusaṅghena nagaraṃ pavisati rājagahaṃ. Tattha
manusso puggalo bhagavantaṃ parivisati, tassa pasādo uppanno,
kusalamūlapubbayogāvacaropi so aññesaṃ ca akkhāti idaṃ vācaṃ bhāsati: 'lābhā tesaṃ yesaṃ
nivesanaṃ bhagavā pavisati amhākampi yadi bhaveyya mayampi bhagavato sampasādaṃ
lacchamhā'ti. Yena bhagavā tenañjaliṃ panāmetvā 'namo bhagavato, namo bhagavato'ti
abyāpādamano5 ekamante aṭṭhāsi. Tadanantare bhagavā imaṃ suttaṃ abhāsittha:
"manopubbaṅgamā dhammā"ti. Sabbaṃ suttaṃ tattha 6 paresaṃ bhāsati, idaṃ vācā kammaṃ.
Yaṃ añjaliṃ paṇāmeti, idaṃ kāyakammaṃ. Yo mano pasādo idaṃ manokammaṃ. Tattha yaṃ
paresaṃ pakāseti bhāsati vaṇṇaṃ yesaṃ bhagavā nivesanaṃ gacchatī'ti sabbaṃ tassa alobho
kusalamūlaṃ, yaṃ bhagavati mettacittaṃ7. Tassa adoso [PTS Page 169] [\q 169/]
kusalamūlaṃ, yaṃ añjaliṃ paṇāmeti, mānaṃ ca niggaṇhāti, tatthassa amoho kusalamūlaṃ
pātubhavati. Yaṃ uḷārapaññaṃ paṭilabhati,

1. Vevacana-machasaṃ, [PTS] 2. Ekato-machasaṃ, [PTS] 3. Dvidho-ma. 4. Vikkhambhana-ma.
5. Abyāpādamāno-ma. 6. Tathā-machasaṃ. 7. Mettacitto-machasaṃ.


[BJT Page 212] [\x 212/]

Idamassa diṭṭhivipallāsappahānaṃ. Yo1 tathāyeva saṃvaro hoti, idamassa
saññāvipallāsappahānaṃ, yaṃ manassa pasādanaṃ, idamassa cittavipallāsappahānanti
akusalavipallāsānaṃ vikkhambhanaṃ pahānaṃ paccayo.

Tīṇi kusalamūlāni yo anāvilacittasaṅkappo, so tassa manasikāroti vuccati, yaṃ kilesehi
vikkhambhanaṃ iti vipallāsā ca ārammaṇā sappaccayatāya paccayo, kusalamūlāni ca
sannissayatāya 2 paccayo, so ca manasikāro hetunā iminā paccayena cittaṃ uppannaṃ. Tattha
yaṃ sattārammaṇaṃ cittaṃ pavattaṃ ayaṃ buddhānussati. Yampi bhagavato guṇe
manasikaroti, ayamassa dhammānussati. Tattha satisampajaññaṃ hetu, ayaṃ ca paccayo,
vācā paññāhetu, vitakkavicārā paccayo. Kāyasaṅkhārā kammassa abhisaṅkhāro nāma hetu vā
appaccayo sukhavedanīyassa kammassa upacayo hetukā kammassa paccayo.

16. Tattha katamo samāropano hāro: manasāyeva pasannena satoyevettha pasanno apica
cittavodānā sattā vimuccantīti tena sattā cittapubbaṅgamā cittena pasannena cetanāpi tattha
cittabhūtā bhavantīti paṭighā ayaṃ cetanānaṃ pasādena kāyo cassa [PTS Page 170] [\q 170/]
pasādo so ca ārabhati pasādena pasanno saññānanti cassa aviparītā, so pañcavidho
vikkhambhanā, kāyapassambhanāyevāpasādo cittasito, cittaṃ pana pubbaṃyeva pasannaṃ.
Ayaṃ samāropanā. Evaṃ pañcannampi pasādo. "Tato naṃ sukhamanvetīti katamaṃ bhagavā
niddisati: na hi attasaccaṃ tassa tammassa vipāko anveti, tassa upāyo anugacchati, yadā
sitapaccayā uppajjate somanassaṃ avippaṭisāropi anveti. Ayaṃ samāropano hāro.


7 -
Mahānāma sakkassa suttaṃ.

1. "Imamhi cāhaṃ3 samaye (asato4 asampajāno) kālaṃ kareyyaṃ5 kā mamassa gati 6 ko
abhisamparāyoti 7 mā bhāyī mahānāma mā bhāyī mahānāma, apāpakaṃ te maraṇi
bhavissati apāpikā kālakiriyā, yassa kassaci mahānāma dīgharattaṃ saddhāparibhāvitaṃ
cittaṃ8, sīlaparibhāvitaṃ sutaparibhāvita"nti) (vitthārena kātabbaṃ. )

1. Yaṃ-machasaṃ. 2. Sandissayatāya-ma. 3. Tasmiṃ ce-ma. 4. Assato-ma.
5. Kālaṃkareyya-ma. 6. Kā me bhavati-ma. 7. Assato abhisamāhāro yo-ma.
8. Yaṃ taṃ cittaṃ dīgharattaṃ-ma.


[BJT Page 214] [\x 214/]

1. Cāgena ca paññāya ca kiṃ dasseti: yā saddhā sā cetaso pasādo, yā anāvilasaṅkappatā sā
saddhā, kiṃ kāraṇā: anāvilalakkhaṇattā1, anāvilalakkhaṇā hi saddhā, [PTS Page 171] [\q
171/] apare āhu, guṇapārisuddhiniṭṭhāgamanalakkhaṇā, yaṃ ca apare vā
vacanapaṭiggahalakkhaṇā saddhā.

Aparo pariyāyo: attānaṃ yadi evaṃ okappeti "nāhaṃ kiñci jānāmīti, eso ahaṃ tattha
anuññattā anaññathā2 ti ayaṃ saddhāti. Aparo pariyāyo: ekasaṭṭhiyā diṭṭhigatānaṃ
ādīnavānupassanā aniccaṃ dukkhamanattā'ti. Tena ca padiṭṭhaṃ bhavati yathā gambhīre
udapāne udakaṃ cakkhunā passati na ca kāyena abhisambhūnāti, evamassa ariyā
nijjhānakkhantiyā diṭṭhi bhavati, na ca samajikatā, ayaṃ vuccati saddhā. Sā ca lokikā. Aparo
pariyāyo: khamati puthujjanabhūtassa vīsati jātiko sakkāyādhīnā na niveso, etaṃ ekanti
nayasaññā yathābhūtaṃ diṭṭhiyā tu khalu mudūhi pañcahi indriyehi dassanamaggena
pahīnā bhavanti. Diṭṭhekaṭṭhā ca kilesā, ayaṃ saddhā.

Sotāpattaṅgamudukkhāyaṃ bhūmiyaṃ paripuṇṇā vuccati. Tasmiṃ yeva bhūmiyaṃ
sekkhasīlaṃ ariyā dhārayanti 3 vuccati, tasmiṃ yeva bhūmiyaṃ mudupaññā paññindriyanti
vuccati, tasmiṃ yeva bhūmiyaṃ khandhehi anatthikatā, ayaṃ cāgo. Tasmā saddhā
cāgādhiṭṭhānena niddisitabbā. Yatikena bhiyyo manena sā bhissa viparītā diṭṭhikā asaddhā,
sā nayanaupadhīsu samattā4 samādinnā tattha saddhindiyaṃ yo kāmaṃ parivīsati 5 iti
santapāpapaṭinissaggā na cāgādhiṭṭhānaṃ, paññīndriyena paññādhiṭṭhānaṃ, sīlena
upasamādhiṭṭhānaṃ. Ime [PTS Page 172] [\q 172/] cattāro dhammā sīlaṃ
paribhāvayanti saddhā sīlaṃ cāgo ca paññāti.

Tattha saddhāya oghaṃ tarati. Yaṃ sīlaṃ, ayaṃ appamādo, yo cāgo, idaṃ paññāya kammaṃ.
Yā paññā, idaṃ paññindriyaṃ, tattha yaṃ paññindiyaṃ, taṃ tīsu aveccapasādesu. Yaṃ sīlaṃ
taṃ saddhindiyesu. Yo cāgo so catusu jhānesu. Yā paññā, sā saccesu. Sati sabbatthagāminī
tassa sekkhassa bhaddikā gati 6 bhaddiko abhisamparāyo.

Tassasammuṭṭhasatikassa sīlaṃ karontassa na tāya sammuṭṭhasatitāya tāni vā indiyāni taṃ
vā kusalamūlaṃ kammavipākaṃ bhavati. Tassa tikassa atthaniddeso: tattha saddhā sīlaṃ
cāgo paññā cattāro dhammā. Yā saddhā yā ca paññā idaṃ manosucaritaṃ, yaṃ sīlaṃ, idaṃ
kāyikaṃ vācayikaṃ sucaritaṃ. Yo cāgo idaṃ cetasikaṃ alobho sucaritaṃ, iti citte gahite
pañcakkhandhā gahitā bhavanti. Imehi dhammehi sucaritaṃ idaṃ dukkhaṃ ca ariyasaccaṃ
padaṭṭhānaṃ maggassa.

1. Anāvilalakkhaṇa-ma. 2. Anaññatā-machasaṃ. 3. Dhāranti-machasaṃ. 4. Pamattā-machasaṃ.
5. Parivissanti-machasaṃ. 6. Bhati-machasaṃ.
[BJT Page 216] [\x 216/]

2. Tattha katamo vicayo hāro: yā ca saddhā yaṃ ca sīlaṃ, taṃ kissa karoti. Yā saddhatāya
bhagavantaṃ anussarati1 mattenapi hatthinā samāgato2, assagokukkarehi 3 sabbaṃ sīlena
nappaṭipajjati kāyena vā vācāya vā, ṭhānaṃ visārado bhavatīti avippaṭisārī, paññā yassa
paññattaṃ upaṭṭhapeti, tassa [PTS Page 173] [\q 173/] akhaṇḍassa sīlaṃ yaṃ na
pacchitassammohassa akusalacittaṃ uppajjati micchādiṭṭhisahagataṃ vā, ayaṃ vicayo hāro.
3. Dhammavādino bhāddikāgati 4 bhavissati atthi esā yutti.

4. Tattha katamo padaṭṭhāno hāro: yamidaṃ cittaṃ dīgharattaṃ paribhāvitaṃ saddhāya
sīlena cāgena paññāya samādhinā paṭhamajjhānassa padaṭṭhānaṃ, yā saddhā assa
anāvilasaṅkappā5 taṃ dutiyajjhānassa padaṭṭhānaṃ, tīṇi ca aveccappasādā, yaṃ sīlaṃ taṃ
ariyakantaṃ taṃ sīlakkhandhassa padaṭṭhānaṃ. Yā paññā sā paññākkhandhassa
padaṭṭhānaṃ. Ime ca dhammā idaṃ ca cittaṃ ekodibhūtasamādhissa padaṭṭhānaṃ. Saddhā
saddhindriyassa padaṭṭhānaṃ. Cāgo samādhindriyassa padaṭṭhānaṃ. Paññā paññindriyassa
padaṭṭhānaṃ, saddhā ca paññā ca vipassanāya padaṭṭhānaṃ, sīlaṃ ca cāgo ca samathassa
padaṭṭhānaṃ. Saddhā ca paññā ca avijjāvirāgāya paññāvimuttiyā padaṭṭhānaṃ, sīlaṃ ca
cāgo ca rāgavirāgāya cetovimuttiyā padaṭṭānaṃ.

5. Tattha katamo lakkhaṇo hāro: viññāṇe vutte saddhā sati bhāvitā6 sabbe pañcakkhandhā
vuttā bhavanti, saddhāya bhaṇitāya sabbāni sattadhanāni bhaṇitāni honti. Saddhādhanaṃ
-pesīlakkhandhe vutte samādhikkhandho ca paññākkhandho ca vuttā bhavanti, yaṃ taṃ
cittaṃ dīgharattaṃ paribhāvitaṃ, pacchimake kāle7 na tadanuparivattī bhavissatīti netaṃ
ṭhānaṃ vijjati. [PTS Page 174] [\q 174/] tattha saññāpi tadanuparivattitī bhavati. Yepi
tajjātikā dhammā, tepi tadanuparivattino8 bhavanti, rūpasaññā
rūpasañcetanānupasasanamanasikāro, evaṃ channaṃ āyatanānaṃ viññāṇakāye. Ayaṃ
lakkhaṇo hāro.

6. Tattha katamo catubyūho hāro: idha sutte bhagavato ko adhippāyo: ye bhaddikaṃ9
gakiṃ10 ākakkheyyuṃ11, bhaddikañcaabhisamparāyaṃ, te saddhaṃ sīlaṃ cāgaṃ paññaṃ ca
manasi karissanti. Ayaṃ adhippāyo, ye caññepi sattā tathāgatassa sammukhaṃ na
paṭiyujjante imaṃ dhammaṃ sotā avippaṭisārakaṃ kālaṃ karissantīti. Ayaṃ adhippāyo

1. Anusarati-machasaṃ. 2. Samāgatā-machasaṃ. 3. Gokukkurā-machasaṃ lokuttarā-[PTS] 4.
Rāti -machasaṃ. [PTS] 5. Saṅkappo-machasaṃ. 6. Bhāvite-machasaṃ, [PTS] 7.
Kālena-machasaṃ, [PTS] 8. Parivattīti-machasaṃ. 9. Bhaddhikaṃ-[PTS] 10. Bhatiṃ-machasaṃ,
[PTS] 11. Ākaṅkheyya-machasaṃ, [PTS]


[BJT Page 218] [\x 218/]

7. Tattha katamo āvaṭṭo hāro: idampi cattāro dhammā; saddhā ca paññā ca assaddhiyaṃ ca
avijjaṃ ca hananti. Sīlaṃ ca cāgo ca taṇhaṃ ca1 dosaṃ ca hananti. Tassa dve mūlāni
pahīyanti, dukkhaṃ nivatteti, appahīnabhūmiyaṃ ca dvimūlāni pañcakkhandhā. Dve
ariyasaccāni samatho ca vipassanā ca. Dvinnaṃ mūlānaṃ pahānaṃ. Imāni dve saccāni
nirodho ca maggo ca. Ayaṃ āvatto hāro.

8. Tattha katamā2 vibhatti: yaṃ taṃ cittaṃ saddhāparibhāvitaṃ -pesace puthujjanassa tassapi
bhaddikā gati 3 bhavissatīti na ekaṃsena, tassa kammaṃ diṭṭheyeva dhamme vipākanti
paccessati. Aparamhi vā pariyāye bhavissati. Yaṃ vā [PTS Page 175] [\q 175/] atītaṃ
vipākāya paccupaṭṭhitaṃ. Tappaccayāni cetanāni ye yathā mahākammavibhaṅge tenāyaṃ
vibhajja byākaraṇīyo niddeso dhammacārino yā bhaddikā gatīti.

9. Tattha katamā parivattanā: assaddhiyaṃ dussīlyaṃ maccheraṃ duppaññaṃ4 ca
paṭipakkhena pahīnā bhavanti, ayaṃ parivattanā.

10. Tattha katamaṃ vevacanaṃ: yaṃ taṃ cittaṃ dīgharattaṃ paribhāvitaṃ cittaṃ mano
viññāṇaṃ - pe - yā saddhā sā5 saddhābalaṃ saddhindriyaṃ yaṃ sīlaṃ, taṃ sucaritaṃ,
saṃyamo niyamo damo khandhatā, imāni tassa vevacanāni. Yo cāgo so paṭinissaggo alobho
vossaggo6 cāgādhiṭṭhānaṃ7 yā paññā sā paññatā8 paññappabhā paññindriyaṃ paññābalaṃ.

11. Tattha katamā paññatti: yaṃ taṃ cittaṃ bījapaññāttiyā paññattaṃ, paribhāvanā
vāsanāpaññattiyā paññattaṃ9 saddhā pasādapaññattiyā paññattā, sīlaṃ sucaritapaññattiyā
paññattaṃ cāgo puññakiriyapaññattiyā paññatto. Paññā vīmaṃsāpaññattiyā paññattā. Ime
tayo dhammā saddhā sīlaṃ cāgo paññavato pārisuddhiṃ gacchanti.

12. Tattha katamo otaraṇo: yaṃ cittaṃ taṃ khandhesu viññāṇakkhandho. Dhātusu
manoviññāṇadhātu, āyatanesu manāyatanaṃ. Ye cattāro dhammā te khandhesu
saṅkhārakkhandhe pariyāpannā - pe - dhātusu āyatanesu. [PTS Page 176] [\q 176/]

13. Tattha katamo sodhano hāro: idaṃ bhagavato bhāsitaṃ mahānāmena sakkena pucchitena,
sabbaṃ taṃ niyuttaṃ.

14. Tattha katamo adhiṭṭhāno: idaṃ cittaṃ vemattatāya paññattaṃ, akusalehi cittehi
aparibhāvitehi, paribhāvitanti yāni

1. Taṇhā ca-machasaṃ, [PTS] 2. Katamo-machasaṃ, [PTS] 3. Bhati-machasaṃ, [PTS] 4.
Duppaññayaṃ-[PTS] 5. Yaṃ-machasaṃ, [PTS] 6. Vosaggo-machasaṃ.
7. (Cāgodhiṭṭhānaṃ-machasaṃ. 8. Paññattā-machasaṃ. 9. Paññatti-machasaṃ, [PTS]
(cāgodiṭṭhānaṃ-[PTS]


[BJT Page 220] [\x 220/]

Puna paribhāvitāni, aññesampi1 tattha upādāya paññattaṃ, sabbepime cattāro dhammā
ekattatāya paññattā, bhaddikā gatīti 2 kāmabhogino, neva 3 rūpadhātu arūpadhātu
manussāti, sabbā bhaddikā gati 4 tadeva kathāya paññattaṃ, ayaṃ paññatti.

15. Tattha katamo parikkhāro: cittassa indriyāni paccayo ādhipateyyapaccayatāya,
manasikāro hetupaccayatāya paccayo. Saddhāya lokikā paññā hetupaccayatāya paccayo
yoniso ca manasikāro paccayo. Sīlassa patirūpadesavāso paccayo. Attasammāpaṇidhānaṃ ca
hetu. Cāgassa alobho hetu, avippaṭisāro ca hetupaccayo. Paññāya 4 parato ca ghoso
ajjhattaṃ ca yonisomanasikāro hetupaccayo.

16. Tattha katamo samāropano: yaṃ taṃ cittaṃ dīgharattaṃ paribhāvitanti cetasikāpi. Ettha
sabbe dhammā paribhāvitā bhaddikā teti 5 bhavissati, bhaddako5 uppattiko abhisamparāyo.
Iti ye keci mānusakā6 upabhogaparibhogā, sabbe bhaddikā gatiyeva. Ayaṃ samāropano.


7 - 6
Uddhaṃ adho sabbadhi vippamutto"ti 7 gāthā: tattha kiṃ uddhaṃ nāma, [PTS Page 177] [\q
177/] yaṃ ito uddhaṃ bhavissati anāgāmī, idaṃ uddhaṃ, adho nāma,
yamatikkantamatītaṃ, idamavoca udānatanti 8 tattha atītena sassatadiṭṭhi
pubbantakappikānaṃ9 aparantadiṭṭhi kesañci, ucchedaṭṭhiṃ yaṃ vuttakappikānaṃ imā ceva
diṭṭhiyo ucchedadiṭṭhi ca sassatadiṭṭhi ca.

Tatthāyaṃ sassatadiṭṭhi: imāni pannarasapadāni sakkāyadiṭṭhi sassataṃ bhajanti: rūpavantaṃ
me attā, attani me rūpaṃ, rūpasmiṃ10 me attā'ti yaduccate paññaṃ paridahanti. (?) Yā
ucchedadiṭṭhi sā pañca padāni11 ucchedaṃ bhajanti te'taṃ jīvaṃ taṃ sarīra'nti passanti,
rūpaṃ me attā'ti tathārūpā catubbidhā sakkāyadiṭṭhi ucchedena ca sassatena ca, evaṃ
pañcasu khandhesu vīsativatthukāya diṭṭhiyā pannarasa padāni pubbantaṃ bhajanti
sassatadiṭṭhiyā pañca padāni aparantaṃ bhajanti uccheda diṭṭhiyā.
1. Aññasanti-machasaṃ. 2. Bhati-machasaṃ, [PTS] 3. Teva-machasaṃ, [PTS] 4.
Paññā-machasaṃ, [PTS] 5. Bhaddikā-machasaṃ, [PTS] 6. Manussakā-machasaṃ, [PTS] 7.
Vītarāgoti-machasaṃ, [PTS] 8. Apadānatanti-machasaṃ. 9. Pubbantākappikānaṃ-machasaṃ.
10. Rūpaṃ me-machasaṃ, [PTS] 11. Pañcasatāni-machasaṃ, [PTS]


[BJT Page 222] [\x 222/]

Tattha ayamahamasmīti passanto1 rūpaṃ attato samanupassati, so ucchedavādi,
rūpavantañca attānaṃ, attani ca rūpaṃ rūpasmiṃ vā attā'ti so passati cāti iti ucchedadiṭṭhi ca,
attato paṭissarati sassatadiṭṭhi pubbantato ca paṭissarati. Ayamahamasmi'ti na
samanupassati. Tassa diṭṭhāsavā pahānaṃ gacchanti. So2 tisu addhāsu pubbante ca aparante
ca tena tena niddiṭṭhāneva. Uddhaṃ adho sabbadhi vītarāgo 'ahamasmi'ti na anupassatīti
iminā dvārena iminā payogena iminā upāyena. Idaṃ dassanabhūmi ca sotāpattiphalaṃ ca. So
ariyo payogo anabhāvaṃgatena saṃsārena, apunabbhavāyāti 3 yo koci ariyo [PTS Page 178]
[\q 178/] payogo apunabbhavāya 4 muduni vā pañcindriyāni majjhāni adhimattāni vā
sabbaṃ punabbhavapahānāya 5 saṃvattanti. 'Aha'nti diṭṭhogho kāmogho bhavogho
avijjogho ca odhiso.

1. Tattha desanāhārena cattāri saccāni. Pañcahi indriyehi sotāpattiphalena ca dve saccāni
maggo ca nirodho ca. Sakkāyasamudayena dve saccāni dukkhaṃ ca samudayo ca, ayaṃ
desanā hāro.

2. Tattha katamo vicayo: 'ayamahamasmi'ti asamanupassanto tīṇi dassanā pahātabbāni 6,
saṃyojanānā pajahati, ayaṃ vicayo.

3. Tattha katamā yutti: tividhā puggalā, koci ugghaṭitaññū toci vipañcitaññū koci neyyo,
ugghaṭitaññū tikkhindriyo ca tato vipañcitaññū mudindriyo tato mudindiyo7 neyyo.

Tattha ugghaṭitaññū tikkhindriyatāya dassanabhūmimāgamma sotāpattiphalaṃ pāpuṇāti,
ekabījako bhavati. Ayaṃ paṭhamo sotāpanno. Vipañcitaññū mudūhi indriyehi
dassanabhūmimāgamma sotāpattiphalaṃ pāpuṇāti, kolaṃkolo ca hoti. Ayaṃ dutiyo
sotāpanno, tattha neyyo dassanabhūmimāgamma sotāpattiphalaṃ pāpuṇāti
sattakkhattuparamo ca bhavati. Ayaṃ tatiyo sotāpanno.

Tattha esā yutti mudumajjhimattehi indiyehi mudumajjhādhimattaṃ bhūmiṃ sacchikareyya,
sakkāyadiṭṭhippahānena vā diṭṭhigatāni pajahati. [PTS Page 179] [\q 179/] ayaṃ yutti.

4. Tattha katamo padaṭṭhano: tattha sakkāyadiṭṭhi sabbamicchādiṭṭhiyā padaṭṭhānaṃ,
sakkāyo nāmarūpassa padaṭṭhānaṃ, nāmarūpaṃ sakkāyadiṭṭhiyā padaṭṭhānaṃ, pañca
indriyāni rūpīni rūparāgassa padaṭṭhānaṃ, saḷāyatanaṃ ahaṅkārassa padaṭṭhānaṃ.

1. Passantā- machasaṃ, [PTS] 2. Yo-[PTS] 3. Apunabbhavāti-machasaṃ, [PTS] 4.
Punabbhavāya-machasaṃ, [PTS] 5. Apunabbhavappahānāyaṃ-machasaṃ. 6.
Dassanappahātabbāti-machasaṃ. 7. Mudindriyehi-machasaṃ, [PTS]


[BJT Page 224] [\x 224/]

5. Tattha katamo lakkhaṇo: dvīsu diṭṭhīsu pahīnāsu tattha ekasaṭṭhī1 diṭṭhigatāni
pahānaṃ gacchanti, uddhaṃ ca adho ca vītarāgo sabbarajanīyesu vītarāgo hoti. Tajjā
parabhūmiyaṃ, idaṃ paccayanti yathābhūtaṃ passati. So sabbapaṭiccasamuppādaṃ āmasati.
Ayaṃ lakkhaṇo hāro.

6. Tathe katamo catubyūho hāro: imamhi sutte bhagavato ko adhippāyo: ye sattā
yenābhiramissanti, te diṭṭhippahānāya vāyamissanti. Ayamettha bhagavato adhippāyo, ayaṃ
catubyūho hāro.

7. Tattha katamo āvaṭṭo hāro: yānimāni mudūni pañcindiyāni tāni tāni orambhāgiyāni
pañcindiyāni, sabbena sabbaṃ samūhanti abhijjhaṃ byāpādo ca bhāvanāvasena 2 na sekhāya
3 vimuttiyā balaṃ saddhā, uddhambhāgiyāni diṭṭhivasena balaṃ saddhā viriyindiyaṃ4
ārabhitattā5 satindiṃyaṃ maggahitattā accantaṃ niṭṭhaṃ gacchanti. Tattha yāni indiyāni,
ayaṃ maggo, saṃkilesappahānaṃ ayaṃ nirodho, āyatiṃ anuppādadhammo, idaṃ dukkhaṃ,
ayaṃ āvaṭṭo hāro.

8. Tattha katamo vibhattihāro: [PTS Page 180 [\q 180/] ']ayamahamasmi'ti yo
samanupassati, so ca kho adhimattena lokikāyaṃ bhūmiyaṃ na tu ariyena payogena so
sakkāyadiṭṭhiṃ6 pajahati. Yaṃ vuccati tajjāya bhūmiyaṃ adhimattāya. Tattha tajjāya
bhūmiyaṃ pañcahi ākārehi adhimattataṃ paṭilabhati: sīlena vatena bāhusaccena samādhinā
nekkhammasukhena. Tattha appatte 7 pattasaññī adhimānaṃ gaṇhāti. Etasmiṃ yeva
vatthuppattiyaṃ bhagavā idaṃ suttaṃ bhāsati, 'sīlavā vatamattenā'ti. Tattha yo appatte 7
pattasaññī tassa yo samādhi so sāmiso kāpurisasevito pana so, kāpurisā vuccanti puthujjanā.
Āmisaṃ yaṃ ca ariyamaggamāgamma lokikaṃ8 anariyaṃ tena samādhi hoti anariyo
kāpurisasevito, yo pana ariyākārena yathābhūtaṃ na janāti na passati, so adhigamanaṃ
pajahati yo ariyena samādhinā akāpurisasevitena nirāmisena nīyāti 9, tatta akāpurisā
vuccanti ariyapuggalā. Yo tehi sevito samādhi, so akāpurisasevito. Tasmā etaṃ vibhajja
vyākaraṇīyaṃ ayamahamasmī'ti anānupassi tathāgatoti10.

9. Tattha katamā parivattanā: imāya dassanabhūmiyā kilesā sahātabbā, tehi pahīyanti
aniddiṭṭhāpi bhagavatā niddisitabbāyo.

1. Ekā diṭṭhi-machasaṃ. 2. Bhāvanākārena-machasaṃ. 3. Sekkhāya-machasaṃ. 4.
Vīriyindriyaṃ-machasaṃ. 5. (Sarasitatthā-[PTS] 6. Sakkāyadiṭṭhi-machasaṃ, [PTS]
(Sarasitattā-machasaṃ. 7. Apatte-machasaṃ, [PTS] 8. Lokikā-machasaṃ, [PTS] 9.
Nīyati-machasaṃ, [PTS]
10. Asamanupassanto tathā pāteti-machasaṃ, [PTS]

[BJT Page 226] [\x 226/]

10. Tattha katamaṃ vevacanaṃ: [PTS Page 181] [\q 181/] yā sakkāyadiṭṭhiyā
attadiṭṭhiyā. Ayaṃ bhūmi, ye kilesā pahātabbā, te appahīyanti. Aniddiṭṭhāpi bhagavatā
sassatadiṭṭhi ca ucchedadiṭṭhi ca, sā pariyantadiṭṭhi ca, sā pariyantadiṭṭhi ca ca. Sā
apariyantadiṭṭhi ca, sā sassatadiṭṭhi ca, yā ucchedadiṭṭhi sā natthikādiṭṭhi. Yā
sassatadiṭṭhi, sā akiriyadiṭṭhi, idaṃ vevacanaṃ.

11. Tattha katamā paññatti: taṇhā saṃyojanapaññattiyā paññantā, maggo
paṭilābhapaññattiyā paññatto. Indriyā paṭilābhapaññattiyā paññattāti.

12. Tattha katamo otaraṇo: sakkāyo dukkhaṃ dassanā pahātabbo1. Samudayo maggo
indiyāni tāni ca niddiṭṭhāni khandhadhātuāyatanesu.

13. Tattha katamo sodhano hāro: yañhi ārabbha bhagavatā idaṃ suttaṃ bhāsitaṃ, so
ārambho2 niddiṭṭho.

15. Tattha katamo parikkhāro: nāmarūpassa hetu paccayopi viññāṇaṃ hetu bījaṃ. Tena avijjā
ca saṅkhārā ca paccayo. Nivantaniyo3 na aparo pariyāyo sabbabhavo, ye ca sabbabhavassa
hetu parabhaṇḍapaccayo, (?) Iti sammādiṭṭhiyā4 parato ca ghoso yoniso ca manasikāro
paccayo. Yā paññā uppādeti. Esā hetu sammādiṭṭhiyā, sammāsaṅkappo bhavati, yā
sammāsamādhi. Ayaṃ parikkhāro.

16. Tattha katamo samāropano: [PTS Page 182 [\q 182/] ']ayamahamasmī'ti
asamanupassī dukkhato rogato -pe- (pannarasa padāni. )


7 - 7
"Sīlāni bhante, kimatthiyāni kimānisaṃsāni? Sīlāni ānanda, avippaṭisāratthāni" yāva vimutti.

Tattha duvidho attho: purisattho ca vacanattho ca.

Tattha katamo purisattho: yāyaṃ na pacchānutāpitā, ayaṃ avippaṭisāro, ayaṃ purisattho.
Yathā koci brūhayati imamattha māsevati so bhaṇeyya, 'kiñca mamettha adhīnaṃ
tassatthāya idaṃ kiriyaṃ ārabhāmī'ti. Ayaṃ purisattho.

1. (Dassanappahātabbo-machasaṃ.
(Dassanapahātabbo-[PTS]
2. Ārabbha-machasaṃ, [PTS] 3. Nivattitayo-machasaṃ. 4. Sammādiṭṭhi-machasaṃ, [PTS]


[BJT Page 228] [\x 228/]

Tattha katamo vacanattho: sīlāni kāyikaṃ vā vācasikaṃ vā sucaritaṃ. Avippaṭisāroti tattha
sīlassa vatassa ca bhāso yeva anaññā sukatakammatā sucaritaṃ, ayaṃ avippaṭisāro. Evaṃ
yāva vimuttīti ekamekasmiṃ pade dve atthā, purisattho ca vacanattho ca. Yathā imamhi
sutte evaṃ sabbesu suttesu. Dve dve atthā. Paramattho1 uttamattho ca.

Yaṃ nibbānasacchikaṃ nissāya yaṃ sakaṃ sacchikātabbaṃ bhavati, so vuccati kattabbassa
katāti 2. Ayaṃ puna vevacanaṃ sampajānāti. Iminā niyuttatthamahilabbhanti vacanattho.

Tattha yaṃ atthaṃ sāvako abhikaṅkhati, tassa yo paṭilābho, ayaṃ purisattho. Yaṃ yaṃ
bhagavā dhammaṃ deseti, tassa tassa dhammassa yā atthaviññatti, ayaṃ attho. [PTS Page
183] [\q 183/]

Tattha sīlānaṃ avippaṭisāro atthopi ānisaṃsopi. Eso ca ānisaṃso yaṃ duggatiṃ na gacchati,
yathā taṃ bhagavatā3.

"Esānisaṃso dhamme sucinne.

Na duggatiṃ gacchati dhammacārī" ayaṃ attho.

Yaṃ puriso bhāvanābhūmiyaṃ sīlāni ārabbha sīlena saṃyutto hoti, evaṃ yāva vimutti yathā4
sīlakkhandho.

Tattha yo ca avippaṭisāro anusayavasena niddiṭṭho, taṃ ca sīlaṃ, ayaṃ sīlakkhandho.
Pāmojjapītipassaddhīti ca samādhindiyena, ayaṃ samādhikkhandho. Yaṃ samāhito
yathābhūtaṃ pajānāti, ayaṃ paññākkhandho. Ime tayo khandhā sīlaṃ samādhi paññā ca.

Tathā sīlaṃ, paripūreti yaṃ viriyindriyaṃ tena kāraṇena so sīlaṃ paripūreti, anuppannassa
ca akusalassa anuppādāya vāyamati. Uppannassa ca pahānāya anuppannassa ca kusalassa
uppādāya, uppannassa ca kusalassa bhiyyobhāvāya, iti viriyindriyaṃ niddiṭṭhaṃ. Tattha yo
samādhikkhandho, idaṃ samādhindriyaṃ. Paññākkhandho paññindriyaṃ. Taṃ catusu
sammappadhānesu daṭṭhabbaṃ. Tathā yo anuppannassa ca akusalassa anuppādāya
vāyamati, idaṃ paṭhamaṃ sammappadhānaṃ. Yaṃ uppannassa idaṃ dutiyaṃ, cattāri
sammappadhānāni catusu jhānesu passitabbāni. [PTS Page 184] [\q 184/] tathā
sīlakkhandhena nekkhammadhātu ca ādikā5.

Tayo ca vitakkā nekkhammavitakko abyāpādavitakko avihiṃsāvitakko ca sādhāraṇabhūtā yā
piyāyamānassa pāmojjena idaṃ kāyikaṃ sukhaṃ ānitaṃ aniyamīti pemena? Idaṃ dukkhaṃ.
Yo tattha avikkhepo, ayaṃ samādhi. Idaṃ pañcaṅgikaṃ paṭhamaṃ jhānaṃ.

1. Ayaṃ hi paramattho-machasaṃ. 2. Katassa katthoti-ma. 3. Bhagavā-machasaṃ, [PTS]
4. Tathā-machasaṃ, [PTS] 5. Adhikā-machasaṃ.


[BJT Page 230] [\x 230/]

Yā1 cetasikā passaddhi savitakkaṃ savicāraṃ virodhānaṃ2. Yo kileso ca paridāho, so
paṭhame jhāne niruddho. Tattha 3 yā ca kilesapassaddhi yā ca vitakkavicārānaṃ passaddhi,
ubhayepi ete dhamme passaddhiyaṃ4. Tattha kāyassa cittassa ca sukhaṃ sukhāyanā, ayaṃ
pītisukhino passaddhi, yopi ekodibhāvo cittassa, tena ekodibhāvena yaṃ cittassa ajjhattaṃ
sampasādanaṃ, idaṃ catutthaṃ jhānaṅgaṃ. Iti ajjhattaṃ ca sampasādo cetaso ca ekodibhāvo
pīti ca sukhaṃ ca, idaṃ dutiyaṃ jhānaṃ caturaṅgikaṃ.

Yo passaddhakāyo sukhaṃ vedeti, tena adhimattena sukhena pharitvā6 sukhaṃ cetasikaṃ
yaṃ, so pītivītarāgo, evaṃ tassa pītivītarāgatāya upekkhaṃ paṭilabhati, so pītiyā ca virāgā
upekkhaṃ paṭilabhati, sukhaṃ ca paṭisaṃvedeti, sati ca sammappaññāya 7 paṭilabhati, sace
sati ekaggatā, idaṃ pañcaṅgikaṃ tatiyaṃ jhānaṃ. [PTS Page 185] [\q 185/]

Yaṃ sukhino cittaṃ samādhiyati, ayaṃ ekaggatāya parāvidhāno, vidhānabhāgiyā8 paṭhame
jhāne atthi cittekaggatā no cakkhussa vedanā, sabbaṃ pāripūriṃ gacchati. Yathā catutthe
jhāne tathā yā upekkhā passambhayaṃ satisampajaññaṃ cittekaggatā ca, idaṃ catutthaṃ
jhānaṃ.

Yathā samādhi dassayitabbo9 tathā paññindriyaṃ taṃ catusu ariyasaccesu passitabbaṃ. Yaṃ
samāhito yathābhūtaṃ pajānāti, sā pajānanā catubbidhā: asubhato aniccato, dukkhato
anattato ca, yadārammaṇaṃ taṃ dukkhaṃ ariyasaccaṃ, yaṃ pajānanto nibbindati vimuccati
ayaṃ maggo10 tathā yaṃ kāmāsavassa pahānaṃ bhavāsavassa diṭṭhāsavassa avijjāsavassa,
ayaṃ nirodho, appahīnabhūmiyaṃ āsavā samudayo11 imāni cattāri ariyasaccāni yathā
paññindriyaṃ passitabbaṃ yathāyaṃ samāhito yathābhūtaṃ pajānāti, ayaṃ dassanabhūmi,
sotāpattiphalaṃ ca. Yathābhūtaṃ pajānanto nibbindatīti idaṃ tanukaṃ ca kāmarāgabyāpādaṃ
sakadāgāmiphalaṃ ca. Yaṃ nibbindati virajjati, ayaṃ paṭhamajjhānabhāvanābhūmi ca
rāgavirāgā cetovimutti anāgāmiphalaṃ ca. Yaṃ vimutti vuccati12, ayaṃ avijjāvirāgā
paññāvimutti arahattaṃ ca.

1. Kā-[PPS. 2. Virodhanaṃ-machasaṃ. 3. Tathā-machasaṃ. 4. Passaddhāyaṃ-machasaṃ, [PTS]
5. Idaṃ-machasaṃ, [PTS] 6. Caritvā-[PTS]
7. (Sammāpaññāya-machasaṃ.
(Samāpaññāya-[PTS] 8. Parāvidhānabhāgiyā-machasaṃ. 9. Dassayitabbaṃ-machasaṃ, [PTS] 10.
Ayaṃ maggo-iti potthakesu natthiṃ. 11. Āsavasamudayo-machasaṃ, [PTS] 12.
Vimuccati-machasaṃ.


[BJT Page 232] [\x 232/]

Ime avippaṭisārā ca viriyindriyaṃ ca cattāro sammappadhānā avippaṭisārā, taṃ ca upari
yāva samādhi, evaṃ te cattāri jhānāni samādhindriyaṃ ca, yaṃ samāhito yathābhūtaṃ
pajānāti. Ime cattāro satipaṭṭhānā sīlapāripūrimupādāya cāgasaṃhitena ca nibbedhikānaṃ ca
nimittānaṃ anāvilamanā1, idaṃ satindriyaṃ cattāro satipaṭṭhānā. [PTS Page 186] [\q 186/]
yaṃ puna imāya dhammadesanāya tīsu ṭhānesu diṭṭhogamanakindriyaṃ kilesapahānena
ca sekkhasīlaṃ, idaṃ saddhindriyaṃ cattāri ca sotāpattiyaṅgāni phalāni. Samādhindriyāni
sopaniyāhārīni sabbasuttesu niddisitabbāni yaṃ jhānaṃ paṭilabhanaṃ viriyagahataṃ yeva
ñāṇaṃ paṭissarato, ayaṃ sutamayī paññā yo samādhi pubbāparanimittābhāso anomagatitāya
yathākāmo, ayaṃ cintāmayī paññā. Yaṃ tathā samāhito yathābhūtaṃ pajānāti, ayaṃ
bhāvanāmayī paññā. Ayaṃ suttaniddeso.

Imaṃ suttaṃ nibbedhabhāgiyaṃ bujjhakāradhikaṃ bujjhitabbaṃ. Yehi aṅgehi samannāgatā2.
Taṃ bujjhissanti tassa aṅgāni bujjhissanti, tena bojjhaṅgā. Tathā ādito yāva sīlaṃ vataṃ cetanā
karaṇīyā, kissa sīlāni paripūreti.

Anuppannassa ca akusalassa anuppādāya uppannasasa ca akusalassa pahānāya
anuppannassa kusalassa uppādāya uppannassa ca kusalassa bhiyyobhāvāya, idaṃ viriyaṃ
tassa tassa bujjhanakassa aṅganti. Ayaṃ viriyasambojjhaṅgo. Iminā viriyena dve dhammā
ādito avippaṭisāro pāmojjañca yā puna pīti avippaṭisārapaccayā pāmojjapaccayā, ayaṃ
pītisambojjhaṅgo, yaṃ pītimanassa kāyo passambhati, ayaṃ passaddhisambojjhaṅgo. [PTS
Page 187] [\q 187/] tena kāyikasukhamānitaṃ yaṃ sukhino cittaṃ samādhiyati, ayaṃ
samādhisambojjhaṅgo. Yaṃ samāhito yathābhūtaṃ pajānāti ayaṃ
dhammavicayasambojjhaṅgo. Yā sīlamupādāya pañcannaṃ bojjhaṅgānaṃ upādāyānulomatā
nimittāyanā pītibhāgiyānaṃ ca visesabhāgiyānaṃ ca apilāpanatāsahagatā hoti, anavamaggo
ayaṃ satisambojjhaṅgo. Yaṃ yathābhūtaṃ pajānāti accāraddhaviriyaṃ karoti,
uddhaccabhūmīti katā abhipatthitaṃ peseti, kosajjabhūmīti garahito rahitehi aṅgehi bujjhati
yaṃ cakkhusamathapathaṃ, sā upekkhāti. Tena sā upekkhā tassa bojjhaṅgassa aṅganti karitvā
upekkhā sambojjhaṅgoti vuccate, eso suttaniddeso.

1. Tattha katamā desanā3: asmiṃ sutte cattāri ariyasaccāni desitāni.

2. Tattha katamo vicayo: "sīlavato avippaṭisāro" yāva vimutti, imissāya pucchāya
minikimatthassamīti'? Dve padāni pucchā, dve padāni visajjanāni, dvīhi padehi dve abhiññā
dvīhi ceva padehi visajjanā, kiṃ pucchati, nibbādhikaṃ kāyabhūmiṃ4. Kammassa tathā hi
patiṭṭhā ca asekkhe dhamme uppādeti.

1. Āvilamanā-[PTS] 2. Samannāgataṃ-machasaṃ, [PTS] 3. Desanā katamaṃ-[PTS]
4. Kāyabhūmi-[PTS]


[BJT Page 234] [\x 234/]

3. Tattha katamā yutti: [PTS Page 188] [\q 188/] "sīlavato avippaṭisāro bhavati", kiṃ
nicchandassa ca virāgo atthi, esā yutti.

4. Tattha katamaṃ padaṭṭhānaṃ: viriyaṃ1 viriyindriyassa padaṭṭhānaṃ. Samādhi
samādhindriyassa padaṭṭhānaṃ.

5. Tattha katamo, lakkhano: sīlakkhandhe vutte sabbe tayo khandhā vuttā bhavanti sīlamhi
vutte sesadhammānaṃ sīlaṃ hetu ca paccayo ca, te sabbe dhammā vuttā honti, ekamhi
bodhiyapakkhiyadhamme vutte sabbe bodhaṅgamaniyā3 dhammā vuttā bhavanti.
6. Tattha katamo catubyūho hāro: imasmiṃ4 sutte bhagavato ko adhippāyo: ye
avippaṭisārena chandikā te sīlapāripūrī bhavanti, pāmojjacchandā5 avippaṭisārī pāripūrī.
Ayaṃ ettha bhagavato adhippāyo. - Pe- ayaṃ catubyūho hāro.

7. Tattha katamo āvatto: [PTS Page 189] [\q 189/] idaṃ suttaṃ nibbedhabhāgiyaṃ, yo
nibbedho ayaṃ nirodho, yena nibbindati, so maggo, yaṃ nirujjhati, taṃ dukkhaṃ, yaṃ
nibbedhagāminā maggena pahīyati, so samudayo, ayaṃ āvatto.

8. Tattha katamā vibhatti: "sīlavato avippaṭisāro"ti vibhajjabyākaraṇīyaṃ, parāmasantassa
natthi avippaṭisāro, yāva dosakataṃ kāyena vā vācāya vā akusalaṃ ārabhati, kiñci'pissa evaṃ
hoti, sukataṃ etaṃ sucaritaṃ etaṃ noca'ssa tena avippaṭisārena pāmojjaṃ jāyati, yāva vimutti,
tassa sīlavato avippaṭisāroti vibhajjabyākaraṇīyaṃ, ayaṃ 'vibhattihāro'.

9. Kattha katamo parivattano6: imehi sattahi upanissaya sampattīhi ekādasa upanisā
vibhattiyaṃ pajahanti, ayaṃ parivattano6.

10. Tattha katamo vevacano8: imesaṃ ariyadhammānaṃ bala
bojjhaṅgavimokkhasamādhisamāpattīnaṃ imāni vevacanāni.

11. Tattha katamā paññatti: sīlavato avippaṭisāroti sīlakkhandho9 nekkhammapaññattiyā
paññattaṃ, nissajjapaññatti ca * evaṃ dasa aṅgāni dvīhi dvīhi aṅgehi paññattāni.

1. Viriyaṃ-machasaṃ. 2. Sīlaṃ vutte-[PTS] 3. Bodhagamanīyā-[PTS] 4. Imamhi-[PTS] 5.
--]Chandikā-[PTS] 6. Parivattanā-[PTS] 7. Upanissāya-[PTS] 8. Vevacanā-[PTS] 9.
Sīlakkhandhe-[PTS]
* Pupphalakkhaṇantaritabhāgo chaṭṭhasaṃgītikārakānaṃ potthake nadissati.


[BJT Page 236] [\x 236/]

12. Tattha katamo otaraṇo: idaṃ nibbedhabhāgiyaṃ suttaṃ pañcasu otiṇṇaṃ yathāyaṃ
paṭhamaṃ niddiṭṭhaṃ evaṃ indriyādikhandhadhātuāyatanesu niddisitabbāni.

13. Tattha katamo sodhano hāro: sīlavato avippaṭisāroti na tāva suddho ārambho,
avippaṭisārino pāmojjanti na tāva suddho ārambho, yāni ekādasa padāni desitānā yadā, tadā
suddho ārambho, ayaṃ sodhano. [PTS Page 190] [\q 190/]

14. Tattha katamo adhiṭṭhāno: sīlaṃ vemattatāya paññattaṃ, evaṃ dasapadānaṃ.

15. Sabbāni sīlakkhandhassa ānisaṃso, te ca patirūpadesavāso ca paccayo.
Attasammāpaṇidhānaṃ1 ca hetu samādhikkhandhassa sukhaṃ hetu, passaddhi paccayo,
yena jhānasahajātī ca ṭhānaṃ hi jhānaṅgā. Aparo pariyāyo: kāmesu ādīnavānupassitā
samādhino paccayo, nekkhamme ānisaṃsadassāvitā hetu.

16. Tattha katamo samāropano2: yaṃ viriyindriyaṃ so sīlakkhandho, yaṃ sīlaṃ taṃ3 cattāro
sammappadhānā4 yaṃ dhammānudhammapaṭipatti so pātimokkhasaṃvaro.


7 - 8

Yassa selūpamaṃ cittanti gāthā:
Selūpamanti upamaṃ yathā selo vātena na kampati na uṇhena sa sītena saṃkampati, yathā
aneke acetanā te uṇhena milāyanti, sītena avasussanti, [PTS Page 191] [\q 191/] vātena
bhijjanti, na evaṃ selo, paññā paññindriyassa padaṭṭhānaṃ. Viriyaṃ5 adosassa padaṭṭhānaṃ.
Samādhi alobhassa padaṭṭhānaṃ, paññā amohassa padaṭṭhānaṃ. Viriyindriyaṃ tiṇṇaṃ
maggaṅgānaṃ padaṭṭhānaṃ. Samāmāvācāya, sammākammantassa, sammāājīvassa.
Samādhindriyaṃ tiṇṇaṃ maggaṅgānaṃ padaṭṭhānaṃ: sammāsaṅkappassa sammāvāyāmassa
6 sammāsamādhino. Paññindriyaṃ dvinnaṃ maggaṅgānaṃ padaṭṭhānaṃ: sammāsatiyā
sammādiṭṭhiyā ca. Yathā selo sabbapaccatthikehi akaraṇīyo evaṃ taṃ cittaṃ sabbakilesehi
na kampatīti, ayaṃ amoho. "Cirattaṃ rajanīyesu" ti ayaṃ alobho. "Kopaneyye 8 na kuppatī"ti
ayaṃ adoso. Tattha paññā amoho

1. Samāpaṇidhānaṃ-[PTS] 2. Samāropanā-[PTS] 3. Te-[PTS] 4. Dhammapadhānā-[PTS] 5.
Viriyaṃ-machasaṃ. 6. Sammāvācāya-machasaṃ, [PTS] 7. Rajjanīye-[PTS] 8. Kuppanīye-[PTS]


[BJT Page 238] [\x 238/]

Kusalamūlaṃ, alobho alobho yeva, adoso adoso yeva. Imehi tīhi kusalamūlehi
sekkhabhūmiyaṃ ṭhito asekhamaggaṃ1 uppādeti. Sekhabhūmi samatikkamma 2 dhamme
uppādeti, sā ca sammā vimutti, yaṃ ca vimuttirasañāṇadassanaṃ ime dasa asekhānaṃ3
arahataṃ4 dhammā.

Tattha aṭṭhaṅgikena maggena catubbidhā bhāvanāpi labbhati: sīlabhāvanā kāyabhāvanā
cittabhāvanā paññābhāvanā ca. Tattha sammākammantena sammāājīvena ca kāyo bhāvito,
sammāvācāya sammāvāyāmena ca sīlaṃ bhāvitaṃ. Sammāsaṅkappena sammāsamādhinā ca
cittaṃ bhāvitaṃ. Sammādiṭṭhiyā sammāsatiyā ca paññā bhāvitā, imāya catubbidhāya
bhāvanāya dve dhammā bhāvanā pāripūriṃ gacchanti: cittaṃ paññā ca, cittabhāvanāya 5
samatho paññābhāvanāya vipassanā.

Tattha paññā avijjāpahānena cittaṃ upakkilesehi amissikatanti paññābhāvanāya
cittabhāvanaṃ yeva paripūreti. [PTS Page 192] [\q 192/] evaṃ yassa subhāvitaṃ cittaṃ
kuto naṃ dukkhamessatīti. Api ca kho pana tassa āyasmato abyāpādadhātu avimuttā, na so
petaṃ samāpanno tassa saṅkhāpahāraṃ deti (?), Saṅkhāvitakkite sarīre dukkhaṃ na vediyati.
Ayaṃ suttattho.

1. Tattha katamaṃ desanā: imamhi sutte dasa asekhā6 arahattadhammā desitā, appamāṇā ca
samādhibhāvanā7.

2. Tattha katamo vicayo: selūpamatā ye ye dhammā vedanīya sukhadukkhopagatā, te sabbe
nirūpaṃ vānupassantānaṃ vūpagato kāyato vedayitaparikkhāro appavattigo dukkhaṃ na
vediyati.

3. Tattha katamā yutti: yassevaṃ bhāvitaṃ cittaṃ kuto naṃ dukkhamessatīti.

4. Tīsu bhāvanāsu dukkhaṃ nakkhamati cittaṃ cittabhāvanāya ca nirodhabhāvanāya ca
ānantarikā samādhibhāvanāya ca. Iti "yassevaṃ bhāvitaṃ citta"nti samādhi phalassa
padaṭṭhānaṃ.

5. Tattha katamo lakkhaṇo: "yassevaṃ bhāvitaṃ citta"nti cittāni bhāvitāni yathā paṭhamaṃ
niddiṭṭhāni: paññā sīlaṃ kāyo cittaṃ. Sīlampi subhāvitaṃ kāyikacetasikaṃ ca ṭhitattā
nānupakampatīti vedanāpi tathā saññāpi saṅkhārāpi. Kuto naṃ dukkhamessatīti sukhampi
nānugacchati, adukkhamasukhampi nāgacchanti. [PTS Page 193] [\q 193/]

1. Asekkhamaggaṃ-ma. 2. (Sampattikamma-machasaṃ.
(Samattikamma-[PTS] 3. Asekkhānaṃ-ma. 4. Arahattaṃ-machasaṃ, [PTS] 5. Cittaṃ
bhāvanāya-machasaṃ, [PTS] 6. Asekkhā-machasaṃ, [PTS] 7. Sammāvibhāvanā-machasaṃ.


[BJT Page 240] [\x 240/]

6. Tattha katamo catubyūho hāro: idha bhagavato ko adhippāyo: ye dukkhena aṭṭitā1
bhavissanti te evarūpāhi samāpattī hi viharissanti 2. Ayamettha bhagavato adhippāyo. Ye ca
appasannā, te hi 3 bhavissanti. Pasannānaṃ ca pītipāmojjaṃ bhavissati, ayamettha 4
bhagavato adhippāyo.

7. Āvaṭṭoti: natthi āvaṭṭahassa bhūmi.

8. Vibhattīti: "yassevaṃ bhāvitaṃ cittaṃ kuto naṃ dukkhamessatī"ti duvidho niddeso:
dukkhahetuniddeso ca, paṭipakkhaniddeso ca. Ko so dukkhahetu. Yato dukkhaṃ āgacchati.
Paṭipakkhaniddeso ca. Kuto evarūpassa dukkhaṃ na āgamissatīti 5 niddiṭṭhaṃ.

9. Parivattanoti: kuto naṃ dukkhamessatīti yaṃ cetasikaṃ sukhaṃ anupādisesā ayaṃ natthi,
sopādiseyā ayaṃ atthi. Punaevamāhaṃsu: taṃkhaṇaṃ taṃmuhuttaṃ ubhayameva avedayitaṃ
sopādisesaṃ yaṃ ca anupādisesaṃ yaṃ ca taṃkhaṇaṃ taṃmuhuttaṃ anupādisesaṃ yaṃ ca
sopādisesaṃ ca avedayitaṃ. Sukhamāpannasasa anāvattikanti. Ayamettha viseso. Parivattano.

10. Tattha katamo vevacano: yassevaṃ bhāvitaṃ cittaṃ vā bhāvitaṃ subhāvitaṃ anuṭṭhitaṃ
vatthukataṃ susamāraddhaṃ. Cittanti mano viññāṇaṃ manindriyaṃ manoviññāṇadhātu.
[PTS Page 194] [\q 194/]

11. Tattha katamā paññatti: cittaṃ manosaṅkhārā vupasamapaññattiyā paññattā6, samādhi
asekhapaññattiyā paññatto, dukkhaṃ ucchinnapaññattiyā paññattaṃ.

12. Tattha katamo otaraṇo: citte niddiṭṭhe pañcakkhandhā niddiṭṭhā honti, ayaṃ khandhesu
otaraṇo. Manoviññāṇadhātuyā niddiṭṭhāya aṭṭhārasa dhātuyo niddiṭṭhā honti, ayaṃ
dhātusu otaraṇo, manāyatane niddiṭṭhe sabbāni āyatanāni niddiṭṭhāni honti, tattha
manāyatanaṃ nāmarūpassa padaṭṭhānaṃ, nāmarūpapaccayā saḷāyatanaṃ, tathā
paṭiccasamuppāde, ayaṃ otaraṇo.

13. Tattha katamo sodhano: suddhoyeva ārambho.

14. Tattha katamo adhiṭṭhāno: jaḷindriyaṃ bhāvanā ekattatāyaṃ7 paññatti, chaṭṭhitena kāyo
ekattatāya 7 paññatto.

1. Adhikā-machasaṃ, [PTS] 2. Virahissanti-machasaṃ. 3. Tehi-machasaṃ, [PTS] 4. Ayaṃ
tattha-machasaṃ, [PTS] 5. Āgamissatīti-machasaṃ. 6. Paññattaṃ-machasaṃ, [PTS]
7. (Ekattāya - [PTS]
(Ekattāyaṃ-machasaṃ.


[BJT Page 242] [\x 242/]

15. Tattha katamo parikkhāro: cittassa pubbahetu samuppādāya manasikāro ca tappoṇatā ca
yaṃ asamāhitabhūyaṃ ca visesadhammānaṃ abhāvītattā cittasatataṃ gacchati, sace
samādhino sukhaṃ hetu, avippaṭisāro paccayo, ayaṃ hetu ayaṃ paccayo. Parikkhāro.

16. Tattha katamā samāropanā: yassevaṃ bhāvitanti tassa dhammā samāropayitabbā, kāyo
sīlaṃ paññā bhāvita1cittanti, anabhirataṃ anyanataṃ anakeṃ anūnaṃ anāpajjāsattaṃ ayaṃ
samaññāyatanā na tassa sekkhassa sammāsamādhi, sabbe asekkhā dasa arahataṃ2 dhammā
niddiṭṭhā honti.

Asekhabhāgiyāni suttāni. [PTS Page 195] [\q 195/]


7 - 9

"Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa 3 so idha 4 aññataraṃ
sabrahmacāriṃ5 āsajja appaṭinissajja 6 cārikaṃ7 pakkameyya"*.

So āyasmā imasmiṃ vippaṭijānāti dve pajāni paṭijānāti cittabhāvanāyaṃ ca diṭṭhiyā pahānaṃ,
kāyabhāvanāyaṃ ca diṭṭhippahānaṃ, kāyabhāvanāyaṃ ca taṇhāpahānaṃ, yaṃ paṭhamaṃ
upamaṃ karoti. Asucināpi sucināpi paṭhavī 8 neva aṭṭiyati 9. Na jigucchati na pītipāmojjaṃ
paṭilabhati evameva hi paṭhavīsamena so cetasā vipulena10 appamāṇena11 averena
abyāpajjhena12 vihārāmīti.

Iti so āyasmā kiṃ paṭijānāti: kāyabhāvanāya sukhindriyapahānaṃ paṭijānāti, cittabhāvanāya
somanassindriyapahānaṃ paṭijānāti, kāyikā vedanā rāgānusayamanugatānaṃ sukhindriyaṃ
paṭikkhipati. Na hi vedanākkhandhaṃ yā cetasikā sukhavedanā, tattha ayaṃ
paṭilābhapaccayā uppajjati sukhaṃ somanassaṃ. So taṃ paṭikkhipati, na hi
manosamphassajaṃ vedanaṃ. Tattha catusu mahābhūtesu rūpakkhandhassa
anusayapaṭighappahānaṃ bhaṇati. Kāme rūpaṃ ca taṃ ca asekhabhūmiyaṃ.

Kāye kāyānupassanā diṭṭhadhammasukhavihāraṃ ca. Balena ca ussāhena ca sabbaṃ manasi
katattānaṃ [PTS Page 196] [\q 196/] pahānaṃ? Medakathālikāya13 ca purisena ca
maṇḍanakajātikena etehi imassa mātāpitūsambhūtaṃ paccavekkhaṇaṃ, so kāyena ca
kāyānupassanāya ca cittena ca cittānupassanāya ca dve dhamme dhāreti. Kāyakilesavatthuṃ
cittena ca cittasannissaye cittena subhāvitena sattannaṃ ca samāpattīnaṃ viharituṃ paṭijānāti.

1. Bhāvitaṃ - [PTS] 2. Arahanta-machasaṃ, [PTS] 3. Abhāvitā-machasaṃ, [PTS] 4. Ayaṃ
so-machasaṃ, [PTS] 5. Sabrahmacārinaṃ-syā. 6. Appaṭinisajja-machasaṃ, [PTS] 7.
Janapadacārikaṃ-machasaṃ, [PTS] *] Navakaṅguttara-sīhanādavagga. 8. Pathavī-machasaṃ,
[PTS] 9. Aṭṭiyati-machasaṃ, [PTS] 10. Abyāpajjenana - machasaṃ, [PTS] 11.
Anvayena-machasaṃ, [PTS] 12. Appakena-machasaṃ, [PTS] 13. Medaṃkatālikāya-machasaṃ,
[PTS]


[BJT Page 244] [\x 244/]

Gahapatiputtopamatāya ca yathā gahapatiputtassa nānāraṅgānaṃ vatthānaṃ karaṇḍako1
puṇṇo bhaveyya, so yaṃ yadeva vatthayugaṃ pubbanhasamaye ākaṅkhati,
pubbanhasamaye nibbāpeti: evaṃ majjhanhasamaye 2 sāyanhasamaye, evameva so āyasmā
cittassa subhāvītattā yathārūpena vihārena ākaṅkhati pubbanhasamayaṃ viharituṃ,
tathārūpena pubbanhasamayaṃ viharati. Majjhanhasamaye 2 sāyanhasamaye, tena vesa
āyasmatā upamāya me āsitāya paṭhavī vā anuttarā indriyabhāvanā bhāvitacittena, tena so
āyasmā idaṃ aṭṭhavidhaṃ bhāvanaṃ paṭijānāti. Catusu mahābhūtesu kāyabhāvanaṃ,
upakacaṇḍānaṃ purisamedakathālikāsu 3 cittabhāvanaṃ, imāhi bhāvanāhi tāya bhāvanāya
ca samathā pāripūrimantehi imehi catūhi paññāpāripūrimantehi.

Kathaṃ upakacaṇḍālaṃ paṭikūlesu dhammesu appaṭikūlasaññī viharati: [PTS Page 197] [\q
197/] kāyo pakatiyā appaṭikūlaṃ, kāye uddhumātakasaññā saṅkhittena nava saññā ime
paṭikūlā dhammā ceso āyasmā paṭikūlato ajigucchito kāyagatāsatiyā
bhāvanānuyogamanuyutto viharati, na hi tassa jigucchatāya 4 cittaṃ paṭikūlati.

Kathaṃ appaṭikūlesu dhammesu paṭikūlasaññī viharatīti: kāyo sabbalokassa appaṭikūlo, taṃ
so āyasmā asubhasaññāya viharati, evaṃ appaṭikūlesu dhammesu paṭikūlasaññī viharati.

Kathaṃ paṭikūlesu ca appaṭikūlesu ca appaṭikūlasaññī viharatīti: api sabbo'yaṃ lokassa
yamidaṃ muṇḍo pattapāṇī kulesu piṇḍāya vicarati, tena ca so suvaṇṇadubbannena
appaṭikūlasaññī cittena ca kāyena nibbidāsahagatena appaṭikūlasaññī. Evaṃ paṭikūlesu
appaṭikūlesu ca dhammesu appaṭikūlasaññī viharati.

Kathaṃ paṭikūlesu ca dhammesu appaṭikūlasaññī viharati: appaṭikūlesu ca dhammesu
subhasaññino itthirūpe, paṭikūlesu ca jigucchino vinīlakavipubbake, tattha so āyasmā
appaṭikūlasaññī 5 viharati.

Kathaṃ paṭikūlesu dhammesu tadūbhayaṃ abhinivajjayitvā upekkhako viharati sato ca
sampajāno ca: appaṭikūlesu ca dhammesu subhasaññino itthirūpe paṭikūlesu ca jigucchino
vinīlakavipubbake tadubhayaṃ abhinivajjayitvā 'netaṃ mama neso'hamasmi neso me attā'ti
viharati. [PTS Page 198] [\q 198/] evaṃ tadūbhayaṃ abhinivajjayitvā upekkhako viharati
sato sampajāno.

1. Karaṇḍiko-[PTS] 2. Majjhanhikasamaye-machasaṃ, [PTS] 3. Purisametakaṃ
bhavatalākāsu-machasaṃ, [PTS] 4. Jigucchappahāya-machasaṃ, [PTS] 5.
Paṭikūlasaññī-machasaṃ, [PTS] 6. Paṭikūlesu-machasaṃ, [PTS]


[BJT Page 246] [\x 246/]

Aparo pariyāyo: tedhātuke lokasannivāse1 sabbabālaputhujjanānaṃ appaṭikūlasaññā. Tattha
ca āyasmā sāriputto paṭikūlasaññī 2 viharati. Evaṃ appaṭikūlesu dhammesu paṭikūlasaññī
viharati.

Kathaṃ paṭikūlesu dhammesu appaṭikūlasaññī viharati: paṭikūlasaññino sabbasekhā. Idha
(kā) tedhātuke sabbaloke. Tattha katamo bhūmippatto samādhiphale sacchikato
appaṭikūlasaññī viharati. Kiṃ kāraṇaṃ; na hi taṃ atthi yassa lokassa pahānāya paṭikūlasaññī
uppādeyya.

Kathaṃ paṭikūlesu ca appaṭikūlesu ca dhammesu paṭikūlasaññī viharati: tedhātuke
lokasannivāse yāva kāmalokabhūmatā hi rāgānaṃ vītarāgānaṃ paṭikūlasamatā,
rūpārūpadhātuṃ appaṭikūlasamatā tattha ca āyasmā sāriputto paṭikūlasaññī viharati. Evaṃ
paṭikūlesu ca appaṭikūlesu ca dhammesu paṭikūlasaññī viharati.

Kathaṃ paṭikūlesu ca appaṭikūlesu ca dhammesu appaṭikūlasaññī viharati: yaṃ kiñci parato
duruttānaṃ durāgatānaṃ vacanapathānaṃ taṃ vacanaṃ appaṭikūlaṃ yāvatā vācaso
appatirūpā3 tathā janassa appaṭikūlasaññā. Tattha āyasmā sāriputto abhiññāya sacchikato
appaṭikūlasaññī viharati, evaṃ paṭikūlesu ca appaṭikūlesu ca dhammesu appaṭikūlasaññī
viharati. [PTS Page 199] [\q 199/]

Kathaṃ paṭikūlesu ca appaṭikūlesu ca dhammesu kadūbhayaṃ abhinivajjayitvā upekkhako
ca viharati sato ca sampajāno: yaṃ ca nesaṃ samanupassati ye dhammā duccaritā, te
dhammā appaṭikūlā, tattha āyasmā sāriputto iti paṭisañcikkhati ye dhammā duccaritā te
dhammā aniṭṭhavipākā, ye dhammā sucaritā, te ācayagāmino. So ca sucaritaṃ ācayagāminiṃ
karitvā duccaritaṃ aniṭṭhavipākaṃ karitvā tadūbhayaṃ abhinivajjayitvā upekkhako viharati.

Atha paṭikūlesu ca dhammesu appaṭikūlesu ca paṭikūlasaññī viharati. Taṇhā
paṭikūladhammā kiṃ kāraṇaṃ: taṇhāvasena hi sattā dvīhi dhammehi sattā kabaḷikāre āhāre
rasataṇhāya sattā, phasse sukhasaññāya sattā. Tatthāyasmā sāriputto kabalikāre ca āhāre
paṭikūlasaññī viharati, phasse ca dukkhasaññī viharati. Evaṃ paṭikūlesu ca appaṭikūlesu ca
paṭikūlasaññī viharati.

Kathaṃ paṭikūlesu ca dhammesu appaṭikūlesu ca dhammesu appaṭikūlasaññī viharati:
taṇhākkhayaṃ anuttaraṃ nibbānaṃ, tathā bālaputhujjanānaṃ paṭikūlasaññā pahatasaññā ca.
Tatthāyasmato sāriputtassa appaṭikūlasaññā abyāpādasaññā ca sāmaṃ paññāya passitvā,
evaṃ paṭikūlesu ca dhammesu appaṭikūlasaññī viharati.

1. Tedhātuko lokasannivāso-machasaṃ, [PTS] 2. Appaṭikūlasaññī-machasaṃ, [PTS] 3.
Apparūpā-[PTS]


[BJT Page 248] [\x 248/]

Kathaṃ paṭikūlesu ca appaṭikūlesu ca dhammesu appaṭikūlasaññī viharati: [PTS Page 200]
[\q 200/] tatiye ca nibbāne paṭikūlasaññino yasena ca kittiyā ca 1 appaṭikūlasaññino.
Tatthāyasmā sāriputto assādaṃ ca ādīnavaṃ ca nissaraṇaṃ ca yathābhūtaṃ sammappaññāya
2 paṭijānanno paṭikūlaṃ ca appaṭikūlaṃ ca dhammaṃ tadubhayaṃ abhinivajjayitvā
appaṭikūlasaññī viharati.

Kathaṃ paṭikūlaṃ ca appaṭikūlaṃ ca dhammaṃ tadūbhayaṃ abhinivajjayitvā upekkhako
viharati sato ca sampajāno ca: yaṃ ca samanupassati anunayo appaṭikūlo dhammo paṭigho
ca paṭikūlo dhammo, tatthāyasmā sāriputto anunaya 3 paṭighappahīnattā upekkhako
viharati sato sampajāno ca. Yañcassa samanupassati, ayaṃ pañcavidhā anuttarā
indriyabhāvanā ayaṃ suttaniddeso.

1. Tattha katamo desanāhāro: imamhi sutte kiṃ desitaṃ4. Tattha vuccate - imamhi sutte
diṭṭhadhammasukhavihāro desito, tathā vimuttaṃ cittaṃ paccavekkhaṇā ca
adhipaññādhammaṃ desitaṃ,

2. Tattha katamo vicayo: ye kāye kāyānupassino viharanti tesaṃ cittaṃ anunayapaṭighena na
viharati, anunayapaṭighena cā'bhiramamānassa 5 cittaṃ sammaggataṃ6 bhavissatīti
bhāvanāya phalametaṃ7 ayaṃ vicayo hāro.

3. Tattha katamo yuttihāro: kāyabhāvanāya ca cittabhāvanāya ca na kiñci sabrahmacārī
atimaññissatīti atthi esā yutti. Ayaṃ yuttihāro.

4. Tattha katamo padaṭṭhāno hāro: [PTS Page 201] [\q 201/] kāyabhāvanāya
paṭhamassa sati upaṭṭhānassa padaṭṭhānaṃ. Yā paṭhavīsamacittatā sā aniccānupassanāya
padaṭṭhānaṃ.

5. Tattha katamo lakkhaṇo: yaṃ paṭhavīsamena cetasā viharati attānupassī, paṭhavīsamena
gihī viharati. Ko attho paṭhavīsamenāti: yathā ye ca selopamatāya akammayuttā, evameva
paṭhavīsamo ayaṃ hiriyatāya, ayaṃ lakkhaṇo.

6. Tattha katamo catubyūho hāro: imamhi byākaraṇe ko tassa āyasmato adhippāyo: ye keci
arahantā indriyabhāvanaṃ ākaṅkhanti 8 te paṭhavīsamaṃ uppādayissantīti. Ayaṃ
adhippāyo.

7. Tattha katamo avaṭṭoti: natthi āvaṭṭassa bhūmi.

1. Kittini ca-machasaṃ, [PTS] 2. Sammāpaññāya-machasaṃ. 3. Anunayassa-machasaṃ, [PTS]
4. Desitabbaṃ-machasaṃ, [PTS] 5. -]Rammamānassa-[PTS] 6. Samaggataṃ-machasaṃ, [PTS]
7. Balavetaṃ-machasaṃ. 8. Ākaṅkhiyanti-machasaṃ, [PTS]

[BJT Page 250] [\x 250/]

8. Tattha katamā vibhatti: yo kāyānupassī viharati, so paṭhavīsamaṃ cittaṃ1
paṭilabhissatītina ekaṃsena, kiṃ kāraṇaṃ: ye khaṇḍakādījinnakādikammakārino na te 2
paṭhavīsamacittaṃ3 pavilabhanti. Sabbā kāyagatāsati 4 sekhabhāvanāya nibbānaṃ phalaṃ.
Ayaṃ vibhatti.

9. Tattha katamo parivattano hāro: ye kāyānupassino viharissanti, tesaṃ yeva kāyapaccayā
uppajjeyyuṃ5 āsavā vighātapariḷāhā. Ayaṃ parivattano hāro.

10. Tattha katamo otaraṇo: sattesu ca 6 pañcakkhandhā avitiṇṇā bāvīsatindriyāni, tathā yaṃ
manindriyaṃ taṃ manodhātu manāyatanaṃ ca. Yaṃ samādhindriyaṃ taṃ dhammadhātu
dhammāyatanaṃ ca. Ayaṃ otaraṇo hāro. [PTS Page 202] [\q 202/]

11. Tattha katamo sodhano hāro: ye ca manasā cattāro bhāvetabbā, te sabbe bhāvitā, yaṃ taṃ
manena pahīne pattabbaṃ sabbattha etassa ca atthā ārambho, so attho suddho. Ayaṃ
sodhano hāro.

12. Tattha katamo adhiṭṭhāno: ayaṃ samādhi ekattatāya paññatto cha kāyā ekattatāya
paññattā pañcindriyāni rūpīni rūpakāyo. Cha vedanākāyā vedanākāyo. Cha saññākāyā
saññākāyo. Cha cetanākāyā cetanākāyo cha viññāṇakāyā viññāṇakāyo. Sabbepi ete dhammā
dhammakāyoti yeva saṅkhaṃ gacchanti. Ayaṃ adhiṭṭhāno.

13. Parikkhāroti: samāpattikosallaṃ ca vīthikosallaṃ ca hetu. Yaṃ ca gocarakosallaṃ yaṃ ca
kallatākosallaṃ7 paccayo. Vodānakosallaṃ hetu, kallatākosallaṃ8 paccayo. Sukhaṃ hetu,
abyāpajjhaṃ9 paccayo. Ayaṃ parikkhāro.
14. Tattha katamo samāropano: yathā paṭhavī sucimpi nikkhipante asucimpi nikkhipante
tādisāyeva 10, evaṃ kāyo manāpikehipi phassehi amanāpikehipi phassehi tādisoyeva,
paṭighasamphassena vā sukhāya vedanāya tādisaṃ yeva cittaṃ. Idaṃ suttaṃ vibhattaṃ sa
upamaṃ11 ugghaṭitaññussa puggalassa vibhāgena. Tattha samāropanāya avakāyo natthi.

1. Samacittataṃ-machasaṃ. 2. Chinnakādino-machasaṃ. 3. Cittataṃ-machasaṃ. 4.
Sabbakāyagatāsati-[PTS] 5. Uppajjeyya-machasaṃ, [PTS] 6. Sattesu ca-machasaṃpotthake
natthi. 7. (Kallaṃ taṃ kosallaṃ-machasaṃ. (Kallantako-[PTS] 8. Kallaṃ-machasaṃ, [PTS] 9.
Abyāpajjaṃ-machasaṃ, [PTS] 10. Tādise-machasaṃ, [PTS] 11. Opammaṃ-machasaṃ.

[BJT Page 252] [\x 252/]

7 - 10

Tattha katamaṃ suttaṃ saṅkilesabhāgiyaṃ: yato ca kusalehi dhammehi na virodhati, na
vaḍḍhati, imaṃ ādīnavaṃ bhagavā deseti, "tasmā channaṃ vivaretha1, evaṃ taṃ2
nātivassati", tato ādīnavato vivareyyāti [PTS Page 203] [\q 203/] taṃ tīhi dhammehi
nābhidhaṃsitāti asubhasaññāya rāgena nābhidhaṃsīyati mettāya dosena nābhidhaṃsīyati,
vipassanāya mohena nābhidhaṃsīyati. Evaṃ ca so3 yo yo dhammo paṭipakkho tamhi tamhi
dhamme paripūrissati. Yo tassa dhammassa akusalo dhammo paṭipakkho tena
nādhivāsīyati.

Aparo pariyāyo: ye ime dhammā attanā na sakkoti vuṭṭhānaṃ te ete dhammā desitā
channamativassatīti. Tehi vitakkaṃ yena ca sakkā puna desitaṃ cittaṃ vibhāvetuṃ
pariyodāpetuṃ vivekaninnassa vivekapoṇassa vivekapabbhārassa vuddhiṃ virūḷhiṃ
vepullataṃ āpajjati kusalesu dhammesu, seyyathāpi nāma uppalaṃ vā kumudaṃ vā padumaṃ
vā udake sukkapakkhe cando yāva ratti yāva divaso āgacchati, tassa vuddhiyeva
pāṭikaṅkhitabbā, na parihāni evaṃ vidhaṃ taṃ cittaṃ nābhidhaṃsīyati.

Aparopettha so asaṭho akuṭo amāyāvī uju puriso yathābhūtaṃ attānaṃ āvīkaroti. Tattha yo
chādeti, tassa akusalā dhammā cittaṃ anudhaṃsenti 4. Vivaṭaṃ nātivassatīti 5 yo pana hoti
asaṭho akuṭo amāyāvī uju puriso yathābhūtaṃ attānaṃ āvīkaroti, tassa cittaṃ akusalehi
dhammehi na viddhaṃsīyati. Ayaṃ suttattho.

1. Tattha katamā desanā: idha desitā dasa akusalakammapathā adhivassanatāya, dasa
kusalakammapathā adhivassanatāya 6 akusalehi [PTS Page 204] [\q 204/] na visujjhati
yathā vuttaṃ bhagavatā "cittasaṅkilesā bhikkhave sattā saṅkilissantī" ti.
2. Tattha katamo vicayo: yassevaṃ cittaṃ aviddhaṃsīyati 7, tassa bujjhitassa yaṃ bhaveyya
kūṭeyyaṃ, taṃ ānantariyenapi satthari vā guṇānukampanatāya. Ayaṃ vicayo.

3. Tattha katamā yutti 8: evaṃ aviddhāsīyantaṃ9 cittaṃ vuṭṭhāti, vuṭṭhitaṃ patiṭṭhahati
kusalesu dhammesūti atthi esā yutti.

1. Vivareyya-machasaṃ, [PTS] 2. Vivaṭaṃ-machasaṃ, [PTS] 3. Cassa-machasaṃ, [PTS] 4.
Anudhāvanti-machasaṃ, [PTS] 5. Channamativassatīti-machasaṃ, [PTS] 6.
Anadhivassanatāya-machasaṃ, [PTS] 7. Adhivāsīyati-machasaṃ, [PTS] 8. Yuttīti-machasaṃ,
[PTS]
9. Anadhivasiyantaṃ-machasaṃ, [PTS]


[BJT Page 254] [\x 254/]

4. Padaṭṭhānanti: "channamativassatī"ti channaṃ asaṃvarānaṃ padaṭṭhānaṃ, "vivaṭaṃ
nātivassatī"ti achannaṃ saṃvaraṇānaṃ "tasmā channaṃ vivaretha vivaṭaṃ nātivassatī"ti
desanāya padaṭṭhānaṃ.

5. Lakkhaṇoti: "channamativassatī"ti ye keci vicittena channena ekalakkhaṇā dhammā sabbe
te viddhaṃsīyanti1. "Tasmā channaṃ vivaretha vivaṭaṃ nātivassatī"ti ye keci tena
acchannena ekalakkhaṇā dhammā sabbe te nātivassantī"ti. Lakkhaṇo hāro.

6. Tattha katamo catubyūho hāro: imamhi sutte bhagavato ko adhippāyo: yesaṃ kesañci
cittaṃ akusalā dhammā adhipaṭidesitā te yathādhammaṃ paṭikarissantīti ayaṃ tattha
bhagavato adhippāyo, ayaṃ catubyūhohāro. [PTS Page 205] [\q 205/]

7. Āvattoti: yaṃ channaṃ taṃ duvidhaṃ kampamānaṃ2 samucchitabbo,
ānantariyasamādhīnaṃ. Tattha passaddhiyaṃ ca māno āsave vaḍḍheti. Assaddhiyena ca
pamādaṃ gacchati. Pamādena onamati, unnaḷabhāvaṃ gacchati. Vuttaṃ hetaṃ bhagavatā
"unnaḷānaṃ pamattānaṃ tesaṃ vaḍḍhanti āsavā"ti. Cattāri tāni upādānāni, yāni cattāri
upādānāni te pañcupādānakkhandhā bhavanti. Imāni saccāni dukkhaṃ ca samudayo ca.
"Tasmā channaṃ vivarethā"ti yena hetunā te āsavā vaḍḍhanti, tesaṃ pahīnattā āsavā
pahīyante, tattha appamādena assaddhiyaṃ pahīyati, uddhaccakukkuccappahānena
oḷārikatā, tassa dve dhammā samatho ca bhāvanā ca pāripūriṃ gacchanti. Yo tesaṃ āsavānaṃ
khayo, ayaṃ nirodho. Imāni cattāri saccāni. Ayaṃ āvaṭṭo.

8. Tattha katamo vibhattihāro: "channamativassatī"ti na ekaṃso, kiṃ kāraṇaṃ: yassa assā
nivattanā yathāpi sekhānaṃ, yathā vuttaṃ bhagavatā:

"Kiñcāpi so kammaṃ karoti pāpakaṃ*
Kāyena vācā3 uda cetasā vā
Abhabbo4 so tassa paṭicchādāya 5
Abhabbatā diṭṭhapadassa vuttā"ti 6.

Kiñcāpi tesaṃ nivāraṇaṃ cittaṃ hoti, api tu appaccayā samāye ca te niddisitabbā. Ayaṃ
vibhattihāro.

9. Tattha katamo parivattano hāro: "channamativassatī"ti yassa ye dhammā sabbaṃ
anavivaṭaṃ ativassīyati vivaṭaṃ nātivassati avaguṇantaṃ nātivassati. Ayaṃ parivattano hāro.
1. Aviddhaṃsiyanti-machasaṃ, [PTS] 2. Kammamānaṃ-[PTS] 3. Vācāya-machasaṃ, [PTS]
* Suttanipāta-ratanasutta. 4. Abhabbo hi-machasaṃ, [PTS] 5. Pariguhanāya-ma, [PTS]
6. Hotīti-machasaṃ, [PTS]


[BJT Page 256] [\x 256/]

10. Tattha katamo vevacano hāro: channanti āvutaṃ nivutaṃ pihitaṃ paṭikujjitaṃ sañchannaṃ
parodhaṃ, vivaṭaṃ nātivassatī"ti yassa te dhammā [PTS Page 206] [\q 206/] pabbajjitā
vinodaṃ nādhivassitā vantīkatāti1. Ayaṃ vevacano hāro:

11. Tattha katamo paññatti hāro: "channamativassatī"ti kilesabhāgiyapaññattaṃ. 'Vivaṭaṃ
nātivassatī'ti sadhammakiccaṃ yaṃ paṭipadāpaññattiyā paññattaṃ "tasmā channaṃ
vivarethā"ti anusāsanapaññattiyā paññattaṃ. "Vivaṭaṃ nātivassatī"ti nikkhepa 2 paññattiyā
paññattaṃ. Ayaṃ paññatti hāro.

12. Tattha katamo otaraṇo hāro: 'channamativassatī'ti tayo kilesā. Rāgo doso moho, tesu 3
channesu saṅkhārakkhandho -pe- te purā yathā niddiṭṭhaṃ khandhadhātuāyatanesu ayaṃ
otaraṇo hāro.

13. Tattha katamo sodhano hāro: yenārambhena idaṃ suttaṃ bhāsati so ārambho niyutto.

14. Adhiṭṭhānoti: channamativassatī'ti ekattatāya paññattaṃ, kiṃ kāraṇaṃ: idaṃ hi
ativassatīti imassa ca ativassati evaṃ ca ativassatīti ayaṃ vemattatāya yā punasādhāraṇehi
lakkhaṇehi paññāpīyati. Sā ekattapaññatti.

15. Tattha katamo parikkhāro: yaṃ ca taṃ ativassīyanti, tassa dve hetu dve paccayā
akusalapasuteva vācakattābhirati ca. Ime dve ayonisomanasikāro ca. Kusalā dhammā
vopasaggā ca. Ime dve paccayā.

16. Tattha katamo samāropano: "channamativassatī" ti vemati passatīti channaṃ yaṃ
pariggahituṃ yaṃ adesituṃ appassutaṃ yaṃ [PTS Page 207] [\q 207/] kathaṃkathā
vibhūtena akusalamūlena yaṃ taṇhāya ca te vaḍḍhati dosāti sannitvā te appasakkhayena
saṅkhārā saṅkhārapaccayā viññāṇaṃ, ayaṃ samāropano. Yaṃ puna tathā desanā,
saṅkhārapaccayā viññāṇaṃ, ayaṃ samāropano. Yaṃ puna tathā desanā, tasseva kusalā4
dhammā vuddhiṃ virūḷhiṃ vepullatamāpajjati. Tassa saṅkhāranirodhā5 ayaṃ samāropano.


7 - 11

"Cattāro puggalā: tamo tamaparāyano"ti[a -@]pa- tattha katamo vuccate tamo nāma: yo tamo
andhakāro, yathāvuttaṃ bhagavatā 'yathā andhakāro tasmiṃ bhayānake sakampidhātupuriso
na passati evameva aññāṇato tamo panandhakāro pāpakasakammasavipākaṃ na saddho
hoti (?) Iti evaṃ lakkhaṇatā aññāṇaṃ tamo avijjā moho, yena sattā yathābhūtaṃ
nappajānanti, iti vuccati tamo'ti.

1. Vantikata ti-machasaṃ, [PTS] 2. Niddhāna-machasaṃ, [PTS] 3. Te-machasaṃ, [PTS]
4. Akusalā-machasaṃ, [PTS] 5. Saṃkhārānirodhā-machasaṃ, [PTS] A. Aṅguttara.
[BJT Page 258] [\x 258/]

So tiṇṇaṃ cakkhūnaṃ tamo: maṃsacakkhuno dibbacakkhuno paññācakkhuno, imesaṃ
cakkhunaṃ idha tamo niddisīyati1 aññāṇanti.

Tattha katamaṃ aññāṇaṃ adassanaṃ: atha nissaye yaṃ pubbante aññāṇaṃ aparante aññāṇaṃ
pubbantāparante aññāṇaṃ, hetumhi aññāṇaṃ paccayamhi aññāṇaṃ tassa aññāṇino samādhi
bhūtassa eso nissando: yaṃ na jānāti idaṃ sevitabbaṃ idaṃ na manasikātabbanti. So tena
tamena niddisīyati, tamopi yathā vuccati. Mūḷhoti evaṃ cetanā, tena tamena so puggalo
vuccati tamoti, [PTS Page 208] [\q 208/] so tena tamena asamūhatena asamucchinnena
tapparamo bhavati tapparāyano, ayaṃ vuccati puggalo tamo tamaparāyanoti. Parāyanoyeva
dhammo manasikātabbo yo tamo dahati aññācittaṃ upaṭṭhapeti, te cassa dhammā nijjhānaṃ
khamanti 2. So sutamayāya paññāya samanupassati.

Tattha katamo tamo jotiparāyano, so tena paññāvasena irīyati 3 evaṃ tasseva irīyantassa
parāyano bhavati. Ayaṃ vuccate puggalo tamo jotiparāyano.

Tattha katamo puggalo tamo jotiparāyano: tattha vuccati joti nāma yaṃ tasseva tamassa
paṭipakkhena ye ca dhammā4 antamaso ñāṇāloko, so sutadhammo5 puggalo tamo
jotiparāyano, tattha vuccate: so'yaṃ puggalo tamo jotiparāyano, so yadi tathārūpaṃ
kalyāṇamittaṃ6 paṭilabhati, yo naṃ akusalato ca nivāreti bhāvitakusalatāya bhāvī (?)
Niyojetīti.

Evaṃ ca saddhammaṃ deseti: ime dhammā kusalā, ime dhammā akusalā, ime dhammā
sāvajjā, ime dhammā anavajjā, ime dhammā sevitabbā, [PTS Page 209] [\q 209/] ime
dhammā na sevitabbā, ime dhammā bhajitabbā, ime dhammā na bhajitabbā, ime dhammā
upasampajja vihātabbā, ime dhammā na upasampajja vihātabbā, ime dhammā
manasikātabbā, ime dhammā na manasikātabbāti. Pacacate saññāya yathā saññāyati
satindriyāni (?) So evaṃ pajānāti: ime dhammā kusalā ime dhammā akusalā. Ime dhammā
sāvajjā, ime dhammā anavajjā, ime dhammā sevitabbā, ime dhammā na sevitabbā. Ime
dhammā bhāvetabbā, ime dhammā na bhāvetabbā, ime dhammā upasampajja vihātabbā, ime
dhammā na upasampajja vihātabbā. Ime dhammā manasikātabbā, ime dhammā na
manasikātababāti. So te dhamme sussūsati 7 sotaṃ odahati, aññācittaṃ8 upaṭṭhāpeti 9, te
cassa dhammā nijjhānaṃ khamanti, so sutamayāya paññāya samannāgato, so tena
paccayavasena irīyati10 evaṃ so irīyanto11 tapparamo bhavati tapparāyano. Ayaṃ vuccate
puggalo tamo jotiparāyano12.

1. Niddisiyati-ma, [PTS] 2. Nijjhānakkhamanti-machasaṃ, [PTS] 3. Iriyati-ma, [PTS]
4. Ye ca dhamme-machasaṃ, [PTS] 5. Suṇadhammo-machasaṃ, [PTS] 6.
Kalyāṇacittaṃ-machasaṃ, [PTS] 7. (Susuyyati-machasaṃ. 8. Añña cittaṃ-machasaṃ, [PTS]
(Suyyati-[PTS] 9. Upaṭṭhapeti-machasaṃ, [PTS] 10. Iriyati-machasaṃ, [PTS] 11. Tasseva
iriyanti-machasaṃ, [PTS] 12. Jotijotiparāyano-machasaṃ, [PTS]

[BJT Page 260] [\x 260/]

Tattha katamo puggalo joti tamparāyano: joti nāma yaṃ tasseva tamassa paṭipakkhena ye
dhammā antamaso ñāṇāloko, so sutadhammo1 katamo uccate paññāyato paṇḍitoti vuccate,
so evaṃ pajānāti: ime dhammā kusalā, ime dhammā akusalā, ime dhammā sāvajjā, ime
dhammā anavajjā, ime dhammā sevitabbā, ime dhammā na sevitabbā, ime dhammā
bhāvetabbā3. Ime dhammā na bhāvetabbā, ime dhammā upasampajja vihātabbā, ime
dhammā na upasampajja vihātabbā, ime dhammā manasikātabbā, ime dhammā na
manasikātabbāti. Idha pana pāpamittasaṃsevano pāpamittavasānugo akusale dhamme
abhivaḍḍheti, kusale dhamme pajahati. So tena pamādena paccayasaññā amanasikatvā asati
4 asampajaññaṃ āsevati. Tayā yo paṭipakkho tamo, so taṃ5 pavaḍḍheti. So tamāhi bhūto
tamaparāyano6 tamaparamo ceva bhavati. [PTS Page 210] [\q 210/] ayaṃ vuccati
puggalo joti tamaparāyano.

Tattha katamo puggalo joti jotiparāyano: tattha vuccate: soyaṃ puggalo kalyāṇamittassa
sannissito bhavati sakkā saṃyogī (?) Kusalaṃ gavesī so kalyāṇamitte upasaṅkamitvā
paripucchati, paripañhayati, kiṃ kusalaṃ? Kiṃ akusalaṃ? Kiṃ sāvajjaṃ, kiṃ anavajjaṃ? Kiṃ
sevitabbaṃ, kiṃ na sevitabbaṃ? Kiṃ bhāvetabbaṃ? Kiṃ na bhāvetabbaṃ? Kiṃ upasampajja
vihātabbā, kiṃ na upasampajja vihātabbaṃ? Kiṃ manasikātabbaṃ, kiṃ na manasikātabbaṃ?
Kathaṃ saṃkileso hoti, kathā vodanaṃ hoti? Kathaṃ pavatti eti kathaṃ nivatti hoti? Kathaṃ
baddho8 hoti, kathaṃ mokkho hoti? Kathaṃ sakkāyasamudayo hoti, kathaṃ sakkāyanirodho
hotīti?

So ettha desitaṃ yathā upaṭṭhitaṃ tathā sampaṭipajjanto so evaṃ pajānāti: ime dhammā
kusalā ime dhammā akusalā -peevaṃ9 sakkāyasamudayo hoti, evaṃ6 sakkāyanirodho hotīti.
(Vitthārena kātabbaṃ. ) So te dhamme adhipāṭikaṅkhati, evaṃ lakkhaṇaṃ ñāṇaṃ vijjāālokaṃ
vaḍḍheti. So puggalo tapparamo bhavati tapparāyano ayaṃ vuccate puggalo joti
jotiparāyano.

Tattha katamo puggalo tamo tamaparāyano: yo akusalaṃ dhammaṃ dīpeti, taṃ bhāvanāya
hīnāsu gatīsu uppattiṃ10 dasseti, tapparamo bhavati tapparāyano ayaṃ vuccate puggalo
tamo tamaparāyano.

Tattha yo puggalo tamo jotiparāyano, so tamena akusalassa kammassa vipakaṃ dasseti.
Tameti yaṃ cakkhu kalyāṇamittassa vasena11 akusale dhamme pajahati kusale dhamme
abhivaḍḍhati. [PTS Page 211] [\q 211/]

1. Punadhammo-machasaṃ, [PTS] 2. Tacamātamaparāyano-machasaṃ, [PTS] 3.
Bhāvitabbā-machasaṃ, [PTS] 4. Assati-machasaṃ, [PTS] 5. So-machasaṃ, [PTS] 6.
Parāyano-machasaṃ, [PTS] 7. Bhāvitabbaṃ-ma, [PTS] 8. Kathaṃ-machasaṃ, [PTS] 10.
Upapattiṃ-machasaṃ, [PTS] 11. Yena-machasaṃ, [PTS]

[BJT Page 262] [\x 262/]

Tattha so ca paṇītāsu gatisu uppattiṃ dasseti, tapparamo tena vuccate tamo jotiparāyano.
Tattha yo puggalo joti tamaparāyano kusalassa kammavipākaṃ dasseti. Yaṃ cakkhu
pāpamittasaṃsaggena pāpamittūpasevanena1 pāpamittavasānugo akusalaṃ dhammaṃ
abhivaḍḍhati. Taṃ bhāvanāya hīnāsu gatisu uppattiṃ dasseti. Tapparamo tena vuccate joti
tamaparāyano.

Tattha yo puggalo joti jotiparāyano, so joti tabhāvatāya yāva paṇitāsu gatisu uppatti. Dasseti
tapparamo. Tenāha joti jotiparāyano.

Jotitamaparāyanena dasaakusalānaṃ dhammānaṃ udayaṃ dasseti. Tamena puggalena
akusalānaṃ kammānaṃ vipākaṃ dasseti na akusalānaṃ dhammānaṃ vipākaṃ dasseti. Tamena
aṭṭha micchattāni dasseti. Jotinā aṭṭha sammattāni dasseti jotinā tamaparāyanena dasa
akusalakammapathe dasseti. Jotinā paṇītattaṃ dasseti. Tamena jotiparāyanena atapanīyaṃ
dhammaṃ dasseti. Jotinā tamaparāyanena tapanīyaṃ dhammaṃ dasseti. Ayaṃ suttattho.

1. Tattha katamo desanāhāro: imamhi sutte kiṃ desitaṃ. Tattha vuccate: imamhi sutte
kusalākusalā dhammā desitā. Kusalā kusalānaṃ ca dhammānaṃ vipāko desito.
Hīnappaṇitānaṃ ca sattānaṃ gatinānākaraṇaṃ2 desitaṃ. Ayaṃ desanāhāro.

2. 3: Tattha katamo vicayo hāro. [PTS Page 212] [\q 212/] akusalassa kammassa yo
vipākaṃ paccanubhoti, tattha ṭhīto akusale dhamme uppādiyati vicayaṃ taṃ yujjati.
Kusalassa kammassa yo vipākaṃ paccanubhoti, tattha ṭhito kusale dhamme uppādiyati
vicayaṃ taṃ yujjati. Ayaṃ vicayo yutti ca.

4. Tattha katamo padaṭṭhāno hāro: yo puggalo joti, so paccavekkhaṇāya padaṭṭhānaṃ, yo
puggalo tamo, so tamādinnaṃ, vānupassanāya padaṭṭhānanti dasseti. Tamena
jotiparāyanena appamādassa padaṭṭhānaṃ dasseti. Tamo avijjāya ca diṭṭhiyā ca
padaṭṭhānaṃ dasseti, jotinā tamaparāyanena pamādassa ca diṭṭhiyā ca padaṭṭhānaṃ dasseti.
Ayaṃ padaṭṭhāno.

5. Tattha katamo lakkhaṇo hāro: tamena tamaparāyanena avijjāya niddiṭṭhāya
sabbakilesadhammā niddiṭṭhā honti. Tamena jotiparāyanena joti vijjāya niddiṭṭhāya sabbe
bodhipakkhiyadhammā niddiṭṭhā honti. Jotitamaparāyanena pamādo niddiṭṭho hoti.
Tamena jotiparāyanena appamādo niddiṭṭho hoti ayaṃ lakkhaṇo hāro.

1. Sevena-machasaṃ, [PTS] 2. Nānākāraṇaṃ-machasaṃ.


[BJT Page 264] [\x 264/]

6. Tattha katamo catubyūho hāro: imamhi sutte bhagavato ko adhippāyo: ye sattā nīcakulino
na te imaṃ sutvā kusale dhamme samādāya vattissanti, ye sattā uccakulino, te imaṃ
dhammadesanaṃ sutvā bhiyyosomattāya kusale dhamme samādāya vattissantīti. Ayaṃ
catubyūho hāro, bhūmiyaṃ upadeso.

7. Tattha katamo āvaṭṭo hāro: yā avijjātoppabhūti taṇhā, ayaṃ samudayo. Yo1
tamotamaparāyano, idaṃ dukkhaṃ, imāni dve saccāni dukkhaṃ ca samudayo ca. Joti yena
suttena dhammena paññāpīyati, [PTS Page 213] [\q 213/] yo dhammo paññindriyassa
padaṭṭhānaṃ. Tena amohena tīṇi kusalamūlāni pāripūriṃ gacchanti, saggassa padaṭṭhānaṃ.

8 - 9. Tattha katamo vibhatti: tamotamaparāyanoti na ekaṃ sena, kiṃ kāraṇaṃ: atthi tamo ca
bhavo aparāpariyavedanīyena ca kusalena jotinā puggalena sahopattibhāve, atthi joti ca
bhavo aparāparāyavedanīyena ca akusalena tamena puggalena sabhopattibhāve, parivattanā
tamesu paṭipakkhoti jotinā tamaparāyano.

10. Tattha katamo vevacano: yo tamo so evaṃ attavyābādhāya 2. Paṭipanno, so assaddhāya
bālo akusalo avyatto3 anādīnavadassī yo joti yo attahitāya paṭipanno paṇḍito kusalo
vyatto ādīnavadassī. Ayaṃ vevacano.

11. Tattha katamo paññatti: yo puggalo vipākapaññattiyā paññāpīyati 4 joti
kusaladhammūpapattipaññattiyā paññāpīyati 4. Kusaladhammavipākapaññattiyā cāti.

12. Otaraṇoti: ye avijjāpaccayā saṅkhārā yaṃ ca jarāmaraṇaṃ yā ca avijjā, taṃ padaṭṭhānaṃ.
Niddesena (?) Vijjuppādā avijjānirodho, yo yāva jarāmaraṇanirodho5. Ime dve dhammā
saṅkhārakkhandhapariyāpannā. Dhammadhātu dhammāyatanaṃ ca padaṭṭhānaṃ, niddesena
dhātusu.

13. Tattha katamo sodhano: imassa suttassa desitassa ārambho. (Suddho. ) [PTS Page 214]
[\q 214/]

14. Adhiṭṭhānoti: tamoti bhagavā bravīti, na ekaṃ puggalaṃ deseti. Yāvatā sattānaṃ gati,
tattha ye duccaritadhammena upapannā, te bahulādhivacanena tamo niddisati. Yā joti
sabbasattesu kusaladhammupapatti 6 sababaṃ taṃ jotīti abhilapati, ayamekatā paccayo
yonisomanasikārapaññatti catunnaṃ mahābhūtānaṃ puggalānaṃ.

1. So-machasaṃ. 2. Attabyāpādāya-machasaṃ, -[PTS] 3. Abyatto-machasaṃ, [PTS]
4. Paññāpiyati-machasaṃ, [PTS] 5. Jarāmaraṇe nirodho-[PTS] 6. Dhammopapatti-ma. [PTS]


[BJT Page 266] [\x 266/]
15. Tattha katamo parikkhāro: akusalassa pāpamittatā paccayo, ayonisomanasikāro hetu.
Kusalassa kalyāṇamittatā paccayo, yonisomanasikāro hetu.

16. Tassa katamā samāropanā1: "idhekacco nīce kule paccājāto2 hotī"ti nīce kule paccājāto
rūpesu saddesu gandhesu rasesu phassesu, so anuppanno3 sabbamhi mānussake
upabhogaparibhoge. *Joti paṇītesu kulesu upapanno sabbamhi mānusake
upabhogaparibhoge upapannoti.


7 - 12

Tattha katamaṃ saṃkilesabhāgiyaṃ nibbedhabhāgiyaṃ ca suttaṃ: "na taṃ daḷhaṃ
bandhanamāhu dhīrā"ti gāthā. Kena kāraṇena taṃ bandhanaṃ daḷhaṃ, catūhi kāraṇehi
issariyena sakkā mecetuṃ dhanena vā aññena vā yācanāya vā parāyanena vā, yesu ca ayaṃ
rāgo maṇikuṇḍalesu puttesu dāresu ca yā apekkhā, idamassa cetasikabandhanaṃ, taṃ na
sakkā issariyena vā dhanena vā aññena vā yācanāya vā parāyanena vā mocetuṃ, na ca tattha
koci [PTS Page 215] [\q 215/] atthī pāṭibhogo. Iminā bandhanato mocayitā4 devo vā
manusso vā yadidaṃ bandhanaṃ rāgānusayena ca chasu bāhiresu ca āyatanesu bajjhati 5.
Rūpesu rūpataṇhā bandhati, yāva dhammesu dhammataṇhā, yo idha loke baddho6
paralokasmiṃ baddho nīyati, so baddho jāyati, baddho mīyati, baddho asmā lokā paraṃ
lokaṃ gacchati, na sakkā mocetuṃ aññatra ariyadhammena imaṃ ca bandhanaṃ.
Maraṇabhavaṃ ca 7 upapattibhavaṃ ca bhayato viditvā chandarāgaṃ pajahati. So imaṃ
chandarāgaṃ pajahitvā atikkamati imaṃ ca lokaṃ8 ito paraṃ dutiyaṃ9.

Tattha yaṃ bandhanā saṅkhārānaṃ pahānaṃ idaṃ vuccati ubhayesu ṭhānesu viriyaṃ10
gandhaparivāto11 sumuni nopalippati12 tatheva pariggahesu puttesu dāresu ca abbuḷho13
salloti tassāyeva14

1. Samāropanāti-ma, [PTS] 2. Pacchājāto-[PTS] 3. Upapanno-machasaṃ, [PTS]
* Machasaṃ potthake ūnaṃ. 4. Mocayitvāti-machasaṃ, mocayittāti-[PTS]
5. Bandhati-machasaṃ, [PTS] 6. Bandho-machasaṃ, [PTS] 7. Bhāvaṃ ca-ma. [PTS]
8. Ayaṃ ca loko-machasaṃ, [PTS] 9. Dutiyo-machasaṃ, [PTS] 10. Viriyaṃ-machasaṃ.
11. Gatthaparicayo [PTS] -] Gatthaparivuto-ka. 12. Nopalimpati-machasaṃ.
-Supannopalimpati-[PTS] 13. Avūḷho-machasaṃ, [PTS]
14. Tasseva-ma. [PTS]


[BJT Page 268] [\x 268/]

Taṇhāya pahānaṃ dasseti. Ayaṃ taṇhāmūlassa pahānā varetha1 appamattoti kāmo
pamādavattati pahānāya nekkhammābhirato appamādavihārī bhavati. Tassa āsayaṃ
pahānāya neva imaṃ lokaṃ āsiṃsati 2 na paraṃ lokaṃ3 na idhalokanissitaṃ piyarūpaṃ
sātarūpaṃ ākaṅkhati, nāpi paralokanissitaṃ piyarūpaṃ sātarūpaṃ ākaṅkhati. Tena vuccate
"nāsiṃsate 4 lokamimaṃ paraṃ5cā"ti.

Yaṃ tassa pahānaṃ taṃ chedanaṃ aṭṭhakavaggiyesu muninā niddiṭṭhaṃ6. So idha virodho
aṭṭhakavaggiyesu nāsiṃsanaṃ7 idha anyathā8 tathāyaṃ taṇhā9, tassa pariggahassa [PTS
Page 216] [\q 216/] vatthukāmassa ekagāthāya ete sabbe kāmā dassitā. Tena bhagavā
desati:

"Etampi jetvāna paribbajanti.

Anapekkhino sabbakāme10 sahāyā"ti.

Imissā gāthāya dvidhā niddeso: saṃsadenaniddeso ca samayaniddeso ca, yathā ayaṃ gāthā
saṃkilesabhāgiyaṃ ca, evaṃ tāya gāthāya saṃkilesabhāgiyaṃ ca nibbedhabhāgiyaṃ ca
visajjanā. Yathāyaṃ gāthā evaṃ11 sabbagāthāsu vyākaraṇesu vā, niddiṭṭhaṃ suttaṃ.

1. Tattha katamā desanā: imaṃ suttaṃ kenādhippāyena desitaṃ, ye rāgacaritā sattā, te kāme
pajahissantīti ayaṃ tattha bhagavato adhīppāyo.

2. Tattha katamo vicayo: yassa dasavatthukā kilesā uttiṇṇā vantā viditā. Katame
dasavidhāti: kilesakāmā ca orambhāgiya uddhambhāgiyā ca saññojanā dasavatthukāni
āyatanāni. Ayaṃ vicayo.

3. Tattha katamā yutti: ye sārattā te daḷhabandhanena12 bajjhanti13 atthi esā yutti.
4. Tattha katamo padaṭṭhāno: sāratto maṇikuṇḍalesūti mamaṅkārassa padaṭṭhānaṃ,
apekkhāti atītavatthussa sārāgassa padaṭṭhānaṃ. Etampi jetvāti bhāvanāya padaṭṭhānaṃ.

1. Ahanāvare-[PTS] -]Ahanāvaro-ka. 2. Āsīsati-ma. 3. Paralokaṃ-machasaṃ, [PTS] 4.
Nāsīsate-machasaṃ. 5. Paraṃ lokaṃ-machasaṃ, [PTS] 6. Muni niddiṭṭho-machasaṃ, [PTS] 7.
Nāsīsanaṃ-machasaṃ, [PTS] 8. Anāthā-machasaṃ, [PTS]
9. Taṇhāya-ma. [PTS] 10. Kāmasukhaṃ-ma. [PTS] 11. Evaṃ gāthā-machasaṃ, [PTS]
12. Gāḷhabandhanena-machasaṃ. 13. Bandhanti-machasaṃ, [PTS]

[BJT Page 270] [\x 270/]

5. Tattha katamo lakkhaṇo: sārattacitto maṇikuṇḍalesu yo ahaṅkāre visatto mamaṅkāre
visatto, so1 puttadāre sāratto khettavatthusmiṃ sāratto. [PTS Page 217] [\q 217/] ayaṃ
lakkhaṇo hāro.

6. Tattha katamo catubyūho hāro: idha sutte bhagavato ko adhīppāyo: yo nibbānena
chandikā bhavissanti te puttadāresu 2 taṇhaṃ pajahissanti, ayaṃ tattha bhagavato
adhīppāyo. Ayaṃ catubyūho hāro3.

7. Tattha katamo āvaṭṭo: yā puttadāresu 4 taṇhā ayaṃ samudayo. Ye upādinnakkhandhā te
ye ca bāhiresu rūpesupariggaho5, idaṃ dukkhaṃ. Yaṃ tattha chedanīyaṃ, ayaṃ nirodhe. Yena
bhijjati, ayaṃ maggo. Imāni cattāri saccāni.

8. Vibhattīti: natthi vibhattiyā bhūmi.

9. Parivattanoti: paṭipakkho niddiṭṭho.

10. Tattha katamo vevacano: niddiṭṭho vevacano.

11. Tattha katamo otaraṇo: atthi taṇhā eko satto otiṇṇo tappaccayā viññāṇaṃ, yāva
jarāmaraṇaṃ, yā tattha vedanā ayaṃ avijjā, vijjuppādā avijjānirodho, yāva
jarāmaraṇanirodho.

12. Tattha katamo sodhano: suddho gāthāya ārambho.

13. Tattha katamo adhiṭṭhāno: "na taṃ daḷhaṃ bandhanamāhu dhīrā"ti ekattatāya paññattā,
na vemattatāya. Cattāro rāgā: kāmarāgo rūparāgo bhavarāgo diṭṭhirāgo cā'ti ekattatāya
paññattā.

14. Tattha katamo parikkhāro: yesaṃ rāgo maṇikuṇḍalesu tassa subhasaññā hetu,
anubyañjanaso ca nimittaggāho paccayo. Yāya te chinnāni tassa asubhasaññā hetu,
nimittaggahanaanubyañjanaggahanavinodanaṃ paccayo. [PTS Page 218] [\q 218/]
15. Tattha katamo samāropano: sāratto maṇikuṇḍalesu sammūḷhavidho duṭṭhātipi etampi
6 chetvāna paribbajantīti taṃ pariññātatthaṃ parivajjitatthaṃ pajahitā. Ayaṃ samāropano.

1. Yo-machasaṃ, [PTS] 2. Puttadāre-machasaṃ, [PTS] 3. Imāni cattāri saccāni-machasaṃ, [PTS]
4. Puttadāre-machasaṃ, [PTS]
5. (Rūpapariggaho-machasaṃ
(Rūpesu rūpapariggaho-[PTS] 6. Evaṃpi-machasaṃ, [PTS]


[BJT Page 272] [\x 272/]

7 - 13

"Yaṃ ceteti yaṃ pakappeti yaṃ anuseti"* vitthārena paccayo yaṃ vā cetasikaṃ kāyikaṃ ca
vācasikaṃ ca kammaṃ1. Kiṃ kāraṇā: cetasikā hi cetanā manokammanti 2 vuccate, yaṃ
cetanākammaṃ taṃ3 cetasikaṃ imaṃ kāyikaṃ ca vācasikaṃ ca imāni tīṇi kammāni
niddiṭṭhāni.

Kāyakammavacīkammāni ca 4 tāni kusalānipi yaṃ kāyena ca vācāya ca ārabhati parāmasati,
ayaṃ vuccati sīlabbataparāmāso.

Saṅkappanā te tividhā saṅkhārā puññamayā apuññamayā āneñjamayā, tappaccayā viññāṇaṃ
te ārammaṇaamataṃ hoti viññāṇassa ṭhitiyā.

Yā subhasaññā sukhasaññā attasaññā ca idaṃ cetasikaṃ. Yaṃ rūpupagaṃ viññāṇaṃ tiṭṭhati
rūpārammaṇaṃ rūpapatiṭṭhitaṃ nandupasevanaṃ vuddhiṃ virūḷhiṃ vepullataṃ gacchati,
ayaṃ saṅkappanā. Iti yā viññāṇaṭṭhitīsu ṭhitaṃ paṭhamābhinibbatti ārammaṇavasena
upādānaṃ. Idaṃ vuccati cetasikanti.

Tattha ṭhitassa arūpassa yā nikanti ajjhosānaṃ, idampi sakampitaṃ. Manāpikesu rūpesu
piyarūpasātarūpesu ābhogo, idaṃ cetasikaṃ.

Yaṃ ceteti sattesu 5 manāpikesu abhījjhākāyagantho. Paṭighānusayesu byāpādakāyagantho.
Sabbe cattāro ganthā, [PTS Page 219] [\q 219/] ayaṃ pañcasu kāmaguṇesu
paṭhamābhīnipāto cittassa. Yā cetanā yassa tattha assādānupassissa anekā pāpakā akusalā
dhammā cittaṃ arūpavatiyo honti. (?) Puggalo rāgānubaddhabhūto6 tehi kilesakāmehi
yathākāmakaraṇīyo, ayaṃ vuccate kāmesu pakappanā. Evaṃ sabbe cattāro oghā.

Yaṃ tehi kāmehi saṃyutto viharati bhāvito ajjhosanno, ayaṃ cetanā. Yassa tathāyaṃ
avītarāgassa avigatapemassa 7 tassa vipariṇāmaññathābhāvā uppajjanti 8
sokaparidevadukkhadomanassupāyāsā. Dukkhānuparivattitaṃ viññāṇaṃ hoti, saritassa
vayadhammasamuppādo cittaṃ pariyādiyati. Idaṃ vuccati pakappitanti.

1. Cetasikaṃ kammaṃ-machasaṃ, [PTS] 2. Manokammāti-machasaṃ, [PTS]
* Ayaṃ pāṭho-machasaṃ, [PTS] Potthakesu visadiso.
(Abhisamayasaṃyutta-kaḷārakhattiyavagga)
3. Yā cetanākammaṃ yaṃ-machasaṃ, [PTS] 4. Kāyakammaṃ vacīkammaṃ ca-machasaṃ, [PTS]
5. Sattasu-[PTS] 6. Rāgānubandhabhūto-machasaṃ, [PTS] 7. Adhigatapemassa-machasaṃ,
[PTS] 8. Upapajjanti-[PTS]


[BJT Page 274] [\x 274/]

Evamekassa 1 ceteti ca pakappeti ca viññāṇassa ṭhiti yā hoti, sā ca ṭhita dvidhā:
ārammaṇaṭṭhiti ca āhāraṭṭhiti ca, tattha yā ārammaṇaṭṭhiti, ayaṃ nāmarūpassa paccayo, yā
āhāraṭṭhiti yā punabbhavābhinibbattikā ṭhiti yā ca ponobhavikā ṭhiti, ayaṃ vuccati
ārammaṇaṃ, taṃ hoti viññāṇassa ṭhitiyā tassa viññāṇapaccayā nāmarūpaṃ yāva
jarāmaraṇaṃ ca ceteti.

Atha ca puna patthayate yato na ponobhavikā2 anāgatavatthūmhi. Ayaṃ paṭipakkho
niddiṭṭho, na ceteti na patthayati ata ca dūsetīti duvidho niddeso. Assa pubbe hoti taṃ
cetasikaṃ taṃ pakappitaṃ asamūhitaṃ tappaccayā. Ayaṃ viññāṇassa ṭhiti hoti. [PTS Page
220] [\q 220/]

Athavā tassa anusayā āvībhavanti tappaccayā tassa punabbhavo nibbattati. Athavā naṃ
saṃkīyate appetu āgāre vā. Sukhumā vā santi vā na saṃkīyate kāme taṃ evaṃ niccesupi
āgāresu jāto hoti. Taṃ nayati yaṃ no kappetuṃ evaṃ saṃkhārā cetitā pakappitā ca
ārammaṇabhūtā honti. (?) Yā ca cetanā yā ca pakappatā yaṃ ca vatthu nibbattaṃ. Ubhopi ete
ārammaṇaṃ viññāṇassa, tathā cetanāya ca saṃkappanāya ca patthanāya ca bhūtā sattā ceteti
ca saṅkappeti ca. Yaṃ sahavesanā3 na ca ceteti na ca saṅkappeti. Katame ca sattā bhūtā: ye
ca tanujātā aṇḍajāpi aṇḍakā anubhinnā saṃsedajā na ca sambhinnā, ime bhūtā, katame
sambhavesino: gabbhagatā aṇḍagatā saṃsaranto ime na cetenti 4 na patthenti na ca
saṅkappenti 4 anusayena ca punabbhavo nibbattīti.

Ye bhūtā sattā ye sambhavesino, te thāvarā. Ye vā sattā5 cetenti patthenti ca ye thāvarā, te
na ca cetenti na ca patthenti na ca saṅkappenti anusayena ca saṃsaranti.

Aparo pariyāyo: ye ariyapuggalā sekhā, tattha te na ca cetenti, na ca saṅkappenti, anusayena
puna uppajjanti.

Aparo pariyāyo: ye sukhumā pāṇā bhūmigatā udakagatā cakkhuno āpāthaṃ6 nāgacchanti,
te na ca cetenti na ca saṅkappenti, anusayena ca saṃsaranti.

Aparo pariyāyo: bāhikā (?) Sabbe bhikkhu abhimānikā. Te na ca cetenti. Na ca patthayanti,
anusayena ca saṃsaranti. Na ca cetenti na ca saṅkappenti na ca anusenti. [PTS Page 221] [\q
221/] ārammaṇampetaṃ na hoti viññāṇassa ṭhitiyā.

1. Ekamekassa-machasaṃ. 2. Ponobbhavikā-[PTS] 3. Gavesanā-machasaṃ, [PTS]
4. Ceteti-machasaṃ, [PTS] 5. Sato-machasaṃ, [PTS] 6. Āpātaṃ-katthaci.


[BJT Page 276] [\x 276/]

Na ca cetetīti: pariyuṭṭhānasamugghātaṃ dasseti. Na ca anusetīti: asusayasamugghātaṃ
dasseti. Na ca cetetīti oḷārikānaṃ kilesānaṃ pahānaṃ dasseti na ca anusetīti: sukhumānaṃ
kilesānaṃ pahānaṃ dasseti. Na ca cetetīti: yena (?) Bhūmi ca. Na ca patthayatī1ti:
sakadāgāmī anāgāmī. Na ca anusetīti arahā2. Na ca cetetīti sīlakkhandhassa paṭipakkhena
pahānaṃ dasseti. Na ca patthayatīti samādhikkhandhassa paṭipakkhena pahānaṃ dasseti. Na
ca anusetīti paññākkhandhassa paṭipakkhena pahānaṃ dasseti. Na ca cetetīti
apuññamayānaṃ saṅkhārānaṃ pahānaṃ dasseti. Na ca cetetīti apuññamayānaṃ saṅkhārānaṃ
pahānaṃ dasseti. Na ca anusetīti āneñjamayānaṃ saṅkhārānaṃ pahānaṃ dasseti. Na ca
cetetīti anaññātaññassāmītindriya ṃ, na ca patthayatīti aññindriyaṃ, na ca anusetīti
aññātāvino indriyaṃ. Na ca cetetīti mudukā indriyabhāvanā, na ca patthayatīti
majjhaindriyabhāvanā, na ca anusetīti adhimattā indriyabhāvanā. Ayaṃ suttattho.
1. Tattha katamā desanā: idha sutte cattāri saccāni desitāni.

2-3. Yaṃ ca cetayitaṃ yaṃ ca pakappitaṃ atthi etaṃ ārammaṇaṃ cittaṃ patiṭṭhāti 3 vicināti 4
yujjati. Na ca cetetīti na ca patthayatīti atthi etaṃ5 ārammaṇaṃ anusaye viññāṇamiti
vicinayati 6 yujjati na ca ceteti na ca patthayati. Anusayappahānā viññāṇaṭṭhitiṃ na
gavesanti. Vicayantaṃ7 yujjati. Ayaṃ yutti vicayo.
4. Tattha katamo padaṭṭhāno: [PTS Page 222] [\q 222/] cetanāpariyuṭṭhānaṃ
cetanāpariyuṭṭhānassa padaṭṭhānaṃ. Saṅkappanaṃ upādānassa padaṭṭhānaṃ. Anusayo
pariyuṭṭhānassa padaṭṭhānaṃ, tesaṃ chandarāgavinayāya bhāvanā bhavarāgassa pahānaṃ.

5. Tattha katamo lakkhaṇo: yaṃ cetasikanti vedayitaṃ pakappitaṃ uggahitaṃ viññātaṃ taṃ
viññāṇaṃ8 ārammaṇampi paccayopi.

6. Tattha katamo catubyūho: idha sutte bhagavato ko adhippāyo: ye punabbhavaṃ na
icchanti, te na cetayissanti na ca patthayissantīti. Ayaṃ adhippāyo.

7. Āvaṭṭoti: yā ca cetanā patthanā ca anusayo ca viññāṇaṭṭhitā pahānā ca, imāni dve
saccāni.

8. Vibhattīti: natthi vibhattiyā bhūmi.

9. Parivattanā pana paṭipakkhaṃ suttaṃ.

1. Patthayantī-machasaṃ, [PTS] 2. Arahaṃ-machasaṃ, [PTS] 3. Patiṭṭhati-ma. 4.
Vicīnati-machasaṃ. 5. Evaṃ-ma, [PTS] 6. Viciniyati-machasaṃ. 7. Vicīyantaṃ-machasaṃ.
8. Tabbiññāṇaṃ-machasaṃ, [PTS]


[BJT Page 278] [\x 278/]

10. Tattha katamo vevacano: cetanā rūpasañcetanā yāca dhammasañcetanā. So anusayo te
satta anusayā.

11. Paññatīti: cetanā pariyuṭṭhāna 2 paññattiyā paññattā. Saṅkappanaṃ upādānapaññattiyā
paññattaṃ. Anusayo hetupaññattiyā paññattā. Viññāṇaṭṭhiti upapattihetupaññattiyā
paññattā. Cetanā saṅkappanā anusayo samucchedo chandarāgavinayapaññattiyā paññatto.
Paṭhame keci dvīhi parivattakehi paṭiccasamuppādo idappaccayatāya majjhapaññatti. (?)

12. Otaraṇoti: dvīhi parivattakehi 3 dukkhaṃ ca samudayo ca, majjhimakehi maggo ca
nirodho ca.

13. Sodhanoti: sutte suttassa ārambho. [PTS Page 223] [\q 223/]

14. Adhiṭṭhānoti: yaṃ cetayitaṃ sabbaṃ adhiṭṭhānena ekattatāya 4 paññattaṃ. 'Saṅkappita'nti
upādānekattatāya paññattaṃ viññāṇaṃ ekattatāya paññattaṃ.

15. Parikkhāroti: sukhaṃ ca ārammaṇaṃ ayoniso manasikāro cetanā hetupaccayatāya
paccayo. Viññāṇassa patiṭṭhāno dhammo ārammaṇapaccayatāya paccayo. Tassa
manasikāro hetupaccayatāya paccayo.

16. Tattha katamo samāropano: idaṃ suttaṃ saññitaṃ (?) Tattha ceteti visajjanā iti
niddisitabbā, tassa diṭṭhiyā viññāṇapaccayā nāmarūpaṃ yāva jarāmaraṇaṃ. Ayaṃ
samāropano.

Ārammaṇametaṃ na hoti viññāṇassa ṭhitiyā. Viññāṇanirodhā nāmarūpanirodho.
Nāmarūpanirodhā yāva jarāmaraṇanirodho.


7 - 14
Tattha katamaṃ saṃkilesabhāgiyaṃ ca nibbedhabhāgiyaṃ ca asekhabhāgiyaṃ ca suttaṃ: "ayaṃ
loko santāpajāto* yāva "ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa
vippamokkhamāhaṃsu". Saṃkilesabhāgiyaṃ "upadhīhi 4 paṭicca dukkhamidaṃ sambhoti, "
(yā tā pana "bhavataṇhā pahīyati 5, vibhavaṃ6 nābhinandatī"ti ayaṃ nibbedho7, "tassa
nibbutassa 8bhikkhuno anupādānā9 punabbhavo na hoti" upaccagā sabbabhavāni tādī"ti
asekhabhāgiyaṃ.

1. Cetanāpariyuṭṭhānaṃ-machasaṃ, [PTS] 2. Parivattikehi-[PTS] 3. Ekattāya-ma, [PTS]
* Udānapāḷi, nandanavagga. 4. Upādhiṃ hi-machasaṃ, [PTS] 5. Taṇhā pahīyanti-machasaṃ,
[PTS] 6. Bhavaṃ-machasaṃ, [PTS] 7. Nibbedhassa-machasaṃ, [PTS]
8. Nibbutassa-machasaṃ, [PTS] 9. Anupādāya-machasaṃ, [PTS]

[BJT Page 280] [\x 280/]

Tattha "santāpajāto"ti: rāgajo santāpo dosajo mohajoti tesaṃ sattānaṃ ṭhānaṃ dasseti. "Loko
santāpajāto"ti phasso tividho: sukhavedanīyo dukkhavedanīyo adukkhamasukhavedanīyo
tattha sudhavedanīyo phasso rāgasantāpo, dukkhavedanīyo dosasantāpo,
adukkhamasukhavedanīyo mohasantāpo. [PTS Page 224] [\q 224/] yathā ca bhagavā
āha. Hatthakassa ālavakassa1 gomagge 2 "yehi gahapati putto3 rāgajehi dosajehi mohajehi
santāpehi dukkhaṃ supati, te mama santāpā na santī".
"Rodaṃ vadati 4 attato"ti: tehi santāpehi santāpito tividhaṃ vipallāsaṃ paṭilabhati:
saññāvipallāsaṃ cittavipallāsaṃ diṭṭhivipallāsaṃ. Tattha asubhe subhanti saññāvipallāso,
dukkhe sukhanti cittavipallāso, anicce niccanti anattati attāti diṭṭhivipallāso.

Yathā cittassa vipallāso saññā-diṭṭhi te tividhā vitakkā: cittavitakko vipallāso, saññāvitakko
vipallāso, diṭṭhivitakko vipallāsopi. Tattha avijjā vipallāso gocarā gatipateyyabhūmi, (?)
Yathā hi taṃ sañjānāti yathā vijānāti yathā sañjānāti ca vijānāti ca. Yathā khanti ceteti ime
cattāro vipallāsā. Sattā yehi catubbidhaṃ attabhāvavatthuṃ rogabhūtaṃ gaṇḍabhūtaṃ 'attā'ti
vadanti. "Rodaṃ5 vadati attato"ti ayaṃ āvaṭṭo.

"Yena yena hi maññati tato naṃ hoti 6 aññathā"ti 'subha'nti maññati na tathā hoti. Evaṃ
'sukha'nti 'niccaṃ attā'ti so aññathā bhavameva santaṃ anāgataṃ bhavaṃ pattheti. Tena
vuccati bhavarāgo'ti bhavamevābhinandatīti 7 yaṃ abhinandati taṃ dukkhanti,
pañcakkhandhe niddisati 8 yaṃ ca tappaccayā sokaparidevadukkhaṃ tassa hi bhāvessati.
Ettāvatā saṅkileso hoti. Pahānatthaṃ kho pana [PTS Page 225] [\q 225/] brahmacariyaṃ
vussati tiṇṇaṃ santāpānaṃ, chandarāgavinayo hoti.

"Upadhīhi 9 paṭicca dukkhakamidaṃ sambhotī"ti10 ye bhavamevābhinandanti taṃ bhayaṃ,
yassa bhāyati11 taṃ dukkhaṃ, tassa dukkhassa pahānāmāha. Sabbaso upādānānaṃ khayā12
natthi dukkhassa sambhavoti.

1. Paṭhamakassa valāhakassa-machasaṃ, [PTS] 2. Ko magge-[PTS] 3. Gahapatiputta-ma,
[PTS] 4. Rogaṃ vadati-ma, [PTS] 5. Rogaṃ-ma, [PTS] 6. Taṃ hoti-ma, [PTS] 7.
Bhavamevābhinandati-ma, [PTS] 8. Niddisayati-ma, [PTS] 9. Upadhiṃ hi-ma. 10.
Bhavatīti-ma, [PTS] 11. Bhāvessati-ma, [PTS] 12. Upādānaṃ ca yaṃ-ma, [PTS]


[BJT Page 282] [\x 282/]

Cattāro vipallāsā yathā niddiṭṭhaupādānamāha. Tattha1 paṭhamo vipallāso kāmūpadānaṃ,
dutiyaṃ diṭṭhūpadānaṃ, tatiyaṃ sīlabbatūpadānaṃ, catutthaṃ attavādūpādānaṃ. Tesaṃ yo
khayo natthi dukkhassa sambhavo, upadhipahānā2 dukkhanirodhamāha.

Evametaṃ yathābhūtaṃ sammappaññāya passato.
Bhavataṇhā pahīyati 3 vibhavaṃ nābhinandatīti.

Dassanabhūmiṃ manteti, "sabbaso taṇhānaṃ khayā4 nibbāna'nti dve vimuttiyo katheti:
rāgavirāgaṃ ca avijjāvirāgaṃ ca. "Tassa bhikkhuno"ti anupādisesanibbānadhātuṃ manteti.
Ayaṃ suttassa atthaniddeso.

2-3. Tattha katamo vicayo: yassa yattha pariḷāheti 5 tassa pariḍayhantassa 6 so yathā bhūtaṃ
natthi nibbindati ca, ayaṃ vicayo ca yutti ca.

4. Padaṭṭhāno: rāgajo pariḷāho7 sukhīndriyassa somanassīndriyassa 8 ca padaṭṭhānaṃ,
dosajo pariḷāho dukkhindriyassa domanassandriyassa ca padaṭṭhānaṃ. Mohajo pariḷāho9
upekkhindriyassa domanassindriyassa ca padaṭṭhānaṃ.

5. Tattha katamo lakkhaṇo hāro: phassapareto vedanāpareto saññāparetopi saṅkhāraparetopi
yena yena maññati10 yadi subhanimittena yadi sukhanimittena yadi niccanimittena yadi
attanimittena asubhe subhanti 11 maññati, evaṃ sabbaṃ, rāgaje pariḷāhe vutte cattāro
pariḷāhā vuttā bhavanti. Rāgajo dosajo mohajo [PTS Page 226] [\q 226/] diṭṭhijo ca,
rāgaṃ vadāmīti attato vadati. Sabbāni pannarasapadāni, aniccaṃ dukkhanti.

6. Tattha katamo catubyūho: idha sutte bhagavato ko adhippāyo: ye pariḷāhena 12 na
icchanti 13 te bhavaṃ nābhinandanti. Ye bhavaṃ nābhinandanti 14 te parinibbāyanti. Ayaṃ
adhippāyo.

7. Tattha katamo āvaṭṭo: saṅkilesabhāgiyena dukkhaṃ ca samudayaṃ ca niddisati.
Nibbedhabhāgiyena maggaṃ ca nirodhaṃ ca.

8. Tattha katamo vibhatti hāro: santāpajāto rogajāto, rodaṃ vadati attano, taṃ na ekaṃsena
heti amanasikārā santāpajāto kho na ca rodaṃ attano vadati.

1. Tassa-machasaṃ, [PTS] 2. Upadhinidānaṃ-machasaṃ, [PTS] 3. Vibhavataṇhā na hoti-ma,
[PTS] 4. Taṇhakkhayaṃ-ma, [PTS] 5. Paridāseti-[PTS] 6. Paridāhantassa-[PTS] 7.
Rāgaparidāgho-[PTS] 8. Domanassindriyassa-machasaṃ, [PTS] 9. Paridāgho-[PTS] 10. Yena
namaññati-[PTS] 11. Subhe subhanti-[PTS] 12. Yena, paridāghena-[PTS] 13.
Acchatanti-[PTS]-]ācchanti-machasaṃ. 14. Bhagavā nābhinandanti-[PTS]


[BJT Page 284] [\x 284/]

9. Tattha katamo parivattano: pakkhapaṭipakkhanidassanatthaṃ bhūmi parivattanāya,

10. Tattha katamo vevacano hāro: rogaṃ ca attato vadati, sallaṃ attato vadati. Pannarasa
padāni sabbāni vattabbāni.

11. Tattha katamā paññatti: santāpajāto'ti domanassapadaṭṭhānaṃ, sabbe vacanapaññattiyā
paññapeti. Rogaṃ vadati attato, vipallāso saṅkilesapaññattiyā paññapeti. Yaṃ abhinandati1
-pe- taṃ dukkhanti vipallāsanikkhepapaññattiyā paññattā, te akatasattā lokā majjhena
vemattatāya paññattā.

12. Tattha katamo otaraṇo: santāpajāto'ti tīṇi akusalamūlāni, te saṃkhārā
saṅkhārakkhandhapariyāpannā, dhātusu dhammadhātu, [PTS Page 227] [\q 227/]
āyatanesu dhammāyatanaṃ, indriyesu itthindriyaṃ purisindriyaṃ ca padaṭṭhānaṃ.

13. Tattha katamo sodhano: suddho suttassa ārambho.

14. Tattha katamo adhiṭṭhāno hāro: pariḷāho'ti 3 ye sattā lokā ekattapaññattiyā paññattā, te
akatasattā lokā majjhena vemattatāya paññattā.
15. Tattha katamo parikkhāro: 'santāpajātoti ayonisomanasikāro hetu, vipallāsaṃ ca paccayo.
Tattha dvīhi dhammehi attā abhiniviṭṭhā cittaṃ ca cetasikaṃ ca dhamme ubhayāni tassa
viparītena parāmasato.

Aparo pariyāyo: cetayikehi dhammehi attasaññā anattasaññaṃ3 samugghāteti. Aparo
pariyāyo: aniccasaññā cetasikesu dhammesu, na tu attasaññā. Idaṃ vuccati cittanti vā manoti
vā viññāṇanti vā, idaṃ dīgharattaṃ abbhuggataṃ etaṃ mama, eso 'hamasmi, eso, me attā'ti.
Tattha cetasikā dhammānupassanā, esāpi dhammasaññā. Tassa ko hetu, ko paccayo.
Ahaṅkāro hetu, mamaṅkāro paccayo.

16. Tattha katamo samāropano: ayaṃ loko santāpajāto'ti akusalaṃ manteti, viññāṇaṃ
nāmarūpassa paccayo, yāva jarāmaraṇanti. Ayaṃ samāropano.

'Evametaṃ yathābhūtaṃ sammapaññāya passati' akusalamūlānaṃ pahānaṃ. Tattha
avijjānirodho, avijjānirodhā yāva jarāmaraṇanirodho. Ayaṃ samāropano. [PTS Page 228] [\q
228/]

1. Nābhinandati-machasaṃ, [PTS] 2. Paridāseti-[PTS] 3. Anattasaññā-machasaṃ, [PTS]


[BJT Page 286] [\x 286/]

7 - 15

"Cattāro puggalā: anusotagāmī paṭisotagāmī ṭhitatto tiṇṇo paragato1 thale tiṭṭhati
brāhmaṇo"ti. *

Tattha yo anusotagāmī, ayaṃ kāme sevati, pāpaṃ ca kammaṃ karoti, yāva kāme paṭisevati.
Idaṃ lobho akusalamūlaṃ, so ye va taṇhā. So tehi kāmehi vuyhati anusotagāmīti vuccati. Yo
puggalo tāhi gamito tappaccayā tassa hetu akusalakamamaṃ karoti kāyena ca vācāya ca.
Ayaṃ vuccati pāpakammaṃ karotīti. Tassa tīṇi sotāni: sakkāyadiṭṭhi vicikicchā
sīlabbataparāmāso. Imehi tīhi sotehi tividhadhātuyaṃ uppajjati, kāmadhātuyaṃ
rūpadhātuyaṃ arūpadhātuyaṃ.
Tena paṭipakkhena yo kāme na paṭisevati: yo sīlavataṃ na parāmasati, yo sakkāyadiṭṭhinaṃ
pahānāya kāmenu yathābhūtaṃ ādīnavaṃ passati, so na ca 2 te dhamme paṭisevati, yaṃ ca
tappaccayā (?) Tiṭṭhati. "Brāhmaṇo"ti arahā3 kira, tattha arahā3 tassa pāragato4 hoti
pāragatassa thale tiṭṭhatīti 5. Sopādisesā nibbānadhātu.

Anusotagāmī'ti 6 dassanappahātabbānaṃ saṃyojanānaṃ appahānamāha. 'Paṭisotagāmīti 6
diṭṭhekaṭṭhānaṃ ca kilesānaṃ pahānamāha. hitattena 7 pañcannaṃ orambhāgiyānaṃ
saṃyojanānaṃ pahānamāha. Tattha anusotagāminā maggarūpīmāha (?) Paṭisotagāminā
ṭhitattena ca maggamitimāha" pāragatena 8. Sāvakā [PTS Page 229] [\q 229/] asekhā ca
sammāsambuddhā ca vuttā. Anusotagāminā sakkāyasamudayagāminiṃ paṭipadamāha.
Yaṭisotagāminā ṭhitattena sakkāyanirodhagāminiṃ paṭipadamāha. Pāragatena dasa asekhā
arahattadhammā9 vuttā ayaṃ suttattho.

1. Tattha katamā desanā: imasmiṃ hi sutte cattāri ariyasaccāni desitāni.
Tedhātukalokasamatikkamanaṃ ca.

2. Tattha katamo vicayo hāro: yo kāme paṭisevati, so pāpakammaṃ10 kareyyāti, yo ca kāme
na paṭisevati, so pāpakammaṃ na kareyyāti, yo ca imehi dvīhi bhūmīhi uttiṇṇo pāragatoti
yā vīmaṃsā ayaṃ vicayo.

3. Yuttīti: yujjati suttesu, na yujjatīti yā vīmaṃsā ayaṃ yutti.

1. Pāraṅgato-ma, [PTS] 2. Yena ca-machasaṃ, [PTS] 3. Ārabhā-ma, [PTS]
* Catukkaṅguttara bhaṇḍagāmavagga. 4. Paraṅgato-ma, [PTS] 5] Tiṭṭhati-machasaṃ. 6.
Gāminīti-machasaṃ, [PTS] 7. Thale ṭhitattena-machasaṃ. 8. Pāraṅgatena-ma, [PTS] 9.
Arahantādhammā-machasaṃ, [PTS] 10. Pāpanaṃ-machasaṃ, [PTS]

[BJT Page 288] [\x 288/]

4. Padaṭṭhānoti: anusotagāminā sattannaṃ saṃyojanānaṃ padaṭṭhānaṃ. Akusalassa kiriyā
akusalassa mūlānaṃ padaṭṭhānaṃ. Paṭisotagāminā yathābhūtadassanassa padaṭṭhānaṃ.
hitattena asaṃhāriyāya1 padaṭṭānaṃ. Pāragatoti 2 katāvī bhūmiyā3 padaṭṭhānaṃ.

5. Tattha katamo lakkhano hāro: yo anusotaṃ gacchati taṇhāvasena sabbesampi kilesānaṃ
vasena gacchati. Yo paṭisotaṃ vāyamati taṇhāya sabbesampi so kilesānaṃ vāyamati
paṭisotaṃ. Yo attanā ṭhito kāyenapi so ṭhito vācācittenapi so ṭhito ayaṃ lakkhaṇo hāro.

6. Tattha katamo catubyūho: idha sutte bhagavato ko adhippāyo: ye anusotagāminiyā
paṭipadāya nābhiramissanti, te paṭisotaṃ vāyamissantīti yāva kadāvi bhūmiyaṃ. (?) Ayaṃ
adhippāyo. [PTS Page 230] [\q 230/]

7. Āvaṭṭoti: idha sutte cattāri saccāni desitāni.

8. Tattha katamo vibhattihāro: yo kāme paṭisevati, pāpaṃ ca kammaṃ karoti, so
anusotagāminī na ekaṃsena, sotāpannopi kāme paṭisevati, taṃbhāgiyaṃ ca pāpakammaṃ
karoti, "kiñcāpi sekhopi 4 kareyya pāpaṃ"* yathā sutte niddiṭṭho, na ca so anusotagāmī,
idaṃ vibhajja byākaraṇīyaṃ. Na ca kāme paṭisevati na ca pāpakammaṃ karoti paṭisotagāmī
na ca ekaṃsena, sabbo5 bāhirako kāmesu vītarāgo na ca kāme paṭisevati, te na ca
pāpakammaṃ karonti 6 anusotagāmī paṭisotagāmī. Ayaṃ vibhatti.

9. Tattha katamo parivattano hāro: niddiṭṭho paṭipakkho.

10. Vevacanoti: kāmesu, vatthukāmāpi kilesakāmāpi
rūpasaddagandharasaphassaputtadāradāsakammakara7porisaṃ ca pariggahā.

11. Paññattīti: sabbe puthujjanā ekattāya paññattā. 'Anusotagāmī'ti
kilesasamudācārapaññattiyā paññattā. Ye pana sekhā puggalā te nibbānapaññattiyā
paññattā. Ye pana anāgāmī te asaṃhāriyapaññattiyā paññattā. Ayaṃ paññatti.

12. Otareṇoti: yo anusotagāmī, so dukkhaṃ. Ye tassa dhammā, te dukkhassa samudayo.
Yaṃ rūpaṃ ayaṃ rūpakkhandho. Evaṃ pañcapi khandhā paṭiccasamuppādo. Te kilesā
saṅkhārakkhandhapariyāpannā, dhammāyatanaṃ dhammadhātu indriyesu ca paññattā.

1. Asahāriyāya-machasaṃ, [PTS] 2. Pāraṃgatoti-machasaṃ, [PTS] 3. Kadācī
bhūmiyā-machasaṃ, [PTS] 4. Sekkhopi-ma, [PTS] *] "Kiñcāpi so kammaṃ karoti pāpakaṃ"? 5.
Sabbe-ma, [PTS] 6. Karoti-machasaṃ, [PTS] 7. Kammakāra-[PTS]


[BJT Page 290] [\x 290/]

13. Sodhanoti: yenārambhena idaṃ suttaṃ desitaṃ, so ārambho sabbo suddho. [PTS Page 231]
[\q 231/]

14. Adhiṭṭhānoti: paṭisotagāmino1 sabbe sotāpannā ekattena vā niddiṭṭhā,
rāgānusayapaṭisotagāmino sekhā ca maggo ca sokho ca puggalo. ' hitatto'ti: vītarāgo
ekattatāya 2 paññatto. 'Pāragato'ti sabbe arahanto sabbe paccekabuddhā sammāsambuddhā
ca ekattatāya 2 paññattā.

15. Parikkhāroti: anusotagāmino pāpamittapaccayo, kāmapariyuṭṭhānaṃ hetu.
Paṭisotagāmino dve hetu, dve paccayā ca, yāva sammādiṭṭhiyā uppādāya diṭṭhi 3 tassa
paṭiladdhamaggo hetu, ārambho paccayo, kāyiko cetasikassa koṭṭhāso ca.

16. Samāropanoti: vibhatti idaṃ suttaṃ natthi samāropanāya bhūmi.


7 - 16

"Cattāro ānisaṃsā4 sotānudhatānaṃ5 yāva diṭṭhiyā suppaṭividdhānaṃ"* suttaṃ vitthārena
kātabbaṃ. Yuñjato ghaṭentassa vāyamato gilāno maraṇakāle devabhūto paccekabodhiṃ
pāpuṇāti.

'Sotānudhatā'ti 6 saddhammasavanena7 kataṃ hoti. Na ca adhipaññādhammavipassanāya
tassa cittaṃ tasitaṃ hoti, na ca nibbiddhattaṃ8, idaṃ ca suttaṃ pañcannaṃ puggalānaṃ
desitaṃ: saddhānusārino mudindriyassa tikkhindriyassa ca dhammānusārino tikkhindriyassa
mudindriyassa ca, yo pana mohacarito9 puggalo na sakkoti yuñjituṃ ghaṭituṃ vāyamituṃ
yathābhūtaṃ yathāsamādhikā vimutti taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ phalaṃ dasseti.
Sādhu parihāyati paro taṃ duyhati, no tu sukhaavipākinī [PTS Page 232] [\q 232/]
bhavati. Tassa diṭṭheyeva ca dhamme upapajjaaparāpariyavedanīyaṃ.

Tattha yo puggalo dhammānusārī, tassa yadi sotānudhatā dhammā honti, so yuñjanto
pāpuṇāti. Yo dhammānusārī mudindriyo, so gilāno pāpuṇāti. Yo saddhānusārī
tikkhindriyo so maraṇakālasamaye pāpuṇāti. Yo mudindriyo so devabhūto pāpuṇāti.

1. Paṭisotagāminā-machasaṃ, [PTS] 2. Ekattāya-machasaṃ, [PTS] 3. Upādāya diṭṭhi-[PTS] 4.
Pañcānisaṃsā-machasaṃ, [PTS] 5. Sotānugatānaṃ-machasaṃ, [PTS] *] Catukkaṅguttara
mahāvagga. 6. Sotānugatāni-machasaṃ, [PTS] 7. Saddhammassavanena-machasaṃ. 8.
Anibbiddhattaṃ-machasaṃ, [PTS] 9. Yo pañca mohacarito-[PTS]


[BJT Page 292] [\x 292/]

Yadā devabhūto na pāpuṇāti, so1 teneva dhammarāgena tāya dhammanandiyā
paccekabedhiṃ pāpuṇāti, yo sotānudhatesu yuñjati ghaṭeti vāyamati, so pubbāparena 2
visesaṃ sañjānāti, sañjānanto pāpuṇāti. Sace pana gilānassa manasikāro hoti, tattha yuñjanto
pāpuṇāti sace panassa maraṇakāle saṃviggo hoti, tattha yuñjanto pāpuṇāti. Sace pana na
katthaci 3 saṃvego hoti, tassa devabhūtassa sukhino dhammabhūtā pādā evaṃ avilapati (?)
So evaṃ jānāti: 'ayaṃ so dhammavinayo yattha mayaṃ pubbe manussabhūtā brahmacariyaṃ
carimbhā'ti. Atha devabhūto pāpuṇāti. Dibbesu vā pañcasu kāmaguṇesu ajjhosito hoti
pamādavihārī, so tena kusalamūlena paccekabodhiṃ pāpuṇāti.

Yā4 paratoghosena vacasā suparicitā5 ayaṃ sutamayī paññā. Ye pana dhammā honti manasā
anupekkhitā, ayaṃ cintāmayī paññā. Yā6 diṭṭhiyā suppaṭividdhā, ayaṃ bhāvanāmayī
paññā. Yaṃ sotānudhatā manasā paricitā honti, (?) Yo ca diṭṭhe yeva dhamme parinibbāyī,
ayaṃ arahā7 puggalo. Yo upapajjati devabhūto pāpuṇāti, tattha ca parinibbāyati, ayaṃ
anāgāmī. Yo tena kusalamūlena paccekabodhiṃ pāpuṇāti, ayaṃ
pubbayogasambhārasambhuto puggalo. [PTS Page 233] [\q 233/]

"Sotānudhatā dhammā'ti paṭhamaṃ vimuttāyatanaṃ, vacasā paricitā'ti dutiyaṃ tatiyaṃ ca
vimuttāyatanaṃ, manasānupekkhitā'ti catutthaṃ vimuttāyatanaṃ, diṭṭhiyā suppaṭividdhā'ti
pañcamaṃ vimuttāyatanaṃ.

Sotānudhatāya vimuttiyā vacasā yā vācā suppaṭividdhā anupubbadhammassa sotena sutvā
sīlakkhandhe paripūreti, manasā anupekkhitā samādhikkhandhaṃ paripūreti, diṭṭhiyā
suppaṭividdhā paññākkhandhaṃ paripūreti.

'Sotānudhatā dhammā bahussutā hontī'ti vitthārena kātabbaṃ, idaṃ paṭhamaṃ
saddhāpadānaṃ. 'Manasā anupekkhitā'ti paṭisallānabahulo viharati, vitthārena kātabbaṃ.
Idaṃ dutiyaṃ saddhāpadānaṃ. 'Diṭṭhiyā suppaṭividdhā'ti anāsavā cetovimutti 6, 'nāparaṃ
itthattāyā'ti pajānātī'ti idaṃ tatiyaṃ saddhāpadānaṃ.

'Sotānudhatā dhammā'ti sekhaṃ satthā dasseti. 'Manasā anupekkhitāti arahantaṃ9 satthā
dasseti. Diṭṭhiyā suppaṭividdhā'ti tathāgataṃ arahantaṃ sammāsambuddhaṃ satthā dasseti.

1. Na so machasaṃ, [PTS] 2. Pubbāpannena-machasaṃ, [PTS] 3. Kattha-[PTS] 4. Yo-[PTS] 5.
Vā kassa suparivitena-[PTS] 6. Yaṃ-machasaṃ, [PTS] 7. Arahaṃ-ma. 8.
Cetovimuttiyā-machasaṃ, [PTS] 9. Arahattaṃ-machasaṃ, [PTS]

[BJT Page 294] [\x 294/]
'Sotānudhatā dhammā'ti kāmānaṃ nissaraṇaṃ dasseti, manasā anupekkhitā'ti rūpadhātuyā
nissaraṇaṃ dasseti, 'diṭṭhiyā suppaṭividdhā'ti tedhātukānaṃ nissaraṇaṃ dasseti. Ayaṃ
suttattho.

1. Tattha katamo desanāhāro1: imamhi sutte tayo esanā desitā, sotānudhatehi dhammehi
cavasā paricitehi kāmesanāya samathamaggo. Diṭṭhiyā suppaṭividdhehi buhmacariyesanāya
samathamaggo.

2. Vicayoti yathā suttaṃ manasikaronto vicinanto sutamayīpaññaṃ paṭilabhati. Yathā ca so
manasikarotīti yathā sutadhammā tadā cintāmayī paññaṃ paṭilabhati. Yathā [PTS Page 234]
[\q 234/] diṭṭheva dhamme manasikaroti tadā bhāvanāmayī paññaṃ paṭi labhati, ayaṃ
vicayo.

3. Sutena sutamayī paññaṃ paṭilabhati, cintāya cintāmayī paññaṃ paṭilabhati, bhāvanāya
bhāvanāmayī paññaṃ paṭilabhati atthi esā yutti.

4. Padaṭṭhānoti: sotānudhatā dhammā'ti dhammasavanassa 2 padaṭṭhānaṃ. 'Vacasā
paricitā'ti yuñjanāya padaṭṭhānaṃ. 'Manasā anupekkhitā'ti 3 dhammānudhammāya
vipassanāya padaṭṭhānaṃ. Diṭṭhiyā suppaṭividdhā'ti paññāyapi. (?) Padaṭṭhānaṃ.

(5. Lakkhaṇoti: ) (ettha lakkhaṇahāro potthakesu ūno viya dissati)

6. Catubyūhoti: imamhi sutte bhagavato ko adhippāyo: ye imāhi dvīhi paññāhi samannāgatā
te hi. . . ..[PTS Page 235. [\q 235/] ..One page misplaced to BJ 298 ??].. . Yanti niyyānikaṃ
sāsananti. Ayaṃ adhippāyo.
[PTS Page 236] [\q 236/]

7. (Āvaṭṭoti: assavanenava amanasikārena ca appaṭivedhena ca sakkāyasamudayagāminī
paṭipadā vuttā. Savanena ca manasikārena ca paṭivedhena ca sakkāyanirodhagāminī
paṭipadā vuttā. Ayaṃ āvaṭṭo.
8. Vibhattīti: ekaṃsabyākaraṇīyo. Natthi tattha vibhattiyā bhūmi.

9. Parivattanoti: ye cattāro ānisaṃsā4 pañcādinā paṭipakkhena (?) Teneva diṭṭheva dhamme
pāpuṇati, taṃ upapajjamānā aparo pariyāyo (?)

10. Vevacananti: sotānudhatā5 dhammāti yaṃ vuttaṃ diṭṭhimpi paññindriyaṃ viññātampi 6.
Daṭṭhiyā suppaṭividdhampi vibhavitampi?

1. Katamā desanā-[PTS] 2. Dhammassavanassa-machasaṃ, [PTS] 3. Anupekkhināti-[PTS] 4.
Pañcānisaṃsā-machasaṃ, [PTS] 5. Sotānugatā-machasaṃ, [PTS] 6. Viññattampi-machasaṃ,
[PTS]


[BJT Page 296] [\x 296/]

11. Paññattiti: sotānudhatā1 dhammāti desanā avijjā paññattiyā paññattaṃ, manasikāro
pāmojjapaññattiyā paññatto diṭṭhadhammāpi ānisaṃsapaññattiyā paññattā.

12. Otaraṇoti: tisso paññā vacasā paricitesu sutamayipaññā, manasā anupekkhitesu
cintāmayīpaññā, diṭṭhiyā suppaṭividdhesu bhāvanāmayīpaññā, imāni ariyasaccāni
indriyāni vijjuppādā avijjānirodho paṭiccasamuppādo, indriyesu tīṇi indriyāni, āyatanesu
dhammāyatanapariyāpannā, dhātusu dhammadhātupariyāpannāti.

13. Sodhanoti: ārambho2 suttassa paveso niyutto.

14. Adhiṭṭhānoti: cattāro ānisaṃsāti 3 vemattatāya paññattā ānisaṃsā, sotānudhatāti:
vemattatāya ariyavohāro paññatto dhamme ca savananti ekattatāya paññattaṃ.

15. Parikkhāroti: dhammasavanassa 4 payirupāsanā5 paccayo, saddhā hetu. Manasā
anupekkhanāti. Atthapaṭisaṃveditā6 paccayo, dhammapaṭisaṃveditā hetu. Diṭṭhiyā
suppaṭividdhāti: [PTS Page 237] [\q 237/] saddhammasavanaṃ ca manasikāro ca
paccayo, sutamayī cintāmayī paññā hetu.
16. Samāropanoti: vibhattaṃ suttaṃ, aparo pariyāyo nibbattiphale natthi 7. Tattha
samāropanāya bhūmi.


7 - 17

Tattha katamaṃ vāsanābhāgiyaṃ ca nibbedhabhāgiyaṃ ca suttaṃ:

"Dadato puññaṃ pavaḍḍhatī"ti gāthā* dadatoti: dānamayikapuññakiriyavatthu vuttaṃ.
Saṃyamato veraṃ na ciyati"ti: sīlamayikapuññakiriyavatthu vuttaṃ. "Kusalo ca jahāti
pāpaka"nti: lobhassa ca mohassa ca byāpādassa ca pahānamāha. "Rāgadosamohakkhayā sa
nibbuto"ti: lobhassa ca mohassa ca byāpādassa ca chandarāga vinayamāhāti.

"Dadato puññaṃ pavaḍḍhatī"ti alobho kusala mūlaṃ bhavati. 'Saṃyamato veraṃ na cīyati'ti
adoso kusalamūlaṃ bhavati, 'saṃyamato veraṃ na ciyatī'ti averā asapattā abyāpādatāya sadā,
'kusalo ca jahāni pāpaka'nti ñāṇuppādā aññāṇanirodho.

1. Sotānugatā-machasaṃ, [PTS] 2. Yo āmbho-machasaṃ. 3. Pañcānisaṃsāti-machasaṃ, [PTS] 4.
Dhammassavanassa-machasaṃ. 5. Patirūpāsanā-machasaṃ. 6. Atthappaṭisaṃveditā-machasaṃ.
7. Nibbatti bale natthi-machasaṃ. * Udāna pāḷi-cundasutta.


[BJT Page 298] [\x 298/]

[D the following belongs to BJT 294 ] [PTS 234]ra rū sa nibbuto'ti: maggaphalaṃ
anupādisesaṃ ca nibbānadhātuṃ manteti. Dānena oḷārikānaṃ kilesānaṃ pahānaṃ manteti.
Sīlena majjhimānaṃ paññāya sukhumakilesāṃ (pahānaṃ) manteti. 'Rāgadosamohakkhayā sa
nibbuto'ti katā ca bhūmi.

'Dadato puññaṃ pavaḍḍhati saṃyamato veraṃ na cīyati, kusalo ca jahāti pāpaka'nti maggo
vutto. 'Rāgadosamohakkhayā sa nibbuto'ti maggaphalamāha.

'Dadato puññaṃ pavaḍḍhati, saṃyamato'ti tīhi padehi lokikaṃ kusalamūlaṃ vuttaṃ,
rāgadosamohakkhayā sa nibbuto'ti lokuttaraṃ kusalamūlaṃ vuttaṃ.

'Dadato puññaṃ pavaḍḍhati - saṃyamato veraṃ na cīyatī'ti: puthujjanabhūmiṃ manteti.
"Kusalo ca jahāti pāpaka"nti sekhabhūmiṃ manteti. Rāgadosamohakkhayā sa nibbuto"ti:
asekhabhūmi vuttā1. [PTS Page 235] [\q 235/]

"Dadato puññaṃ pavaḍḍhati - saṃyamato veraṃ na cīyatī"ti: magganiyā paṭipadā vuttā.
"Kusalo ca jahāti pāpaka"nti: sekhavimutti. "Rāgadosamohakkhayā sa nibbuto"ti:
asekhavimutti.

"Dadato puññaṃ pavaḍḍhati - saṃyamato veraṃ na cīyatī"ti: dānakathaṃ sīlakathaṃ sagga
kathaṃ2 lokikānaṃ dhammānaṃ desanamāha. "Kusalo ca jahāti pāpaka"nti: loke
ādīnavānupassanā. 'Rāgadosamohakkhayā sa nibbuto'ti: sāmukkaṃsikāya
dhammadesanāyapi paṭividdhā.

'Dadato puññaṃ pavaḍḍhati'ti: pāṇānaṃ abhayadānena pāṇātipātā veramaṇiyā sattānaṃ3
abhayaṃ deti. Evaṃ sabbāni sikkhāpadāni kātabbāni 'saṃyamato veraṃ na cīyatī'ti: sīle
patiṭṭhāya cittaṃ saṃyameti, tassa saṃyamato pāripūriṃ gacchati. 'Rāgadosamohakkhayā sa
nibbuto'ti: dve vimuttiyo. Ayaṃ suttasiddeso.

1. Tattha katamā desanā: imamhi sutte kiṃ desitaṃ: dve sugatiyo devā ca manussā ca dibbā
ca pañcakāmaguṇā mānussakā ca. Dvīhi padehi niddeso. 'Dadato puññaṃ pavaḍḍhati,
saṃyamato veraṃ na cīyati, kusalo ca jahāti pāpaka'nti maggo vutto. 'Rāgadosamohakkhayā
sa nibbuto'ti dve nibbānadhātuyo desitā sopādisesā ca anupādisesā ca. Ayaṃ desanā.
2. Vicayoti: 'dadato puññaṃ pavaḍḍhatī'ti iminā paṭhamena padena
dānamayikapuññakiriyavatthu vuttaṃ, tenassa ānantariyānaṃ kusalānaṃ dhammānaṃ
(uppādo vutto?) Dutiyena padena. . . . * Catutthena rāgadosamohakkhayena rāgavirāgā
cetovimutti, mohakkhayena avijjāvirāgā paññāvimutti. Ayaṃ vicayo.

1. Asekkhabhūmiṃ-[PTS] 2. Maggakathaṃ-machasaṃ, [PTS] 3. Veramaṇīsattānaṃ-machasaṃ,
[PTS] *] Ettha ūnatā dissati.

[The preceding seeems to belong to BJ 294 ] [PTS 334]
[BJT Page 300] [\x 300/]

3. Yuttīti: dāne ṭhito ubhayaṃ hi paripūreti. Macchariyaṃ ca pajahati, puññaṃ ca
pavaḍḍhati. Atthi esā yutti.

4. Padaṭṭhānanti: 'dadato puññaṃ pavaḍḍhatī'ti cāgādhiṭṭhānassa padaṭṭhānaṃ.
'Saṃyamato veraṃ na cīyatī'ti paññādhiṭṭhānassa padaṭṭhānaṃ. 'Kusalo ca jahāti pāpaka'nti
saccādhiṭṭhānassa padaṭṭhānaṃ. 'Rāgadosamohakkhayā sa nibbuto'ti upasamādhiṭṭhānassa
padaṭṭhānaṃ. Ayaṃ padaṭṭhāno. [PTS Page 238] [\q 238/]
5. Tattha katamo lakkhaṇo: dadato puññaṃ pavaḍḍhati saṃyamato veraṃ na ciyati.
Dadatopi veraṃ na karīyati1 kusalo ca jahāti pāpakaṃ rāgadosamohakkhayā sa nibbuto'
rūpakkhayāpi vedanākkhayāpi 2 yena rūpena diṭṭhaṃ, tena tathāgato paññāpento
paññāpeyya 3 rūpassa khayā virāganirodhāti. Evaṃ pañcakkhandhā.

6. Catubyūhoti: idha bhagavato ko adhippāyo: ye mahābhogānaṃ patthayissanti, te dānaṃ
dassanti parissayapahānāya, ye averābhicchandakā, te pañca verāni pajahissanti, ye
kusalābhicchandakā, te aṭṭhaṅgikaṃ maggaṃ bhāvessanti aṭṭhannaṃ micchattānaṃ pahānāya,
ye nibbāyitukāmā, te rāgadosamohaṃ pajahissantīti ayaṃ bhagavato adhippāyo.

7. Āvaṭṭoti: yaṃ ca addato maccariyaṃ yaṃ ca asaṃyamato veraṃ, yaṃ ca akusalassa pāpassa
appahānaṃ, ayaṃ dukkhaniddeso na samudayo. Alobhena ca adosena ca amohena ca
kusalena imāni tīṇi kusalamūlā, tesaṃ paccayo aṭṭha sammattāni, ayaṃ maggo. Tesaṃ
rāgadosamohānaṃ khayā, ayaṃ nirodho.

8. Vibhattīti: 'dadato puññaṃ pavaḍḍhatī'ti na ekaṃsena, yo rājadaṇḍabhayena deti, yo ca
akappiyassa paribhogena sīlavattesu deti, na tassa puññaṃ pavaḍḍhatīti, so cetaṃ dānaṃ
akusalena deti. Daṇḍadānaṃ satthadānaṃ apuññamayaṃ pavaḍḍhati, na puññaṃ.
'Saṃyamato veraṃ na cīyatī'ti na ekaṃsena kiṃ kāraṇaṃ: yaṃ ca yo vadhaṃ4
diṭṭhadhammikaṃ passati, yadi mama rājāno gahetvā hatthaṃ vā chindeyyuṃ5 -pe- na tena
saṃyamena veraṃ na karoti. Yo tu evaṃ samādiyati: [PTS Page 239] [\q 239/]
pāṇātipātassa pāpako vipākoti. Diṭṭhe yeva dhamme abhisamparāye ca evaṃ sabbassa
akusalassa hetuto ārati. Iminā saṃyamena veraṃ na cīyati.

9. Parivattanoti 6: 'dadato puññaṃ pavaḍḍhatī'ti: addato puññaṃ na pavaḍḍhati, yaṃ
dānamayaṃ taṃ. 'Saṃyamato veraṃ na ciyati'ti 7 asaṃyamato veraṃ karīyati. Kusalo ca jahāti
pāpakaṃ akusalo na jahāti. 'Rāgadosamohakkhayā sa nibbuto'ti: . . . . Nibbuto, asekhassa
natthi nibbuti. (?)

1. Kariyāti-machasaṃ, [PTS] 2. Vedanakkhayāpi-machasaṃ. 3. Paññapeyya-machasaṃ. 4.
Padaṃ-machasaṃ, [PTS] 5. Chindeyya-machasaṃ, [PTS] 6. Parivattanāti-machasaṃ, [PTS] 7.
Na cīyati-machasaṃ, [PTS]


[BJT Page 302] [\x 302/]

(Amhehi gantvāpi na bhagavā ānito, dūtaṃ pesetvāpi na pakkosāpito, sayameva pana
mahābhikkhusaṅghaparivāro amhākaṃ vasanaṭṭhānaṃ sampatto, amhehi ca santhāgārasālā
kāritā, ettha mayaṃ dasabalaṃ ānetvā maṅgalaṃ bhaṇāpemāti cintetvā upasaṃkamiṃsu. 'Yena
santhāgāraṃ tenupasaṃkamiṃsū'ti taṃ divasaṃ kira santhāgāre cittakammaṃ niṭṭhāpetvā
aṭṭakā muttamattā honti. Buddhā nāma araññajjhāsayā araññārāmā antogāme vaseyyuṃ vā
no vā'ti, tasmā bhagavato manaṃ jānitvā ca paṭijaggissāmāti cintevā te bhagavantaṃ
upasaṃkamiṃsu. Idāni pana manaṃ labhitvā paṭijaggitukāmā yena santhāgāraṃ
tenupasaṃkamiṃsu.

Sabbasatthari'nti yathā sabbaṃ santhataṃ hoti evaṃ, yena bhagavā tenupasaṅkamiṃsū'ti ettha
pana te mallarājāno santhāgāraṃ paṭijaggitvā nagaravīthiyo'pi sammajjāpetvā dhaje
ussāpetvā gehadvāre puṇṇaghaṭe ca1 kadaliyo ca ṭhapāpetvā sakalanagaraṃ dīpamālāhi
vippakiṇṇatārakaṃ viya katvā 'khīrapake khīraṃ pāyetha, daharakumāre 2 lahuṃ lahuṃ
bhojetvā sayāpetha, uccāsaddaṃ mā karittha 3 ajja ekarattiṃ satthā antogāme 4 vasissati,
buddhā nāma appasaddakāmā hontī'ti bheriṃ carāpetvā sayaṃ daṇḍakadīpikā ādāya yena
bhagavā tenupasaṅkamiṃsu.

'Bhagavantaṃ yeva purakkhatvā'ti bhagavantaṃ [PTS Page 240] [\q 240/] pūrato katvā,
tattha bhagavā bhikkhūnaṃ ceva upāsakānaṃ ca majjhe nisinno ativiya virocati
samantapāsādiko suvaṇṇavaṇṇo abhirūpo dassanīyo. Puratthimakāyato
suvaṇṇavaṇṇārasmi uṭṭhahitvā asītihatthaṭṭhānaṃ5 gaṇhāti, pacchimakāyato
dakkhiṇahatthato vāmahatthato suvaṇṇavaṇṇā rasmiuṭṭhahitvā asītihatthaṭṭhānaṃ
gaṇhāti, (upari kesantato paṭṭhāya sabbakesāmantehi moragīvavaṇṇarasmi uṭṭhahitvā
gaganatale asītihatthaṭṭhānaṃ gaṇhāti) heṭṭhā pādatalehi pavāḷavaṇṇarasmi uṭṭhahitvā
ghanapaṭhaviṃ6 asītihatthaṭṭhānaṃ gaṇhāti, evaṃ samantā asītihatthamattaṭṭhānaṃ
chabbaṇṇabuddharasmiyo vijjotamānā pipphandamānā7 vidhāvanti sabbe disābhāgā
suvaṇṇacampakapupphehi vikiriyamānā viya. Suvaṇṇaghaṭato nikkhanta
suvaṇṇarasadhārāhisa siñcamānā viya pasārikasuvaṇṇapaṭaparikkhittā viya
verambavātasamuddhuta 8 kiṃsukakaṇikāra 9 pupphacuṇṇasamākiṇṇā10 viya
vippakāsanti 11 bhagavato'pi asīti-

1. Suvaṇṇaghaṭi ma, [PT*. 2. Dahare kumāre-machasaṃ, [PTS] 3. Mā kari-machasaṃ, [PTS]
4. Antogāmeva-ma, [PTS] 5. Gaganatale asīti hatthaṃ ṭhānaṃ-ma, [PTS] 6. Pathaviyaṃ-ma,
[PTS] 7. Vitaṇḍamānā-ma. 8. Samuṭṭhita-ma. 9. Kiṃsukakiṃsukārakaṇikāraṃ ca. 10.
Samokiṇṇā-ma. 11. Vippakasantaṃ-ma.


[BJT Page 304] [\x 304/]

Anubyañjanabyāmappabhādvattiṃsavaralakkhaṇasamujjalaṃ sariraṃ samuggatatārakaṃ viya
gaganatalaṃ vikasitamiva padumavanaṃ sabbaphāliphullo viya yojanasatiko pāricchattako
paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasuriyānaṃ dvattiṃsacakkavattīnaṃ
dvattiṃsadevarājānaṃ dvattiṃsamahābrāhmaṇaṃ (siriyā siriṃ abhibhavamānaṃ viya virocati
parivāretvā nisinnabhikkhupi sabbeva appicchā santuṭṭhā pavicittā asaṃsaṭṭhā
āraddhaviriyā cattāro vacanakkhamā codakā pāpagarahino sīlasampannā samādhisampannā
-pe- ) (saṅgitisuttavaṇṇanā. *)

Nibbuto asekhassa natthi nibbuti. (?)

10. Vevacanoti1: dadato puññaṃ pavaḍḍhati, anumodatopi puññaṃ pavaḍḍhati. Cittassa
samādahatopi veyyāvaccakirisāyapi puññaṃ pavaḍḍhatīti.

11. Paññattati: 'dadato puññaṃ pavaḍḍhatī'ti alobhassa paṭinissayaghātapaññattiyā
paññattaṃ. 'Saṃyamato veraṃ na cīyatī'ti adosassa paṭinissayaghātapaññattiyā paññattaṃ.
Kusalo ca jahāti pāpaka'nti amohassa paṭinissayaghātapaññattiyā paññattaṃ. [PTS Page 241]
[\q 241/]

12. Otaraṇoti: pañcasu indriyesu dadato puññaṃ pavaḍḍhati. Saṃyamato veraṃ na cīyati,
saṃyamena sīlakkhandho otiṇṇo, chasu indriyesu saṃvaro, ayaṃ samādhikkhandho. Yaṃ
kusalo ca jahāti pāpakaṃ ayaṃ paññākkhandho. Rāgadosamohakkhayā sa nibbutoti
vimuttikkhandho. Dhātusu dhammadhātu, āyatanesu manāyatanaṃ.

13. Sodhanoti: yenārambhena idaṃ suttaṃ desitaṃ, so ārambho suddho.

14. Adhiṭṭhānoti: dānanti ekattatāya 2 paññattaṃ. Cāgo pariccāgo dhammadānaṃ
āmisadānaṃ aṭṭha dānāni vitthārena kātabbāni, ayaṃ vemattatā. Na ca dadato
ekattapaññattiyā paññattaṃ khantī anavajjanti 3 paññattiyā paññattaṃ.
'Rāgadosamohakkhayā sa nibbuto'ti rodha 4 viriyapaññattiyā paññattā.

15. Parikkhāroti: dānassa pāmojjaṃ paccayo, alobho hetu. Saṃyamato yonisomanasikāro hetu,
pariccāgo paccayo. 'Kusalo ca jahāti pāpaka'nti yathābhūtadassanaṃ paccayo, ñāṇapaṭilābho5
hetu. 'Rāgadosamohakkhayā sa nibbuto'ti parato ca ghoso ajjhattaṃ ca yoniso manasikāro
dhammo ca hetu ca paccayo ca.
* Saṃgīti suttavaṇṇanāpāṭho'yaṃ parivattanahārasampātaṭṭhāne kimatthamāropitoti na
ñāyate.
1. Vevacananti-machasaṃ. 2. Ekattāya-[PTS] 3. Anāvajjanti-[PTS] 4. Yodha-[PTS] 5.
Ñāṇappaṭilābho-machasaṃ.


[BJT Page 306] [\x 306/]

16. Samāropanoti: 'dadato puññaṃ pavaḍḍhatī'ti gāthā tassa sīlampi vaḍḍhati, saṃyamo'pi
vaḍḍhati. 'Saṃyamato veraṃ na cīyatī'ti aññepi kilesā na cīyanti, yepissa tappaccayā
upphajjeyyuṃ āsavā vighātā, tepissa na uppajjanti. 'Rāgadosamohakkhayā sa nibbuto'ti
rāgadosassāpi khayā rāgānusayassā'pi khayā dosassa mohassāpi, 'sa nibbuto'ti sopādisesā
nibbānadhātu anupādisesāpi. Ayaṃ samāropano.

Therassa mahākaccāyanassa peṭakopadese hārassa sampātabhūmi samattā. [PTS Page 242]
[\q 242/]


[BJT Page 308] [\x 308/]

8. Suttavebhaṅgiyaṃ

Pubbākoṭi na paññāyati avijjā ya ca bhavataṇhāya ca. Tattha avijjānīvaraṇaṃ
taṇhāsaṃyojanānaṃ sattānaṃ pubbākoṭi na paññāyati. Tattha ye sattā taṇhāsaṃyojanā te
ajjhosānabahulā mandavipassakā ye pasa ussannadiṭṭhikā sattā, te vipassanā bahulā.
Mandajjhosānā.

1. Tattha kaṇhācaritā sattā sattasaññābhiniviṭṭhā anuppādavayadassino. Te pañcasu
khandhesu attānaṃ samanupassanti: "rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā
attāna"nti. Evaṃ pañcakkhandhā. Aññehi khandhehi attānaṃ samanupassanti, tattha 1
ussannadiṭṭhikā sattā vipassamānā khandhe ujuṃ attato samanupassanti. Te rūpaṃ attato
samanupassanti. Yaṃ rūpaṃ, so attā, yo ahaṃ, taṃ rūpaṃ. So rūpavināsaṃ passati, ayaṃ
ucchedavādī, iti pañcannaṃ khandhānaṃ paṭhamābhinipātā sakkāyadiṭṭhiyo pañca
ucchedaṃ bhajanti.

Taṃ jīvaṃ taṃ sarīranti, ekamekamhi khandhe tīhi padehi pacchīmakhehi sassataṃ bhajati.
Aññaṃ jīvaṃ aññaṃ sarīra'ṇathī. Ito bahiddhā te pabbajitā taṇhācaritā
kāmasukhallikānuyogamanuyuttā viharanti, tena yeva 2 nissandena. Diṭṭhicaritā [PTS Page
243] [\q 243/] attakilamathānuyogamanuyuttā viharanti, tena yeva diṭṭhisukhena
ettāvatā bāhirako payogo.

Tattha diṭṭhicaritā sattā ye ariyaṃdhammavinayaṃ3 otaranti, te dhammānusārino honti, ye
taṇhācaritā sattā ariyaṃ dhammavinayaṃ otaranti, te saddhānusārino honti.

Tattha ye diṭṭhicaritā, te kāmesu dosadiṭṭhi, na ca ye kāmesu anusayā samūhatā, te
attakilamathānuyogamanuyuttā viharanti. Tesaṃ satthā dhammaṃ desati, aññe vā sāvako
kāmehi natthi atthoti te ca pubbeyeva kāmehi anatthīkā, iti kāme appakasirena
paṭinissajanti 4 te cetasikena dukkhena anajjhositā. Tena vuccati, sukhā paṭipadā'ti ye pana
taṇhācaritā sattā, te kāmesu ajjhositā, tesaṃ satthā vā dhammaṃ deseti, aññataro vā bhikkhū,
kāmehi natthi attho'ti. Te piyarūpaṃ dukkhena paṭinissajanti 4, tena vuccati dukkhā
paṭipadā'ti iti ime sabbasattā dvīsu paṭipadāsu samosaraṇaṃ gacchanti dukkhāyaṃ ca
sukhāyaṃ ca.

1. Tassa-machasaṃ, [PTS] 2. Ye ca-machasaṃ, [PTS] 3. Ariyadhammavinayaṃ-machasaṃ,
[PTS]
4. Nissaṃjjanti-machasaṃ, [PTS]


[BJT Page 310] [\x 310/]

Tattha ye diṭṭhicaritā sattā, te dvidhā: mudindriyā ca tikkhindriyā ca. Tattha ye diṭṭhicaritā
satātā tikkhindriyā sukhena paṭinissajanti. Khippaṃ ca abhisamenti, te vuccati
khīppābhīññā sukhā paṭipadā'ti, tattha ye diṭṭhicaritā sattā mudindriyā paṭhamaṃ
tikkhindriyaṃ upādāya dandhataraṃ abhisamenti, te sukhena paṭinissajanti, dandhaṃ ca
abhisamenti. Tena vuccati sukhā paṭipadā dandhābhiññā'ti. Tattha taṇaśṛcaritā sattā dvidhā:
tikkhindriyā ca mudindriyā ca. [PTS Page 244] [\q 244/] tattha ye taṇhācaritā sattā
tikkhindriyā dukkhena paṭinissajanti, khippaṃ ca abhisamenti. Tena vuccati. Dukkhā
paṭipadā khippābhiññā'ti. Tattha ye taṇhācaritā sattā mudindriyā paṭhamaṃ tikkhindriyaṃ
upādāya dandhataraṃ abhisamenti, te dukkhena paṭinissajanti, dandhaṃ ca abhisamenti,
tena vuccati: dukkhā paṭipadā dandhābhiññā'ti. Imā catasso paṭipadāyo apañcamā ajaṭṭhā
ye hi keci1 nibbutā nibbādhissanti vā imāhi catūhi paṭipadāhi anaññāhi. Ayaṃ
paṭipadācatukkena kilesa niddisati. Yā catukkamaggena ariyadhammesu niddisitabbā.

Ayaṃ vuccati sīhavikkīḷito nāma nayo.

2. Tatīrame cattāro āhārā, cattāro vipallāsā, upādānā, yogā, ganthā, āsavā, oghā, sallā
viññāṇaṭṭhitiyo, agatigamanā'ti. Evaṃ imāni sabbāni dasa padāti. Ayaṃ suttassa saṃsandanā.

Cattāro āhārā: tattha yo ca kabaliṅkāro2 āhāro yo ca phasso āhāro, ime taṇhācaritena
pahātabbā, tattha yo ca manosañcetanāhāro yo ca viññāṇahāro, ime diṭṭhicaritena
pahātabbā.

Paṭhamo āhāro paṭhamo vipallāso, dutiyo āhāro dutiyo vipallāso, tatiyo āhāro tatiyo
vipallāso, catuttho āhāro catuttho vipallāso. Ime cattāro vipallāsā apañcamā ajaṭṭhā. Idaṃ ca
pamāṇa cattāro āhārā.

Tattha paṭhame vipallāse ṭhito kāme upādiyati, idaṃ kāmūpadānaṃ. Dutiye vipallāse ṭhito
anāgataṃ bhavaṃ upādiyati, idaṃ sīlabbatūpādānaṃ. Tatiye vipallāse ṭhito viparītaṃ 3
diṭṭhiṃ4 upādiyati, idaṃ diṭṭhūpadānaṃ. [PTS Page 245] [\q 245/] catutthe vipallāse
ṭhito khandhe attato upādiyati, idaṃ attavādūpādānaṃ.

Tattha kāmūpādāne ṭhito kāme abhijjhāyati ganthati, ayaṃ abhijjhākāyagantho.
Sīlabbatūpādāne ṭhito byāpādaṃ ganthati, ayaṃ byāpādākāyagantho. Diṭṭhupādāne ṭhito
paramāsaṃ ganthati, ayaṃ parāmāsakāyagantho. Attavādūpadāne ṭhito papañcanto gatthati,
ayaṃ idaṃsaccābhiniveso kāyagantho.

1. Yehi kehica-[PTS] 2. Kabaḷīkāro-machasaṃ, [PTS] 3. Viparīto-machasaṃ, [PTS] 4.
Diṭṭhi-[PTS]


[BJT Page 312] [\x 312/]

Tassa ganthitā kilesā āsavanti, kiñci pana vuccati vippaṭisāro, ye vippaṭisārā1 te anusayā.
Tattha abhijjhākāyaganthena kāmāsavo, byāpādakāyaganthena bhavāsavo,
parāmāsakāyaganthena diṭṭhāsavo, idaṃsaccābhinivesakāyaganthena avijjāsavo.

Te cattāro āsavā vepullabhāvaṃ gatā oghā honti, tena vuccanti 2. Oghā'ti. Tattha kāmāsavo
kāmogho, bhavāsavo bhavogho, avijjāsavo avijjogho, diṭṭhāsavo, diṭṭhogho.

Te cattāro oghā āsayamanupaviṭṭhā anusayasahagatā vuccanti 'sallā'ti bhadayamāhacca
tiṭṭhantā tattha kāmogho rāgasallaṃ, bhavogho dosasallaṃ, avijjogho mohasallaṃ, diṭṭhogho
diṭṭhisallaṃ.

Imehi catūhi sallehi pariyādinnaṃ viññāṇaṃ catusu dhammesu tiṭṭhati, rūpe vedanāya
saññāya saṅkhāresu imā catasso viññāṇaṭṭhitiyo. Tattha rāgasallena nandūpasevanaṃ
rūpūpagaṃ viññāṇaṃ tiṭṭhati. Dosasallena vedanūpagaṃ, mohasallena [PTS Page 246] [\q
246/] saññūpagaṃ, diṭṭhisallena nandūpasevanaṃ saṅkhārūpagaṃ viññāṇaṃ tiṭṭhati.

Catūhi, viññāṇaṭṭhitīhi catubbividhaṃ agatiṃ gacchanti: chandā dosā bhayā mohā. Rāgena
chandā agatiṃ gacchanti, dosena dosā agatiṃ gacchati, mohena mohā agatiṃ gacchati,
diṭṭhiyā bhayā agatiṃ gacchati iti idaṃ ca kammaṃ ime ca kilesā, ayaṃ saṃsārassa hetu,

Tatthimā catasso disā: kabaḷiṅkāro3 āhāro, 'asubhe subha'nti vipallāso, kāmūpādānaṃ,
kāmayogo, abhijjhākāyagantho, kāmāsavo, kāmogho, rāgasallaṃ rūpūpagā viññāṇaṭṭhiti,
chandā agatigamanaṃ. Ayaṃ paṭhamā disā.

Phasso āhāro, 'dukkhe sukha'nti vipallāso, sīlabbatūpādānaṃ, bhavayogo, byāpādo
kāyagantho, bhavāsavo, bhavogho, dosasallaṃ, vedanūpagā viññāṇaṭṭhiti, dosā
agatigamanaṃ, ayaṃ dutiyā disā.

Manosañcetanāhāro, 'anattani attā'ti vipallāso, diṭṭhupādānaṃ, diṭṭhiyogo,
parāmāsakāyagantho, diṭṭhāsavo, diṭṭhogho, diṭṭhisallaṃ, saññūpagā viññāṇaṭṭhiti, bhayā
agatigamanaṃ, ayaṃ tatiyā disā.

Viññāṇahāro, 'anicce nicca'nti vipallāso, attavādūpādānaṃ, avijjāyogo, idaṃsaccābhiniveso
kāyagantho, avijjāsavo, avijjogho, mohasallaṃ, saṅkhārūpagā viññāṇaṭṭhiti, mohā
agatigamanaṃ ayaṃ catutthi disā. Iti imesaṃ dasannaṃ suttānaṃ paṭhamena padena
paṭhamāya disāya ālokanaṃ, ayaṃ vuccati disālokanā. [PTS Page 247] [\q 247/]

1. Yo vippaṭisāro-[PTS], 2. Vuccatī-machasaṃ. 3. Kabaḷīkāro-machasaṃ, [PTS]

[BJT Page 314] [\x 314/]

Catūhi vipallāsehi akusalapakkhe disāvilokanā kilesaṃ saṃyojetvā ayaṃ akusalapakkhe
disāvilokanāya bhūmi.

Pañcannaṃ dasannaṃ1 suttānaṃ yāni paṭhamāni padāni imesaṃ dhammānaṃ ko attho, eko
attho, byañjanameva nānaṃ. Evaṃ dutiyā, evaṃ tatiyā, evaṃ catutthi. Ayaṃ paṭhamā
saṃsandanā. Iminā peyyālena sabbe kilesā catusu padesu pakkhipitabbā.

Tato kusalapakkhe catasso paṭipadā, cattāri jhānāni, cattāro satipaṭṭhānā cattāro vihārā:
dibbo brahmā ariyo āneñjo, cattāro sammappadhānā, cattāro acchariyā abbhutadhammo,
cattāro adhiṭṭhānā, cattāro samādhayo: chandasamādhi viriyasamādhi cittasamādhi
vīmaṃsāsamādhi, cattāro dhammā sukhabhāgiyā nāññatra bojjhaṅgā nāññatra tapasā
nāññatirandriya saṃvarā nāññatra sabbanissaggā cattāri appamāṇāni.

Tattha dukkhā paṭipadā dandhābhiññā bhāviyamānā bahulīkariyamānā paṭhamaṃ jhānaṃ
paripūreti, paṭhamaṃ jhānaṃ paripuṇṇaṃ paṭhamaṃ satipaṭṭhānaṃ paripūreti, paṭhamaṃ
satipaṭṭhānaṃ paripuṇṇaṃ paṭhamaṃ vihāraṃ paripūreti, paṭhamo vihāro paripuṇṇe,
paṭhamaṃ sammappadhānāṃ paripūreti. Paṭhamaṃ sammappadhānaṃ paripūṇṇaṃ
paṭhamaṃ acchariyaṃ abbhutaṃ dhammaṃ paripūreti, paṭhamo acchariyo abbhuto dhammo
paripuṇṇo paṭhamaṃ adhiṭṭhānaṃ paripūreti.
Paṭhamaṃ adhiṭṭhānaṃ paripuṇṇaṃ chandasamādhiṃ paripūreti, chandasamādhi
paripuṇṇo indriyasaṃvaraṃ paripūreti. Indriyasaṃvaro paripuṇṇo paṭhamaṃ
mettāappamāṇaṃ paripūreti. Evaṃ yāva sabbanissaggo catutthaṃ appamāṇaṃ paripūreti.

Tattha paṭhamā ca paṭipadā paṭhamaṃ ca jhānaṃ paṭhamaṃ ca satipaṭṭhānaṃ paṭhamo ca
vihāro paṭhamaṃ ca [PTS Page 248] [\q 248/] appamāṇaṃ paṭhamo ca acchariyo
abbhuto dhammo saccādhiṭṭhānaṃ ca chandasamādhi ca indriyasaṃvaro ca mettā ca
appamāṇaṃ, ayaṃ paṭhamādisā.

Dutiyā ca paṭipadā2 dutiyaṃ jhānaṃ dutiyaṃ ca satipaṭṭhānaṃ dutiyo ca vihāro dutiyaṃ ca
sammappadhānaṃ dutiyo ca acchariyo abbhuto dhammo cāgādhiṭṭhānaṃ cittasamādhi tapo
ca 3 karuṇā ca appamāṇaṃ. Ayaṃ dutiyā disā.

Tatiyā paṭipadā4 tatiyaṃ ca jhānaṃ tatiyaṃ ca satipaṭṭhānaṃ tatiyo ca vihāro tatiyaṃ ca
sammappadhānaṃ tatiyo ca acchariyo abbhuto dhammo paññādhiṭṭhānaṃ ca viriyasamādhi
ca bojjhaṅgā ca muditā ca appamāṇaṃ ayaṃ tatiyā disā.

1. Pañcadasannaṃ-[PTS] 2. Dukkhā ca paṭipadā khippābhiññā-machasaṃ, [PTS] 3. Cattāro
iddhipādā-ma. 4. Sukhā ca paṭipadā dandhābhiññā-ma.


[BJT Page 316] [\x 316/]

Catutthā ca paṭipadā1 catutthaṃ jhānaṃ catutthaṃ ca satipaṭṭhānaṃ catuttho ca vihāro
catutthaṃ ca sammappadhānaṃ catuttho ca acchariyo abbhuto dhammo upasamādhiṭṭhānaṃ
ca vīmaṃsāsamādhī ca sabbanissaggo ca upekkhā appamāṇaṃ ca ayaṃ catutthā2 disā
imāsaṃ catasasannaṃ disānaṃ ālokanaṃ. Ayaṃ vuccati disālokano nāma nayo.

Tatthāyaṃ yojanā: cattāro ca āhārā, cattāro ca paṭipadā, cattāro ca vipallāsā, cattāro ca
satipaṭṭhānaṃ, cattāri ca upādānāni, cattārī ca jhānāni, cattāro ca yogā, vihāraṃ ca, ganthā
ca, sammappadhānā ca, āsavā ca acchariyā abbhutā dhammā ca, oghā ca, adhiṭṭhānāni ca,
sallā ca, samādhayo, [PTS Page 249] [\q 249/] viññāṇaṭṭhitiyo, cattāro ca sukhabhāgiyā
dhammā, cattāri ca agatigamanāni, cattāri ca appamāṇani iti kusalākusalānaṃ
paṭipakkhavasena yojanā. Ayaṃ vuccati disālokano nayo.

Tassa cattāri sāmaññaphalāni pariyosonaṃ yo ca dhammo kusalākusalaniddase paṭhamo
disāniddeso imassa sotāpattiphalaṃ pariyosānaṃ, dutiyaṃ sakadāgāmiphalaṃ, tatiyaṃ
anāgāmiphalaṃ, catutthaṃ arahattaphalaṃ.

Tattha katamo tipukkhalo nayo: ye ca dukkhāya paṭipadāya dandhābhiññāya
khippābhiññāya ca niyyanti dve puggalā, ye ca sukhāya paṭipadāya dandhābhiññāya
khippābhiññāya ca niyyanti dve puggalā.

Imesaṃ catunnaṃ puggalānaṃ yo puggalo sukhāya paṭipadāya dandhābhiññāya niyyāti, yo
ca puggalo dakkhāya paṭipadāya khippābhiññāya niyyāti, ime dve puggalā bhavanti. Tattha
yo sukhāya paṭipadāya khippābhiññāya niyyāti, ayaṃ agghaṭitaññu, yo pacchimo puggalo
sādhāraṇo, ayaṃ vipañcitaññu 'yo puggalo dukkhāya paṭipadāya dandhābhiññāya niyyāti,
ayaṃ neyyo. Ime cattāro bhavitvā tīṇi honti. Tattha ugghaṭitaññussa samathapubbaṅgamā
vipassanā, neyyassa vipassanāpubbaṅgamo samatho, vipañcitaññussa samathavipassanā
yuganaddhā.

Ugghaṭitaññussa mudukā desanā, neyyassa tikkhā desanā, vipañcitaññussa tikkhamudukā
desanā.

Ugghaṭitaññussa adhipaññāsikkhā, neyyassa adhicittasikkhā, vipañcitaññussa adhisīlasikkhā
iti imesā puggalānaṃ catūhi paṭipadāhi niyyānaṃ. [PTS Page 250] [\q 250/]

Tattha ayaṃ saṃkileso: tīṇi akusalamūlāni, tayo phassā, tisso vedanā, tayo upavicārā, tayo
saṃkilesā, tayo vitakkā, tayo pariḷāhā, tīṇi saṅkhatalakkhaṇāni, tisso dukkhatāti.

1. Sukhā ca paṭipadā khippābhiññā-machasaṃ, [PTS] 2. Catutthi-machasaṃ, [PTS]


[BJT Page 318] [\x 318/]

Tīṇi akusalamūlānīti: lobho akusalamūlaṃ, doso akusalamūlaṃ moho akusalamūlaṃ. Tayo
phassāti: sukhavedanīyo phasso, dukkhavedanīyo phasso, adukkhamasukhavedanīyo
phasso, tisso vedanāti: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Tayo
upavicārātā: somanassopavicāro, domanassopavicāro, upekkhā pavicāro. Tayo saṃkilesāti;
rāgo, doso moho. Tayo vitakkāti: kāmavitakko vyāpādavitakko, vihiṃsāvitakko, tayo
pariḷāhāti: rāgajo, dosajo, mohajo, pariḷāho. Tīṇi saṅkhatalakkhaṇanīti: uppādo, ṭhiti, vayo.
Tisso dukkhatāti: dukkhadukkhatā, vipariṇāmadukkhatā, saṅkhāradukkhatā1.

Tattha lobho akusalamūlaṃ kuto samuṭṭhitaṃ: tividhaṃ ārammaṇaṃ, manāpikaṃ
amanāpikaṃ upekkhāṭhāniyaṃ ca. Tattha manāpikena ārammaṇena lobho akusalamūlaṃ
samuṭṭhahati. Iti manāpikā ārammaṇā sukhavedanīyo phasse, sukhavedanīyaṃ phassaṃ
paṭicca uppajjate sukhavedanā, sukhavedanaṃ paṭicca uppajjate somanassupavicāro,
somanassupavicāraṃ paṭicca uppajjate rāgo rāgaṃ paṭicca uppajjate kāmavitakko,
kāmavitakkaṃ. Paṭicca uppajjate rāgajo [PTS Page 251] [\q 251/] pariḷāho, rāgajaṃ
pariḷāhaṃ paṭicca uppajjate uppādo saṅkhatalakkhaṇo, uppādaṃ saṅkhatakkhaṇaṃ paṭicca
uppajjate vipariṇāmadukkhatā.
Doso akusalamūlaṃ kuto samuṭṭhitaṃ: amanāpikena ārammaṇena doso akusalamūlaṃ
samuṭṭhitaṃ, iti amanāpikā ārammaṇā dukkhavedanīyo phasso, dukkhavedanīyaṃ phassaṃ
paṭicca uppajjate dukkhavedanā dukkhavedanaṃ paṭicca uppajjate domanassūpavicāro,
domanassapavicāraṃ paṭicca uppajjate doso, dosaṃ paṭicca uppajjate byāpāda vitakko,
byāpādavitakkaṃ paṭicca uppajjate dosajo pariḷāho, dosajaṃ pariḷāhaṃ paṭicca uppajjate
ṭhitassa aññathattaṃ saṅkhatalakkhaṇaṃ, ṭhitassa aññathattaṃ saṅkhatalakkhaṇaṃ paṭicca
uppajjate dukkhadukkhatā2.

Moho akusalamūlaṃ kuto samuṭṭhitaṃ: upekkhāṭhāniyena ārammaṇena moho
akusalamūlaṃ samuṭṭhitaṃ, iti upekkhāṭhāniyā ārammaṇā adukkhamasukhavedanīyo
phasso, adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppajjate adukkhamasukhā vedanā,
adukkhamasukhaṃ vedanaṃ paṭicca uppajjate upekkhupavicāro, upekkhupavicāraṃ paṭicca
uppajjate moho, mohaṃ paṭicca uppajjate vihiṃsāvitakko, vihiṃsāvitakkaṃ paṭicca uppajjate
mohajo pariḷāho, mohajaṃ pariḷāhaṃ paṭicca uppajjate vayo saṅkhatalakkhaṇaṃ, vayaṃ
saṅkhatalakkhaṇaṃ, paṭicca uppajjate saṅkhāra 3dukkhatā, iti ayaṃ tiṇṇaṃ kilesānaṃ
niddeso. Ayaṃ vuccato akusalapakkhe 4 tipukkhalo nayo.

1. Saṅkhatadukkhatā-machasaṃ, [PTS] 2. Dukkhadukkhatā vedanā-machasaṃ, [PTS] 3.
Saṅkhata-machasaṃ, [PTS] 4. Kusalapakkhe-machasaṃ, [PTS]


[BJT Page 320] [\x 320/]

Iti tīṇi akusalamūlāni na cattāri na pañcamānī, tayo phassāti: tisso vedanā yāva
saṅkhāradukkhatāti [PTS Page 252 [\q 252/] 1] yo koci akusalapakkho, sabbo so tīsu
akusalamūlesu samosarati.

Tattha katamo akusalapakkho: tīṇi kusalamūlāni, tisso paññā: sutamayī paññā cintāmayī
paññā bhāvanāmayī paññā, tayo samādhi: savitakkasavicāro -pe- tisso sikkhā:
adhisīlasikkhā -pe- tīṇi nimittāni: samathanimittaṃ paggahanimittaṃ upekkhānimittaṃ, tayo
vitakkā: nekkhammavitakko abyāpādavitakko avihiṃsāvitakko, tīṇi indriyāni:
anaññātaññassāmītindriyanti (vitthāro) tayo upavicārā: nekkhammūpavicāro
avyāpādūpavicāro avihiṃsūpavicāro. Tisso esanā: kāmesanā bhavesanā brahmacariyesanā,
tayo khandhā: sīlakkhandho samādhikkhandho paññākkhandho.

Tattha yaṃ alobho kusalamūlaṃ, taṃ sutamayīpaññaṃ paripūreti, sutamayī paññā paripūrā
savitakkaṃ savicāraṃ samādhiṃ paripūreti, savitakko savicāro samādhi paripuṇṇo
adhīcittasikkhaṃ paripūreti, adhicittasikkhā paripuṇṇā samathanimittaṃ paripūreti,
samathanimittaṃ paripuṇṇaṃ nekkhammavitakkaṃ paripūreti, nekkhammavitakko
paripuṇṇe anaññātaññassāmītindriyaṃ paripūreti, anaññātaññassāmītindriyaṃ paripuṇṇaṃ
nekkhammupavicāraṃ paripūreti, nekkhammūpavicāro paripuṇṇo kāmesanaṃ pajahati,
kāmesanappahānaṃ samādhīkkhandhaṃ paripūreti.

Adoso kusalamūlaṃ cintāmayīpaññaṃ paripūreti, cintāmayī paññā paripuṇṇā
avitakkavicāramattaṃ samādhiṃ [PTS Page 253] [\q 253/] paripūreti, avitakkavicāramatto
samādhi paripuṇṇe adhisīlasikkhaṃ paripūreti, adhisīlasikkhā paripuṇṇā upekkhānimittaṃ
paripūreti, upekkhānimittaṃ paripuṇṇaṃ avyāpādavitakkaṃ paripūreti, avyāpādavitakko
paripuṇṇo aññindriyaṃ paripūreti, aññindriyaṃ paripuṇṇaṃ avyāpādūsavicāraṃ paripūreti,
avyāpādūpavicāro paripuṇṇo bhavesanaṃ pajahati, bhavesanappahānaṃ sīlakkhandhaṃ
paripūreti.

Amoho kusalamūlaṃ bhāvanamayīpaññaṃ paripūreti, bhāvanāmayīpaññā paripuṇṇā
avitakkaavicāraṃ samādhiṃ paripūreti, avitakko avicāro samādhi paripuṇṇo
adhipaññāsikkhaṃ paripūreti, adhipaññāsikkhā paripuṇṇā paggahanimittaṃ paripūreti,
pagganimittaṃ paripuṇṇaṃ aññātāvino indriyaṃ paripūreti, aññātāvino indriyaṃ
paripuṇṇaṃ avihiṃsāpavicāraṃ paripūreti, avihiṃsūpavicāro paripuṇṇo brahmacariyesanaṃ
paripūreti, brahmacariyesanā paripuṇṇā paññākkhandhaṃ paripūreti.

Iti ime tayo dhammā kusalapakkhikā, sabbe kusalā dhammā tīhi tikaniddesehi niddisīyanti,
tīṇī vimokkhamukhāni tassa pariyosānaṃ. Tattha paṭhamena appaṇihitaṃ2 dutiyena
suññataṃ. Tatiyena animittaṃ3. Ayaṃ vuccati dutiyo tipukkhalo nāma nayo.

1. Saṅkhatadukkhatā-machasaṃ, [PTS] 2. Appaṇihitena-[PTS] 3. -@]Tana-[PTS]


[BJT Page 322] [\x 322/]

4. Tattha ye ime1 tayo puggalā: ugghaṭitaññu vipañcitaññu neyyoti. Imesaṃ tiṇṇaṃ
puggalānaṃ ye ca dve 2 puggalā sukhāya paṭipadāya khippābhiññāya, sukhāya paṭipadāya
dandhābhiññāya ca niyyanti, te dve puggalā. Ye ca dve puggalā [PTS Page 254] [\q 254/]
dukkhāya paṭipadāya khippābhiññāya dukkhāya paṭipadāya dandhābhiññāya ca
niyyanti, ime cattāro tena visesena dve bhavanti: diṭṭhicarito ca taṇhācarito ca. Ime cattāro
bhavitvā tayo bhavanti, tayo bhavitvā dve bhavanti. Imesaṃ dvinnaṃ puggalānaṃ ayaṃ
saṃkileso: avijjā ca taṇhā ca, ahirikaṃ ca anottappaṃ ca, asati ca asampajaññaṃ ca,
nīvaraṇani ca saṃyojanāni ca, ajjhosānāṃ ca abhiniveso ca, ahaṅkāro ca mamaṅkāro ca,
assaddhiyaṃ da dovacassaṃ ca, kosajjaṃ ca ayoniso ca manasikāro, vicikicchā ca abhijjhā ca,
asaddhammasavanaṃ ca asamāpatti ca.

Tattha avijjā ca ahirikaṃ ca asati ca nīvaraṇāni ca ajjhosānaṃ ca ahaṅkāro ca assaddhiyaṃ ca
kosajjaṃ ca vivikicchā ca asaddhammasavanaṃ ca. Ayaṃ ekā disā.

Taṇhā ca anottappaṃ ca asampajaññaṃ ca saṃyojanāni ca abhiniveso ca mamaṅkāro ca
devacassatā ca ayoniso manasikāro ca abhijjhā ca asamāpatti ca. Ayaṃ dutiyā disā.

Dasannaṃ dukānaṃ dasa padāni paṭhamāni kātabbāni. Saṅkhittena atthaṃ ñāpenti
paṭipakkhe kaṇhapakkhassa sabbesaṃ dukānaṃ dasa padāni dutiyakāni. Ayaṃ dutiyā disā.

Iti akusalānaṃ dhammānaṃ dukkhaniddeso, ayaṃ samudayo. Yaṃ taṃ dhammaṃ ajjhāvasati
nāmaṃ ca rupaṃ ca idaṃ dukkhaṃ. Iti ayaṃ ca samudayo, idaṃ ca dukkhaṃ imāni dve
saccāni dukkhaṃ ca samudayo ca. Nandiyāvaṭṭassa nayassa paṭhamaniddeso.
Tattha katamo kusalapakkho: samatho ca vipassanā ca, vijjā ca caraṇaṃ ca, sati ca
sampajaññaṃ ca, hiri ca 3 ottappaṃ ca ahaṅkārappahānaṃ [PTS Page 255] [\q 255/] ca
mamaṅkārappahānaṃ ca, sammāvāyāmo ca yoniso ca manasikāro, sammāsati ca
sammāsamādhi ca, paññā ca nibbidā ca, samāpatti ca saddhammasavanaṃ4 ca, somanassaṃ
ca dhammānudhammapaṭipatti ca.

Tattha samatho ca vijjā ca sati ca hiri ca ahaṅkhārappahānaṃ ca sammāvāyāmo ca sammāsati
ca paññā ca samāpatti ca somanassaṃ ca ime dhammā ekā disā.

Vipassanā ca caraṇaṃ ca sampajaññaṃ ca ottappaṃ ca mamaṅkārappahānaṃ ca yoniso
manasikāro ca sammāsamādhi ca nibbidā ca saddhammasavanaṃ ca
dhammānudhammapaṭipatti ca ayaṃ dutiyā disā. Iti kusalapakkhe ca akusalapakkhe ca
nandiyāvaṭṭassa pana nayassa catasso disā.

1. Yo ime-[PTS] 2. Ye ca ime-[PTS] 3. Hirī ca-machasaṃ, [PTS]
4. Saddhammassavanaṃ-machasaṃ.


[BJT Page 324] [\x 324/]

Tāsu yāni akusalapakkhassa paṭhamāni padāni akusalāni kusalehi pahānaṃ gacchanti, tāni
kusalapakkhe dutiyehi dutiyehi padehi pahānaṃ gacchanti, tesaṃ pahānā rāgavirāgā
cetovimutti, yāni akusalapakkhassa dutiyāni akusalapadāni pahānaṃ gacchanti, tāni
kusalapakkhassa paṭhamehi padehi pahānaṃ gacchanti. Tesaṃ pahānā avijjāvirāgā
paññāvimutti pariyosānaṃ. Imesaṃ tiṇṇaṃ nayānaṃ paṭhamo nayo sīhavikkīḷito nāma.

5. Aṭṭha padāni cattāri ca kusalāni cattāri ca akusalāni imāni aṭṭha padāni mūlapadāni,
atthanayena dutiyo tipukkhalo. So chahi dhammehi neti, kusalamūlāni ca neti,
akusalamūlāni ca. Iti imāni cha padāni purimakāni ca aṭṭha mūlapadāni imāni cuddasa
padāni aṭṭhārasannaṃ mūlapadānaṃ. [PTS Page 256] [\q 256/] tattha yo pacchimako
nayo nandiyāvaṭṭo so catūhi dhammehi neti avijjāya ca taṇhāya ca samathena ca
vipassanāya ca. Ime cattāro dhammā, imāni aṭṭhārasa mūlapadāni tīsu nayesu niddiṭṭhāni.

Tattha yāni nava padāni kusalāni, tattha sabbaṃ kusalaṃ samosarati. Tesaṃ ca navannaṃ
padānaṃ cattāri padāni sīhavikkīḷītanaye tīṇi kipukkhale dve nandiyāvaṭṭe. Kusalassa
pakkhā tattha yāni nava padāni kusalāni kattha sabbaṃ kusalaṃ yujjati. Tattha sīhavikkīḷite
naye cattāri padāni, tīṇi tipukkhale, dve nandiyāvaṭṭe. Imāni nava padāni kusalāni
niddiṭṭhāni.

Tattha yāni nandiyāvaṭṭe naye cattāri padāni, tattha aṭṭhārasa mūlapadāni, samosaranti,
yathā kathaṃ: samatho ca alobho ca adoso ca asubhasaññā ca dukkhasaññā ca imāni
kusalapakkhe pañca padāni samathaṃ bhajanti. Vipassanā ca amoho ca aniccasaññā ca
anattasaññā ca imāni cattāri padāni vipassanaṃ bhajanti. Imāni nava padāni kusalāni dvīsu
padesu yojitāni.

Tattha akusalapakkhe navannaṃ akusalapadānaṃ yā ca taṇhā yo ca lobho yo ca doso yā ca
subhasaññā yā ca sukhasaññā, imāni pañca padāni taṇhaṃ bhajanti. Yā ca avijjā yo ca moho
yā ca niccasaññā yā ca attasaññā, imāni cattāri padāni avijjaṃ bhajanti. Etāni nava padāni
akusalāni susaṅkhittāni. Iti tayo nayā ekaṃ nayaṃ na paṭiṭṭhā. Evaṃ aṭṭhārasa mūlapadāni
nandiyāvaṭṭanaye niddisitabbāni.

6. Kathaṃ aṭṭhārasa mūlapadāni [PTS Page 257] [\q 257/] tipukkhale naye yujjanti:
navannaṃ padānaṃ kusalānaṃ vipassanā ca amoho ca aniccasaññā ca anattasaññā ca imāni
cattāri padāni. Amoho (?) Ca samatho ca alobho ca asubhasaññā ca imāni cattāri padāni.
Lobho ca doso ca evaṃ imāni nava padāni tīsu kusalesu yojetabbāni.

Tattha navannaṃ padānaṃ akusalānaṃ taṇhā ca lobho ca subhasaññā ca sukhasaññā ca
imāni cattāri padāni lobho akusalamūlānaṃ.


[BJT Page 326] [\x 326/]

Avijjā ca moho ca niccasaññā ca attasaññā ca ayaṃ moho, doso1 ayaṃ doso. Ye ca imāni
nava padāni tīsu akusalesu yojitāni, evaṃ aṭṭhārasa mūlapadāni, kusalesu ca yojetvā
tipukkhalena nayena niddisitabbāni.

Kathaṃ aṭṭhārasa mulapadāni sīhavikkīḷīttha naye yujjanti: taṇhā ca subhasaññā ca ayaṃ
paṭhamo vipallāso. Lobho ca sukhasaññā ca ayaṃ dutiyo vipallāso. Avijjā ca niccasaññā ca
ayaṃ tatiyo vipallāso. Moho ca attasaññā ca ayaṃ catuttho vipallāso. Iti nava padāni
akusalamūlāni catusu padesu yojitāni.

Tattha navannaṃ mūlapadānaṃ kusalānaṃ samatho ca asubhasaññā ca idaṃ paṭhamaṃ
satipaṭṭhānaṃ. Alobho ca dukkhasaññā ca idaṃ dutiyaṃ satipaṭṭhānaṃ. Vipassanā ca
aniccasaññā ca, idaṃ tatiyaṃ satipaṭṭhānaṃ. Amoho ca anattasaññā ca idaṃ catutthaṃ
satipaṭṭhānaṃ. Imāni aṭṭhārasa mūlapadāni sīhavikkīḷitanayaṃ anupaviṭṭhāni.

Imesaṃ tiṇṇaṃ nayānaṃ yā bhūmi 2 yo rāgo ca yo doso ca ekaṃ nayaṃ pavisati. Ekassa
nayassa akusale vā dhamme kusale vā dhamme viññāte paṭipakkho3 anvesitabbo.
Paṭipakkhe anvesitvā yo nayo niddisitabbo, tamhi [PTS Page 258] [\q 258/] naye
niddiṭṭhe 4. Yathā ekamhi naye sabbe nayā paviṭṭhā tathā niddisitabbā. Ekamhi ca naye
aṭṭhārasa mūlapadāni paviṭṭhāni, tamhi dhamme viññāte sabbe dhammā viññātā honti.

Imesaṃ tiṇṇaṃ nayānaṃ sīhavikkīḷitanayassa cattāri phalāni pariyosānaṃ. Paṭhamāya
disāya paṭhamaṃ phalaṃ, dutiyāya disāya dutiyaṃ phalaṃ, tatiyāya disāya tatiyaṃ phalaṃ,
catutthāya disāya catutthaṃ phalaṃ.

Tipukkhalassa nayassa tīṇī vimokkhamukhāni pariyosānaṃ paṭhamāya disāya appaṇihitaṃ,
dutiyāya disāya suññataṃ, tatiyāya disāya animittaṃ.

Nandiyāvaṭṭassa nayassa rāgavirāgā cetovimutti avijjāvirāgā ca paññāvimutti pariyosānaṃ.
Paṭhamāya disāya rāgavirāgā cetovimutti, dutiyāya disāya avijjāvirāgā paññā vimutti.

Ime tayo nayā, imesaṃ tiṇṇaṃ nayānaṃ aṭṭhārasannaṃ mūlapadānaṃ ālokanā, ayaṃ vuccati
disālocano5 nayo.

Āloketvāna jānāti 'ayaṃ dhammo imaṃ dhammaṃ bhajatī'ti sammāyojanā. Kusalapakkhe
akusalapakkhe ca. Ayaṃ nayo aṃkuso nāma. Ime pañca nayā.

1. Doso-mudditapotthakesu na dissati. 2. Bhūmi ca-machasaṃ. 3. Paṭipakkhe-[PTS] 4.
Niddiṭṭho-machasaṃ, [PTS] 5. Ālokano-machasaṃ, [PTS]


[BJT Page 328] [\x 328/]


Tatthimā uddānagāthā:

1. "Taṇhā ca avijjāpi ca - lobho doso tatheva moho ca
Cattāro ca vipallāsā - kilesabhūmi nava padāni. [PTS Page 259] [\q 259/]

2. Ye ca satipaṭṭhānā - samatho ca vipassanā kusalamūlā
Etaṃ sabbaṃ kusalaṃ - indriyabhūmi nava padāni.

3. Sabbaṃ kusalaṃ1 navahi padehi yujjati - ceva akusalaṃ
Ete te mūlapadā - ubhato aṭṭhārasa padāni.
4. Taṇhā ceva avijjā ca - samatho ca vipassanā
Yo neti saccesu 2 yogayutto - ayaṃ nayo nandiyāvaṭṭo.

5. Yo akusalesamūlehi 3 - nayati kusalo kusalamūlehi
Bhūtaṃ tathaṃ avitathaṃ - tipukkhalaṃ taṃ nayaṃ āhu.

6. Yo neti vipallāsehi - kilesa indriyehi saddhamme
Etaṃ nayaṃ nayavidū - sīhavikkīḷītaṃ āhu.

7. Veyyākaraṇe vuttā - kusalatāhi akusalatāhi ca
Manasā5 ālokayati - ayaṃ nayo disālocanā nāma

8. Oloketvā disālocanena - ukkhipiya yaṃ samāneti
Sabbe kusalākusale - ayaṃ nayo aṃkuso nāma.

Nayasamuṭṭhānaṃ.

Peṭakopadese mahākaccāyanassa therassa suttavibhaṅgassa dassanaṃ samattaṃ

1. Sabbakusalaṃ-machasaṃ, [PTS] 2. Sabbesu-machasaṃ, [PTS] 3. Yaṃ
kusalamūlehi-machasaṃ, [PTS] 4. Kusalā-machasaṃ, [PTS] 5. Tayo-machasaṃ,


[BJT Page 330] [\x 330/]

Yāni catukkāni akusalāni kusalāni ca sīhavikkīḷite naye niddiṭṭhāni, tikāni kusalāni ca
akusalāni ca tipukkhale naye niddiṭṭhāni, dukāni kusalāni ca akusalāni ca nandiyāvaṭṭe
naye niddiṭṭhāni, [PTS Page 260] [\q 260/] yesu dvīsu dhammesu kusalesu (?) So attho
tikesu vibhajjamānassa bhavabhūmi. Atha ca sabbo ca attho tīhi byañjanehi niddisati.
Tattakāni vuccati. Yo attho catūhi padehi aṭṭhavīsatibhāgehi natthi bhūmi niddisituṃ.
Avacarantova catūhi padehi niddisati. Iti yaṃ yathā, niddiṭṭhassa avikosanā (?) Idaṃ
pamāṇaṃ.

Yathā sabbe samādhayo tīsu samādhisu pariyesitabbā, savitakkasavicāre
avitakkavicāramatte avitakkaavicāre, idaṃ pamāṇaṃ, natthi catuttho samādhi.

Tathā tisso paññā, cintāmayī sutamayī bhāvanāmayī, sabābāsu paññāsu niddisanti 1 natthi
catutthi paññā, na cintāmayī na sutamayī na bhāvanāmayī paññā. Nāssa natthi imesaṃ
dhammānaṃ yā avikkhepanā, idaṃ vuccati pamāṇanti.

Therassa mahākaccāyanassa chambuvanavāsino
Peṭakopadeso samatto

Peṭakopadeso niṭṭhito.

1. Niddisati-machasaṃ, [PTS]