Milindapanho
Based on the edition by V. Trenckner: The Milindapañho :
Being Dialogues between King Milinda and the Buddhist Sage Nāgasena,
London : Pali Text Society 1890.
(Reprinted 1928, 1962, 1986)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 3.12.2014]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








[page 001]
                              1
NAMO
TASSA BHAGAVATO ARAHATO SAMMĀSAMBUDDHASSA.
Milindo nāma so rājā Sāgalāyam-puruttame
upagañchi Nāgasenaṃ, Gangā va yatha sāgaraṃ.
Asajja rājā citrakathiṃ ukkādhāraṃ tamonudaṃ
apucchi nipuṇe pañhe ṭhānāṭhānagate puthū.
Pucchāvissajjanā c'; eva gambhīratthūpanissitā
hadayangamā kaṇṇasukhā abbhutā lomahaṃsanā.
Abhidhammavinayogāḷhā suttajālasamatthitā
Nāgasenakathā citrā opammehi nayehi ca.
Tattha ñāṇaṃ paṇidhāya hāsayitvāna mānasaṃ
suṇotha nipuṇe pañhe kankhāṭhānavidālane ti.

Taṃyathā 'nusūyate.- Atthi Yonakānaṃ nānāpuṭabhedanaṃ Sāgalan-nāma nagaram nadī-pabbata-sobhitaṃ ramaṇīya-bhūmippadesabhāgaṃ ārām-uyyānopavana-taḷāka-pokkharaṇī-sampannaṃ nadī-pabbata-vana-rāmaṇeyyakaṃ sutavantanimmitaṃ nihata-paccatthika-paccāmittaṃ anupapīḷitaṃ vividha-vicitra-daḷha-m-aṭṭāla-koṭṭakaṃ varapavara-gopuratoraṇaṃ gambhīraparikhā-paṇḍarapākāra-parikkhittantepuraṃ suvibhatta-vīthi-caccara-catukka-singhāṭakaṃ suppasāritānekavidha-varabhaṇdaparipūritantarāpaṇaṃ

[page 002]
2
[... content straddling page break has been moved to the page above ...] vividha-dānagga-sata-samupasobhitaṃ Himagirisikharasankāsa-varabhavanasatasahassa-patimaṇḍitaṃ gaja-haya-ratha-patti-samākulaṃ abhirūpanaranāri-gaṇānucaritaṃ ākiṇṇa-janamanussaṃ puthu-khattiya-brāhmaṇa-vessa-suddaṃ vividha-samanabrāhmaṇasabhājana-sanghaṭitaṃ bahuvidhavijjāvanta-naravīra-nisevitaṃ Kāsika-koṭumbarakādi-nānāvidha-vatthāpaṇa-sampannaṃ suppasārita-rucira-bahuvidha-pupphagandhāpaṇagandhagandhitaṃ āsiṃsaniya-bahuratana-paripūritaṃ disāmukha-suppasāritāpaṇa-singāravāṇijagaṇānucaritaṃ kahāpaṇa-rajata-suvaṇṇa-kaṃsa-patthara-paripūraṃ pajjotamāna-nidhi-niketaṃ pahūta-dhanadhañña-vittūpakaraṇaṃ paripuṇṇa-kosakoṭṭhāgāraṃ bahv-annapānaṃ bahuvidha-khajja-bhojja-leyya-peyya-sāyaniyaṃ Uttarakurusankāsaṃ sampannasassaṃ Aḷakamandā viya devapuraṃ.
Ettha ṭhatvā tesaṃ pubbakammaṃ kathetabbaṃ, kathentena ca chaddhā vibhajitvā kathetabbaṃ, seyyathīdaṃ:
Pubbayogo, Milindapañhaṃ, Lakkhaṇapañhaṃ, Meṇḍakapañhaṃ, Anumānapañhaṃ, Opammakathāpañhan ti. Tattha Milindapañho: Lakkhaṇapañho Vimaticchedanapañho ti duvidho; Meṇḍakapañho pi: Mahāvaggo Yogikathāpañho ti duvidho.
Pubbayogo ti tesaṃ pubbakammaṃ. Atīte kira Kassapassa bhagavato sāsane vattamāne Gangāya samīpe ekasmiṃ āvāse mahābhikkhusangho paṭivasati. Tattha vattasīlasampannā bhikkhū pāto va uṭṭhāya yaṭṭhisammuñjaniyo ādāya buddhaguṇe āvajjentā angaṇaṃ sammajjitvā kacavaraṃ byūhaṃ karonti. Ath'; eko bhikkhu ekaṃ sāmaṇeraṃ: ehi sāmaṇera, imaṃ kacavaraṃ chaḍḍehīti āha; so asuṇanto viya gacchati. So dutiyam-pi tatiyam-pi āmantiyamāno asuṇanto viya gacchat'; eva. Tato so bhikkhu: dubbaco ayaṃ sāmaṇero ti kuddho sammuñjanidaṇḍena pahāraṃ adāsi.


[page 003]
3
[... content straddling page break has been moved to the page above ...] Tato so rodanto bhayena kacavaraṃ chaḍḍento: Iminā 'haṃ kacavarachaḍḍanapuññakammena yāvāhaṃ nibbānaṃ pāpuṇāmi etth'; antare nibbattanibbattaṭṭhāne majjhantikasuriyo viya mahesakkho mahātejo bhaveyyan-ti paṭhamapatthanaṃ paṭṭhapesi.
Kacavaraṃ chaḍḍetvā nahānatthāya Gangātitthaṃ gato Gangāya ūmivegaṃ gaggarāyamānaṃ disvā: Yāvāhaṃ nibbānaṃ pāpuṇāmi etth'; antare nibbattanibbattaṭṭhāne ayaṃ ūmivego viya ṭhānuppattikapaṭibhāno bhaveyyaṃ akkhayapaṭibhāno ti dutiyam-pi patthanaṃ paṭṭhapesi.
So pi bhikkhu sammuñjanisālāya sammuñjaniṃ ṭhapetvā nahānatthāya Gangātitthaṃ gacchanto sāmaṇerassa patthanaṃ sutvā: esa mayā payojito pi tāva evaṃ pattheti, mayhaṃ kiṃ na samijjhissatīti cintetvā: Yāvāhaṃ nibbānaṃ pāpuṇāmi etth'; antare nibbattanibbattaṭṭhāne ayaṃ Gangāūmivego viya akkhayapaṭibhāno bhaveyyaṃ, iminā pucchitapucchitaṃ sabbaṃ pañhapaṭibhānaṃ vijaṭetuṃ nibbeṭhetuṃ samattho bhaveyyan-ti patthanaṃ paṭṭhapesi.
Te ubho pi devesu ca manussesu ca saṃsarantā ekaṃ buddhantaraṃ khepesuṃ. Atha amhākaṃ Bhagavatā pi yathā Moggaliputta-Tissatthero dissati evam-ete pi dissanti: Mama parinibbānato pañcavassasate atikkante ete uppajjissanti, yaṃ mayā sukhumaṃ katvā desitaṃ dhammavinayaṃ taṃ ete pañhapucchana-opammayutti-vasena nijjaṭaṃ niggumbaṃ katvā vibhajissantīti niddiṭṭhā.
Tesu sāmaṇero Jambudīpe Sāgalanagare Milindo nāma rājā ahosi, paṇḍito byatto medhāvī paṭibalo, atītānāgata-paccuppannānaṃ samantayogavidhānakiriyānaṃ karaṇakāle nisammakārī hoti; bahūni c'; assa satthāni uggahitāni honti, seyyathīdaṃ: suti sammuti sankhyā yogā nīti visesikā gaṇikā gandhabbā tikicchā cātubbedā purāṇā itihāsā jotisā māyā hetu mantaṇā yuddhā chandasā muddā, vacanena ekūnavīsati;


[page 004]
4
[... content straddling page break has been moved to the page above ...] vādī durāsado duppasaho, puthutitthakarānaṃ aggam-akkhāyati; sakala-Jambudīpe Milindena raññā samo koci nāhosi, yad-idaṃ thāmena javena sūriyena paññāya, aḍḍho mahaddhano mahābhogo, anantabalavāhano.
Ath'; ekadivasaṃ Milindo rājā anantabalavāhanaṃ caturanginiṃ balaggasenābyūhaṃ dassanakamyatāya nagarā nikkhamitvā bahinagare senāgaṇanaṃ kāretvā so rājā bhassappavādako lokāyata-vitaṇḍa-janasallāpa-ppavattakotūhalo suriyaṃ oloketvā amacce āmantesi: Bahu tāva divasāvaseso, kiṃ karissāma idān'; eva nagaraṃ pavisitvā; atthi koci paṇḍito samaṇo vā brāhmaṇo vā sanghī gaṇī gaṇācariyo, api arahantaṃ sammāsambuddhaṃ paṭijānamāno, yo mayā saddhiṃ sallapituṃ sakkoti kankhaṃ paṭivinetun-ti. Evaṃ vutte pañcasatā Yonakā rājānaṃ Milindaṃ etad-avocuṃ: Atthi mahārāja cha satthāro: Pūraṇo Kassapo, Makkhali Gosālo, Nigaṇṭho Nātaputto, Sañjayo Belaṭṭhaputto, Ajito Kesakambalī, Pakudho Kaccāyano, te sanghino gaṇino gaṇācariyakā ñātā yasassino titthakarā, sādhusammatā bahujanassa, gaccha tvaṃ mahārāja, te pañhaṃ pucchassu kankhaṃ paṭivinayassūti.
Atha kho Milindo rājā pañcahi Yonakasatehi parivuto bhadravāhanaṃ rathavaram-āruyha yena Pūraṇo Kassapo ten'; upasankami, upankamitvā Pūraṇena Kassapena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Milindo rājā Pūraṇaṃ Kassapaṃ etad-avoca:
Ko bhante Kassapa lokaṃ pāletīti. - Paṭhavī mahārāja lokaṃ pāletīti.- Yadi bhante Kassapa paṭhavī lokaṃ pāleti atha kasmā Avīcinirayaṃ gacchantā sattā paṭhaviṃ atikkamitvā gacchantīti.


[page 005]
5
[... content straddling page break has been moved to the page above ...] - Evaṃ vutte Pūraṇo Kassapo n'eva sakkhi ogilituṃ n'eva sakkhi uggilituṃ, pattakkhandho tuṇhībhūto pajihāyanto nisīdi.
Atha kho Milindo rājā Makkhali-Gosālaṃ etad-avoca:
Atthi bhante Gosāla kusalākusalāni kammāni, atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti. - Natthi mahārāja kusalākusalāni kammāni, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, ye te mahārāja idhaloke khattiyā te paralokaṃ gantvā pi puna khattiyā va bhavissanti, ye te brāhmaṇā vessā suddā caṇḍālā pukkusā te paralokaṃ gantvā pi puna brāhmaṇā vessā suddā caṇḍālā pukkusā va bhavissanti, kiṃ kusalākusalehi kammehīti. - Yadi bhante Gosāla idhaloke khattiyā brāhmaṇā vessā suddā caṇḍālā pukkusā paralokaṃ gantvā pi puna khattiyā brāhmaṇā vessā suddā caṇḍālā pukkusā va bhavissanti, na-tthi kusalākusalehi kammehi karaṇīyaṃ; tena hi bhante Gosāla ye te idhaloke hatthacchinnā te paralokaṃ gantvā pi puna hatthacchinnā va bhavissanti, ye pādacchinnā te pādacchinnā va bhavissanti, ye kaṇṇanāsacchinnā te kaṇṇanāsacchinnā va bhavissantīti. - Evaṃ vutte Gosālo tuṇhī ahosi.
Atha kho Milindassa rañño etad-ahosi: Tuccho vata bho Jambudīpo, palāpo vata bho Jambudīpo, na-tthi koci samaṇo vā brāhmaṇo vā yo mayā saddhiṃ sallapituṃ sakkoti kankhaṃ paṭivinetun-ti. Atha kho Milindo rājā amacce āmantesi: Ramaṇīyā vata bho dosinā ratti, kan-nu khv-ajja samaṇaṃ vā brāhmaṇaṃ vā upasankameyyāma pañhaṃ pucchituṃ, ko mayā saddhiṃ sallapituṃ sakkoti kankhaṃ paṭivinetun-ti. Evaṃ vutte amaccā tuṇhībhūtā rañño mukhaṃ olokayamānā aṭṭhaṃsu.
Tena kho pana samayena Sāgalanagaraṃ dvādasa vassāni suññaṃ ahosi samaṇa-brāhmaṇa-gahapati-paṇḍitehi; yattha samaṇa-brāhmaṇa-gahapati-paṇḍitā paṭivasantīti suṇāti tattha gantvā rājā te pañhaṃ pucchati;


[page 006]
6
te sabbe pi pañhavissajjanena rājānaṃ ārādhetuṃ asakkontā yena vā tena vā pakkamanti, ye aññaṃ disaṃ na pakkamanti te sabbe tuṇhībhūta acchanti. Bhikkhū pana yebhuyyena Himavantam-eva gacchanti.
Tena kho pana samayena koṭisatā arahanto Himavante pabbate Rakkhitatale paṭivasanti. Atha kho āyasmā Assagutto dibbāya sotadhātuyā Milindassa rañño vacanaṃ sutvā Yugandharamatthake bhikkhusanghaṃ sannipātetvā bhikkhū pucchi: Atth'; āvuso koci bhikkhu paṭibalo Milindena raññā saddhiṃ sallapituṃ kankhaṃ paṭivinetun-ti. Evaṃ vutte koṭisatā arahanto tuṇhī ahesuṃ.
Dutiyam-pi kho tatiyam-pi kho puṭṭhā tuṇhī ahesuṃ.
Atha kho āyasmā Assagutto bhikkhusanghaṃ etad-avoca:
Atth'; āvuso Tāvatiṃsabhavane Vejayantassa pācīnato Ketumatī nāma vimānaṃ, tattha Mahāseno nāma devaputto paṭivasati, so paṭibalo tena Milindena raññā saddhiṃ sallapituṃ kankhaṃ paṭivinetun-ti. Atha kho koṭisatā arahanto Yugandharapabbate antarahitā Tāvatiṃsabhavane pāturahesuṃ.
Addasā kho Sakko devānam-indo te bhikkhū dūrato va āgacchante, disvāna yen'; āyasmā Assagutto ten'; upasankami, upasankamitvā āyasmantaṃ Assaguttaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho Sakko devānam-indo āyasmantaṃ Assaguttaṃ etadavoca: Mahā kho bhante bhikkhusangho anuppatto, ahaṃ sanghassa ārāmiko, ken'; attho, kiṃ mayā karaṇīyan-ti.
Atha kho āyasmā Assagutto Sakkaṃ devānaṃ-indaṃ etad-avoca: Ayaṃ kho mahārāja Jambudīpe Sāgalanagare Milindo nāma rājā, vādī durāsado duppasaho, puthutitthakarānaṃ aggam-akkhāyati, so bhikkhusanghaṃ upasankamitvā diṭṭhivādena pañhaṃ pucchitvā bhikkhusanghaṃ viheṭhetīti. Atha kho Sakko devānam-indo āyasmantaṃ Assaguttaṃ etad-avoca: Ayaṃ kho bhante Milindo rājā ito cuto manussesu uppanno; eso kho bhante Ketumatīvimāne Mahāseno nāma devaputto paṭivasati, so tena Milindena raññā saddhiṃ paṭibalo sallapituṃ kankhaṃ paṭivinetuṃ,


[page 007]
7
[... content straddling page break has been moved to the page above ...] taṃ devaputtaṃ yācissāma manussalokūpapattiyā ti.
Atha kho Sakko devānam-indo bhikkhusanghaṃ purakkhatvā Ketumatīvimānaṃ pavisitvā Mahāsenaṃ devaputtaṃ ālingitvā etad-avoca: Yācati taṃ mārisa bhikkhusangho manussalokūpapattiyā ti. - Na me bhante manussaloken'; attho kammabahulena, tibbo manussaloko, idh'; evāhaṃ bhante devaloke uparūparuppattiko hutvā parinibbāyissāmīti. Dutiyam-pi kho tatiyam-pi kho Sakke devānam-inde yācante Mahāseno devaputto evamāha: Na me bhante manussaloken'; attho kammabahulena, tibbo manussaloko, idh'; evāhaṃ bhante devaloke uparūparuppattiko hutvā parinibbāyissāmīti. Atha kho āyasmā Assagutto Mahāsenaṃ devaputtaṃ etad-avoca:
Idha mayaṃ mārisa sadevakaṃ lokaṃ anuvilokayamānā aññatra tayā Milindassa rañño vādaṃ bhinditvā sāsanaṃ paggahetuṃ samatthaṃ aññaṃ kañci na passāma, yācati taṃ mārisa bhikkhusangho: sādhu sappurisa, manussaloke nibbattitvā Dasabalassa sāsanaṃ paggaṇhitvā dehīti.
Evaṃ vutte Mahāseno devaputto: ahaṃ kira Milindassa rañño vādaṃ bhinditvā sāsanaṃ paggahetuṃ samattho bhavissāmīti haṭṭhatuṭṭho udaggudaggo hutvā: Sādhu bhante, manussaloke uppajjissāmīti paṭiññaṃ adāsi.
Atha kho te bhikkhū devaloke taṃ karaṇīyaṃ tīretvā devesu Tāvatiṃsesu antarahitā Himavante pabbate Rakkhitatale pāturahesuṃ. Atha kho āyasmā Assagutto bhikkhusanghaṃ etad-avoca: Atth'; āvuso imasmiṃ bhikkhusanghe koci bhikkhu sannipātaṃ anāgato ti. Evaṃ vutte aññataro bhikkhu āyasmantaṃ Assaguttaṃ etadavoca: Atthi bhante, āyasmā Rohaṇo ito sattame divase Himavantaṃ pabbataṃ pavisitvā nirodhaṃ samāpanno,


[page 008]
8
[... content straddling page break has been moved to the page above ...] tassa santike dūtaṃ pāhethāti. Āyasmā pi Rohaṇo taṃ khaṇañ-ñeva nirodhā vuṭṭhāya: sangho maṃ patimānetīti Himavante pabbate antarahito Rakkhitatale koṭisatānaṃ arahantānaṃ purato pāturahosi. Atha kho āyasmā Assagutto āyasmantaṃ Rohaṇaṃ etad-avoca: Kin-nu kho āvuso Rohaṇa buddhasāsane palujjante na passasi sanghassa karaṇīyānīti. - Amanasikāro me bhante ahosīti.- Tena h'; āvuso Rohaṇa daṇḍakammaṃ karohīti.
- Kiṃ bhante karomīti.- Atth'; āvuso Rohaṇa Himavantapabbatapasse Kajangalan-nāma brāhmaṇagāmo, tattha Soṇuttaro nāma brāhmaṇo paṭivasati, tassa putto uppajjissati Nāgaseno nāma dārako; tena hi tvaṃ āvuso Rohaṇa dasamāsādhikāni satta vassāni taṃ kulaṃ piṇḍāya pavisa, piṇḍāya pavisitvā Nāgasenaṃ dārakaṃ nīharitvā pabbājehi, pabbajite ca tasmiṃ daṇḍakammato muccissasīti āha. Āyasmā pi kho Rohaṇo: sādhūti sampaṭicchi.
Mahāseno pi kho devaputto devalokā cavitvā Soṇuttarabrāhmaṇassa bhariyāya kucchismiṃ paṭisandhiṃ aggahesi. Saha paṭisandhigahaṇā tayo acchariyā abbhutā dhammā pāturahesuṃ: āvudhabhaṇḍāni pajjaliṃsu, aggasassaṃ abhinipphannaṃ, mahāmegho abhippavassi. Āyasmā pi kho Rohaṇo tassa paṭisandhigahaṇato paṭṭhāya dasamāsādhikāni satta vassāni taṃ kulaṃ piṇḍāya pavisanto ekadivasam-pi kaṭacchumattaṃ bhattaṃ vā uḷunkamattaṃ yāguṃ vā abhivādanaṃ vā añjalikammaṃ vā sāmīcikammaṃ vā nālattha, atha kho akkosañ-ñeva paribhāsaññeva paṭilabhati, aticchatha bhante ti vacanamattam-pi vattā nāma nāhosi. Dasamāsādhikānaṃ pana sattannaṃ vassānaṃ accayena ekadivasaṃ aticchatha bhante ti vacanamattaṃ alattha. Taṃ divasam-eva ca brāhmaṇo pi bahikammantā āgacchanto paṭipathe theraṃ disvā:


[page 009]
9
[... content straddling page break has been moved to the page above ...] Kiṃ bho pabbajita amhākaṃ geham-agamatthāti āha: - Āma brāhmaṇa, agamamhāti.- Api kiñci labhitthāti.- Āma brāhmaṇa, labhimhāti. So anattamano gehaṃ gantvā pucchi: Tassa pabbajitassa kiñci adatthāti.- Na kiñci adamhāti.
Brāhmaṇo dutiyadivase gharadvāre yeva nisīdi: ajja pabbajitaṃ musāvādena niggahessāmīti. Thero dutiya divase brāhmaṇassa gharadvāraṃ sampatto; brāhmaṇo theraṃ disvā va evam-āha: Tumhe hiyyo amhākaṃ gehe kiñci alabhitvā yeya labhimhāti avocuttha, vaṭṭati nu kho tumhākaṃ musāvādo ti. Thero āha: Mayaṃ brāhmaṇa tumhākaṃ gehe dasamāsādhikāni satta vassāni aticchathāti vacanamattam-pi alabhitvā hiyyo aticchathāti vacanamattaṃ alabhimha, ath'; etaṃ vacīpaṭisanthāraṃ upādāya evam-avocumhāti. Brāhmaṇo cintesi: ime vācāpaṭisanthāramattam-pi labhitvā janamajjhe labhimhāti pasaṃsanti, aññaṃ kiñci khādaniyaṃ vā bhojaniyaṃ vā labhitvā kasmā na-ppasaṃsantīti pasīditvā attano atthāya paṭiyāditabhattato kaṭacchubhikkhaṃ tadūpiyañ-ca byañjanaṃ dāpetvā: Imaṃ bhikkhaṃ sabbakālaṃ tumhe labhissathāti āha. So punadivasato-ppabhuti upasankamantassa therassa upasamaṃ disvā bhiyyosomattāya pasīditvā theraṃ niccakālaṃ attano ghare bhattavissaggakaraṇatthāya yāci. Thero tuṇhībhāvena adhivāsetvā divase divase bhattakiccaṃ katvā gacchanto thokaṃ thokaṃ buddhavacanaṃ kathetvā gacchati.
Sā pi kho brāhmaṇī dasamāsaccayena puttaṃ vijāyi, Nāgaseno ti 'ssa nāmaṃ ahosi. So anukkamena vaḍḍhanto sattavassiko jāto. Atha kho Nāgasenassa dārakassa pitā Nāgasenaṃ dārakaṃ etad-avoca: Imasmiṃ kho tāta Nāgasena brāhmaṇakule sikkhāni sikkheyyāsīti.


[page 010]
10
[... content straddling page break has been moved to the page above ...] - Katamāni tāta imasmiṃ brāhmaṇakule sikkhāni nāmāti.- Tayo kho tāta Nāgasena vedā sikkhāni nāma, avasesāni sippāni sippaṃ nāmāti.- Tena hi tāta sikkhissāmīti.- Atha kho Soṇuttaro brāhmaṇo ācariyabrāhmaṇassa ācariyabhāgaṃ sahassaṃ datvā antopāsāde ekasmiṃ gabbhe ekato mañcakaṃ paññāpetvā ācariyabrāhmaṇaṃ etadavoca: Sajjhāyāpehi kho tvaṃ brāhmaṇa imaṃ dārakaṃ mantānīti. Tena hi tāta dāraka uggaṇhāhi mantānīti ācariyabrāhmaṇo sajjhāyati. Nāgasenassa dārakassa eken'; eva uddesena tayo vedā hadayangatā vācuggatā sūpadhāritā suvavatthāpitā sumanasikatā ahesuṃ, sakim-eva cakkhuṃ udapādi tīsu vedesu sa-nighaṇḍu-keṭubhesu sākkharappabhedesu itihāsapañcamesu, padako veyyākaraṇo lokāyata-mahāpurisalakkhaṇesu anavayo ahosi. Atha kho Nāgaseno dārako pitaraṃ etad-avoca: Atthi nu kho tāta imasmiṃ brāhmaṇakule ito uttarim-pi sikkhitabbāni, udāhu ettakān'; evāti.- Na - tthi tāta Nāgasena imasmiṃ brāhmaṇakule ito uttariṃ sikkhitabbāni, ettakān'; eva sikkhitabbānīti.- Atha kho Nāgaseno dārako ācariyassa anuyogaṃ datvā pāsādā oruyha pubbavāsanāya coditahadayo rahogato patisallīno attano sippassa ādi-majjhapariyosānaṃ olokento ādimhi vā majjhe vā pariyosāne vā appamattakam-pi sāraṃ adisvā: tucchā vata bho ime vedā, palāpā vata bho ime vedā, asārā nissārā ti vippaṭisārī anattamano ahosi.
Tena kho pana samayena āyasmā Rohaṇo Vattaniye senāsane nisinno Nāgasenassa dārakassa cetasā cetoparivitakkam-aññāya nivāsetvā pattacīvaram-ādāya Vattaniye senāsane antarahito Kajangala-brāhmaṇagāmassa purato pāturahosi. Addasā kho Nāgaseno dārako attano dvārakoṭṭhake ṭhito āyasmantaṃ Rohaṇaṃ dūrato va āgacchantaṃ, disvāna attamano udaggo pamudito pītisomanassajāto: app-eva nāmāyaṃ pabbajito kadāci sāraṃ jāneyyāti yen'; āyasmā Rohaṇo ten'; upasankami, upasankamitvā āyasmantaṃ Rohaṇaṃ etad-avoca:


[page 011]
11
[... content straddling page break has been moved to the page above ...] Ko nu kho tvaṃ mārisa, ediso bhaṇḍu kāsāvavasano ti.- Pabbajito nāmāhaṃ dārakāti. Kena tvaṃ mārisa pabbajito nāmāsīti.- Pāpakānaṃ malānaṃ pabbājetuṃ pabbajito, tasmā 'haṃ dāraka pabbajito nāmāti.- Kinkāraṇā mārisa kesā te na yathā aññesan-ti.- Soḷas'; ime dāraka palibodhe disvā kesamassuṃ ohāretvā pabbajito, katame soḷasa: alankārapalibodho maṇḍanapalibodho telamakkhanapalibodho dhovanapalibodho mālāpalibodho gandhanapalibodho vāsanapalibodho harīṭakapalibodho āmalakapalibodho rangapalibodho bandhanapalibodho kocchapalibodho kappakapalibodho vijaṭanapalibodho ūkāpalibodho, kesesu vilūnesu socanti kilamanti paridevanti urattāḷiṃ kandanti sammohamāpajjanti, imesu kho dāraka soḷasa-palibodhesu paliguṇṭhitā manussā sabbāni atisukhumāni sippāni nāsentīti. - Kinkāraṇā mārisa vatthāni pi te na yathā aññesan - ti.Kāmanissitāni kho dāraka vatthāni kamanīyāni gihibyañjanāni, yāni kānici kho bhayāni vatthato uppajjanti tāni kāsāvavasanassa na honti, tasmā vatthāni pi me na yathā aññesan-ti.- Jānāsi kho tvaṃ mārisa sippāni nāmāti.
- Ama dāraka, jānām'; ahaṃ sippāni, yaṃ loke uttamaṃ mantaṃ tam-pi jānāmīti.- Mayham-pi taṃ mārisa dātuṃ sakkā ti.- Ama dāraka, sakkā ti.- Tena hi me dehīti.- Akālo kho dāraka, antaragharaṃ pinḍāya paviṭṭh'; amhāti.
Atha kho Nāgaseno dārako āyasmato Rohaṇassa hatthato pattaṃ gahetvā gharaṃ pavesetvā paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā āyasmantaṃ Rohaṇaṃ bhuttāviṃ onītapattapāṇiṃ etad-avoca: Dehi me dāni mārisa mantan-ti.- Yadā kho tvaṃ dāraka nippalibodho hutvā mātāpitaro anujānāpetvā mayā gahitaṃ pabbajitavesaṃ gaṇhissasi tadā dassāmīti āha. Atha kho Nāgaseno dārako mātāpitaro upasankamitvā āha:


[page 012]
12
[... content straddling page break has been moved to the page above ...] Amma tāta, ayaṃ pabbajito: yaṃ loke uttamaṃ mantaṃ taṃ jānāmīti vadati, na ca attano santike apabbajitassa deti, ahaṃ etassa santike pabbajitvā taṃ mantaṃ uggaṇhissāmīti. Ath'; assa mātāpitaro: pabbajitvā pi no putto mantaṃ gaṇhātu, gahetvā pun'; āgacchatīti maññamānā:
Gaṇha puttāti anujāniṃsu. Atha kho āyasmā Rohaṇo Nāgasenaṃ dārakaṃ ādāya yena Vattaniyaṃ senāsanaṃ yena Vijambhavatthu ten'; upasankami, upasankamitvā Vijambhavatthusmiṃ senāsane ekarattiṃ vasitvā yena Rakkhitatalaṃ ten'; upasankami, upasankamitvā koṭisatānaṃ arahantānaṃ majjhe Nāgasenaṃ dārakaṃ pabbājesi. Pabbajito ca pan'; āyasmā Nāgaseno āyasmantaṃ Rohaṇaṃ etad-avoca: Gahito me bhante tava veso, detha me dāni mantan-ti. Atha kho āyasmā Rohaṇo:
kimhi nu kho 'haṃ Nāgasenaṃ paṭhamaṃ vineyyaṃ, Suttante vā Abhidhamme vā ti cintetvā: paṇḍito kho ayaṃ Nāgaseno, sakkoti sukhen'; eva Abhidhammaṃ pariyāpuṇitun-ti paṭhamaṃ Abhidhamme vinesi. Āyasmā ca Nāgaseno: kusalā dhammā akusalā dhammā abyākatā dhammā ti tika-duka-patimaṇḍitaṃ Dhammasangaṇiṃ, khandhavibhangādi-aṭṭhārasa-vibhanga-patimaṇḍitaṃ Vibhangappakaraṇaṃ, sangaho asangaho ti-ādinā cuddasavidhena vibhattaṃ Dhātukathāpakaraṇaṃ, khandhapaññatti-āyatanapaññattīti-ādinā chabbidhena vibhattaṃ Puggalapaññattim, sakavāde pañca suttasatāni paravāde pañca suttasatānīti suttasahassaṃ samodhānetvā vibhattaṃ Kathāvatthuppakaraṇaṃ, mūlayamakaṃ khandhayamakan-ti-ādinā dasavidhena vibhattaṃ Yamakaṃ, hetupaccayo ārammaṇapaccayo ti-ādinā catuvīsatividhena vibhattaṃ Paṭṭhānappakaraṇan-ti sabban-taṃ Abhidhammapiṭakaṃ eken'; eva sajjhāyena paguṇaṃ katvā:


[page 013]
13
Tiṭṭhatha bhante, na puna osāretha, ettaken'; evāhaṃ sajjhāyissāmīti āha.
Ath'; āyasmā Nāgaseno yena koṭisatā arahanto ten'; upasankami, upasankamitvā koṭisatānaṃ arahantānaṃ etad-avoca: Ahaṃ kho bhante kusalā dhammā akusalā dhammā abyākatā dhammā ti imesu tīsu padesu pakkhipitvā sabban-taṃ Abhidhammapiṭakaṃ vitthārena osāressāmīti.- Sādhu Nāgasena, osārehīti.- Atha kho āyasmā Nāgaseno satta māsāni satta-ppakaraṇe vitthārena osāresi; paṭhavī unnadi, devatā sādhukāram-adaṃsu, brahmāno apphoṭesuṃ, dibbāni candanacuṇṇāni dibbāni ca mandāravapupphāni abhippavassiṃsu. Atha kho koṭisatā arahanto āyasmantaṃ Nāgasenaṃ paripuṇṇavīsativassaṃ Rakkhitatale upasampādesuṃ. Upasampanno ca pan'; āyasmā Nāgaseno tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya upajjhāyena saddhiṃ gāmaṃ piṇḍāya pavisanto evarūpaṃ parivitakkaṃ uppādesi:
tuccho vata me upajjhāyo, bālo vata me upajjhāyo, ṭhapetvā avasesaṃ buddhavacanaṃ paṭhamaṃ maṃ Abhidhamme vinesīti. Atha kho āyasmā Rohaṇo āyasmato Nāgasenassa cetasā cetoparivitakkam-aññāya āyasmantaṃ Nāgasenaṃ etad-avoca: Ananucchaviyaṃ kho Nāgasena parivitakkaṃ vitakkesi, na kho pan'; etaṃ Nāgasena tavānucchaviyan-ti. Atha kho āyasmato Nāgasenassa etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, yatra hi nāma me upajjhāyo cetasā cetoparivitakkaṃ jānissati, paṇḍito vata me upajjhāyo, yan-nūnāhaṃ upajjhāyaṃ khamāpeyyan-ti. Atha kho āyasmā Nāgaseno āyasmantaṃ Rohaṇaṃ etad-avoca: Khamatha me bhante, na puna evarūpaṃ vitakkessāmīti.
Atha kho āyasmā Rohaṇo āyasmantaṃ Nāgasenaṃ etad-avoca:


[page 014]
14
[... content straddling page break has been moved to the page above ...] Na kho tyāhaṃ Nāgasena ettāvatā khamāmi, atthi kho Nāgasena Sāgalaṃ nāma nagaraṃ, tattha Milindo nāma rājā rajjaṃ kāreti, so diṭṭhivādena pañhaṃ pucchitvā bhikkhusanghaṃ viheṭheti, sace tvaṃ tattha gantvā taṃ rājānaṃ dametvā pasādessasi evāhan-taṃ khamissāmīti.- Tiṭṭhatu bhante eko Milindo rājā, sace bhante sakala-Jambudīpe sabbe rājāno āgantvā maṃ pañhaṃ puccheyyuṃ sabban-taṃ vissajjetvā sampadālessāmi, khamatha me bhante ti vatvā: Na khamāmīti vutte:
Tena hi bhante imaṃ temāsaṃ kassa santike vasissāmīti āha.- Ayaṃ kho Nāgasena āyasmā Assagutto Vattaniye senāsane viharati, gaccha tvaṃ Nāgasena, yen'; āyasmā Assagutto ten'; upasankama, upasankamitvā mama vanena āyasmato Assaguttassa pāde sirasā vanda, evañ-ca naṃ vadehi: upajjhāyo me bhante tumhākaṃ pāde sirasā vandati, appābādhaṃ appātankaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati, imaṃ temāsaṃ tumhākaṃ santike vasituṃ maṃ pahiṇīti; konāmo te upajjhti ca vutte:
Rohaṇatthero nāma bhante ti vadeyyāsi; ahaṃ konāmo ti ca vutte evaṃ vadeyyāsi: mama upajjhāyo bhante tumhākaṃ nāmaṃ jānātīti. Evaṃ bhante ti kho āyasmā Nāgaseno āyasmantaṃ Rohaṇaṃ abhivādetvā padakkhiṇaṃ katvā pattacīvaram-ādāya anupubbena cārikaṃ caramāno yena Vattaniyaṃ senāsanaṃ yen'; āyasmā Assagutto ten'; upasankami, upasankamitvā āyasmantaṃ Assaguttaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā Nāgaseno āyasmantaṃ Assaguttaṃ etadavoca: Upajjhāyo me bhante tumhākaṃ pāde sirasā vandati, evañ-ca vadeti: appābādhaṃ appātankaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati, upajjhāyo maṃ bhante imaṃ temāsaṃ tumhākaṃ santike vasituṃ pahiṇīti. Atha kho āyasmā Assagutto āyasmantaṃ Nāgasenaṃ etad-avoca:


[page 015]
15
Tvaṃ kinnāmo 'sīti.- Ahaṃ bhante Nāgaseno nāmāti.
- Konāmo te upajjhāyo ti.- Upajjhāyo me bhante Rohaṇatthero nāmāti.- Ahaṃ konāmo ti.- Upajjhāyo me bhante tumhākaṃ nāmaṃ jānātīti.- Sādhu Nāgasena, pattacīvaraṃ paṭisāmehīti.- Sādhu bhante ti pattacīvaraṃ paṭisātvā punadivase pariveṇaṃ sammajjitvā mukhodakaṃ dantapoṇaṃ upaṭṭhāpesi. Thero sammaṭṭaṭṭhānaṃ paṭisammajji, taṃ udakaṃ chaḍḍetvā aññaṃ udakaṃ āhari, tañ-ca dantakaṭṭhaṃ apanetvā aññaṃ dantakaṭṭhaṃ gaṇhi, na allāpasallāpaṃ akāsi. Evaṃ satta divasāni katvā sattame divase puna pucchitvā puna tena tath'; eva vutte vassāvāsaṃ anujāni.
Tena kho pana samayena ekā mahāupāsikā āyasmantaṃ Assaguttaṃ tiṃsamattāni vassāni upaṭṭhāsi. Atha kho sā mahāupāsikā temāsaccayena yen'; āyasmā Assagutto ten'; upasankami, upasankamitvā āyasmantaṃ Assaguttaṃ etad-avoca: Atthi nu kho tāta tumhākaṃ santike añño bhikkhūti.-Atthi mahāupāsike amhākaṃ santike Nāgaseno nāma bhikkhūti.- Tena hi tāta Assagutta adhivāsehi Nāgasenena saddhiṃ svātanāya bhattan-ti.Adhivāsesi kho āyasmā Assagutto tuṇhībhāvena. Atha kho āyasmā Assagutto tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya āyasmatā Nāgasenena saddhiṃ pacchāsamaṇena yena mahāupāsikāya nivesanaṃ ten'; upasankami, upasankamitvā paññatte āsane nisīdi. Atha kho sā mahāupāsikā āyasmantaṃ Assaguttaṃ āyasmantañ-ca Nāgasenaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. Atha kho āyasmā Assagutto bhuttāvī onītapattapāṇi āyasmantaṃ Nāgasenaṃ etad-avoca: Tvaṃ Nāgasena mahāupāsikāya anumodanaṃ karohīti. Idaṃ vatvā uṭṭhāy'; āsanā pakkāmi.


[page 016]
16
Atha kho sā mahāupāsikā āyasmantaṃ Nāgasenaṃ etadavoca: Mahallikā kho 'haṃ tāta Nāgasena, gambhīrāya dhammakathāya mayhaṃ anumodanaṃ karohīti. Atha kho āyasmā Nāgaseno tassā mahāupāsikāya gambhīrāya Abhidhammakathāya lokuttarāya suññatāpaṭisaṃyuttāya anumodanaṃ akāsi. Atha kho tassā mahāupāsikāya tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabban-taṃ nirodhadhamman-ti. Āyasmā pi kho Nāgaseno tassā mahāupāsikāya anumodanaṃ katvā attanā desitaṃ dhammaṃ paccavekkhanto vipassanaṃ paṭṭhapetvā tasmiṃ yeva āsane nisinno sotāpattiphale patiṭṭhasi.
Atha kho āyasmā Assagutto maṇḍalamāḷe nisinno va dvinnam-pi dhammacakkhupaṭilābhaṃ ñatvā sādhukāraṃ pavattesi: Sādhu sādhu Nāgasena, ekena kaṇḍappahārena dve mahākāyā padālitā ti. Anekāni ca devatāsahassāni sādhukāraṃ pavattesuṃ. Atha kho āyasmā Nāgaseno uṭṭhāy'; āsanā yen'; āyasmā Assagutto ten'; upasankami, upasankamitvā āyasmantaṃ Assaguttaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ Nāgasenaṃ āyasmā Assagutto etad-avoca: Gaccha tvaṃ Nāgasena Pāṭaliputtaṃ, Pāṭaliputtanagare Asokārāme āyasmā Dhammarakkhito paṭivasati, tassa santike buddhavacanaṃ pariyāpuṇāhīti.- Kīva dūre bhante ito Pāliputtanagaran-ti.- Yojanasatāni kho Nāgasenāti.
- Dūro kho bhante maggo, antarāmagge bhikkhā dullabhā, kathāhaṃ gamissāmīti.- Gaccha tvaṃ Nāgasena, antarāmagge piṇḍapātaṃ labhissasi, sālīnaṃ odanaṃ vicitakāḷakaṃ anekasūpaṃ anekabyañjanan-ti. Evaṃ bhante ti kho āyasmā Nāgaseno āyasmantaṃ Assaguttaṃ abhivādetvā padakkhiṇaṃ katvā pattacīvaram-ādāya yena Pāṭaliputtaṃ tena cārikaṃ pakkāmi.


[page 017]
17
Tena kho pana samayena Pāṭaliputtako seṭṭhi pañcahi sakaṭasatehi Pāṭaliputtagāmimaggaṃ paṭipanno hoti.
Addasā kho Pāṭaliputtako seṭṭhi āyasmantaṃ Nāgasenaṃ dūrato va āgacchantaṃ, disvāna pañca sakaṭasatāni paṭipaṇāmetvā yen'; āyasmā Nāgaseno ten'; upasankami, upasankamitvā āyasmantaṃ Nāgasenaṃ abhivādetvā: Kuhiṃ gacchasi tātāti āha. Pāṭaliputtaṃ gahapatīti.- Sādhu tāta, mayam-pi Pāṭaliputtaṃ gacchāma, amhehi saddhiṃ sukhaṃ gacchathāti.- Atha kho Pāṭaliputtako seṭṭhi āyasmato Nāgasenassa iriyāpathe pasīditvā āyasmantaṃ Nāgasenaṃ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā āyasmantaṃ Nāgasenaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ ṇīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Pāṭaliputtako seṭṭhi āyasmantaṃ Nāgasenaṃ etad-avoca:
Kinnāmo si tvaṃ tātāti.- Ahaṃ gahapati Nāgaseno nāmāti.- Jānāsi kho tvaṃ tāta buddhavacanaṃ nāmāti.
- Jānāmi kho 'haṃ gahapati Abhidhammapadānīti.Lābhā no tāta, suladdhaṃ no tāta, aham-pi kho tāta ābhidhammiko tvam-pi ābhidhammiko, bhaṇa tāta Abhidhammapadānīti.- Atha kho āyasmā Nāgaseno Pāṭaliputtakassa seṭṭhissa Abhidhammaṃ desesi, desente desente yeva Pāṭaliputtakassa seṭṭhissa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabban-taṃ nirodhadhamman-ti. Atha kho Pāṭaliputtako seṭṭhi pañcamattāni sakaṭasatāni purato uyyojetvā sayaṃ pacchato gacchanto Pāṭaliputtassa avidūre dvedhāpathe ṭhatvā āyasmantaṃ Nāgasenaṃ etad-avoca: Ayaṃ kho tāta Nāgasena Asokārāmassa maggo; imaṃ kho tāta mayhaṃ kambalaratanaṃ soḷasahatthaṃ āyāmena aṭṭhahatthaṃ vitthārena, patigaṇhāhi kho tāta imaṃ kambalaratanaṃ anukampaṃ upādāyāti.


[page 018]
18
[... content straddling page break has been moved to the page above ...] Paṭiggahesi kho āyasmā Nāgaseno taṃ kambalaratanaṃ anukampaṃ upādāya.
Atha kho Pāṭaliputtako seṭṭhi attamano udaggo pamuditahadayo pītisomanassajāto āyasmantaṃ Nāgasenaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho āyasmā Nāgaseno yena Asokārāmo yen'; āyasmā Dhammarakkhito ten'; upasankami, upasankamitvā āyasmantaṃ Dhammarakkhitaṃ abhivādetvā attano āgatakāraṇaṃ kathetvā āyasmato Dhammarakkhitassa santike tepiṭakaṃ buddhavacanaṃ eken'; eva uddesena tīhi māsehi byañjanato pariyāpuṇitvā puna tīhi māsehi atthato manasākāsi. Atha kho āyasmā Dhammarakkhito āyasmantaṃ Nāgasenaṃ etad-avoca: Seyyathā pi Nāgasena gopālako gāvo rakkhati, aññe gorasaṃ paribhuñjanti, evam-eva kho tvaṃ Nāgasena tepiṭakaṃ buddhavacanaṃ dhārento pi na bhāgī sāmaññassāti.- Hotu bhante, alaṃ ettakenāti ten'; eva divasabhāgena tena rattibhāgena saha paṭisambhidāhi arahattaṃ pāpuṇi. Saha saccapaṭivedhena āyasmato Nāgasenassa sabbe devā sādhukāraṃ-adaṃsu, paṭhavī unnadi, brahmāno apphoṭesuṃ, dibbāni candanacuṇṇāni c'; eva dibbāni ca mandāravapupphāni abhippavassiṃsu.
Tena kho pana samayena koṭisatā arahanto Himavante pabbate Rakkhitatale sannipatitvā āyasmato Nāgasenassa santike dūtaṃ pāhesuṃ: āgacchatu Nāgaseno, dassanakāmā mayaṃ Nāgasenan-ti. Atha kho āyasmā Nāgaseno dūtassa vacanaṃ sutvā Asokārāme antarahito Himavante pabbate Rakkhitatale koṭisatānaṃ arahantānaṃ purato pāturahosi. Atha kho koṭisatā arahanto āyasmantaṃ Nāgasenaṃ etad-avocuṃ: Eso kho Nāgasena Milindo rājā bhikkhusanghaṃ viheṭheti vādapaṭivādena pañhapucchāya; sādhu Nāgasena, gaccha tvaṃ Milindaṃ rājānaṃ damehīti.


[page 019]
19
[... content straddling page break has been moved to the page above ...] - Tiṭṭhatu bhante eko Milindo rājā, sace bhante sakala-Jambudīpe rājāno āgantvā maṃ pañhaṃ puccheyyuṃ sabban-taṃ vissajjetvā sampadālessāmi, gacchatha vo bhante asambhītā Sāgalanagaran-ti.- Atha kho therā bhikkhū Sāgalanagaraṃ kāsāvapajjotaṃ isivātaparivātaṃ akaṃsu.
Tena kho pana samayena āyasmā Āyupālo Sankheyyapariveṇe paṭivasati. Atha kho Milindo rājā amacce etad-avoca: Ramaṇīyā vata bho dosinā ratti, kan-nu khv-ajja samaṇaṃ vā brāhmaṇaṃ vā upasankameyyāma sākacchāya pañhapucchanāya, ko mayā saddhiṃ sallapituṃ ussahati kankhaṃ paṭivinetun-ti. Evaṃ vutte pañcasatā Yonakā rājānaṃ Milindaṃ etad-avocuṃ: Atthi mahārāja Āyupālo nāma thero tepiṭako bahussuto āgatāgamo, so etarahi Sankheyyapariveṇe paṭivasati, gaccha tvaṃ mahārāja, āyasmantaṃ Āyupālaṃ pañhaṃ pucchassūti.- Tena hi bhaṇe bhadantassa ārocethāti.- Atha kho nemittiko āyasmato Āyupālassa santike dūtaṃ pāhesi: rājā bhante Milindo āyasmantaṃ Āyupālaṃ dassanakāmo ti. Āyasmā pi kho Āyupālo evam-āha: Tena hi āgacchatūti. Atha kho Milindo rājā pañcamattehi Yonakasatehi parivuto rathavaram-āruyha yena Sankheyyapariveṇaṃ yen'; āyasmā Āyupālo ten'; upasankami, upasankamitvā āyasmatā Āyupālena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Milindo rājā āyasmantaṃ Āyupālaṃ etad-avoca: Kimatthiyā bhante Āyupāla tumhākaṃ pabbajjā, ko ca tumhākaṃ paramattho ti.Thero āha: Dhammacariyasamacariyatthā kho mahārāja pabbajjā ti.- Atthi pana bhante koci gihī pi dhammacārī samacārī ti.- Āma mahārāja, atthi gihī pi dhammacārī samacārī. Bhagavati kho mahārāja Bārāṇasiyaṃ Isipatane migadāye dhammacakkaṃ pavattente aṭṭhārasannaṃ brahmakoṭīnaṃ dhammābhisamayo ahosi,


[page 020]
20
[... content straddling page break has been moved to the page above ...] devatānaṃ pana dhammābhisamayo gaṇanapathaṃ vītivatto; sabbe te gihibhūtā na pabbajitā. Puna ca paraṃ mahārāja Bhagavatā Mahāsamayuante desiyamāne, Mahāmangalasuttante desiyamāne, Samacittapariyāyasuttante desiyamāne, Rāhulovādasuttante desiyamāne, Parābhavasuttante desiyamāne gaṇanapatham-atītānaṃ devatānaṃ dhammābhisamayo ahosi; sabbe te gihibhūtā na pabbajitā ti.- Tena hi bhante Āyupāla niratthikā tumhākaṃ pabbajjā, pubbe katassa pāpakammassa nissandena samaṇā Sakyaputtiyā pabbajanti dhutangāni ca pariharanti.
Ye kho te bhante Āyupāla bhikkhū ekāsanikā nūna te pubbe paresaṃ bhogahārakā corā, te paresaṃ bhoge acchinditvā tassa kammassa nissandena etarahi ekāsanikā bhavanti, na labhanti kālena kālaṃ paribhuñjituṃ, na-tthi tesaṃ sīlaṃ, na-tthi tapo, na-tthi brahmacariyaṃ. Ye kho pana te bhante Āyupāla bhikkhū abbhokāsikā nūna te pubbe gāmaghātakā corā, te paresaṃ gehāni vināsetvā tassa kammassa nissandena etarahi abbhokāsikā bhavanti, na labhanti senāsanāni paribhuñjituṃ, na-tthi tesaṃ sīlaṃ, na-tthi tapo, na-tthi brahmacariyaṃ. Ye kho pana te bhante Āyupāla bhikkhū nesajjikā nūna te pubbe panthadūsakā corā, te panthike jane gahetvā bandhitvā nisīdāpetvā tassa kammassa nissandena etarahi nesajjikā bhavanti, na labhanti seyyaṃ kappetuṃ, na-tthi tesaṃ sīlaṃ, na-tthi tapo, na-tthi brahmacariyan-ti āha.
Evaṃ vutte āyasmā Āyupālo tuṇhī ahosi, na kiñci paṭibhāsi. Atha kho pañcasatā Yonakā rājānaṃ Milindaṃ etad-avocuṃ: Paṇḍito mahārāja thero, api ca kho avisārado na kiñci paṭibhāsatīti. Atha kho Milindo rājā āyasmantaṃ Āyupālaṃ tuṇhībhūtaṃ disvā apphoṭetvā ukkuṭṭhiṃ katvā Yonake etad-avoca:


[page 021]
21
[... content straddling page break has been moved to the page above ...] Tuccho vata bho Jambudīpo, palāpo vata bho Jambudīpo, na-tthi koci samaṇo vā brāhmaṇo vā yo mayā saddhiṃ sallapituṃ ussahati kankhaṃ paṭivinetun-ti. Atha kho Milindassa rañño sabban-taṃ parisaṃ anuvilokentassa abhīte amankubhūte Yonake disvā etad-ahosi: nissaṃsayaṃ atthi maññe añño koci paṇḍito bhikkhu yo mayā saddhiṃ sallapituṃ ussahati, yen'; ime Yonakā na mankubhūtā ti.
Atha kho Milindo rājā Yonake etad-avoca: Atthi bhaṇe añño koci paṇḍito bhikkhu yo mayā saddhiṃ sallapituṃ ussahati kankhaṃ paṭivinetun-ti.
Tena kho pana samayena āyasmā Nāgaseno samaṇagaṇaparivuto sanghī gaṇī gaṇācariyo ñāto yasassī sādhusammato bahujanassa paṇḍito byatto medhāvī nipuṇo viññū vibhāvī vinīto visārado bahussuto tepiṭako vedagū pabhinnabuddhimā āgatāgamo pabhinnapaṭisambhido navangasatthusāsana-pariyattidharo pāramippatto jinavacane dhammattha-desanā-paṭivedha-kusalo akkhayavicitra-paṭibhāno citrakathī kalyāṇavākkaraṇo durāsado duppasaho duruttaro durāvaraṇo dunnivārayo, sāgaro viya akkhobbho, girirājā viyaiccalo, raṇañjaho tamonudo pabhankaro, mahākathī paragaṇigaṇa-mathano paratitthiya-maddano, bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ rājūnaṃ rājamahāmattānaṃ sakkato garukato mānito pūjito apacito, lābhī cīvara-pindapāta-senāsanagilānappaccayabhesajja-parikkhārānaṃ lābhagga-yasaggappatto, buddhānaṃ viññūnaṃ sotāvadhānena samannāgatānaṃ sandassento navangaṃ jinasāsanaratanaṃ, upadisanto dhammamaggaṃ, dhārento dhammapajjotaṃ, ussāpento dhammayūpaṃ, yajanto dhammayāgaṃ, paggaṇhāpento dhammaddhajaṃ, ussāpento dhammaketuṃ, uppaḷāsento dhammasankhaṃ, āhananto dhammabheriṃ, nadanto sīhanādaṃ,


[page 022]
22
[... content straddling page break has been moved to the page above ...] gajjanto indagajjitaṃ, madhura-gira-gajjitena ñāṇavaravijjujāla-pariveṭhitena karuṇājala-bharitena mahatā dhammāmata-meghena sakalalokam-abhitappayanto, gāma-nigama-rājadhānīsu cārikaṃ caramāno anupubbena Sāgalanagaraṃ anuppatto hoti. Tatra sudaṃ āyasmā Nāgaseno asītiyā bhikkhusahassehi saddhiṃ Sankheyyapariveṇe paṭivasati. Ten'; āhu:
Bahussuto citrakathī nipuṇo ca visārado
sāmāyiko ca kusalo paṭibhāne ca kovido.
Te ca tepiṭakā bhikkhū pañcanekāyikā pi ca
catunekāyikā c'; eva Nāgasenaṃ purakkharuṃ.
Gambhīrapañño medhāvī maggāmaggassa kovido
uttamatthaṃ anuppatto Nāgaseno visārado
Tehi bhikkhūhi parivuto nipuṇehi saccavādihi
caranto gāmanigamaṃ Sāgalaṃ upasankami.
Sankheyyapariveṇasmiṃ Nāgaseno tadā vasi,
katheti so manussehi pabbate kesarī yathā ti.
Atha kho Devamantiyo rājānaṃ Milindaṃ etad-avoca:
Agamehi tvaṃ mahārāja, āgamehi tvaṃ mahārāja, atthi mahārāja Nāgaseno nāma thero paṇḍito byatto medhāvi vinīto visārado bahussuto citrakathī kalyāṇapaṭibhāno, attha-dhamma-nirutti-paṭibhāna-paṭisambhidāsu pāramippatto, so etarahi Sankheyyapariveṇe paṭivasati, gaccha tvaṃ mahārāja, āyasmantaṃ Nāgasenaṃ pañhaṃ pucchassu, ussahati so tayā saddhiṃ sallapituṃ kankhaṃ paṭivinetun-ti. Atha kho Milindassa rañño sahasā Nāgaseno ti saddaṃ sutvā va ahud-eva bhayaṃ, ahudeva chambhitattaṃ, ahud-eva lomahaṃso. Atha kho Milindo rājā Devamantiyaṃ etad-avoca: Ussahati bho Nāgaseno bhikkhu mayā saddhiṃ sallapitun-ti.- Ussahati mahārāja api Inda-Yama-Varuṇa-Kuvera-PajāpatiSuyāma-Santusitalokapālehi pitupitāmahena Mahābrahmunā pi saddhiṃ sallapituṃ,


[page 023]
23
[... content straddling page break has been moved to the page above ...] kimanga pana manussabhūtenāti.- Atha kho Milindo rājā Devamantiyaṃ etadavoca: Tena hi tvaṃ Devamantiya bhadantassa santike dūtaṃ pesehīti. Evaṃ devāti kho Devamantiyo āyasmato Nāgasenassa santike dūtaṃ pāhesi: rājā bhante Milindo āyasmantaṃ dassanakāmo ti. Āyasmā pi kho Nāgaseno evam-āha: Tena hi āgacchatūti. Atha kho Milindo rājā pañcamattehi Yonakasatehi parivuto rathavaramāruyha mahatā balakāyena saddhiṃ yena Sankheyyapariveṇaṃ yen'; āyasmā Nāgaseno ten'; upasankami.
Tena kho pana samayena āyasmā Nāgaseno asītiyā bhikkhusahassehi saddhiṃ maṇḍalamāḷe nisinno hoti.
Addasā kho Milindo rājā āyasmato Nāgasenassa parisaṃ dūrato va, disvāna Devamantiyaṃ etad-avoca: Kass'; esā Devamantiya mahatī parisā ti.- Āyasmato kho mahārāja Nāgasenassa parisā ti.- Atha kho Milindassa rañño āyasmato Nāgasenassa parisaṃ dūrato va disvā ahud-eva bhayaṃ, ahud-eva chambhitattaṃ, ahud-eva lomahaṃso. Atha kho Milindo rājā, khaggaparivārito viya gajo, garuḷaparivārito viya nāgo, ajagaraparivārito viya kotthuko, mahisaparivārito viya accho, nāgānubaddho viya maṇḍūko, saddūlānubaddho viya migo, ahiguṇṭhikasamāgato viya pannago, majjārasamāgato viya unduro, bhūtavejjasamāgato viya pisāco, Rāhumukhagato viya cando,pannago viya peḷantaragato, sakuṇo viya pañjarantaragato, maccho viya jālantaragato, vāḷavanam-anuppaviṭṭho viya puriso, Vessavaṇāparādhiko viya yakkho, parikkhīṇāyuko viya devaputto, bhīto ubbiggo utrasto saṃviggo lomahaṭṭhajāto vimano dummano bhantacitto vipariṇatamānaso: mā maṃ ayaṃ jano paribhavīti dhitiṃ upaṭṭhapetvā Devamantiyaṃ etad-avoca: Mā kho tvaṃ Devamantiya āyasmantaṃ Nāgasenaṃ mayhaṃ ācikkheyyāsi,


[page 024]
24
[... content straddling page break has been moved to the page above ...] anakkhātañ-ñevāhaṃ Nāgasenaṃ jānissāmīti.Sādhu mahārāja, tvañ-ñeva jānāhīti.
Tena kho pana samayena āyasmā Nāgaseno tassā bhikkhuparisāya purato cattālīsāya bhikkhusahassānaṃ navakataro hoti, pacchato cattālīsāya bhikkhusahassānaṃ buḍḍhataro. Atha kho Milindo rājā sabban-taṃ bhikkhusanghaṃ purato ca pacchato ca majjhato ca anuvilokento addasā kho āyasmantaṃ Nāgasenaṃ dūrato va bhikkhusanghassa majjhe nisinnaṃ, kesarasīhaṃ viya vigatabhayabheravaṃ vigatalomahaṃsaṃ vigatabhayasārajjaṃ, disvāna ākāren'; eva aññāsi: eso kho ettha Nāgaseno ti. Atha kho Milindo rājā Devamantiyaṃ etadavoca: Eso kho Devamantiya āyasmā Nāgaseno ti.Āma mahārāja, eso kho Nāgaseno, suṭṭhu kho tvaṃ mahārāja Nāgasenaṃ aññāsīti.-Tato rājā tuṭṭho ahosi:
anakkhāto va mayā Nāgaseno aññāto ti. Atha kho Milindassa rañño āyasmantaṃ Nāgasenaṃ disvā va ahudeva bhayaṃ, ahud-eva chambhitattaṃ, ahud-eva lomahaṃso. Ten'; āhu:
Caraṇena c'; eva sampannaṃ, sudantaṃ uttame dame, disvā rājā Nāgasenaṃ idaṃ vacanam-abravi:
Kathikā mayā bahū diṭṭhā, sākacchā osaṭā bahū, na tādisaṃ bhayaṃ āsi ajja tāso yathā mama.
Nissaṃsayaṃ parājayo mama ajja bhavissati, jayo ca Nāgasenassa, yathā cittaṃ na saṇṭhitan-ti.
Bāhirakathā niṭṭhitā.


[page 025]
25
Atha kho Milindo rājā yen'; āyasmā Nāgaseno ten'; upasankami, upasankamitvā āyasmatā Nāgasenena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Āyasmā pi kho Nāgaseno paṭisammodi, yen'; eva rañño Milindassa cittaṃ ārādhesi. Atha kho Milindo rājā āyasmantaṃ Nāgasenaṃ etad-avoca: Katham-bhadanto ñāyati, kinnāmo si bhante ti.- Nāgaseno ti kho ahaṃ mahārāja ñāyāmi, Nāgaseno ti maṃ mahārāja sabrahmacārī samudācaranti, api ca mātāpitaro nāmaṃ karonti Nāgaseno ti vā Sūraseno ti vā Vīraseno ti vā Sīhaseno ti vā, api ca kho mahārāja sankhā samaññā paññatti vohāro nāmamattaṃ yad-idaṃ Nāgaseno ti, na h'; ettha puggalo upalabbhatīti.- Atha kho Milindo rājā evam-āha: Suṇantu me bhonto pañcasatā Yonakā asītisahassā ca bhikkhū, ayaṃ Nāgaseno evam-āha: na h'; ettha puggalo upalabbhatīti, kallan-nu kho tad-abhinanditun-ti. Atha kho Milindo rājā āyasmantaṃ Nāgasenaṃ etad-avoca: Sace bhante Nāgasena puggalo nūpalabbhati, ko carahi tumhākaṃ cīvara-piṇḍapāta-senāsanagilānapaccayabhesajja-parikkhāraṃ deti, ko taṃ paribhuñjati, ko sīlaṃ rakkhati, ko bhāvanam-anuyuñjati, ko magga-phala-nibbānāni sacchikaroti, ko pāṇaṃ hanati, ko adinnaṃ ādiyati, ko kāmesu micchā carati, ko musā bhaṇati, ko majjaṃ pivati, ko pañcānantariyakammaṃ karoti; tasmā na-tthi kusalaṃ, na-tthi akusalaṃ, natthi kusalākusalānaṃ kammānaṃ kattā vā kāretā vā, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, sace bhante Nāgasena yo tumhe māreti na-tthi tassāpi pāṇātipāto,


[page 026]
26
[... content straddling page break has been moved to the page above ...] tumhākam-pi bhante Nāgasena na-tthi ācariyo na-tthi upajjhāyo na-tthi upasampadā; Nāgaseno ti maṃ mahārāja sabrahmacārī samudācarantīti yaṃ vadesi, katamo ettha Nāgaseno, kin-nu kho bhante kesā Nāgaseno ti.- Na hi mahārājāti.- Lomā Nāgaseno ti.
- Na hi mahārājāti.-Nakhā-pe-dantā taco maṃsaṃ nahāru aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo singhāṇikā lasikā muttaṃ matthake matthalungaṃ Nāgaseno ti.- Na hi mahārājāti.-Kin-nu kho bhante rūpaṃ Nāgaseno ti.- Na hi mahārājāti.Vedanā Nāgaseno ti.- Na hi mahārājāti.- Saññā Nāgaseno ti.- Na hi mahārājāti.- Sankhārā Nāgaseno ti.- Na hi mahārājāti.- Viññāṇaṃ Nāgaseno ti.Na hi mahārājāti.-Kim-pana bhante rūpa-vedanāsaññā-sankhāra-viññāṇaṃ Nāgaseno ti.- Na hi mahārājāti.-Kim-pana bhante aññatra rūpa-vedanā-saññāsankhāra-viññāṇaṃ Nāgaseno ti.- Na hi mahārājāti.Tam-ahaṃ bhante pucchanto pucchanto na passāmi Nāgasenaṃ, saddo yeva nu kho bhante Nāgaseno, ko pan'; ettha Nāgaseno, alikaṃ tvaṃ bhante bhāsasi musāvādaṃ, na-tthi Nāgaseno ti.
Atha kho āyasmā Nāgaseno Milindaṃ rājānaṃ etadavoca: Tvaṃ kho si mahārāja khattiyasukhumālo accantasukhumālo, tassa te mahārāja majjhantikasamayaṃ tattāya bhūmiyā unhāya vālikāya kharā sakkhara-kaṭhalavālikā madditvā pādena gacchantassa pādā rujanti, kāyo kilamati, cittaṃ upahaññati, dukkhasahagataṃ kāyaviññāṇaṃ uppajjati, kin-nu tvaṃ pāden'; āgato si udāhu vāhanenāti.- Nāhaṃ bhante pāden'; āgacchāmi, rathenāhaṃ āgato 'smīti.


[page 027]
27
[... content straddling page break has been moved to the page above ...] - Sace tvaṃ mahārāja rathen'; āgato si rathaṃ me ārocehi, kin-nu kho mahārāja īsā ratho ti.
- Na hi bhante ti.- Akkho ratho ti.- Na hi bhante ti.- Cakkāni ratho ti.- Na hi bhante ti.-Rathapañjaraṃ ratho ti.- Na hi bhante ti.- Rathadaṇḍako ratho ti.- Na hi bhante ti.- Yugaṃ ratho ti.- Na hi bhante ti.- Rasmiyo ratho ti.- Na hi bhante ti.Patodalaṭṭhi ratho ti.- Na hi bhante ti.-Kin-nu kho mahārāja īsā-akkha-cakka-rathapañjara-rathadaṇḍayuga-rasmi-patodaṃ ratho ti.- Na hi bhante ti.
Kim-pana mahārāja aññatra īsā-akkha-cakka-rathapañjara-rathadaṇḍa-yuga-rasmi-patodaṃ ratho ti.- Na hi bhante ti.-Tam-ahaṃ mahārāja pucchanto pucchanto na passāmi rathaṃ, saddo yeva nu kho mahārāja ratho, ko pan'; ettha ratho, alikaṃ tvaṃ mahārāja bhāsasi musāvādaṃ, na-tthi ratho, tvaṃ si mahārāja sakala-Jambudīpe aggarājā, kassa pana tvaṃ bhāyitvā musā bhāsasi, suṇantu me bhonto pañcasatā Yonakā asītisahassā ca bhikkhū, ayaṃ Milindo rājā evam-āha: rathenāhaṃ āgato 'smīti: sace tvaṃ mahārāja rathen'; āgato si rathaṃ me ārocehīti vutto samāno rathaṃ na sampādeti, kallan-nu kho tad-abhinanditun-ti.
Evaṃ vutte pañcasatā Yonakā āyasmato Nāgasenassa sādhukāraṃ datvā Milindaṃ rājānaṃ etad-avocum: Idāni kho tvaṃ mahārāja sakkonto bhāsassūti. Atha kho Milindo rājā āyasmantaṃ Nāgasenaṃ etad-avoca: Nāhaṃ bhante Nāgasena musā bhaṇāmi, īsañ-ca paṭicca akkhañ-ca paṭicca cakkāni ca paṭicca rathapañjarañ-ca paṭicca rathadaṇḍakañ-ca paṭicca ratho ti sankhā samaññā paññatti vohāro nāmaṃ pavattatīti.- Sādhu kho tvaṃ mahārāja rathaṃ jānāsi, evam-eva kho mahārāja mayhaṃ-pi kese ca paṭicca lome ca paṭicca-pematthalungañ-ca


[page 028]
28
[... content straddling page break has been moved to the page above ...] paṭicca rūpañ-ca paṭicca vedanañ-ca paṭicca saññañ-ca paṭicca sankhāre ca paṭicca viññāṇañ-ca paṭicca Nāgaseno ti sankhā samaññā paññatti vohāro nāmamattaṃ pavattati, paramatthato pan'; ettha puggalo nūpalabbhati. Bhāsitam-p'; etaṃ mahārāja Vajirāya bhikkhuniyā Bhagavato sammukhā:
Yathā hi angasambhārā hoti saddo ratho iti,
evaṃ khandhesu santesu hoti satto ti sammutīti.Acchariyaṃ bhante Nāgasena, abbhutaṃ bhante Nāgasena, aticitrāni pañhapaṭibhānāni vissajjitāni, yadi Buddho tiṭṭheyya sādhukāraṃ dadeyya, sādhu sādhu Nāgasena, aticitrāni pañhapaṭibhānāni vissajjitāni.
Kativasso si tvaṃ bhante Nāgasenāti.- Sattavasso 'haṃ mahārājāti.- Ke te bhante satta, tvaṃ vā satta gaṇanā vā sattāti.- Tena kho pana samayena Milindassa rañño sabbābharaṇapatimaṇḍitassa alankatapaṭiyattassa paṭhaviyaṃ chāyā dissati, udakamaṇike chāyā dissati. Atha kho āyasmā Nāgaseno Milindaṃ rājānaṃ etad-avoca: Ayaṃ te mahārāja chāyā paṭhaviyaṃ udakamaṇike ca dissati, kim-pana mahārāja tvaṃ vā rājā chāyā vā rājā ti.- Ahaṃ bhante Nāgasena rājā, nāyaṃ chāyā rājā, maṃ pana nissāya chāyā pavattatīti.Evam-eva kho mahārāja vassānaṃ gaṇanā sattāti, na panāhaṃ satta, maṃ pana nissāya satta pavattati chāyūpamaṃ mahārājāti.- Acchariyaṃ bhante Nāgasena, abbhutaṃ bhante Nāgasena, aticitrāni pañhapaṭibhānāni vissajjitānīti.
Rājā āha: Bhante Nāgasena, sallapissasi mayā saddhin-ti.- Sace tvaṃ mahārāja paṇḍitavādā sallapissasi sallapissāmi, sace pana rājavādā sallapissasi na sallapissāmīti.- Kathaṃ bhante Nāgasena paṇḍitā sallapantīti.- Paṇḍitānaṃ kho mahārāja sallāpe āveṭhanam-pi kayirati, nibbeṭhanam-pi kayirati, niggaho pi kayirati, paṭikammam-pi kayirati,


[page 029]
29
[... content straddling page break has been moved to the page above ...] viseso pi kayirati, paṭiviseso pi kayirati, na ca tena paṇḍitā kuppanti, evaṃ kho mahārāja paṇḍitā sallapantīti.- Kathaṃ pana bhante rājāno sallapantīti.- Rājāno kho mahārāja sallāpe ekaṃ vatthuṃ paṭijānanti, yo taṃ vatthuṃ vilometi tassa daṇḍaṃ āṇāpenti: imassa daṇḍaṃ paṇethāti, evaṃ kho mahārāja rājāno sallapantīti.- Paṇḍitavādā 'haṃ bhante sallapissāmi no rājavadā, vissattho bhadanto sallapatu, yathā bhikkhunā vā sāmaṇerena vā upāsakena vā ārāmikena vā saddhiṃ sallapati evaṃ vissattho bhadanto sallapatu, mā bhāyatūti.- Suṭṭhu mahārājāti thero abbhanumodi.
Rājā āha: Bhante Nāgasena, pucchissāmīti.- Puccha mahārājāti.- Pucchito si me bhante ti.- Vissajjitaṃ mahārājāti.- Kiṃ pana bhante tayā vissajjitan-ti.Kiṃ pana mahārāja tayā pucchitan-ti.
Atha kho Milindassa rañño etad-ahosi: paṇḍito kho ayaṃ bhikkhu, paṭibalo mayā saddhiṃ sallapituṃ, bahukāni ca me ṭhānāni pucchitabbāni bhavissanti, yāva apucchitāni yeva tāni ṭhānāni bhavissanti atha suriyo atthaṃ gamissati, yan-nūnāhaṃ sve antepure sallapeyyan-ti.
Atha kho rājā Devamantiyaṃ etad-avoca: Tena hi tvaṃ Devamantiya bhadantassa āroceyyāsi: sve antepure raññā saddhiṃ sallāpo bhavissatīti. Idaṃ vatvā Milindo rājā uṭṭhāy'; āsanā theraṃ Nāgasenaṃ āpucchitvā assaṃ abhirūhitvā Nāgaseno Nāgaseno ti sajjhāyaṃ karonto pakkāmi. Atha kho Devamantiyo āyasmantaṃ Nāgasenaṃ etad-avoca: Rājā bhante Milindo evam-āha: sve antepure sallāpo bhavissatīti. Suṭṭhūti thero abbhanumodi.
Atha kho tassā rattiyā accayena Devamantiyo ca Anantakāyo ca Mankuro ca Sabbadinno ca yena Milindo rājā ten'; upasankamiṃsu, upasankamitvā rājānaṃ Milindaṃ etad-avocuṃ: Āgacchati mahārāja bhadanto Nāgaseno ti.


[page 030]
30
[... content straddling page break has been moved to the page above ...] - Āma, āgacchatūti.- Kittakehi bhikkhūhi saddhiṃ āgacchatīti.- Yattake bhikkhū icchati tattakehi bhikkhūhi saddhiṃ āgacchatūti.- Atha kho Sabbadinno āha: Āgacchatu mahārāja dasahi bhikkhūhi saddhin-ti. Dutiyam-pi kho rājā āha: Yattake bhikkhū icchati tattakehi bhikkhūhi saddhiṃ āgacchatūti. Dutiyam-pi kho Sabbadinno āha: Āgacchatu mahārāja dasahi bhikkhūhi saddhin-ti. Tatiyam-pi kho rājā āha:
Yattake bhikkhū icchati tattakehi bhikkhūhi saddhiṃ āgacchatūti. Tatiyam-pi kho Sabbadinno āha: Āgacchatu mahārāja dasahi bhikkhūhi saddhin-ti.- Sabbo panāyaṃ sakkāro paṭiyādito, ahaṃ bhaṇāmi: yattake bhikkhū icchati tattakehi bhikkhūhi saddhiṃ āgacchatūti, ayaṃ bhaṇe Sabbadinno aññathā bhaṇati, kin-nu mayaṃ na paṭibalā bhikkhūnaṃ bhojanaṃ dātun-ti.- Evaṃ vutte Sabbadinno manku ahosi.
Atha kho Devamantiyo ca Anantakāyo ca Mankuro ca yen'; āyasmā Nāgaseno ten'; upasankamiṃsu, upasankamitvā āyasmantaṃ Nāgasenaṃ etad-avocum: Rājā bhante Milindo evam-āha: yattake bhikkhū icchati tattakehi bhikkhūhi saddhiṃ āgacchatūti. Atha kho āyasmā Nāgaseno pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya asītiyā bhikkhusahassehi saddhiṃ Sāgalaṃ pāvisi. Atha kho Anantakāyo āyasmantaṃ Nāgasenaṃ nissāya gacchanto āyasmantaṃ Nāgasenaṃ etad-avoca: Bhante Nāgasena, yaṃ pan'; etaṃ brūmi Nāgaseno ti katam'; ettha Nāgaseno ti. Thero āha: Ko pan'; ettha Nāgaseno ti maññasīti.- Yo so bhante abbhantare-vāyo jīvo pavisati ca nikkhamati ca so Nāgaseno ti maññāmīti.- Yadi pan'; eso vāto nikkhamitvā na paviseyya pavisitvā na nikkhameyya jīveyya nu kho so puriso ti.- Na hi bhante ti.


[page 031]
31
[... content straddling page break has been moved to the page above ...] - Ye pan'; ime sankhadhamakā sankhaṃ dhamenti tesaṃ vāto puna pavisatīti.- Na hi bhante ti.Ye pan'; ime vaṃsadhamakā vaṃsaṃ dhamenti tesaṃ vāto puna pavisatīti.- Na hi bhante ti.- Ye pan'; ime singadhamakā singaṃ dhamenti tesaṃ vāto puna pavisatīti.- Na hi bhante ti.- Atha kissa pana te na marantīti.- Nāhaṃ paṭibalo tayā vādinā saddhiṃ sallapituṃ, sādhu bhante, atthaṃ jappehīti.- N'; eso jīvo, assāsa-passāsā nām'; ete kāyasankhārā ti thero Abhidhammakathaṃ akāsi. Atha Anantakāyo upāsakattaṃ paṭivedesi.
Atha kho āyasmā Nāgaseno yena Milindassa rañño nivesanaṃ ten'; upasankami, upasankamitvā paññatte āsane nisīdi. Atha kho Milindo rājā āyasmantaṃ Nāgasenaṃ saparisaṃ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā ekamekaṃ bhikkhuṃ ekamekena dussayugena acchādetvā āyasmantaṃ Nāgasenaṃ ticīvarena acchādetvā āyasmantaṃ Nāgasenaṃ etad-avoca:
Bhante Nāgasena, dasahi bhikkhūhi saddhiṃ idha nisīdatha, avasesā gacchantūti. Atha kho Milindo rājā āyasmantaṃ Nāgasenaṃ bhuttāviṃ onītapattapāṇiṃ viditvā aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho Milindo rājā āyasmantaṃ Nāgasenaṃ etad-avoca: Bhante Nāgasena, kimhi hoti kathāsallāpo ti.- Atthena mayaṃ mahārāja atthikā, atthe hotu kathāsallāpo ti.
Rājā āha: Kimatthiyā bhante Nāgasena tumhākaṃ pabbajjā, ko ca tumhākaṃ paramattho ti. Thero āha:
Kin-ti mahārāja idaṃ dukkhaṃ nirujjheyya aññañ-ca dukkhaṃ na uppajjeyyāti etadatthā mahārāja amhākaṃ pabbajjā, anupādā'; parinibbānaṃ kho pana amhākaṃ paramattho ti. - Kim- pana bhante Nāgasena sabbe etadatthāya pabbajantīti.


[page 032]
32
[... content straddling page break has been moved to the page above ...] - Na hi mahārāja, keci etadatthāya pabbajanti, keci rājābhinita pabbajanti, keci corābhinītā pabbajanti, keci iṇaṭṭā pabbajanti, keci ājīvikatthāya pabbajanti; ye pana sammā pabbajanti te etadatthāya pabbajantīti.- Tvaṃ pana bhante etadatthāya pabbajito sīti.- Ahaṃ kho mahārāja daharako santo pabbajito, na jānāmi: iman-nām-atthāya pabbajāmīti, api ca kho me evaṃ ahosi: paṇḍitā ime samaṇā Sakyaputtiyā, te maṃ sikkhāpessantīti, svāhaṃ tehi sikkhāpito jānāmi ca passāmi ca: imassa nām'; atthāya pabbajjā ti.- Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, atthi koci mato na paṭisandahatīti.- Thero āha: Koci paṭisandahati, koci na paṭisandahatīti.- Ko paṭisandahati, ko na paṭisandahatīti.- Sakkileso mahārāja paṭisandahati, nikkileso na paṭisandahatiti.- Tvaṃ pana bhante paṭisandahissasīti.
- Sace mahārāja saupādāno bhavissāmi paṭisandahissāmi, sace anupādāno bhavissāmi na paṭisandahissāmīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yo na paṭisandahati nanu so yoniso manasikārena na paṭisandahatīti. - Yoniso ca mahārāja manasikārena paññāya ca aññehi ca kusalehi dhammehīti. - Nanu bhante yoniso manasikāro yeva paññā ti. - Na hi mahārāja, añño manasikāro aññā paññā; imesaṃ kho mahārāja aj-eḷaka-go-mahisa-oṭṭhagadrabhānam-pi manasikāro atthi, paññā pana tesaṃ na-tthīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Kiṃlakkhaṇo bhante manasikāro, kiṃlakkhaṇā paññā ti. - Ūhanalakkhaṇo kho mahārāja manasikāro, chedanalakkhaṇā paññā ti. - Kathaṃ ūhanalakkhaṇo manasikāro, kathaṃ chedanalakkhaṇā paññā;
opammaṃ karohīti. - Jānāsi tvaṃ mahārāja yavalāvake ti.


[page 033]
33
[... content straddling page break has been moved to the page above ...] - Āma bhante, jānāmīti. - Kathaṃ mahārāja yavalāvakā yavaṃ lunantīti. - Vāmena bhante hatthena yavakalāpaṃ gahetvā dakkhiṇena hatthena dāttaṃ gahetvā dāttena chindantīti. - Yathā mahārāja yavalāvako vāmena hatthena yavakalāpaṃ gahetvā dakkhiṇena hatthena dāttaṃ gahetvā dāttena chindati, evam-eva kho mahārāja yogāvacaro manasikārena mānasaṃ gahetvā paññāya kilese chindati. Evaṃ kho mahārāja ūhanalakkhaṇo manasikāro, eyaṃ chedanalakkhaṇā paññā ti.Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yaṃ pan'; etaṃ brūsi:
aññehi ca kusalehi dhammehīti, katame te kusalā dhammā ti.- Sīlaṃ mahārāja saddhā viriyaṃ sati samādhi, ime te kusalā dhammā ti. - Kiṃlakkhaṇaṃ bhante sīlan-ti.
- Patitthānalakkhaṇaṃ mahārāja sīlaṃ sabbesaṃ kusalānaṃ dhammānaṃ: indriya-bala-bojjhanga-magga-satipaṭṭhāna-sammappadhāna-iddhipāda-jhāna-vimokha-samādhi-samāpattīnaṃ sīlaṃ patiṭṭhā, sīle patiṭṭhitassa kho mahārāja sabbe kusalā dhammā na parihāyantīti.Opammaṃ karohīti.- Yathā mahārāja ye keci bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam-ete bījagāma-bhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, evam-eva kho mahārāja yogāvacaro sīlaṃ nissāya sīle patiṭṭhāya pañc'; indriyāni bhāveti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyan-ti.Bhiyyo opammaṃ karohīti. - Yathā mahārāja ye keci balakaraṇīyā kammantā karīyanti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam-ete balakaraṇīyā kammantā karīyanti, evam-eva kho mahārāja yogāvacaro sīlaṃ nissāya sīle patiṭṭhāya pañc'; indriyāni bhāveti:
saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyan-ti.


[page 034]
34
[... content straddling page break has been moved to the page above ...] - Bhiyyo opammaṃ karohīti. - Yathā mahārāja nagaravaḍḍhaki nagaraṃ māpetukāmo paṭhamaṃ nagaraṭṭhānaṃ sodhāpetvā khāṇukaṇṭakaṃ apakaḍḍhāpetvā samaṃ kārāpetvā tato aparabhāge vīthi-catukkasinghāṭakādi-paricchedena vibhajitvā nagaraṃ māpeti, evam-eva kho mahārāja yogāvacaro sīlaṃ nissāya sīle patiṭṭhāya pañc'; indriyāni bhāveti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyan-ti.
- Bhiyyo opammaṃ karohīti.- Yathā mahārāja langhako sippaṃ dassetukāmo paṭhaviṃ khaṇāpetvā sakkhara-kaṭhalakaṃ apakaḍḍhāpetvā bhūmiṃ samaṃ kārāpetvā mudukāya bhūmiyā sippaṃ dasseti, evam-eva kho mahārāja yogāvacaro sīlaṃ nissāya sīle patiṭṭhāya pañc'; indriyāni bhāveti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Sīle patiṭṭhāya naro sapanño
cittaṃ paññañ-ca bhāvayaṃ
ātāpī nipako bhikkhu
so imaṃ vijaṭaye jaṭan-ti.
Ayaṃ patiṭṭhā dharaṇī va pāṇinaṃ,
idañ-ca mūlaṃ kusalābhivuddhiyā,
mukhañ-c'; idaṃ sabbajinānusāsane
yo sīlakhandho varapātimokkhiyo ti.-
Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kiṃlakkhaṇā saddhā ti.
- Sampasādanalakkhaṇā ca mahārāja saddhā sampakkhandanalakkhaṇā cāti.- Katham-bhante sampasādanalakkhaṇā saddhā ti.- Saddhā kho mahārāja uppajjamānā nīvaraṇe vikkhambheti, vinīvaraṇaṃ cittaṃ hoti acchaṃ vippasannaṃ anāvilaṃ,


[page 035]
35
[... content straddling page break has been moved to the page above ...] evaṃ kho mahārāja sampasādanalakkhaṇā saddhā ti.- Opammaṃ karohīti.Yathā mahārāja rājā cakkavattī caturanginiyā senāya saddhiṃ addhānamaggapaṭipanno parittaṃ udakaṃ tareyya, taṃ udakaṃ hatthīhi ca assehi ca rathehi ca pattīhi ca khubhitaṃ bhaveyya āvilaṃ luḷitaṃ kalalībhūtaṃ, uttiṇṇo ca rājā cakkavattī manusse āṇāpeyya: pānīyaṃ bhaṇe āharatha, pivissāmīti, rañño udakappasādako maṇi bhaveyya, evaṃ devāti kho te manussā rañño cakkavattissa paṭissutvā taṃ udakappasādakaṃ maṇiṃ udake pakkhipeyyuṃ, tasmiṃ udake pakkhittamatte sankha-sevālapaṇakaṃ vigaccheyya kaddamo ca sannisīdeyya, acchambhaveyya udakaṃ vippasannaṃ anāvilaṃ, tato rañño cakkavattissa pānīyaṃ upanāmeyyuṃ: pivatu devo pānīyan-ti. Yathā mahārāja udakaṃ evaṃ cittaṃ daṭṭhabbaṃ, yathā te manussā evaṃ yogāvacaro daṭṭhabbo, yathā sankha-sevāla-paṇakaṃ kaddamo ca evaṃ kilesā daṭṭhabbā, yathā udakappasādako maṇi evaṃ saddhā daṭṭhabbā, yathā udakappasādake maṇimhi udake pakkhittamatte sankha-sevāla-paṇakaṃ vigaccheyya kaddamo ca sannisīdeyya, accham-bhaveyya udakaṃ vippasannaṃ anāvilaṃ, evam-eva kho mahārāja saddhā uppajjamānā nīvaraṇe vikkhambheti, vinīvaraṇaṃ cittaṃ hoti acchaṃ vippasannaṃ anāvilaṃ. Evaṃ kho mahārāja sampasādanalakkhaṇā saddhā ti. - Katham-bhante sampakkhandanalakkhaṇā saddhā ti. - Yathā mahārāja yogāvacaro aññesaṃ cittaṃ vimuttaṃ passitvā sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā sampakkhandati, yogaṃ karoti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, evaṃ kho mahārāja sampakkhandanalakkhaṇā saddhā ti.Opammaṃ karohīti. - Yathā mahārāja uparipabbate mahāmegho abhippavasseyya,


[page 036]
36
[... content straddling page break has been moved to the page above ...] taṃ udakaṃ yathāninnaṃ pavattanaṃ pabbata-kandara-padara-sākhā paripūretvā nadiṃ paripūreyya, sā ubhato kūlāni saṃvissandantī gaccheyya, atha mahājanakāyo āgantvā tassā nadiyā uttānataṃ vā gambhīrataṃ vā ajānanto bhīto vitthato tīre tiṭṭheyya, ath'; aññataro puriso āgantvā attano thāmañ-ca balañ-ca sampassanto gāḷhaṃ kacchaṃ bandhitvā pakkhanditvā tareyya, taṃ tiṇṇaṃ passitvā mahājanakāyo pi tareyya, evam-eva kho mahārāja yogāvacaro aññesaṃ cittaṃ vimuttaṃ passitvā sotāpatthale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā sampakkhandati, yogaṃ karoti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Evaṃ kho mahārāja sampakkhandanalakkhaṇā saddhā. Bhāsitam-p'; etaṃ mahārāja Bhagavatā Saṃyuttanikāyavare:
Saddhāya taratī oghaṃ, appamādena aṇṇavaṃ,
viriyena dukkhaṃ acceti, paññāya parisujjhatīti.-
Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kiṃlakkhaṇaṃ viriyan-ti.
- Upatthambhanalakkhaṇaṃ mahārāja viriyaṃ, viriyūpatthambhitā sabbe kusalā dhammā na parihāyantīti.Opammaṃ karohīti.- Yathā mahārāja puriso gehe patante aññena dārunā upatthambheyya, upatthambhitaṃ santaṃ evan-taṃ gehaṃ na pateyya, evam eva kho mahārāja upatthambhanalakkhaṇaṃ viriyaṃ, viriyūpatthambhitā sabbe kusalā dhammā na parihāyantīti. - Bhiyyo opammaṃ karohīti. - Yathā mahārāja parittakaṃ senaṃ mahatī senā bhañjeyya, tato rājā aññamaññaṃ anusāreyya anupeseyya, tāya saddhiṃ parittakā senā mahatiṃ senaṃ bhañjeyya, evam-eva kho mahārāja upatthambhanalakkhaṇaṃ viriyaṃ, viriyūpatthambhitā sabbe kusalā dhammā na parihāyanti.


[page 037]
37
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Viriyavā kho bhikkhave ariyasāvako akusalaṃ pajahati kusalaṃ bhāveti, sāvajjaṃ pajahati anavajjaṃ bhāveti, suddham-attānaṃ pariharatīti. Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kiṃlakkhaṇā satīti.- Apilāpanalakkhaṇā mahārāja sati upagaṇhanalakkhaṇā cāti.-Katham-bhante apilāpanalakkhaṇā satīti.Sati mahārāja uppajjamānā kusalākusala-sāvajjānavajjahīnappaṇīta-kaṇhasukka-sappaṭibhāga-dhamme apilāpeti:
ime cattāro satipaṭṭhānā, ime cattāro sammappadhānā, ime cattāro iddhipādā, imāni pañc'; indriyāni, imāni pañca balāni, ime satta bojjhangā, ayaṃ ariyo aṭṭhangiko maggo, ayaṃ samatho, ayaṃ vipassanā, ayaṃ vijjā, ayaṃ vimuttīti, tato yogāvacaro sevitabbe dhamme sevati asevitabbe dhamme na sevati, bhajitabbe dhamme bhajati abhajitabbe dhamme na bhajati. Evaṃ kho mahārāja apilāpanalakkhaṇā satīti. - Opammaṃ karohīti. - Yathā mahārāja rañño cakkavattissa bhaṇḍāgāriko rājānaṃ cakkavattiṃ sāyapātaṃ yasaṃ sarāpeti: ettakā deva te hatthī, ettakā assā, ettakā rathā, ettakā pattī, ettakaṃ hiraññaṃ, ettakaṃ suvaṇṇaṃ, ettakaṃ sāpateyyaṃ, taṃ devo saratūti rañño sāpateyyaṃ apilāpeti, evam-eva kho mahārāja sati uppajjamānā kusalākusala-sāvajjānavajjahīnappaṇīta-kaṇhasukka-sappaṭibhāga-dhamme apilāpeti:
ime cattāro satipaṭṭhānā, ime cattāro sammappadhānā, ime cattāro iddhipādā, imāni {pañc'; indriyāni,} imāni pañca balāni, ime satta bojjhangā, ayaṃ ariyo aṭṭhangiko maggo, ayaṃ samatho, ayaṃ vipassanā, ayaṃ vijjā, ayaṃ vimuttīti, tato yogāvacaro sevitabbe dhamme sevati asevitabbe dhamme na sevati, bhajitabbe dhamme bhajati na bhajitabbe dhamme na bhajati. Evaṃ kho mahārāja apilāpanalakkhaṇā satīti. - Katham-bhante upagaṇhanalakkhaṇā satīti. - Sati mahārāja uppajjamānā hitāhitānaṃ dhammānaṃ gatiyo samannesati: ime dhammā hitā ime dhammā ahitā,


[page 038]
38
[... content straddling page break has been moved to the page above ...] ime dhammā upakārā ime dhammā anupakārā ti, tato yogāvacaro ahite dhamme apanudeti hite dhamme upagaṇhāti, anupakāre dhamme apanudeti upakāre dhamme upagaṇhāti. Evaṃ kho mahārāja upagaṇhanalakkhaṇā satīti. Opammaṃ karohīti.-Yathā mahārāja rañño cakkavattissa pariṇāyakaratanaṃ rañño hitāhite jānāti: ime rañño hitā ime ahitā, ime upakārā ime anupakārā ti, tato ahite apanudeti hite upagaṇhāti, anupakāre apanudeti upakāre upagaṇhāti, evam-eva kho mahārāja sati uppajjamānā hitāhitānaṃ dhammānaṃ gatiyo samannesime dhammā hitā ime dhammā ahitā, ime dhammā upakārā ime dhammā anupakārā ti, tato yogāvacaro ahite dhamme apanudeti hite dhamme upagaṇhāti, anupakāre dhamme apanudeti upakāre dhamme upagaṇhāti. Evaṃ kho mahārāja upagaṇhanalakkhaṇā sati. Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Satiñ-ca kvāham bhikkhave sabbatthikaṃ vadāmīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kiṃlakkhaṇo samādhīti.
- Pamukhalakkhaṇo mahārāja samādhi, ye keci kusalā dhammā sabbe te samādhipamukhā honti samādhininnā samādhipoṇa samādhipabbhārā ti. - Opammaṃ karohīti.
- Yathā mahārāja kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭangamā honti kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggam-akkhāyati, evam-eva kho mahārāja ye keci kusalā dhammā sabbe te samādhipamukhā honti samādhininnā samādhipoṇā samādhipabbhārā ti. - Bhiyyo opammaṃ karohīti. - Yathā mahārāja koci rājā caturanginiyā senāya saddhiṃ sangāmaṃ otareyya, sabbā va senā, hatthī ca assā ca rathā ca pattī ca, tappamukhā bhaveyyuṃ tanninnā tappoṇā tappabbhārā, taṃ yeva anupariyāyeyyuṃ, evam-eva kho mahārāja ye keci kusalā dhammā sabbe te samādhipamukhā samādhininnā samādhipoṇā samādhipabbhārā.


[page 039]
39
[... content straddling page break has been moved to the page above ...] Evaṃ kho mahārāja pamukhalakkhaṇo samādhi. Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Samādhim-bhikkhave bhāvetha, samāhito yathābhūtaṃ pajānātīti. - Kallo si bhante Nāgasenāti
Rājā āha: Bhante Nāgasena, kiṃlakkhaṇā paññā ti.
- Pubbe kho mahārāja mayā vuttaṃ: chedanalakkhaṇā paññā ti, api ca obhāsanalakkhaṇā pi paññā ti. - Katham-bhante obhāsanalakkhaṇā paññā ti. - Paññā mahārāja uppajjamānā avijjandhakāraṃ vidhameti, vijjobhāsaṃ janeti, ñāṇālokaṃ vidaṃseti, ariyasaccāni pākaṭāni karoti, tato yogāvacaro aniccan-ti vā dukkhan-ti vā anattā ti vā sammappaññāya passatīti. - Opammaṃ karohīti. - Yathā mahārāja puriso andhakāre gehe padīpaṃ paveseyya, paviṭṭho padīpo andhakāraṃ vidhameti, obhāsaṃ janeti, ālokaṃ vidaṃseti, rūpāni pākaṭāni karoti, evam-eva kho mahārāja paññā uppajjamānā avijjandhakāraṃ vidhameti, vijjobhāsaṃ janeti, ñāṇālokaṃ vidaṃseti, ariyasaccāni pākaṭāni karoti, tato yogāvacaro aniccan-ti vā dukkhan-ti vā anattā ti vā sammappaññāya passati. Evaṃ kho mahārāja obhāsanalakkhaṇā paññā ti.
- Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, ime dhammā nānā santā ekaṃ atthaṃ abhinipphādentīti. - Āma mahārāja, ime dhammā nānā santā ekaṃ atthaṃ abhinipphādenti:
kilese hanantīti. - Katham-bhante ime dhammā nānā santā ekaṃ atthaṃ abhinipphādenti: kilese hananti, opammaṃ karohīti. - Yathā mahārāja senā nānā santā, hatthī ca assā ca rathā ca pattī ca, ekaṃ atthaṃ abhinipphādenti: sangāme parasenaṃ abhivijinanti, evam-eva kho mahārāja ime dhammā nānā santā ekaṃ atthaṃ abhinipphādenti: kilese hanantīti. - Kallo si bhante Nāgasenāti.
Paṭhamo vaggo.


[page 040]
40
Rājā āha: Bhante Nāgasena, yo uppajjati so eva so udāhu añño ti. - Thero āha: Na ca so na ca añño ti.
- Opammaṃ karohīti. - Taṃ kim-maññasi mahārāja:
yadā tvaṃ daharo taruṇo mando uttānaseyyako ahosi so yeva tvaṃ etarahi mahanto ti. - Na hi bhante, añño so daharo taruṇo mando uttānaseyyako ahosi, añño ahaṃ etarahi mahanto ti. - Evaṃ sante kho mahārāja mātā ti pi na bhavissati, pitā ti pi na bhavissati, ācariyo ti pi na bhavissati, sippavā ti pi na bhavissati, sīlavā ti pi na bhavissati, paññāvā ti pi na bhavissati, kin-nu kho mahārāja aññā eva kalalassa mātā, aññā abbudassa mātā, aññā pesiyā mātā, aññā ghanassa mātā, aññā khuddakassa mātā, aññā mahantassa mātā, añño sippaṃ sikkhati, añño sikkhito bhavati, añño pāpakammaṃ karoti, aññassa hatthapādā chijjantīti. - Na hi bhante, tvaṃ pana bhante evaṃ vutte kiṃ vadeyyāsīti. - Thero āha:
Ahañ-ñeva kho mahārāja daharo ahosiṃ taruṇo mando uttānaseyyako, ahañ-ñeva etarahi mahanto, imañ-ñeva kāyaṃ nissāya sabbe te ekasangahītā ti. - Opammaṃ karohīti. - Yathā mahārāja kocid-eva puriso padīpaṃ padīpeyya, kiṃ so sabbarattiṃ dīpeyyāti. - Āma bhante, sabbarattiṃ dīpeyyāti. - Kin-nu kho mahārāja yā purime yāme acci sā majjhime yāme accīti. - Na hi bhante ti. - Yā majjhime yāme acci sā pacchime yāme accīti. - Na hi bhante ti. - Kin-nu kho mahārāja añño so ahosi purime yāme padīpo, añño majjhime yāme padīpo, añño pacchime yāme padīpo ti. - Na hi bhante, taṃ yeva nissāya sabbarattiṃ padīpito ti. - Evam-eva kho mahārāja dhammasantati sandahati, añño uppajjati añño nirujjhati, apubbaṃ acarimaṃ viya sandahati, tena na ca so na ca añño pacchimaviññāṇasangahaṃ gacchatīti. - Bhiyyo opammaṃ karohīti. - Yathā mahārāja khīraṃ duyhamānaṃ kālantarena dadhi parivatteyya,


[page 041]
41
[... content straddling page break has been moved to the page above ...] dadhito navanītaṃ, navanītato ghataṃ parivatteyya, yo nu kho mahārāja evaṃ vadeyya: yaṃ yeva khīraṃ taṃ yeva dadhi taṃ yeva navanītaṃ taṃ yeva ghatan-ti, sammā nu kho so mahārāja vadamāno vadeyyāti. - Na hi bhante, taṃ yeva nissāya sambhūtan-ti. - Evam-eva kho mahārāja dhammasantati sandahati, añño uppajjati añño nirujjhati, apubbaṃ acarimaṃ viya sandahati, tena na ca so na ca añño pacchimaviññāṇasangahaṃ gacchatīti.
- Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yo na paṭisandahati jānāti so: na paṭisandahissāmīti. - Āma mahārāja, yo na paṭisandahati jānāti so: na paṭisandahissāmīti. Katham-bhante jānātīti. - Yo hetu yo paccayo paṭisandahanāya tassa hetussa tassa paccayassa uparamā jānāti so: na paṭisandahissāmīti. - Opammaṃ karohīti. Yathā mahārāja kassako gahapatiko kasitvā ca vapitvā ca dhaññāgāraṃ paripūreyya, so aparena samayena n'; eva kaseyya na vapeyya, yathāsambhatañ-ca dhaññaṃ paribhuñjeyya vā vissajjeyya vā yathāpaccayaṃ vā kareyya, jāneyya so mahārāja kassako gahapatiko: na me dhaññāgāraṃ paripūrissatīti. - Āma bhante, jāneyyāti. - Kathaṃ jāneyyāti. - Yo hetu yo paccayo dhaññāgārassa paripūraṇāya tassa hetussa tassa paccayassa uparamā jāneyya:
na me dhaññāgāraṃ paripūrissatīti. - Evam-eva kho mahārāja yo hetu yo paccayo paṭisandahanāya tassa hetussa tassa paccayassa uparamā jānāti so: na paṭisandahissāmīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yassa ñāṇaṃ uppannaṃ tassa paññā uppannā ti. - Āma mahārāja, yassa ñāṇaṃ uppannaṃ tassa paññā uppannā ti. - Kim-bhante yañ-ñeva ñāṇaṃ sā yeva paññā ti.


[page 042]
42
[... content straddling page break has been moved to the page above ...] - Āma mahārāja, yañ-ñeva ñāṇaṃ sā yeva paññā ti. - Yassa pana bhante tañ-ñeva ñāṇaṃ sā yeva paññā uppannā kiṃ sammuyheyya so udāhu na sammuyheyyāti. - Katthaci mahārāja sammuyheyya, katthaci na sammuyheyyāti. - Kuhiṃ bhante sammuyheyya, kuhiṃ na sammuyheyyāti. - Aññātapubbesu vā mahārāja sippaṭṭhānesu agatapubbāya vā disāya assutapubbāya vā nāmapaññattiyā sammuyheyyāti. - Kuhiṃ na sammuyheyyāti. - Yaṃ kho pana mahārāja tāya paññāya kataṃ: aniccan-ti vā dukkhan-ti vā anattā ti vā, tahiṃ na sammuyheyyāti. - Moho pan'; assa bhante kuhiṃ gacchatīti. - Moho kho mahārāja ñāṇe uppannamatte tatth'; eva nirujjhatīti. - Opammaṃ karohīti. - Yathā mahārāja kocid-eva puriso andhakāro gehe padīpaṃ āropeyya, tato andhakāro nirujjheyya āloko pātubhaveyya, evam-eva kho mahārāja ñāṇe uppannamatte moho tatth'; eva nirujjhatīti. - Paññā pana bhante kuhiṃ gacchatīti. - Paññā pi kho mahārāja sakiccayaṃ katvā tatth'; eva nirujjhati, yaṃ pana tāya paññāya kataṃ: aniccan-ti vā dukkhan-ti vā anattā ti vā, taṃ na nirujjhatīti. - Bhante Nāgasena, yaṃ pan'; etaṃ brūsi: paññā sakiccayaṃ katvā tatth'; eva nirujjhati, yaṃ pana tāya paññāya kataṃ: aniccan-ti vā dukkhan-ti vā anattā ti vā, taṃ na nirujjhatīti, tassa opammaṃ karohīti. - Yathā mahārāja koci puriso rattiṃ lekhaṃ pesetukāmo lekhakaṃ pakkosāpetvā padīpaṃ āropetvā lekhaṃ likhāpeyya, likhite pana lekhe padīpaṃ vijjhāpeyya, vijjhāpite pi padīpe lekhaṃ na vinasseyya, evameva kho mahārāja paññā sakiccayaṃ katvā tatth'; eva nirujjhati, yam-pana tāya paññāya kataṃ: aniccan-ti vā dukkhan-ti vā anattā ti vā, taṃ na nirujjhatīti. - Bhiyyo opammaṃ karohīti. - Yathā mahārāja puratthimesu janapadesu manussā anugharaṃ pañca pañca udakaghaṭakāni ṭhapenti ālimpanaṃ vijjhāpetuṃ,


[page 043]
43
[... content straddling page break has been moved to the page above ...] ghare paditte tāni pañca udakaghaṭakāni gharass'; upari khipanti, tato aggi vijjhāyati, kin-nu kho mahārāja tesaṃ manussānaṃ evaṃ hoti: puna tehi ghaṭehi ghaṭakiccaṃ karissāmāti.- Na hi bhante: alaṃ tehi ghaṭehi, kiṃ tehi ghaṭehīti.- Yathā mahārāja pañca udakaghaṭakāni evaṃ pañc'; indriyāni daṭṭhabbāni: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ, yathā te manussā evaṃ yogāvacaro daṭṭhabbo, yathā aggi evaṃ kilesā daṭṭhabbā, yathā pañcahi udakaghaṭakehi aggi vijjhāpīyati evaṃ pañcindriyehi kilesā vijjhāpīyanti, vijjhāpitā pi kilesā na puna sambhavanti, evam-eva kho mahārāja paññā sakiccayaṃ katvā tatth'; eva nirujjhati, yam-pana tāya paññāya kataṃ: aniccan-ti vā dukkhan-ti vā anattā ti vā, taṃ na nirujjhatīti.- Bhiyyo opammaṃ karohīti.Yathā mahārāja vejjo pañca mūlabhesajjāni gahetvā gilānakaṃ upasankamitvā tāni pañca mūlabhesajjāni piṃsitvā gānakaṃ pāyeyya, tehi ca dosā niddhameyyuṃ, kin-nu kho mahārāja tassa vejjassa evaṃ hoti: puna tehi mūlabhesajjehi bhesajjakiccaṃ karissāmīti.- Na hi bhante:
alan-tehi mūlabhesajjehi, kin-tehi mūlabhesajjehīti.Yathā mahārāja pañca mūlabhesajjāni evaṃ pañc'; indriyāni daṭṭhabbāni: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ, yathā vejjo evaṃ yogāvacaro daṭṭhabbo, yathā byādhi evaṃ kilesā daṭṭhabbā, yathā byādhito puriso evaṃ putthujjano daṭṭhabbo, yathā pañcamūlabhesajjehi gilānassa dosā niddhantā, dose niddhante gilāno arogo hoti, evaṃ pañcindriyehi kilesā niddhamīyanti, niddhamitā ca kilesā na puna sambhavanti, evam-eva kho mahārāja paññā sakiccayaṃ katvā tatth'; eva nirujjhati, yaṃ pana tāya paññāya kataṃ: aniccan-ti vā dukkhan-ti vā anattā ti vā,


[page 044]
44
[... content straddling page break has been moved to the page above ...] taṃ na nirujjhatīti.Bhiyyo opammaṃ karohīti. - Yathā mahārāja sangāmāvacaro yodho pañca kaṇḍāni gahetvā sangāmaṃ otareyya parasenaṃ vijetuṃ, so sangāmagato tāni pañca kaṇḍāni khipeyya, tehi ca parasenā bhijjeyya, kin-nu kho mahārāja tassa sangāmāvacarassa yodhassa evaṃ hoti:
puna tehi kaṇḍehi kaṇḍakiccaṃ karissāmīti.- Na hi bhante: alan-tehi kaṇḍehi, kin-tehi kaṇḍehīti.- Yathā mahārāja pañca kaṇḍāni evaṃ pañc'; indriyāni daṭṭhabbāni: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ, yathā sangāmāvacaro yodho evaṃ yogāvacaro daṭṭhabbo, yathā parasenā evaṃ kilesā daṭṭhabbā, yathā pañcahi kaṇḍehi parasenā bhijjati evaṃ pañcindriyehi kilesā bhijjanti, bhaggā ca kilesā na puna sambhavanti, evam-eva kho mahārāja paññā sakiccayaṃ katvā tatth'; eva nirujjhati, yaṃ pana tāya paññāya kataṃ: aniccan-ti vā dukkhan-ti vā anattā ti vā, taṃ na nirujjhatīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yo na paṭisandahati vedeti so kañci dukkhaṃ vedanan ti. - Thero āha:
Kañci vedeti, kañci na vedetīti. - Kaṃ vedeti, kaṃ na vedetīti. - Kāyikaṃ mahārāja vedanaṃ vedeti, cetasikaṃ vedanaṃ na vedetīti. - Katham-bhante kāyikaṃ vedanaṃ vedeti, kathaṃ cetasikaṃ vedanaṃ na vedetīti.Yo hetu yo paccayo kāyikāya dukkhavedanāya uppattiyā tassa hetussa tassa paccayassa anuparamā kāyikaṃ dukkhavedanaṃ vedeti, yo hetu yo paccayo cetasikāya dukkhavedanāya uppattiyā tassa hetussa tassa paccayassa uparamā cetasikaṃ dukkhavedanaṃ na vedeti. Bhasitam-p'; etaṃ mahārāja Bhagavatā: So ekaṃ vedanaṃ vedeti: kāyikaṃ, na cetasikan-ti. - Bhante Nāgasena, yo so dukkhavedanaṃ vedeti kasmā so na parinibbāyatīti. - Na-tthi mahārāja arahato anunayo vā paṭigho vā, na ca arahanto apakkaṃ pātenti, paripākaṃ āgamenti paṇḍitā. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena Dhammasenāpatinā:


[page 045]
45
[... content straddling page break has been moved to the page above ...]
Nābhinandāmi maranaṃ, nābhinandāmi jīvitaṃ,
kālañ-ca patikankhāmi, nibbisaṃ bhatako yathā.
Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ,
kālañ-ca patikankhāmi sampajāno patissato ti.Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, sukhā vedanā kusalā vā akusalā vā abyākatā vā ti. - Siyā mahārāja kusalā, siyā akusalā, siyā abyākatā ti. - Yadi bhante kusalā na dukkhā, yadi dukkhā na kusalā, kusalaṃ dukkhan-ti na uppajjatīti. - Taṃ kim-maññasi mahārāja: idha purisassa hatthe tattaṃ ayoguḷaṃ nikkhipeyya, dutiye hatthe sītaṃ himapiṇḍaṃ nikkhipeyya, kin-nu kho mahārāja ubho pi te daheyyun-ti. - Āma bhante, ubho pi te daheyyun-ti.-Kin-nu kho te mahārāja ubho pi uṇhā ti.
- Na hi bhante ti.-Kim-pana te mahārāja ubho pi sītalā ti. - Na hi bhante ti. - Ājānāhi niggahaṃ: yadi tattaṃ dahati, na ca te ubho pi uṇhā, tena na uppajjati, yadi sītalaṃ dahati, na ca te ubho pi sītalā, tena na uppajjati; kissa pana te mahārāja ubho pi dahanti, na ca te ubho pi uṇhā, na ca te ubho pi sītalā, ekaṃ uṇhaṃ ekaṃ sītalaṃ, ubho pi te dahantīti tena na uppajjatīti. - Nāhaṃ paṭibalo tayā vādinā saddhiṃ sallapituṃ, sādhu, atthaṃ jappehīti. - Tato thero Abhidhammasaṃyuttāya kathāya rājānaṃ Milindaṃ saññāpesi: Chay-imāni mahārāja gehanissitāni somanassāni cha nekkhammanissitāni somanassāni, cha gehanissitāni domanassāni cha nekkhammanissitāni domanassāni, cha gehanissitā upekhā cha nekkhammanissitā upekhā ti imāni cha chakkāni,


[page 046]
46
[... content straddling page break has been moved to the page above ...] atītā pi chattiṃsavidhā vedanā, anāgatā pi chattiṃsavidhā vedanā, paccuppannā pi chattiṃsavidhā vedanā, tad-ekajjhaṃ abhisaññūhitvā abhisankhipitvā aṭṭhasataṃ vedanā hontīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, ko paṭisandahatīti. Thero āha: Nāmarūpaṃ kho mahārāja paṭisandahatīti. Kiṃ imaṃ yeva nāmarūpaṃ paṭisandahatīti. - Na kho mahārāja imaṃ yeva nāmarūpaṃ paṭisandahati, iminā pana mahārāja nāmarūpena kammaṃ karoti sobhanaṃ vā pāpakaṃ vā, tena kammena aññaṃ nāmarūpaṃ paṭi- sandahatī ti. - Yadi bhante na imaṃ yeva nāmarūpaṃ paṭisandahati nanu so mutto bhavissati pāpakehi kammehīti. - Thero āha: Yadi na paṭisandaheyya mutto bhaveyya pāpakehi kammehi, yasmā ca kho mahārāja paṭisandahati tasmā na mutto pāpakehi kammehīti. Opammaṃ karohīti. - Yathā mahārāja kocid-eva puriso aññatarassa purisassa ambaṃ avahareyya, tam-enaṃ ambasāmiko gahetvā rañño dasseyya: iminā deva purisena mayhaṃ ambā avahaṭā ti, so evaṃ vadeyya: nāhaṃ deva imassa ambe avaharāmi; aññe te ambā ye iminā ropitā, aññe te ambā ye mayā avahaṭā, nāhaṃ daṇḍappatto ti, kin-nu kho so mahārāja puriso daṇḍappatto bhaveyyāti. - Āma bhante, daṇḍappatto bhaveyyāti.- Kena kāraṇenāti. - Kiñcāpi so evaṃ vadeyya, purimaṃ bhante ambaṃ apaccakkhāya pacchimena ambena so puriso daṇḍappatto bhaveyyāti.-Evam-eva kho mahārāja iminā nāmarūpena kammaṃ karoti sobhanaṃ vā pāpakaṃ vā, tena kammena aññaṃ nāmarūpaṃ paṭisandahati, tasmā na mutto pāpakehi kammehīti. - Bhiyyo opammaṃ karohīti. - Yathā mahārāja koci puriso aññatarassa purisassa sāliṃ avahareyya-pe-ucchuṃ avahareyya -


[page 047]
47
pe -, yathā mahārāja koci puriso hemantike kāle aggiṃ jaletvā visīvetvā avijjhāpetvā pakkameyya, atha kho so aggi aññatarassa purisassa khettaṃ ḍaheyya, tam-enaṃ khettasāmiko gahetvā rañño dasseyya: iminā deva purisena mayhaṃ khettaṃ daḍḍhan-ti, so evaṃ vadeyya:
nāhaṃ devā imassa khettaṃ jhāpemi, añño so aggi yo mayā avijjhāpito, añño so aggi yen'; imassa khettaṃ daḍḍhaṃ, nāhaṃ daṇḍappatto ti, kin-nu kho so mahārāja puriso daṇḍappatto bhaveyyāti. - Āma bhante, daṇḍappatto bhaveyyāti. - Kena kāraṇenāti. - Kiñcāpi se evaṃ vadeyya, purimaṃ bhante aggiṃ apaccakkhāya pacchimena agginā so puriso daṇḍappatto bhaveyyāti. Evam eva kho mahārāja {iminā} nāmarūpena kammaṃ karoti sobhanaṃ vā pāpakaṃ vā, tena kammena aññaṃ nāmarūpaṃ paṭisandahati, tasmā na mutto pāpakehi kammehīti. - Bhiyyo opammaṃ karohīti. - Yathā mahārāja kocid-eva puriso padīpaṃ ādāya māḷaṃ abhirūhitvā bhuñjeyya, padīpo jhāyamāno tiṇaṃ jhāpeyya, tiṇaṃ jhāyamānaṃ gharaṃ jhāpeyya, gharaṃ jhāyamānaṃ gāmaṃ jhāpeyya, gāmajano taṃ purisaṃ gahetvā evaṃ vadeyya: kissa tvaṃ bho purisa gāmaṃ jhāpesīti, so evaṃ vadeyya: nāhaṃ bho gāmaṃ jhāpemi, añño so padīpaggi yassāhaṃ ālokena bhuñjiṃ, añño so aggi yena gāmo jhāpito ti; te vivadamānā tava santike āgaccheyyuṃ, kassa tvaṃ mahārāja atthaṃ dhāreyyāsīti. - Gāmajanassa bhante ti. - Kinkāraṇā ti. - Kiñcāpi so evaṃ vadeyya, api ca tato eva so aggi nibbatto ti. - Evam-eva kho mahārāja kiñcāpi aññaṃ māraṇantikaṃ nāmarūpaṃ aññaṃ paṭisandhismiṃ nāmarūpaṃ, api ca tato yeva taṃ nibbattaṃ, tasmā na mutto pāpakehi kammehīti. - Bhiyyo opammaṃ karohīti. - Yathā mahārāja kocid-eva puriso dahariṃ dārikaṃ vāretvā sunkaṃ datvā pakkameyya, sā aparena samayena mahatī assa vavappattā,


[page 048]
48
[... content straddling page break has been moved to the page above ...] tato añño puriso sunkaṃ datvā vivāhaṃ kareyya, itaro āgantvā evaṃ vadeyya: kissa pana me tvaṃ ambho purisa bhariyaṃ nesīti, so evaṃ vadeyya: nāhaṃ tava bhariyaṃ nemi, aññā sā dārikā daharī taruṇī ya tayā vāritā ca dinnasunkā ca, aññā 'yaṃ dārikā mahatī vayappattā mayā vāritā ca dinnasunkā cāti; te vivadamānā tava santike āgaccheyyuṃ, kassa tvaṃ mahārāja atthaṃ dhāreyyāsīti. Purimassa bhante ti. - Kinkāraṇā ti. - Kiñcāpi so evaṃ vadeyya, api ca tato yeva sā mahatī nibbattā ti.
-Evam-eva kho mahārāja kiñcāpi aññaṃ māraṇantikaṃ nāmarūpaṃ aññaṃ paṭisandhismiṃ nāmarūpaṃ, api ca tato yeva taṃ nibbattaṃ, tasmā na parimutto pāpakehi kammehīti. - Bhiyyo opammaṃ karohīti. - Yathā mahārāja kocid-eva puriso gopālakassa hatthato khīraghaṭaṃ kiṇitvā tass'; eva hatthe nikkhipitvā pakkameyya: sve gahetvā gamissāmīti, taṃ aparajju dadhi sampajjeyya, so āgantvā evaṃ vadeyya: dehi me khīraghaṭan-ti, so dadhiṃ dasseyya, itaro evaṃ vadeyya: nāhaṃ tava hatthato dadhiṃ kiṇāmi, dehi me khīraghaṭan-ti, so evaṃ vadeyya: ajānato te khīraṃ dadhi bhūtan-ti; te vivadamānā tava santike āgaccheyyuṃ, kassa tvaṃ mahārāja atthaṃ dhāreyyāsīti. - Gopālakassa bhante ti. - Kinkāraṇā ti. - Kiñcāpi so evaṃ vadeyya, api ca tato yeva taṃ nibbattan-ti. - Evam-eva kho mahārāja kiñcāpi aññaṃ māraṇantikaṃ nāmarūpaṃ aññaṃ paṭisandhismiṃ nāmarūpaṃ, api ca tato yeva taṃ nibbattaṃ, tasmā na parimutto pāpakehi kammehīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, tvaṃ pana paṭisandahissasīti. - Alaṃ mahārāja, kin-tena pucchitena, nanu mayā paṭigacc'; eva akkhātaṃ: sace mahārāja sa-upādāno bhavissāmi paṭisandahissāmi,


[page 049]
49
[... content straddling page break has been moved to the page above ...] sace anupādāno bhavissāmi na paṭisandahissāmīti. - Opammaṃ karohīti. - Yathā mahārāja kocid-eva puriso rañño adhikāraṃ kāreyya, rājā tuṭṭho adhikāraṃ dadeyya, so tena adhikārena pañcahi kāmaguṇehi samappito samangibhūto paricareyya, so ce janassa āroceyya: na me rājā kiñci paṭikarotīti, kin-nu kho so mahārāja puriso yuttakārī bhaveyyāti. - Na hi bhante ti. - Evam-eva kho mahārāja kin-te etena pucchitena, nanu mayā paṭigacc'; eva akkhātaṃ: sace sa-upādāno bhavissāmi paṭisandahissāmi, sace anupādāno bhavissāmi na paṭisandahissāmīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yam-pan'; etaṃ brūsi:
nāmarūpan-ti, tattha katamaṃ nāmaṃ katamaṃ rūpan-ti.
- Yaṃ tattha mahārāja oḷārikaṃ etaṃ rūpaṃ, ye tattha sukhumā cittacetasikā dhammā etaṃ nāman-ti. - Bhante Nāgasena, kena kāraṇena nāmaṃ yeva na paṭisandahati rūpaṃ yeva vā ti. - Aññamaññūpanissitā mahārāja ete dhammā, ekato va uppajjantīti. - Opammaṃ karohīti.
- Yathā mahārāja kukkuṭiyā kalalaṃ na bhaveyya, aṇḍam-pi na bhaveyya, yañ-ca tattha kalalaṃ yañ-ca aṇḍaṃ ubho p'; ete aññamaññanissitā, ekato va nesaṃ uppatti hoti, evam-eva kho mahārāja yadi tattha nāmaṃ na bhaveyya rūpam-pi na bhaveyya, yañ-c'; eva tattha nāmaṃ yañ-c'; eva rūpaṃ ubho p'; ete aññamaññanissitā, ekato va nesaṃ uppatti hoti; evam-etaṃ dīgham-addhānaṃ sambhāvitan-ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yam-pan'; etaṃ brūsi:
dīgham-addhānan-ti, kim-etaṃ addhānaṃ nāmāti. Atīto mahārāja addhā, anāgato addhā, paccuppanno addhā ti. - Kim-pana bhante addhā atthīti. - Koci mahārāja addhā atthi, koci na-tthīti. - Katamo pana bhante atthi, katamo na-tthīti.


[page 050]
50
[... content straddling page break has been moved to the page above ...] - Ye te mahārāja sankhārā atītā vigatā niruddhā vipariṇatā so addhā na-tthi, ye dhammā vipākā ye ca vipākadhammadhammā ye ca aññatra paṭisandhiṃ denti, so addhā atthi, ye sattā kālakatā aññatra uppannā so ca addhā atthi, ye sattā kālakatā aññatra anuppannā so addhā na-tthi, ye ca sattā parinibbutā so ca addhā na-tthi parinibbutattā ti. - Kallo si bhante Nāgasenāti.
Dutiyo vaggo.
Rājā āha: Bhante Nāgasena, atītassa addhānassa kiṃ mūlaṃ, anāgatassa addhānassa kiṃ mūlaṃ, paccuppannassa addhānassa kiṃ mūlan-ti. - Atītassa ca mahārāja addhānassa anāgatassa ca addhānassa paccuppannassa ca addhānassa avijjā mūlaṃ, avijjāpaccayā sankhārā, sankhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarā-maraṇaṃ soka-parideva-dukkha-domanass-upāyāsā sambhavanti; evam-etassa kevalassa addhānassa purimā koṭi na paññāyatīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yam-pan'; etaṃ brūsi:
purimā koṭi na paññāyatīti, tassa opammaṃ karohīti. Yathā mahārāja puriso parittaṃ bījaṃ paṭhaviyaṃ nikkhipeyya, tato ankuro uṭṭhahitvā anupubbena vuddhiṃ virūḷhiṃ vepullaṃ āpajjitvā phalaṃ dadeyya, tato pi bījaṃ gahetvā puna ropeyya,


[page 051]
51
[... content straddling page break has been moved to the page above ...] tato pi ankuro uṭṭhahitvā anupubbena vuddhiṃ virūḷhiṃ vepullaṃ āpajjitvā phalaṃ dadeyya, evam-etissā santatiyā atthi anto ti. - Na-tthi bhante ti. - Evam-eva kho mahārāja addhānassāpi purimā koṭi na paññāyatīti. - Bhiyyo opammaṃ karohīti. - Yathā mahārāja kukkuṭiyā aṇḍaṃ, aṇḍato kukkuṭī, kukkuṭiyā aṇḍan-ti evam-etissā santatiyā atthi anto ti. - Na-tthi bhante ti. - Evam-eva kho mahārāja addhānassāpi purimā koṭi na paññāyatīti. - Bhiyyo opammaṃ karohīti. - Thero paṭhaviyā cakkaṃ ālikhitvā Milindaṃ rājānaṃ etad-avoca: Atthi mahārāja imassa cakkassa anto ti. - Na-tthi bhante ti. - Evam-eva kho mahārāja imāni cakkāni vuttāni Bhagavatā: cakkhuñ-ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ sangati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā kammaṃ, kammato puna cakkhuṃ jāyati, evam-etissā santatiyā atthi anto ti. - Na-tthi bhante ti. - Sotañ-ca paṭicca sadde ca-pe-manañ-ca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ sangati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā kammaṃ, kammato puna mano jāyati, evametissā santatiyā atthi anto ti. - Na-tthi bhante ti.Evam-eva kho mahārāja addhānassāpi purimā koṭi na paññāyatīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yaṃ pan'; etaṃ brūsi:
purimā koṭi na paññāyatīti, katamā ca sā purimā koṭīti.
- Yo kho mahārāja atīto addhā esā purimā koṭīti. Bhante Nāgasena, yaṃ pan'; etaṃ brūsi: purimā koṭi na paññāyatīti, kim-pana bhante sabbā pi purimā koṭi na paññāyatīti. - Kāci mahārāja paññāyati, kāci na paññāyatīti. - Katamā bhante paññāyati, katamā na paññāyatīti. - Ito pubbe mahārāja sabbena sabbaṃ sabbathā sabbaṃ avijjā nāhosīti esā purimā koṭi na paññāyati, yaṃ ahutvā sambhoti hutvā paṭivigacchati esā purimā koṭi paññāyatīti.


[page 052]
52
[... content straddling page break has been moved to the page above ...] - Bhante Nāgasena, yaṃ ahutvā sambhoti hutvā paṭivigacchati nanu taṃ ubhato chinnaṃ atthaṃ gacchatīti. - Yadi mahārāja ubhato chinnā atthaṃ gacchati ubhato chinnā sakkā vaḍḍhetun-ti. - Āma, sā pi sakkā vaḍḍhetun-ti. Nāhaṃ bhante etaṃ pucchāmi, koṭito sakkā vaḍḍhetun-ti. - Āma, sakkā vaḍḍhetun-ti.
- Opammaṃ karohīti. - Thero tassa rukkhūpamaṃ akāsi: khandhā ca kevalassa dukkhakkhandhassa bījānīti.
- Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, atthi keci sankhārā ye jāyantīti. - Āma mahārāja, atthi sankhārā ye jāyantīti.
- Katame te bhante ti. - Cakkhusmiñ-ca kho mahārāja sati rūpesu ca cakkhuviññāṇaṃ hoti, cakkhuviññāṇe sati cakkhusamphasso hoti, cakkhusamphasse sati vedanā hoti, vedanāya sati taṇhā hoti, taṇhāya sati upādānaṃ hoti, upādāne sati bhavo hoti, bhave sati jāti hoti, jātiyā sati jarā-maraṇaṃ soka-parideva-dukkha-domanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti. Cakkhusmiñ-ca kho mahārāja asati rūpesu ca asati cakkhuviññāṇaṃ na hoti, cakkhuviññāṇe asati cakkhusamphasso na hoti, cakkhusamphasse asati vedanā na hoti, vedanāya asati taṇhā na hoti,taṇhāya asati upādānaṃ na hoti, upādāne asati bhavo na hoti, bhave asati jāti na hoti, jātiyā asati jarāmaraṇaṃ soka-parideva-dukkha-domanass-upāyāsā na honti, evam-etassa kevalassa dukkhakkhandhassa nirodho hotīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, atthi keci sankhārā ye abhavantā jāyantīti. - Na-tthi mahārāja keci sankhārā ye abhavantā jāyanti, bhavantā yeva kho mahārāja sankhārā jāyantīti. - Opammaṃ karohīti. - Taṃ kimmaññasi mahārāja: idaṃ gehaṃ abhavantaṃ jātaṃ yattha tvaṃ nisinno sīti.


[page 053]
53
[... content straddling page break has been moved to the page above ...] - Na-tthi kiñci bhante idha abhavantaṃ jātaṃ, bhavantaṃ yeva jātaṃ, imāni kho bhante dārūni vane ahesuṃ, ayañ-ca mattikā paṭhaviyaṃ ahosi, itthīnañ-ca purisānañ-ca tajjena vāyāmena evam-idaṃ gehaṃ nibbattan-ti. - Evam-eva kho mahārāja na-tthi keci sankhārā ye abhavantā jāyanti, bhavantā yeva sankhārā jāyantīti. - Bhiyyo opammaṃ karohīti. - Yathā mahārāja ye keci bījagāma-bhūtagāmā paṭhaviyaṃ nikkhittā anupubbena vuddhiṃ virūḷhiṃ vepullaṃ āpajjamānā pupphāni ca phalāni ca dadeyyuṃ na te rukkhā abhavantā jātā, bhavantā yeva te rukkhā jātā, evam-eva kho mahārāja na-tthi keci sankhārā ye abhavantā jāyanti, bhavantā yeva [te] sankhārā jāyantīti. - Bhiyyo opammaṃ karohīti. - Yathā mahārāja kumbhakāro paṭhaviyā mattikaṃ uddharitvā nānābhājanāni karoti, na tāni bhājanāni abhavantāni jātāni, bhavantāni yeva jātāni, evam-eva kho mahārāja na-tthi keci sankhārā ye abhavantā jāyanti, bhavantā yeva sankhārā jāyantīti. - Bhiyyo opammaṃ karohīti. - Yathā mahārāja vīṇāya pattaṃ na siyā, cammaṃ na siyā, doṇi na siyā, daṇḍo na siyā, upavīṇo na siyā, tantiyo na siyuṃ, koṇo na siyā, purisassa ca tajjo vāyāmo na siyā, jāyeyya saddo ti. - Na hi bhante ti. - Yato ca kho mahārāja vīṇāya pattaṃ siyā, cammaṃ siyā, doṇi siyā, daṇḍo siyā, upavīṇo siyā, tantiyo siyuṃ, koṇo siyā, purisassa ca tajjo vāyāmo siyā, jāyeyya saddo ti.
- Āma bhante, jāyeyyāti. - Evam-eva kho mahārāja na-tthi keci sankhārā ye abhavantā jāyanti, bhavantā yeva kho sankhārā jāyantīti. - Bhiyyo opammaṃ karohīti. - Yathā mahārāja araṇi na siyā, araṇipotako na siyā, araṇiyottakaṃ na siyā, uttarāraṇi na siyā, coḷakaṃ na siyā, purisassa ca tajjo vāyāmo na siyā, jāyeyya aggīti. - Na hi bhante ti. - Yato ca kho mahārāja araṇi siyā, araṇipotako siyā, araṇiyottakaṃ siyā, uttarāraṇi siyā, coḷakaṃ siyā, purisassa ca tajjo vāyāmo siyā, jāyeyya so aggīti. - Āma bhante, jāyeyyāti.


[page 054]
54
[... content straddling page break has been moved to the page above ...] - Evam-eva kho mahārāja na-tthi keci sankhārā ye abhavantā jāyanti, bhavantā yeva kho sankhārā jāyantīti. - Bhiyyo opammaṃ karohīti. - Yathā mahārāja maṇi na siyā, ātapo na siyā, gomayaṃ na siyā, jāyeyya so aggīti. - Na hi bhante ti. - Yato ca kho mahārāja maṇi siyā, ātapo siyā, gomayaṃ siyā, jāyeyya aggīti. - Āma bhante, jāyeyyāti. - Evam-eva kho mahārāja na-tthi keci sankhārā ye abhavantā jāyanti, bhavantā yeva kho sankhārā jāyantīti. - Bhiyyo opammaṃ karohīti. - Yathā mahārāja ādāso na siyā, ābhā na siyā, mukhaṃ na siyā, jāyeyya attā ti. - Na hi bhante ti. - Yato ca kho mahārāja ādāso siyā, ābhā siyā, mukhaṃ siyā, jāyeyya attā ti. - Āma bhante, jāyeyyāti.
-Evam-eva kho mahārāja na-tthi keci sankhārā ye abhavantā jāyanti, bhavantā yeva kho sankhārā jāyantīti.
- Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, vedagū upalabbhatīti.
- Ko pan'; esa mahārāja vedagū nāmāti. - Yo bhante abbhantare jīvo cakkhunā rūpaṃ passati, sotena saddaṃ suṇāti, ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phusati, manasā dhammaṃ vijānāti, - yathā mayaṃ idha pāsāde nisinnā yena yena vātapānena iccheyyāma passituṃ tena tena vātapānena passeyyāma, puratthimena pi vātapānena passeyyāma, pacchimena pi vātapānena passeyyāma, uttarena pi vātapānena passeyyāma, dakkhiṇena pi vātapānena passeyyāma, -evam-eva kho bhante ayaṃ abbhantare jīvo yena yena dvārena icchati passituṃ tena tena dvārena passatīti. - Thero āha: Pañcadvāraṃ mahārāja bhaṇissāmi, taṃ suṇohi, sādhukaṃ manasikarohi: Yadi abbhantare jīvo cakkhunā rūpaṃ passati, yathā mayaṃ idha pāsāde nisinnā yena yena vātapānena iccheyyāma passituṃ tena tena vātapānena rūpaṃ yeva passeyyāma, puratthimena pi vātapānena rūpaṃ yeva passeyyāma, pacchimena pi vātapānena rūpaṃ yeva passeyyāma,


[page 055]
55
[... content straddling page break has been moved to the page above ...] uttarena pi vātapānena rūpaṃ yeva passeyyāma, dakkhiṇena pi vātapānena rūpaṃ yeva passeyyāma, evam-etena abbhantare jivena [cakkhunā pi rūpaṃ yeva passitabbaṃ,] sotena pi rūpaṃ yeva passitabbaṃ, ghānena pi rūpaṃ yeva passitabbaṃ, jivhāya pi rūpaṃ yeva passitabbaṃ, kāyena pi rūpaṃ yeva passitabbaṃ, manasā pi rūpaṃ yeva passitabbaṃ; cakkhunā pi saddo yeva sotabbo, ghānena pi saddo yeva sotabbo, jivhāya pi saddo yeva sotabbo, kāyena pi saddo yeva sotabbo, manasā pi saddo yeva sotabbo; cakkhunā pi gandho yeva ghāyitabbo, sotena pi gandho yeva ghāyitabbo, jivhāya pi gandho yeva ghāyitabbo, kāyena pi gandho yeva ghāyitabbo, manasā pi gandho yeva ghāyitabbo; cakkhunā pi raso yeva sāyitabbo, sotena pi raso yeva sāyitabbo, ghānena pi raso yeva sāyitabbo, kāyena pi raso yeva sāyitabbo, manasā pi raso yeva sāyitabbo; cakkhunā pi phoṭṭhabbaṃ yeva phusitabbaṃ, sotena pi phoṭṭhabbaṃ yeva phusitabbaṃ, ghānena pi phoṭṭhabbaṃ yeva phusitabbaṃ, jivhāya pi phoṭṭhabbaṃ yeva phusitabbaṃ, manasā pi phoṭṭhabbaṃ yeva phusitabbaṃ; cakkhunā pi dhammaṃ yeva vijānitabbaṃ, sotena pi dhammaṃ yeva vijānitabbaṃ, ghānena pi dhammaṃ yeva vijānitabbaṃ, jivhāya pi dhammaṃ yeva vijānitabbaṃ, kāyena pi dhammaṃ yeva vijānitabban-ti. - Na hi bhante ti. - Na kho te mahārāja yujjati purimena vā pacchimaṃ pacchimena vā purimaṃ.
Yathā vā pana mahārāja mayaṃ idha pāsāde nisinnā imesu jālavātapānesu ugghāṭitesu mahantena ākāsena bahimukhā suṭṭhutaraṃ rūpaṃ passāma, evam-etena abbhantare jīvenāpi cakkhudvāresu ugghāṭitesu mahantena ākāsena suṭṭhutaraṃ rūpaṃ passitabbaṃ, sotesu ugghāṭitesu ghāne ugghāṭite jivhāya ugghāṭitāya kāye ugghāṭite mahantena ākāsena suṭṭhutaraṃ saddo sotabbo, gandho ghāyitabbo, raso sāyitabbo, phoṭṭhabbo phusitabbo ti. - Na hi bhante ti.


[page 056]
56
[... content straddling page break has been moved to the page above ...] - Na kho te mahārāja yujjati purimena vā pacchimaṃ pacchimena vā purimaṃ. Yathā vā pana mahārāja ayaṃ Dinno nikkhamitvā bahidvārakoṭṭhake tiṭṭheyya, jānāsi tvaṃ mahārāja: ayaṃ Dinno nikkhamitvā bahidvārakoṭṭhake hito ti. - Āma bhante, jānāmīti. Yathā vā pana mahārāja ayaṃ Dinno anto pavisitvā tava purato tiṭṭheyya, jānāsi tvaṃ mahārāja: ayaṃ Dinno anto pavisitvā mama purato ṭhito ti. - Āma bhante, jānāmīti. - Evam-eva kho mahārāja abbhantare so jīvo jivhāya rase nikkhitte jāneyya: ambilattaṃ vā lavaṇattaṃ vā tittakattaṃ vā kaṭukattaṃ vā kasāyattaṃ vā madhurattaṃ vā ti. - Āma bhante, jāneyyāti. - Te rase anto paviṭṭhe jāneyya: ambilattaṃ vā lavaṇattaṃ vā tittakattaṃ vā kaṭukattaṃ vā kasāyattaṃ vā madhurattaṃ vā ti.
Na hi bhante ti. - Na kho te mahārāja yujjati purimena vā pacchimaṃ pacchimena vā purimaṃ. Yathā mahārāja kocid-eva puriso madhughaṭasataṃ āharāpetvā madhudoṇiṃ pūrāpetvā purisassa mukhaṃ pidahitvā madhudoṇiyā pakkhipeyya, jāneyya so mahārāja puriso: madhu sampannaṃ vā na sampannaṃ vā ti. - Na hi bhante ti. - Kena kāraṇenāti. - Na hi tassa bhante mukhe madhu paviṭṭhan-ti. - Na kho te mahārāja yujjati purimena vā pacchimaṃ pacchimena vā puriman-ti. - Nāhaṃ paṭibalo tayā vādinā saddhiṃ sallapituṃ; sādhu, atthaṃ jappehīti. - Thero Abhidhammasaṃyuttāya kathāya rājānaṃ Milindaṃ saññāpesi: Idha mahārāja cakkhuñ-ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, taṃsahajātā phasso vedanā saññā cetanā ekaggatā jīvitindriyaṃ manasikāro ti evam-ete dhammā paccayato jāyanti, na h'; ettha vedagū upalabbhati; sotañ-ca paṭicca sadde ca-pe-manañ-ca paṭicca dhamme ca uppajjati anoviññāṇaṃ, taṃsahajātā phasso vedanā saññā cetanā ekaggatā jīvitindriyaṃ manasikāro ti evam-ete dhammā paccayato jāyanti,


[page 057]
57
[... content straddling page break has been moved to the page above ...] na h'; ettha vedagū upalabbhatīti. Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yattha cakkhuviññāṇaṃ uppajjati tattha manoviññāṇam-pi uppajjatīti. - Āma mahārāja, yattha cakkhuviññāṇaṃ uppajjati tattha manoviññāṇam-pi uppajjatīti. - Kin-nu kho bhante Nāgasena paṭhamaṃ cakkhuviññāṇaṃ uppajjati pacchā manoviññāṇaṃ, udāhu manoviññāṇaṃ paṭhamaṃ uppajjati pacchā cakkhuviññāṇan-ti. - Paṭhamaṃ mahārāja cakkhuviññāṇaṃ uppajjati pacchā manoviññāṇan-ti. - Kin-nu kho bhante Nāgasena cakkhuviññāṇaṃ manoviññāṇaṃ āṇāpeti:
yatthāhaṃ uppajjāmi tvam-pi tattha uppajjāhiti, udāhu manoviññāṇaṃ cakkhuviññāṇaṃ āṇāpeti: yattha tvaṃ uppajjissasi aham-pi tattha uppajjissāmīti. - Na hi mahārāja, anallāpo tesaṃ aññamaññehīti. - Katham-bhante Nāgasena yattha cakkhuviññāṇaṃ uppajjati tattha manoviññāṇam-pi uppajjatīti. - Ninnattā ca mahārāja dvārattā ca ciṇṇattā ca samudācaritattā cāti. - Kathambhante Nāgasena ninnattā yattha cakkhuviññāṇaṃ uppajjati tattha manoviññāṇam-pi uppajjati, opammaṃ karohīti. - Taṃ kim-maññasi mahārāja: deve vassante katamena udakaṃ gaccheyyāti. - Yena bhante ninnaṃ tena gaccheyyāti. - Athāparena samayena devo vasseyya, katamena taṃ udakaṃ gaccheyyāti. - Yena bhante purimaṃ udakaṃ gataṃ tam-pi tena gaccheyyāti. - Kin-nu- kho mahārāja purimaṃ udakaṃ pacchimaṃ udakaṃ āṇāpeti:
yenāhaṃ gacchāmi tvam-pi tena gacchāhīti, pacchimaṃ vā udakaṃ purimaṃ udakaṃ āṇāpeti: yena tvaṃ gacchissasi aham-pi tena gacchissāmīti. - Na hi bhante, anālāpo tesaṃ aññamaññehi, ninnattā gacchantīti. - Evameva kho mahārāja ninnattā yattha cakkhuviññāṇaṃ uppajjati tattha manoviññāṇam-pi uppajjati, na cakkhuviññāṇaṃ manoviññāṇaṃ āṇāpeti:


[page 058]
58
[... content straddling page break has been moved to the page above ...] yatthāhaṃ uppajjāmi tvam-pi tattha uppajjāhīti, na pi manoviññāṇaṃ cakkhuviññāṇaṃ āṇāpeti: yattha tvaṃ uppajjissasi aham-pi tattha uppajjissāmīti, anālāpo tesaṃ aññamaññehi, ninnattā uppajjantīti. - Katham-bhante Nāgasena dvārattā yattha cakkhuviññāṇaṃ uppajjati tattha manoviññāṇam-pi uppajjati, opammaṃ karohīti. - Taṃ kim-maññasi mahārāja: rañño paccantimaṃ nagaraṃ daḷhapākāratoraṇaṃ ekadvāraṃ, tato puriso nikkhamitukāmo bhaveyya, katamena nikkhameyyāti. - Dvārena bhante nikkhameyyāti.
- Athāparo puriso nikkhamitukāmo bhaveyya, katamena so nikkhameyyāti. - Yena bhante purimo puriso nikkhanto so pi tena nikkhameyyāti. - Kin-nu kho mahārāja purimo puriso pacchimaṃ purisaṃ āṇāpeti: yenāhaṃ gacchāmi tvam-pi tena gacchāhīti, pacchimo vā puriso purimaṃ purisaṃ āṇāpeti: yena tvaṃ gacchissasi aham-pi tena gacchissāmīti. - Na hi bhante, anālāpo tesaṃ aññamaññehi, dvārattā gacchantīti.-Evam-eva kho mahārāja dvārattā yattha cakkhuviññāṇaṃ uppajjati tattha manoviññāṇam-pi uppajjati, na ca cakkhuviññāṇaṃ manoviññāṇaṃ āṇāpeti: yatthāhaṃ uppajjāmi tvam-pi tattha uppajjāhīti, nāpi manoviññāṇaṃ cakkhuviññāṇaṃ āṇāpeti: yattha tvaṃ uppajjissasi aham-pi tattha uppajjissāmīti, anālāpo tesaṃ aññamaññehi, dvārattā uppajjantīti. - Katham-bhante Nāgasena ciṇṇattā yattha cakkhuviññāṇaṃ uppajjati tattha manoviññāṇam-pi uppajjati, opammaṃ karohīti. - Taṃ kim-maññasi mahārāja: paṭhamaṃ ekaṃ sakaṭaṃ gaccheyya, atha dutiyaṃ sakaṭaṃ katamena gaccheyyāti. - Yena bhante purimaṃ sakaṭaṃ gataṃ tam-pi tena gaccheyyāti. - Kin-nu kho mahārāja purimaṃ sakaṭaṃ pacchimaṃ sakaṭaṃ āṇāpeti:
yenāhaṃ gacchāmi tvam-pi tena gacchāhīti, pacchimaṃ vā sakaṭaṃ purimaṃ sakaṭaṃ āṇāpeti:


[page 059]
59
[... content straddling page break has been moved to the page above ...] yena tvaṃ gacchissasi aham-pi tena gacchissāmīti. - Na hi bhante, anālāpo tesaṃ aññamaññehi, ciṇṇattā gacchantīti. Evam-eva kho mahārāja ciṇṇattā yattha cakkhuviññāṇaṃ uppajjati tattha manoviññāṇam-pi uppajjati, na ca cakkhuviññāṇaṃ manoviññāṇaṃ āṇāpeti: yatthāhaṃ uppajjāmi tvam-pi tattha uppajjāhīti, nāpi manoviññāṇaṃ cakkhuviññāṇaṃ āṇāpeti: yattha tvaṃ uppajjissasi aham-pi tattha uppajjissāmīti, anālāpo tesaṃ aññamaññehi, ciṇṇattā uppajjantīti. - Katham-bhante Nāgasena samudācaritattā yattha cakkhuviññāṇaṃ uppajjati tattha manoviññāṇam-pi uppajjati, opammaṃ karohīti. - Yathā mahārāja muddā-gaṇanā-sankhā-lekhā-sippaṭṭhānesu ādikammikassa dandhāyanā bhavati, athāparena samayena nisammakiriyāya samudācaritattā adandhāyanā bhavati, evam-eva kho mahārāja samudācaritattā yattha cakkhuviññāṇaṃ uppajjati tattha manoviññāṇaṃ-pi uppajjati, na ca cakkhuviññāṇaṃ manoviññāṇaṃ āṇāpeti: yatthāhaṃ uppajjāmi tvam-pi tattha uppajjāhīti, nāpi manoviññāṇaṃ cakkhuviññāṇaṃ āṇāpeti: yattha tvaṃ uppajjissasi aham-pi tattha uppajjissāmīti, anālāpo tesaṃ aññamaññehi, samudācaritattā uppajjantīti. - Bhante Nāgasena, yattha sotaviññāṇaṃ uppajjati tattha manoviññāṇam-pi uppajjati -pe-yattha ghānaviññāṇaṃ uppajjati, yattha jivhāviññāṇaṃ uppajjati, yattha kāyaviññāṇaṃ uppajjattattha manoviññāṇam-pi uppajjatīti. - Āma mahārāja, yattha kāyaviññāṇaṃ uppajjati tattha manoviññāṇam-pi uppajjatīti. - Kin-nu kho bhante Nāgasena paṭhamaṃ kāyaviññāṇaṃ uppajjati pacchā manoviññāṇaṃ, udāhu manoviññāṇaṃ paṭhamaṃ uppajjati pacchā kāyaviññāṇan-ti. Kāyaviññāṇaṃ mahārāja paṭhamaṃ uppajjati pacchā manoviññāṇan-ti. - Kin-nu kho bhante Nāgasena - pe


[page 060]
60
- anālāpo tesaṃ aññamaññehi, samudācaritattā uppajjantīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yattha manoviññāṇaṃ uppajjati vedanā pi tattha uppajjatīti. - Āma mahārāja, yattha manoviññāṇaṃ uppajjati, phasso pi tattha uppajjati, vedanā pi tattha uppajjati, saññā pi tattha uppajjati, cetanā pi tattha uppajjati, vitakko pi tattha uppajjati, vicāro pi tattha uppajjati, sabbe pi phassapamukhā dhammā tattha uppajjantīti.
Bhante Nāgasena, kiṃlakkhaṇo phasso ti. - Phusanalakkhaṇo mahārāja phasso ti. - Opammaṃ karohīti.
- Yathā mahārāja dve meṇḍā yujjheyyuṃ, tesu yathā eko meṇḍo evaṃ cakkhu daṭṭhabbaṃ, yathā dutiyo meṇḍo evaṃ rūpaṃ daṭṭhabbaṃ, yathā tesaṃ sannipāto evam phasso daṭṭhabbo ti. - Bhiyyo opammaṃ karohīti. Yathā mahārāja dve pāṇī vajjeyyuṃ, tesu yathā eko pāṇi evaṃ cakkhu daṭṭhabbaṃ, yathā dutiyo pāṇi evaṃ rūpaṃ daṭṭhabbaṃ, yathā tesaṃ sannipāto evaṃ phasso daṭṭhabbo ti. - Bhiyyo opammaṃ karohīti. - Yathā mahārāja dve sammā vajjeyyuṃ, tesu yathā eko sammo evaṃ cakkhu daṭṭhabbaṃ, yathā dutiyo sammo evaṃ rūpaṃ daṭṭhabbaṃ, yathā tesaṃ sannipāto evaṃ phasso daṭṭhabbo ti. - Kallo si bhante Nāgasenāti.
Bhante Nāgasena, kiṃlakkhaṇā vedanā ti. - Vedayitalakkhaṇā mahārāja vedanā anubhavanalakkhaṇā cāti. - Opammaṃ karohīti. - Yathā mahārāja kocideva puriso rañño adhikāraṃ kareyya, tassa rājā tuṭṭho adhikāraṃ dadeyya, so tena adhikārena pañcahi kāmaguṇehi samappito samangibhūto paricareyya, tassa evamassa: mayā kho pubbe rañño adhikāro kato, tassa me rājā tuṭṭho adhikāraṃ adāsi, svāhaṃ tatonidānaṃ imaṃ evarūpaṃ vedanaṃ vediyāmīti; -yathā vā pana mahārāja kocid-eva puriso kusalaṃ kammaṃ katvā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya,


[page 061]
61
[... content straddling page break has been moved to the page above ...] so tattha dibbehi pañcahi kāmaguṇehi samappito samangibhūto paricareyya, tassa evam-assa: ahaṃ kho pubbe kusalaṃ kammaṃ akāsiṃ, so 'haṃ tatonidānaṃ imaṃ evarūpaṃ vedanaṃ vediyāmīti; -evam-eva kho mahārāja vedayitalakkhaṇā c'; eva vedanā anubhavanalakkhaṇā cāti. - Kallo si bhante Nāgasenāti.
Bhante Nāgasena, kiṃlakkhaṇā saññā ti. - Sañjānanalakkhaṇā mahārāja saññā; kiṃ sañjānāti: nīlam-pi sañjānāti, pītam-pi sañjānāti, lohitam-pi sañjānāti, odātam-pi sañjānāti, mañjeṭṭham-pi sañjānāti; evaṃ kho mahārāja sañjānanalakkhaṇā saññā ti. - Opammaṃ karohīti. - Yathā mahārāja rañño bhaṇḍāgāriko bhaṇḍāgāraṃ pavisitvā nīla-pīta-lohit-odāta-mañjeṭṭhāni rājabhogāni rūpāni passitvā sañjānāti, evam-eva kho mahārāja sañjānanalakkhaṇā saññā ti. - Kallo si bhante Nāgasenāti.
Bhante Nāgasena, kiṃlakkhaṇā cetanā ti. - Cetayitalakkhaṇā mahārāja cetanā abhisankharaṇalakkhaṇā cāti.
- Opammaṃ karohīti. - Yathā mahārāja kocid-eva puriso visaṃ abhisankharitvā attanā ca piveyya pare ca pāyeyya, so attanā pi dukkhito bhaveyya, pare pi dukkhitā bhaveyyuṃ, evam-eva kho mahārāja idh'; ekacco puggalo akusalaṃ kammaṃ cetanāya cetayitvā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, ye pi tassa anusikkhanti te pi kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjanti. Yathā vā pana mahārāja kocid-eva puriso sappi-navanīta-tela-madhu-phāṇitaṃ ekajjhaṃ abhisankharitvā attanā ca piveyya pare ca pāyeyya, so attanā pi sukhito bhaveyya, pare pi sukhitā bhaveyyuṃ,


[page 062]
62
evam-eva kho mahārāja idh'; ekacco puggalo kusalaṃ kammaṃ cetanāya cetayitvā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ uppajjati, ye pi tassa anusikkhanti te pi kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ uppajjanti. Evaṃ kho mahārāja cetayitalakkhaṇā cetanā abhisankharaṇalakkhaṇā cāti. - Kallo si bhante Nāgasenāti.
Bhante Nāgasena, kiṃlakkhanaṃ viññāṇan-ti. Vijānanalakkhaṇaṃ mahārāja viññāṇan-ti. - Opammaṃ karohīti. - Yathā mahārāja nagaraguttiko majjhe nagare singhāṭake nisinno passeyya puratthimadisato purisaṃ āgacchantaṃ, passeyya dakkhiṇadisato purisaṃ āgacchantaṃ, passeyya pacchimadisato purisaṃ āgacchantaṃ, passeyya uttaradisato purisaṃ āgacchantaṃ, evam-eva kho mahārāja yañ-ca puriso cakkhunā rūpaṃ passati taṃ viññāṇena vijānāti, yañ-ca sotena saddaṃ suṇāti taṃ viññāṇena vijānāti, yañ-ca ghānena gandhaṃ ghāyati taṃ viññāṇena vijānāti, yañ-ca jivhāya rasaṃ sāyati taṃ viññāṇena vijānāti, yañ-ca kāyena phoṭṭhabbaṃ phusati taṃ viññāṇena vijānāti, yañ-ca manasā dhammaṃ vijānāti taṃ viññāṇena vijānāti. Evaṃ kho mahārāja vijānanalakkhaṇaṃ viññāṇan-ti. - Kallo si bhante Nāgasenāti.
Bhante Nāgasena, kiṃlakkhaṇo vitakko ti. - Appanālakkhaṇo mahārāja vitakko ti. - Opammaṃ karohīti.
- Yathā mahārāja vaḍḍhaki suparikammakataṃ dāruṃ sandhismiṃ appeti, evaṃ kho mahārāja appanālakkhaṇo vitakko ti. - Kallo si bhante Nāgasenāti.
Bhante Nāgasena, kiṃlakkhaṇo vicāro ti. - Anumajjanalakkhaṇo mahārāja vicāro ti. - Opammaṃ karohīti. - Yathā mahārāja kaṃsathālaṃ ākoṭitaṃ pacchā anuravati anusandahati;


[page 063]
63
[... content straddling page break has been moved to the page above ...] yathā mahārāja ākoṭanā evaṃ vitakko daṭṭhabbo, yathā anuravanā evaṃ vicāro daṭṭhabbo ti. - Kallo si bhante Nāgasenāti.
Tatiyo vaggo.
     Rājā āha: Bhante Nāgasena, sakkā imesaṃ dham-
mānaṃ ekatobhāvan-gatānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ: ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ viññāṇaṃ, ayaṃ vitakko, ayaṃ vicāro ti. - Na sakkā mahārāja imesaṃ dhammānaṃ ekatobhāvan-gatānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ: ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ viññāṇaṃ, ayaṃ vitakko, ayaṃ vicāro ti. - Opammaṃ karohīti. - Yathā mahārāja rañño sūdo yūsaṃ vā rasaṃ vā kareyya, so tattha dadhim-pi pakkhipeyya, loṇam pi pakkhipeyya, singiveram-pi pakkhipeyya, jīrakam-pi pakkhipeyya, maricam-pi pakkhipeyya, aññāni pi pakārāni pakkhipeyya; tam-enaṃ rājā evaṃ vadeyya: dadhissa me rasaṃ āhara, loṇassa me rasaṃ āhara, singiverassa me rasaṃ āhara, jīrakassa me rasaṃ āhara, maricassa me rasaṃ āhara, sabbesaṃ me pakkhittānaṃ rasaṃ āharāti; sakkā nu kho mahārāja tesaṃ rasānaṃ ekatobhāvan-gatānaṃ vinibbhujitvā vinibbhujitvā rasaṃ āharituṃ ambilattaṃ vā lavaṇattaṃ vā tittattaṃ vā kaṭukattaṃ vā kasāyattaṃ vā madhurattaṃ vā ti. - Na hi bhante sakkā tesaṃ rasānaṃ ekatobhāvan-gatānaṃ vinibbhujitvā vinibbhujitvā rasaṃ āharituṃ:


[page 064]
64
[... content straddling page break has been moved to the page above ...] ambilattaṃ vā lavaṇattaṃ vā tittattaṃ vā kaṭukattaṃ vā kasāyattaṃ vā madhurattaṃ vā, api ca kho pana sakena sakena lakkhaṇena upaṭṭhahantīti. - Evam-eva kho mahārāja na sakkā imesaṃ dhammānaṃ ekatobhāvangatānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ: ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ viññāṇaṃ, ayaṃ vitakko, ayaṃ vicāro ti, api ca kho pana sakena sakena lakkhaṇena upaṭṭhahantīti. - Kallo si bhante Nāgasenāti.
Thero āha: Loṇaṃ mahārāja cakkhuviññeyyan-ti.Āma bhante, cakkhuviññeyyan-ti. - Suṭṭhu kho mahārāja jānāhīti. - Kim-pana bhante jivhāviññeyyan-ti.
- Āma mahārāja, jivhāviññeyyan-ti. - Kim-pana bhante sabbaṃ loṇaṃ jivhāya vijānātīti. - Āma mahārāja, sabbaṃ loṇaṃ jivhāya vijānātīti. - Yadi bhante sabbaṃ loṇaṃ jivhāya vijānāti, kissa pana taṃ sakaṭehi balivaddā āharanti, nanu loṇam-eva āharitabban-ti. Na sakkā mahārāja loṇam-eva āharituṃ, ekatobhāvangatā ete dhammā, gocaranānattan-gatā: loṇaṃ garubhāvo cāti. Sakkā pana mahārāja loṇaṃ tulāya tulayitun-ti.
- Āma bhante, sakkā ti.- Na sakkā mahārāja loṇaṃ tulāya tulayituṃ, garubhāvo tulāya tulīyatīti. - Kallo si bhante Nāgasenāti.
Nāgasena-Milindarāja-pañhā niṭṭhitā.


[page 065]
65
Rājā āha: Bhante Nāgasena, yān'; imāni pañc'; āyatanāni kin-nu tāni nānākammehi nibbattāni udāhu ekena kammenāti. - Nānākammehi mahārāja nibbattāni, na ekena kammenāti. - Opammaṃ karohīti. - Taṃ kimmaññasi mahārāja: ekasmiṃ khette pañca bījāni vapeyyuṃ, tesaṃ nānābījānaṃ nānāphalāni nibbatteyyun-ti. Āma bhante, nibbatteyyun-ti. - Evam-eva kho mahārāja yān imāni pañc'; āyatanāni tāni nānākammehi nibbattāni, na ekena kammenāti. Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kena kāraṇena manussā na sabbe samakā, aññe appāyukā aññe dīghāyukā, aññe bavhābādhā aññe appābādhā, aññe dubbaṇṇā aññe vaṇṇavanto, aññe appesakkhā aññe mahesakkhā, aññe appabhogā aññe mahābhogā, aññe nīcakulīnā aññe mahākulīnā, aññe duppaññā aññe paññāvanto ti. Thero āha:
Kissa pana mahārāja rukkhā na sabbe samakā, aññe ambilā aññe lavaṇā aññe tittakā aññe kaṭukā aññe kasāvā aññe madhurā ti. - Maññāmi bhante bījānaṃ nānākaraṇenāti. - Evam-eva kho mahārāja kammānaṃ nānākaraṇena manussā na sabbe samakā, aññe appāyukā aññe dīghāyukā, aññe bavhābādhā aññe appābādhā, aññe dubbaṇṇā aññe vaṇṇavanto, aññe appesakkhā aññe mahesakkhā, aññe appabhogā aññe mahābhogā, aññe nīcakulīnā aññe mahākulīnā, aññe duppaññā aññe paññāvanto.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Kammassakā māṇava sattā, kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā, kammaṃ satte vibhajati, yad-idaṃ hīnappaṇītatāyāti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, tumhe bhaṇatha: kin-ti imaṃ dukkhaṃ nirujjheyya aññañ-ca dukkhaṃ na uppajjeyyāti.


[page 066]
66
[... content straddling page break has been moved to the page above ...] - Etadatthā mahārāja amhākaṃ pabbajjā ti. Kiṃ paṭigacc'; eva vāyamitena, nanu sampatte kāle vāyamitabban-ti. - Thero āha: Sampatte kāle mahārāja vāyāmo akiccakaro bhavati, paṭigacc'; eva vāyāmo kiccakaro bhavatīti. - Opammaṃ karohīti. - Taṃ kimmaññasi mahārāja: yadā tvaṃ pipāsito bhaveyyāsi tadā tvaṃ udapānaṃ khaṇāpeyyāsi taḷākaṃ khaṇāpeyyāsi:
pānīyaṃ pivissāmīti. - Na hi bhante ti. - Evam-eva kho mahārāja sampatte kāle vāyāmo akiccakaro bhavati, paṭigacc'; eva vāyāmo kiccakaro bhavatīti. - Bhiyyo opammaṃ karohīti. - Taṃ kim-maññasi mahārāja: yadā tvaṃ bubhukkhito bhaveyyāsi tadā tvaṃ khettaṃ kasāpeyyāsi sāliṃ ropāpeyyāsi dhaññaṃ atiharāpeyyāsi: bhattaṃ bhuñjissāmīti. - Na hi bhante ti. - Evam-eva kho mahārāja sampatte kāle vāyāmo akiccakaro bhavati, paṭigacc'; eva vāyāmo kiccakaro bhavatīti. - Bhiyyo opammaṃ karohīti. - Taṃ kim-maññasi mahārāja: yadā te sangāmo paccupaṭṭhito bhaveyya tadā tvaṃ parikhaṃ khaṇāpeyyāsi pākāraṃ kārāpeyyāsi gopuraṃ kārāpeyyāsi aṭṭālakaṃ kārāpeyyāsi dhaññaṃ atiharāpeyyāsi, tadā tvaṃ hatthismiṃ sikkheyyāsi assasmiṃ sikkheyyāsi rathasmiṃ sikkheyyāsi dhanusmiṃ sikkheyyāsi tharusmiṃ sikkheyyāsīti. - Na hi bhante ti. - Evam-eva kho mahārāja sampatte kāle vāyāmo akiccakaro bhavati, paṭigacc'; eva vāyāmo kiccakaro bhavati. Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Paṭigacc'; eva taṃ kayirā yaṃ jaññā hitam-attano;
na sākaṭikacintāya, mantā'; dhīro parakkame.
Yathā sākaṭiko nāma samaṃ hitvā mahāpathaṃ
visamaṃ maggam-āruyha akkhacchinno va jhāyati,


[page 067]
67
Evaṃ dhammā apakkamma adhammam-anuvattiya
mando maccumukhaṃ patto akkhacchinno va socatīti. Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, tumhe bhaṇatha: pākatikāggito nerayiko aggi mahābhitāpataro hoti, khuddako pi pāsāṇo pākatike aggimhi pakkhitto divasam-pi dhamamāno na vilayaṃ gacchati, kūṭāgāramatto pi pāsāṇo nerayikaggimhi pakkhitto khaṇena vilayaṃ gacchatīti; etaṃ vacanaṃ na saddahāmi. Evañ-ca pana vadetha: ye ca tattha uppannā sattā te anekāni pi vassasahassāni niraye paccamānā na vilayaṃ gacchantīti; tam-pi vacanaṃ na saddahāmīti. - Thero āha: Taṃ kim-maññasi mahārāja:
yā tā santi makariniyo pi suṃsumāriniyo pi kacchapiniyo pi moriniyo pi kapotiniyo pi kin-nu tā kakkhaḷāni pāsāṇāni sakkharāyo ca khādantīti. - Āma bhante, khādantīti. - Kim-pana tāni tāsaṃ kucchiyaṃ koṭṭhabbhantaragatāni vilayaṃ gacchantīti. - Āma bhante, vilayaṃ gacchantīti. - Yo pana tāsaṃ kucchiyaṃ gabbho so pi vilayaṃ gacchatīti. - Na hi bhante ti. - Kena kāraṇenāti. - Maññāmi bhante kammādhikatena na vilayaṃ gacchatīti. - Evam-eva kho mahārāja kammādhikatena nerayikā sattā anekāni pi vassasahassāni niraye paccamānā na vilayaṃ gacchanti [tatth'; eva jāyanti tatth'; eva vaḍḍhanti tatth'; eva maranti.] Bhāsitam-p'; etaṃ mahārāja Bhagavatā: So na tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihotīti. - Bhiyyo opammaṃ karohīti. - Taṃ kim-maññasi mahārāja: yā tā santi sīhiniyo pi byagghiniyo pi dīpiniyo pi kukkuriniyo pi kin-nu tā kakkhaḷāni aṭṭhikāni maṃsāni khādantīti. Āma bhante, khādantīti. - Kim-pana tāni tāsaṃ kucchiyaṃ koṭṭhabbhantaragatāni vilayaṃ gacchantīti.


[page 068]
68
[... content straddling page break has been moved to the page above ...] Āma bhante, vilayaṃ gacchantīti. - Yo pana tāsaṃ kucchiyaṃ gabbho so pi vilayaṃ gacchatīti. - Na hi bhante ti. - Kena kāraṇenāti. - Maññāmi bhante kammādhikatena na vilayaṃ gacchatīti. - Evam-eva kho mahārāja kammādhikatena nerayikā sattā anekāni pi vassasahassāni niraye paccamānā na vilayaṃ gacchantīti.
- Bhiyyo opammaṃ karohīti. - Taṃ kim-maññasi mahārāja: yā tā santi Yonakasukhumāliniyo pi khattiyasukhumāliniyo pi brāhmaṇasukhumāliniyo pi gahapatisukhumāliniyo pi kin-nu tā kakkhaḷāni khajjakāni maṃsāni khādantīti. - Āma bhante, khādantīti. - Kim-pana tāni tāsaṃ kucchiyaṃ koṭṭhabbhantaragatāni vilayaṃ gacchantīti. - Āma bhante, vilayaṃ gacchantīti. - Yo pana tāsaṃ kucchiyaṃ gabbho so pi vilayaṃ gacchatīti.
- Na hi bhante ti. - Kena kāraṇenāti. - Maññāmi bhante kammādhikatena na vilayaṃ gacchatīti. - Evameva kho marāja kammādhikatena nerayikā sattā anekāni pi vassasahassāni niraye paccamānā na vilayaṃ gacchanti [tatth'; eva jāyanti tatth'; eva vaḍḍhanti tatth'; eva maranti]. Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
So na tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihotīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, tumhe bhaṇatha: ayaṃ mahāpaṭhavī udake patiṭṭhitā, udakaṃ vāte patiṭṭhitaṃ, vāto ākāse patiṭṭhito ti; etam-pi vacanaṃ na saddahāmīti. - Thero dhammakarakena udakaṃ gahetvā rājānaṃ Milindaṃ saññāpesi: Yathā mahārāja imaṃ udakaṃ vātena ādhāritaṃ evaṃ tam-pi udakaṃ vātena ādhāritan-ti. Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, nirodho nibbānan-ti.
- Āma mahārāja, nirodho nibbānan-ti. - Kathambhante Nāgasena nirodho nibbānan-ti.


[page 069]
69
[... content straddling page break has been moved to the page above ...] - Sabbe bālaputhujjanā kho mahārāja ajjhattika-bāhire āyatane abhinandanti abhivadanti ajjhosāya tiṭṭhanti, te tena sotena vuyhanti, na parimuccanti jātiyā jarā-maraṇena sokena paridevena dukkhehi domanassehi upāyāsehi, na parimuccanti dukkhasmā ti vadāmi. Sutavā ca kho mahārāja ariyasāvako ajjhattika-bāhire āyatane nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato taṇhā nirujjhati, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarā-maraṇaṃ sokaparideva-dukkha-domanass-upāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti. Evaṃ kho mahārāja nirodho nibbānan-ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, sabbe va labhanti nibbānan-ti. - Na kho mahārāja sabbe va labhanti nibbānaṃ, api ca kho mahārāja yo sammā paṭipanno abhiñ ñeyye dhamme abhijānāti, pariññeyye dhamme parijānāti, pahātabbe dhamme pajahati, bhāvetabbe dhamme bhāveti, sacchikātabbe dhamme sacchikaroti, so labhati nibbānan-ti.
- Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yo na labhati nibbānaṃ jānāti so: sukhaṃ nibbānan-ti Āma mahārāja, yo na labhati nibbānaṃ jānāti so: sukhaṃ nibbānan-ti. Katham-bhante Nāgasena alabhanto jānāti: sukhaṃ nibbānan-ti. - Taṃ kim-maññasi mahārāja: yesaṃ nacchinnā hatthapādā jāneyyuṃ te mahārāja: dukkhaṃ hatthapādacchedanan-ti. - Āma bhante, jāneyyun-ti.
- Kathaṃ jāneyyun-ti.- Aññesaṃ bhante chinnahatthapādānaṃ paridevitasaddaṃ sutvā jānanti: dukkhaṃ hatthapādacchedanan-ti.


[page 070]
70
[... content straddling page break has been moved to the page above ...] - Evam-eva kho mahārāja yesaṃ diṭṭhaṃ nibbānaṃ tesaṃ saddaṃ sutvā jānāti:
sukhaṃ nibbānan-ti. - Kallo si bhante Nāgasenāti.
Catuttho vaggo.
Rājā āha: Bhante Nāgasena, Buddho tayā diṭṭho ti.
- Na hi mahārājāti. - Atha te ācariyehi Buddho diṭṭho ti.-Na hi mahārājāti. - Tena hi bhante Nāgasena na-tthi Buddho ti. - Kim-pana mahārāja Himavati Ūhānadī tayā diṭṭhā ti. - Na hi bhante ti. - Atha te pitarā Ūhānadī diṭṭhā ti. - Na hi bhante ti. - Tena hi mahārāja na-tthi Ūhānadī ti. - Atthi bhan, kiñcāpi me Ūhānadī na diṭṭhā pitarā pi me Ūhānadī na diṭṭhā, api ca atthi Ūhānadī ti. - Evam-eva kho mahārāja kiñcāpi mayā Bhagavā na diṭṭho ācariyehi pi me Bhagavā na diṭṭho, api ca atthi Bhagavā ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, Buddho anuttaro ti. - Āma mahārāja, Bhagavā anuttaro ti. - Katham-bhante Nāgasena adiṭṭhapubbaṃ jānāsi: Buddho anuttaro ti. Taṃ kim-maññasi mahārāja: yehi adiṭṭhapubbo mahāsamuddo jāneyyuṃ te mahārāja: mahanto kho mahāsamuddo gambhīro appameyyo duppariyogāho, yatth'; imā pañca mahānadiyo satataṃ samitaṃ appenti, seyyathīdaṃ:
Gangā Yamunā Aciravatī Sarabhū Mahī, n'; eva tassa ūnattaṃ vā pūrattaṃ vā paññāyatīti. - Āma bhante, jāneyyun-ti. - Evam-eva kho mahārāja sāvake mahante parinibbute passitvā jānāmi:


[page 071]
71
[... content straddling page break has been moved to the page above ...] Bhagavā anuttaro ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, sakkā jānituṃ: Buddho anuttaro ti. - Āma mahārāja, sakkā jānituṃ: Bhagavā anuttaro ti. - Katham-bhante Nāgasena sakkā jānituṃ:
Buddho anuttaro ti.- Bhūtapubbaṃ mahārāja Tissatthero nāma lekhācariyo ahosi, bahūni vassāni abbhatītāni kālakatassa, kathaṃ so ñāyatīti. - Lekhena bhante ti.
-Evam-eva kho mahārāja yo dhammaṃ passati so Bhagavantaṃ passati, dhammo hi mahārāja Bvatā desito ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, dhammo tayā diṭṭho ti.
- Buddhanettiyā kho mahārāja Buddhapaññattiyā yāvajīvaṃ sāvakehi vattitabban-ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, na ca sankamati paṭisandahati cāti. - Āma mahārāja, na ca sankamati paṭisandahati cāti. - Katham-bhante Nāgasena na ca sankamati paṭisandahati ca, opammaṃ karohīti. - Yathā mahārāja kocid-eva puriso padīpato padīpaṃ padīpeyya, kin-nu kho so mahārāja padīpo padīpamhā sankanto ti.
-Na hi bhante ti. - Evam-eva kho mahārāja na ca sankamati paṭisandahati cāti. - Bhiyyo opammaṃ karohīti.
- Abhijānāsi nu tvaṃ mahārāja daharako santo silokācariyassa santike kañci silokaṃ gahitan-ti. - Āma bhante ti. - Kin-nu kho mahārāja so siloko ācariyamhā sankanto ti. - Na hi bhante ti. - Evam-eva kho mahārāja na ca sankamati paṭisandahati cāti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, vedagū upalabbhatīti.
-Thero āha: Paramatthena kho mahārāja vedagū na upalabbhatīti. - Kallo si bhante Nāgasenāti.


[page 072]
72
Rājā āha: Bhante Nāgasena, atthi koci satto yo imamhā kāyā aññaṃ kāyaṃ sankamatīti. - Na hi mahārājāti. - Yadi bhante Nāgasena imamhā kāyā aññaṃ kāyaṃ sankamanto na-tthi, nanu mutto bhavissati pāpakehi kammehīti. - Āma mahārāja, yadi na paṭisandaheyya mutto bhavissati pāpakehi kammehi; yasmā ca kho mahārāja paṭisandahati, tasmā na parimutto pāpakehi kammehīti. - Opammaṃ karohīti. - Yathā mahārāja kocid-eva puriso aññatarassa purisassa ambaṃ avahareyya, kiṃ so daṇḍappatto bhaveyyāti. - Āma bhante, daṇḍappatto bhaveyyāti. - Na kho so mahārāja tāni ambāni avahari yāni tena ropitāni, kasmā daṇḍappatto bhaveyyāti. - Tāni bhante ambāni nissāya jātāni, tasmā daṇḍappatto bhaveyyāti. - Evam-eva kho mahārāja iminā nāmarūpena kammaṃ karoti sobhanaṃ vā asobhanaṃ vā, tena kammena aññaṃ nāmarūpaṃ paṭisandahati, tasmā na parimutto pāpakehi kammehīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, iminā nāmarūpena kammaṃ kataṃ kusalaṃ vā akusalaṃ vā, kuhiṃ tāni kammāni tiṭṭhantīti. - Anubandheyyuṃ kho mahārāja tāni kammāni ‘chāyā va anapāyinī'; ti. - Sakkā pana bhante tāni kammāni dassetuṃ: idha vā idha vā tāni kammāni tiṭṭhantīti. - Na sakkā mahārāja tāni kammāni dassetuṃ: idha vā idha vā'; tāni kammāni tiṭṭhantīti. - Opammaṃ karohīti. - Taṃ kim-maññasi mahārāja: yān'; imāni rukkhāni anibbattaphalāni sakkā tesaṃ phalāni dassetuṃ: idha vā idha vā tāni phalāni tiṭṭhantīti. - Na hi bhante ti. - Evam-eva kho mahārāja abbocchinnāya santatiyā na sakkā tāni kammāni dassetuṃ: idha vā idha vā tāni kammāni tiṭṭhantīti. - Kallo si bhante Nāgasenāti.


[page 073]
73
Rājā āha: Bhante Nāgasena, yo uppajjati jānāti so:
uppajjissāmīti. - Āma mahārāja, yo uppajjati jānāti so:
uppajjissāmīti. - Opammaṃ karohīti. - Yathā mahārāja kassako gahapatiko bījāni paṭhaviyaṃ nikkhipitvā sammā deve vassante jānāti: dhaññaṃ nibbattissatīti. - Āma bhante, jāneyyāti. - Evam-eva kho mahārāja yo uppajjati jānāti so: uppajjissāmīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, Buddho atthīti. - Āma mahārāja, Bhagavā atthīti. - Sakkā pana bhante Nāgasena Buddho nidassetuṃ: idha vā idha vā ti. - Parinibbuto mahārāja Bhagavā anupādisesāya nibbānadhātuyā, na sakkā Bhagavā nidassetuṃ: idha vā idha vā ti.
- Opammaṃ karohīti. - Taṃ kim-maññasi mahārāja:
mahato aggikkhandhassa jalamānassa yā acci atthan-gatā sakkā sā acci dassetuṃ: idha vā idha vā ti. - Na hi bhante, niruddhā sā acci, appaññattiṃ gatā ti. - Evameva kho mahārāja Bhagavā anupādisesāya nibbānadhātuyā parinibbuto, atthan-gato Bhagavā na sakkā nidassetuṃ:
idha vā idha vā ti; dhammakāyena pana kho mahārāja sakkā Bhagavā nidassetuṃ, dhammo hi mahārāja Bhagavatā desito ti.- Kallo si bhante Nāgasenāti.
Pañcamo vaggo.
Rājā āha: Bhante Nāgasena, piyo pabbajitānaṃ kāyo ti. - Na kho mahārāja piyo pabbajitānaṃ kāyo ti. Atha kissa nu kho bhante kelāyatha mamāyathāti. Kim-pana te mahārāja kadāci karahaci sangāmagatassa kaṇḍappahāro hotīti. - Āma bhante, hotīti. - Kin-nu kho mahārāja so vaṇo ālepena ca ālimpīyati telena ca makkhīyati sukhumena ca coḷapaṭṭena paliveṭhīyatīti.


[page 074]
74
[... content straddling page break has been moved to the page above ...] Āma bhante, ālepena ca ālimpīyati telena ca makkhīyati sukhumena ca coḷapaṭṭena paliveṭhīyatīti. - Kin-nu kho mahārāja piyo te vaṇo, yena ālepena ca ālimpīyati telena ca makkhīyati sukhumena ca coḷapaṭṭena paliveṭhīyatīti.
- Na me bhante piyo vaṇo, api ca maṃsassa rūhanatthāya ālepena ca ālimpīyati telena ca makkhīyati sukhumena ca coḷapaṭṭena paliveṭhīyatīti. - Evam-eva kho mahārāja appiyo pabbajitānaṃ kāyo, atha ca pabbajitā anajjhositā kāyaṃ pariharanti brahmacariyānuggahāya.
Api ca kho mahārāja vaṇūpamo kāyo vutto Bhagavatā, tena pabbajitā vaṇam-iva kāyaṃ pariharanti anajjhositā.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Allacammapaṭicchanno navadvāro mahāvaṇo
samantato paggharati asucī pūtigandhiyo ti. -
Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, Buddho sabbaññū sabbadassāvī ti. - Āma mahārāja, Bhagavā sabbaññū sabbadassāvī ti. - Atha kissa nu kho bhante Nāgasena sāvakānaṃ anupubbena sikkhāpadaṃ paññāpesīti. - Atthi pana te mahārāja koci vejjo yo imissaṃ paṭhaviyaṃ sabbabhesajjāni jānātīti. - Āma bhante, atthīti. Kin-nu kho mahārāja so vejjo gilānakaṃ sampatte kāle bhesajjaṃ pāyeti udāhu asampatte kāle ti. - Sampatte kāle bhante gilānakaṃ bhesajjaṃ pāyeti, no asampatte kāle ti. - Evam-eva kho mahārāja Bhagavā sabbaññū sabbadassāvī na akāle sāvakānaṃ sikkhāpadaṃ paññāpeti, sampatte kāle sāvakānaṃ sikkhāpadaṃ paññāpeti yāvajīvaṃ anatikkamanīyan-ti. - Kallo si bhante Nāgasenāti.


[page 075]
75
Rājā āha: Bhante Nāgasena, Buddho dvattiṃsamahāpurisalakkhaṇehi samannāgato asītiyā ca anubyañjanehi parirañjito suvaṇṇavaṇṇo kañcanasannibhattaco byāmappabho ti. - Āma mahārāja, Bhagavā dvattiṃsamahāpurisalakkhaṇehi samannāgato asītiyā ca anubyañjanehi parirañjito suvaṇṇavaṇṇo kañcanasannibhattaco byāmappabho ti. - Kim-pan'; assa bhante mātāpitaro pi dvattiṃsa-mahāpurisalakkhaṇehi samannāgatā asītiyā ca anubyañjanehi parirañjitā suvaṇṇavaṇṇā kañcanasannibhattacā byāmappabhā ti. - Na hi mahārājāti. - Evaṃ sante kho bhante Nāgasena uppajjati Buddho dvattiṃsamahāpurisalakkhaṇehi samannāgato asītiyā ca anubyañjanehi parirañjito suvaṇṇavaṇṇo kañcanasannibhattaco byāmappabho ti; api ca mātusadiso vā putto hoti mātupakkho vā, pitusadiso vā putto hoti pitupakkho vā ti. - Thero āha: Atthi pana mahārāja kiñci padumaṃ satapattan-ti. - Āma bhante, atthīti. - Tassa pana kuhiṃ sambhavo ti. - Kaddame jāyati, udake āsīyatīti. Kin-nu kho mahārāja padumaṃ kaddamena sadisaṃ vaṇṇena vā gandhena vā rasena vā ti. - Na hi bhante ti. - Atha udakena sadisaṃ vaṇṇena vā gandhena vā rasena vā ti. - Na hi bhante ti. - Evam-eva kho mahārāja Bhagavā dvattiṃsa-mahāpurisalakkhanehi samannāgato asītiyā ca anubyañjanehi parirañjito suvaṇṇavaṇṇo kañcanasannibhattaco byāmappabho, no c'; assa mātāpitaro dvattiṃsa-mahāpurisalakkhaṇehi samannāgatā asītiyā ca anubyañjanehi parirañjitā suvaṇṇavaṇṇā kañcanasannibhattacā byāmappabhā ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, Buddho brahmacārī ti.
- Āma mahārāja, Bhagavā brahmacārī ti. - Tena hi bhante Nāgasena Buddho Brahmuno sisso ti. - Atthi pana te mahārāja hatthipāmokkho ti. - Āma bhante, atthīti.


[page 076]
76
[... content straddling page break has been moved to the page above ...] - Kin-nu kho mahārāja so hatthī kadāci karahaci koñcanādaṃ nadatīti. - Āma bhante, nadatīti. Tena hi mahārāja so hatthī koñcānaṃ sisso ti. - Na hi bhante ti. - Kim-pana mahārāja Brahmā sabuddhiko abuddhiko ti. - Sabuddhiko bhante ti. - Tena hi mahārāja Brahmā Bhagavato sisso ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, upasampadā sundarā ti.-Āma mahārāja, upasampadā sundarā ti. - Atthi pana bhante Buddhassa upasampadā udāhu na-tthīti. Upasampanno kho mahārāja Bhagavā bodhirukkhamūle saha sabbaññutañāṇena, na-tthi Bhagavato upasampadā aññehi dinnā yathā sāvakānaṃ mahārāja Bhagavā sikkhāpadaṃ paññāpeti yāvajīvaṃ anatikkamanīyan-ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yo ca mātari matāya rodati, yo ca dhammapemena rodati, ubhinnaṃ tesaṃ rodantānaṃ kassa assu bhesajjaṃ, kassa na bhesajjan-ti.
- Ekassa kho mahārāja assu rāga-dosa-mohehi samalaṃ uṇhaṃ, ekassa pīti-somanassena vimalaṃ sītalaṃ; yaṃ kho mahārāja sītalaṃ taṃ bhesajjaṃ, yaṃ uṇhaṃ taṃ na bhesajjan-ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kiṃ nānākaranaṃ sarāgassa ca vītarāgassa cāti.- Eko kho mahārāja ajjhosito, eko anajjhosito ti. - Kiṃ etaṃ bhante: ajjhosito anajjhosito nāmāti. - Eko kho mahārāja atthiko, eko anatthiko ti. - Passām'; ahaṃ bhante evarūpaṃ: yo ca sarāgo yo ca vītarāgo sabbo p'; eso sobhanaṃ yeva icchati khādaniyaṃ vā bhojaniyaṃ vā, na koci pāpakaṃ icchatīti.
- Avītarāgo kho mahārāja rasapaṭisaṃvedī ca rasarāgapaṭisaṃvedī ca bhojanaṃ bhuñjati, vītarāgo pana rasapaṭisaṃvedī bhojanaṃ bhuñjati,


[page 077]
77
[... content straddling page break has been moved to the page above ...] no ca kho rasarāgapaṭisaṃvedī ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, paññā kuhiṃ paṭivasatīti. - Na katthaci mahārājāti. - Tena hi bhante Nāgasena na-tthi paññā ti. - Vāto mahārāja kuhiṃ paṭivasatīti. - Na katthaci bhante ti. - Tena hi mahārāja na-tthi vāto ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yaṃ pan'; etaṃ brūsi:
saṃsāro ti, katamo so saṃsāro ti. - Idha mahārāja jāto idh'; eva marati, idha mato aññatra uppajjati, tahiṃ jāto tahiṃ yeva marati, tahiṃ mato aññatra uppajjati; evaṃ kho mahārāja saṃsāro hotīti. - Opammaṃ karohīti. Yathā mahārāja kocid-eva puriso pakkaṃ ambaṃ khāditvā aṭṭhiṃ ropeyya, tato mahanto ambarukkho nibbattitvā phalāni dadeyya, atha so puriso tato pi pakkaṃ ambaṃ khāditvā aṭṭhiṃ ropeyya, tato pi mahanto ambarukkho nibbattitvā phalāni dadeyya, evam-etesaṃ rukkhānaṃ koṭi na paññāyati; evam-eva kho mahārāja idha jāto idh'; eva marati, idha mato aññatra uppajjati, tahiṃ jāto tahiṃ yeva marati, tahiṃ mato aññatra uppajjati;
evaṃ kho mahārāja saṃsāro hotīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kena atītaṃ cirakataṃ saratīti. - Satiyā mahārājāti. - Nanu bhante Nāgasena cittena sarati, no satiyā ti. - Abhijānāsi nu tvaṃ mahārāja kiñcid-eva karaṇīyam katvā pamuṭṭhan-ti. Āma bhante ti. - Kin-nu kho tvaṃ mahārāja tasmiṃ samaye acittako ahosīti. - Na hi bhante, sati tasmiṃ samaye nāhosīti. - Atha kasmā tvaṃ mahārāja evamāha: cittena sarati, no satiyā ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, sabbā sati abhijānantā uppajjati udāhu kaṭumikā vā satīti.


[page 078]
78
[... content straddling page break has been moved to the page above ...] - Abhijānantā pi mahārāja sati uppajjati, kaṭumikā pi satīti. - Evaṃ hi kho bhante Nāgasena sabbaṃ satiṃ abhijānanti, na-tthi kaṭumikā satīti. - Yadi na-tthi mahārāja kaṭumikā sati na-tthi kiñci sippikānaṃ kammāyatanehi vā sippāyatanehi vā vijjaṭṭhānehi vā karaṇīyaṃ, niratthakā ācariyā; yasmā ca kho mahārāja atthi kaṭumikā sati tasmā atthi kammāyatanehi vā sippāyatanehi vā vijjāyatanehi vā karaṇīyaṃ, attho ca ācariyehīti. - Kallo si bhante Nāgasenāti.
Chaṭṭho vaggo.
Rājā āha: Bhante Nāgasena, katihi ākārehi sati uppajjatīti. - Soḷasahi ākārehi mahārāja sati uppajjati, katamehi soḷasahi ākārehi: abhijānato pi mahārāja sati uppajjati, kaṭumikāya pi sati uppajjati, oḷārikaviññāṇato pi sati uppajjati, hitaviññāṇato pi sati uppajjati, ahitaviññāṇato pi sati uppajjati, sabhāganimittato pi sati uppajjati, visabhāganimittato pi sati uppajjati, kathābhiññāṇato pi sati uppajjati, lakkhaṇato pi sati uppajjati, saraṇato pi sati uppajjati, muddāto pi sati uppajjati, gaṇanāto pi sati uppajjati, dhāraṇato pi sati uppajjati, bhāvanāto pi sati uppajjati, potthakanibandhanato pi sati uppajjati, upanikkhepato pi sati uppajjati, anubhūtato pi sati uppajjati. Kathaṃ abhijānato sati uppajjati: yathā mahārāja āyasmā ca Ānando Khujjuttarā ca upāsikā ye vā pan'; aññe pi keci jātissarā jātiṃ saranti,


[page 079]
79
[... content straddling page break has been moved to the page above ...] evaṃ abhijānato sati uppajjati. Kathaṃ kaṭumikāya sati uppajjati: yo pakatiyā muṭṭhassatiko pare ca taṃ sarāpanatthaṃ nibandhanti, evaṃ kaṭumikāya sati uppajjati. Kathaṃ oḷārikaviññāṇato sati uppajjati: yadā rajje vā abhisitto hoti sotāpattiphalaṃ vā patto hoti, evaṃ oḷārikaviññāṇato sati uppajjati.
Kathaṃ hitaviññāṇato sati uppajjati: yamhi sukhāpito:
amukasmiṃ evaṃ sukhāpito ti sarati, evaṃ hitaviññāṇato sati uppajjati. Kathaṃ ahitaviññāṇato sati uppajjati:
yamhi dukkhāpito: amukasmiṃ evaṃ dukkhāpito ti sarati, evaṃ ahitaviññāṇato sati uppajjati. Kathaṃ sabhāganimittato sati uppajjati: sadisaṃ puggalaṃ disvā mātaraṃ vā pitaraṃ vā bhātaraṃ vā bhaginiṃ vā sarati, oṭṭhaṃ vā goṇaṃ vā gadrabhaṃ vā disvā aññaṃ tādisaṃ oṭṭhaṃ vā goṇaṃ vā gadrabhaṃ vā sarati, evaṃ sabhāganimittato sati uppajjati. Kathaṃ visabhāganimittato sati uppajjati:
asukassa nāma [evaṃ] vaṇṇo ediso, saddo ediso, gandho ediso, raso ediso, phoṭṭhabbo ediso ti sarati, evaṃ visabhāganimittato sati uppajjati. Kathaṃ kathābhiññāṇato sati uppajjati: yo pakatiyā muṭṭhassatiko hoti taṃ pare sarāpenti, tena so sarati, evaṃ kathābhiññāṇato sati uppajjati. Kathaṃ lakkhaṇato sati uppajjati: yo balivaddānaṃ ankena jānāti lakkhaṇena jānāti, evaṃ lakkhaṇato sati uppajjati. Kathaṃ saraṇato sati uppajjati: yo pakatiyā muṭṭhassatiko hoti, yo taṃ: sarāhi bho, sarāhi bho ti punappunaṃ sarāpeti, evaṃ saraṇato sati uppajjati.
Kathaṃ muddāto sati uppajjati: lipiyā sikkhitattā jānāti:
imassa akkharassa anantaraṃ imaṃ akkharaṃ kātabban-ti, evaṃ muddāto sati uppajjati. Kathaṃ gaṇanāto sati uppajjati: gaṇanāya sikkhitattā gaṇakā bahum-pi gaṇenti, evaṃ gaṇanāto sati uppajjati. Kathaṃ dhāraṇato sati uppajjati: dhāraṇāya sikkhitattā dhāraṇakā bahum-pi dhārenti,


[page 080]
80
[... content straddling page break has been moved to the page above ...] evaṃ dhāranato sati uppajjati. Kathaṃ bhāvanāto sati uppajjati: idha bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo-pe-iti sākāraṃ sa-uddesaṃ pubbenivāsaṃ anussarati, evaṃ bhāvanāto sati uppajjati. Kathaṃ potthakanibandhanato sati uppajjati: rājāno anusāsaniyaṃ anussarantā: ekaṃ potthakaṃ āharathāti tena potthakena anussaranti, evaṃ potthakanibandhanato sati uppajjati.
Kathaṃ upanikkhepato sati uppajjati: upanikkhittaṃ bhaṇḍaṃ disvā sarati, evaṃ upanikkhepato sati uppajjati. Kathaṃ anubhūtato sati uppajjati: diṭṭhattā rūpaṃ sarati, sutattā saddaṃ sarati, ghāyitattā gandhaṃ sarati, sāyitattā rasaṃ sarati, phuṭṭhattā phoṭṭhabbaṃ sarati, viññātattā dhammaṃ sarati, evaṃ anubhūtato sati uppajjati. Imehi kho mahārāja soḷasahi ākārehi sati uppajjatīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, tumhe evaṃ bhaṇatha:
yo vassasataṃ akusalaṃ kareyya maraṇakāle ca ekaṃ Buddhagataṃ satiṃ paṭilabheyya so devesu uppajjeyyāti;
etaṃ na saddahāmi. Evañ-ca pana vadetha: ekena pāṇātipātena niraye uppajjeyyāti; etam-pi na saddahāmīti. - Taṃ kim-maññasi mahārāja: khuddako pi pāsāṇo vinā nāvāya udake uppilaveyyāti. - Na hi bhante ti. Kin-nu kho mahārāja vāhasatam-pi pāsāṇānaṃ nāvāya āropitaṃ udake uppilaveyyāti. - Āma bhante, uppilaveyyāti. - Yathā mahārāja nāvā evaṃ kusalāni kammāni daṭṭhabbānīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kiṃ tumhe atītassa dukkhassa pahānāya vāyamathāti. - Na hi mahārājāti.
-Kim-pana anāgatassa dukkhassa pahānāya vāyamathāti. - Na hi mahārājāti. - Kim-pana paccuppannassa dukkhassa pahānāya vāyamathāti.


[page 081]
81
[... content straddling page break has been moved to the page above ...] - Na hi mahārājāti.
- Yadi tumhe na atītassa dukkhassa pahānāya vāyamatha, na anāgatassa dukkhassa pahānāya vāyamatha, na paccuppannassa dukkhassa pahānāya vāyamatha, atha kimatthāya vāyamathāti. - Thero āha: Kin-ti mahārāja idañ-ca dukkhaṃ nirujjheyya aññañ-ca dukkhaṃ na uppajjeyyāti etadatthāya vāyamāmāti. - Atthi pana bhante Nāgasena anāgataṃ dukkhan-ti. - Na-tthi mahārājāti.
- Tumhe kho bhante Nāgasena atipaṇḍitā ye tumhe asantānaṃ dukkhānaṃ pahānāya vāyamathāti. - Atthi pana te mahārāja keci paṭirājāno paccatthikā paccāmittā paccupaṭṭhitā hontīti. - Āma bhante, atthīti. - Kin-nu kho mahārāja tadā tumhe parikhaṃ khaṇāpeyyātha pākāraṃ cināpeyyātha gopuraṃ kārāpeyyātha aṭṭālakaṃ kārāpeyyātha dhaññaṃ atiharāpeyyāthāti. - Na hi bhante, paṭigacc'; eva taṃ paṭiyattaṃ hotīti. - Kiṃ tumhe mahārāja tadā hatthismiṃ sikkheyyātha assasmiṃ sikkheyyātha rathasmiṃ sikkheyyātha dhanusmiṃ sikkheyyātha tharusmiṃ sikkheyyāthāti. - Na hi bhante, paṭigacc'; eva taṃ sikkhitaṃ hotīti. - Kiss'; atthāyāti. - Anāgatānaṃ bhante bhayānaṃ paṭibāhanatthāyi. - Kin-nu kho mahārāja atthi anāgataṃ bhayan-ti. - Na-tthi bhante ti. - Tumhe ca kho mahārāja atipaṇḍitā ye tumhe anāgatānaṃ bhayānaṃ paṭibāhanatthāya paṭiyādethāti. Bhiyyo opammaṃ karohīti. - Taṃ kim-maññasi mahārāja: yadā tvaṃ pipāsito bhaveyyāsi tadā tvaṃ udapānaṃ khaṇāpeyyāsi pokkharaṇiṃ khaṇāpeyyāsi taḷākaṃ khaṇāpeyyāsi: pānīyaṃ pivissāmīti. - Na hi bhante, paṭigacc'; eva taṃ paṭiyattaṃ hotīti. - Kiss'; atthāyāti. Anāgatānaṃ bhante pipāsānaṃ paṭibāhanatthāya paṭiyattaṃ hotīti. - Atthi pana mahārāja anāgatā pipāsā ti.
-Na-tthi bhante ti. - Tumhe kho mahārāja atipaṇḍitā ye tumhe anāgatānaṃ pipāsānaṃ paṭibāhanatthāya taṃ paṭiyādethāti.


[page 082]
82
[... content straddling page break has been moved to the page above ...] - Bhiyyo opammaṃ karohīti.
- Taṃ kim-maññasi mahārāja: yadā tvaṃ bubhukkhito bhaveyyāsi tadā tvaṃ khettaṃ kasāpeyyāsi sāliṃ vapāpeyyāsi: bhattaṃ bhuñjissāmīti. - Na hi bhante, paṭigacc'; eva taṃ paṭiyattaṃ hotīti. - Kiss'; atthāyāti. Anāgatānaṃ bhante bubhukkhānaṃ paṭibāhanatthāyāti. Atthi pana mahārāja anāgatā bubhukkhā ti. - Na-tthi bhante ti. - Tumhe kho mahārāja atipaṇḍitā ye tumhe asantānaṃ anāgatānaṃ bubhukkhānaṃ paṭibāhanatthāya paṭiyādethāti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kīva dūro ito brahmaloko ti. - Dūro kho mahārāja ito brahmaloko, kūṭāgāramattā silā tamhā patitā ahorattena aṭṭhacattālīsa yojanasahassāni bhassamānā catuhi māsehi paṭhaviyaṃ patiṭṭhaheyyāti. - Bhante Nāgasena, tumhe evaṃ bhaṇatha: seyyathā pi balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evam-eva iddhimā bhikkhu cetovasippatto Jambudīpe antarahito brahmaloke pātubhaveyyāti; etaṃ vacanaṃ na saddahāmi, evaṃ atisīghaṃ tāva bahūni yojanasatāni gacchissatīti. Thero āha: Kuhiṃ pana mahārāja tava jātabhūmīti. Atthi bhante Alasando nāma dīpo, tatthāhaṃ jāto ti. Kīva dūro mahārāja ito Alasando hotīti. Dumattāni bhante yojanasatānīti. - Abhijānāsi nu tvaṃ mahārāja tattha kiñcid-eva karaṇīyaṃ karitvā saritā ti. - Āma bhante, sarāmīti. - Lahuṃ kho tvaṃ mahārāja gato si dumattāni yojanasatānīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yo idha kālakato brahmaloke uppajjeyya yo ca idha kālakato Kasmīre uppajjeyya, ko cirataraṃ ko sīghataran-ti. - Samakaṃ mahārājāti.- Opammaṃ karohīti. - Kuhiṃ pana mahārāja tava jātanagaran-ti.


[page 083]
83
[... content straddling page break has been moved to the page above ...] - Atthi bhante Kalasigāmo nāma, tatthāhaṃ jāto ti. - Kīva dūro mahārāja ito Kalasigāmo hotīti. - Dumattāni bhante yojanasatānīti. - Kīva dūraṃ mahārāja ito Kasmīraṃ hotīti. - Dvādasa bhante yojanānīti. - Ingha tvaṃ mahārāja Kalasigāmaṃ cintehīti.
- Cintito bhante ti. - Ingha tvaṃ mahārāja Kasmīraṃ cintehīti. - Cintitaṃ bhante ti. - Kataman-nu kho mahārāja cirena cintitaṃ katamaṃ sīghataran-ti. - Samakaṃ bhante ti. - Evam-eva kho mahārāja yo idha kālakato brahmaloke uppajjeyya yo ca idha kālakato Kasmīre uppajjeyya samakaṃ yeva uppajjantīti.- Bhiyyo opammaṃ karohīti. - Taṃ kim-maññasi mahārāja: dve sakuṇā ākāsena gaccheyyuṃ, tesu eko ucce rukkhe nisīdeyya eko nīce rukkhe nisīdeyya, tesaṃ samakaṃ patiṭṭhitānaṃ katamassa chāyā paṭhamataraṃ paṭhaviyaṃ patiṭṭhaheyya katamassa chāyā cirena paṭhaviyaṃ patiṭṭhaheyyāti. - Samakaṃ bhante ti. - Evam-eva kho mahārāja yo idha kālakato brahmaloke uppajjeyya yo ca idha kālakato Kasmīre uppajjeyya samakaṃ yeva uppajjantīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Kati nu kho bhante Nāgasena bojjhangā ti. - Satta kho mahārāja bojjhangā ti. - Katihi pana bhante bojjhangehi bujjhatīti. - Ekena kho mahārāja bojjhangena bujjhati: dhammavicayasambojjhangenāti. Atha kissa nu kho bhante vuccanti satta bojjhangā ti. Taṃ kim-maññasi mahārāja: asi kosiyā pakkhitto aggahito hatthena ussahati chejjaṃ chinditun-ti. - Na hi bhante ti. - Evam-eva kho mahārāja dhammavicayasambojjhangena vinā chahi bojjhangehi na bujjhatīti. Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kataman-nu kho bahutaraṃ, puññaṃ vā apuññaṃ vā ti. - Puññaṃ kho mahārāja bahutaraṃ, apuññaṃ thokan-ti.


[page 084]
84
[... content straddling page break has been moved to the page above ...] - Kena kāraṇenāti. - Apuññaṃ kho mahārāja karonto vippaṭisārī hoti: pāpakammaṃ mayā katan-ti; tena pāpaṃ na vaḍḍhati. Puññaṃ kho mahārāja karonto avippaṭisārī hoti, avippaṭisārissa pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, samāhito yathābhūtaṃ pajānāti, tena kāraṇena puññaṃ vaḍḍhati; puriso kho mahārāja chinnahatthapādo Bhagavato ekaṃ uppalahatthaṃ datvā ekanavuti kappāni vinipātaṃ na gacchissati; iminā pi mahārāja kāraṇena bhaṇāmi: puññaṃ bahutaraṃ, apuññaṃ thokan-ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, yo jānanto pāpakammaṃ karoti yo ca ajānanto pāpakammaṃ karoti, kassa bahutaraṃ apuññan-ti. - Thero āha: Yo kho mahārāja ajānanto pāpakammaṃ karoti tassa bahutaraṃ apuññan-ti.
- Tena hi bhante Nāgasena yo amhākaṃ rājaputto vā rājamahāmatto vā ajānanto pāpakammaṃ karoti taṃ mayaṃ diguṇaṃ daṇḍemāti. - Taṃ kim-maññasi mahārāja:
tattaṃ ayoguḷaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ eko ajānanto gaṇheyya eko jānanto gaṇheyya, katamo balikataraṃ dayheyyāti. - Yo kho bhante ajānanto gaṇheyya so balikataraṃ dayheyyāti. - Evam-eva kho mahārāja yo ajānanto pāpakammaṃ karoti tassa bahutaraṃ apuññan-ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, atthi koci iminā sarīradehena Uttarakuruṃ vā gaccheyya brahmalokaṃ vā aññaṃ vā pana dīpan-ti. - Atthi mahārāja yo iminā cātummahābhūtikena kāyena Uttarakuruṃ vā gaccheyya brahmalokaṃ vā aññaṃ vā pana dīpan-ti. - Kathambhante Nāgasena iminā cātummahābhūtikena kāyena Uttarakuruṃ vā gaccheyya brahmalokaṃ vā aññaṃ vā pana dīpan-ti.


[page 085]
85
[... content straddling page break has been moved to the page above ...] - Abhijānāsi nu tvaṃ mahārāja imissā paṭhaviyā vidatthiṃ vā rataniṃ vā langhitvā ti. - Āma bhante, abhijānāmi; aham-bhante Nāgasena aṭṭha pi rataniyo langhāmīti. - Kathaṃ tvaṃ mahārāja aṭṭha pi rataniyo langhesīti. - Ahaṃ hi bhante cittaṃ uppādemi:
ettha nipatissāmīti; saha cittuppādena kāyo me lahuko hotīti. - Evam-eva kho mahārāja iddhimā bhikkhu cetovasippatto kāyaṃ citte samāropetvā cittavasena vehāsaṃ gacchatīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, tumhe evaṃ bhaṇatha:
aṭṭhikāni dīghāni yojanasatikāni pīti; rukkho pi tāva na-tthi yojanasatiko, kuto pana aṭṭhikāni dīghāni yojanasatikāni bhavissantīti. - Taṃ kim-maññasi mahārāja:
sutan-te mahāsamudde pañcayojanasatikā pi macchā atthīti. - Āma bhante, sutan-ti. - Nanu mahārāja pañcayojanasatikassa macchassa aṭṭhikāni dīghāni bhavissanti yojanasatikāni pīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, tumhe evaṃ bhaṇatha:
sakkā assāsa-passāse nirodhetun-ti. - Āma mahārāja, sakkā assāsa-passāse nirodhetun-ti. - Katham-bhante Nāgasena sakkā assāsa-passāse nirodhetun-ti. - Taṃ kim-maññasi mahārāja: sutapubbo te koci kākacchamāno ti. - Āma bhante, sutapubbo ti. - Kin-nu kho mahārāja so saddo kāye namite virameyyāti. - Āma bhante, virameyyāti. - So hi nāma mahārāja saddo abhāvitakāyassa abhāvitasīlassa abhāvitacittassa abhāvitapaññassa kāye namite viramissati, kim-pana bhāvitakāyassa bhāvitasīlassa bhāvitacittassa bhāvitapaññassa catutthajjhānaṃ samāpannassa assāsa-passāsā na nirujjhissantīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, samuddo samuddo ti vuccati, kena kāraṇena udakaṃ samuddo ti vuccatīti. -


[page 086]
86
Thero āha: Yattakaṃ mahārāja udakaṃ tattakaṃ loṇaṃ, yattakaṃ loṇaṃ tattakaṃ udakaṃ, tasmā samuddo ti vuccatīti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, kena kāraṇena samuddo ekaraso loṇaraso ti. - Cirasaṇṭhitattā kho mahārāja udakassa samuddo ekaraso loṇaraso ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, sakkā sabbaṃ sukhumaṃ chinditun-ti. - Āma mahārāja, sakkā sabbaṃ sukhumaṃ chinditun-ti. - Kim-pana bhante sabbaṃ sukhuman-ti.
- Dhammo kho mahārāja sabbasukhumo, na kho mahārāja dhammā sabbe sukhumā, sukhuman-ti vā thūlan-ti vā mahārāja dhammānam-etam-adhivacanaṃ, yaṃ kiñci chinditabbaṃ sabbaṃ taṃ paññāya chindati, na-tthi dutiyaṃ paññāya chedanan-ti. - Kallo si bhante Nāgasenāti.
Rājā āha: Bhante Nāgasena, viññāṇan-ti vā paññā ti vā bhūtasmiṃ jīvo ti vā, ime dhammā nānatthā c'; eva nānābyañjanā ca, udāhu ekatthā, byañjanam-eva nānan-ti.
- Vijānanalakkhaṇaṃ mahārāja viññāṇaṃ, pajānanalakkhaṇā paññā, bhūtasmiṃ jīvo na upalabbhatīti. - Yadi jīvo na upalabbhati, atha ko carahi cakkhunā rūpaṃ passati, sotena saddaṃ suṇāti, ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phusati, manasā dhammaṃ vijānātīti. - Thero āha: Yadi jīvo cakkhunā rūpaṃ passati-pe-manasā dhammaṃ vijānāti, so jīvo cakkhudvāresu uppāṭitesu mahantena ākāsena bahimukho suṭṭhutaraṃ rūpaṃ passeyya, sotesu uppātitesu ghāne uppāṭite jivhāya uppāṭitāya kāye uppāṭite mahantena ākāsena suṭṭhutaraṃ saddaṃ suṇeyya gandhaṃ ghāyeyya rasaṃ sāyeyya phoṭṭhabbaṃ phuseyyāti. - Na hi bhante ti.


[page 087]
87
[... content straddling page break has been moved to the page above ...] - Tena hi mahārāja bhūtasmiṃ jīvo na upalabbhatīti. - Kallo si bhante Nāgasenāti.
Thero āha: Dukkaraṃ mahārāja Bhagavatā katan-ti.
-Kim-pana bhante Nāgasena Bhagavatā dukkaraṃ katan-ti. - Dukkaraṃ mahārāja Bhagavatā kataṃ: imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akkhātaṃ: ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ cittan-ti. Opammaṃ karohīti. - Yathā mahārāja kocid-eva puriso nāvāya mahāsamuddaṃ ajjhogāhitvā hatthapuṭena udakaṃ gahetvā jivhāya sāyitvā - jāneyya nu kho mahārāja so puriso: idaṃ Gangāya udakaṃ, idaṃ Yamunāya udakaṃ, idaṃ Aciravatiyā udakaṃ, idaṃ Sarabhuyā udakaṃ, idaṃ Mahiyā udakan-ti. - Dukkaraṃ bhante jānitun-ti. Ato dukkarataraṃ kho mahārāja Bhagavatā kataṃ:
imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akkhātaṃ: ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ cittan-ti.
- Suṭṭhu bhante ti rājā abbhanumodi.
Sattamo vaggo.
Thero āha: Jānāsi kho mahārāja sampati kā velā ti.
- Āma bhante, jānāmi, sampati paṭhamo yāmo atikkanto, majjhimo yāmo vattati, ukkā padīpiyanti, cattāri paṭākāni āṇattāni, gamissanti bhaṇḍato rājadeyyā ti. - Yonakā evam-āhaṃsu: Kallo si mahārāja, paṇḍito bhikkhūti.Āma bhaṇe, paṇḍito thero, ediso ācariyo bhaveyya mādiso ca antevāsī,


[page 088]
88
[... content straddling page break has been moved to the page above ...] nacirass'; eva paṇḍito dhammaṃ ājāneyyāti.
- Tassa pañhaveyyākaraṇena tuṭṭho rājā theraṃ Nāgasenaṃ satasahassagghanakena kambalena acchādetvā:
Bhante Nāgasena, ajjatagge te aṭṭhasataṃ bhattaṃ paññāpemi, yaṃ kiñci antepure kappiyaṃ tena ca pavāremīti āha. - Alaṃ mahārāja, jīvāmīti. - Jānāmi bhante Nāgasena jīvasi, api ca attānañ-ca rakkha mamañ-ca rakkhāhi; kathaṃ attānaṃ rakkhasi: Nāgaseno Milindaṃ rājānaṃ pasādesi na ca kiñci alabhīti parāpavādo āgaccheyyāti, evaṃ attānaṃ rakkha; kathaṃ mamaṃ rakkhasi: Milindo rājā pasanno pasannākāraṃ na karotīti parāpavādo āgaccheyyāti, evaṃ mamaṃ rakkhāhīti. - Tathā hotu mahārājāti. - Seyyathā pi bhante sīho migarājā suvaṇṇapañjare pakkhitto pi bahimukho yeva hoti, evam-eva kho 'haṃ bhante kiñcāpi agāraṃ ajjhāvasāmi, bahimukho yeva pana acchāmi, sace 'haṃ bhante agārasmā anagāriyaṃ pabbajeyyaṃ na ciraṃ jīveyyaṃ, bahū me paccatthikā ti.
Atha kho āyasmā Nāgaseno Milindassa rañño pañhaṃ vissajjetvā uṭṭhāy'; āsanā sanghārāmaṃ agamāsi.
Acirapakkante ca āyasmante Nāgasene Milindassa rañño etad-ahosi: Kiṃ mayā pucchitaṃ, kiṃ bhadantena vissajjitan-ti. Atha kho Milindassa rañño etad-ahosi:
Sabbaṃ mayā supucchitaṃ, sabbaṃ bhadantena suvissajjitan-ti. Āyasmato pi Nāgasenassa sanghārāmaṃ gatassa etad-ahosi: Kiṃ Milindena raññā pucchitaṃ, kiṃ mayā vissajjitan-ti. Atha kho āyasmato Nāgasenassa etad-ahosi: Sabbaṃ Milindena raññā supucchitaṃ, sabbaṃ mayā suvissajjitan-ti. Atha kho āyasmā Nāgaseno tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya yena Milindassa rañño nivesanaṃ ten'; upasankami, upasankamitvā paññatte āsane nisīdi. Atha kho Milindo rājā āyasmantaṃ Nāgasenaṃ abhivādetvā ekamantaṃ nisīdi,


[page 089]
89
[... content straddling page break has been moved to the page above ...] ekamantaṃ nisinno kho Milindo rājā āyasmantaṃ Nāgasenaṃ etad-avoca: Mā kho bhadantassa evaṃ ahosi: Nāgaseno mayā pañhaṃ pucchito ti ten'; eva somanassena na taṃ rattāvasesaṃ supīti, na te evaṃ daṭṭhabbaṃ; tassa mayhaṃ bhante taṃ rattāvasesaṃ etad-ahosi: kiṃ mayā pucchitaṃ, kiṃ bhadantena vissajjitan-ti; sabbaṃ mayā supucchitaṃ, sabbaṃ bhadantena suvissajjitan-ti. Thero pi evam-āha: Mā kho mahārājassa evaṃ ahosi: Milindassa rañño mayā pañho vissajjito ti ten'; eva somanassena taṃ rattāvasesaṃ vītināmesīti, na te evaṃ daṭṭhabbaṃ; tassa mayhaṃ mahārāja taṃ rattāvasesaṃ etad-ahosi: kiṃ Milindena raññā pucchitaṃ, kiṃ mayā vissajjitan-ti; sabbaṃ Milindena raññā supucchitaṃ, sabbaṃ mayā suvissajjitan-ti. - Iti ha te mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti.
Milindapañhānaṃ pucchāvissajjanā samattā.


[page 090]
90
Bhassappavedī vetaṇḍī atibuddhi vicakkhaṇo
Milindo ñāṇabhedāya Nāgasenam-upāgami.
Vasanto tassa chāyāya paripucchanto punappunaṃ
pabhinnabuddhi hutvāna so pi āsī tipeṭako.
Navangaṃ anumajjanto rattibhāge rahogato
addakkhi meṇḍake pañhe dunniveṭhe saniggahe:
Pariyāyabhāsitaṃ atthi, atthi sandhāya bhāsitaṃ,
sabhāvabhāsitaṃ atthi Dhammarājassa sāsane.
Tesaṃ atthaṃ aviññāya meṇḍake Jinabhāsite
anāgatamhi addhāne viggaho tattha hessati.
Handa kathiṃ pasādetvā chejjapessāmi meṇḍake,
tassa niddiṭṭhamaggena niddisissanty-anāgate ti.
Atha kho Milindo rājā pabhātāya rattiyā uggate aruṇe sīsaṃ nahātvā sirasi añjalim-paggahetvā atītānāgata-paccuppanne sammāsambuddhe anussaritvā aṭṭha vatapadāni samādiyi: Ito me anāgatāni satta divasāni aṭṭha guṇe samādiyitvā tapo caritabbo bhavissati, so 'haṃ ciṇṇatapo samāno ācariyaṃ ārādhetvā meṇḍake pañhe pucchissāmīti. Atha kho Milindo rājā pakatidussayugaṃ apanetvā ābharaṇāni ca omuñcitvā kāsāyaṃ nivāsetvā muṇḍakapaṭisīsakaṃ sīse paṭimuñcitvā munibhāvam-upagantvā aṭṭha guṇe samādiyi: Imaṃ sattāhaṃ mayā na rājāttho anusāsitabbo, na rāgūpasaṃhitaṃ cittaṃ uppādetabbaṃ, na dosūpasaṃhitaṃ cittaṃ uppādetabbaṃ, na mohūpasaṃhitaṃ cittaṃ uppādetabbaṃ, dāsakammakara-porisa-jane pi nivātavuttinā bhavitabbaṃ,

[page 091]
91
kāyikaṃ vācasikaṃ anurakkhitabbaṃ, cha pi āyatanāni niravasesato anurakkhitabbāni, mettābhāvanāya mānasaṃ pakkhipitabban-ti ime aṭṭha guṇe samādiyitvā tesv-eva aṭṭhasu guṇesu mānasaṃ patiṭṭhapetvā bahi anikkhamitvā sattāhaṃ vītināmetvā aṭṭhame divase pabhātāya rattiyā pag-eva pātarāsaṃ katvā okkhittacakkhu mitabhāṇī susaṇṭhitena iriyāpathena avikkhittena cittena haṭṭhena udaggena vippasannena theraṃ Nāgasenaṃ upasankamitvā therassa pāde sirasā vanditvā ekamantaṃ ṭhito idamavoca:
Atthi me bhante Nāgasena koci attho tumhehi saddhiṃ mantayitabbo, na tattha añño koci tatiyo icchitabbo, suññe okāse pavivitte araññe aṭṭhangupāgate samaṇasāruppe tattha so pañho pucchitabbo bhavissati, tattha me guyhaṃ na kātabbaṃ na rahassakaṃ, arahām'; ahaṃ rahassakaṃ suṇituṃ sumantaṇe upagate. Upamāya pi so attho upaparikkhitabbo, yathā kiṃ viya: Yathā nāma bhante Nāgasena mahāpaṭhavī nikkhepaṃ arahati nikkhepe upagate, evam-eva kho bhante Nāgasena arahām ahaṃ rahassakaṃ suṇituṃ sumantaṇe upagate ti.
Gurunā pi saha pavivittaṃ pavanaṃ pavisitvā idamavoca: Bhante Nāgasena, idha purisena mantayitukāmena aṭṭha-ṭṭhānāni parivajjayitabbāni bhavanti, na tesu ṭhānesu viññū puriso atthaṃ manteti, mantito pi attho paripaṭati na sambhavati; katamāni aṭṭha-ṭṭhānāni: visamaṭṭhānaṃ parivajjanīyaṃ, sabhayaṃ parivajjaṇīyaṃ, ativātaṭṭhānaṃ parivajjanīyaṃ, paṭicchannaṭṭhānaṃ parivajjanīyaṃ, devaṭṭhānaṃ parivajjanīyaṃ, pantho parivajjanīyo, sankamo parivajjanīyo, udakatitthaṃ parivajjanīyaṃ, imāni aṭṭha-ṭṭhānāni parivajjanīyānīti. - Thero āha: Ko doso visamaṭṭhāne sabhaye ativāte paṭicchanne devaṭṭhāne panthe sankame udakatitthe ti. - Visame bhante Nāgasena mantito attho vikirati vidhamati paggharati na sambhavati;


[page 092]
92
[... content straddling page break has been moved to the page above ...] sabhaye mano santasati, santasito na sammā atthaṃ samanupassati; ativāte saddo avibhūto hoti; paṭicchanne upassutiṃ tiṭṭhanti; devaṭṭhāne mantito attho garukaṃ pariṇamati; panthe mantito attho tuccho bhavati; sankame calācalo bhavati; udakatitthe pākaṭo bhavati. Bhavatīha:
Visamaṃ sabhayaṃ ativāto paṭicchannaṃ devanissitaṃ pantho ca sankamo titthaṃ, aṭṭh'; ete parivajjayāti.
Bhante Nāgasena, aṭṭh'; ime puggalā mantiyamānā mantitaṃ atthaṃ byāpādenti, katame aṭṭha: rāgacarito dosacarito mohacarito mānacarito luddho alaso ekacintī bālo ti, ime aṭṭha puggalā mantitaṃ atthaṃ byāpādentīti.Thero āha: Tesaṃ ko doso ti. - Rāgacarito bhante Nāgasena rāgavasena mantitaṃ atthaṃ byāpādeti, dosacarito dosavasena mantitaṃ atthaṃ byāpādeti, mohacarito mohavasena mantitaṃ atthaṃ byāpādeti, mānacarito mānavasena mantitaṃ atthaṃ byāpādeti, luddho lobhavasena mantitaṃ atthaṃ byāpādeti, alaso alasatāya mantitaṃ atthaṃ byāpādeti, ekacintī ekacintitāya mantitaṃ atthaṃ byāpādeti, bālo bālatāya mantitaṃ atthaṃ byāpādeti.
Bhavatīha:
Ratto duṭṭho ca mūḷho ca mānī luddho tathā 'laso
ekacintī ca bālo ca, ete atthavināsakā ti.
Bhante Nāgasena, nav'; ime puggalā mantitaṃ guyhaṃ vivaranti na dhārenti, katame nava: rāgacarito dosacarito mohacarito bhīruko āmisagaruko itthī soṇḍo paṇḍako dārako ti. - Thero āha: Tesaṃ ko doso ti. - Rāgacarito bhante Nāgasena rāgavasena mantitaṃ guyhaṃ vivarati na dhāreti, duṭṭho dosavasena mantitaṃ guyhaṃ vivarati na dhāreti, mūḷho mohavasena mantitaṃ guyhaṃ vivarati na dhāreti,


[page 093]
93
[... content straddling page break has been moved to the page above ...] bhīruko bhayavasena mantitaṃ guyhaṃ vivarati na dhāreti, āmisagaruko āmisahetu mantitaṃ guyhaṃ vivarati na dhāreti, itthī ittaratāya mantitaṃ guyhaṃ vivarati na dhāreti, soṇḍiko surālolatāya mantitaṃ guyhaṃ vivarati na dhāreti, paṇḍako anekaṃsikatāya mantitaṃ guyhaṃ vivarati na dhāreti, dārako capalatāya mantitaṃ guyhaṃ vivarati na dhāreti. Bhavatīha:
Ratto duṭṭho ca mūḷho ca bhīru āmisacakkhuko
itthī soṇḍo paṇḍako ca, navamo bhavati dārako:
Nav'; ete puggalā loke ittarā calitā calā;
etehi mantitaṃ guyhaṃ khippaṃ bhavati pākaṭan-ti.
Bhante Nāgasena, aṭṭhahi kāraṇehi buddhi pariṇamati paripākaṃ gacchati, katamehi aṭṭhahi: vayapariṇāmena buddhi pariṇamati paripākaṃ gacchati, yasapariṇāmena buddhi pariṇamati paripākaṃ gacchati, paripucchāya buddhi pariṇamati paripākaṃ gacchati, titthasaṃvāsena buddhi pariṇamati paripākaṃ gacchati, yoniso manasikārena buddhi pariṇamati paripākaṃ gacchati, sākacchāya buddhi pariṇamati paripākaṃ gacchati, snehūpasevanavasena buddhi pariṇamati paripākaṃ gacchati, patirūpadesavāsena buddhi pariṇamati paripākaṃ gacchati.
Bhavatīha:
Vayena yasa-pucchāhi titthavāsena yoniso
sākacchā'; snehasaṃsevā'; patirūpavasena ca:
Etāni aṭṭha ṭhānāni buddhivisadakārakā,
yesaṃ etāni sambhonti tesaṃ buddhi pabhijjatīti.
Bhante Nāgasena, ayam bhumibhāgo aṭṭha-mantadosavivajjito, ahañ-ca loke paramo mantisahāyo, guyham-anurakkhī cāhaṃ, yāvāhaṃ jīvissāmi tāva guyham-anurakkhissāmi, aṭṭhahi ca me kāraṇehi buddhi pariṇāmaṃ gatā;
dullabho etarahi mādiso antevāsī.


[page 094]
94
Sammā paṭipanne antevāsike ye ācariyānaṃ pañcavīsati ācariyaguṇā tehi guṇehi ācariyena sammā paṭipajjitabbaṃ. Katame pañcavīsati guṇā: idha bhante ācariyena antevāsimhi satataṃ samitaṃ ārakkhā upaṭṭhapetabbā, asevana-sevanā jānitabbā, pamattāppamattatā jānitabbā, seyyāvakāso jānitabbo, gelaññaṃ jānitabbaṃ, bhojanaṃ laddhāladdhaṃ jānitabbaṃ, viseso jānitabbo, pattagataṃ saṃvibhajitabbaṃ, assāsetabbo:
mā bhāyi, attho te abhikkamatīti, iminā puggalena paṭicaratīti paṭicāro jānitabbo, gāme paṭicāro jānitabbo, vihāre paṭicāro jānitabbo, na tena saha sallāpo kātabbo, chiddaṃ disvā adhivāsetabbaṃ, sakkaccakārinā bhavitabbaṃ, akhaṇḍakārinā bhavitabbaṃ, arahassakārinā bhavitabbaṃ, niravasesakārinā bhavitabbaṃ, janem'; imaṃ sippesūti janakacittaṃ upaṭṭhapetabbaṃ, kathaṃ ayaṃ na parihāyeyyāti vaḍḍhicittaṃ upaṭṭhapetabbaṃ, balavaṃ imaṃ karomi sikkhābalenāti cittaṃ upaṭṭhapetabbaṃ mettacittaṃ upaṭṭhapetabbaṃ, āpadāsu na vijahitabbaṃ, karaṇīye na-ppamajjitabbaṃ, khalite dhammena paggahetabbo ti. Ime kho bhante pañcavīsati ācariyassa ācariyaguṇā, tehi guṇehi mayi sammā paṭipajjassu. Saṃsayo me bhante uppanno, atthi meṇḍakapañhā Jinabhāsitā, anāgate addhāne tattha viggaho uppajjissati, anāgate ca addhāne dullabhā bhavissanti tumhādisā buddhimanto, tesu me pañhesu cakkhuṃ dehi paravādānaṃ niggahāyāti.
Thero sādhūti sampaṭicchitvā dasa upāsakassa upāsakaguṇe paridīpesi: Dasa ime mahārāja upāsakassa upāsakaguṇā, katame dasa: idha mahārāja upāsako sanghena samānasukhadukkho hoti, dhammādhipateyyo hoti, yathābalaṃ saṃvibhāgarato hoti, Jinasāsanaparihāniṃ disvā abhivaḍḍhiyā vāyamati, sammādiṭṭhiko hoti, apagatakotūhalamangaliko jīvitahetu pi na aññaṃ satthāraṃ uddisati, kāyikaṃ vācasikañ-c'; assa rakkhitaṃ hoti, samaggārāmo hoti samaggarato, anusuyyako hoti, na ca kuhanavasena sāsane carati,


[page 095]
95
[... content straddling page break has been moved to the page above ...] Buddhaṃ saranaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, sanghaṃ saraṇaṃ gato hoti. Ime kho mahārāja dasa upāsakassa upāsakaguṇā, te sabbe guṇā tayi saṃvijjanti, taṃ te yuttaṃ pattaṃ anucchavikaṃ patirūpaṃ yaṃ tvaṃ Jinasāsanaparihāniṃ disvā abhivaḍḍhiṃ icchasi. Karomi te okāsaṃ, puccha maṃ tvaṃ yathāsukhan-ti.
Atha kho Milindo rājā katāvakāso nipacca guruno pāde sirasi añjaliṃ katvā etad-avoca: Bhante Nāgasena, ime titthiyā evaṃ bhaṇanti: yadi Buddho pūjaṃ sādiyati na parinibbuto Buddho, saṃyutto lokena antobhaviko lokasmiṃ lokasādhāraṇo, tasmā tassa kato adhikāro vañjho bhavati aphalo; yadi parinibbuto, visaṃyutto lokena nissaṭo sabbabhavehi, tassa pūjā na uppajjati, parinibbuto na kiñci sādiyati, asādiyantassa kato adhikāro vañjho bhavati aphalo ti. Ubhatokoṭiko eso pañho, n'eso visayo appattamānasānaṃ, mahantānaṃ yev'; eso visayo, bhind'; etaṃ diṭṭhijālaṃ, ekaṃse ṭhapaya, tav'; eso pañho anuppatto, anāgatānaṃ Jinaputtānaṃ cakkhuṃ dehi paravādaniggahāyāti. - Thero āha: Parinibbuto mahārāja Bhagavā, na ca Bhagavā pūjaṃ sādiyati, bodhimūle yeva Tathāgatassa sādiyanā pahīnā, kim-pana anupādisesāya nibbānadhātuyā parinibbutassa. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena Dhammasenāpatinā:
Pūjiyantā asamasamā sadevamānusehi te
na sādiyanti sakkāraṃ, buddhānaṃ esa dhammatā ti.
Rājā āha: Bhante Nāgasena, putto vā pituno vaṇṇaṃ bhāsati pitā vā puttassa vaṇṇaṃ bhāsati, na c'; etaṃ kāraṇaṃ paravādānaṃ niggahāya, pasādappakāsanaṃ nām'; etaṃ, ingha me tvaṃ tattha kāraṇaṃ sammā brūhi sakavādassa patiṭṭhāpanāya diṭṭhijālaviniveṭhanāyāti.


[page 096]
96
[... content straddling page break has been moved to the page above ...] Thero āha: Parinibbuto mahārāja Bhagavā, na ca Bhagavā pūjaṃ sādiyati, asādiyantass'; eva Tathāgatassa devamanussā dhāturatanaṃ vatthuṃ karityā Tathāgatassa ñāṇaratanārammaṇena sammāpaṭipattiṃ sevantā tisso sampattiyo paṭilabhanti. Yathā mahārāja mahatimahāaggikkhandho pajjalitvā nibbāyeyya, api nu kho so mahārāja aggikkhandho sādiyati tiṇakaṭṭhupādānan-ti.Jalamāno pi so bhante mahāaggikkhandho tiṇakaṭṭhupādānaṃ na sādiyati, kim-pana nibbuto upasanto acetano sādiyatīti. - Tasmiṃ pana mahārāja aggikkhandhe uparate upasante loke aggi suñño hotīti. - Na hi bhante, kaṭṭhaṃ aggissa vatthu hoti upādānaṃ, ye keci manussā aggikāmā te attano thāmabalaviriyena paccattapurisakārena kaṭṭhaṃ manthayitvā aggiṃ nibbattetvā tena agginā aggikaraṇīyāni kammāni karontīti. - Tena hi mahārāja titthiyānaṃ vacanaṃ micchā bhavati: asādiyantassa kato adhikāro vañjho bhavati aphalo ti. Yathā mahārāja mahatimahāaggikkhandho pajjali, evam-eva Bhagavā dasasahassimhi lokadhātuyā buddhasiriyā pajjali; yathā mahārāja mahatimahāaggikkhandho pajjalitvā nibbuto, evam-eva Bhagavā dasasahassimhi lokadhātuyā buddhasiriyā pajjalitvā anupādisesāya nibbānadhātuyā parinibbuto; yathā mahārāja nibbuto aggikkhandho tiṇakaṭṭhupādānaṃ na sādiyati, evam-eva kho lokahitassa sādiyanā pahīnā upasantā; yathā mahārāja manussā nibbute aggikkhandhe anupādāne attano thāmabalaviriyena paccattapurisakārena kaṭṭhaṃ manthayitvā aggiṃ nibbattetvā tena agginā aggikaraṇīyāni kammāni karonti, evam-eva devamanussā Tathāgatassa parinibbutassa asādiyantass'; eva dhāturatanaṃ vatthuṃ karitvā Tathāgatassa ñānaratanārammaṇena sammāpaṭipattiṃ sevantā tisso sampattiyo paṭilabhanti.


[page 097]
97
[... content straddling page break has been moved to the page above ...] Iminā pi mahārāja kāraṇena Tathāgatassa parinibbutassa asādiyantass'; eva kato adhikāro avañjho bhavati saphalo ti.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena kāraṇena Tathāgatassa parinibbutassa asādiyantass'; eva kato adhikāro avañjho bhavati saphalo: yathā mahārāja mahatimahāvāto vāyitvā uparameyya, api nu kho so mahārāja uparato vāto sādiyati puna nibbattāpanan-ti.
- Na hi bhante uparatassa vātassa ābhogo vā manasikāro vā puna nibbattāpanāya, kinkāraṇaṃ: acetanā sā vāyodhātūti. - Api nu tassa mahārāja uparatassa vātassa vāto ti samaññā upagacchatīti. - Na hi bhante, tālavaṇṭa-vidhūpanāni vātassa uppattiyā paccayā, ye keci manussā uṇhābhitattā pariḷāhaparipīḷitā te tālavaṇṭena vā vidhūpanena vā attano thāmabalaviriyena paccattapurisakārena vātaṃ nibbattetvā tena vātena uṇhaṃ nibbāpenti pariḷāhaṃ vūpasamentīti. - Tena hi mahārāja titthiyānaṃ vacanaṃ micchā bhavati: asādiyantassa kato adhikāro vañjho bhavati aphalo ti. Yathā mahārāja mahatimahāvāto vāyi, evam-eva Bhagavā dasasahassimhi lokadhātuyā sītala-madhura-santa-sukhuma-mettāvātena upavāyi; yathā mahārāja mahatimahāvāto vāyitvā uparato, evam-eva Bhagavā sītala-madhura-santa-sukhumamettāvātena upavāyitvā anupādisesāya nibbānadhātuyā parinibbuto; yathā mahārāja uparato vāto puna nibbattā panaṃ na sādiyati, evam-eva lokahitassa sādiyanā pahīnā upasantā; yathā mahārāja te manussā uṇhābhitattā pariḷāhaparipīḷitā, evam-eva devamanussā tividhaggi-santāpa-pariḷāha-paripīḷitā; yathā tālāvaṇṭa-vidhūpanāni vātassa nibbattiyā paccayā honti, evam-eva Tathāgatassa dhātu ca ñāṇaratanañ-ca paccayo hoti tissannaṃ sampattīnaṃ paṭilābhāya;


[page 098]
98
[... content straddling page break has been moved to the page above ...] yathā manussā uṇhābhitattā pariḷāhaparipīḷitā tālavaṇṭena vā vidhūpanena vā vātaṃ nibbattetvā uṇhaṃ nibbāpenti pariḷāhaṃ vūpasamenti, evameva devamanussā Tathāgatassa parinibbutassa asādiyantass'; eva dhātuñ-ca ñāṇaratanañ-ca pūjetvā kusalaṃ nibbattetvā tena kusalena tividhaggi-santāpa-pariḷāhaṃ nibbāpenti vūpasamenti. Iminā pi mahārāja kāraṇena Tathāgatassa parinibbutassa asādiyantass'; eva kato adhikāro avañjho bhavati saphalo ti.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi paravādānaṃ niggahāya: yathā mahārāja puriso bheriṃ ākoṭetvā saddaṃ nibbatteyya, yo so bherisaddo purisena nibbattito so saddo antaradhāyeyya, api nu kho so mahārāja saddo sādiyati puna nibbattāpanan-ti. - Na hi bhante, antarahito so saddo, na-tthi tassa puna uppādāya ābhogo vā manasikāro vā, sakiṃ nibbatte bherisadde antarahite so bherisaddo samucchinno hoti, bheri pana bhante paccayo hoti saddassa nibbattiyā, atha puriso paccaye sati attajena vāyāmena bheriṃ ākoṭetvā saddaṃ nibbattetīti. - Evam-eva kho mahārāja Bhagavā sīla-samādhi-paññā-vimutti-vimuttiñāṇadassana-paribhāvitaṃ dhāturatanañ-ca dhammañ-ca vinayañ-ca anusatthiñ-ca satthāraṃ ṭhapayitvā sayaṃ anupādisesāya nibbānadhātuyā parinibbuto, na ca parinibbute Bhagavati sampattilābho upacchinno hoti, bhavadukkhapatipīḷitā sattā dhāturatanañ-ca dhammavinayañ-ca anusatthiñ-ca pacca yaṃ karitvā sampattikāmā sampattiyo paṭilabhanti.
Iminā pi mahārāja kāraṇena Tathāgatassa parinibbutassa asādiyantass'; eva kato adhikāro avañjho bhavati saphalo ti. Diṭṭhañ-c'; etaṃ mahārāja Bhagavatā anāgatamaddhānaṃ kathitañ-ca bhaṇitañ-ca ācikkhitañ-ca.
Siyā kho pan'; Ānanda tumhākaṃ evam-assa: atītasatthukaṃ pāvacanaṃ,


[page 099]
99
[... content straddling page break has been moved to the page above ...] na-tthi no satthā ti; na kho pan'; etaṃ Ānanda evaṃ daṭṭhabbaṃ, yo vo Ānanda mayā dhammo ca vinayo ca desito paññatto so vo mam'; accayena satthā ti. Parinibbutassa Tathāgatassa asādiyantassa kato adhikāro vañjho bhavati aphalo ti taṃ tesaṃ titthiyānaṃ vacanaṃ micchā abhūtaṃ vitathaṃ alikaṃ viruddhaṃ viparītaṃ, dukkhadāyakaṃ dukkhavipākaṃ apāyagamanīyan-ti.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena kāranena Tathāgatassa parinibbutassa asādiyantass'; eva kato adhikāro avañjho bhavati saphalo: sādiyati nu kho mahārāja ayaṃ mahāpaṭhavī: sabbabījāni mayi saṃvirūhantūti. - Na hi bhante ti. - Kissa pana tāni mahārāja bījāni asādiyantiyā mahāpaṭhaviyā saṃvirūhitvā daḷhamūlajaṭā-patiṭṭhitā khandhasārasākhā-parivitthiṇṇā pupphaphaladharā hontīti. - Asādiyantī pi bhante mahāpaṭhavī tesaṃ bījānaṃ vatthu hoti paccayaṃ deti virūhanāya, tāni bījāni taṃ vatthuṃ nissāya tena paccayena saṃvirūhitvā daḷhamūlajaṭā-patiṭṭhitā khandhasārasākhāparivitthiṇṇā pupphaphaladharā hontīti. - Tena hi mahārāja titthiyā sake vāde naṭṭhā honti hatā viruddhā, sace te bhaṇanti: asādiyantassa kato adhikāro vañjho bhavati aphalo ti. Yathā mahārāja mahāpaṭhavī evaṃ Tathāgato arahaṃ sammāsambuddho, yathā mahārāja mahāpaṭhavī na kiñci sādiyati evaṃ Tathāgato na kiñci sādiyati, yathā mahārāja tāni bījāni paṭhaviṃ nissāya saṃvirūhitvā daḷhamūlajaṭā-patiṭṭhitā khandhasārasākhāparivitthiṇṇā pupphaphaladharā honti evaṃ devamanussā Tathāgatassa parinibbutassa asādiyantass'; eva dhātuñ-ca ñāṇaratanañ-ca nissāya daḷhakusalamūla-patiṭṭhitā samādhikkhandha-dhammasāra-sīlasākhā-parivitthiṇṇā vimuttipuppha-sāmaññaphaladharā honti. Iminā pi mahārāja kāraṇena Tathāgatassa parinibbutassa asādiyantass'; eva kato adhikāro avañjho bhavati saphalo ti.


[page 100]
100
[... content straddling page break has been moved to the page above ...]
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena kāraṇena Tathāgatassa parinibbutassa asādiyantass'; eva kato adhikāro avañjho bhavati saphalo: sādiyanti nu kho mahārāja ime oṭṭhā goṇā gadrabhā ajā pasū manussā antokucchismiṃ kimikulānaṃ sambhavan-ti. - Na hi bhante ti. - Kissa pana te mahārāja kimayo tesaṃ asādiyantānaṃ antokucchismiṃ sambhavitvā bahuputtanattā vepullataṃ pāpuṇantīti. - Pāpassa bhante kammassa balavatāya asādiyantānaṃ yeva tesaṃ sattānaṃ antokucciṃ kimayo sambhavitvā bahuputtanattā vepullataṃ pāpuṇantīti. - Evam-eva kho mahārāja Tathāgatassa parinibbutassa asādiyantass'; eva dhātussa ca ñāṇārammaṇassa ca balavatāya Tathāgate kato adhikāro avañjho bhavati saphalo ti.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena kāraṇena Tathāgatassa parinibbutassa asādiyantass'; eva kato adhikāro avañjho bhavati saphalo: sādiyanti nu kho mahārāja ime manussā: ime aṭṭhanavuti rogā kāye nibbattantūti. - Na hi bhante ti. - Kissa pana te mahārāja rogā asādiyantānaṃ kāye nipatantīti. - Pubbe katena bhante duccaritenāti. - Yadi mahārāja pubbe kataṃ akusalaṃ idha vedanīyaṃ hoti, tena hi mahārāja pubbe katam-pi idha katam-pi kusalākusalaṃ kammaṃ avañjhaṃ bhavati saphalan-ti. Iminā pi mahārāja kāraṇena Tathāgatassa parinibbutassa asādiyantass'; eva kato adhikāro avañjho bhavati saphalo ti.
Sutapubbaṃ pana tayā mahārāja Nandako nāma yakkho theraṃ Sāriputtaṃ āsādayitvā paṭhaviṃ paviṭṭho ti. - Āma bhante, sūyati, loke pākaṭo eso ti. - Api nu kho mahārāja thero Sāriputto sādiyi Nandakassa yakkhassa mahāpaṭhavīgilanan-ti.


[page 101]
101
[... content straddling page break has been moved to the page above ...] - Ubbattiyante pi bhante sadevake loke, patamāne pi chamāyaṃ candimasuriye, vikirante pi Sinerupabbatarāje, thero Sāriputto na parassa dukkhaṃ sādiyeyya, taṃ kissa hetu: yena hetunā thero Sāriputto kujjheyya vā dusseyya vā so hetu therassa Sāriputtassa samūhato samucchinno, hetuno samugghātitattā bhante thero Sāriputto jīvitahārake pi kopaṃ na kareyyāti. - Yadi mahārāja thero Sāriputto Nandakassa yakkhassa paṭhavīgilanaṃ na sādiyi kissa pana Nandako yakkho paṭhaviṃ paviṭṭho ti. - Akusalassa bhante kammassa balavatāyāti. - Yadi mahārāja akusalassa kammassa balavatāya Nandako yakkho paṭhaviṃ paviṭṭho, asādiyantassāpi kato aparādho avañjho bhavati saphalo, tena hi mahārāja kusalassa pi kammassa balavatāya asādiyantassa kato adhikāro avañjho bhavati saphalo ti.
Iminā pi mahārāja kāraṇena Tathāgatassa parinibbutassa asādiyantass'; eva kato adhikāro avañjho bhavati saphalo ti.
Kati nu kho te mahārāja manussā ye etarahi mahāpaṭhaviṃ paviṭṭhā, atthi te tattha savanan-ti. - Āma bhante, sūyatīti. - Ingha tvaṃ mahārāja sāvehīti. Ciñcamāṇavikā bhante, Suppabuddho ca Sakko, Devadatto ca thero, Nandako ca yakkho, Nando ca māṇavako ti, sutaṃ metaṃ bhante: ime pañca janā mahāpaṭhaviṃ paviṭṭhā ti. - Kismiṃ te mahārāja aparaddhā ti. Bhagavati ca bhante sāvakesu cāti. - Api nu kho mahārāja Bhagavā vā sāvakā vā sādiyiṃsu imesaṃ mahāpaṭhaviṃ pavisanan-ti. - Na hi bhante ti. - Tena hi mahārāja Tathāgatassa parinibbutassa asādiyantass'; eva kato adhikāro avañjho bhavati saphalo ti. - Suviññāpito bhante Nāgasena pañho gambhīro tānīkato, guyhaṃ vidaṃsitaṃ,


[page 102]
102
[... content straddling page break has been moved to the page above ...] gaṇṭhi bhinnā, gahanaṃ agahanaṃ kataṃ, naṭṭhā paravādā, bhaggā kudiṭṭhi, nippabhā jātā kutitthiyā, tvaṃ gaṇivarapavaram-āsajjāti.
Bhante Nāgasena, Buddho sabbaññū ti. - Āma mahārāja, Bhagavā sabbaññū, na ca Bhagavato satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ, āvajjanapaṭibaddhaṃ Bhagavato sabbaññutañāṇaṃ, āvajjitvā yadicchakaṃ jānātīti. - Tena hi bhante Nāgasena Buddho asabbaññū, yadi tassa pariyesanāya sabbaññutañāṇaṃ hotīti. - Vāhasataṃ kho mahārāja vīhīnaṃ aḍḍhacūḷañ-ca vāhā vīhi satt'; ammaṇāni dve ca tumbā ekaccharakkhaṇe pavattacittassa ettakā vīhi lakkhaṃ ṭhapiyamāne parikkhayaṃ pariyādānaṃ gaccheyyuṃ. Tatr'; ime sattavidhā cittā pavattanti: Ye te mahārāja sarāgā sadosā samohā sakkilesā abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā tesaṃ taṃ cittaṃ garukaṃ uppajjati dandhaṃ pavattati, kinkāraṇaṃ: abhāvitattā cittassa. Yathā mahārāja vaṃsanāḷassa vitatassa visālassa vitthiṇṇassa saṃsibbita-visibbitassa sākhājaṭājaṭitassa ākaḍḍhiyantassa garukaṃ hoti āgamanaṃ dandhaṃ, kinkāraṇaṃ: saṃsibbita-visibbitattā sākhānaṃ, evam-eva kho mahārāja ye te sarāgā sadosā samohā sakkilesā abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā tesam taṃ cittaṃ garukaṃ uppajjati dandhaṃ pavattati, kinkāraṇaṃ:
saṃsibbita-visibbitattā kilesehi. Idaṃ paṭhamaṃ cittaṃ.
Tatr'; idaṃ dutiyaṃ cittaṃ vibhattim-āpajjati: Ye te mahārāja sotāpannā pihitāpāyā diṭṭhippattā viññātasatthusāsanā tesaṃ taṃ cittaṃ tīsu ṭhānesu lahukaṃ uppajjati lahukaṃ pavattati,


[page 103]
103
[... content straddling page break has been moved to the page above ...] uparibhūmisu garukaṃ uppajjati dandhaṃ pavattati, kinkāraṇaṃ: tīsu ṭhānesu cittassa parisuddhattā, upari kilesānaṃ appahīnattā. Yathā mahārāja vaṃsanāḷassa tipabbagaṇṭhiparisuddhassa upari sākhājaṭājaṭitassa ākaḍḍhiyantassa yāva tipabbaṃ tāva lahukaṃ eti, tato upari thaddhaṃ, kinkāraṇaṃ: hetthā parisuddhattā, upari sākhājaṭājaṭitattā, evam-eva kho mahārāja ye te sotāpannā pihitāpāyā diṭṭhippattā viññātasatthusāsanā tesaṃ taṃ cittaṃ tīsu ṭhānesu lahukaṃ uppajjati lahukaṃ pavattati, uparibhūmisu garukaṃ uppajjati dandhaṃ pavattati, kinkāraṇaṃ: tīsu ṭhānesu parisuddhattā, upari kilesānaṃ appahīnattā. Idaṃ dutiyaṃ cittaṃ.
Tatr'; idaṃ tatiyaṃ cittaṃ vibhattim-āpajjati: Ye te mahārāja sakadāgāmino, yesaṃ rāga-dosa-mohā tanubhūtā, tesaṃ taṃ cittaṃ pañcasu ṭhānesu lahukaṃ uppajjati lahukaṃ pavattati, uparibhūmisu garukaṃ uppajjati dandhaṃ pavattati, kinkāraṇaṃ: pañcasu ṭhānesu parisuddhattā, upari kilesānaṃ appahīnattā. Yathā mahārāja vaṃsanāḷassa pañcapabbagaṇṭhiparisuddhassa upari sākhājaṭājaṭitassa ākaḍḍhiyantassa yāva pañcapabbaṃ tāva lahukaṃ eti, tato upari thaddhaṃ, kinkāraṇaṃ: heṭṭhā parisuddhattā, upari sākhājaṭājaṭitattā, evam-eva kho mahārāja ye te sakadāgāmino, yesaṃ rāga-dosa-mohā tanubhūtā, tesaṃ taṃ cittaṃ pañcasu ṭhānesu lahukaṃ uppajjati lahukaṃ pavattati, uparibhūmisu garukaṃ uppajjati dandhaṃ pavattati, kinkāraṇaṃ:
pañcasu ṭhānesu cittassa parisuddhattā, upari kilesānaṃ appahīnattā. Idaṃ tatiyaṃ cittaṃ.
Tatr'; idaṃ catutthaṃ cittaṃ vibhattim-āpajjati: Ye te mahārāja anāgāmino, yesaṃ pañc'; orambhāgiyāni saṃyojanāni pahīnāni, tesaṃ taṃ cittaṃ dasasu ṭhānesu lahukaṃ uppajjati lahukaṃ pavattati,


[page 104]
104
[... content straddling page break has been moved to the page above ...] uparibhūmisu garukaṃ uppajjati dandhaṃ pavattati, kinkāraṇaṃ: dasasu ṭhānesu cittassa parisuddhattā, upari kilesānaṃ appahīnattā. Yathā mahārāja vaṃsanāḷassa dasapabbagaṇṭhiparisuddhassa upari sākhājaṭājaṭitassa ākaḍḍhiyantassa yāva dasapabbaṃ tāva lahukaṃ eti, tato upari thaddhaṃ, kinkāraṇaṃ: heṭṭhā parisuddhattā, upari sākhājaṭājaṭitattā, evam-eva kho mahārāja ye te anāgāmino, yesaṃ pañc'; orambhāgiyāni saṃyojanāni pahīnāni, tesaṃ taṃ cittaṃ dasasu ṭhānesu lahukaṃ uppajjati lahukaṃ pavattati, uparibhūmisu garukaṃ uppajjati dandhaṃ pavattati, kinkāraṇaṃ: dasasu ṭhānesu cittassa parisuddhattā, upari kilesānaṃ appahīnattā. Idaṃ catutthaṃ cittaṃ.
Tatr'; idaṃ pañcamaṃ cittaṃ vibhattim-āpajjati: Ye te mahārāja arahanto khīṇāsavā dhotamalā vantakilesā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā pattapaṭisambhidā sāvakabhūmisu parisuddhā, tesaṃ taṃ cittaṃ sāvakavisaye lahukaṃ uppajjati lahukaṃ pavattati, paccekabuddhabhūmisu garukaṃ uppajjati dandhaṃ pavattati, kinkāraṇaṃ: parisuddhattā sāvakavisaye, aparisuddhattā paccekabuddhavisaye. Yathā mahārāja vaṃsanālassa sabbapabbagaṇṭhiparisuddhassa ākaḍḍhiyantassa lahukaṃ hoti āgamanaṃ adandhaṃ, kinkāraṇaṃ: sabbapabbagaṇṭhiparisuddhattā, agahanattā vaṃsassa; evam-eva kho mahārāja ye te arahanto khīṇāsavā dhotamalā vantakilesā vusitavanto katakaraṇīya ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā pattapaṭisambhidā sāvakabhūmisu parisuddhā, tesaṃ taṃ cittaṃ sāvakavisaye lahukaṃ uppajjati lahukaṃ pavattati, paccekabuddhabhūmisu garukam uppajjati dandhaṃ pavattati, kinkāraṇaṃ: parisuddhattā sāvakavisaye, aparisuddhattā paccekabuddhavisaye. Idaṃ pañcamaṃ cittaṃ.


[page 105]
105
Tatr'; idaṃ chaṭṭhaṃ cittaṃ vibhattim-āpajjati: Ye te mahārāja paccekabuddhā, sayambhuno anācariyakā, ekacārino khaggavisāṇakappā, sakavisaye parisuddhavimala-cittā, tesaṃ taṃ cittaṃ sakavisaye lahukaṃ uppajjati lahukaṃ pavattati, sabbaññūbuddhabhūmisu garukaṃ uppajjati dandhaṃ pavattati, kinkāraṇaṃ: parisuddhattā sakavisaye, mahantattā sabbaññūbuddhavisayassa.
Yathā mahārāja puriso sakavisayaṃ parittaṃ nadiṃ rattim-pi divā pi yadicchakaṃ asambhīto otareyya, athāparato mahāsamuddaṃ gambhīraṃ vitthataṃ agādhamapāraṃ disvā bhāyeyya dandhāyeyya na visaheyya otarituṃ, kinkāraṇaṃ: ciṇṇattā sakavisayassa, mahantattā ca mahāsamuddassa; evam-eva kho mahārāja ye te paccekabuddhā, sayambhuno anācariyakā, ekacārino khaggavisāṇakappā, sakavisaye parisuddha-vimala cittā, tesaṃ taṃ cittaṃ sakavisaye lahukaṃ uppajjati lahukaṃ pavattati, sabbaññūbuddhabhūmisu garukaṃ uppajjati dandhaṃ pavattati, kinkāraṇaṃ: parisuddhattā sakavisayassa, mahantattā sabbaññūbuddhavisayassa. Idaṃ chaṭṭhaṃ cittaṃ.
Tatr'; idaṃ sattamaṃ cittaṃ vibhattim-āpajjati: Ye te mahārāja sammāsambuddhā sabbaññuno dasabaladharā catuvesārajja-visāradā, aṭṭhārasahi buddhadhammehi samannāgatā, anantajinā anāvaraṇañāṇā, tesaṃ taṃ cittaṃ sabbattha lahukaṃ uppajjati lahukaṃ pavattati, kinkāraṇaṃ: sabbattha parisuddhatta. Api nu kho mahārāja nārācassa sudhotassa vimalassa nigganthissa sukhumadhārassa ajimhassa avankassa akuṭilassa daḷhacāpa-samārūḷhassa khomasukhume vā kappāsasukhume vā kambalasukhume vā balavanipātitassa dandhāyitattaṃ vā lagganaṃ vā hotīti.- Na hi bhante, kinkāraṇaṃ: sukhumattā vatthānaṃ, sudhotattā nārācassa, nipātassa ca balavattā ti.


[page 106]
106
[... content straddling page break has been moved to the page above ...] - Evam-eva kho mahārāja ye te sammāsambuddhā sabbaññuno dasabaladharā catuvesārajja-visāradā, aṭṭhārasahi buddhadhammehi samannāgatā, anantajinā anāvaraṇañāṇā, tesaṃ taṃ cittaṃ sabbattha lahukaṃ uppajjati lahukaṃ pavattati, kinkāraṇaṃ: sabbattha parisuddhattā.
Idaṃ sattamaṃ cittaṃ.
Tatra mahārāja yam-idaṃ sabbaññūbuddhānaṃ cittaṃ taṃ channam-pi cittānaṃ gaṇanaṃ atikkamitvā asankheyyena guṇena parisuddhañ-ca lahukañ-ca. Yasmā ca Bhagavato cittaṃ parisuddhañ-ca lahukañ-ca, tasmā mahārāja Bhagavā yamakapāṭihīraṃ dasseti, yamakapāṭihīre mahārāja ñātabbaṃ: buddhānaṃ bhagavantānaṃ cittaṃ evaṃ lahuparivattan-ti, na tattha sakkā uttariṃ kāraṇaṃ vattuṃ. Te pi mahārāja pāṭihīrā sabbaññūbuddhānaṃ cittaṃ upādāya gaṇanam-pi sankham-pi kalam-pi kalabhāgam-pi na upenti, āvajjanapaṭibaddhaṃ mahārāja Bhagavato sabbaññutañāṇaṃ, āvajjitvā yadicchakaṃ jānāti. Yathā mahārāja puriso hatthe ṭhapitaṃ yaṃ kiñci dutiye hatthe ṭhapeyya, vivaṭena mukhena vācaṃ nicchāreyya, mukhagataṃ bhojanaṃ gileyya, ummīletvā vā nimīleyya nimīletvā vā ummīleyya, sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, cirataraṃ etaṃ mahārāja, lahutaraṃ Bhagavato sabbaññutañāṇaṃ, lahutaraṃ āvajjanaṃ, āvajjitvā yadicchakaṃ jānāti, āvajjanavikalamattakena na tāvatā buddhā bhagavanto asabbaññuno nāma [na] hontīti.
Āvajjanam-pi bhante Nāgasena pariyesanāya kātabbaṃ, ingha maṃ tattha kāraṇena saññāpehīti. - Yathā mahārāja purisassa aḍḍhassa mahaddhanassa mahābhogassa pahūta-jātarūpa-rajata-vittūpakaraṇassa pahūtadhana-dhaññassa sāli-vīhi-yava-taṇḍula-tila-mugga-māsapubbaṇṇāparaṇṇa-sappi-tela-navanīta-khīra-dadhi-madhuguḷa-phāṇitā ca khaḷopi-kumbhi-pīṭhara-koṭṭha-bhājanagatā bhaveyyuṃ,


[page 107]
107
[... content straddling page break has been moved to the page above ...] tassa ca purisassa pāhunako āgaccheyya bhattāraho bhattābhikankhī, tassa ca gehe yaṃ randhaṃ bhojanaṃ taṃ pariniṭṭhitaṃ bhaveyya, kumbhito taṇḍule nīharitvā bhojanaṃ randheyya; api nu kho so mahārāja puriso tāvatakena bhojanavekallamattakena adhano nāma kapaṇo nāma bhaveyyāti. - Na hi bhante, cakkavattirañño ghare pi bhante akāle bhojanavekallaṃ hoti, kiṃ pana gahapatikassāti. - Evam-eva kho mahārāja Tathāgatassa āvajjanavikalamattakaṃ sabbaññutañāṇaṃ, āvajjitvā yadicchakaṃ jānāti. Yathā vā pana mahārāja rukkho assa phalito oṇata-vinato piṇḍibhārabharito, na kiñci tattha patitaṃ phalaṃ bhaveyya; api nu kho so mahārāja rukkho tāvatakena patitaphalavekallamattakena aphalo nāma bhaveyyāti. - Na hi bhante, patanapaṭibaddhām tāni rukkhaphalāni, patite yadicchakaṃ labhatīti. - Evam-eva kho mahārāja Tathāgatassa āvajjanapaṭibaddhaṃ sabbaññutañāṇaṃ, āvajjitvā yadicchakaṃ jānātīti. - Bhante Nāgasena, āvajjitvā āvajjitvā Buddho yadicchakaṃ jānātīti. - Āma mahārāja, Bhagavā āvajjitvā āvajjitvā yadicchakaṃ jānāti; yathā mahārāja cakkavattirājā yadā cakkaratanaṃ sarati: upetu me cakkaratanan-ti, sarite cakkaratanaṃ upeti; evam-eva kho mahārāja Tathāgato āvajjitvā āvajjitvā yadicchakaṃ jānātīti. - Daḷhaṃ bhante Nāgasena kāraṇaṃ, Buddho sabbaññū, sampaṭicchāma: Buddho sabbaññū ti.
Bhante Nāgasena, Devadatto kena pabbājito ti.Cha-y-ime mahārāja khattiyakumārā: Bhaddiyo ca Anuruddho ca Ānando ca Bhagu ca Kimbilo ca Devadatto ca,


[page 108]
108
[... content straddling page break has been moved to the page above ...] Upāli kappako sattamo, abhisambuddhe Satthari Sakyakulānandajanane Bhagavantaṃ anupabbajantā nikkhamiṃsu; te Bhagavā pabbājesīti. - Nanu bhante Devadattena pabbajitvā sangho bhinno ti. - Āma mahārāja, Devadattena pabbajitvā sangho bhinno. Na gihī sanghaṃ bhindati, na bhikkhunī na sikkhamānā na sāmaṇero na sāmaṇerī sanghaṃ bhindati, bhikkhu pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito sanghaṃ bhindatīti. - Sanghabhedako bhante puggalo kiṃ kammaṃ phusatīt - Kappaṭṭhitikaṃ mahārāja kammaṃ phusatīti. - Kim-pana bhante Nāgasena Buddho jānāti: Devadatto pabbajitvā sanghaṃ bhindissati, sanghaṃ bhinditvā kappaṃ niraye paccissatīti. - Āma mahārāja, Tathāgato jānāti: Devadatto pabbajitvā sanghaṃ bhindissati, sanghaṃ bhinditvā kappaṃ niraye paccissatīti. - Yadi bhante Nāgasena Buddho jānāti: Devadatto pabbajitvā sanghaṃ bhindissati, sanghaṃ bhinditvā kappaṃ niraye paccissatīti, tena hi bhante Nāgasena: Buddho kāruṇiko anukampako hitesī, sabbasattānaṃ ahitam-apanetvā hitamupadahatīti yaṃ vacanaṃ taṃ micchā. Yadi taṃ ajānitvā pabbājesi, tena hi Buddho asabbaññū. Ayam-pi ubhatokoṭiko pañho tavānuppatto, vijaṭehi etaṃ mahājaṭaṃ, bhinda parappavādaṃ, anāgate addhāne tayā sadisā buddhimanto bhikkhū dullabhā bhavissanti, ettha tava balaṃ pakāsehīti.
Kāruṇiko mahārāja Bhagavā sabbaññū ca. Kāruññena mahārāja Bhagavā sabbaññutañāṇena Devadattassa gatiṃ olokento addasa Devadattaṃ aparāpariyakammaṃ āyūhitvā anekāni kappakoṭisatasahassāni nirayena nirayaṃ vinipātena vinipātaṃ gacchantaṃ. Taṃ Bhagavā sabbaññutañāṇena jānitvā: imassa apariyantakataṃ kammaṃ mama sāsane pabbajitassa pariyantakataṃ bhavissati, purimaṃ upādāya pariyantakataṃ dukkhaṃ bhavissati,


[page 109]
109
[... content straddling page break has been moved to the page above ...] apabbajito pi ayaṃ moghapuriso kappaṭṭhiyam eva kammaṃ āyūhissatīti kāruññena Devadattaṃ pabbājesīti.
- Tena hi bhante Nāgasena Buddho vadhitvā telena makkheti, papāte pātetvā hatthaṃ deti, māretvā jīvitaṃ pariyesati, yaṃ so paṭhamaṃ dukkhaṃ datvā pacchā sukhaṃ upadahatīti. - Vadheti pi mahārāja Tathāgato sattānaṃ hitavasena, pāteti pi sattānaṃ hitavasena, māreti pi sattānaṃ hitavasena, vadhitvā pi mahārāja Tathāgato sattānaṃ hitam-eva upadahati, pātetvā pi sattānaṃ hitam-eva upadahati, māretvā pi sattānaṃ hitam-eva upadahati. Yathā mahārāja mātāpitaro nāma vadhitvā pi pātayitvā pi puttānaṃ hitam-eva upadahanti, evam-eva kho mahārāja Tathāgato vadheti pi sattānaṃ hitavasena, pāteti pi sattānaṃ hitavasena, māreti pi sattānaṃ hitavasena, vadhitvā pi mahārāja Tathāgato sattānaṃ hitam-eva upadahati, pātetvā pi sattānaṃ hitam-eva upadahati, māretvā pi sattānaṃ hitam-eva upadahati. Yena yena yogena sattānaṃ guṇavaḍḍhi hoti tena tena yogena sabbasattānaṃ hitam-eva upadahati.
Sace mahārāja Devadatto na pabbajeyya gihibhūto samāno nirayasaṃvattanikaṃ bahuṃ pāpakammaṃ katvā anekāni kappakoṭisatasahassāni nirayena nirayaṃ vinipātena vinipātaṃ gacchanto bahuṃ dukkhaṃ vedayissati. Taṃ Bhagavā jānamāno kāruññena Devadattaṃ pabbājesi: mama sāsane pabbajitassa dukkhaṃ pariyantakataṃ bhavissatīti kāruññena garukaṃ dukkhaṃ lahukaṃ akāsi. Yathā mahārāja dhana-yasa-siri-ñātibalena balavā puriso attano ñātiṃ vā mittaṃ vā raññā garudaṇḍaṃ dhārentaṃ attano bahuvissatthabhāvena samatthatāya garukaṃ daṇḍaṃ lahukaṃ kāreti, evam-eva kho mahārāja Bhagavā bahūni kappakoṭisatasahassāni dukkhaṃ vediyamānaṃ Devadattaṃ


[page 110]
110
pabbājetvā sīla-samādhi-paññā-vimutti-bala-samatthabhāvena garukaṃ dukkhaṃ lahukaṃ akāsi. Yathā vā pana mahārāja kusalo bhisakko sallakatto garukaṃ byādhiṃ balavosadhabalena lahukaṃ karoti, evam-eva kho mahārāja bahūni kappakoṭisatasahassāni dukkhaṃ vediyamānaṃ Devadattaṃ Bhagavā yogaññutāya pabbājetvā kāruññabalopatthaddha-dhammosadhabalena garukaṃ dukkhaṃ lahukaṃ akāsi. Api nu kho so mahārāja Bhagavā bahuvedanīyaṃ Devadattaṃ appavedanīyaṃ karonto kiñci apuññaṃ āpajjeyyāti. - Na kiñci bhante apuññaṃ āpajjeyya, antamaso gaddūhanamattam-pīti. - Imam-pi kho tvaṃ mahārāja kāraṇaṃ atthato sampaṭiccha yena kāranena Bhagavā Devadattaṃ pabbājesi.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena kāraṇena Bhagavā Devadattaṃ pabbājesi. Yathā mahārāja coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ: ayaṃ te deva coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti, tam-enaṃ rājā evaṃ vadeyya: tena hi bhaṇe imaṃ coraṃ bahinagaraṃ nīharitvā āghātane sīsaṃ chindathāti; evaṃ devāti kho te rañño paṭissutvā taṃ bahinagaraṃ nīharitvā āghātanaṃ nayeyyuṃ, tam-enaṃ passeyya kocid-eva puriso rañño santikā laddhavaro laddha-yasa-dhana-bhogo ādeyyavacano balavicchitakārī, so tassa kāruññaṃ katvā te purise evaṃ vadeyya: alaṃ bho, kiṃ tumhākaṃ imassa sīsacchedanena, tena hi bho imassa hatthaṃ vā pādaṃ vā chinditvā jīvitaṃ rakkhatha, aham-etassa kāraṇā rañño santike paṭivacanaṃ karissāmīti; te tassa balavato vacanena tassa corassa hatthaṃ vā pādaṃ vā chinditvā jīvitaṃ rakkheyyuṃ; api nu kho so mahārāja puriso evaṃkārī tassa corassa kiccakārī assāti. - Jīvitadāyako so bhante puriso tassa corassa, jīvite dinne kiṃ tassa akataṃ nāma atthīti.- Yā pana tassa hatthapādacchedane vedanā so tāya vedanāya kiñci apuññaṃ āpajjeyyāti.


[page 111]
111
[... content straddling page break has been moved to the page above ...] - Attanā katena so bhante coro dukkhaṃ vedanaṃ vediyati, jīvitadāyako pana puriso na kiñci apuññaṃ āpajjeyyāti. - Evam-eva kho mahārāja Bhagavā kāruññena Devadattaṃ pabbājesi: mama sāsane pabbajitassa dukkhaṃ pariyantakataṃ bhavissatīti. Pariyantakatañ-ca mahārāja Devadattassa dukkhaṃ. Devadatto mahārāja maraṇakāle:
Imehi aṭṭhīhi tam-aggapuggalaṃ
devātidevaṃ naradammasārathiṃ
samantacakkhuṃ satapuññalakkhaṇaṃ
pāṇehi Buddhaṃ saraṇaṃ upemīti pāṇupetaṃ saraṇam-agamāsi. Devadatto mahārāja, chakoṭṭhāse kate kappe, atikkante paṭhamakoṭṭhāse sanghaṃ bhindi, pañcakoṭṭhāsaṃ niraye paccitvā tato muccitvā Aṭṭhissaro nāma paccekabuddho bhavissati. Api nu kho so mahārāja Bhagavā evaṃkārī Devadattassa kiccakārī assāti. - Sabbadado bhante Nāgasena Tathāgato Devadattassa, yaṃ Tathāgato Devadattaṃ paccekabodhiṃ pāpessati, kiṃ Tathāgatena Devadattassa akataṃ nāma atthīti. - Yaṃ pana mahārāja Devadatto sanghaṃ bhinditvā niraye dukkhaṃ vedanaṃ vediyati, api nu kho Bhagavā tatonidānaṃ kiñci apuññaṃ āpajjeyyāti. - Na hi bhante, attanā katena bhante Devadatto kappaṃ niraye paccati, dukkhapariyantakārako Satthā na kiñci apuññaṃ āpajjatīti. - Imaṃ-pi kho tvaṃ mahārāja kāraṇaṃ atthato sampaṭiccha yena kāraṇena Bhagavā Devadattaṃ pabbājesi.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena kāraṇena Bhagavā Devadattaṃ pabbājesi. Yathā mahārāja kusalo bhisakko sallakatto vāta-pitta-semhasannipātautupariṇāma-visamaparihāra-opakkamikopakkantaṃ pūtikuṇapa-duggandhābhisannaṃ antosallaṃ susiragataṃ pubba-ruhira-sampuṇṇaṃ vaṇaṃ vūpasamento vaṇamukhaṃ kakkhaḷa-tikhiṇa-khāra-kaṭukena bhesajjena anulimpati paripaccanāya,


[page 112]
112
[... content straddling page break has been moved to the page above ...] paripaccitvā mudubhāvam-upagataṃ satthena vikantayitva dahati salākāya, daḍḍhe khāralavaṇaṃ deti bhesajjenānulimpati vaṇarūhanāya byādhitassa sotthibhāvam-anuppattiyā; api nu kho so mahārāja bhisakko sallakatto ahitacitto bhesajjenānulimpati, satthena vikanteti, dahati salākāya, khāralavaṇaṃ detīti. - Na hi bhante, hitacitto sotthikāmo tāni kiriyāni karotīti. Yā pan'; assa bhesajjakiriyākaraṇena uppannā dukkhavedanā, tatonidānam so bhisakko sallakatto kiñci apuññaṃ āpajjeyyāti. - Hitacitto bhante sotthikāmo bhisakko sallakatto tāni kiriyāni karoti, kiṃ so tatonidānaṃ apuññaṃ āpajjeyya, saggagāmī so bhante bhisakko sallakatto ti. - Evam-eva kho mahārāja Bhagavā kāruññena Devadattaṃ pabbājesi, dukkhaparimuttiyā.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena kāraṇena Bhagavā Devadattaṃ pabbājesi. Yathā mahārāja puriso kaṇṭakena viddho assa, ath'; aññataro puriso tassa hitakāmo sotthikāmo tiṇhena kaṇṭakena vā satthamukhena vā samantā chinditvā paggharantena lohitena taṃ kaṇṭakaṃ nīhareyya; api nu kho so mahārāja puriso ahitakāmo taṃ kaṇṭakaṃ nīharatīti. - Na hi bhante, hitakāmo so bhante puriso sotthikāmo taṃ kaṇṭakaṃ nīharati, sace so bhante puriso taṃ kaṇṭakaṃ na nīhareyya maraṇaṃ vā so tena pāpuṇeyya maraṇamattaṃ vā dukkhan-ti. - Evam-eva kho mahārāja Tathāgato kāruññena Devadattaṃ pabbājesi, dukkhaparimuttiyā;
sace mahārāja Bhagavā Devadattaṃ na pabbājeyya kappakoṭisatasahassam-pi Devadatto bhavaparamparāya niraye pacceyyāti.


[page 113]
113
[... content straddling page break has been moved to the page above ...] - Anusotagāmiṃ bhante Nāgasena Devadattaṃ Tathāgato paṭisotaṃ pāpesi, vipanthapaṭipannaṃ Devadattaṃ panthe paṭipādesi, papāte patitassa Devadattassa patiṭṭhaṃ adāsi, visamagataṃ Devadattaṃ Tathāgato samaṃ āropesi. Ime ca bhante Nāgasena hetū imāni ca kāraṇāni na sakkā aññena sandassetuṃ aññatra tavādisena buddhimatā ti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Aṭṭh'; ime bhikkhave hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyāti. Asesavacanaṃ idaṃ, nissesavacanaṃ idaṃ, nippariyāyavacanaṃ idaṃ, na-tth'; añño navamo hetu mahato bhūmicālassa pātubhāvāya; yadi bhante Nāgasena añño navamo hetu bhaveyya mahato bhūmicālassa pātubhāvāya, tam-pi Bhagavā hetuṃ katheyya, yasmā ca kho bhante Nāgasena na-tth'; añño navamo hetu mahato bhūmicālassa pātubhāvāya, tasmā anācikkhito Bhagavatā. Ayañ-ca navamo hetu dissati mahato bhūmicālassa pātubhāvāya, yaṃ Vessantarena raññā mahādāne dīyamāne sattakkhattuṃ mahāpaṭhavī kampitā. Yadi bhante Nāgasena aṭṭh'; eva hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāya, tena hi:
Vessantarena raññā mahādāne dīyamāne sattakkhattuṃ mahāpaṭhavī kampitā ti yaṃ vacanaṃ taṃ micchā. Yadi Vessantarena raññā mahādāne dīyamāne sattakkhattuṃ mahāpaṭhavī kampitā, tena hi: aṭṭh'; eva hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyāti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho sukhumo dunniveṭhiyo andhakaraṇo ca gambhīro ca, so tavānuppatto,


[page 114]
114
n'eso aññena ittarapaññena sakkā vissajjetuṃ aññatra tavādisena buddhimatā ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Aṭṭh'; ime bhikkhave hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyāti. Vessantarena pi raññā mahādāne dīyamāne sattakkhattuṃ mahāpaṭhavī kampitā. Tañ-ca pana akālikaṃ kadācuppattikaṃ, aṭṭhahi hetūhi vippamuttaṃ, tasmā agaṇitaṃ aṭṭhahi hetūhi. Yathā mahārāja loke tayo yeva meghā gaṇīyanti: vassiko hemantiko pāvussako ti, yadi te muñcitvā añño megho pavassati na so megho gaṇīyati sammatehi meghehi, akālamegho t'; eva sankhaṃ gacchati; evam-eva kho mahārāja Vessantarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahāpaṭhavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ, aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭṭhahi hetūhi. Yathā vā pana mahārāja Himavantā pabbatā pañca nadīsatāni sandanti, tesaṃ mahārāja pañcannaṃ nadīsatānaṃ das'; eva nadiyo nadīgaṇanāya gaṇīyanti, seyyathīdaṃ: Gangā Yamunā Aciravatī Sarabhū Mahī Sindhu Sarassatī Vetravatī Vītaṃsā Candabhāgā, avasesā nadiyo nadīgaṇanāya agaṇitā, kinkāraṇaṃ: na tā nadiyo dhuvasalilā; evam-eva kho mahārāja Vessantarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahāpaṭhavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ, aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭṭhahi hetūhi. Yathā vā pana mahārāja rañño satam-pi dvisatam-pi amaccā honti, tesaṃ cha yeva janā amaccagaṇanāya gaṇīyanti, seyyathīdaṃ: senāpati purohito akkhadasso bhaṇḍāgāriko chattagāhako khaggagāhako, ete yeva amaccagaṇanāya gaṇīyanti, kinkāraṇaṃ: yuttattā rājaguṇehi, avasesā agaṇitā, sabbe amaccā t'; eva sankhaṃ gacchanti;


[page 115]
115
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja Vessantarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahāpaṭhavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ, aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭṭhahi hetūhi.
Sūyati nu kho mahārāja etarahi Jinasāsane katādhikārānaṃ diṭṭhadhammasukhavedanīyaṃ kammaṃ, kitti ca yesaṃ abbhuggatā devamanussesūti. - Āma bhante, sūyati etarahi Jinasāsane katādhikārānaṃ diṭṭhadhammasukhavedanīyaṃ kammaṃ, kitti ca yesaṃ abbhuggatā devamanussesu, satta te janā ti. - Ko ca ko ca mahārājāti. - Sumano ca bhante mālākāro Ekasāṭako ca brāhmaṇo Puṇṇo ca bhatako Mallikā ca devī Gopālamātā ca devī Suppiyā ca upāsikā Puṇṇā ca dāsī ti ime satta diṭṭhadhammasukhavedanīyā sattā, kitti ca imesaṃ abbhuggatā devamanussesūti. - Apare pi sūyanti nu kho atīte mānusaken'; eva sarīradehena Tidasabhavanaṃ gatā ti. - Āma bhante, sūyantīti. - Ko ca ko ca mahārājāti.
- Guttilo ca gandhabbo Sādhīno ca rājā Nimī ca rājā Mandhātā ca rājā ti ime caturo janā sūyanti: ten'; eva mānusakena sarīradehena Tidasabhavanaṃ gatā ti, suciram-pi kataṃ sūyati sukata-dukkatan-ti. - Sutapubbaṃ pana tayā mahārāja: atīte vā addhāne vattamāne vā addhāne itthannāmassa dāne dīyamāne sakiṃ vā dvikkhattuṃ vā tikkhattuṃ vā mahāpaṭhavī kampitā ti.Na hi bhante ti. - Atthi me mahārāja āgamo adhigamo pariyatti savanaṃ sikkhābalaṃ sussūsā paripucchā ācariyupāsanaṃ, mayā pi na-ssutapubbaṃ: itthannāmassa dāne dīyamāne sakiṃ vā dvikkhattuṃ vā tikkhattuṃ vā mahāpaṭhavī kampitā ti, ṭhapetvā Vessantarassa rājavasabhassa dānavaraṃ. Bhagavato ca mahārāja Kassapassa bhagavato ca Sakyamunino ti dvinnaṃ buddhānaṃ antare gaṇanapathaṃ vītivattā vassakoṭiyo atikkantā,


[page 116]
116
[... content straddling page break has been moved to the page above ...] tattha pi me savanaṃ na-tthi: itthannāmassa dāne dīyamāne sakiṃ vā dvikkhattuṃ vā tikkhattuṃ vā mahāpaṭhavī kampitā ti. Na mahārāja tāvatakena viriyena tāvatakena parakkamena mahāpaṭhavī kampati, guṇabhārabharitā mahārāja sabbasoceyyakiriyaguṇabhārabharitā dhāretuṃ na visahantī mahāpaṭhavī calati kampati pavedhati. Yathā mahārāja sakaṭassa atibhārabharitassa nābhiyo ca nemiyo ca phalanti akkho bhijjati, evam-eva kho mahārāja sabbasoceyyakiriyaguṇabhārabharitā mahāpaṭhavī dhāretuṃ na visahantī calati kampati pavedhati. Yathā vā pana mahārāja gaganaṃ anilajalavegasañchāditaṃ ussannajalabhārabharitaṃ ativātena phuṭitattā nadati ravati gaḷagaḷāyati, evam-eva kho mahārāja mahāpaṭhavī rañño Vessantarassa dānabala-vipulaussannabhārabharitā dhāretuṃ na visahantī calati kampati pavedhati. Na hi mahārāja rañño Vessantarassa cittaṃ rāgavasena pavattati, na dosavasena pavattati, na mohavasena pavattati, na mānavasena pavattati, na diṭṭhivasena pavattati, na kilesavasena pavattati, na vitakkavasena pavattati, na arativasena pavattati, atha kho dānavasena bahulaṃ pavattati: kin-ti anāgatā yācakā mama santike āgaccheyyuṃ āgatā ca yācakā yathākāmaṃ labhitvā attamanā bhaveyyun-ti satataṃ samitaṃ dānam-pati mānasaṃ ṭhapitaṃ hoti. Rañño mahārāja Vessantarassa satataṃ samitaṃ dasasu ṭhānesu mānasaṃ ṭhapitaṃ hoti: dame same khantiyaṃ saṃvare yame niyame akkodhe avihiṃsāyaṃ sacce soceyye. Rañño mahārāja Vessantarassa kāmesanā pahīnā, bhavesanā paṭippassaddhā, brahmacariyesanāy'; eva ussukkaṃ āpanno. Rañño mahārāja Vessantarassa attarakkhā pahīnā, pararakkhāya ussukkaṃ āpanno: kin-ti ime sattā samaggā assu arogā sadhanā dīghāyukā ti bahulaṃ yeva mānasaṃ pavattati.


[page 117]
117
[... content straddling page break has been moved to the page above ...] Dadamāno ca mahārāja Vessantaro rājā taṃ dānaṃ na bhavasampattihetu deti, na dhanahetu deti, na paṭidānahetu deti, na upalāpanahetu deti, na āyuhetu deti, na vaṇṇahetu deti, na sukhahetu deti, na balahetu deti, na yasahetu deti, na puttahetu deti, na dhītuhetu deti, atha kho sabbaññutañāṇassa hetu sabbaññutañāṇaratanassa kāraṇā evarūpe atula-vipulānuttare dānavare adāsi. Sabbaññutaṃ patto ca imaṃ gāthaṃ abhāsi.
Jāliṃ Kaṇhājinaṃ dhītaṃ Maddideviṃ patibbataṃ
cajamāno na cintesiṃ, bodhiyā yeva kāraṇā ti.
Vessantaro mahārāja rājā akkodhena kodhaṃ jināti, asādhuṃ sādhunā jināti, kadariyaṃ dānena jināti, alikavādinaṃ saccena jināti, sabbaṃ akusalaṃ kusalena jināti.
Tassa evaṃ dadamānassa dhammānugatassa dhammasīsakassa dānanissanda-balaviriyavipulavihārena heṭṭhā mahāvātā sañcalanti, saṇikaṃ saṇikaṃ sakiṃ sakiṃ ākulākulā vāyanti, oṇamanti unnamanti vinamanti, sīnapattā pādapā papatanti, gumbagumbaṃ valāhakā gagane sandhāvanti, rajosañcitā vātā dāruṇā honti, gaganaṃ uppīḷitaṃ, vātā vāyanti sahasā dhamadhamāyanti, mahatimahā bhīmo saddo niccharati, tesu vātesu kupitesu udakaṃ saṇikaṃ saṇikaṃ calati, udake calite khubbhanti macchakacchapā, jāyanti yamaka-yamakā ūmiyo, tasanti jalacarā sattā, jalavīci yuganaddho vattati, vīcinādo pavattati, ghorā bubbuḷā uṭṭhahanti, pheṇamālā bhavanti, uttarati mahāsamuddo, disāvidisaṃ dhāvati udakaṃ, ussotapaṭisota-mukhā sandanti saliladhārā, tasanti asurā garuḷā nāgā yakkhā, ubbijjanti: kin-nu kho kathan-nu kho sāgaro viparivattatīti gamanapatham-esanti bhītacittā, khubhite luḷite jaladhare pakampati mahāpaṭhavī sanagā sasāgarā,


[page 118]
118
[... content straddling page break has been moved to the page above ...] parivattati Sinerugiri kūṭaselasikharo vinamamāno hoti, vimanā honti ahi-nakula-biḷāra-kotthuka-sūkara-miga-pakkhino, rudanti yakkhā appesakkhā, hasanti yakkhā mahesakkhā, kampamānāya mahāpaṭhaviyā. Yathā mahārāja mahatimahāpariyoge uddhanagate udakasampuṇṇe ākiṇṇataṇḍule heṭṭhato aggi jalamāno paṭhamaṃ tāva pariyogaṃ santāpeti, pariyogo santatto udakaṃ santāpeti, udakaṃ santattaṃ taṇḍulaṃ santāpeti, taṇḍulaṃ santattaṃ ummujjati nimujjati, bubbuḷakajātaṃ hoti, pheṇamāli uttarati; -evam-eva kho mahārāja Vessantaro rājā yaṃ loke duccajaṃ taṃ caji, tassa taṃ duccajaṃ cajantassa dānassa sabhāvanissandena heṭṭhā mahāvātā dhāretuṃ na visahantā parikuppiṃsu, mahāvātesu parikupitesu udakaṃ kampi, udake kampite mahāpaṭhavī kampi, iti tadā mahāvātā ca udakañ-ca paṭhavī cāti ime tayo ekamanā viya ahesuṃ, mahādānanissandena vipulabalaviriyena, na-tth'; ediso mahārāja aññassa dānānubhāvo yathā Vessantarassa rañño mahādānānubhāvo.
Yathā mahārāja mahiyā bahuvidhā maṇayo vijjanti, seyyathīdaṃ: indanīlo mahānīlo jotiraso veḷuriyo ummāpuppho sirīsapuppho manoharo suriyakanto candakanto vajiro kajjopakkamako phussarāgo lohitanko masāragallo, ete sabbe atikkamma cakkavattimaṇi aggam-akkhāyati, cakkavattimaṇi mahārāja samantā yojanaṃ obhāseti, evam-eva kho mahārāja yaṃ kiñci mahiyā dānaṃ vijjati api asadisadānaṃ paramaṃ, taṃ sabbaṃ atikkamma Vessantarassa rañño mahādānaṃ aggam-akkhāyati.
Vessantarassa mahārāja rañño mahādāne dīyamāne sattakkhattuṃ mahāpaṭhavī kampitā ti.
Acchariyaṃ bhante Nāgasena buddhānaṃ, abbhutaṃ bhante Nāgasena buddhānaṃ, yaṃ Tathāgato bodhisatto samāno asamo lokena evaṃ-khanti evaṃ-citto evaṃadhimutti evaṃ-adhippāyo.


[page 119]
119
[... content straddling page break has been moved to the page above ...] Bodhisattānaṃ bhante Nāgasena parakkamo dakkhāpito, pāramī ca jinānaṃ bhiyyo obhāsitā, cariyaṃ carato pi tāva Tathāgatassa sadevake loke seṭṭhabhāvo anudassito; sādhu bhante Nāgasena, thomitaṃ Jinasāsanaṃ, jotitā Jinapāramī, chinnā titthiyānaṃ vādagaṇṭhi, bhinnā parappavādakumbhā, pañho gambhīro uttānīkato, gahanaṃ agahanaṃ kataṃ, sammā laddhaṃ Jinaputtānaṃ nibbāhanaṃ, evam-etaṃ gaṇivarapavara, tathā sampaṭicchāmāti.
Bhante Nāgasena, tumhe evaṃ bhaṇatha: Sirirājena yācakassa cakkhūni dinnāni, andhassa sato puna dibbacakkhūni uppannānīti. Etam-pi vacanaṃ sakasaṭaṃ saniggahaṃ sadosaṃ. Hetusamugghāte ahetusmiṃ avatthumhi na-tthi dibbacakkhussa uppādo ti Sutte vuttaṃ.
Yadi bhante Nāgasena Sivirājena yācakassa cakkhūni dinnāni, tena hi: puna dibbacakkhūni uppannānīti yaṃ vacanaṃ taṃ micchā. Yadi dibbacakkhūni uppannāni, tena hi: Sivirājena yācakassa cakkhūni dinnānīti yaṃ vacanaṃ tam-pi micchā. Ayam-pi ubhatokoṭiko pañho, gaṇṭhito pi gaṇṭhitaro, vedhato pi vedhataro, gahanato pi gahanataro, so tavānuppatto, tattha chandam-abhijanehi nibbāhanāya paravādānaṃ niggahāyāti. - Dinnāni mahārāja Sivirājena yācakassa cakkhūm. tattha mā vimatiṃ uppādehi; puna dibbāni ca cakkhūni uppannāni, tatthāpi mā vimatiṃ janehīti. - Api nu kho bhante Nāgasena hetusamugghāte ahetusmiṃ avatthumhi dibbacakkhu uppajjatīti. - Na hi mahārājāti. - Kim-pana bhante ettha kāraṇaṃ yena kāraṇena hetusamugghāte ahetusmiṃ avatthumhi dibbacakkhu uppajjati,

[page 120]
120
[... content straddling page break has been moved to the page above ...] ingha tāva kāraṇena maṃ saññāpehīti.
Kim-pana mahārāja atthi loke saccaṃ nāma yena saccavādino saccakiriyaṃ karontīti. - Āma bhante, atthi loke saccaṃ nāma, saccena bhante Nāgasena saccavādino saccakiriyaṃ katvā devaṃ vassāpenti, aggiṃ nibbāpenti, visaṃ paṭihananti, aññam-pi vividhaṃ kattabbaṃ karontīti. Tena hi mahārāja yujjati sameti: Sivirājassa saccabalena dibbacakkhūni uppannānīti, saccabalena mahārāja avatthumhi dibbacakkhu uppajjati, saccaṃ yeva tattha vatthu bhavati dibbacakkhussa uppādāya. Yathā mahārāja ye keci siddhā saccam anugāyanti: mahāmegho pavassatūti, tesaṃ saha saccam-anugītena mahāmegho pavassati; api nu kho mahārāja atthi ākāse vassahetu sannicito yena hetunā mahāmegho pavassatīti. - Na hi bhante, saccaṃ yeva tattha hetu bhavati mahato meghassa pavassanāyāti.
- Evam-eva kho mahārāja na-tthi tassa pakatihetu, saccaṃ yev'; ettha vatthu bhavati dibbacakkhussa uppādāyāti.
Yathā vā pana mahārāja ye keci siddhā saccamanugāyanti: jalita-pajjalita-mahāaggikkhandho paṭinivattatūti, tesaṃ saha saccam-anugītena jalita-pajjalita-mahāaggikkhandho khaṇena paṭinivattati, api nu kho mahārāja atthi tasmiṃ jalita-pajjalite mahāaggikkhandhe hetu sannicito yena hetunā jalita-pajjalita-mahāaggikkhandho khaṇena paṭinivattatīti. - Na hi bhante, saccaṃ yeva tattha vatthu hoti tassa jalita-pajjalitassa mahāaggikkhandhassa khaṇena paṭinivattanāyāti. - Evam-eva kho mahārāja na-tthi tassa pakatihetu, saccaṃ yev'; ettha vatthu bhavati dibbacakkhussa uppādāyāti.
Yathā vā pana mahārāja ye keci siddhā saccamanugāyanti:


[page 121]
121
[... content straddling page break has been moved to the page above ...] visaṃ halāhalaṃ agadaṃ bhavatūti, tesaṃ saha saccam-anugītena visaṃ halāhalaṃ khaṇena agadaṃ bhavati, api nu kho mahārāja atthi tasmiṃ halāhalavise hetu sannicito yena hetunā visaṃ halāhalaṃ khaṇena agadaṃ bhavatīti. - Na hi bhante, saccaṃ yeva tattha hetu bhavati visassa halāhalassa khaṇena paṭighātāyāti.
-Evam-eva kho mahārāja vinā pakatihetuṃ saccaṃ yev'; ettha vatthu bhavati dibbacakkhussa uppādāyāti.
Catunnam-pi mahārāja ariyasaccānaṃ paṭivedhāya na-tth'; aññaṃ vatthu, saccaṃ vatthuṃ karitvā cattāri ariyasaccāni paṭivijjhantīti.
Atthi mahārāja Cīnavisaye Cīnarājā, so mahāsamudde baliṃ kātukāmo catumāse catumāse saccakiriyaṃ katvā sīharathena antomahāsamudde yojanaṃ pavisati, tassa rathasīsassa purato mahāvārikkhandho paṭikkamati, nikkhantassa puna ottharati, api nu kho mahārāja so mahāsamuddo sadevamanussena pi lokena pakatikāyabalena sakkā paṭikkamāpetun-ti. - Atiparittake pi bhante taḷāke udakaṃ na sakkā sadevamanussena pi lokena pakatikāyabalena paṭikkamāpetuṃ, kiṃ pana mahāsamudde udakan-ti. - Iminā pi mahārāja kāraṇena saccabalaṃ ñātabbaṃ, na-tthi taṃ ṭhānaṃ yaṃ saccena na pattabban-ti.
Nagare mahārāja Pāṭaliputte Asoko dhammarājā sanegama-jānapada-amacca-bhaṭabala-mahāmattehi parivuto Gangaṃ nadiṃ navasalilasampuṇṇaṃ samatittikaṃ samabharitaṃ pañcayojanasatāyāmaṃ yojanaputhulaṃ sandamānaṃ disvā amacce evam-āha: Atthi koci bhaṇe samattho [yo] imaṃ Mahāgangaṃ paṭisotaṃ sandāpetun-ti.
Amaccā āhaṃsu: Dukkaraṃ devāti. Tasmiṃ yeva Gangākūle ṭhitā Bindumatī nāma gaṇikā assosi: raññā kira evaṃ vuttaṃ:


[page 122]
122
[... content straddling page break has been moved to the page above ...] sakkā nu kho imaṃ Mahāgangaṃ paṭisotaṃ sandāpetun-ti. Sā evam-āha: Ahaṃ hi nagare Pāṭaliputte gaṇikā rūpūpajīvinī antimajīvikā, mama tāva rājā saccakiriyaṃ passatūti. Atha sā saccakiriyaṃ akāsi.
Saha tassā saccakiriyāya khaṇena sā Mahāgangā galagalantī paṭisotaṃ sandittha, mahato janakāyassa passato.
Atha rājā Mahāgangāya āvaṭṭaūmivegajanitaṃ halāhalasaddaṃ sutvā vimhito acchariyabbhutajāto amacce evamāha: Kissāyaṃ bhaṇe Mahāgangā paṭisotaṃ sandatīti.
Bindumatī mahārāja gaṇikā tava vacanaṃ sutvā saccakiriyaṃ akāsi, tassā saccakiriyāya Mahāgangā ubbhamukhā sandatīti. Atha saṃviggahadayo rājā turitaturito sayaṃ gantvā taṃ gaṇikaṃ pucchi: Saccaṃ kira je tayā saccakiriyāya ayaṃ Gangā paṭisotaṃ sandāpitā ti. Āma devāti. Rājā āha: Kin-te tattha balaṃ atthi, ko vā te vacanaṃ ādiyati anummatto, kena tvaṃ balena imaṃ Mahāgangaṃ patisotaṃ sandāpesīti. Sā āha: Saccabalenāhaṃ mahārāja imaṃ Mahāgangaṃ paṭisotaṃ sandāpesin-ti.
Rājā āha: Kin-te saccabalaṃ atthi coriyā dhuttiyā asatiyā chinnikāya pāpiyā bhinnasīmāya atikkantikāya andhajanavilopikāyāti. Saccaṃ mahārāja tādisikā ahaṃ, tādisikāya pi me mahārāja saccakiriyā atthi yāyāhaṃ icchamānā sadevakam-pi lokaṃ parivatteyyan-ti. Rājā āha:
Katamā pana sā hoti saccakiriyā, ingha maṃ sāvehīti.
Yo me mahārāja dhanaṃ deti khattiyo vā brāhmaṇo vā vesso vā suddo vā añño vā koci tesaṃ samakaṃ yeva upaṭṭhahāmi, khattiyo ti viseso na-tthi, suddo ti atimaññanā na-tthi, anunayapaṭighavippamuttā dhanasāmikaṃ paricarāmi, esā me deva saccakiriyā yāyāhaṃ imaṃ Mahāgangaṃ paṭisotaṃ sandāpesin-ti.
Iti pi mahārāja sacce thitā na kañci atthaṃ na vindanti. Dinnāni ca mahārāja Sivirājena yācakassa cakkhūni,


[page 123]
123
[... content straddling page break has been moved to the page above ...] dibbacakkhūni ca uppannāni, tañ-ca saccakiriyāya. Yaṃ pana Sutte vuttaṃ: Maṃsacakkhusmiṃ naṭṭhe ahetusmiṃ avatthumhi na-tthi dibbacakkhussa uppādo ti, taṃ bhāvanāmayaṃ cakkhuṃ sandhāya vuttan-ti evam-etaṃ mahārāja dhārehīti. - Sādhu bhante Nāgasena, sunibbeṭhito pañho, suniddiṭṭho niggaho, sumadditā parappavādā, evam-etaṃ, tathā sampaṭicchāmīti
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassa avakkanti hoti: idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti; imesaṃ kho bhikkhave tiṇṇaṃ sannipātā gabbhassa avakkanti hotīti. Asesavacanam-etaṃ, nissesavacanam-etaṃ, nippariyāyavacanam-etaṃ, arahassavacanam-etaṃ, sadevamanussānaṃ majjhe nisīditvā bhaṇitaṃ. Ayañ-ca dvinnaṃ sannipātā gabbhassa avakkanti dissati: Dukūlena tāpasena Pārikāya tāpasyā utunīkāle dakkhiṇena hatthanguṭṭhena nābhi parāmaṭṭhā, tassa tena nābhiparāmasanena Sāmo kumāro nibbatto. Mātangenāpi isinā brāhmaṇakaññāya utunīkāle dakkhiṇena hatthanguṭṭhena nābhi parāmaṭṭhā, tassa tena parāmasanena Maṇḍabyo māṇavako nibbatto ti. Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ:
Tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassa avakkanti hotīti, tena hi: Sāmo ca kumāro Maṇḍabyo ca māṇavako ubho pi te nābhiparāmasanena nibbattā ti yaṃ vacanaṃ taṃ micchā. Yadi Tathāgatena bhaṇitaṃ: Sāmo ca kumāro Maṇḍabyo ca māṇavako nābhiparāmasanena nibbattā ti, tena hi: Tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassa avakkanti hotīti yaṃ vacanaṃ tam-pi micchā.


[page 124]
124
[... content straddling page break has been moved to the page above ...] Ayam-pi ubhatokoṭiko pañho sugambhīro sunipuṇo visayo buddhimantānaṃ, so tavānuppatto, chinda vimatipathaṃ, dhārehi ñāṇavarapajjotan-ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassa avakkanti hoti: idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, evaṃ tiṇṇaṃ sannipātā gabbhassa avakkanti hotīti. Bhaṇitañ-ca: Sāmo ca kumāro Maṇḍabyo ca māṇavako nābhiparāmasana nibbattā ti. - Tena hi bhante Nāgasena yena kāraṇena pañho suvinicchito hoti tena kāraṇena maṃ saññāpehīti.
- Sutapubbaṃ pana tayā mahārāja: Sankicco ca kumāro Isisingo ca tāpaso thero ca Kumārakassapo iminā nāma te nibbattā ti. - Āma bhante, sūyati, abbhuggatā tesaṃ jāti: dve migadhenuyo tāva utunīkāle dvinnaṃ tāpasānaṃ passāvaṭṭhānaṃ āgantvā sasambhavaṃ passāvaṃ piviṃsu, tena passāvasambhavena Sankicco ca kumāro Isisingo ca tāpaso nibbattā. Therassa Udāyissa bhikkhunupassayaṃ upagatassa rattacittena bhikkhuniyā angajātaṃ upanijjhāyantassa sambhavaṃ kāsāve mucci;
atha kho āyasmā Udāyi taṃ bhikkhuniṃ etad-avoca:
Gaccha bhagini udakaṃ āhara, antaravāsakaṃ dhovissāmīti. Re 'yya, aham-eva dhovissāmīti. Tato sā bhikkhunī utunīsamaye taṃ sambhavaṃ ekadesaṃ mukhena aggahesi, ekadesaṃ angajāte pakkhipi, tena thero Kumārakassapo nibbatto ti evam-etaṃ jano āhāti. Api nu kho tvaṃ mahārāja saddahasi taṃ vacanan-ti. Āma bhante, balavaṃ tattha mayaṃ kāraṇaṃ upalabhāma yena mayaṃ kāraṇena saddahāma: iminā kāraṇena nibbattā ti. - Kim-pan'; ettha mahārāja kāraṇan-ti. -


[page 125]
125
Suparikammakate bhante kalale bījaṃ nipatitvā khippaṃ saṃvirūhatīti. - Āma mahārājāti. - Evam-eva kho bhante sā bhikkhunī utunī samānā saṇṭhite kalale ruhire pacchinnavege ṭhapitāya dhātuyā taṃ sambhavaṃ gahetvā tasmiṃ kalale pakkhipi, tena tassā gabbho saṇṭhāsi; evaṃ tattha kāraṇaṃ paccema tesaṃ nibbattiyā ti. Evametaṃ mahārāja, tathā sampaṭicchāmi: yonippavesena gabbho sambhavatīti. Sampaṭicchasi pana tvaṃ mahārāja Kumārakassapassa gabbhāvakkamanan-ti. - Āma bhante ti. - Sādhu mahārāja, paccāgato si mama visayaṃ, ekavidhena pi gabbhassāvakkantiṃ kathayanto mamānubalaṃ bhavissasi; atha yā pana tā dve migadhenuyo passāvaṃ pivitvā gabbhaṃ paṭilabhiṃsu tāsaṃ tvaṃ saddahasi gabbhassāvakkamanan-ti. - Āma bhante, yaṃ kiñci bhuttaṃ pītaṃ khāyitaṃ lehitaṃ sabban-taṃ kalalaṃ osarati, ṭhānagataṃ vuddhim-āpajjati. Yathā bhante Nāgasena yā kāci saritā nāma sabbā tā mahāsamuddaṃ osaranti, ṭhānagatā vuddhim-āpajjanti, evameva kho bhante Nāgasena yaṃ kiñci bhuttaṃ pītaṃ khāyitaṃ lehitaṃ sabban-taṃ kalalaṃ osarati, ṭhānagataṃ vuddhim-āpajjati. Tenāhaṃ kāraṇena saddahāmi: mukhagatena pi gabbhassāvakkanti hotīti. - Sādhu mahārāja, bāḷhataraṃ upagato si mama visayaṃ, mukhapānena pi dvayasannipāto bhavati, Sankiccassa kumārassa Isisingassa tāpasassa therassa ca Kumārakassapassa gabbhāvakkamanaṃ sampaṭicchasīti. - Āma bhante, sannipāto osaratīti.
Sāmo pi mahārāja kumāro Maṇḍabyo pi māṇavako tīsu sannipātesu antogadhā ekarasā ya purimena; tattha kāraṇaṃ vakkhāmi. Dukūlo ca mahārāja tāpaso Pārikā ca tāpasī ubho pi te araññavāsā ahesuṃ pavivekādhimuttā uttamatthagavesakā, tapatejena yāva brahmalokaṃ santāpesuṃ.


[page 126]
126
[... content straddling page break has been moved to the page above ...] Tesaṃ tadā Sakko devānam-indo sāyapātaṃ upaṭṭhānaṃ āgacchati. So tesaṃ garugatamettatāya upadhārento addasa anāgatamaddhāne dvinnam-pi tesaṃ cakkhūnaṃ antaradhānaṃ, disva te evam-āha:
Ekam-me bhonto vacanaṃ karotha, sādhu, ekaṃ puttaṃ janeyyātha, so tumhākaṃ upaṭṭhāko bhavissati ālambano cāti. Alaṃ Kosiya, mā evaṃ bhaṇīti te tassa taṃ vacanaṃ na sampaṭicchiṃsu. Anukampako atthakāmo Sakko devānam-indo dutiyam-pi tatiyam-pi te evamāha: Ekam-me bhonto vacanaṃ karotha, sādhu, ekaṃ puttaṃ janeyyātha, so tumhākaṃ upaṭṭhāko bhavissati ālambano cāti. Tatiyam-pi te āhaṃsu: Alaṃ Kosiya, mā tvaṃ amhe anatthe niyojehi, kadā 'yaṃ kāyo na bhijjissati, bhijjatu ayaṃ kāyo bhedanadhammo, bhijjantiyā pi dharaṇiyā, patante pi selasikhare, phalante pi ākāse, patante pi candimasuriye n'eva mayaṃ lokadhammehi missayissāma, mā tvaṃ amhākaṃ sammukhabhāvaṃ upagaccha, upagatassa te eso vissāso: anatthacaro tvaṃ maññe ti. Tato Sakko devānam-indo tesaṃ manaṃ alabhamāno garugato pañjaliko puna yāci: Yadi me vacanaṃ na ussahatha kātuṃ, yadā tāpasī utunī hoti pupphavatī tadā tvaṃ bhante dakkhiṇena hatthanguṭṭhena nābhiṃ parāmaseyyāsi, tena sā gabbhaṃ lacchati, sannipāto yev'; esa gabbhāvakkantiyā ti. Sakkom'; ahaṃ Kosiya taṃ vacanaṃ kātuṃ, na tāvatakena amhākaṃ tapo bhijjati, hotuti sampaṭicchiṃsu. Tāya ca pana velāya devabhavane atthi devaputto ussannakusalamūlo khīṇāyuko, āyukkhayaṃ patto yadicchakaṃ samattho okkamituṃ, api cakkavattikule pi. Atha Sakko devānam-indo taṃ devaputtaṃ upasankamitvā evam-āha: Ehi kho mārisa, suppabhāto te divaso, atthasiddhi upagatā, yam-ahaṃ te upaṭṭhānam-āgamiṃ, ramaṇīye te okāse vāso bhavissati,


[page 127]
127
patirūpe kule paṭisandhi bhavissati, sundarehi mātāpitūhi vaḍḍhetabbo bhavissasi, ehi me vacanaṃ karohīti yāci.
Dutiyam-pi tatiyam-pi yāci sirasi pañjalikato. Tato so devaputto evam-āha: Katamaṃ taṃ mārisa kulaṃ yaṃ tvaṃ abhikkhaṇaṃ kittayasi punappunan-ti. Dukūlo ca tāpaso Pārikā ca tāpasī ti. So tassa vacanaṃ sutvā tuṭṭho sampaṭicchi: Sādhu mārisa, yo tava chando so hotu; ākankhamāno ahaṃ mārisa patthite kule uppajjeyyaṃ, kimhi kule uppajjāmi, aṇḍaje vā jalābuje vā saṃsedaje vā opapātike vā ti. Jalābujāya mārisa yoniyā uppajjāhīti. Atha Sakko devānam-indo uppattidivasaṃ vigaṇetvā Dukūlassa tāpasassa ārocesi: Asukasmiṃ nāma divase tāpasī utunī bhavissati pupphavatī, tadā tvaṃ bhante dakkhiṇena hatthanguṭṭhena nābhiṃ parāmaseyyāsīti. Tasmiṃ mahārāja divase tāpasī ca utunī pupphavatī ahosi, devaputto ca tatthūpago paccupaṭṭhito ahosi, tāpaso ca dakkhiṇena hatthanguṭṭhena tāpasiyā nābhiṃ parāmasi.
Iti te tayo sannipātā ahesuṃ. Nābhiparāmasanena tāpasiyā rāgo udapādi; so pan'; assā rāgo nābhiparāmasanaṃ paṭicca, mā tvaṃ sannipātaṃ ajjhācāram-eva maññi.
Uhasanam-pi sannipāto, ullapanam-pi sannipāto, upanijjhāyanam-pi sannipāto, pubbabhāgabhāvato rāgassa uppādāya āmasanena sannipāto jāyati, sannipātā okkamanaṃ hotīti anajjhācāre pi mahārāja parāmasanena gabbhāvakkanti hoti. Yathā mahārāja aggi jalamāno aparāmasanena pi upagatassa sītaṃ byapahanti, evam-eva kho mahārāja anajjhācāre pi parāmasanena gabbhassāvakkanti hoti.
Catunnaṃ vasena mahārāja sattānaṃ gabbhāvakkanti hoti: kammavasena yonivasena kulavasena āyācanavasena;
api ca sabbe p'; ete sattā kammasambhavā kammasamuṭṭhānā.


[page 128]
128
[... content straddling page break has been moved to the page above ...] Kathaṃ mahārāja kammavasena sattānaṃ gabbhāvakkanti hoti: ussannakusalamūlā mahārāja sattā yadicchakaṃ uppajjanti, khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā devesu vā aṇḍajāya vā yoniyā jalābujāya vā yoniyā saṃsedajāya vā yoniyā opapātikāya vā yoniyā. Yathā mahārāja puriso aḍḍho mahaddhano mahābhogo pahūta-jātarūpa-rajato pahūta-vittūpakaraṇo pahūta-dhana-dhañño pahūta-ñātipakkho dāsiṃ vā dāsaṃ vā khettaṃ vā vatthuṃ vā gāmaṃ vā nigamaṃ vā janapadaṃ vā yaṃ kiñci manasā abhipatthitaṃ yadicchakaṃ dviguṇa-tiguṇam-pi dhanaṃ datvā kiṇāti, evam-eva kho mahārāja ussannakusalamūlā sattā yadicchakaṃ uppajjanti, khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā devesu vā aṇḍajāya vā yoniyā jalābujāya vā yoniyā saṃsedajāya vā yoniyā opapātikāya vā yoniyā. Evaṃ kammavasena sattānaṃ gabbhāvakkanti hoti.
Kathaṃ yonivasena sattānaṃ gabbhāvakkanti hoti:
kukkuṭānaṃ mahārāja vātena gabbhāvakkanti hoti, balākānaṃ meghasaddena gabbhāvakkanti hoti, sabbe pi devā agabbhaseyyakā sattā yeva, tesaṃ nānāvaṇṇena gabbhāvakkanti hoti. Yathā mahārāja manussā nānāvaṇṇena mahiyā caranti, keci purato paṭicchādenti, keci pacchato paṭicchādenti, keci naggā honti, keci bhaṇḍū honti setapaṭadharā, keci molibaddhā honti, keci bhaṇḍū kāsāvavasanā honti, keci kāsāvavasanā molibaddhā honti, keci jaṭino vākacīradharā honti, keci cammavasanā honti, keci rasmiyo nivāsenti, sabbe p'; ete manussā nānāvaṇṇena mahiyā caranti; evam-eva kho mahārāja sattā yeva te sabbe, tesaṃ nānāvaṇṇena gabbhāvakkanti hoti. Evaṃ yonivasena sattānaṃ gabbhāvakkanti hoti.
Kathaṃ kulavasena sattānaṃ gabbhāvakkanti hoti:
kulaṃ nāma mahārāja cattāri kulāni: aṇḍajaṃ jalābaṃ saṃsedajaṃ opapātikaṃ;


[page 129]
129
[... content straddling page break has been moved to the page above ...] yadi tattha gandhabbo yato kutoci āgantvā aṇḍaje kule uppajjati so tattha aṇḍajo hoti -pe-jalābuje kule, saṃsedaje kule, opapātike kule uppajjati so tattha opapātiko hoti, tesu tesu kulesu tādisā yeva sattā sambhavanti. Yathā mahārāja Himavati Nerupabbataṃ ye keci migapakkhino upenti sabbe te sakavaṇṇaṃ vijahitvā suvaṇṇavaṇṇā honti, evam-eva kho mahārāja yo koci gandhabbo yato kutoci āgantvā aṇḍajaṃ yoniṃ upagantvā sabhāvavaṇṇaṃ vijahitvā aṇḍajo hoti-pe-jalābujaṃ, saṃsedajaṃ, opapātikaṃ yoniṃ upagantvā sabhāvavaṇṇaṃ vijahitvā opapātiko hoti. Evaṃ kulavasena sattānaṃ gabbhāvakkanti hoti.
Kathaṃ āyācanavasena sattānaṃ gabbhāvakkanti hoti: idha mahārāja kulaṃ hoti aputtakaṃ bahusāpateyyaṃ saddhaṃ pasannaṃ sīlavantaṃ kalyāṇadhammaṃ tapanissitaṃ, devaputto ca ussannakusalamūlo cavanadhammo hoti, atha Sakko devānam-indo tassa kulassa anukampāya taṃ devaputtaṃ āyācati: paṇidhehi mārisa amukassa kulassa mahesiyā kucchin-ti, so tassa āyācanahetu taṃ kulaṃ paṇidheti. Yathā mahārāja manussā puññakāmā samaṇaṃ manobhāvanīyaṃ āyācitvā gehaṃ upanenti: ayaṃ upagantvā sabbassa kulassa sukhāvaho bhavissatīti, evam-eva kho mahārāja Sakko devānamindo taṃ devaputtaṃ āyācitvā taṃ kulaṃ upaneti. Evaṃ āyācanavasena sattānaṃ gabbhāvakkanti hoti.
Sāmo mahārāja kumāro Sakkena devānam-indena āyācito Pārikāya tāpasiyā kucchiṃ okkanto. Sāmo mahārāja kumāro katapuñño, mātāpitaro sīlavanto kalyāṇadhammā, āyācako samattho, tiṇṇaṃ cetopaṇidhiyā Sāmo kumāro nibbatto Idha mahārāja nayakusalo puriso sukaṭṭhe anūpakhette bījaṃ ropeyya, api nu tassa bījassa antarāyaṃ vivajjentassa vuddhiyā koci antarāyo bhaveyyāti.


[page 130]
130
[... content straddling page break has been moved to the page above ...] - Na hi bhante, nirupaghātaṃ bhante bījaṃ khippaṃ saṃvirūheyyāti. - Evam-eva kho mahārāja Sāmo kumāro mutto uppannantarāyehi tiṇṇaṃ cetopaṇidhiyā nibbatto. Api nu kho mahārāja sutapubbaṃ tayā isīnaṃ manopadosena iddho phīto mahājanapado sajano samucchinno ti. - Āma bhante, sūyati mahiyā: Daṇḍakāraññaṃ Mejjhāraññaṃ Kālingāraññaṃ Mātangāraññaṃ sabbantaṃ araññaṃ araññabhūtaṃ, sabbe p'; ete janapadā isīnaṃ manopadosena khayaṃ gatā ti. - Yadi mahārāja tesaṃ manopadosena susamiddhā janapadā ucchijjanti, api nu kho tesaṃ manopasādena kiñci nibbatteyyāti. - Āma bhante ti. - Tena hi mahārāja Sāmo kumāro tiṇṇaṃ balavantānaṃ cetopasādena nibbatto: isinimmito devanimmito puññanimmito ti evam-etaṃ mahārāja dhārehi.
Tayo 'me mahārāja devaputtā Sakkena devānam-indena āyācitaṃ kulaṃ uppannā, katame tayo: Sāmo kumāro, Mahāpanādo, Kusarājā, tayo p'; ete bodhisattā ti. - Suniddiṭṭhā bhante Nāgasena gabbhāvakkanti, sukathitaṃ kāraṇaṃ, andhakāro āloko kato, jaṭā vijaṭitā, nicchuddhā parappavādā, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā: {Pañc'; eva} dāni Ānanda vassasatāni saddhammo ṭhassatīti. Puna ca parinibbānasamaye Subhaddena paribbājakena pañhaṃ puṭṭhena Bhagavatā bhaṇitaṃ: Ime ca Subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assāti; asesavacanam-etaṃ, nissesavacanam-etaṃ, nippariyāyavacanam-etaṃ. Yadi bhante Nāgasena Tathāgatena bhaṇitaṃ: Pañc'; eva dāni Ānanda vassasatāni saddhammo ṭhassatīti, tena hi: asuñño loko arahantehi assāti yaṃ vacanaṃ taṃ micchā.


[page 131]
131
[... content straddling page break has been moved to the page above ...] Yadi Tathāgatena bhaṇitaṃ: asuñño loko arahantehi assāti, tena hi: Pañc'; eva dāni Ānanda vassasatāni saddhammo ṭhassaṭīti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho, gahanato pi gahanataro,balavato pi balavataro, gaṇṭhito pi gaṇṭhitaro, so tavānuppatto, tattha te ñāṇabalavipphāraṃ dassehi, makaro viya sāgarabbhantaragato ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Pañc'; eva dāni Ānanda vassasatāni saddhammo ṭhassatīti. Parinbbānasamaye ca Subhaddassa paribbājakassa bhaṇitaṃ:
Ime ca Subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assāti. Tañ-ca pana mahārāja Bhagavato vacanaṃ nānatthañ-c'; eva hoti nānābyañjanañ-ca.
Ayaṃ sāsanaparicchedo, ayaṃ paṭipattiparidīpanā ti dūraṃ vivajjitā te ubho aññamaññaṃ. Yathā mahārāja nabhaṃ paṭhavito dūraṃ vivajjitaṃ, nirayaṃ saggato dūraṃ vivajjitaṃ, kusalaṃ akusalato dūraṃ vivajjitaṃ, sukhaṃ dukkhato dūraṃ vivajjitaṃ, evam-eva kho mahārāja te ubho aññamaññaṃ dūraṃ vivajjitā. Api ca mahārāja, mā te pucchā moghā assa, rasato te saṃsandetvā kathayissāmi. Pañc'; eva dāni Ānanda vassasatāni saddhammo ṭhassatīti yaṃ Bhagavā āha, taṃ khayaṃ paridīpayanto sesakaṃ paricchindi: vassasahassaṃ Ānanda saddhammo tiṭṭheyya sace bhikkhuniyo na pabbajeyyuṃ, {pañc'; eva} dāni Ānanda vassasatāni saddhammo ṭhassatīti.
Api nu kho mahārāja Bhagavā evaṃ vadanto saddhammassa antaradhānaṃ vā vadeti abhisamayaṃ vā paṭikkosatīti.- Na hi bhante ti.- Naṭṭhaṃ mahārāja parikittayanto sesakaṃ paridīpayanto paricchindi. Yathā mahārāja puriso naṭṭhāyiko sabbasesakaṃ gahetvā janassa paridīpeyya: ettakaṃ me bhaṇḍaṃ naṭṭhaṃ, idaṃ sesakan-ti,


[page 132]
132
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja Bhagavā naṭṭhaṃ paridīpayanto sesakaṃ devamanussānaṃ kathesi: Pañc'; eva dāni Ānanda vassasatāni saddhammo ṭhassatīti. Yaṃ pana mahārāja Bhagavatā bhaṇitaṃ: Pañc'; eva dāni Ānanda vassasatāni saddhammo ṭhassatīti, sāsanaparicchedo eso; yaṃ pana parinibbānasamaye Subhaddassa paribbājakassa samaṇe parikittayanto āha: Ime ca Subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assāti, paṭipattiparidīpanā esā. Tvaṃ pana taṃ paricchedañ-ca paridīpanañ-ca ekarasaṃ karosi. Yadi pana te chando ekarasaṃ katvā kathayissāmi, sādhukaṃ suṇohi manasikarohi avimanamānaso.
Idha mahārāja taḷāko bhaveyya navasalilasampuṇṇo samukham-uttariyamāno paricchinno parivaṭumakato, apariyādiṇṇe yeva tasmiṃ taḷāke udakūpari mahāmegho aparāparaṃ anuppabandhanto abhivasseyya, api nu kho mahārāja tasmiṃ taḷāke udakaṃ parikkhayaṃ pariyādānaṃ gaccheyyāti. - Na hi bhante ti. - Kena kāraṇena mahārājāti. - Meghassa bhante anuppabandhanatāyāti. - Evam-eva kho mahārāja Jinasāsanavarasaddhamma-taḷāko ācārasīlaguṇavattapaṭipatti-vimalanavasalilasampuṇṇo uttariyamāno bhavaggam-abhibhavitvā ṭhito. Yadi tattha Buddhaputtā ācārasīlaguṇavattapaṭipatti-meghavassaṃ aparāparaṃ anuppabandhāpeyyuṃ abhivassāpeyyuṃ, evam-idaṃ Jinasāsanavara-saddhammataḷāko ciraṃ dīgham-addhānaṃ tiṭṭheyya, arahantehi ca loko asuñño bhaveyya. Imam-atthaṃ Bhagavatā sandhāya bhāsitaṃ: Ime ca Subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assāti.
Idha pana mahārāja mahatimahāaggikkhandhe jalamāne aparāparaṃ sukkha-tiṇa-kaṭṭha-gomayāni upasaṃhareyyuṃ, api nu kho so mahārāja aggikkhandho nibbāyeyyāti.


[page 133]
133
[... content straddling page break has been moved to the page above ...] - Na hi bhante, bhiyyo bhiyyo so aggikkhandho jaleyya, bhiyyo bhiyyo pabhāseyyāti. - Evam-eva kho mahārāja dasasahassimhi lokadhātuyā Jinasāsanavaraṃ ācārasīlaguṇavattapaṭipattiyā jalati pabhāsati. Yadi pana mahārāja taduttariṃ Buddhaputtā pañcahi padhāniyangehi samannāgatā satatam-appamattā padaheyyuṃ, tīsu sikkhāsu chandajātā sikkheyyuṃ, cārittañ-ca vārittañ-ca sīlaṃ samattaṃ paripūreyyuṃ, evam-idaṃ Jinasāsanavaraṃ bhiyyo bhiyyo ciraṃ dīgham-addhānaṃ tiṭṭheyya, asuñño loko arahantehi assāti imam-atthaṃ Bhagavatā sandhāya bhāsitaṃ: Ime ca Subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assāti.
Idha pana mahārāja siniddha-sama-sumajjita-sappabhāsa-vimalādāsaṃ saṇhasukhuma-gerukacuṇṇena aparāparaṃ majjeyyuṃ, api nu kho mahārāja tasmiṃ ādāse mala-kaddama-rajojallaṃ jāyeyyāti. - Na hi bhante, aññadatthu vimalataraṃ yeva bhaveyyāti.-Evam-eva kho mahārāja Jinasāsanavaraṃ pakatinimmalaṃ byapagata-kilesamalarajojallaṃ; yadi taṃ Buddhaputtā ācārasīla-guṇa-vattapaṭipatti-sallekhadhutaguṇena Jinasāsanavaraṃ sallikheyyuṃ, evam-idaṃ Jinasāsanavaraṃ ciraṃ dīgham-addhānaṃ tiṭṭheyya asuñño ca loko arahantehi assāti imam-atthaṃ Bhagavatā sandhāya bhāsitaṃ: Ime ca Subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assāti. Paṭipattimūlakaṃ mahārāja Satthusāsanaṃ paṭipattisārakaṃ, paṭipattiyā anantarahitāya tiṭṭhatīti.
Bhante Nāgasena, saddhammantaradhānan-ti yaṃ vadesi, katamaṃ taṃ saddhammantaradhānan-ti. - Tīṇ'; imāni mahārāja sāsanantaradhānāni, katamāni tīṇi: adhigamantaradhānaṃ, paṭipattantaradhānaṃ, lingantaradhānaṃ.


[page 134]
134
[... content straddling page break has been moved to the page above ...] Adhigame mahārāja antarahite suppaṭipannassāpi dhammābhisamayo na hoti, paṭipattiyā antarahitāya sikkhāpadapaññatti antaradhāyati, lingaṃ yeva tiṭṭhati, linge antarahite paveṇupacchedo hoti. Imāni kho mahārāja tīṇi antaradhānānīti. - Suviññāpito bhante Nāgasena pañho gambhīro uttānīkato, gaṇṭhi bhinno, naṭṭhā parappavādā bhaggā nippabhā katā, tvaṃ gaṇivaravasabhamāsajjāti.
Bhante Nāgasena, Tathāgato sabbaṃ akusalaṃ jhāpetvā sabbaññutaṃ patto, udāhu sāvasese akusale sabbaññutaṃ patto ti. - Sabbaṃ mahārāja akusalaṃ jhāpetvā Bhagavā sabbaññutaṃ patto, na-tthi Bhagavato sesakaṃ akusalan-ti. - Kim-pana bhante dukkhā vedanā Tathāgatassa kāye uppannapubbā ti. - Āma mahārāja, Rājagahe Bhagavato pādo sakalikāya khato, lohitapakkhandikābādho uppanno, kāye abhisanne Jīvakena vireko kārito, vātābādhe uppanne upaṭṭhākena therena uṇhodakaṃ pariyiṭṭhan-ti. - Yadi bhante Nāgasena Tathāgato sabbaṃ akusalaṃ jhāpetvā sabbaññutaṃ patto, tena hi: Bhagavato pādo sakalikāya khato lohitapakkhandikā ca ābādho uppanno ti yaṃ vacanaṃ taṃ micchā. Yadi Tathāgatassa pādo sakalikāya khato lohitapakkhandikā ca ābādho uppanno, tena hi: Tathāgato sabbaṃ akusalaṃ jhāpetvā sabbaññutaṃ patto ti tam-pi vacanaṃ micchā, na-tthi bhante vinā kammena vedayitaṃ, sabban-taṃ vedayitaṃ kammamūlakaṃ, kammen'; eva vediyati. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Na hi mahārāja sabban-taṃ vedayitaṃ kammamūlakaṃ. Aṭṭhahi mahārāja kāraṇehi vedayitāni uppajjanti, yehi kāraṇehi puthusattā vedanā vediyanti, katamehi aṭṭhahi: vātasamuṭṭhānāni pi kho mahārāja idh'; ekaccāni vedayitāni uppajjanti,


[page 135]
135
[... content straddling page break has been moved to the page above ...] pittasamuṭṭhānāni pi kho mahārāja -pe-semhasamuṭṭhānāni pi kho mahārāja-pesannipātikāni pi kho mahārāja-pe-utupariṇāmajāni pi kho mahārāja-pe-visamaparihārajāni pi kho mahārāja-pe-opakkamikāni pi kho mahārāja-pe -kammavipākajāni pi kho mahārāja idh'; ekaccāni vedayitāni uppajjanti. Imehi kho mahārāja aṭṭhahi kāraṇehi puthusattā vedanā vediyanti. Tattha ye te satte kammaṃ vibhādati te ime sattā kāraṇaṃ paṭibāhanti, tesaṃ taṃ vacanaṃ micchā ti. - Bhante Nāgasena, yañ-ca vātikaṃ yañ-ca pittikaṃ yañ-ca semhikaṃ yañ-ca sannipātikaṃ yañ-ca utupariṇāmajaṃ yañ-ca visamaparihārajaṃ yañ-ca opakkamikaṃ, sabbe te kammasamuṭṭhānā yeva, kammen'; eva te sabbe sambhavantīti. Yadi mahārāja te pi sabbe kammasamuṭṭhānā va ābādhā bhaveyyuṃ, na tesaṃ koṭṭhāsato lakkhaṇāni bhaveyyuṃ.
Vāto kho mahārāja kuppamāno dasavidhena kuppati:
sītena uṇhena jighacchāya pipāsāya atibhuttena ṭhānena padhānena ādhāvanena upakkamena kammavipākena; tatra ye te nava vidhā, na te atīte na anāgate, vattamānake bhave uppajjanti, tasmā na vattabbā: kammasambhavā sabbā vedanā ti. Pittaṃ mahārāja kuppamānaṃ tividhena kuppati: sītena uṇhena visamabhojanena. Semhaṃ mahārāja kuppamānaṃ tividhena kuppati: sītena uṇhena annapānena. Yo ca mahārāja vāto yañ-ca pittaṃ yañ-ca semhaṃ tehi tehi kopehi kuppitvā missīhutvā sakaṃ sakaṃ vedanaṃ ākaḍḍhati. Utupariṇāmajā mahārāja vedanā utupariṇāmena uppajjati, visamaparihārajā vedanā visamaparihārena uppajjati, opakkamikā mahārāja vedanā atthi kiriyā atthi kammavipākā, kammavipākajā vedanā pubbe katena kammena uppajjati. Iti kho mahārāja appaṃ kammavipākajaṃ, bahutaraṃ avasesaṃ. Tattha bālā:


[page 136]
136
sabbaṃ kammavipākajaṃ yevāti aṭidhāvanti, taṃ kammaṃ na sakkā vinā Buddhañāṇena vavatthānaṃ kātuṃ.
Yaṃ pana mahārāja Bhagavato pādo sakalikāya khato, taṃ vedayitaṃ n'; eva vātasamuṭṭhānaṃ na pittasamuṭṭhānaṃ na semhasamuṭṭhānaṃ na sannipātikaṃ na utupariṇāmajaṃ na visamaparihārajaṃ na kammavipākajaṃ, opakkamikaṃ yeva. Devadatto hi mahārāja bahūni jātisatasahassāni Tathāgate āghātaṃ bandhi. So tena āghātena mahatiṃ garuṃ silaṃ gahetvā: matthake pātessāmīti muñci. Ath'; aññe dve selā āgantvā taṃ silaṃ Tathāgataṃ asampattaṃ yeva sampaṭicchiṃsu, tāyaṃ pahārena papaṭikā bhijjitvā Bhagavato pāde patitvā ruhiraṃ uppādesi. Kammavipākato vā mahārāja Bhagavato esā vedaṇā nibbattā kiriyato vā, tat'; uddhaṃ na-tth'; aññā vedanā. Yathā mahārāja khettaduṭṭhatāya vā bījaṃ na sambhavati bījaduṭṭhatāya vā, evam-eva kho mahārāja kammavipākato vā Bhagavato esā vedanā nibbattā kiriyato vā, tat'; uddhaṃ na-tth'; aññā vedanā. Yathā vā pana mahārāja koṭṭhaduṭṭhatāya vā bhojanaṃ visamaṃ pariṇamati āhāraduṭṭhatāya vā, evam-eva kho mahārāja kammavipākato vā Bhagavato esā vedanā nibbattā kiriyato vā, tat'; uddhaṃ na-tth'; aññā vedanā.
Api ca mahārāja na-tthi Bhagavato kammavipākajā vedanā, na-tthi visamaparihārajā vedanā, avasesehi samuṭṭhānehi Bhagavato vedanā uppajjati. Tāya ca pana vedanāya na sakkā Bhagavantaṃ jīvitā voropetuṃ. Nipatanti mahārāja imasmiṃ catumahābhūtike kāye iṭṭhāniṭṭhā subhāsubhā vedanā. Idha mahārāja ākāse khitto leḍḍu mahāpaṭhaviyā nipatati, api nu kho so mahārāja leḍḍu pubbe katena mahāpaṭhaviyā nipatatīti. - Na hi bhante, na-tthi so bhante hetu mahāpaṭhaviyā yeva hetunā mahāpaṭhavī kusalākusalaṃ vipākaṃ paṭisaṃvedeyya, paccuppannena bhante akammakena hetunā so leḍḍu mahāpaṭhaviyaṃ nipatatīti.


[page 137]
137
[... content straddling page break has been moved to the page above ...] - Yathā mahārāja mahāpaṭhavī evaṃ Tathāgato daṭṭhabbo, yathā leḍḍu pubbe akatena mahāpaṭhaviyaṃ nipatati evam-eva kho mahārāja Tathāgatassa pubbe akatena sā sakalikā pāde nipatitā.
Idha pana mahārāja manussā mahāpaṭhaviṃ bhindanti ca khaṇanti ca; api nu kho te mahārāja manussā pubbe katena mahāpaṭhaviṃ bhindanti ca khaṇanti cāti. - Na hi bhante ti. - Evam-eva kho mahārāja yā sā sakalikā Bhagavato pāde nipatitā na sā sakalikā pubbe katena Bhagavato pāde nipatitā. Yo pi mahārāja Bhagavato lohitapakkhandikābādho uppanno so pi ābādho na pubbe katena uppanno, sannipātiken'; eva uppanno. Ye keci mahārāja Bhagavato kāyikā ābādhā uppannā na te kammābhinibbattā, channaṃ etesaṃ samuṭṭhānānaṃ aññatarato nibbattā. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Saṃyuttanikāyavaralañcake Moliyasīvake veyyākaraṇe: Pittasamuṭṭhānāni pi kho Sīvaka idh'; ekaccāni vedayitāni uppajjanti; sāmam-pi kho etaṃ Sīvaka veditabbaṃ yathā pittasamuṭṭhānāni pi idh'; ekaccāni vedayitāni uppajjanti, lokassa pi kho etaṃ Sīvaka saccasammataṃ yathā pittasamuṭṭhānāni pi idh'ekaccāni vedayitāni uppajjanti. Tatra Sīvaka ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino : yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabban-taṃ pubbe katahetūti, yañ-ca sāmañ-ñātaṃ tañ-ca atidhāvanti,yañ-ca loke saccasammataṃ tañ-ca atidhāvanti, tasmā tesaṃ samaṇabrāhmaṇānaṃ micchā ti vadāmi. Semhasamuṭṭhānāni pi kho Sīvaka idh'; ekaccāni vedayitāni uppajjanti, vātasamuṭṭhānāni pi kho Sīvaka - sannipātikāni pi kho Sīvaka - utupariṇāmajāni pi kho Sīvaka - visamaparihārajāni pi kho Sīvaka


[page 138]
138
[... content straddling page break has been moved to the page above ...] - opakkamikāni pi kho Sīvaka-kammavipākajāni pi kho Sīvaka idh'; ekaccāni vedayitāni uppajjanti; sāmam-pi kho etaṃ Sīvaka veditabbaṃ yathā kammavipākajāni pi idh'; ekaccāni vedayitāni uppajjanti, lokassa pi kho etaṃ Sīvaka saccasammataṃ yathā kammavipākajāni pi idh'; ekaccāni vedayitāni uppajjanti. Tatra Sīvaka ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino:
yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabban-taṃ pubbe katahetūti, yañ-ca sāmañ-ñātaṃ tañ-ca atidhāvanti, yañ-ca loke saccasammataṃ tañ-ca atidhāvanti, tasmā tesaṃ samaṇabrāhmaṇānaṃ micchā ti vadāmīti. Iti pi mahārāja na sabbā vedanā kammavipākajā. Sabbaṃ mahārāja akusalaṃ jhāpetvā Bhagavā sabbaññutaṃ patto ti evam-etaṃ dhārehīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, tumhe bhaṇatha: yaṃ kiñci karaṇīyaṃ Tathāgatassa sabban-taṃ bodhiyā yeva mūle pariniṭṭhitaṃ, na-tthi Tathāgatassa uttariṃ karaṇīyam katassa vā paticayo ti. Idañ-ca temāsaṃ paṭisallāṇaṃ dissati. Yadi bhante Nāgasena yaṃ kiñci karaṇīyaṃ Tathāgatassa sabban-taṃ bodhiyā yeva mūle pariniṭṭhitaṃ, na-tthi Tathāgatassa uttariṃ karaṇīyam katassa vā paticayo; tena hi: temāsaṃ paṭisallīno ti yaṃ vacanaṃ taṃ micchā. Yadi temāsaṃ paṭisallīno, tena hi: yaṃ kiñci karaṇīyaṃ Tathāgatassa sabban-taṃ bodhiyā yeva mūle pariniṭṭhitan-ti tam-pi vacanaṃ micchā. Na-tthi katakaraṇīyassa paṭisallāṇaṃ, sakaraṇīyass'; eva paṭisallāṇaṃ.


[page 139]
139
[... content straddling page break has been moved to the page above ...] Yathā nāma āitass'; eva bhesajjena karaṇīyaṃ hoti, abyādhitassa kiṃ bhesajjena, chātass'; eva bhojanena karaṇīyaṃ hoti, achātassa kiṃ bhojanena;
evam-eva kho bhante Nāgasena na-tthi katakaraṇīyassa paṭisallāṇaṃ, sakaraṇīyass'; eva paṭisallāṇaṃ. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Yaṃ kiñci mahārāja karaṇīyaṃ Tathāgatassa sabbantaṃ bodhiyā yeva mūle pariniṭṭhitaṃ, na-tthi Tathāgatassa uttariṃ karaṇīyaṃ katassa vā paticayo. Bhagavā ca temāsaṃ paṭisallīno. Paṭisallāṇaṃ kho mahārāja bahuguṇaṃ, sabbe pi tathāgatā paṭisallīyitvā sabbaññutaṃ pattā, taṃ te sukataguṇam-anussarantā paṭisallāṇaṃ sevanti. Yathā mahārāja puriso rañño santikā laddhavaro paṭiladdhasabhogo taṃ sukataguṇam-anussaranto aparāparaṃ rañño upaṭṭhānaṃ eti, evam-eva kho mahārāja sabbe pi tathāgatā paṭisallīyitvā sabbaññutaṃ pattā, taṃ te sukataguṇam-anussarantā paṭisallāṇaṃ sevanti. Yathā vā pana mahārāja puriso āturo dukkhito bāḷhagilāno bhisakkam-upasevitvā sotthim-anuppatto taṃ sukataguṇamanussaranto aparāparaṃ bhisakkam-upasevati, evam-eva kho mahārāja sabbe pi tathāgatā paṭisallīyitvā sabbaññutaṃ pattā, taṃ te sukataguṇam-anussarantā paṭisallāṇaṃ sevanti.
Aṭṭhavīsati kho pan'; ime mahārāja paṭisallāṇaguṇā ye guṇe samanupassantā tathāgatā paṭisallāṇaṃ sevanti, katame aṭṭhavīsati: idha mahārāja paṭisallāṇaṃ paṭisallīyamānaṃ rakkhati, āyuṃ vaḍḍheti, balaṃ deti, vajjaṃ pidahati, ayasam-apaneti, yasam-upaneti, aratiṃ vinodeti, ratim-upadahati, bhayam-apaneti, vesārajjaṃ karoti, kosajjam-apaneti, viriyam-abhijaneti, rāgam-apaneti, dosam-apaneti, moham-apaneti, mānaṃ nihanti, vitakkaṃ bhañjati, cittaṃ ekaggaṃ karoti, mānasaṃ snehayati, hāsaṃ janeti,


[page 140]
140
[... content straddling page break has been moved to the page above ...] garukaṃ karoti, lābham-uppādayati, namassiyaṃ karoti, pītiṃ pāpeti, pāmojjaṃ karoti, sankhārānaṃ sabhāvaṃ dassayati, bhavapaṭisandhiṃ ugghāṭeti, sabbasāmaññaṃ deti. Ime kho mahārāja aṭṭhavīsati paṭisallāṇaguṇā ye guṇe samanupassantā tathāgatā paṭisallāṇaṃ sevanti. Api ca kho mahārāja tathāgatā santaṃ sukhaṃ samāpattiratim-anubhavitukāmā paṭisallāṇaṃ sevanti pariyositasankappā. Catuhi kho mahārāja kāraṇehi tathāgatā paṭisallāṇaṃ sevanti, katamehi catuhi:
vihāraphāsutāya pi mahārāja tathāgatā paṭisallāṇaṃ sevanti, anavajjaguṇabahulatāya pi tathāgatā paṭisallāṇaṃ sevanti, asesāriyavīthito pi tathāgatā paṭisallāṇaṃ sevanti, sabbabuddhānaṃ thuta-thomita-vaṇṇita-pasatthato pi tathāgatā paṭisallāṇaṃ sevanti. Imehi kho mahārāja catuhi kāraṇehi tathāgatā paṭisallāṇaṃ sevanti. Iti kho mahārāja paṭisallāṇaṃ sevanti, na sakaraṇīyatāya, na katassa [vā] paticayāya, atha kho guṇavisesadassāvitāya tathāgatā paṭisallāṇaṃ sevantīti.- Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā bahulīkatā yānikatā vatthukatā anuṭṭhitā paricitā susamāraddhā; ākankhamāno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā ti. Puna ca bhaṇitaṃ: Ito tiṇṇaṃ māsānaṃ accayena Tathāgato parinibbāyissatīti.
Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā-pe-kappāvasesaṃ vā ti, tena hi temāsaparicchedo micchā. Yadi Tathāgatena bhaṇitaṃ: Ito tiṇṇaṃ māsānaṃ accayena Tathāgato parinibbāyissatīti,


[page 141]
141
[... content straddling page break has been moved to the page above ...] tena hi: Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā-pe-kappāvasesaṃ vā ti tam-pi vacanaṃ micchā. Na-tthi tathāgatānaṃ aṭṭhāne gajjitaṃ, amoghavacanā buddhā bhagavanto tathavacanā advejjhavacanā. Ayam-pi ubhatokoṭiko pañho gambhīro sunipuṇo dunnijjhāpayo, so tavānuppatto, bhind'; etaṃ diṭṭhijālaṃ, ekaṃse ṭhapaya, bhinda parappavādan-ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā-pe-kappāvasesaṃ vā ti. Temāsaparicchedo ca bhaṇito. So ca pana kappo āyukappo vuccati. Na mahārāja Bhagavā attano balaṃ kittayamāno evam-āha, iddhibalaṃ pana mahārāja Bhagavā parikittayamāno evam-āha: Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā-pe-kappāvasesaṃ vā ti. Yathā mahārāja rañño assājāniyyo bhaveyya sīghagati anilajavo, tassa rājā javabalaṃ parikittayanto sanegama-jānapada-bhaṭa-balattha-brāhmaṇa-gahapatika-amaccajanamajjhe evaṃ vadeyya: Ākankhamāno me bho ayaṃ hayavaro sāgarajalapariyantaṃ mahiṃ anuvicaritvā khaṇena idh'; āgaccheyyāti, na ca taṃ javagatiṃ tassaṃ parisāyaṃ dasseyya, vijjati ca so javo tassa, samattho ca so khaṇena sāgarajalapariyantaṃ mahiṃ anuvicarituṃ; -evam-eva kho mahārāja Bhagavā attano iddhibalaṃ parikittayamāno evam-āha, tam-pi tevijjānaṃ chaḷabhiññānaṃ arahantānaṃ vimalakhīṇāsavānaṃ devamanussānañ-ca majjhe nisīditvā bhaṇitaṃ:
Tathāgatassa kho Ānanda cattāro iddhipādā bhāvitā bahulīkatā yānikatā vatthukatā anuṭṭhitā paricitā susamāraddhā; ākankhamāno Ānanda Tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā ti; vijjati ca taṃ mahārāja iddhibalaṃ Bhagavato, samattho ca Bhagavā iddhibalena kappaṃ vā ṭhātuṃ kappāvasesaṃ va, na ca Bhagavā taṃ iddhibalaṃ tassaṃ parisāyaṃ dasseti.


[page 142]
142
[... content straddling page break has been moved to the page above ...] Anatthiko mahārāja Bhagavā sabbabhavehi, garahitā ca Tathāgatassa sabbabhavā. Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Seyyathā pi bhikkhave appamattako pi gūtho duggandho hoti, evam-eva kho ahaṃ bhikkhave appamattakam-pi bhavaṃ na vaṇṇemi, antamaso accharāsanghātamattampīti. Api nu kho mahārāja Bhagavā sabbabhavagatiyoniyo gūthasamaṃ disvā iddhibalaṃ nissāya bhavesu chandarāgaṃ kareyyāti. - Na hi bhante ti. - Tena hi mahārāja Bhagavā iddhibalaṃ parikittayamāno evarūpaṃ Buddhasīhanādam-abhinadīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Paṭhamo vaggo.
Bhante Nāgasena, bhāsitam p'; etaṃ Bhagavatā:
Abhiññāyāham-bhikkhave dhammaṃ desemi, no anabhiññāyāti. Puna ca Vinayapaṇṇattiyā evaṃ bhaṇitaṃ:
Ākankhamāno Ānanda sangho mam'; accayena khuddānukhuddakāni sikkhāpadāni samūhanatūti. Kin-nu kho bhante Nāgasena khuddānukhuddakāni sikkhāpadāni duppaññattāni udāhu avatthusmiṃ ajānitvā paññattāni, yaṃ Bhagavā attano accayena khuddānukhuddakāni sikkhāpadāni samūhanāpeti. Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: Abhiññāyāham-bhikkhave dhammaṃ desemi, no anabhiññāyāti, tena hi: Ākankhamāno Ānanda sangho mam'; accayena khuddānukhuddakāni sikkhāpadāni samūhanatūti yaṃ vacanaṃ taṃ micchā. Yadi Tathāgatena Vinayapaṇṇattiyā evaṃ bhaṇitaṃ:


[page 143]
143
[... content straddling page break has been moved to the page above ...] Ākankhamāno Ānanda sangho mam'; accayena khuddānukhuddakāni sikkhāpadāni samūhanatūti, tena hi: Abhiññāyāham-bhikkhave dhammaṃ desemi, no anabhiññāyāti tam-pi vacanaṃ micchā.
Ayam-pi ubhatokoṭiko pañho saṇho sukhumo sunipuṇo gambhīro sugambhīro dunnijjhāpayo, so tavānuppatto, tattha te ñāṇabalavipphāraṃ dassehīti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Abhiññāyāham-bhikkhave dhammaṃ desemi, no anabhiññāyāti.
Vinayapaṇṇattiyā pi evaṃ bhaṇitaṃ: Ākankhamāno Ānanda sangho mam'; accayena khuddānukhuddakāni sikkhāpadāni samūhanatūti. Taṃ pana mahārāja Tathāgato bhikkhū vīmaṃsamāno āha: ukkalissanti nu kho mama sāvakā mayā vissajjāpiyamānā mam'; accayena khuddānukhuddakāni sikkhāpadāni udāhu ādiyissantīti.
Yathā mahārāja cakkavattirājā putte evaṃ vadeyya: ayaṃ kho tātā mahājanapado sabbadisāsu sāgarapariyanto, dukkaro tātā tāvatakena balena dhāretuṃ, etha tumhe tātā mam'; accayena paccante paccante dese pajahathāti; api nu kho te mahārāja kumārā pitu accayena hatthagate janapade sabbe te paccante paccante dese muñceyyun-ti.
- Na hi bhante, rājāno bhante luddhatarā, kumārā rajjalobhena taduttariṃ diguṇa-tiguṇaṃ janapadaṃ parikaḍḍheyyuṃ, kim-pana te hatthagataṃ janapadaṃ muñceyyun-ti. - Evam-eva kho mahārāja Tathāgato bhikkhū vīmaṃsamāno evam-āha: Ākankhamāno Ānanda sangho mam'; accayena khuddānukhuddakāni sikkhāpadāni samūhanatūti. Dukkhaparimuttiyā mahārāja Buddhaputtā dhammalobhena aññam-pi uttariṃ diyaḍḍhaṃ sikkhāpadasataṃ gopeyyuṃ, kim-pana pakatipaññattaṃ sikkhāpadaṃ muñceyyun-ti.
Bhante Nāgasena, yaṃ Bhagavā āha: khuddānukhuddakāni sikkhāpadānīti,


[page 144]
144
[... content straddling page break has been moved to the page above ...] etthāyaṃ jano sammūḷho vimatijāto adhikato saṃsayapakkhanno: katamāni tāni khuddakāni sikkhāpadāni, katamāni anukhuddakāni sikkhāpadānīti. Dukkaṭaṃ mahārāja khuddakaṃ sikkhāpadaṃ, dubbhāsitaṃ anukhuddakaṃ sikkhāpadaṃ, imāni dve khuddānukhuddakāni sikkhāpadāni. Pubbakehi pi mahārāja mahāttherehi ettha vimati uppāditā, tehi pi ekajjhaṃ na kato Dhammasaṇṭhitipariyāye Bhagavatā eso pañho upadiṭṭho ti. - Ciranikkhittaṃ bhante Nāgasena Jinarahassaṃ ajj'; etarahi loke vivaṭaṃ pākaṭaṃ katan-ti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Na-tth'; Ānanda Tathāgatassa dhammesu ācariyamuṭṭhīti.
Puna ca therena Mālunkyāputtena pañhaṃ puṭṭho na byākāsi. Eso kho bhante Nāgasena pañho dvayanto ekantanissito bhavissati ajānanena vā guyhakaranena vā.
Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: na-tth'; Ānanda Tathāgatassa dhammesu ācariyamuṭṭhīti, tena hi therassa Mālunkyāputtassa ajānantena na byākataṃ.
Yadi jānantena na byākataṃ, tena hi atthi Tathāgatassa dhammesu ācariyamuṭṭhi. Ayam-pi abhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Na-tth'; Ānanda Tathāgatassa dhammesu ācariyamuṭṭhīti. Abyākato ca therena Mālunkyāputtena pucchito pañho, tañ-ca pana na ajānanena na guyhakaraṇena. Cattār'; imāni mahārāja pañhabyākaraṇāni, katamāni cattāri: ekaṃsabyākaraṇīyo pañho, vibhajja byākaraṇīyo pañho, paṭipucchābyākaraṇīyo pañho, ṭhapanīyo pañho. Katamo ca mahārāja ekaṃsabyākaraṇīyo pañho: rūpaṃ aniccan-ti ekaṃsabyākaraṇīyo pañho,


[page 145]
145
[... content straddling page break has been moved to the page above ...] vedanā aniccā ti, saññā aniccā ti, sankhārā aniccā ti, viññāṇaṃ aniccan-ti ekaṃsabyākaraṇīyo pañho; ayaṃ ekaṃsabyākaraṇīyo pañho.
Katamo vibhajja byākaraṇīyo pañho: aniccaṃ pana rūpan-ti vibhajja byākaraṇīyo pañho, aniccā pana vedanā ti, aniccā pana saññā ti, aniccā pana sankhārā ti, aniccaṃ pana viññāṇan-ti vibhajjabyākaraṇīyo pañho; ayaṃ vibhajja byākaraṇīyo pañho. Katamo paṭipucchābyākaraṇīyo pañho: kin-nu kho cakkhunā sabbaṃ vijānātīti, ayaṃ paṭipucchābyākaraṇīyo pañho. Katamo ṭhapanīyo pañho: sassato loko ti ṭhapanīyo pañho, asassato loko ti, antavā loko ti, anantavā loko ti, antavā ca anantavā ca loko ti, n'; ev'; antavā nānantavā loko ti, taṃ jīvaṃ taṃ sarīran-ti, aññaṃ jīvaṃ aññaṃ sarīran-ti, hoti tathāgato param-maraṇā ti, na hoti tathāgato parammaraṇā ti, hoti ca na ca hoti tathāgato param-maraṇā ti, n'; eva hoti na na hoti tathāgato param-maraṇā ti ṭhapanīyo pañho; ayaṃ ṭhapanīyo pañho. Bhagavā mahārāja therassa Mālunkyāputtassa taṃ ṭhapanīyaṃ pañhaṃ na byākāsi. So pana pañho kinkāraṇā ṭhapanīyo:
na tassa dīpanāya hetu vā kāraṇaṃ vā atthi, tasmā so pañho ṭhapanīyo, na-tthi buddhānaṃ bhagavantānaṃ akāraṇam-ahetukaṃ giram-udīraṇan-ti.- Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno ti.
Puna ca bhaṇitaṃ: Arahā sabbabhayam-atikkanto ti. Kin-nu kho bhante Nāgasena arahā daṇḍabhayā tasati,


[page 146]
146
[... content straddling page break has been moved to the page above ...] niraye vā nerayikā sattā jalitā kaṭhitā tattā santattā tamhā jalitaggijālakā mahānirayā cavamānā maccuno bhāyanti. Yadi bhante Nāgasena Bhagavatā bhaṇitam:
Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno ti, tena hi: Arahā sabbabhayam-atikkanto ti yaṃ vacanaṃ taṃ micchā. Yadi Bhagavatā bhaṇitaṃ: Arahā sabbabhayam-atikkanto ti, tena hi: Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno ti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
N'; etaṃ mahārāja vacanaṃ Bhagavatā arahante upādāya bhaṇitaṃ: Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno ti, ṭhapito arahā tasmiṃ vatthusmiṃ, samūhato bhayahetu arahato; ye te mahārāja sattā sakilesā yesañ-ca adhimattā attānudiṭṭhi ye ca sukhadukkhesu unnatāvanatā, te upādāya Bhagavatā bhaṇitaṃ:
Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno ti.
Arahato mahārāja sabbagati upacchinnā, yoni viddhaṃsitā, paṭisandhi upahatā, bhaggā phāsū, samūhatā sabbabhavālayā, samucchinnā sabbasankhārā, hataṃ kusalākusalaṃ, vihatā avijjā, abījaṃ viññāṇaṃ kataṃ, daḍḍhā sabbakilesā, atiyattā lokadhammā, tasmā arahā na santasati sabbabhayehi. Idha mahārāja rañño cattāro mahāmattā bhaveyyuṃ, anurattā laddhayasā vissāsikā, ṭha pitā mahati issariye ṭhāne, atha rājā kismici karaṇīye samuppanne yāvatā sakavijite sabbajanassa āṇāpeyya:
sabbe va me baliṃ karontu, sādhetha tumhe cattāro mahāmattā taṃ karaṇīyan-ti; api nu kho mahārāja tesaṃ catunnaṃ mahāmattānaṃ balibhayā santāso uppajjeyyāti.
- Na hi bhante ti. - Kena kāraṇena mahārājāti.Ṭhapitā te bhante raññā uttame ṭhāne, na-tthi tesaṃ bali, samatikkantabalino te, avasese upādāya raññā āṇāpitaṃ:


[page 147]
147
[... content straddling page break has been moved to the page above ...] sabbe va me baliṃ karontūti.-Evam-eva Kho mahārāja n'; etaṃ vacanaṃ Bhagavatā arahante upādāya bhaṇitaṃ, ṭhapito arahā tasmiṃ vatthusmiṃ, samūhato bhayahetu arahato; ye te mahārāja sattā sakilesā yesañ-ca adhimattā attānudiṭṭhi ye ca sukhadukkhesu unnatāvanatā, te upādāya Bhagavatā bhaṇitaṃ: Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno ti. Tasmā arahā na tasati sabbabhayehīti.
N'; etaṃ bhante Nāgasena vacanaṃ sāvasesaṃ, niravasesavacanam-etaṃ: sabbe ti, tattha me uttariṃ kāraṇaṃ brūhi taṃ vacanaṃ patiṭṭhāpetun-ti. - Idha mahārāja gāme gāmasāmiko āṇāpakaṃ āṇāpeyya: ehi bho āṇāpaka, yāvatā gāme gāmikā te sabbe sīghaṃ mama santike sannipātehīti; so: sādhu sāmīti sampaṭicchitvā gāmamajjhe ṭhatvā tikkhattuṃ saddam-anussāveyya:
yāvatā gāme gāmikā te sabbe sīghasīghaṃ sāmino santike sannipatantūti; tato te gāmikā āṇāpakassa vacanena turitaturitā sannipatitvā gāmasāmikassa ārocenti: sannipatitā sāmi sabbe gāmikā, yan-te karaṇīyaṃ taṃ karohīti. Iti so mahārāja gāmasāmiko kuṭipurise sannipātento sabbe gāmike āṇāpeti, te ca āṇattā na sabbe sannipatanti, kuṭipurisā yeva sannipatanti, ettakā yeva me gāmikā ti gāmasāmiko ca tathā sampaṭicchati; aññe bahutarā anāgatā, itthi-purisā dāsi-dāsā bhatakā kammakarā gāmikā gilānā go-mahisā aj-eḷakā supāṇā, ye anāgatā sabbe te agaṇitā, kuṭipurise yeva upādāya āṇāpitattā: sabbe sannipatantūti. Evam-eva kho mahārāja n'; etaṃ vacanaṃ Bhagavatā arahante upādāya bhaṇitaṃ, ṭhapito arahā tasmiṃ vatthusmiṃ, samūhato bhayahetu arahato; ye te mahārāja sattā sakilesā yesañ-ca adhimattā attānudiṭṭhi ye ca sukhadukkhesu unnatāvanatā, te upādāya Bhagavatā bhaṇitaṃ: Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno ti.


[page 148]
148
[... content straddling page break has been moved to the page above ...] Tasmā arahā na tasati sabbabhayehi. Atthi mahārāja sāvasesaṃ vacanaṃ sāvaseso attho, atthi sāvasesaṃ vacanaṃ niravaseso attho, atthi niravasesaṃ vacanaṃ sāvaseso attho, atthi niravasesaṃ vacanaṃ niravaseso attho, tena tena attho sampaṭicchitabbo. Pañcavidhena mahārāja attho sampaṭicchitabbo, āhaccapadena kho mahārāja, rasena, ācariyavaṃsatāya, adhippāyā, kāraṇuttariyatāya. Ettha hi: āhaccapadan-ti suttaṃ adhippetaṃ, raso ti suttānulomaṃ, ācariyavaṃso ti ācariyavādo, adhippāyo ti attano mati, kāraṇuttariyatā ti imehi catuhi samentaṃ kāraṇaṃ. Imehi kho mahārāja pañcahi kāraṇehi attho sampaṭicchitabbo. Evam-eso pañho suvinicchito hotīti.
Hotu bhante Nāgasena, tathā taṃ sampaṭicchāmi, ṭhapito hotu arahā tasmiṃ vatthusmiṃ, tasantu avasesā sattā. Niraye pana nerayikā sattā, dukkhā tippā kaṭukā vedanā vediyamānā, jalitapajjalita-sabbangapaccangā ruṇṇa-kāruñña-kandita-paridevita-lālappita-mukhā asayhatibba-dukkhābhibhūtā attāṇā asaraṇā asaraṇībhūtā anappasokāturā antima-pacchima-gatikā ekantasokaparāyanā, uṇha-tikhiṇa-caṇḍa-khara-tapana-tejavantā bhīmabhayajanaka-nināda-mahāsaddā saṃsibbita-chabbidha-jālāmālākulā samantā satayojanānupharaṇaccivegā kadariyā tapanā mahānirayā cavamānā maccuno bhāyantīti.- Āma mahārājāti.- Nanu bhante Nāgasena nirayo ekantadukkhavedaniyo, kissa pana te nerayikā sattā ekantadukkhavedaniyā nirayā cavamānā maccuno bhāyanti, kissa niraye ramantīti.- Na te mahārāja nerayikā sattā niraye ramanti, muccitukāmā va te nirayā; maraṇass'; eso mahārāja ānubhāvo yena tesaṃ santāso uppajjatīti.- Etaṃ kho bhante Nāgasena na saddahissāmi yaṃ muccitukāmānaṃ cutiyā santāso uppajjati;


[page 149]
149
[... content straddling page break has been moved to the page above ...] hāsaniyaṃ bhante Nāgasena taṃ ṭhānaṃ yaṃ te patthitaṃ labhanti. Kāraṇena maṃ saññāpehīti.
Maraṇan-ti kho mahārāja etaṃ adiṭṭhasaccānaṃ tāsaniyaṃ ṭhānaṃ, etthāyaṃ jano tasati ca ubbijjati ca.
Yo ca mahārāja kaṇhasappassa bhāyati so maraṇassa bhāyanto kaṇhasappassa bhāyati, yo ca hatthissa bhāyatipe-sīhassa byagghassa dīpissa acchassa taracchassa mahisassa gavayassa aggissa udakassa khāṇukassa kaṇṭakassa bhāyati, yo ca sattiyā bhāyati so maraṇassa bhāyanto sattiyā bhāyati. Maraṇass'; eso mahārāja sarasabhāvatejo, tassa sarasabhāvatejena sakilesā sattā maraṇassa tasanti bhāyanti, muccitukāmā pi mahārāja nerayikā sattā maraṇassa tasanti bhāyanti. Idha mahārāja purisassa kāye medogaṇṭhi uppajjeyya, so tena rogena dukkhito upaddavā parimuccitukāmo bhisakkaṃ sallakattaṃ āmantāpeyya, tassa so bhisakko sallakatto sampaṭicchitvā tassa rogassa uddharaṇāya upakaraṇaṃ upaṭṭhāpeyya: satthakaṃ tikhiṇaṃ kareyya, dahanasalākā aggimhi pakkhipeyya, khāralavaṇaṃ nisadāya piṃsāpeyya; api nu kho mahārāja tassa āturassa tikhiṇasatthakacchedanena yamakasalākādahanen khāraloṇappavesanena tāso uppajjeyyāti. - Āma bhante ti. - Iti mahārāja tassa āturassa rogā muccitukāmassāpi vedanābhayā santāso uppajjati, evam-eva kho mahārāja nirayā muccitukāmānam-pi nerayikānaṃ sattānaṃ maraṇabhayā santāso uppajjati.
Idha mahārāja puriso issarāparādhiko baddho sankhalikabandhanena gabbhe pakkhitto parimuccitukāmo assa, tam-enaṃ so issaro mocetukāmo pakkosāpeyya; api nu kho mahārāja tassa issarāparādhikassa purisassa: katadoso ahan-ti jānantassa issaradassanena sanṭāso uppajjeyyāti.


[page 150]
150
[... content straddling page break has been moved to the page above ...] - Āma bhante ti. - Iti mahārāja tassa issarāparādhikassa purisassa muccitukāmassāpi issarabhayā santāso uppajjati, evam-eva kho mahārāja nirayā muccitukāmānam-pi nerayikānaṃ sattānaṃ maraṇabhayā santāso uppajjatīti. - Aparam-pi bhante uttariṃ kāraṇaṃ brūhi yenāhaṃ kāraṇena okappeyyan-ti. - Idha mahārāja puriso daṭṭhavisena āsīvisena daṭṭho bhaveyya, so tena visavikārena pateyya uppateyya, vaṭṭeyya pavaṭṭeyya, ath'; aññataro puriso balavantena mantapadena taṃ daṭṭhavisaṃ āsīvisaṃ ānetvā taṃ daṭṭhavisaṃ paccācamāpeyya; api nu kho mahārāja tassa visagatassa purisassa tasmiṃ daṭṭhavise sappe sotthihetu upagacchante santāso uppajjeyyāti. - Āma bhante ti. - Iti mahārāja tathārūpe ahimhi sotthihetu pi upagacchante tassa santāso uppajjati, evam-eva kho mahārāja nirayā parimuccitukāmānam-pi nerayikānaṃ sattānaṃ maraṇabhayā santāso uppajjati. Aniṭṭhaṃ mahārāja sabbasattānaṃ maraṇaṃ, tasmā nerayikā sattā nirayā parimuccitukāmā pi maccuno bhāyantīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Na antalikkhe, na samuddamajjhe,
na pabbatānaṃ vivaraṃ pavissa,
na vijjatī so jagatippadeso
yattha-ṭṭhito muñceyya Maccupāsā ti.
Puna Bhagavatā parittā ca uddiṭṭhā, seyyathīdaṃ:
Ratanasuttaṃ Khandhaparittaṃ Moraparittaṃ Dhajaggaparittaṃ Āṭānāṭiyaparittaṃ Angulimālaparittaṃ.


[page 151]
151
[... content straddling page break has been moved to the page above ...] Yadi bhante Nāgasena ākāsagato pi samuddamajjhagato pi pāsāda-kuṭi-leṇa-guhā-pabbhāra-darī-bila-vivara-pabbatantaragato pi na muccati Maccupāsā, tena hi parittakammaṃ micchā. Yadi parittakaraṇena Maccupāsā parimutti bhavati, tena hi: Na antalikkhe-pe-Maccupāsā ti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho gaṇṭhito pi gaṇṭhitaro tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Na antalikkhe, na samuddamajjhe,
na pabbatānaṃ vivaraṃ pavissa,
na vijjatī so jagatippadeso
yattha-ṭṭhito muñceyya Maccupāsā ti.
Parittā ca Bhagavatā uddiṭṭhā. Tañ-ca pana sāvasesāyukassa vayasampannassa apetakammāvaraṇassa, natthi mahārāja khīṇāyukassa ṭhitiyā kiriyā vā upakkamo vā. Yathā mahārāja matassa rukkhassa sukkhassa koḷāpassa nisnehassa uparuddhajīvitassa gatāyusankhārassa kumbhasahassena pi udake ākirante allattaṃ vā pallavitaharitabhāvo vā na bhaveyya, evam-eva kho mahārāja bhesajjaparittakammena na-tthi khīṇāyukassa ṭhitiyā kiriyā vā upakkamo vā. Yāni tāni mahārāja mahiyā osadhāni bhesajjāni tāni pi khīṇāyukassa akiccakarāni bhavanti, sāvasesāyukaṃ mahārāja vayasampannaṃ apetakammāvaraṇaṃ parittaṃ rakkhati gopeti, tass'; atthāya Bhagavatā parittā uddiṭṭhā. Yathā mahārāja kassako paripakke dhaññe mate sassanāḷe udakappavesaṃ vāreyya, yaṃ pana sassaṃ taruṇaṃ meghasannibhaṃ vayasampannaṃ taṃ udakavaḍḍhiyā vaḍḍhati, evam-eva kho mahārāja khīṇāyukassa bhesajjaparittakiriyā ṭhapitā paṭikkhittā,


[page 152]
152
[... content straddling page break has been moved to the page above ...] ye pana te manussā sāvasesāyukā vayasampannā tesaṃ atthāya parittabhesajjāni bhaṇitāni, te parittabhesajjehi vaḍḍhantīti.
Yadi bhante Nāgasena khīṇāyuko marati sāvasesāyuko jīvati, tena hi parittabhesajjāni niratthakāni hontīti.
-Diṭṭhapubbo pana tayā mahārāja koci rogo bhesajjehi patinivattito ti. - Āma bhante, anekasatāni diṭṭhānīti.
- Tena hi mahārāja: parittabhesajjakiriyā niratthikā ti yaṃ vacanaṃ taṃ micchā bhavatīti. - Dissanti bhante Nāgasena vejjānaṃ upakkame bhesajjapānānulepā, tena tesaṃ upakkamena rogo patinivattatīti. - Parittāni pi mahārāja pavattayamānānaṃ saddo sūyati, jivhā sukkhati, hadayaṃ byāvaṭṭati, kaṇṭho ākurati; tena tesaṃ pattena sabbabyādhayo vūpasamanti, sabbā ītiyo apagacchanti. Diṭṭhapubbo pana tayā mahārāja koci ahinā daṭṭho mantapadena visaṃ pāṭiyamāno visaṃ cikkhassanto uddham-adho ācamayamāno ti. - Āma bhante, ajj'; etarahi pi taṃ loke vattatīti. - Tena hi mahārāja:
parittabhesajjakiriyā niratthikā ti yaṃ vacanaṃ taṃ micchā bhavati. Kataparittaṃ hi mahārāja purisaṃ ḍasitukāmo ahi na ḍasati, vivaṭaṃ mukhaṃ pidahati, corānaṃ ukkhittalaguḷam-pi na sambhavati, te laguḷaṃ muñcitvā pemaṃ karonti, kupito pi hatthināgo samāgantvā uparamati, pajjalitamahāaggikkhandho pi upagantvā nibbāyati, visaṃ halāhalam-pi khāyitaṃ agadaṃ sampajjati āhāratthaṃ vā pharati, vadhakā hantukāmā upagantvā dāsabhūtā sampajjanti, akkanto pi pāso na saṃvarati. Sutapubbaṃ pana tayā mahārāja morassa kataparittassa satta vassasatāni luddako nāsakkhi pāsaṃ upanetuṃ, akataparittassa taṃ yeva divasaṃ pāsaṃ upanesīti.


[page 153]
153
[... content straddling page break has been moved to the page above ...] - Āma bhante, sūyati, abbhuggato so saddo sadevake loke ti. - Tena hi mahārāja: parittabhesajjakiriyā niratthikā ti yaṃ vacanaṃ taṃ micchā bhavati.
Sutapubbaṃ pana tayā mahārāja: dānavo bhariyaṃ parirakkhanto samugge pakkhipitvā gilitvā kucchinā pariharati, ath'; eko vijjādharo tassa dānavassa mukhena pavisitvā tāya saddhiṃ abhiramati, yadā so dānavo aññāsi atha samuggaṃ vamitvā vivari, saha samugge vivaṭe vijjādharo yenakāmaṃ pakkamīti. - Āma bhante, sūyati, abbhuggato so pi saddo sadevake loke ti. - Nanu so mahārāja vijjādharo parittabalena gahaṇā mutto ti. Āma bhante ti. - Tena hi mahārāja atthi parittabalaṃ.
Sutapubbaṃ tayā mahārāja: aparo vijjādharo Bārāṇasirañño antepure mahesiyā saddhiṃ sampaduṭṭho gahaṇaṃ patto samāno khaṇena adassanaṃ gato mantabalenāti. Āma bhante, sūyatīti - Nanu so mahārāja vijjādharo parittabalena gahaṇā mutto ti. - Āma bhante ti. Tena hi mahārāja atthi parittabalan-ti.
Bhante Nāgasena, kiṃ sabbe yeva parittaṃ rakkhatīti.
- Ekacce mahārāja rakkhati, ekacce na rakkhatīti. Tena hi bhante Nāgasena parittaṃ na sabbatthikan-ti.
- Api nu kho mahārāja bhojanaṃ sabbesaṃ jīvitaṃ rakkhatīti. - Ekacce bhante rakkhati, ekacce na rakkhatīti. - Kinkāraṇā ti. - Yato bhante ekacce taṃ yeva bhojanaṃ atibhuñjitvā visūcikāya marantīti. - Tena hi mahārāja bhojanaṃ na sabbesaṃ jīvitaṃ rakkhatīti.
- Dvīhi bhante Nāgasena kāraṇehi bhojanaṃ jīvitaṃ harati: atibhuttena vā usmādubbalatāya vā; āyudadaṃ bhante Nāgasena bhojanaṃ durupacārena jīvitaṃ haratīti.
-Evam-eva kho mahārāja parittaṃ ekacce rakkhati, ekacce na rakkhati. Tīhi mahārāja kāraṇehi parittaṃ na rakkhati:


[page 154]
154
[... content straddling page break has been moved to the page above ...] kammāvaraṇena, kilesāvaraṇena, asaddahanatāya. Sattānurakkhanaṃ mahārāja parittaṃ attanā katena ārakkhaṃ jahati. Yathā mahārāja mātā puttaṃ kucchigataṃ poseti hitena upacārena janeti, janayitvā asuci-mala-singhāṇikam-apanetvā uttamavarasugandhaṃ upalimpati, pare akkosante vā paharante vā ākampitahadayā ākaḍḍhitvā sāmino upaneti, yadi pana tassā putto aparaddho hoti velātivatto atha naṃ sā daṇḍa-muggarajāṇu-muṭṭhīhi hanati potheti; api nu kho mahārāja tassa mātā labhati ākaḍḍhana-parikaḍḍhanaṃ gāhaṃ sāmino upanayanaṃ kātun-ti. - Na hi bhante ti. - Kena kāraṇena mahārājāti. - Attano bhante aparādhenāti.Evam-eva kho mahārāja sattānaṃ ārakkhaṃ parittaṃ attano aparādhena vañjhaṃ karotīti. - Sādhu bhante Nāgasena, suvinicchito pañho,gahanaṃ agahanaṃ kataṃ, andhakāro āloko kato, viniveṭhitaṃ diṭṭhijālaṃ, tvaṃ gaṇivarapavaram-āsajjāti.
Bhante Nāgasena, tumhe bhaṇatha: lābhī Tathāgato cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhārānan-ti. Puna ca: Tathāgato Pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pavisitvā kiñcid-eva alabhitvā yathādhotena pattena nikkhanto ti. Yadi bhante Nāgasena Tathāgato lābhī cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhārānaṃ, tena hi: Pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pavisitvā kiñcid-eva alabhitvā yathādhotena pattena nikkhanto ti yaṃ vacanaṃ taṃ micchā.
Yadi Pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pavisitvā kiñcid-eva alabhitvā yathādhotena pattena nikkhanto, tena hi: lābhī Tathāgato cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhārānan-ti tam-pi vacanaṃ micchā.


[page 155]
155
[... content straddling page break has been moved to the page above ...] Ayam-pi ubhatokoṭiko pañho sumahanto dunnibbedho tavānuppatto, so tayā nibbāhitabbo ti.
Lābhī mahārāja Tathāgato cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhārānaṃ. Pañcasālañ-ca brāhmaṇagāmaṃ piṇḍāya pavisitvā kiñcid-eva alabhitvā yathādhotena pattena nikkhanto. Tañ-ca pana Mārassa pāpimato kāraṇā ti. - Tena hi bhante Nāgasena Bhagavato gaṇanapathaṃ vītivattakappe abhisankhataṃ kusalaṃ kin-ti niṭṭhitaṃ, adhunuṭṭhitena Mārena pāpimatā taṃ kusalaṃ balavegavihāraṃ kin-ti pihitaṃ.
Tena hi bhante Nāgasena tasmiṃ vatthusmiṃ dvīsu ṭhānesu upavādo āgacchati: kusalato pi akusalaṃ balavataraṃ hoti, Buddhabalato pi Mārabalaṃ balavataraṃ hotīti. Tena hi rukkhassa mūlato pi aggaṃ bhārataraṃ hoti, guṇasamparikiṇṇato pi pāpiyaṃ balavataṃ hotīti.
- Na mahārāja tāvatakena kusalato pi akusalaṃ balavataraṃ nāma hoti Buddhabalato ca Mārabalaṃ balavataraṃ nāma hoti. Api c'; ettha kāraṇaṃ icchitabbaṃ.
Yathā mahārāja puriso rañño cakkavattissa madhuṃ vā madhupiṇḍikaṃ vā aññaṃ vā upāyanaṃ abhihareyya, tamenaṃ rañño dvārapālo evaṃ vadeyya: akālo bho ayaṃ rañño dassanāya, tena hi bho tava upāyanaṃ gahetvā sīghasīghaṃ paṭinivatta pure tava rājā daṇḍaṃ dhāressatīti, tato so puriso daṇḍabhayā tasito ubbiggo taṃ upāyanaṃ ādāya sīghasīghaṃ paṭinivatteyya; api nu kho so mahārāja cakkavattī tāvatakena upāyanavikalamattakena dvārapālato dubbalataro nāma hoti, aññaṃ vā pana kiñci upāyanaṃ na labheyyāti. - Na hi bhante, issāpakato so bhante dvārapālo upāyanaṃ nivāresi, aññena pana dvārena satasahassaguṇam-pi rañño upāyanaṃ upetīti.


[page 156]
156
[... content straddling page break has been moved to the page above ...] - Evam-eva kho mahārāja issāpakato Māro pāpimā Pañcasālake brāhmaṇagahapatike anvāvisi, aññāni pana anekāni devatāsatasahassāni amataṃ dibbaṃ ojaṃ gahetvā upagatāni: Bhagavato kāye ojaṃ odahissāmāti Bhagavantaṃ namassamānā pañjalikā ṭhitānīti.
Hotu bhante Nāgasena, sulabhā Bhagavato cattāro paccayā loke uttamapurisassa, yācito va Bhagavā devamanussehi cattāro paccaye paribhuñjati; api ca kho pana Mārassa yo adhippāyo so tāvatakena siddho yaṃ so Bhagavato bhojanassa antarāyam-akāsi. Ettha me bhante kankhā na chijjati, vimatijāto 'haṃ tattha saṃsayapakkhanno, na me tattha mānasaṃ pakkhandati yaṃ Tathāgatassa arahato sammāsambuddhassa sadevake loke aggapuggalavarassa kusalavarapuññasambhavassa asamassa anupamassa appaṭisamassa chavakaṃ lāmakaṃ parittaṃ pāpam-anariyaṃ Māro lābhantarāyam-akāsīti.Cattāro kho mahārāja antarāyā: adiṭṭhantarāyo uddissakaṭantarāyo upakkhaṭantarāyo paribhogantarāyo ti. Tattha adiṭṭhantarāyo nāma: anodissa adassanena abhisankhaṭaṃ koci antarāyaṃ karoti: kiṃ parassa dinnenāti, ayaṃ adiṭṭhantarāyo nāma. Katamo uddissakaṭantarāyo: idh'; ekaccaṃ puggalaṃ upadisitvā uddissa bhojanaṃ paṭiyattaṃ hoti, taṃ koci antarāyaṃ karoti, ayaṃ uddissakaṭantarāyo nāma. Katamo upakkhaṭantarāyo: idha yaṃ kiñci upakkhaṭaṃ hoti appaṭiggahītaṃ tattha koci antarāyaṃ karoti, ayaṃ upakkhaṭantarāyo nāma. Katamo paribhogantarāyo: idha yaṃ kiñci paribhogaṃ tattha koci antarāyaṃ karoti, ayaṃ paribhogantarāyo nāma. Ime kho mahārāja cattāro antarāyā. Yaṃ pana Māro pāpimā Pañcasālake brāhmaṇagahapatike anvāvisi, taṃ n'; eva Bhagavato paribhogaṃ na upakkhaṭaṃ na uddissakaṭaṃ, anāgataṃ asampattaṃ adassanena antarāyaṃ kataṃ;


[page 157]
157
[... content straddling page break has been moved to the page above ...] taṃ pana n'; ekassa Bhagavato yeva, atha kho ye tena samayena nikkhantā abbhāgatā sabbe pi te taṃ divasaṃ bhojanaṃ na labhiṃsu. Nāhan-taṃ mahārāja passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo tassa Bhagavato uddissakaṭaṃ upakkhaṭaṃ paribhogaṃ antarāyaṃ kareyya; sace koci issāya uddissakaṭaṃ upakkhaṭaṃ paribhogaṃ antarāyaṃ kareyya phaleyya tassa muddhā satadhā vā sahassadhā vā.
Cattāro 'me mahārāja Tathāgatassa kenaci anāvaraṇīyā guṇā, katame cattāro: lābho mahārāja Bhagavato uddissakaṭo upakkhaṭo na sakkā kenaci antarāyaṃ kātuṃ, sarīrānugatā mahārāja Bhagavato byāmappabhā na sakkā kenaci antarāyaṃ kātuṃ, sabbaññutaṃ mahārāja Bhagavato ñāṇaratanaṃ na sakkā kenaci antarāyaṃ kātuṃ, jīvitaṃ mahārāja Bhagavato na sakkā kenaci antarāyaṃ kātuṃ. Ime kho mahārāja cattāro Tathāgatassa kenaci anāvaraṇīyā guṇā. Sabbe p'; ete mahārāja guṇā ekarasā arogā akuppā aparūpakkamā, aphusāni kiriyāni.
Adassanena mahārāja Māro pāpimā nilīyitvā Pañcasālake brāhmaṇagahapatike anvāvisi. Yathā mahārāja rañño paccante dese visame adassanena nilīyitvā corā panthaṃ dūsenti, yadi pana rājā te core passeyya api nu kho te corā sotthiṃ labheyyun-ti. - Na hi bhante, pharasunā phālāpeyya satadhā vā sahassadhā vā ti. - Evam-eva kho mahārāja adassanena Māro pāpimā nilīyitvā Pañcasālake brāhmaṇagahapatike anvāvisi. Yathā vā pana mahārāja itthī sapatikā adassanena nilīyitvā parapurisaṃ sevati, evam-eva kho mahārāja adassanena Māro pāpimā nilīyitvā Pañcasālake brāhmaṇagahapatike anāvisi; yadi mahārāja itthī sāmikassa sammukhā parapurisaṃ sevati,


[page 158]
158
[... content straddling page break has been moved to the page above ...] api nu kho sā itthī sotthiṃ labheyyāti. - Na hi bhante, haneyyāpi taṃ bhante sāmiko, vadheyyāpi bandheyyāpi, dāsittaṃ vā upaneyyāti. - Evam-eva kho mahārāja adassanena Māro pāpimā nilīyitvā Pañcasālake brāhmaṇagahapatike anvāvisi. Yadi mahārāja Māro pāpimā Bhagavato uddissakaṭaṃ upakkhaṭaṃ paribhogaṃ antarāyaṃ kareyya phaleyya tassa muddhā satadhā vā sahassadhā vā ti. - Evam-etaṃ bhante Nāgasena, corikāya kataṃ Mārena pāpimatā, nilīyitvā Māro pāpimā Pañcasālake brāhmaṇagahapatike anvāvisi. Sace so bhante Māro pāpimā Bhagavato uddissakaṭaṃ upakkhaṭaṃ paribhogaṃ antarāyaṃ kareyya, muddhā vā 'ssa phaleyya satadhā vā sahassadhā vā, kāyo vā 'ssa bhusamuṭṭhi viya vikireyya.
Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, tumhe bhaṇatha: Yo ajānanto pāṇātipataṃ karoti so balavataraṃ apuññaṃ pasavatīti.
Puna ca Bhagavatā Vinayapaṇṇattiyā bhaṇitaṃ: Anāpatti ajānantassāti. Yadi bhante Nāgasena ajānitvā pāṇātipātaṃ karonto balavataraṃ apuññaṃ pasavati, tena hi:
Anāpatti ajānantassāti yaṃ vacanaṃ taṃ micchā. Yadi anāpatti ajānantassa, tena hi: ajānitvā pāṇātipātaṃ karonto balavataraṃ apuññaṃ pasavatīti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho duruttaro duratikkamo tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Yo ajānanto pāṇātipātaṃ karoti so balavataraṃ apuññaṃ pasavatīti.
Puna ca Vinayapaṇṇattiyā pi Bhagavatā bhaṇitaṃ: Anāpatti ajānantassāti. Tattha atthantaraṃ atthi, katamaṃ atthantaraṃ:


[page 159]
159
[... content straddling page break has been moved to the page above ...] atthi mahārāja āpatti saññāvimokkhā, atthi āpatti no saññāvimokkhā; yā 'yaṃ mahārāja āpatti saññāvimokkhā taṃ āpattiṃ ārabbha Bhagavatā bhaṇitaṃ: Anāpatti ajānantassāti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Tathāgatassa kho Ānanda na evaṃ hoti: ahaṃ bhikkhusanghaṃ pariharissāmīti vā, mamuddesiko bhikkhusangho ti vā ti. Puna ca Metteyyassa bhagavato sabhāvaguṇaṃ paridīpayamānena evaṃ bhaṇitaṃ: So anekasahassaṃ bhikkhusanghaṃ pariharissati seyyathā pi ahaṃ etarahi anekasataṃ bhikkhusanghaṃ pariharāmīti. Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: Tathāgatassa kho Ānanda na evaṃ hoti: ahaṃ bhikkhusanghaṃ pariharāmīti vā, mamuddesiko bhikkhusangho ti vā ti, tena hi: anekasataṃ bhikkhusanghaṃ pariharāmīti yaṃ vacanaṃ taṃ micchā. Yadi Tathāgatena bhaṇitaṃ: seyyathā pi ahaṃ etarahi anekasataṃ bhikkhusanghaṃ pariharāmīti, tena hi: Tathāgatassa kho Ānanda na evaṃ hoti: ahaṃ bhikkhusanghaṃ pariharāmīti vā, mamuddesiko bhikkhusangho ti vā ti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Tathāgatassa kho Ānanda na evaṃ hoti: ahaṃ bhikkhusanghaṃ pariharāmīti vā, mamuddesiko bhikkhusangho ti vā ti.
Metteyyassāpi bhagavato sabhāvaguṇaṃ paridīpayamānena Bhagavatā bhaṇitaṃ: So anekasahassaṃ bhikkhusanghaṃ pariharissati seyyathā pi ahaṃ etarahi anekasataṃ bhikkhusanghaṃ pariharāmīti. Etasmiñ-ca mahārāja pañhe eko attho sāvaseso, eko attho niravaseso. Na mahārāja Tathāgato parisāya anugāmiko, parisā pana Tathāgatassa anugāmikā.


[page 160]
160
[... content straddling page break has been moved to the page above ...] Sammuti mahārāja esā: ahan-ti, mamāti, na paramattho eso. Vigataṃ mahārāja Tathāgatassa pemaṃ, vigato sineho, mayhan-ti pi Tathāgatassa gahaṇaṃ natthi, upādāya pana avassayo hoti. Yathā mahārāja paṭhavī bhummaṭṭhānaṃ sattānaṃ patiṭṭhā hoti upassayaṃ hoti, paṭhaviṭṭhā c'; ete sattā, na ca mahāpaṭhaviyā: mayh'; ete ti apekkhā hoti; evam-eva kho mahārāja Tathāgato sabbasattānaṃ patiṭṭhā hoti upassayaṃ, Tathāgataṭṭhā c'; ete sattā, na ca Tathāgatassa: mayh'; ete ti apekkhā hoti.
Yathā vā pana mahatimahāmegho abhivassanto tiṇarukkha-pasu-manussānaṃ vuddhiṃ deti santatim-anupāleti, vuṭṭhūpajīvino c'; ete sattā sabbe, na ca mahāmeghassa: mayh'; ete ti apekkhā hoti; evam-eva kho mahārāja Tathāgato sabbasattānaṃ kusaladhamme janeti anupāleti, Satthūpajīvino c'; ete sattā sabbe, na ca Tathāgatassa: mayh'; ete ti apekkhā hoti; taṃ kissa hetu:
attānudiṭṭhiyā pahīnattā ti. - Sādhu bhante Nāgasena, sunibbeṭhito pañho bahuvidhehi kāraṇehi, gambhīro uttānīkato, gaṇṭhi bhinno, gahanaṃ agahanaṃ kataṃ, andhakāro āloko kato, bhaggā parappavādā, Jinaputtānaṃ cakkhuṃ uppāditan-ti.
Bhante Nāgasena, tumhe bhaṇatha: Tathāgato abhejjapariso ti. Puna ca bhaṇatha: Devadattena ekappahāraṃ pañca bhikkhusatāni bhinnānīti. Yadi bhante Nāgasena Tathāgato abhejjapariso, tena hi: Devadattena ekappahāraṃ pañca bhikkhusatāni bhinnānīti yaṃ vacanaṃ taṃ micchā. Yadi Devadattena ekappahāraṃ pañca bhikkhusatāni bhinnāni,


[page 161]
161
[... content straddling page break has been moved to the page above ...] tena hi: Tathāgato abhejjapariso ti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto gambhīro dunniveṭhiyo, gaṇṭhito pi gaṇṭhitaro, etthāyaṃ jano āvaṭo nivuto ovuto pihito pariyonaddho, ettha tava ñāṇabalaṃ dassehi paravādesūti.
Abhejjapariso mahārāja Tathāgato, Devadattena ca ekappahāraṃ pañca bhikkhusatāni bhinnāni. Tañ-ca pana bhedakassa balena, bhedake vijjamāne na-tthi mahārāja abhejjaṃ nāma. Bhedake sati mātā pi puttena bhijjati, putto pi mātarā bhijjati, pitā pi puttena bhijjati, putto pi pitarā bhijjati, bhātā pi bhaginiyā bhijjati, bhaginī pi bhātarā bhijjati, sahāyo pi sahāyena bhijjati, nāvā pi nānādārusanghaṭitā ūmivegasampahārena bhijjati, rukkho pi madhukappasampannaphalo anilabalavegābhihato bhijjati, suvaṇṇam-pi jātivantaṃ lohena bhijjati. Api ca mahārāja n'; eso adhippāyo viññūnaṃ, n'; esā buddhānaṃ adhimutti, n'; eso paṇḍitānaṃ chando: Tathāgato bhejjapariso ti. Api c'; ettha kāraṇaṃ atthi yena kāraṇena Tathāgato vuccati abhejjapariso ti. Katamaṃ ettha kāraṇaṃ:
Tathāgatassa mahārāja katena ādānena vā appiyavacanena vā anatthacariyāya vā asamānattatāya vā yato kutoci cariyaṃ carantassa pi parisā bhinnā ti na sutapubbaṃ, tena kāraṇena Tathāgato vuccati abhejjapariso ti. Tayā p'; etaṃ mahārāja ñātabbaṃ: atthi kiñci navange Buddhavacane suttāgataṃ: iminā nāma kāraṇena Bodhisattassa katena Tathāgatassa parisā bhinnā ti. - Na-tthi bhante, no c'; etaṃ loke dissati no pi sūyati, sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Dutiyo vaggo.


[page 162]
162
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Dhammo hi Vāseṭṭha ‘seṭṭho jane tasmiṃ'; diṭṭhe c'; eva dhamme abhisamparāyañ-cāti. Puna ca upāsako gihī sotāpanno pihitāpāyo diṭṭhippatto viññātasāsano bhikkhuṃ vā sāmaṇeraṃ vā puthujjanaṃ abhivādeti paccuṭṭheti. Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ:
Dhammo hi Vāseṭṭha ‘seṭṭho jane tasmiṃ'; diṭṭhe c'; eva dhamme abhisamparāyañ-cāti, tena hi: upāsako gihī sotāpanno pihitāpāyo diṭṭhippatto viññātasāsano bhikkhuṃ vā sāmaṇeraṃ vā puthujjanaṃ abhivādeti paccuṭṭhetīti yaṃ vacanaṃ taṃ micchā. Yadi upāsako gihī sotāpanno pihitāpāyo diṭṭhippatto viññātasāsano bhikkhuṃ vā sāmaṇeraṃ vā puthujjanaṃ abhivādeti paccuṭṭheti, tena hi:
Dhammo hi Vāseṭṭha ‘seṭṭho jane tasmiṃ'; diṭṭhe c'; eva dhamme abhisamparāyañ-cāti, tam-pi vacanaṃ micchā.
Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Dhammo hi Vāseṭṭha ‘seṭṭho jane tasmiṃ'; doṭthe c'; eva dhamme abhisamparāyañ-cāti. Upāsako ca gihī sotāpanno pihitāpāyo diṭṭhippatto viññātasāsano bhikkhuṃ vā sāmaṇeraṃ vā puthujjanaṃ abhivādeti paccuṭṭheti. Tattha pana kāraṇaṃ atthi, katamaṃ taṃ kāraṇaṃ: vīsati kho pan'; ime mahārāja samaṇassa samaṇakaraṇā dhammā dve ca lingāni yehi samaṇo abhivādana-paccuṭṭhāna-sammānanapūjanāraho hoti, katame vīsati samāṇassa samaṇakaraṇā dhammā dve ca lingāni: seṭṭho yamo, aggo niyamo, cāro vihāro saṃyamo saṃvaro khanti soraccaṃ ekattacariyā ekattābhirati paṭisallāṇaṃ hiriottappaṃ viriyaṃ appamādo sikkhāsamādānaṃ uddeso paripucchā sīlādiabhirati nirālayata sikkhāpadapāripūritā, kāsāvadhāraṇaṃ bhaṇḍubhāvo;


[page 163]
163
[... content straddling page break has been moved to the page above ...] ime kho mahārāja vīsati samaṇassa samaṇakaraṇā dhammā dve ca lingāni. Ete guṇe bhikkhu samādāya vattati, so tesaṃ dhammānaṃ anūnattā paripuṇṇattā sampannattā samannāgatattā asekhabhūmiṃ arahantabhūmiṃ okkamati, seṭṭhaṃ bhummantaraṃ okkamati, arahattāsannagato ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ. Khīṇāsavehi so sāmaññaṃ upagato, na-tthi me so samayo ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ. Aggaparisaṃ so upagato, nāhan-taṃ ṭhānaṃ upagato ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ. Labhati so Pātimokkhuddesaṃ sotuṃ, nāhan-taṃ labhāmi sotun-ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ. So aññe pabbājeti upasampādeti, Jinasāsanaṃ vaḍḍheti, aham-etaṃ na labhāmi kātun-ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ. Appamāṇesu so sikkhāpadesu samattakārī, nāhaṃ tesu vattāmīti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.
Upagato so samaṇalingaṃ, Buddhādhippāye ṭhito, tenāhaṃ lingena dūram-apagato ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ. ‘Parūḷhakacchalomo so anañjita-amaṇḍito, 'anulittasīlagandho, ahaṃ pana maṇḍana-vibhūsanābhirato ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ. Api ca mahārāja: ye te vīsati samaṇakaraṇā dhammā dve ca lingāni sabbe p'; ete dhammā bhikkhussa saṃvijjanti, so yeva te dhamme dhāreti aññe pi tattha sikkhāpeti, so me āgamo sikkhāpanañ-ca na-tthīti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.


[page 164]
164
[... content straddling page break has been moved to the page above ...] Api ca yathā mahārāja rājakumāro purohitassa santike vijjaṃ adhīyati khattadhammaṃ sikkhati, so aparena samayena abhisitto ācariyaṃ abhivādeti paccuṭṭheti: sikkhāpako me ayan-ti; evam-eva kho mahārāja: sikkhāpako vaṃsadharo ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.
Api ca mahārāja iminā p'; etaṃ pariyāyena jānāhi bhikkhubhūmiyā mahantataṃ asamavipulabhāvaṃ: yadi mahārāja upāsako sotāpanno arahattaṃ sacchikaroti, dve va tassa gatiyo bhavanti, anaññā: tasmiṃ yeva divase parinibbāyeyya vā bhikkhubhāvaṃ vā upagaccheyya; acalā hi sā mahārāja pabbajjā mahatī accuggatā, yad-idaṃ bhikkhubhūmīti. - Ñāṇagato bhante Nāgasena pañho sunibbeṭhito balavatā atibuddhinā tayā, na-y-imaṃ pañhaṃ samattho añño evaṃ viniveṭhetuṃ aññatra tavādisena buddhimatā ti.
Bhante Nāgasena, tumhe bhaṇatha: Tathāgato sabbasattānaṃ ahitam-apanetvā hitam-upadahatīti. Puna ca bhaṇatha: Aggikkhandhūpame dhammapariyāye bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhalohitaṃ mukhato uggatan-ti. Aggikkhandhūpamaṃ bhante dhammapariyāyaṃ desentena Tathāgatena saṭṭhimattānaṃ bhikkhūnaṃ hitam-apanetvā ahitam-upadahitaṃ. Yadi bhante Nāgasena Tathāgato sabbasattānaṃ ahitam-apanetvā hitam-upadahati, tena hi: Aggikkhandhūpame dhammapariyāye bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhalohitaṃ mukhato uggatan-ti yaṃ vacanaṃ taṃ micchā.
Yadi Aggikkhandhūpame dhammapariyāye bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhalohitaṃ mukhato uggataṃ,


[page 165]
165
tena hi: Tathāgato sabbasattānaṃ ahitam-apanetvā hitam-upadahatīti tam-pi vacanaṃ micchā. Ayam pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Tathāgato mahārāja sabbasattānaṃ ahitam-apanetvā hitam-upadahati. Aggikkhandhūpame ca dhammapariyāye bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhalohitaṃ mukhato uggataṃ. Tañ-ca pana na Tathāgatassa katena, tesaṃ yeva attano katenāti. - Yadi bhante Nāgasena Tathāgato Aggikkhandhūpamaṃ dhammapariyāyaṃ na bhāseyya, api nu tesaṃ uṇhalohitaṃ mukhato uggaccheyyāti. - Na hi mahārāja, micchā paṭipannānaṃ tesaṃ Bhagavato dhammapariyāyaṃ sutvā pariḷāho kāye uppajji, tena tesaṃ pariḷāhena uṇhalohitaṃ mukhato uggatan-ti. - Tena hi bhante Nāgasena Tathāgatass'; eva katena tesaṃ uṇhalohitaṃ mukhato uggataṃ, Tathāgato yeva tattha adhikāro tesaṃ nāsanāya. Yathā nāma bhante Nāgasena ahi vammīkaṃ paviseyya, ath'; aññataro paṃsukāmo puriso vammīkaṃ bhinditvā paṃsuṃ hareyya, tassa paṃsuharaṇena vammīkassa susiraṃ pidaheyya, atha tatth'; eva so assāsaṃ alabhamāno mareyya; nanu so bhante ahi tassa purisassa katena maraṇam-patto ti.
- Āma mahārājāti. - Evam-eva kho bhante Nāgasena Tathāgato yeva tattha adhikāro tesaṃ nāsanāyāti. Tathāgato mahārāja dhammaṃ desayamāno anunayapaṭighaṃ na karoti, anunaya-paṭighavippamutto dhammaṃ deseti, evaṃ dhamme desiyamāne ye tattha sammā paṭipannā te bujjhanti, ye pana micchā paṭipannā te patanti. Yathā mahārāja purisassa ambaṃ va jambuṃ vā madhukaṃ vā cālayamānassa yāni tattha phalāni sārāni daḷhabandhanāni tāni tatth'; eva accutāni tiṭṭhanti, yāni pana tattha phalāni pūtivaṇṭamūlāni dubbalabandhanāni tāni patanti;


[page 166]
166
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja Tathāgato dhammaṃ desayamāno anunaya-paṭighaṃ na karoti, anunayapaṭighavippamutto dhammaṃ deseti, evaṃ dhamme desiyamāne ye tattha sammā paṭipannā te bujjhanti; ye pana micchā paṭipannā te patanti. Yathā vā pana mahārāja kassako dhaññaṃ ropetukāmo khettaṃ kasati, tassa kasantassa anekasatasahassāni tiṇāni maranti; evameva kho mahārāja Tathāgato paripakkamānase satte bodhento anunaya-paṭighavippamutto dhammaṃ deseti, evaṃ dhamme desiyamāne ye tattha sammā paṭipannā te bujjhanti, ye pana micchā paṭipannā te tiṇāni viya maranti. Yathā vā pana mahārāja manussā rasahetu yante ucchuṃ pīḷayanti, tesaṃ ucchuṃ pīḷayamānānaṃ ye tattha yantamukhagatā kimayo te pī0liyanti; evam-eva kho mahārāja Tathāgato paripakkamānase satte bodhento dhammayantam-abhipīḷayati, ye tattha micchā paṭipannā te kimī viya marantīti. - Nanu bhante Nāgasena te bhikkhū tāya dhammadesanāya patitā ti. - Api nu kho mahārāja tacchako rukkhaṃ rakkhanto ujukaṃ parisuddhaṃ karotīti. - Na hi bhante, vajjanīyaṃ bhante apanetvā evam-idaṃ tacchako rukkhaṃ ujukaṃ parisuddhaṃ karotīti. - Evam-eva kho mahārāja Tathāgato parisaṃ rakkhanto na sakkoti bodhaneyye satte bodhetuṃ, micchā paṭipanne pana satte apanetvā evam-ete bodhaneyye satte bodheti. Attakatena pana te mahārāja micchā paṭipannā patanti. Yathā mahārāja kadalī veḷu assatarī attajena haññati, evam-eva kho mahārāja ye te micchā paṭipannā te attakatena haññanti patanti. Yathā mahārāja corā attakatena cakkhuppāṭanaṃ sūlāropanaṃ sīsacchedanaṃ pāpuṇanti, evam-eva kho mahārāja ye te micchā paṭipannā te attakatena haññanti Jinasāsanā patanti.


[page 167]
167
[... content straddling page break has been moved to the page above ...] Yesaṃ mahārāja saṭṭhimattānaṃ bhikkhūnaṃ uṇhalohitaṃ mukhato uggataṃ tesaṃ taṃ n'; eva Bhagavato katena na paresaṃ katena, atha kho attano yeva katena.
Yathā mahārāja puriso sabbajanassa amataṃ dadeyya, te taṃ amataṃ asitvā arogā dīghāyukā sabbītito parimucceyyuṃ, ath'; aññataro puriso durupacārena taṃ asitvā maraṇaṃ pāpuṇeyya; api nu kho so mahārāja amatadāyako puriso tatonidānaṃ kiñci apuññaṃ āpajjeyyāti.Na hi bhante ti. - Evam-eva kho mahārāja Tathāgato dasasahassimhi lokadhātuyā devamanussānaṃ amataṃ dhammadānaṃ deti, ye te sattā bhabbā te dhammāmatena bujjhanti, ye pana te sattā abhabbā te dhammāmatena haññanti patanti. Bhojanaṃ mahārāja sabbasattānaṃ jīvitaṃ rakkhati, tam-ekacce bhuñjitvā visūcikāya maranti, api nu kho so mahārāja bhojanadāyako puriso tatonidānaṃ kiñci apuññaṃ āpajjeyyāti.- Na hi bhante ti.- Evam-eva kho mahārāja Tathāgato dasasahassimhi lokadhātuyā devamanussānaṃ amataṃ dhammadānaṃ deti, ye te sattā bhabbā te dhammāmatena bujjhanti, ye pana te sattā abhabbā te dhammāmatena haññanti patantīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Tathāgatena:
Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro,
manasā saṃvaro sādhu, sādhu sabbattha saṃvaro ti.
Puna ca Tathāgato catunnaṃ parisānaṃ majjhe nisīditvā purato devamanussānaṃ Selassa brāhmaṇassa kosohitaṃ vatthaguyhaṃ dassesi. Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ:


[page 168]
168
[... content straddling page break has been moved to the page above ...] Kāyena saṃvaro sādhūti, tena hi:
Selassa brāhmaṇassa kosohitaṃ vatthaguyhaṃ dassesīti yaṃ vacanaṃ taṃ micchā. Yadi Selassa brāhmaṇassa kosohitaṃ vatthaguyhaṃ dassesi, tena hi: Kāyena saṃvaro sādhūti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Kāyena saṃvaro sādhūti. Selassa ca brāhmaṇassa kosohitaṃ vatthaguyhaṃ dassitaṃ. Yassa kho mahārāja Tathāgate kankhā uppannā tassa bodhanatthāya Bhagavā iddhiyā tappaṭibhāgaṃ kāyaṃ dasseti, so yeva taṃ pāṭihāriyaṃ passatīti. - Ko pan'; etaṃ bhante Nāgasena saddahissati yaṃ parisagato eko yeva taṃ guyhaṃ passati, avasesā tatth'; eva santā na passanti. Ingha me tvaṃ tattha kāraṇaṃ upadisa, kāraṇena maṃ saññāpehīti.
- Diṭṭhapubbo pana tayā mahārāja koci byādhito puriso parikiṇṇo ñātimittehīti. - Āma bhante ti. - Api nu kho mahārāja parisā passat'; etaṃ vedanaṃ yāya so puriso vedanāya vediyatīti. - Na hi bhante, attanā yeva so bhante puriso vediyatīti. - Evam-eva kho mahārāja yass'; eva Tathāgate kankhā uppannā tass'; eva Tathāgato bodhanāya iddhiyā tappaṭibhāgaṃ kāyaṃ dasseti, so yeva taṃ pāṭihāriyaṃ passati. Yathā vā pana mahārāja kañcid-eva purisaṃ bhūto āviseyya, api nu kho sā mahārāja parisā passati taṃ bhūtagāhan-ti. - Na hi bhante, so yeva āturo tassa bhūtassa āgamanaṃ passatīti. - Evameva kho mahārāja yass'; eva Tathāgate kankhā uppannā so yeva taṃ pāṭihāriyaṃ passatīti. - Dukkaraṃ bhante Nāgasena Bhagavatā kataṃ yaṃ ekassa pi adassanīyaṃ taṃ dassentenāti. - Na mahārāja Bhagavā guyhaṃ dassesi,


[page 169]
169
[... content straddling page break has been moved to the page above ...] iddhiyā pana chāyaṃ dassesīti. - Chāyāya pi bhante diṭṭhāya diṭṭhaṃ yeva hoti guyhaṃ yaṃ disvā niṭṭhaṃ gato ti. - Dukkarañ-cāpi mahārāja Tathāgato karoti bodhaneyye satte bodhetuṃ. Yadi mahārāja Tathāgato kiriyaṃ kiriyaṃ hāpeyya, bodhaneyyā sattā na bujjheyyuṃ; yasmā ca kho mahārāja yogaññū Tathāgato bodhaneyye bodhetuṃ, tasmā Tathāgato yena yena yogena bodhaneyyā bujjhanti tena tena yogena bodhaneyye bodheti. Yathā mahārāja bhisakko sallakatto yena yena bhesajjena āturo arogo hoti tena tena bhesajjena āturaṃ upasaṅkamati: vamanīyaṃ vameti, virecanīyaṃ vireceti, anulepanīyaṃ anulimpeti, anuvāsanīyaṃ anuvāseti; evameva kho mahārāja Tathāgato yena yena yogena bodhaneyyā sattā bujjhanti tena tena yogena bodheti. Yathā vā pana mahārāja itthī mūḷhagabbhā bhisakkassa adassanīyaṃ guyhaṃ dasseti, evam-eva kho mahārāja Tathāgato bodhaneyye bodhetuṃ adassanīyaṃ guyhaṃ iddhiyā chāyaṃ dassesi. Na-tthi mahārāja adassanīyo nāma okāso puggalaṃ upādāya. Yadi mahārāja kaci Bhagavato hadayaṃ disvā bujjheyya, tassa pi Bhagavā yogena hadayaṃ dasseyya. Yogaññū mahārāja Tathāgato desanākusalo.
Nanu mahārāja Tathāgato therassa Nandassa adhimuttiṃ jānitvā taṃ devabhavanaṃ netvā devakaññāyo dassesi:
iminā 'yaṃ kulaputto bujjhissatīti, tena ca so kulaputto bujjhi. Iti kho mahārāja Tathāgato anekapariyāyena subhanimittaṃ hīḷento garahanto jigucchanto tassa bodhanahetu kakuṭapādiniyo accharāyo dassesi. Evam-pi Tathāgato yogaññū desanākusalo. Puna ca paraṃ mahārāja Tathāgato therassa Cullapanthakassa bhātarā nikkaḍḍhitassa dukkhitassa dummanassa upagantvā sukhumaṃ coḷakhaṇḍaṃ adāsi: iminā 'yaṃ kulaputto bujjhissatīti,


[page 170]
170
so ca kulaputto tena kāraṇena Jinasāsane vasībhāvaṃ pāpuṇi. Evam-pi Tathāgato yogaññū desanākusalo.
Puna ca paraṃ mahārāja Tathāgato brāhmaṇassa Mogharājassa yāvatatiyaṃ pañhaṃ puṭṭho na byākāsi:
evam-imassa kulaputtassa māno upasamissati, mānūpasamā abhisamayo bhavissatīti, tena ca tassa kulaputtassa māno upasami, mānūpasamā so brāhmaṇo chasu abhiññāsu vasībhāvaṃ pāpuṇi. Evam-pi Tathāgato yogaññū desanākusalo ti. - Sādhu bhante Nāgasena, sunibbeṭhito pañho bahuvidhehi kāraṇehi, gahanaṃ agahanaṃ kataṃ, andhakāro āloko kato, gaṇṭhi bhinno, bhaggā parappavādā, Jinaputtānaṃ cakkhuṃ tayā uppāditaṃ, nippaṭibhānā titthiyā, tvaṃ gaṇivarapavaraṃ āsajjāti.
Bhante Nāgasena, bhāsitam-p'; etaṃ therena Sāriputtena Dhammasenāpatinā: Parisuddhavacīsamācāro āvuso Tathāgato, na-tthi Tathāgatassa vacīduccaritaṃ yaṃ Tathāgato rakkheyya: mā me idaṃ paro aññāsīti.
Puna ca Tathāgato therassa Sudinnassa Kalandaputtassa aparādhe pārājikaṃ paññāpento pharusāhi vācāhi moghapurisavādena samudācari, tena ca so thero moghapurisavādena garuttāsena tāsito vippaṭisārī nāsakkhi ariyamaggaṃ paṭivijihituṃ. Yadi bhante Nāgasena parisuddhavacīsamācaro Tathāgatho, na-tthi Tathāgatassa vacīduccaritaṃ, tena hi: Tathāgatena therassa Sudinnassa Kalandaputtassa aparādhe moghapurisavādena samudāciṇṇan-ti yaṃ vacanaṃ taṃ micchā. Yadi Bhagavatā therassa Sudinnassa Kalandaputtassa aparādhe moghapurisavādena samudāciṇṇaṃ,


[page 171]
171
[... content straddling page break has been moved to the page above ...] tena hi: parisuddhavacīsamācāro Tathāgato, na-tthi Tathāgatassa vacīduccaritan-ti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena Dhammasenāpatinā: Parisuddhavacīsamācāro āvuso Tathāgato, na-tthi Tathāgatassa vacīduccaritaṃ yaṃ Tathāgato rakkheyya: mā me idaṃ paro aññāsīti. Āyasmato ca Sudinnassa Kalandaputtassa aparādhe pārājikaṃ paññāpentena Bhagavatā moghapurisavādena samudāciṇṇaṃ. Tañ-ca pana na duṭṭhacittena, asārambhena yāthāvalakkhaṇena. Kiñ-ca tattha yāthāvalakkhaṇaṃ. Yassa mahārāja puggalassa imasmiṃ attabhāve catusaccābhisamayo na hoti, tassa purisattanaṃ moghaṃ, aññaṃ kayiramānaṃ aññena sambhavati, tena vuccati moghapuriso ti. Iti pi mahārāja Bhagavatā āyasmato Sudinnassa Kalandaputtassa sabhāvavacanena samudāciṇṇaṃ, no abhūtavādenāti.-Sabhāvam-pi bhante Nāgasena yo akkosanto bhaṇati, tassa mayaṃ kahāpaṇaṃ daṇḍaṃ dhārema, aparādho yeva so, vatthuṃ nissāya visuṃ vohāraṃ ācaranto akkosatīti. - Atthi pana mahārāja sutapubbaṃ tayā khalitassa abhivādanaṃ vā paccuṭṭhānaṃ vā sakkāraṃ vā upāyanānuppadānaṃ vā ti. - Na hi bhante, yato kutoci yattha katthaci khalito paribhāsanāraho hoti tajjanāraho, uttamangam-pi 'ssa chindanti, hananti pi bandhanti pi ghātenti pi jāpenti pīti. - Tena hi mahārāja Bhagavatā kiriyā yeva katā no akiriyā ti. Kiriyam-pi bhante Nāgasena kurumānena patirūpena kātabbaṃ anucchavikena, savanena pi bhante Nāgasena Tathāgatassa sadevako loko ottapati hiriyati, bhiyyo dassanena, tat'; uttariṃ upasankamanena payirupāsanenāti. -


[page 172]
172
Api nu kho mahārāja tikicchako abhisanne kāye kupite dose sinehaniyāni bhesajjāni detīti. - Na hi bhante, tiṇhāni lekhaniyāni bhesajjāni arogakāmo detīti.-Evameva kho mahārāja Tathāgato sabbakilesabyādhivūpasamanāya anusatthiṃ deti. Pharusā pi mahārāja Tathāgatassa vācā satte sinehayati, muduke karoti. Yathā mahārāja uṇham-pi udakaṃ yaṃ kiñci sinehaniyaṃ sinehayati, muduṃ karoti, evam-eva kho mahārāja pharusā pi Tathāgatassa vācā atthavatī hoti karuṇāsahagatā.
Yathā mahārāja pitu vacanaṃ puttānaṃ atthavantaṃ hoti karuṇāsahagataṃ, evam-eva kho mahārāja pharusā pi Tathāgatassa vācā atthavatī hoti karuṇāsahagatā. Pharusā pi mahārāja Tathāgatassa vācā sattānaṃ kilesappahānā hoti. Yathā mahārāja duggandham-pi gomuttaṃ pītaṃ, virasam-pi agadaṃ khāyitaṃ sattānaṃ byādhiṃ hanti, evam-eva kho mahārāja pharusā pi Tathāgatassa vācā atthavatī hoti karuṇāsahagatā. Yathā mahārāja mahanto pi tūlapuñjo parassa kāye nipatitvā rujaṃ na karoti, evam-eva kho mahārāja pharusā pi Tathāgatassa vācā na kassaci dukkhaṃ uppādetīti. - Suvinicchito bhante Nāgasena pañho bahūhi kāraṇehi, sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam p'; etaṃ Tathāgatena:
Acetanaṃ brāhmaṇa assuṇantaṃ
jānaṃ ajānantam-imaṃ palāsaṃ
āraddhaviriyo dhuvaṃ appamatto
sukhaseyyaṃ pucchasi kissa hetūti.


[page 173]
173
Puna ca bhaṇitaṃ:
Iti phandanarukkho pi tāvad-e ajjhabhāsatha:
mayham-pi vacanaṃ atthi, Bhāradvāja, suṇohi me ti.
Yadi bhante Nāgasena rukkho acetano, tena hi: phandanena rukkhena Bhāradvājena saha sallapitan-ti yaṃ vacanaṃ taṃ micchā. Yadi phandanena rukkhena Bhāradvājena saddhiṃ sallapitaṃ, tena hi: rukkho acetano ti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: rukkho acetano ti. Phandanena ca rukkhena Bhāradvājena saddhiṃ sallapitaṃ. Tañ-ca pana vacanaṃ lokasamaññāya bhaṇitaṃ, na-tthi mahārāja acetanassa rukkhassa sallāpo nāma, api ca mahārāja tasmiṃ rukkhe adhivatthāya devatāy'; etaṃ adhivacanaṃ rukkho ti, rukkho sallapatīti c'; esā lokapaṇṇatti. Yathā mahārāja sakaṭaṃ dhaññassa paripūritaṃ dhaññasakaṭan-ti jano voharati, na ca taṃ dhaññamayaṃ sakaṭaṃ, rukkhamayaṃ sakaṭaṃ, tasmiṃ sakaṭe dhaññassa pana ākiritattā dhaññasakaṭan-ti jano voharati; evam-eva kho mahārāja na rukkho sallapati, rukkho acetano, yā pana tasmiṃ rukkhe adhivatthā devatā tassāy'; etaṃ adhivacanaṃ rukkho ti, rukkho sallapatīti c'; esā lokapaṇṇatti. Yathā vā pana mahārāja dadhiṃ manthayamāno takkaṃ manthemīti voharati, na taṃ takkaṃ yaṃ so mantheti, dadhiṃ yeva so manthento takkaṃ manthemīti voharati; evam-eva kho mahārāja na rukkho sallapati, rukkho acetano, yā pana tasmiṃ rukkhe adhivatthā devatā tassāy'; etaṃ adhivacanaṃ rukkho ti, rukkho sallapatīti c'; esā lokapaṇṇatti. Yathā vā pana mahārāja asantaṃ sādhetukāmo asantaṃ sādhemīti voharati,


[page 174]
174
[... content straddling page break has been moved to the page above ...] asiddhaṃ siddhan-ti voharati, evam-esā lokasamaññā; evam-eva kho mahārāja na rukkho sallapati, rukkho acetano, yā pana tasmiṃ rukkhe adhivatthā devatā tassāy'; etaṃ adhivacanaṃ rukkho ti, rukkho sallapatīti c'; esā lokapaṇṇatti. Yāya mahārāja lokasamaññāya jano voharati, Tathāgato pi tāy'; eva lokasamaññāya sattānaṃ dhammaṃ desetīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ dhammasangītikārakehi therehi:
Cundassa bhattaṃ bhuñjitvā kammārassāti me sutaṃ
ābādhaṃ samphusī Buddho pabāḷhaṃ māraṇantikan-ti.
Puna ca Bhagavatā bhaṇitaṃ: Dve 'me Ānanda piṇḍapātā samā samaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā c'; eva mahānisaṃsatarā cāti.
Yadi bhante Nāgasena Bhagavato Cundassa bhattaṃ bhuttāvissa kharo ābādho uppanno, pabāḷhā vedanā pavattā māraṇantikā, tena hi: Dve 'me Ānanda piṇḍapātā samā samaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā c'; eva mahānisaṃsatarā cāti yaṃ vacanaṃ taṃ micchā. Yadi dve p'; ete piṇḍapātā samā samaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā c'; eva mahānisaṃsatarā ca, tena hi: Bhagavato Cundassa bhattaṃ bhuttāvissa kharo ābādho uppanno, pabāḷhā vedanā pavattā māraṇantikā ti tam-pi vacanaṃ micchā. Kin-nu kho bhante Nāgasena so piṇḍapāto visagatatāya mahapphalo, roguppādakatāya mahapphalo,


[page 175]
175
[... content straddling page break has been moved to the page above ...] āyuvināsakatāya mahapphalo, Bhagavato jīvitaharaṇatāya mahapphalo. Tattha me kāraṇaṃ brūhi, parappavādānaṃ niggahāya. Etthāyaṃ jano sammūḷho:
lobhavasena, atibahuṃ khāyitena lohitapakkhandikā uppannā ti. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja dhammasangītikārakehi therehi:
Cundassa bhattaṃ bhuñjitvā kammārassati me sutaṃ
ābādhaṃ samphusī Buddho pabāḷhaṃ māraṇantikan-ti.
Bhagavatā ca bhaṇitaṃ: Dve 'me Ānanda piṇḍapātā samā samaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā c'; eva mahānisaṃsatarā ca; katame dve:
yañ-ca piṇḍapātaṃ paribhuñjitvā Tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhi, yañ-ca piṇḍapātaṃ paribhuñjitvā anupādisesāya nibbānadhātuyā parinibbāyati, ime dve piṇḍapātā samā samaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā c'; eva mahānisaṃsatarā cāti. So ca pana piṇḍapāto bahuguṇo anekānisaṃso. Devatā mahārāja haṭṭhā pasannamānasā: ayaṃ Bhagavato pacchimo piṇḍapāto ti dibbaṃ ojaṃ sūkaramaddave ākiriṃsu. Tañ-ca pana sammāpākaṃ lahupākaṃ manuññaṃ bahurasaṃ jaṭharaggitejassa hitaṃ, na mahārāja tatonidānaṃ Bhagavato koci anuppanno rogo uppanno, api ca mahārāja Bhagavato pakatidubbale sarīre khīṇe āyusankhāre uppanno rogo bhiyyo abhivaḍḍhi.
Yathā mahārāja pakatiyā jalamāno aggi aññasmiṃ upādāne dinne bhiyyo pajjalati, evam-eva kho mahārāja Bhagavato pakatidubbale sarīre khīṇe āyusankhāre uppanno rogo bhiyyo abhivaḍḍhi. Yathā vā pana mahārāja soto pakatiyā sandamāno abhivaṭṭe mahāmeghe bhiyyo mahogho udakavāhako hoti,


[page 176]
176
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja Bhagavato pakatidubbale sarīre khīṇe āyusankhāre uppanno rogo bhiyyo abhivaḍḍhi. Yathā vā pana mahārāja pakatiyā 'bhisanno dhātukucchi aññasmiṃ ajjhohāre bhiyyo āyameyya, evam-eva kho mahārāja Bhagavato pakatidubbale sarīre khīṇe āyusankhāre uppanno rogo bhiyyo abhivaḍḍhi. Na-tthi mahārāja tasmiṃ piṇḍapāte doso, na ca tassa sakkā doso āropetun-ti.
Bhante Nāgasena, kena kāraṇena te dve piṇḍapātā samā samaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā c'; eva mahānisaṃsatarā cāti. - Dhammānumajjana-samāpattivasena mahārāja te dve piṇḍapātā samā samaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā c'; eva mahānisaṃsatarā cāti. Bhante Nāgasena, katamesaṃ dhammānaṃ anumajjanasamāpattivasena te dve piṇḍapātā samā samaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā c'; eva mahānisaṃsatarā cāti. - Navannaṃ mahārāja anupubbavihārasamāpattīnaṃ anuloma-paṭiloma-samāpajjanavasena te dve piṇḍapātā samā samaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā c'; eva mahānisaṃsatarā cāti.
Bhante Nāgasena, dvīsu yeva divasesu adhimattaṃ Tathāgato navānupubbavihārasamāpattiyo anuloma-paṭilomaṃ samāpajjīti. - Āma mahārājāti. - Acchariyaṃ bhante Nāgasena, abbhutaṃ bhante Nāgasena, yaṃ imasmiṃ Buddhakkhette asadisa-parama-dānaṃ tam-pi imehi dvīhi piṇḍapātehi agaṇitaṃ. Acchariyaṃ bhante Nāgasena, abbhutaṃ bhante Nāgasena, yāva mahantā navānupubbavihārasamāpattiyo, yatra hi nāma navānupubbavihārasamāpattivasena dānaṃ mahapphalataraṃ hoti mahānisaṃsatarañ-ca.


[page 177]
177
[... content straddling page break has been moved to the page above ...] Sādhu bhante Nāgasena, evametaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Tathāgatena:
Abyāvaṭā tumhe Ānanda hotha Tathāgatassa sarīrapūjāyāti. Puna ca bhaṇitaṃ:
Pūjetha naṃ pūjaniyassa dhātuṃ,
evaṃkarā saggam-ito gamissathāti.
Yadi bhante Nāgasena Tathāgatena bhaṇitaṃ: Abyāvaṭā tumhe Ānanda hotha Tathāgatassa sarīrapūjāyāti, tena hi:
Pūjetha naṃ pūjaniyassa dhātuṃ,
evaṃkarā saggam-ito gamissathāti
yaṃ vacanaṃ taṃ micchā. Yadi Tathāgatena bhaṇitaṃ:
Pūjetha naṃ pūjaniyassa dhātuṃ,
evaṃkarā saggam-ito gamissathāti,
tena hi: Abyāvaṭā tumhe Ānanda hotha Tathāgatassa sarīrapūjāyāti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Abyāvaṭā tumhe Ānanda hotha Tathāgatassa sarīrapūjāyāti. Puna ca bhaṇitaṃ:
Pūjetha naṃ pūjaniyassa dhātuṃ,
evaṃkarā saggam-ito gamissathāti.
Tañ-ca pana na sabbesaṃ, Jinaputtānaṃ yeva ārabbha bhaṇitaṃ: Abyāvaṭā tumhe Ānanda hotha Tathāgatassa sarīrapūjāyāti. Akammaṃ h'; etaṃ mahārāja Jinaputtānaṃ yad-idaṃ pūjā;


[page 178]
178
[... content straddling page break has been moved to the page above ...] sammasanaṃ sankhārānaṃ, yoniso manasikāro, saṭipaṭṭhānānupassanā, ārammaṇasāraggāho, kilesayuddhaṃ, sadatthamanuyuñjanā, etaṃ Jinaputtānaṃ karaṇīyaṃ; avasesānaṃ devamanussānaṃ pūjā karaṇīyā. Yathā mahārāja mahiyā rājaputtānaṃ hatthi-assa-ratha-dhanu-tharu-lekha-muddā-sikkhā khattamanta-suti-muti-yuddha-yujjhāpana-kiriyā karaṇīyā, avasesānaṃ puthuvessasuddānaṃ kasi vaṇijjā gorakkhā karaṇīyā, evam-eva kho mahārāja akammaṃ h'; etaṃ Jinaputtānaṃ yad-idaṃ pūjā, sammasanaṃ sankhārānaṃ, yoniso manasikāro, satipaṭṭhānānupassanā, ārammaṇasāraggāho, kilesayuddhaṃ, sadatthamanuyuñjanā, etaṃ Jinaputtānaṃ karaṇīyaṃ, avasesānaṃ devamanussānaṃ pūjā karaṇīyā. Yathā vā pana mahārāja brāhmaṇamāṇavakānaṃ Irubbedaṃ Yajubbedaṃ Sāmavedaṃ Athabbaṇavedaṃ lakkhaṇaṃ itihāsaṃ purāṇaṃ nighaṇḍu keṭubhaṃ akkharappabhedaṃ padaṃ veyyākaraṇaṃ bhāsamaggaṃ uppādaṃ supinaṃ nimittaṃ chaḷangaṃ candaggāhaṃ suriyaggāhaṃ Sukka-Rāhu-caritaṃ uḷuggahayuddhaṃ devadundubhissaraṃ okkanti ukkāpātaṃ bhūmikampaṃ disādāhaṃ bhummantalikkhaṃ jotisaṃ lokāyatikaṃ sācakkaṃ migacakkaṃ antaracakkaṃ missakuppādaṃ sakuṇarutaravitaṃ sikkhā karaṇīyā, avasesānaṃ puthuvessasuddānaṃ kasi vaṇijjā gorakkhā karaṇīyā, evam-eva kho mahārāja akammaṃ h'; etaṃ Jinaputtānaṃ yad-idaṃ pūjā, sammasanaṃ sankhārānaṃ, yoniso manasikāro, satipaṭṭhānānupassanā, ārammaṇasāraggāho, kilesayuddhaṃ, sadatthamanuyuñjanā, etaṃ Jinaputtānaṃ karaṇīyaṃ, avasesānaṃ devamanussānaṃ pūjā karaṇīyā. Tasmā mahārāja Tathāgato: mā ime akamme yuñjantu, kamme ime yuñjantuti āha:


[page 179]
179
[... content straddling page break has been moved to the page above ...] Abyāvaṭā tumhe Ānanda hotha Tathāgatassa sarīrapūjāyāti. Yad'; etaṃ mahārāja Tathāgato na bhaṇeyya, pattacīvaram-pi attano pariyādāpetvā bhikkhū Buddhapūjaṃ yeva kareyyun-ti.Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicthāmīti.
Bhante Nāgasena, tumhe bhaṇatha: Bhagavato gacchantassa ayaṃ acetanā mahāpaṭhavī ninnaṃ unnamati unnataṃ oṇamatīti. Puna ca bhaṇatha: Bhagavato pādo sakalikāya khato ti. Yā sā sakalikā Bhagavato pāde patitā kissa pana sā sakalikā Bhagavato pādā na nivattā. Yadi bhante Nāgasena Bhagavato gacchantassa ayaṃ acetanā mahāpaṭhavī ninnaṃ unnamati unnataṃ oṇamati, tena hi: Bhagavato pādo sakalikāya khato ti yam vacanataṃ micchā. Yadi Bhagavato pādo sakalikāya khato, tena hi: Bhagavato gacchantassa ayaṃ acetanā mahāpaṭhavī ninnam unnamati unnataṃ oṇamatīti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Saccaṃ mahārāja atth'; etam: Bhagavato gacchantassa ayaṃ acetanā mahāpaṭhavī ninnaṃ unnamati unnataṃ oṇamati. Bhagavato ca pādo sakalikāya khato. Na ca pana sā sakalikā attano dhammatāya patitā, Devadattassa upakkamena patitā. Devadatto mahārāja bahūni jātisatasahassāni Bhagavati āghātaṃ bandhi, so tena āghātena mahantaṃ kūṭāgārappamāṇaṃ pāsāṇaṃ: Bhagavato upari pātessāmīti muñci. Atha dve selā paṭhavito uṭṭhahitvā taṃ pāsāṇaṃ sampaṭicchiṃsu, atha nesaṃ sampahārena pāsāṇato papaṭikā bhijjitvā yena vā tena vā patantī Bhagavato pāde patitā ti.


[page 180]
180
[... content straddling page break has been moved to the page above ...] - Yathā ca bhante Nāgasena dve selā pāsāṇaṃ sampaṭicchiṃsu, tath'; eva papaṭikā pi sampaṭicchitabbā ti. - Sampaṭicchitam-pi mahārāja idh'; ekaccaṃ paggharati passavati naṭṭhānaṃupagacchati. Yathā mahārāja udakaṃ pāṇinā gahitaṃ angulantarikāhi paggharati passavati naṭṭhānam-upagacchati, khīraṃ takkaṃ madhuṃ sappi telaṃ maccharasaṃ maṃsarasaṃ pāṇinā gahitaṃ angulantarikāhi paggharati passavati naṭṭhānam-upagacchati, evam-eva kho mahārāja sampaṭicchanatthaṃ upagatānaṃ dvinnaṃ selānaṃ sampahārena pāsāṇato papaṭikā bhijjitvā yena vā tena vā patantī Bhagavato pāde patitā. Yathā vā pana mahārāja saṇha-sukhuma-aṇu-raja-samaṃ puḷinaṃ muṭṭhinā gahitaṃ angulantarikāhi paggharati passavati naṭṭhānam-upagacchati, evam-eva kho mahārāja sampaṭicchanatthaṃ samāgacchantānaṃ dvinnaṃ selānaṃ sampahārena pāsāṇato papaṭikā bhijjitvā yena vā tena vā patantī Bhagavato pāde patitā. Yathā vā pana mahārāja kabaḷo mukhena gahito idh'; ekaccassa mukhato muccitvā paggharati passavati naṭṭhānam-upagacchati, evameva kho mahārāja sampaṭicchanatthaṃ samāgacchantānaṃ dvinnaṃ selānaṃ sampahārena pāsāṇato papaṭikā bhijjitvā yena vā tena vā patantī Bhagavato pāde patitā ti.
- Hotu bhante Nāgasena, selehi pāsāṇo sampaṭicchito hotu, atha papaṭikāya pi apaciti kātabbā yath'; eva mahāpaṭhaviyā ti.- Dvādas'; ime mahārāja apacitiṃ na karonti, katame dvādasa: ratto rāgavasena apacitiṃ na karoti, duṭṭho dosavasena, mūḷho mohavasena, uddhato mānavasena, nigguṇo avisesatāya, atithaddho anisedhanatāya, hīno hīnasabhāvatāya, vacanakaro anissaratāya, pāpo kadariyatāya, dukkhāpito paṭidukkhāpanatāya, luddho lobhābhibhūtatāya,


[page 181]
181
[... content straddling page break has been moved to the page above ...] āyūhito atthasādhanena apacitiṃ na karoti. Ime kho mahārāja dvādasa apacitiṃ na karonti. Sā ca pana papaṭikā pāsāṇasampahārena bhijjitvā animittakatadisā yena vā tena vā patamānā Bhagavato pāde patitā. Yathā mahārāja saṇha-sukhuma-aṇu-rajo anilabalasamāhato animittakatadiso yena vā tena vā abhikirati, evam-eva kho mahārāja sā papaṭikā pāsāṇasampahārena bhijjitvā animittakatadisā yena vā tena vā patamānā Bhagavato pāde patitā. Yadi pana mahārāja sā papaṭikā pāsāṇato visuṃ na bhaveyya, tam-pi te selā pāsāṇapapaṭikaṃ uppatitvā gaṇheyyuṃ. Esā pana mahārāja papaṭikā na bhummaṭṭhā na ākāsaṭṭhā, pāsāṇasampahāravegena bhijjitvā animittakatadisā yena vā tena vā patamānā Bhagavato pāde patitā. Yathā vā pana mahārāja vātamaṇḍalikāya ukkhittaṃ purāṇapaṇṇaṃ animittakatadisaṃ yena vā tena vā patati, evam-eva kho mahārāja esā papaṭikā pāsāṇasampahāravegena animittakatadisā yena vā tena vā patamānā Bhagavato pāde patitā. Api ca mahārāja akataññussa kadariyassa Devadattassa dukkhānubhavanāya sā papaṭikā Bhagavato pāde patitā ti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Āsavānaṃ khayā samaṇo hotīti. Puna ca bhaṇitaṃ:
Catubbhi dhammehi samangibhūtaṃ,
taṃ ve naraṃ samaṇaṃ āhu loke ti.
Tatr'; ime cattāro dhammā: khanti appāhāratā rativippahānaṃ ākiñcaññaṃ. Sabbāni pan'; etāni aparikkhīṇāsavassa sakilesass'; eva honti.


[page 182]
182
[... content straddling page break has been moved to the page above ...] Yadi bhante Nāgasena āsavānaṃ khayā samaṇo hoti, tena hi:
Catubbhi dhammehi samangibhūtaṃ
taṃ ve naraṃ samaṇaṃ āhu loke ti
yaṃ vacanaṃ taṃ micchā. Yadi ‘catubbhi dhammehi samangibhūto'; samaṇo hoti, tena hi: Āsavānaṃ khayā samaṇo hotīti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Āsavānaṃ khayā samaṇo hotīti. Bhaṇitañ-ca:
Catubbhi dhammehi samangibhūtaṃ
taṃ ve naraṃ samaṇaṃ āhu loke ti.
Tad-idaṃ mahārāja vacanaṃ tesaṃ tesaṃ puggalānaṃ guṇavasena bhaṇitaṃ:
Catubbhi dhammehi samangibhūtaṃ
taṃ ve naraṃ samaṇaṃ āhu loke ti.
Idaṃ pana niravasesavacanaṃ: Āsavānaṃ khayā samaṇo hotīti. Api ca mahārāja ye keci kilesūpasamāya paṭipannā te sabbe upādāy'; upādāya samaṇo khīṇāsavo aggam-akkhāyati. Yathā mahārāja yāni kānici jalajathalajapupphāni vassikaṃ tesaṃ aggam-akkhāyati, avasesāni yāni kānici vividhāni pupphajātāni sabbāni tāni pupphāni yeva, upādāy'; upādāya pana vassikaṃ yeva pupphaṃ janassa patthitaṃ pihayitaṃ, evam-eva kho mahārāja ye keci kilesūpasamāya paṭipannā te sabbe upādāy'; upādāya samaṇo khīṇāsavo aggam-akkhāyati. Yathā vā pana mahārāja sabbadhaññānaṃ sāli aggam-akkhāyati, yā kāci avasesā vividhā dhaññajātiyo tā sabbā upādāy'; upādāya bhojanāni sarīrayāpanāya,


[page 183]
183
[... content straddling page break has been moved to the page above ...] sāli yeva tesaṃ aggam-akkhāyati, evam-eva kho mahārāja ye keci kilesūpasamāya paṭipannā te sabbe upādāy'; upādāya samaṇo khīṇāsavo aggam-akkhāyatīti.- Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā - sanghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso ubbillāvitattaṃ karaṇīyan-ti. Puna ca Tathāgato Selassa brāhmaṇassa yathābhucce vaṇṇe bhaññamāne ānandito sumano ubbillāvito bhiyyo uttariṃ sakaguṇaṃ pakittesi:
Rājā 'ham-asmi Sela dhammarājā anuttaro,
dhammena cakkaṃ vattemi, cakkaṃ appativattiyan-ti.
Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā sanghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso ubbillāvitattaṃ karaṇīyan-ti, tena hi: Selassa brāhmaṇassa yathābhucce vaṇṇe bhaññamāne ānandito sumano ubbillāvito bhiyyo uttariṃ sakaguṇaṃ pakittesīti yaṃ vacanaṃ taṃ micchā.
Yadi Selassa brāhmanassa yathābhucce vaṇṇe bhaññamāne ānandito sumano ubbillāvito bhiyyo uttariṃ sakaguṇaṃ pakittesi, tena hi: Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā - sanghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso ubbillāvitattaṃ karaṇīyan-ti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.


[page 184]
184
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vā sanghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso ubbillāvitattaṃ karaṇīyan-ti.
Selassa ca brāhmaṇassa yathābhucce vaṇṇe bhaññamāne bhiyyo uttariṃ sakaguṇaṃ pakittitaṃ:
Rājā ham-asmi Sela dhammarājā anuttaro,
dhammena cakkaṃ vattemi, cakkaṃ appativattiyan-ti.
Paṭhamaṃ mahārāja Bhagavatā dhammassa sabhāvasarasa-lakkhaṇaṃ sabhāvaṃ avitathaṃ bhūtaṃ tacchaṃ tathatthaṃ paridīpayamānena bhaṇitaṃ: Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ dhammassa vāsanghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso ubbillāvitattaṃ karaṇīyan-ti.
Yaṃ pana Bhagavatā Selassa brāhmaṇassa yathābhucce vaṇṇe bhaññamāne bhiyyo uttariṃ sakaguṇaṃ pakittitaṃ:
Rājā 'ham-asmi Sela dhammarājā anuttaro ti, taṃ na lābhahetu na yasahetu na pakkhahetu na antevāsikamyatāya, atha kho anukampāya kāruññena hitavasena: evaṃ imassa dhammābhisamayo bhavissati tiṇṇañ-ca māṇavakasatānan-ti, evaṃ bhiyyo uttariṃ sakaguṇaṃ bhaṇitaṃ:
Rājā 'ham-asmi Sela dhammarājā anuttaro ti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Ahiṃsayaṃ paraṃ loke piyo hohisi māmako ti.
Puna ca bhaṇitaṃ:
Niggaṇhe niggahārahaṃ, paggaṇhe paggahārahan-ti.


[page 185]
185
Niggaho nāma bhante Nāgasena hatthacchedo pādacchedo vadho bandhanaṃ kāraṇā māraṇaṃ santativikopanaṃ. Na etaṃ vacanaṃ Bhagavato yuttaṃ, na ca Bhagavā arahati etaṃ vacanaṃ vattuṃ. Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ:
Ahiṃsayaṃ paraṃ loke piyo hohisi māmako ti, tena hi:
Niggaṇhe niggahārahaṃ, paggaṇhe paggahārahan-ti yaṃ vacanaṃ taṃ micchā. Yadi Tathāgatena bhaṇitaṃ:
Niggaṇhe niggahārahaṃ, paggaṇhe paggahārahan-ti, tena hi:
Ahiṃsayaṃ paraṃ loke piyo hohisi māmako ti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Ahiṃsayaṃ paraṃ loke piyo hohisi māmako ti.
Bhaṇitañ-ca:
Niggaṇhe niggahārahaṃ, paggaṇhe paggahārahan-ti.
Ahiṃsayaṃ paraṃ loke piyo hohisi māmako ti,
sabbesaṃ mahārāja tathāgatānaṃ anumataṃ etaṃ, esā anusatthi, esā dhammadesanā, dhammo hi mahārāja ahiṃsālakkhaṇo, sabhāvavacanaṃ etaṃ. Yaṃ pana mahārāja Tathāgato āha:
Niggaṇhe niggahārahaṃ, paggaṇhe paggahārahan-ti, bhāsā esā. Uddhataṃ mahārāja cittaṃ niggahetabbaṃ, līnaṃ cittaṃ paggahetabbaṃ; akusalaṃ cittaṃ niggahetabbaṃ, kusalaṃ cittaṃ paggahetabbaṃ; ayoniso manasikāro niggahetabbo, yoniso manasikāro paggahetabbo;


[page 186]
186
micchā paṭipanno niggahetabbo, sammā paṭipanno paggahetabbo; anariyo niggahetabbo, ariyo paggahetabbo; coro niggahetabbo, acoro paggahetabbo ti.
Hotu bhante Nāgasena, idāni tvaṃ paccāgato si mama visayaṃ, yam-ahaṃ pucchāmi so me attho upagato; coro pana bhante Nāgasena niggaṇhantena kathaṃ niggahetabbo ti. - Coro     mahārāja niggaṇhantena evaṃniggahetabbo:paribhāsaniyo paribhāsitabbo, daṇḍaniyo daṇ ḍetabbo , pabbājaniyo pabbājetabbo, bandhaniyo bandhitabbo, ghātaniyo ghātetabbo ti. - Yaṃ pana bhante Nāgasena corānaṃ ghātanaṃ taṃ tathāgatānaṃ anumatan-ti. - Na hi mahārājāti. - Kissa pana coro anusāsaniyo anumato tathāgatānan-ti. - Yo so mahārāja ghātīyati na so tathāgatānaṃ anumatiyā ghātīyati, sayaṃkatena so ghātīyati, api ca dhammānusatthiṃ anusāsīyati, sakkā pana mahārāja purisaṃ akārakaṃ anaparādhaṃ vīthiyaṃ, carantaṃ gahetvā matimatā ghātayitun-ti. - Na hi bhante ti. - Kena kāraṇena mahārājāti. - Akārakattā bhante ti. - Evam-eva kho mahārāja na coro tathāgatānaṃ anumatiyā haññati, sayaṃkatena so haññati, kim-pan'; ettha anusāsako kañci dosaṃ āpajjatīti. - Na hi bhante ti. - Tena hi mahārāja tathāgatānaṃ anusatthi samā anusatthi hotīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Akkodhano vigatakhilo 'ham-asmīti.
Puna ca Tathāgato there Sāriputta-Moggallāne saparise paṇāmesi. Kin-nu kho bhante Nāgasena Tathāgato kupito parisaṃ paṇāmesi udāhu tuṭṭho paṇāmesi:


[page 187]
187
[... content straddling page break has been moved to the page above ...] etaṃ tāva jānāhi imaṃ nāmāti. Yadi bhante Nāgasena kupito parisaṃ paṇāmesi, tena hi Tathāgatassa kodho appativattito. Yadi tuṭṭho paṇāmesi, tena hi avatthusmiṃ ajānantena paṇāmitā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārājā Bhagavatā.
Akkodhano vigatakhilo 'ham-asmīti.
Paṇāmitā ca therā Sāriputta-Moggallānā saparisā, tañ-ca pana na kopena. Idha mahārāja kocid eva puriso mahāpaṭhaviyā mūle vā khāṇuke vā pāsāṇe vā kaṭhale vā visame vā bhūmibhāge khalitvā patati, api nu kho mahārāja mahāpaṭhavī kupitā taṃ pātetīti. - Na hi bhante, na-tthi mahāpaṭhaviyā kopo vā pasādo vā.
anunaya-paṭighavippamuttā mahāpaṭhavī, sayam-eva so alaso khalitvā patito ti. - Evam-eva kho mahārāja na-tthi tathāgatānaṃ kopo vā pasādo vā, anunaya-paṭighavippamuttā tathāgatā arahanto sammāsambuddhā, atha kho sayaṃkaten'; eva te attano aparādhena paṇāmitā. Idha pana mahārāja mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippam-eva nicchubhati, thalaṃ ussādeti;
api nu kho mahārāja mahāsamuddo kupito taṃ kuṇapaṃ nicchubhatīti. - Na hi bhante, na-tthi mahāsamuddassa kopo vā pasādo vā, anunaya-paṭighavippamutto mahāsamuddo ti. - Evam-eva kho mahārāja na-tthi tathāgatānaṃ kopo vā pasādo vā, anunaya-paṭighavippamuttā tathāgatā arahanto sammāsambuddhā, atha kho sayaṃkaten'; eva te attano aparādhena paṇāmitā. Yathā mahārāja paṭhaviyā khalito patīyati, evaṃ Jinasāsanavare khalito paṇāmīyati; yathā mahāsamudde mataṃ kuṇapaṃ nicchubhīyati,


[page 188]
188
[... content straddling page break has been moved to the page above ...] evaṃ Jinasāsanavare khalito paṇāmīyati. Yaṃ pana te mahārāja Tathāgato paṇāmesi, tesaṃ atthakāmo hitakāmo sukhakāmo visuddhikāmo:
evaṃ ime jāti-jarā-byādhi-maraṇena parimuccissantīti paṇāmesīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Tatiyo vaggo.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā.
Etad-aggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ, yad-idaṃ Mahāmoggallāno ti. Puna ca kira so laguḷehi paripothito bhinnasīso sañcuṇṇitaṭṭhi maṃsa-dhamani-majja-parikatto parinibbuto. Yadi bhante Nāgasena thero Mahāmoggallāno iddhiyā koṭiṃ gato, tena hi: laguḷehi paripothito parinibbuto ti yaṃ vacanaṃ taṃ micchā. Yadi laguḷehi paripothito parinibbuto, tena hi:
iddhiyā koṭiṃ gato ti tam-pi vacanaṃ micchā. Kin-na samattho iddhiyā attano upaghātaṃ apanayituṃ, sadevakassa pi lokassa paṭisaraṇaṃ bhavituṃ araho ti.
Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Etad-aggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ, yad-idaṃ Mahāmoggallāno ti. Āyasmā ca Mahāmoggallāno laguḷahato parinibbuto, tañ-ca pana kammādhiggahitenāti. - Nanu bhante Nāgasena iddhimato iddhivisayo pi kammavipāko pi dve acintiyā,


[page 189]
189
[... content straddling page break has been moved to the page above ...] acintiyena acintiyaṃ apanayitabbaṃ. Yathā nāma bhante keci phalakāmā kapitthena kapitthaṃ pothenti, ambena ambaṃ pothenti, evam-eva kho bhante Nāgasena acintiyena acintiyaṃ pothayitvā apanetabban-ti. - Acintiyānam-pi mahārāja ekaṃ adhimattaṃ balavataraṃ. Yathā mahārāja mahiyā rājāno honti samajaccā, samajaccānam-pi tesaṃ eko sabbe abhibhavitvā āṇaṃ pavatteti, evam-eva kho mahārāja tesaṃ acintiyānaṃ kammavipākaṃ yeva adhimattaṃ balavataraṃ, kammavipākaṃ yeva sabbe abhibhaviya āṇaṃ pavatteti, kammādhiggahitassa avasesā kiriyā okāsaṃ na labhanti. Idha pana mahārāja koci puriso kismicid-eva pakaraṇe aparajjhati, na tassa mātā vā pitā vā bhagini-bhātaro vā sakhi-sahāyakā vā tāyanti, atha kho rājā yeva tattha abhibhaviya āṇaṃ pavatteti, kiṃ tattha kāraṇaṃ: aparādhikatā; evam-eva kho, mahārāja tesaṃ acintiyānaṃ kammavipākaṃ yeva adhimattaṃ balavataraṃ, kammavipākaṃ yeva sabbe abhibhaviya āṇaṃ pavatteti, kammādhiggahitassa avasesā kiriyā okāsaṃ na labhanti. Yathā vā pana mahārāja mahiyā davaḍāhe samuṭṭhite ghaṭasahassam-pi udakaṃ na sakkoti nibbāpetuṃ, atha kho aggi yeva tattha abhibhaviya āṇaṃ pavatteti, kiṃ tattha kāraṇaṃ: balavatā tejassa; evam-eva kho mahārāja tesaṃ acintiyānaṃ kammavipākaṃ yeva adhimattaṃ balavataraṃ, kammavipākaṃ yeva sabbe abhibhaviya āṇaṃ pavatteti, kammādhiggahitassa avasesā kiriyā okāsaṃ na labhanti. Tasmā mahārāja āyasmato Mahāmoggallānassa kammādhiggahitassa laguḷehi pothiyamānassa iddhiyā samannāhāro nāhosīti.
- Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.


[page 190]
190
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Tathāgatappavedito bhikkhave dhammavinayo vivaṭo virocati no paṭicchanno ti. Puna ca Pātimokkhuddeso kevalañ-ca Vinayapiṭakaṃ pihitaṃ paṭicchannaṃ. Yadi bhante Nāgasena Jinasāsane yuttaṃ vā pattaṃ vā samayaṃ vā labhetha, Vinayapaṇṇatti vivaṭā sobheyya, kena kāraṇena: kevalaṃ tattha sikkhā saṃyamo niyamo sīlaguṇa-ācāra-paṇṇatti attharaso dhammaraso vimuttiraso.
Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: Tathāgatappavedito bhikkhave dhammavinayo vivaṭo virocati no paṭicchanno ti, tena hi: Pātimokkhuddeso kevalañ-ca Vinayapiṭakaṃ pihitaṃ paṭicchannan-ti yaṃ vacanaṃ taṃ micchā. Yadi Pātimokkhuddeso kevalañ-ca Vinayapiṭakaṃ pihitaṃ paṭicchannaṃ, tena hi: Tathāgatappavedito bhikkhave dhammavinayo vivaṭo virocati no paṭicchanno ti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Tathāgatappavedito bhikkhave dhammavinayo vivaṭo virocati no paṭicchanno ti. Puna ca Pātimokkhuddeso kevalañ-ca Vinayapiṭakaṃ pihitaṃ paṭicchannaṃ. tañ-ca pana na sabbesaṃ, sīmaṃ katvā pihitaṃ. Tividhena mahārāja Bhagavatā Pātimokkhuddeso sīmaṃ katvā pihito:pubbakānaṃ tathāgatānaṃ vaṃsavasena pihito, dhammassa garukattā pihito, bhikkhubhūmiyā garukattā pihito. Kathaṃ pubbakānaṃ tathāgatānaṃ vaṃsavasena Pātimokkhuddeso sīmaṃ katvā pihito: vaṃso eso mahārāja sabbesaṃ pubbakānaṃ tathāgatānaṃ, yad-idaṃ bhikkhumajjhe Pātimokkhuddeso, avasesānaṃ pihito. Yathā mahārāja khattiyānaṃ khattiyamāyā khattiyesu yeva carati, evam-etaṃ khattiyānaṃ lokassa paveṇi avasesānaṃ pihitā;


[page 191]
191
evam-eva kho mahārāja vaṃso eso sabbesaṃ pubbakānaṃ tathāgatānaṃ, yad-idaṃ bhikkhumajjhe Pāṭimokkhuddeso.
avasesānaṃ pihito. Yathā vā pana mahārāja mahiyā gaṇā vattanti, seyyathidaṃ: mallā atoṇā pabbatā dhammagiriyā brahmagiriyā natakā naccakā langhakā pisācā maṇibhaddā puṇṇabaddha candima-suriyā siridevatā kalidevatā sivā vasudevā ghanikā asipāsā bhaddiputtā, tesaṃ tesaṃ rahassaṃ tesu tesu gaṇesu yeva carati, avasesānaṃ pihitaṃ; evam-eva kho mahārāja vaṃso eso sabbesaṃ pubbakānaṃ tathāgatānaṃ, yad-idaṃ bhikkhumajjhe Pātimokkhuddeso, avasesānaṃ pihito. Evaṃ pubbakānaṃ tathāgatānaṃ vaṃsavasena Pātimokkhuddeso sīmaṃ katvā pihito. Kathaṃ dhammassa garukattā Pātimokkhuddeso sīmaṃ katvā pihito: dhammo mahārāja garuko bhāriyo, tattha sammattakārī aññaṃ ārādheti, taṃ tattha paramparāsammattakāritāya pāpuṇāti, na taṃ tattha pa- ramparāsammattakāritāya pāpuṇāti; mā cāyaṃ sāradhammo varadhammo asammattakārīnaṃ hatthagato oñāto avañāto hīḷito khīḷito garahito bhavatu, mā cāyaṃ sāradhammo varadhammo dujjanagato oñāto avañāto hīḷito khīḷito garahito bhavatūti evaṃ dhammassa garukattā Pātimokkhuddeso sīmaṃ katvā pihito. Yathā mahārāja sāra-vara-pavara-abhijāta-jātimanta-rattalohitacandanaṃ nāma Savarapuram-anugataṃ oñātaṃ avañātaṃ hīḷitaṃ khīḷitaṃ garahitaṃ bhavati, evam-eva kho mahārāja:
mā 'yaṃ sāradhammo varadhammo paramparāasammattakārīnaṃ hatthagato oñāto avañāto hīḷito khīḷito garahito bhavatu, mā cāyaṃ sāradhammo varadhammo dujjanagato oñāto avañāto hīḷito khīḷito garahito bhavatūti evaṃ dhammassa garukattā Pātimokkhuddeso sīmaṃ katvā pihito.


[page 192]
192
[... content straddling page break has been moved to the page above ...] Kathaṃ bhikkhubhūmiyā garukattā Pātimokkhuddeso sīmaṃ katvā pihito: bhikkhubhāvo kho mahārāja atuliyo appamāṇo anagghaniyo, na sakkā kenaci agghāpetuṃ tuletuṃ parimetuṃ, mā 'yaṃ evarūpe bhikkhubhāve ṭhito lokena samasamo bhavatūti bhikkhūnaṃ yeva antare Pātimokkhuddeso carati. Yathā mahārāja loke varapavarabhaṇḍaṃ, vatthaṃ vā attharaṇaṃ vā gaja-turanga-rathasuvaṇṇa-rajata-maṇi-muttā-itthiratanādīni vā nijjitakammasūrā vā, sabbe te rājānam-upagacchanti, evam-eva kho mahārāja yāvatā loke sikkhā-sugatāgamapariyattiācārasaṃyama-sīlasaṃvaraguṇā sabbe te bhikkhusanghamupagatā bhavanti. Evaṃ bhikkhubhūmiyā garukattā Pātimokkhuddeso sīmaṃ katvā pihito ti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Sampajānamusāvāde pārājiko hotīti. Puna ca bhaṇitaṃ:
Sampajānamusāvāde lahukaṃ āpattiṃ āpajjati ekassa santike desanāvatthukan-ti. Bhante Nāgasena, ko pan'; ettha viseso, kiṃ kāraṇaṃ yañ-c'; ekena musāvādena ucchijjati, yañ-c'; ekena musāvādena satekiccho hoti.
Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: Sampajānamusāvāde pārājiko hotīti, tena hi: Sampajānamusāvāde lahukaṃ āpattiṃ āpajjati ekassa santike desanāvatthukan-ti yaṃ vacanaṃ taṃ micchā. Yadi Tathāgatena bhaṇitaṃ: Sampajānamusāvāde lahukaṃ āpattiṃ āpajjati ekassa santike desanāvatthukan-ti, tena hi: Sampajānamusāvāde pārājiko hotīti tam-pi vacanaṃ micchā.
Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.


[page 193]
193
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Sampajānamusāvāde pārājiko hotīti. Bhaṇitañ-ca: Sampajānamusāvāde lahukaṃ āpattiṃ āpajjati ekassa santike desanāvatthukan-ti. Tañ-ca pana vatthuvasena garuka-lahukaṃ hoti. Taṃ kim-maññasi mahārāja: idha koci puriso parassa pāṇinā pahāraṃ dadeyya, tassa tumhe kiṃ daṇḍaṃ dhārethāti. - Yadi so bhante āha: nakkhamāmīti, tassa mayaṃ akkhamamāne kahāpaṇaṃ harāpemāti. - Idha pana mahārāja so yeva puriso tava pāṇinā pahāraṃ dadeyya, tassa pana ko daṇḍo ti. Hattham-pi 'ssa bhante chedāpeyyāma, pādam-pi chedāpeyyāma, yāva sīsaṃ kaḷīracchejjaṃ chedāpeyyāma, sabbam-pi taṃ gehaṃ vilumpāpeyyāma, ubhatopasse yāva sattamaṃ kulaṃ samugghātāpeyyāmāti. - Ko pan'; ettha mahārāja viseso, kiṃ kāraṇaṃ yaṃ ekassa pāṇippahāre sukhumo kahāpaṇo daṇḍo, yaṃ tava pāṇippahāre hatthacchejjaṃ pādacchejjaṃ yāva kaḷīracchejjaṃ sabbagehādānaṃ ubhatopasse yāva sattamakulā samugghāto ti.
-Manussantarena bhante ti. - Evam-eva kho mahārāja sampajānamusāvādo vatthuvasena garuka-lahuko hotīti. Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā Dhammatādhammapariyāye: Pubbe va bodhisattānaṃ mātāpitaro niyatā honti, bodhi niyatā hoti, aggasāvakā niyatā honti, putto niyato hoti, upaṭṭhāko niyato hotīti.
Puna ca tumhe bhaṇatha: Tusite kāye ṭhito Bodhisatto aṭṭha mahāvilokanāni viloketi: kālaṃ viloketi, dīpaṃ viloketi, desaṃ viloketi, kulaṃ viloketi, janettiṃ viloketi, āyuṃ viloketi, māsaṃ viloketi, nekkhammaṃ viloketīti.


[page 194]
194
Bhante Nāgasena, aparipakke ñāṇe bujjhanaṃ na-tthi, paripakke ñāṇe na sakkā nimesantaram-pi āgametuṃ, anatikkamanīyaṃ paripakkamānasaṃ; kasmā Bodhisatto kālaṃ viloketi: kamhi kāle uppajjāmīti. Aparipakke ñāṇe bujjhanaṃ na-tthi, paripakke ñāṇe na sakkā nimesantaram-pi āgametuṃ; kasmā Bodhisatto kulaṃ viloketi: kamhi kule uppajjāmīti. Yadi bhante Nāgasena pubbe va Bodhisattassa mātāpitaro niyatā, tena hi: kulaṃ viloketīti yaṃ vacanaṃ taṃ micchā; yadi kulaṃ viloketi, tena hi: pubbe va Bodhisattassa mātāpitaro niyatā ti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Niyatā mahārāja pubbe va Bodhisattassa mātāpitaro, kulañ-ca Bodhisatto viloketi. Kin-ti pana kulaṃ viloketi: ye me mātāpitaro te khattiyā udāhu brāhmaṇā ti, evaṃ kulaṃ viloketi. Aṭṭhannaṃ mahārāja pubbe va anāgataṃ oloketabbaṃ hoti, katamesaṃ aṭṭhannaṃ: vāṇijassa mahārāja pubbe va vikkayabhaṇḍaṃ oloketabbaṃ hoti, hatthināgassa pubbe va soṇḍāya anāgato maggo oloketabbo hoti, sākaṭikassa pubbe va anāgataṃ titthaṃ oloketabbaṃ hoti, niyyāmakassa pubbe va anāgataṃ tīraṃ oloketvā nāvā pesetabbā hoti, bhisakkassa pubbe va āyuṃ oloketvā āturo upasankamitabbo hoti, uttarasetussa pubbe va thirāthirabhāvaṃ jānitvā abhirūhitabbaṃ hoti, bhikkhussa pubbe va anāgataṃ kālaṃ paccavekkhitvā bhojanaṃ bhuñjitabbaṃ hoti, bodhisattānaṃ pubbe va kulaṃ oloketabbaṃ hoti: khattiyakulaṃ vā brāhmaṇakulaṃ vā ti. Imesaṃ kho mahārāja aṭṭhannaṃ pubbe va anāgataṃ oloketabbaṃ hotīti. - Sādhu bhante Nāgasena, evametaṃ, tathā sampaṭicchāmīti.


[page 195]
195
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā: Na bhikkhave attānaṃ pātetabbaṃ, yo pāteyya yathādhammo kāretabbo ti. Puna ca tumhe bhaṇatha: Yattha katthaci Bhagavā sāvakānaṃ dhammaṃ desayamāno anekapariyāyena jātiyā jarāya byādhino maraṇassa samucchedāya dhammaṃ deseti, yo hi koci jāti-jarā-byādhi-maraṇaṃ samatikkamati taṃ paramāya pasaṃsāya pasaṃsatīti.
Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: Na bhikkhave attānaṃ pātetabbaṃ, yo pāteyya yathādhammo kāretabbo ti, tena hi: jātiyā jarāya byādhino maraṇassa samucchedāya dhammaṃ desetīti yaṃ vacanaṃ taṃ micchā. Yadi jātiyā jarāya byādhino maraṇassa samucchedāya dhammaṃ deseti, tena hi: Na bhikkhave attānaṃ pātetabbaṃ, yo pāteyya yathādhammo kāretabbo ti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Na bhikkhave attānaṃ pātetabbaṃ, yo pāteyya yathādhammo kāretabbo ti. Yattha katthaci Bhagavatā sāvakānaṃ dhammaṃ desayamānena ca anekapariyāyena jātiyā jarāya byādhino maraṇassa samucchedāya dhammo desito.
Tattha pana kāraṇaṃ atthi yena Bhagavā kāraṇena paṭikkhipi samādapesi cāti. - Kim-pan'; ettha bhante Nāgasena kāraṇaṃ yena Bhagavā kāraṇena paṭikkhipi samādapesi cāti. - Sīlavā mahārāja sīlasampanno agadasamo sattānaṃ kilesavisavināsane, osadhasamo sattānaṃ kilesabyādhivūpasame, udakasamo sattānaṃ kilesarajojallāpaharaṇe, maṇiratanasamo sattānaṃ sabbasampattidāne, nāvāsamo sattānaṃ caturoghapāragamane, satthavāhasamo sattānaṃ jātikantāratāraṇe, vātasamo sattānaṃ tividhaggisantāpanibbāpane, mahāmeghasamo sattānaṃ mānasaparipūraṇe, ācariyasamo sattānaṃ kusalasikkhāpane, sudesikasamo sattānaṃ khemapatham-ācikkhane. Evarūpo mahārāja bahuguṇo anekaguṇo appamāṇaguṇo guṇarāsi guṇapuñjo sattānaṃ vaḍḍhikaro sīlavā mā vinassīti sattānaṃ anukampāya mahārāja Bhagavā sikkhāpadaṃ paññāpesi:


[page 196]
196
[... content straddling page break has been moved to the page above ...] Na bhikkhave attānaṃ pātetabbaṃ, yo pāteyya yathādhammo kāretabbo ti. Idamettha mahārāja kāraṇaṃ yena kāraṇena Bhagavā paṭikkhipi. Bhāsitam-p'; etaṃ mahārāja therena Kumārakassapena vicitrakathikena Pāyāsirājaññassa paralokaṃ dīpayamānena: Yathā yathā kho rājañña samaṇabrāhmaṇā sīlavanto kalyāṇadhammā ciraṃ dīgham-addhānaṃ tiṭṭhanti, tathā tathā bahujanahitāya paṭipajjanti bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti. Kena pana kāraṇena Bhagavā samādapesi: jāti pi mahārāja dukkhā, jarā pi dukkhā, byādhi pi dukkhā, maraṇam-pi dukkhaṃ, soko pi dukkho, paridevo pi dukkho, dukkham-pi dukkhaṃ, domanassam-pi dukkhaṃ, upāyāso pi dukkho, appiyehi sampayogo pi dukkho, piyehi vippayogo pi dukkho, mātumaraṇam-pi dukkhaṃ, pitumaraṇam-pi dukkhaṃ, bhātumaraṇam-pi dukkhaṃ, bhaginimaraṇam-pi dukkhaṃ, puttamaranam-pi dukkhaṃ, dāramaraṇam-pi dukkhaṃ, ñātimaraṇam-pi dukkhaṃ, ñātibyasanam-pi dukkhaṃ, rogabyasanam-pi dukkhaṃ, bhogabyasanam-pi dukkhaṃ, sīlabyasanam-pi dukkhaṃ, diṭṭhibyasanam-pi dukkhaṃ, rājabhayam-pi dukkhaṃ, corabhayam-pi dukkhaṃ, veribhayam-pi dukkhaṃ, dubbhikkhabhayam-pi dukkhaṃ, aggibhayam-pi ḍukkhaṃ, udakabhayam-pi dukkhaṃ, ūmibhayam- pi dukkhaṃ, āvaṭṭabhayam-pi dukkhaṃ, kumbhīlabhayam-pi dukkhaṃ, susukābhayam-pi dukkhaṃ, attānuvādabhayam-pi dukkhaṃ, parānuvādabhayam-pi dukkhaṃ, daṇḍabhayam-pi dukkhaṃ, duggatibhayam-pi dukkhaṃ, parisasārajjabhayam-pi dukkhaṃ, ājīvikabhayam-pi dukkhaṃ, maraṇabhayam-pi dukkhaṃ, vettehi tāḷanam-pi dukkhaṃ,


[page 197]
197
[... content straddling page break has been moved to the page above ...] kasāhi tāḷanam-pi dukkhaṃ, addhadaṇḍakehi tāḷanam-pi dukkhaṃ, hatthacchedanam-pi dukkhaṃ, pādacchedanam-pi dukkhaṃ, hatthapādacchedanam-pi dukkhaṃ, kaṇṇacchedanam-pi dukkhaṃ, nāsacchedanam-pi dukkhaṃ, kaṇṇanāsacchedanam-pi dukkhaṃ, bilangathālikam-pi dukkhaṃ, sankhamuṇḍikam-pi dukkhaṃ, Rāhumukham-pi dukkhaṃ, jotimālakam-pi dukkhaṃ, hatthapajjotikam-pi dukkhaṃ, erakavattikampi dukkhaṃ, cīrakavāsikam-pi dukkhaṃ, eṇeyyakam-pi dukkhaṃ, baḷisamaṃsikam-pi dukkhaṃ, kahāpaṇakam-pi dukkhaṃ, khārāpatacchikam-pi dukkhaṃ, palighaparivattikam-pi dukkhaṃ, palālapīṭhakam-pi dukkhaṃ, tattena [pi] telena osiñcanam-pi dukkhaṃ, sunakhehi khādāpanam-pi dukkhaṃ, jīvasūlāropanam-pi dukkhaṃ, asinā sīsacchedanam-pi dukkhaṃ, evarūpāni evarūpāni mahārāja bahuvidhāni anekavidhāni dukkhāni saṃsāragato anubhavati. Yathā mahārāja Himavante pabbate abhivaṭṭaṃ udakaṃ Gangāya nadiyā pāsāṇa-sakkhara-kharamarumba-āvaṭṭa-gaggalaka-ūmikavankacadika-āvaraṇanīvarana-mūlaka-sākhāsu pariyottharati, evam-eva kho mahārāja evarūpāni evarūpāni bahuvidhāni anekavidhāni dukkhāni saṃsāragato anubhavati. Pavattaṃ mahārāja dukkhaṃ, appavattaṃ sukhaṃ, appavattassa guṇaṃ pavatte ca bhayaṃ dīpayamāno mahārāja Bhagavā appavattassa sacchikiriyāya jāti-jarā-byādhi-maraṇasamatikkamāya samādapesi. Idam-ettha mahārāja kāraṇaṃ yena kāraṇena Bhagavā samādapesīti. - Sādhu bhante Nāgasena, sunibbeṭhito pañho, sukathitaṃ kāraṇaṃ, evam-etaṃ, tathā sampaṭicchāmīti.


[page 198]
198
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā: Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādas'; ānisaṃsā pāṭikankhā, katame ekādasa:
sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammūḷho kālaṃ karoti, uttariṃ appaṭivijjhanto brahmalokūpago hotīti. Puna ca tumhe bhaṇatha: Sāmo kumāro mettāvihārī migasanghena parivuto pavane vicaranto Piliyakkhena raññā viddho visapītena sallena tatth'; eva mucchito patito ti. Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: Mettāya bhikkhave-pe-brahmalokūpago hotīti, tena hi: Sāmo kumāro mettāvihārī migasanghena parivuto pavane vicaranto Piliyakkhena raññā viddho visapītena sallena tatth'; eva mucchito patito ti yaṃ vacanaṃ taṃ micchā. Yadi Sāmo kumāro mettāvihārī migasaṅghena parivuto pavane vicaranto Piliyakkhena raññā viddho visapītena sallena tatth'; eva mucchito patito, tena hi: Mettāya bhikkhave-pe-nāssa aggi vā visaṃ vā satthaṃ vā kamatīti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho sunipuṇo parisaṇho sukhumo gambhīro, api sunipuṇānaṃ manujānaṃ gatte sedaṃ moceyya, so tavānuppatto, vijaṭehi taṃ mahājaṭājaṭitaṃ, anāgatānaṃ Jinaputtānaṃ cakkhuṃ dehi nibbāhanāyāti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Mettāya bhikkhave-pe-nāssa aggi vā visaṃ vā satthaṃ vā kamatīti. Sāmo ca kumāro mettāvihārī migasanghena parivuto pavane vicaranto Piliyakkhena raññā viddho visapītena sallena tatth'; eva mucchito patito. Tattha pana mahārāja kāraṇaṃ atthi.


[page 199]
199
[... content straddling page break has been moved to the page above ...] Katamaṃ tattha kāraṇaṃ: n'; ete mahārāja guṇā puggalassa, mettābhāvanāy'; ete guṇā. Sāmo mahārāja kumāro ghaṭaṃ ukkhipanto tasmiṃ khaṇe mettābhāvanāya pamatto ahosi. Yasmiṃ mahārāja khaṇe puggalo mettaṃ samāpanno hoti, na tassa puggalassa tasmiṃ khaṇe aggi vā visaṃ vā satthaṃ vā kamati, tassa ye keci ahitakāmā upagantvā taṃ na passanti, na tasmiṃ okāsaṃ labhanti; n'; ete mahārāja guṇā puggalassa, mettābhāvanāy'; ete guṇā. Idha mahārāja puriso sangāmasūro abhejjakavacajālikaṃ sannayhitvā sangāmaṃ otareyya, tassa sarā khittā upagantvā patanti vikiranti, na tasmiṃ okāsaṃ labhanti; n'; eso mahārāja guṇo sangāmasūrassa, abhejjakavacajālikāy'; eso guṇo, yassa sarā khittā upagantvā patanti vikiranti. Evameva kho mahārāja n'; ete guṇā puggalassa, mettābhāvanāy'ete guṇā; yasmiṃ mahārāja khaṇe puggalo mettaṃ samāpanno hoti na tassa puggalassa tasmiṃ khaṇe aggi vā visaṃ vā satthaṃ vā kamati, tassa ye keci ahitakāmā upagantvā taṃ na passanti, tasmiṃ okāsaṃ na labhanti;
n'; ete mahārāja guṇā puggalassa, mettābhāvanāy'; ete guṇā. Idha pana mahārāja puriso dibbaṃ antaradhānaṃ mūlaṃ hatthe kareyya, yāva taṃ mūlaṃ tassa hatthagataṃ hoti tāva na añño koci pakatimanusso taṃ purisaṃ passati, n'eso mahārāja guṇo purisassa, mūlass'; eso guṇo antaradhānassa, yaṃ so pakatimanussānaṃ cakkhupathe na dissati. Evam-eva kho mahārāja n'; ete guṇā puggalassa, mettābhāvanāy'; ete guṇā; yasmiṃ mahārāja khaṇe puggalo mettaṃ samāpanno hoti na tassa puggalassa tasmiṃ khaṇe aggi vā visaṃ vā satthaṃ vā kamati, tassa ye keci ahitakāmā upagantvā taṃ na passanti, na tasmiṃ okāsaṃ labhanti; n'; ete mahārāja guṇā puggalassa, mettābhāvanāy'; ete guṇā. Yathā vā pana mahārāja purisaṃ sukataṃ mahatimahāleṇam-anupaviṭṭhaṃ mahatimahāmegho abhivassanto na sakkoti temayituṃ,


[page 200]
200
[... content straddling page break has been moved to the page above ...] n'; eso mahārāja guṇo purisassa, mahāleṇassa so guṇo, yaṃ mahatimahāmegho abhivassamāno na taṃ temeti; evameva kho mahārāja n'; ete guṇā puggalassa, mettābhāvanāy'; ete guṇā, yasmiṃ mahārāja khaṇe puggalo mettaṃ samāpanno hoti na tassa puggalassa tasmiṃ khaṇe aggi vā visaṃ vā satthaṃ vā kamati, tassa ye keci ahitakāmā upagantvā taṃ na passanti, na tassa sakkonti ahitaṃ kātuṃ, n'; ete mahārāja guṇā puggalassa, mettābhāvanāy'; ete guṇā ti. - Acchariyaṃ bhante Nāgasena, abbhutaṃ bhante Nāgasena, sabbapāpanivāraṇā mettābhāvanā ti. Sabbakusalaguṇāvahā mahārāja mettābhāvanā hitānam-pi ahitānam -pi, ye te satṭā viññāṇabaddhā sabbesaṃ mahānisaṃsā mettābhāvanā saṃvibhajitabbā ti.
Bhante Nāgasena, kusalakārissa pi akusalakārissa pi vipāko samasamo udāhu koci viseso atthīti. - Atthi mahārāja kusalassa ca akusalassa ca viseso, kusalaṃ mahārāja sukhavipākaṃ saggasaṃvattanikaṃ, akusalaṃ dukkhavipākaṃ nirayasaṃvattanikan-ti. - Bhante Nāgasena, tumhe bhaṇatha: Devadatto ekantakaṇho ekantakaṇhehi dhammehi samannāgato, Bodhisatto ekantasukko ekantasukkehi dhammehi samannāgato ti. Puna ca Devadatto bhave bhave yasena ca pakkhena ca Bodhisattena samasamo hoti, kadāci adhikataro vā. Yadā Devadatto nagare Bārāṇasiyaṃ Brahmadattassa rañño purohitaputto ahosi, tadā Bodhisatto chavakacaṇḍālo ahosi vijjādharo, vijjaṃ parijapitvā akāle ambaphalāni nibbattesi; ettha tāva Bodhisatto Devadattato jātiyā nihīno yasasā ca nihīno.


[page 201]
201
[... content straddling page break has been moved to the page above ...] Puna ca paraṃ yadā Devadatto rājā ahosi mahāmahīpati sabbakāmasamangī, tadā Bodhisatto tassūpabhogo ahosi hatthināgo sabbalakkhaṇasampanno, tassa cārugativilāsaṃ asahamāno rājā vadham-icchanto hatthācariyaṃ evam-avoca: asikkhito te ācariya hatthināgo, tassa ākāsagamanaṃ nāma kāraṇaṃ karohīti; tattha pi tāva Bodhisatto Devadattato jātiyā nihīno, lāmako tiracchānagato. Puna ca paraṃ yadā Devadatto manusso ahosi pavane naṭṭhāyiko, tadā Bodhisatto Mahāpaṭhavī nāma makkaṭo ahosi; ettha pi tāva dissati viseso manussassa ca tiracchānagatassa ca, ettha pi tāva Bodhisatto Devadattato jātiyā nihīno. Puna ca paraṃ yadā Devadatto manusso ahosi, Soṇuttaro nāma nesādo balavā balavataro nāgabalo, tadā Bodhisatto Chaddanto nāma nāgarājā ahosi, tadā so luddako taṃ hatthināgaṃ ghātesi;
tattha pi tāva Devadatto va adhikataro. Puna ca paraṃ yadā Devadatto manusso ahosi vanacāraṇo aniketavāsī, tadā Bodhisatto sakuṇo ahosi tittiro mantajjhāyī, tadā pi so vanacāraṇo taṃ sakuṇaṃ ghātesi; tattha pi tāva Devadatto va jātiyā adhikataro. Puna ca paraṃ yadā Devadatto Kalābu nāma Kāsirājā ahosi, tadā Bodhisatto tāpaso ahosi khantivādī, tadā so rājā tassa tāpasassa kuddho hatthapāde vaṃsakaḷīre viya chedāpesi; tattha pi tāva Devadatto yeva adhikataro jātiyā ca yasena ca.
Puna ca paraṃ yadā Devadatto manusso ahosi vanacaro, tadā Bodhisatto Nandiyo nāma vānarindo ahosi, tadā pi so vanacaro taṃ vanarindaṃ ghātesi saddhiṃ mātarā kaniṭṭhabhātikena ca; tattha pi tāva Devadatto yeva adhikataro jātiyā. Puna ca paraṃ yadā Devadatto manusso ahosi acelako Kārambhiyo nāma, tadā Bodhisatto Paṇḍarako nāma nāgarājā ahosi; tattha pi tāva Devadatto yeva adhikataro jātiyā.


[page 202]
202
[... content straddling page break has been moved to the page above ...] Puna ca paraṃ yadā Devadatto manusso ahosi pavane jaṭilako, tadā Bodhisatto Tacchako nāma mahāsūkaro ahosi; tattha pi tāva Devadatto yeva jātiyā adhikataro. Puna ca paraṃ yadā Devadatto Cetīsu Suraparicaro nāma rājā ahosi uparipurisamatte gagane vehāsangamo, tadā Bodhisatto Kapilo nāma brāhmaṇo ahosi; tattha pi tāva Devadatto yeva adhikataro jātiyā ca yasena ca. Puna ca paraṃ yadā Devadatto manusso ahosi Sāmo nāma, tadā Bodhisatto Ruru nāma migarājā ahosi; tattha pi tāva Devadatto yeva jātiyā adhikataro. Puna ca paraṃ yadā Devadatto manusso ahosi luddako pavanacaro, tadā Bodhisatto hat- thināgo ahosi, so luddako tassa hatthināgassa sattakkhattuṃ dante chinditvā hari; tattha pi tāva Devadatto yeva yoniyā adhikataro. Puna ca paraṃ yadā Devadatto sigālo ahosi khattiyadhammo, so yāvatā Jambudīpe padesarājāno te sabbe anuyutte akāsi, tadā Bodhisatto Vidhuro nāma paṇḍito ahosi; tattha pi tāva Devadatto yeva yasena adhikataro. Puna ca paraṃ yadā Devadatto hatthināgo hutvā laṭukikāya sakuṇikāya puttake ghātesi, tadā Bodhisatto pi hatthināgo ahosi yūthapati; tattha tāva ubho pi te samasamā ahesuṃ. Puna ca paraṃ yadā Devadatto yakkho ahosi Adhammo nāma, tadā Bodhisatto pi yakko ahosi Dhammo nāma, tattha pi tāva ubho pi samasamā ahesuṃ. Puna ca paraṃ yadā Devadatto nāviko ahosi pañcannaṃ kulasatānaṃ issaro, tadā Bodhisatto pi nāviko ahosi pañcannaṃ kulasatānaṃ issaro; tattha pi tāva ubho pi samasamā va ahesuṃ.
Puna ca paraṃ yadā Devadatto satthavāho ahosi pañcannaṃ sakaṭasatānaṃ issaro, tadā Bodhisatto pi satthavāho ahosi pañcannaṃ sakaṭasatānaṃ issaro; tattha pi tāva ubho pi samasamā ahesuṃ. Puna ca paraṃ yadā Devadatto Sākho nāma migarājā ahosi,


[page 203]
203
[... content straddling page break has been moved to the page above ...] tadā Bodhisatto pi Nigrodho nāma migarājā ahosi; tattha pi tāva ubho pi samasamā ahesuṃ. Puna ca paraṃ yadā Devadatto Sākho nāma senāpati ahosi, tadā Bodhisatto Nigrodho nāma rājā ahosi; tattha pi tāva ubho pi samasamā ahesuṃ. Puna ca paraṃ yadā Devadatto Khanḍahālo nāma brāhmaṇo ahosi, tadā Bodhisatto Cando nāma rājakumāro ahosi; tadā ayaṃ Khaṇḍahālo yeva adhikataro. Puna ca paraṃ yadā Devadatto Brahmadatto nāma rājā ahosi, tadā Bodhisatto tassa putto Mahāpadumo nāma kumāro ahosi, tadā so rājā sakaputtaṃ corappapāte khipāpesi; yato kutoci pitā va puttānaṃ adhikataro hoti visiṭṭho ti tattha pi tāva Devadatto yeva adhikataro. Puna ca paraṃ yadā Devadatto Mahāpatāpo nāma rājā ahosi, tadā Bodhisatto tassa putto Dhammapālo nāma kumāro ahosi, tadā so rājā sakaputtassa hatthapāde sīsañ-ca chedāpesi; tattha pi tāva Devadatto yeva uttaro adhikataro. Ajj'; etarahi ubho pi Sakyakule jāyiṃsu, Bodhisatto Buddho ahosi sabbaññū lokanāyako, Devadatto tassa atidevadevassa sāsane pabbajitvā iddhiṃ nibbattetvā Buddhālayaṃ akāsi. Kin-nu kho bhante Nāgasena yaṃ mayā bhaṇitaṃ taṃ sabbaṃ tathaṃ udāhu vitathan-ti. - Yan-tvaṃ mahārāja bahuvidhaṃ kāraṇaṃ osāresi, sabban-taṃ tath'; eva no aññathā ti. Yadi bhante Nāgasena kaṇho pi sukko pi samasamagatikā honti, tena hi kusalam-pi akusalam-pi samasamavipākaṃ hotīti. - Na hi mahārāja kusalam-pi akusalam-pi samasamavipākaṃ hoti, na hi mahārāja, Devadatto sabbajanehi paṭiviruddho, Bodhisatto n'; eva paṭiviruddho, yo tassa Bodhisatte paṭivirodho so tasmiṃ tasmiṃ yeva bhave paccati phalaṃ deti. Devadatto pi mahārāja issariye ṭhito janapadesu ārakkhaṃ deti,


[page 204]
204
[... content straddling page break has been moved to the page above ...] setuṃ sabhaṃ puññasālaṃ kāreti, samaṇa-brāhmaṇānaṃ kapaṇiddhika-vanibbakānaṃ nāthānāthānaṃ yathāpaṇihitaṃ dānaṃ deti;
tassa so vipākena bhave bhave sampattiyo paṭilabhati.
Kass'; etaṃ mahārāja sakkā vattuṃ: vinā dānena damena saṃyamena uposathakammena sampattiṃ anubhavissatīti.
Yaṃ pana tvaṃ mahārāja evaṃ vadesi: Devadatto ca Bodhisatto ca ekato anuparivattantīti, so na jātisatassa accayena samāgamo ahosi, na jātisahassassa accayena, na jātisatasahassassa accayena, kadāci karahaci bahunnaṃ ahorattānaṃ accayena samāgamo ahosi. Yaṃ pan'; etaṃ mahārāja Bhagavatā kāṇakacchapopamaṃ upadassitaṃ manussattapaṭilābhāya, tathūpamaṃ mahārāja imesaṃ samāgamaṃ dhārehi. Na mahārāja Bodhisattassa Devadatten'; eva saddhiṃ samāgamo ahosi, thero pi mahārāja Sāriputto anekesu jātisatasahassesu Bodhisattassa pitā ahosi, mahāpitā ahosi, cullapitā ahosi, bhātā ahosi, putto ahosi, bhāgineyyo ahosi, mitto ahosi. Bodhisatto pi mahārāja anekesu jātisatasahassesu therassa Sāriputtassa pitā ahosi, mahāpitā ahosi, cullapitā ahosi, bhātā ahosi, putto ahosi, bhāgineyyo ahosi, mitto ahosi.
Sabbe pi mahārāja sattakāyapariyāpannā saṃsārasotam anugatā saṃsārasotena vuyhantā appiyehi pi piyehi pi samā- gacchanti. Yathā mahārāja udakaṃ sotena vuyhamānaṃ suci-asuci-kalyāṇa-pāpakena samāgacchati, evameva kho mahārāja sabbe pi sattakayapariyāpannā saṃsārasotam-anugatā saṃsārasotena vuyhantā appiyehi pi piyehi pi samāgacchanti. Devadatto mahārāja yakkho samāno attanā Adhammo pare adhamme niyojetvā sattapaññāsa vassakoṭiyo saṭṭhiñ-ca vassasatasahassāni mahāniraye pacci.


[page 205]
205
[... content straddling page break has been moved to the page above ...] Bodhisatto pi mahārāja yakkho samāno attanā Dhammo pare dhamme niyojetvā sattapaññāsa vassakoṭiyo saṭṭhiñ-ca vassasatasahassāni sagge modi sabbakāmasamangī. Api ca mahārāja Devadatto imasmiṃ bhave Buddhaṃ anāsādaniyam-āsādayitvā samaggañ-ca sanghaṃ bhinditvā paṭhaviṃ pāvisi; Tathāgato bujjhitvā sabbadhamme parinibbuto upadhisankhaye ti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena,bhāsitam-p'; etaṃ Bhagavatā:
Sace labhetha khaṇaṃ vā raho vā,
nimantakaṃ vā pi labhetha tādisiaṃ,
sabbā pi itthiyo kareyyu pāpaṃ,
aññaṃ aladdhā pīṭhasappinā saddhin-ti.
Puna ca kathīyati: Mahosadhassa bhariyā Amarā nāma itthī gāmake ṭhapitā pavutthapatikā raho nisinnā vivittā rājapaṭisamaṃ sāmikaṃ karitvā sahassena nimantiyamānā pāpaṃ nākāsīti. Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ:
Sace labhetha khaṇaṃ vā raho vā,
nimantakaṃ vā pi labhetha tādisaṃ,
sabbā pi itthiyo kareyyu pāpaṃ,
aññaṃ aladdhā pīṭhasappinā saddhin-ti,
tena hi: Mahosadhassa bhariyā Amarā nāma itthī gāmake ṭhapitā pavutthapatikā raho nisinnā vivittā rājapaṭisamaṃ sāmikaṃ karitvā sahassena nimantiyamānā pāpaṃ nākāsīti yaṃ vacanaṃ taṃ micchā. Yadi Mahosadhassa bhariyā Amarā nāma itthī gāmake ṭhapitā pavutthapatikā raho nisinnā vivittā rājapaṭisamaṃ sāmikaṃ karitvā sahassena nimantiyamānā pāpaṃ nākāsi,


[page 206]
206
[... content straddling page break has been moved to the page above ...] tena hi:
Sace labhetha khaṇaṃ vā raho vā,
nimantakaṃ vā pi labhetha tādisaṃ,
sabbā pi itthiyo kareyyu pāpaṃ,
aññaṃ aladdhā pīṭhasappinā saddhin-ti
tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'etaṃ mahārāja Bhagavatā:
Sace labhetha khaṇaṃ vā raho vā,
nimantakaṃ vā pi labhetha tādisaṃ,
sabbā pi itthiyo kareyyu pāpaṃ,
aññaṃ aladdhā pīṭhasappinā saddhin-ti.
Kathīyati ca: Mahosadhassa bhariyā Amarā nāma itthī gāmake ṭhapitā pavutthapatikā raho nisinnā vivittā rājapaṭisamaṃ sāmikaṃ karitvā sahassena nimantiyamānā pāpaṃ nākāsīti. Kareyya sā mahārāja itthī sahassaṃ labhamānā tādisena purisena saddhiṃ pāpakammaṃ, na sā kareyya, sace khaṇaṃ vā raho vā nimantakaṃ vā pi tādisaṃ labheyya. - Vicinantī sā mahārāja Amarā itthī na addasa khaṇaṃ vā raho vā nimantakaṃ vā pi tādisaṃ. Idhaloke garahabhayā khaṇaṃ na passi, paraloke nirayabhayā khaṇaṃ na passi, kaṭukavipākaṃ pāpan-ti khaṇaṃ na passi, piyaṃ na muñcitukāmā khaṇaṃ na passi, sāmikassa garukatāya khaṇaṃ na passi, dhammaṃ apacāyantī khaṇaṃ na passi, anariyaṃ garahantī khaṇaṃ na passi, kiriyaṃ na bhinditukāmā khaṇaṃ na passi.
Evarūpehi bahukehi kāraṇehi khaṇaṃ na passi. Raho pi sā loke vicinitvā na passantī pāpaṃ nākāsi. Sace sā manussehi raho labheyya,


[page 207]
207
[... content straddling page break has been moved to the page above ...] atha amanussehi raho na labheyya; sace amanussehi raho labheyya, atha paracittavidūhi pabbajitehi raho na labheyya; sace paracittavidūhi pabbajitehi raho labheyya, atha paracittavidūnīhi devatāhi raho na labheyya; sace paracittavidūnīhi devatāhi raho labheyya, atha attanā va pāpehi raho na labheyya; sace attanā va pāpehi raho labheyya,atha adhammena raho na labheyya. Evarūpehi bahuvidhehi kāraṇehi raho na labhitvā pāpaṃ nākāsi. Nimantakam-pi sā loke vicinitvā tādisaṃ alabhaṇtī pāpaṃ nākāsi. Mahosadho mahārāja paṇḍito aṭṭhavīsatiyā angehi samannāgato, katamehi aṭṭhavīsatiyā angehi samannāgato: Mahosadho mahārāja sūro, hirimā, ottāpī, sapakkho, mittasampanno, khamo, sīlavā, saccavādī, soceyyasampanno, akkodhano, anatimānī, anusuyyako, viriyavā, āyūhako, sangāhako, saṃvibhāgī, sakhilo, nivātavutti, asaṭho, amāyāvī, atibuddhisampanno, kittimā, vijjāsampanno, hitesī upanissitānaṃ, patthito sabbajanassa, dhanavā, yasavā. Mahosadho mahārāja paṇḍito imehi aṭṭhavīsatiyā angehi samannāgato. Sā aññaṃ tādisaṃ nimantakaṃ alabhitvā pāpaṃ nākāsīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Vigatabhayasantāsā arahanto ti. Puna ca nagare Rājagahe Dhanapālakaṃ hatthiṃ Bhagavati opatantaṃ disvā pañca khīṇāsavasatāni pariccajitvā Jinavaraṃ pakkantāni disāvidisaṃ, ekaṃ ṭhapetvā theraṃ Ānandaṃ. Kin-nu kho bhante Nāgasena te arahanto bhayā pakkantā, paññāyissati sakena kammenāti Dasabalaṃ pātetukāmā pakkantā,


[page 208]
208
[... content straddling page break has been moved to the page above ...] udāhu Tathāgatassa atulaṃ vipulam-asamaṃ pāṭihāriyaṃ daṭṭhukāmā pakkantā. Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: Vigatabhayasantāsā arahanto ti, tena hi: nagare Rājagahe Dhanapālakaṃ hatthiṃ Bhagavati opatantaṃ disvā pañca khīṇāsavasatāni pariccajitvā Jinavaraṃ pakkantāni disāvidisaṃ ekaṃ ṭhapetvā theraṃ Ānandan-ti yaṃ vacanaṃ taṃ micchā. Yadi nagare Rājagahe Dhanapālakaṃ hatthiṃ Bhagavati opatantaṃ disvā pañca khīṇāsavasatāni-pariccajitvā Jinavaraṃ pakkantāni disāvidisaṃ ekaṃ ṭhapetvā theraṃ Ānandaṃ, tena hi: Vigatabhayasantāsā arahanto ti tampi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Vigatabhayasantāsā arahanto ti. Nagare ca Rājagahe Dhanapālakaṃ hatthiṃ Bhagavati opatantaṃ disvā pañca khīṇāsavasatāni pariccajitvā Jinavaraṃ pakkantāni disāvidisaṃ ekaṃ ṭhapetvā theraṃ Ānandaṃ. Tañ-ca pana na bhayā, nāpi Bhagavantaṃ pātetukāmatāya. Yena pana mahārāja hetunā arahanto bhāyeyyuṃ vā taseyyuṃ vā so hetu arahantānaṃ samucchinno, tasmā vigatabhayasantāsā arahanto. Bhāyati nu mahārāja mahāpaṭhavī khaṇante pi bhindante pi dhārente pi samudda-pabbatagirisikhare ti. - Na hi bhante ti. - Kena kāraṇena mahārājāti. - Na-tthi bhante mahāpaṭhaviyā so hetu yena hetunā mahāpaṭhavī bhāyeyya vā taseyya vā ti. Evam-eva kho mahārāja na-tthi arahantānaṃ so hetu yena hetunā arahanto bhāyeyyuṃ vā taseyyuṃ vā. Bhāyati nu mahārāja girisikharaṃ chindante vā bhindante vā patante vā agginā dahante vā ti. - Na hi bhante ti.
- Kena kāraṇena mahārājāti. - Na-tthi bhante girisikharassa so hetu yena hetunā girisikharaṃ bhāyeyya vā taseyya vā ti.


[page 209]
209
[... content straddling page break has been moved to the page above ...] - Evam-eva kho mahārāja na-tthi arahantānaṃ so hetu yena hetunā arahanto bhāyeyyuṃ vā taseyyuṃ vā. Yadi pi mahārāja lokadhātusatasahassesu ye keci sattakāyapariyāpannā sabbe pi te sattihatthā ekaṃ arahantaṃ upadhāvitvā tāseyyuṃ, na bhaveyya arahato cittassa kiñci aññathattaṃ, kinkāraṇaṃ:
aṭṭhāna-m-anavakāsatāya. Api ca mahārāja tesaṃ khīṇāsavānaṃ evaṃ cetoparivitakko ahosi: ajja naravarapavare jinavaravasabhe nagaravaram-anupaviṭṭhe vīthiyā Dhanapālako hatthī āpatissati, asaṃsayam-atidevadevaṃ upaṭṭhāko na pariccajissati, yadi mayaṃ sabbe pi Bhagavantaṃ na pariccajissāma, Ānandassa guṇo pākaṭo na bhavissati, na h'eva ca Tathāgataṃ samupagamissati hat- thināgo, handa mayaṃ apagacchāma, evam-idaṃ mahato janakāyassa kilesabandhanamokkho bhavissati, Ānandassa ca guṇo pākaṭo bhavissatīti. Evaṃ te arahanto ānisaṃsaṃ disvā disāvidisaṃ pakkantā ti. - Suvibhatto bhante Nāgasena pañho, evam-etaṃ, na-tthi arahantānaṃ bhayaṃ vā santāso vā, ānisaṃsaṃ disvā te arahanto pakkantā disāvidisan-ti.
Bhante Nāgasena, tumhe bhaṇatha: Tathāgato sabbaññū ti. Puna ca bhaṇatha: Tathāgatena SāriputtaMoggallānapamukhe bhikkhusanghe paṇāmite Cātumeyyakā ca Sakyā Brahmā ca Sahampati bījūpamañ-ca vacchataruṇūpamañ-ca upadassetvā Bhagavantaṃ pasādesuṃ khamāpesuṃ nijjhattaṃ akaṃsūti. Kin-nu kho bhante Nāgasena aññātā tā upamā Tathāgatassa yāhi Tathāgato upamāhi orato khamito upasanto nijjhattiṃ gato.


[page 210]
210
[... content straddling page break has been moved to the page above ...] Yadi bhante Nāgasena Tathāgatassa tā upamā aññātā, tena hi Buddho asabbaññū; yadi ñātā, tena hi okassa pasayha vīmaṃsāpekho paṇāmesi, tena hi tassa akāruññatā sambhavati. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Sabbaññū mahārāja Tathāgato, tāhi ca upamāhi Bhagavā pasanno orato khamito upasanto nijjhattiṃ gato.
Dhammasāmī mahārāja Tathāgato, Tathāgatappavediteh'; eva te opammehi Tathāgataṃ ārādhesuṃ tosesuṃ pasādesuṃ, tesañ-ca Tathāgato pasanno sādhūti abbhanumodi. Yathā mahārāja itthī sāmikassa santaken'; eva dhanena sāmikaṃ ārādheti toseti pasādeti, tañ-ca sāmiko sādhūti abbhanumodati, evam-eva kho mahārāja Cātumeyyakā ca Sakyā Brahmā ca Sahampati Tathāgatappavediteh'; eva opammehi Tathāgataṃ ārādhesuṃ tosesuṃ pasādesuṃ, tesañ-ca Tathāgato pasanno sādhūti abbhanumodi. Yathā vā pana mahārāja kappako rañño santaken'; eva suvaṇṇapaṇakena rañño uttamangaṃ pasādhayamāno rājānaṃ ārādheti toseti pasādeti, tassa ca rājā pasanno sādhūti abbhanumodati yathicchitam-anuppadeti;
evam-eva kho mahārāja Cātumeyyakā ca Sakyā Brahmā ca Sahampati Tathāgatappavediteh'; eva opammehi Tathāgataṃ ārādhesuṃ tosesuṃ pasādesuṃ, tesañ-ca Tathāgato pasanno sādhūti abbhanumodi. Yathā vā pana mahārāja saddhivihāriko upajjhāyābhataṃ piṇḍapātaṃ gahetvā upajjhāyassa upanāmento upajjhāyaṃ ārādheti toseti pasādeti, tañ-ca upajjhāyo pasanno sādhūti abbhanumodati; evam-eva kho mahārāja Cātumeyyakā ca Sakyā Brahmā ca Sahampati Tathāgatappavediteh'; eva opammehi Tathāgataṃ ārādhesuṃ tosesuṃ pasādesuṃ, tesañ-ca Tathāgato pasanno sādhūti abbhanumoditvā sabbadukkhaparimuttiyā dhammaṃ desesīti.


[page 211]
211
[... content straddling page break has been moved to the page above ...] - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
catuttho vaggo
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Santhavāto bhayaṃ jātaṃ, niketā jāyatī rajo,
aniketam-asanthavaṃ, etaṃ ve munidassanan-ti.
Puna ca bhaṇitaṃ:
Vihāre kāraye ramme, vāsay'; ettha bahussute ti.
Yadi bhante Nāgasena Tathāgatena bhaṇitaṃ:
Santhavāto bhayaṃ jātaṃ, niketā jāyatī rajo,
aniketam-asanthavaṃ, etaṃ ve munidassanan-ti,
tena hi:
Vihāre kāraye ramme, vāsay'; ettha bahussute ti
yaṃ vacanaṃ taṃ micchā. Yadi Tathatena bhaṇitaṃ:
Vihāre kāraye ramme, vāsay'; ettha bahussute ti,
tena hi: Santhavāto bhayaṃ jātaṃ -pe-dassanan-ti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.


[page 212]
212
Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Santhavāto bhayaṃ jātaṃ, niketā jāyatī rajo,
aniketam-asanthavaṃ, etaṃ ve munidassanan-ti.
Bhaṇitañ-ca:
Vihāre kāraye ramme, vāsay'; ettha bahussute ti.
Yaṃ mahārāja Bhagavatā bhaṇitaṃ: Santhavāto pe- dassanan-ti, taṃ sabhāvavacanaṃ asesavacanaṃ nissesavacanaṃ nippariyāyavacanaṃ samaṇānucchavaṃ samaṇasāruppaṃ samaṇapatirūpaṃ samaṇārahaṃ samaṇagocaraṃ samaṇapaṭipadā samaṇapaṭipatti. Yathā mahārāja āraññako migo araññe pavane caramāno nirālayo aniketo yathicchakaṃ sayati, evam-eva kho mahārāja bhikkhunā:
Santhavāto bhayaṃ jātaṃ, niketā jāyatī rajo,
aniketam-asanthavaṃ, etaṃ ve munidassanan-ti
cintetabbaṃ. Yaṃ pana mahārāja Bhagavatā bhaṇitaṃ:
Vihāre kāraye ramme, vāsay'; ettha bahussute ti,
taṃ dve atthavase sampassamānena Bhagavatā bhaṇitaṃ, katame dve: Vihāradānaṃ nāma sabbabuddhehi vaṇṇitaṃ anumataṃ thomitaṃ pasatthaṃ, taṃ te vihāradānaṃ datvā jāti-jarā-maraṇā parimuccissantīti; ayaṃ tāva paṭhamo ānisaṃso vihāradāne. Puna ca paraṃ: vihāre vijjamāne bhikkhuniyo byattasanketā bhavissanti, sulabhaṃ dassanaṃ dassanakāmānaṃ, anikete duddassanā bhavissantīti; ayaṃ dutiyo ānisaṃso vihāradāne. Ime dve atthavase sampassamānena Bhagavatā bhaṇitaṃ:


[page 213]
213
Vihāre kāraye ramme, vāsay'; ettha bahussute ti;
na tattha Buddhaputtena ālayo karaṇīyo nikete ti. Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Uttiṭṭhe na-ppamajjeyya, udare saṃyato siyā ti.
Puna ca Bhagavatā bhaṇitaṃ: Ahaṃ kho pan'; Udāyi app-ekadā iminā pattena samatittikam-pi bhuñjāmi bhiyyo pi bhuñjāmīti. Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ:
Uttiṭṭhe na-ppamajjeyya, udare saṃyato siyā ti,
tena hi: Ahaṃ kho pan'; Udāyi app-ekadā iminā pattena samatittikam-pi bhuñjāmi bhiyyo pi bhuñjāmīti yaṃ vacanaṃ taṃ micchā. Yadi Tathāgatena bhaṇitaṃ:
Ahaṃ kho pan'; Udāyi app-ekadā iminā pattena samatittikam-pi bhuñjāmi bhiyyo pi bhuñjāmīti, tena hi:
Uttiṭṭhe na-ppamajjeyya, udare saṃyato siyā ti
tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Uttiṭṭhe na-ppamajjeyya, udare saṃyato siyā ti.
Bhaṇitañ-ca: Ahaṃ kho pan'; Udāyi app-ekadā iminā pattena samatittikam-pi bhuñjāmi bhiyyo pi bhuñjāmīti.
Yaṃ mahārāja Bhagavatā bhaṇitaṃ:
Uttiṭṭhe na-ppamajjeyya, udare saṃyato siyā ti,


[page 214]
214
taṃ sabhāvavacanaṃ asesavacanaṃ nissesavacanaṃ nippariyāyavacanaṃ bhūtavacanaṃ tacchavacanaṃ yāthāvavacanaṃ aviparītavacanaṃ isivacanaṃ munivacanaṃ bhagavantavacanaṃ arahantavacanaṃ paccekabuddhavacanaṃ jinavacanaṃ sabbaññūvacanaṃ, Tathāgatassa arahato sammāsambuddhassa vacanaṃ. Udare asaṃyato mahārāja pāṇam-pi hanti, adinnam-pi ādiyati, paradāram-pi gacchati, musā pi bhaṇati, majjam-pi pivati, mātarampi jīvitā voropeti, pitaram-pi jīvitā voropeti, arahantam-pi jīvitā voropeti, sangham-pi bhindati, duṭṭhena cittena Tathāgatassa lohitam-pi uppādeti. Nanu mahārāja Devadatto udare asaṃyato sanghaṃ bhinditvā kappaṭṭhiyaṃ kammaṃ āyūhi. Evarūpāni mahārāja aññāni pi bahuvidhāni kāraṇāni disvā Bhagavatā bhaṇitaṃ:
Uttiṭṭhe na-ppamajjeyya, udare saṃyato siyā ti.
Udare saṃyato mahārāja catusaccābhisamayaṃ abhisameti, cattāri sāmaññaphalāni sacchikaroti, catusu paṭisambhidāsu aṭṭhasu samāpattisu chasu ca abhiññāsu vasībhāvaṃ pāpuṇāti, kevalañ-ca samaṇadhammaṃ pūreti.
Nanu mahārāja sukapotako udare saṃyato hutvā yāva Tāvatiṃsabhavanaṃ kampetvā Sakkaṃ devānam-indaṃ upaṭṭhānam-upanesi. Evarūpāni mahārāja aññāni pi bahuvidhāni kāraṇāni disvā Bhagavatā bhaṇitaṃ:
Uttiṭṭhe na-ppamajjeyya, udare saṃyato siyā ti.
Yaṃ pana mahārāja Bhagavatā bhaṇitaṃ: Ahaṃ kho pan'; Udāyi app-ekadā iminā pattena samatittikam-pi bhuñjāmi bhiyyo pi bhuñjāmīti, taṃ katakiccena niṭṭhitakiriyena siddhatthena vusitavosānena nirāvaraṇena sabbaññunā sayambhunā Tathāgatena attānaṃ upādāya bhaṇitaṃ. Yathā mahārāja vantassa virittassa anuvāsitassa āturassa sappāyakiriyā icchitabbā hoti,


[page 215]
215
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja sakilesassa adiṭṭhasaccassa udare saṃyamo karaṇīyo hoti. Yathā mahārāja maṇiratanassa sappabhāsassa jātimantassa abhijātiparisuddhassa majjana-nighaṃsana-parisodhanena karaṇīyaṃ na hoti, evam-eva kho mahārāja Tathāgatassa buddhavisaye pāramiṃ gatassa kiriyākaraṇesu āvaraṇaṃ na hotīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Aham-asmi bhikkhave brāhmaṇo yācayogo sadā payatapāṇi antimadehadharo anuttaro bhisakko sallakatto ti.
Puna ca bhaṇitaṃ Bhagavatā: Etad-aggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ appābādhānaṃ yad-idaṃ Bakkulo ti. Bhagavato ca sarīre bahukkhattuṃ ābādho uppanno dissati. Yadi bhante Nāgasena Tathāgato anuttaro, tena hi: Etad-aggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ appābādhānaṃ yad-idaṃ Bakkulo ti yaṃ vacanaṃ taṃ micchā. Yadi thero Bakkulo appābādhānaṃ aggo, tena hi: Aham-asmi bhikkhave brāhmaṇo yācayogo sadā payatapāṇi antimadehadharo anuttaro bhisakko sallakatto ti tam-pi vacanaṃ micchā.
Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Aham-asmi bhikkhave brāhmaṇo yācayogo sadā payatapāṇi antimadehadharo anuttaro bhisakko sallakatto ti. Bhaṇitañ-ca:
Etad-aggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ appābādhānaṃ yad-idaṃ Bakkulo ti. Tañ-ca pana bāhirānaṃ āgamānaṃ adhigamānaṃ pariyattīnaṃ attani vijjamānataṃ sandhāya bhāsitaṃ.


[page 216]
216
[... content straddling page break has been moved to the page above ...] Santi kho pana mahārāja Bhagavato sāvakā ṭhānacankamikā, te ṭhānena cankamena divārattiṃ vītināmenti, Bhagavā pana mahārāja ṭhānena cankamena nisajjāya sayanena divārattiṃ vītināmeti; ye te mahārāja bhikkhū ṭhānacankamikā te tena angena atirekā. Santi kho pana mahārāja Bhagavato sāvakā ekāsanikā, te jīvitahetu pi dutiyaṃ bhojanaṃ na bhuñjanti, Bhagavā pana mahārāja dutiyam-pi yāva tatiyam-pi bhojanaṃ bhuñjati; ye te mahārāja bhikkhū ekāsanikā te tena angena atirekā. Anekavidhāni mahārāja tāni kāraṇāni tesaṃ tesaṃ taṃ taṃ sandhāya bhaṇitāni. Bhagavā pana mahārāja anuttaro sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena, dasahi ca balehi catuhi vesārajjehi aṭṭhārasahi buddhadhammehi chahi asādhāraṇehi ñāṇehi. Kevale ca buddhavisaye taṃ sandhāya bhaṇitaṃ: Aham-asmi bhikkhave brāhmaṇo yācayogo sadā payatapāṇi antimadehadharo anuttaro bhisakko sallakatto ti. Idha mahārāja manussesu eko jātimā hoti, eko dhanavā, eko vijjavā, eko sippavā, eko sūro, eko vicakkhaṇo, sabbe p'; ete abhibhaviya rājā yeva tesaṃ uttamo hoti; evam-eva kho mahārāja Bhagavā sabbasattānaṃ aggo jeṭṭho seṭṭho. Yaṃ pan'; āyasmā Bakkulo appābādho ahosi, taṃ abhinīhāravasena. So hi mahārāja Anomadassissa bhagavato udaravātābādhe uppanne Vipassissa ca bhagavato aṭṭhasaṭṭhiyā ca bhikkhusatasahassānaṃ tiṇapupphakaroge uppanne sayaṃ tāpaso samāno nānābhesajjehi taṃ byādhiṃ apanetvā appābādhataṃ patto, bhaṇito ca: Etad-aggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ appābādhānaṃ yad-idaṃ Bakkulo ti. Bhagavato mahārāja byādhimhi uppajjante pi anuppajjante pi, dhutangaṃ ādiyante pi anādiyante pi, na-tthi Bhagavatā sadiso koci satto.


[page 217]
217
[... content straddling page break has been moved to the page above ...] Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Saṃyuttanikāyavaralañcake: Yāvatā bhikkhave sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññi-nāsaññino vā Tathāgato tesaṃ aggam-akkhāyati arahaṃ sammāsambuddho ti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Tathāgato bhikkhave arahaṃ sammāsambuddho anuppannassa maggassa uppādetā ti. Puna ca bhaṇitaṃ:
Addasā kho 'haṃ bhikkhave purāṇaṃ maggaṃ purāṇaṃ añjasam pubbakehi sammāsambuddhehi anuyātan-ti.
Yadi bhante Nāgasena Tathāgato anuppannassa maggassa uppādetā, tena hi: Addasā kho 'haṃ bhikkhave purāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubbakehi sammāsambuddhehi anuyātan-ti yaṃ vacanaṃ taṃ micchā.
Yadi Tathāgatena bhaṇitaṃ: Addasā kho 'haṃ bhikkhave purāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubbakehi sammāsambuddhehi anuyātan-ti, tena hi: Tathāgato bhikkhave arahaṃ sammāsambuddho anuppannassa maggassa uppādetā ti. tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Tathāgato bhikkhave arahaṃ sammāsambuddho anuppannassa maggassa uppādetā ti. Bhaṇitañ-ca: Addasā kho 'haṃ bhikkhave purāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubbakehi sammāsambuddhehi anuyātan-ti. Taṃ dvayam-pi sabhāvavacanameva. Pubbakānaṃ mahārāja tathāgatānaṃ antaradhānena asati anusāsake maggo antaradhāyi, so taṃ Tathāgato maggam luggaṃ paluggaṃ rūḷhaṃ pihitaṃ paṭicchannaṃ asañcaraṇaṃ paññācakkhunā sammasamāno addasa pubbakehi sammāsambuddhehi anuyātaṃ,


[page 218]
218
[... content straddling page break has been moved to the page above ...] tankāraṇā āha: Addasā kho 'haṃ bhikkhave purāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubbakehi sammāsambuddhehi anuyātan-ti. Pubbakānaṃ mahārāja tathāgatānaṃ antaradhānena asati anusāsake luggaṃ paluggaṃ rūḷhaṃ pihitaṃ paṭicchannaṃ maggaṃ yaṃ dāni Tathāgato sañcaraṇaṃ akāsi, tankāraṇā āha: Tathāgato bhikkhave arahaṃ sammāsambuddho anuppannassa maggassa uppādetā ti. Idha mahārāja rañño cakkavattissa antaradhānena maṇiratanaṃ girisikharantare nilīyati, aparassa cakkavattissa sammāpaṭipattiyā upagacchati; api nu kho taṃ mahārāja maṇiratanaṃ tassa pakatan-ti. Na hi bhante, pākatikaṃ yeva taṃ bhante maṇiratanaṃ, tena pana nibbattan-ti. - Evam-eva kho mahārāja pākatikaṃ pubbakehi tathāgatehi anuciṇṇaṃ aṭṭhangikaṃ sivaṃ maggaṃ asati anusāsake luggaṃ paluggaṃ rūḷhaṃ pihitaṃ paṭicchannaṃ asañcaraṇaṃ Bhagavā paññācakkhunā sammasamāno uppādesi sañcaraṇaṃ akāsi, tankāraṇā āha: Tathāgato bhikkhave arahaṃ sammāsambuddho anuppannassa maggassa uppādetā ti. Yathā vā pana mahārāja santaṃ yeva puttaṃ yoniyā janayitvā mātā janikā ti vuccati, evam-eva kho mahārāja Tathāgato santaṃ yeva maggaṃ luggaṃ paluggaṃ rūḷhaṃ pihitaṃ paṭicchannaṃ asañcaraṇaṃ paññācakkhunā sammasamāno uppādesi sañcaraṇaṃ akāsi, tankāraṇā āha: Tathāgato bhikkhave arahaṃ sammāsambuddho anuppannassa maggassa uppādetā ti. Yathā vā pana mahārāja koci puriso yaṃ kiñci naṭṭhaṃ passati, tena taṃ bhaṇḍaṃ nibbattitan-ti jano voharati, evam-eva kho mahārāja Tathāgato santaṃ yeva maggaṃ luggaṃ paluggaṃ rūḷhaṃ pihitaṃ paṭicchannaṃ asañcaraṇaṃ sammasamāno uppādesi sañcaraṇaṃ akāsi,


[page 219]
219
[... content straddling page break has been moved to the page above ...] tankāraṇā āha: Tathāgato bhikkhave arahaṃ sammāsambuddho anuppannassa maggassa uppādetā ti. Yathā vā pana mahārāja koci puriso vanaṃ sodhetvā bhūmiṃ nīharati, tassa sā bhūmīti jano voharati, na c'; esā bhūmi tena pavattitā, taṃ bhūmiṃ kāraṇaṃ katvā bhūmisāmiko nāma hoti; evam-eva kho mahārāja Tathāgato santaṃ yeva maggaṃ luggaṃ paluggaṃ rūḷhaṃ pihitaṃ paṭicchannaṃ asañcaraṇaṃ paññāya sammasamāno uppādesi sañcaraṇaṃ akāsi, tankāraṇā āha: Tathāgato bhikkhave arahaṃ sammāsambuddho anuppannassa maggassa uppādetā ti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Pubbe va 'haṃ manussabhūto samāno sattānaṃ aviheṭhakajātiko ahosin-ti. Puna ca bhaṇitaṃ: Lomasakassapo nāma isi samāno anekasate pāṇe ghātayitvā vājapeyyaṃ mahāyaññaṃ yajīti. Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: Pubbe va 'haṃ manussabhūto samāno sattānaṃ aviheṭhakajātiko ahosin-ti, tena hi: Lomasakassapena isinā anekasate pāṇe ghātayitvā vājapeyyaṃ mahāyaññaṃ yajitan-ti yaṃ vacanaṃ taṃ micchā. Yadi Lomasakassapena isinā anekasate pāṇe ghātayitvā vājapeyyaṃ mahāyaññaṃ yajitaṃ, tena hi: Pubbe va 'haṃ manussabhūto samāno sattānaṃ aviheṭhakajātiko ahosin-ti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavanuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Pubbe va 'haṃ manussabhūto samāno sattānaṃ aviheṭhakajātiko ahosin-ti. Lomasakassapena ca isinā anekasate pāṇe ghātayitvā vājapeyyaṃ mahāyaññaṃ yajitaṃ;


[page 220]
220
[... content straddling page break has been moved to the page above ...] tañ-ca pana rāgavasena visaññinā, no sacetanenāti. - Aṭṭh'; ime bhante Nāgasena puggalā pāṇaṃ hananti, katame aṭṭha: ratto rāgavasena pāṇaṃ hanati, duṭṭho dosavasena pāṇaṃ hanati, mūḷho mohavasena pāṇaṃ hanati, mānī mānavasena pāṇaṃ hanati, luddho lobhavasena pāṇaṃ hanati, akiñcano jīvikatthāya pāṇaṃ hanati, bālo hassavasena pāṇaṃ hanati, rājā vinayanavasena pāṇaṃ hanati.
Ime kho bhante Nāgasena aṭṭha puggalā pāṇaṃ hananti.
Pakatikaṃ yeva bhante Nāgasena Bodhisattena katan-ti.
- Na mahārāja pakatikaṃ Bodhisattena kataṃ. Yadi mahārāja Bodhisatto pakatibhāvena oṇameyya mahāyaññaṃ yajituṃ, na-y-imaṃ gāthaṃ bhaṇeyya:
Sasamuddapariyāyaṃ mahiṃ sāgarakuṇḍalaṃ
na icche saha nindāya, evaṃ Sayha vijānahīti.
Evaṃvādī mahārāja Bodhisatto saha dassanena Candavatiyā rājakaññāya visaññī ahosi khittacitto ratto, visaññībhūto ākulākulo turitaturito tena vikkhitta-bhantaluḷita-cittena mahatimahā-pasughāta-galaruhira-sañcayaṃ vājapeyyaṃ mahāyaññaṃ yaji. Yathā mahārāja ummattako khittacitto jalitam-pi jātavedaṃ akkamati, kupitam-pi āsīvisaṃ gaṇhāti, mattam-pi hatthiṃ upeti, samuddam-pi atīradassī pakkhandati, candanikam-pi oḷigallam-pi omaddati, kaṇṭakādhānam-pi abhirūhati, papāte pi patati, asucim-pi bhakkheti, naggo pi ratiyā carati, aññam-pi bahuvidhaṃ akiriyaṃ karoti; evameva kho mahārāja Bodhisatto saha dassanena Candavatiyā rājakaññāya visaññī ahosi khittacitto, visaññībhūto ākulākulo turitaturito tena vikkhitta-bhanta-luḷita-cittena mahatimahā-pasughāta-galaruhira-sañcayaṃ vājapeyyaṃ mahāyaññaṃ yaji.


[page 221]
221
[... content straddling page break has been moved to the page above ...] Khittacittena mahārāja kataṃ pāpaṃ diṭṭhadhamme pi na mahāsāvajjaṃ hoti, samparāye vipākena pi no tathā. Idha mahārāja koci ummattako vajjham-āpajjeyya, tassa tumhe kiṃ daṇḍaṃ dhārethāti.Ko bhante ummattakassa daṇḍo bhavissati, taṃ mayaṃ pothāpetvā nīharāpema, eso va tassa daṇḍo ti. - Iti kho mahārāja ummattakassa aparādhe daṇḍo pi na bhavati, tasmā ummattakassa kate pi na doso bhavati, satekiccho.
Evam-eva kho mahārāja Lomasakassapo isi saha dassanena Candavatiyā rājakaññāya visaññī ahosi khittacitto ratto, visaññībhūto visaṭapayāto ākulākulo turitaturito tena vikkhitta-bhanta-luḷita-cittena mahatimahā-pasughāta-galaruhira-sañcayaṃ vājapeyyaṃ mahāyaññaṃ yaji.
Yadā ca pana pakaticitto ahosi paṭiladdhasati, tadā puna-d-eva pabbajitvā pañcābhiññāyo nibbattetvā brahmalokūpago ahosīti. - Sādhu bhante Nāgasena, evametaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Chaddanto nāgarājā:
Vadhissam-etan-ti parāmasanto
kāsāvam-addakkhi dhajaṃ isīnaṃ;
dukkhena phuṭṭhass'; udapādi saññā:
arahaddhajo sabbhi avajjharūpo ti.
Puna ca bhaṇitaṃ: Jotipālamāṇavo samāno Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ muṇḍakavādena samaṇakavādena asabbhāhi pharusāhi vācāhi akkosi paribhāsīti. Yadi bhante Nāgasena Bodhisatto tiracchānagato samāno kāsāvaṃ abhipūjayi, tena hi: Jotipālena māṇavena Kassapo bhagavā arahaṃ sammāsambuddho muṇḍakavādena samaṇakavādena asabbhāhi pharusāhi vācāhi akkuṭṭho paribhāsito ti yaṃ vacanaṃ taṃ micchā.


[page 222]
222
[... content straddling page break has been moved to the page above ...] Yadi Jotipālena māṇavena Kassapo bhagavā arahaṃ sammāsambuddho muṇḍakavādena samaṇakavādena asabbhāhi pharusāhi vācāhi akkuṭṭho paribhāsito, tena hi:
Chaddantena nāgarājena kāsāvaṃ pūjitan-ti tam-pi vacanaṃ micchā. Yadi tiracchānagatena Bodhisattena kakkhala-khara-kaṭuka-vedanaṃ vediyamānena luddakena nivatthaṃ kāsāvaṃ pūjitaṃ, kiṃ manussabhūto samāno paripakkañāṇo paripakkāya bodhiyā Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dasabalaṃ lokanāyakaṃ uditoditaṃ jalitabyāmobhāsaṃ pavaruttamaṃ pavara-rucira-Kāsikakāsāvam-abhipārutaṃ disvā na pūjayi.
Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Chaddanto nāgarājā:
Vadhissam-etan-ti parāmasanto
kāsāvam-addakkhi dhajaṃ isīnaṃ;
dukkhena phuṭṭhass'; udapādi saññā:
arahaddhajo sabbhi avajjharūpo ti.
Jotipālena ca māṇavena Kassapo bhagavā arahaṃ sammāsambuddho muṇḍakavādena samaṇakavādena asabbhāhi pharusāhi vācāhi akkuṭṭho paribhāsito. Tañ-ca pana jātivasena kulavasena. Jotipālo mahārāja māṇavo assaddhe appasanne kule paccājāto, tassa mātāpitaro bhagini-bhātaro dāsi-dāsa-ceṭaka-parivāraka-manussā Brahmadevatā Brahmagarukā, te: brāhmaṇā eva uttamā pavarā ti avasese pabbajite garahanti jigucchanti, tesaṃ taṃ vacanaṃ sutvā Jotipālo māṇavo Ghaṭīkārena kumbhakārena satthāraṃ dassanāya pakkosito evam-āha:
Kiṃ pana te muṇḍakena samaṇakena diṭṭhenāti. Yathā mahārāja amataṃ visam-āsajja tittakaṃ hoti,


[page 223]
223
[... content straddling page break has been moved to the page above ...] yathā ca sītūdakaṃ aggim-āsajja uṇhaṃ hoti, evam-eva kho mahārāja Jotipālo māṇavo assaddhe appasanne kule paccājāto, so kulavasena tathāgataṃ akkosi paribhāsi. Yathā mahārāja jalita-pajjalito mahā aggikkhandho sappabhāso udakam-āsajja upahata-ppabhā-tejo sītalo kāḷako bhavati paripakka-nigguṇḍiphala-sadiso, evam-eva kho mahārāja Jotipālo māṇavo puññavā saddho ñāṇa-vipulasappabhāso assaddhe appasanne kule paccājāto, so kulavasena andho hutvā tathāgataṃ akkosi paribhāsi, upagantvā ca buddhaguṇam-aññāya ceṭakabhūto viya ahosi, jinasāsane pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokūpago ahosīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Ghaṭīkārassa kumbhakārassa āvesanaṃ sabbaṃ temāsaṃ ākāsacchadanaṃ aṭṭhāsi na cābhivassīti. Puna ca bhaṇitaṃ: Kassapassa tathāgatassa kuṭi ovassatīti. Kissa pana bhante Nāgasena tathāgatassa evam-ussannakusalamūlassa kuṭi ovassati; tathāgatassa nāma so ānubhāvo icchitabbo. Yadi bhante Nāgasena Ghaṭīkārassa kumbhakārassa āvesanaṃ anovassaṃ ākāsacchadanaṃ ahosi, tena hi: Tathāgatassa kuṭi ovassatīti yaṃ vacanaṃ taṃ micchā. Yadi Tathāgatassa kuṭi ovassati, tena hi: Ghaṭīkārassa kumbhakārassa āvesanaṃ anovassakaṃ ahosi ākāsacchadanan-ti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Ghaṭīkārassa kumbhakārassa āvesanaṃ sabbaṃ temāsaṃ ākāsacchadanaṃ aṭṭhāsi na cābhivassīti.


[page 224]
224
[... content straddling page break has been moved to the page above ...] Bhaṇitañ-ca: Kassapassa tathāgatassa kuṭi ovassatīti. Ghaṭīkāro mahārāja kumbhakāro sīlavā kalyāṇadhammo ussannakusalaṃūlo andhe jiṇṇe mātāpitaro poseti, tassa asammukhā anāpucchā yev'; assa ghare tiṇaṃ haritvā bhagavato kuṭiṃ chādesuṃ, so tena tiṇaharaṇena akampitaṃ asañcalitaṃ susaṇṭhitaṃ vipulam-asamaṃ pītiṃ paṭilabhi, bhiyyo somanassañ-ca atulaṃ uppādesi: aho vata me bhagavā lokuttamo suvissattho ti, tena tassa diṭṭhadhammiko vipāko nibbatto. Na hi mahārāja tathāgato tāvatakena vikārena calati. Yathā mahārāja Sineru girirājā anekasatasahassavātasampahārena pi na kampati na calati, mahodadhi varapavarasāgaro anekasatanahuta-mahāgangā-satasahassehi pi na pūrati na vikāram-āpajjati; evam-eva kho mahārāja tathāgato na tāvatakena vikārena calati. Yaṃ pana mahārāja tathāgatassa kuṭi ovassati, taṃ mahato janakāyassa anukampāya. Dve 'me mahārāja atthavase sampassamānā tathāgatā sayaṃnimmitaṃ paccayaṃ na paṭisevanti: ayaṃ aggadakkhiṇeyyo satthā ti bhagavato paccayaṃ datvā devamanussā sabbaduggatito parimuccissantīti; pāṭihīraṃ dassetvā vuttiṃ pariyesantīti mā aññe upavadeyyun-ti.
Ime dve atthavase sampassamānā tathāgatā sayaṃnimmitaṃ paccayaṃ na paṭisevanti. Yadi mahārāja Sakko vā taṃ kuṭiṃ anovassaṃ kareyya Brahmā vā sayaṃ vā, sāvajjaṃ bhaveyya taṃ yeva kāraṇaṃ sadosaṃ saniggahaṃ: ime vibhūsaṃ katvā lokaṃ sammohenti adhikataṃ karontīti, tasmā taṃ kāraṇaṃ vajjanīyaṃ. Na mahārāja tathāgatā vatthuṃ yācanti, tāya avatthuyācanāya aparibhāsiyā bhavantīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.


[page 225]
225
Bhante Nāgasena, bhāsitam-p'; etaṃ Tathāgatena:
Aham-asmi bhikkhave brāhmaṇo yācayogo ti. Puna ca bhaṇitaṃ: Rājā 'ham-asmi Selāti. Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ: Aham-asmi bhikkhave brāhmaṇo yācayogo ti, tena hi: Rājā 'ham-asmi Selāti yaṃ vacanaṃ taṃ micchā. Yadi Tathāgatena bhaṇitaṃ: Rājā 'ham-asmi Selāti, tena hi: Aham-asmi bhikkhave brāhmaṇo yācayogo ti tam-pi vacanaṃ micch Khattiyo vā hi bhaveyya brāhmaṇo vā, na-tthi ekaya jātiyā dve vaṇṇā nāma. Ayam-pi ubhatokoṭiko pañho tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Aham-asmi bhikkhave brāhmaṇo yācayogo ti. Puna ca bhaṇitaṃ:
Rājā 'ham-asmi Selāti. Tattha kāraṇaṃ atthi yena kāraṇena Tathāgato brāhmaṇo ca rājā ca hotīti. - Kiṃ pana taṃ bhante Nāgasena kāraṇaṃ yena kāraṇena Tathāgato brāhmaṇo ca rājā ca hotīti. - Sabbe mahārāja pāpakā akusalā dhammā Tathāgatassa bāhitā pahīnā apagatā byapagatā ucchinnā khīṇā khayaṃ pattā nibbutā upasantā, tasmā Tathāgato brāhmaṇo ti vuccati. Brāhmaṇo nāma saṃsayam-anekaṃsaṃ vimatipathaṃ vītivatto, Bhagavā pi mahārāja saṃsayam-anekaṃsaṃ vimatipathaṃ vītivatto, tena kāraṇena Ṭathāgato brāhmaṇo ti vuccati. Brāhmaṇo nāma sabbabhavagatiyoninissaṭo malarajagatavippamutto asahāyo, Bhagavā pi mahārāja sabbabhavagatiyoninissaṭo malarajagatavippamutto asahāyo, tena kāraṇena Tathāgato brāhmaṇo ti vuccati.
Brāhmaṇo nāma agga-seṭṭha-vara-pavara-dibbavihārabahulo, Bhagavā pi mahārāja agga-seṭṭha-vara-pavaradibbavihārabahulo, tenāpi kāraṇena Tathāgato brāhmaṇo ti vuccati. Brāhmaṇo nāma ajjhayana-ajjhāpana-dānapaṭiggahaṇa-dama-saṃyama-niyama-pubbamānusatthi-paveṇi-vaṃsa-dharaṇo, Bhagavā pi mahārāja ajjhayanaajjhāpana-dānapaṭiggahaṇa-dama-saṃyama-niyama-pubbajināciṇṇamānusatthi-paveṇi-vaṃsa-dharaṇo,


[page 226]
226
[... content straddling page break has been moved to the page above ...] tenāpi kāraṇena Tathāgato brāhmaṇo ti vuccati. Brāhmaṇo nāma brahāsukhavihāra-jjhānajhāyī, Bhagavā pi mahārāja brahāsukhavihāra-jjhānajhāyī, tenāpi kāraṇena Tathāgato brāhmaṇo ti vuccati. Brāhmaṇo nāma sabbabhavābhavagatisu abhijātivattitam-anucaritaṃ jānāti, Bhagavā pi mahārāja sabbabhavābhavagatisu abhijātivattitam-anucaritaṃ jānāti, tenāpi kāraṇena Tathāgato brāhmaṇo ti vuccati.
Brāhmaṇo ti mahārāja Bhagavato n'; etaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Vimokkhantikam-etaṃ buddhānaṃ bhagavantānaṃ nāmaṃ, bodhiyā yeva mūle Mārasenaṃ vidhamitvā atītānāgatapaccuppanne pāpake akusale dhamme bāhetvā saha sabbaññutañāṇassa paṭilābhā paṭiladdha-pātubhūta-samuppannamatte saccikā paññatti, yad-idaṃ brāhmaṇo ti. Tena kāraṇena Tathāgato vuccati brāhmaṇo ti. Kena pana bhante Nāgasena kāraṇena Tathāgato vuccati rājā ti. - Rājā nāma mahārāja yo koci rajjaṃ kāreti lokam-anusāsati, Bhagavā pi mahārāja dasasahassimhi lokadhātuyā dhammena rajjaṃ kāreti, sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ anusāsati, tenāpi kāraṇena Tathāgato vuccati rājā ti. Rājā nāma mahārāja sabbajanamanusse abhibhavitvā nandayanto ñātisanghaṃ socayanto amittasanghaṃ mahatimahāyasasiriharaṃ thirasāradaṇḍaṃ anūnasatasalākālankataṃ ussāpeti paṇḍara-vimala-setacchattaṃ, Bhagavā pi mahārāja socayanto Mārasenaṃ micchā paṭipannaṃ nandayanto devamanusse sammā paṭipanne dasasahassimhi lokadhātuyā mahatimahāyasasiriharaṃ khanti-thirasāradaṇḍaṃ ñāṇavara-satasalākālankataṃ ussāpeti aggavaravimutti-paṇḍaravimalasetacchattaṃ,


[page 227]
227
[... content straddling page break has been moved to the page above ...] tenāpi kāraṇena Tathāgato vuccati rājā ti. Rājā nāma upagata-sampattajanānaṃ bahunnam-abhivandanīyo bhavati, Bhagavā pi mahārāja upagata-sampatta-devamanussānaṃ bahunnamabhivandanīyo, tenāpi kāraṇena Tathāgato vuccati rājā ti.
Rājā nāma yassa kassaci ārādhakassa pasīditvā varitaṃ varaṃ datvā kāmena tappayati, Bhagavā pi mahārāja yassa kassaci kāyena vācāya manasā ārādhakassa pasīditvā varitaṃ varam-anuttaraṃ sabbadukkhaparimuttiṃ datvā asesakāmavarena [ca] tappayati, tenāpi kāraṇena Tathāgato vuccati rājā ti. Rājā nāma āṇaṃ vītikkamantaṃ vigarahati jāpeti dhaṃseti, Bhagavato pi mahārāja sāsanavare āṇaṃ atikkamanto alajjī mankubhāvena oñāto hīḷito garahito bhavitvā vajjati Jinasāsanavaramhā, tenāpi kāraṇena Tathāgato vuccati rājā ti. Rājā nāma pubbakānaṃ dhammikānaṃ rājūnaṃ paveṇimanusatthiyā dhammādhammam-anudīpayitvā dhammena rajjaṃ kārayamāno pihayito piyo patthito bhavati janamanussānaṃ, ciraṃ rājakulavaṃsaṃ ṭhapayati dhammaguṇabalena, Bhagavā pi mahārāja pubbakānaṃ sayambhūnaṃ paveṇimanusatthiyā dhammādhammam-anudīpayitvā dhammena lokamanusāsamāno pihayito piyo patthito devamanussānaṃ ciraṃ sāsanaṃ pavatteti dhammaguṇabalena; tenāpi kāraṇena Tathāgato vuccati rājā ti. Evam-anekavidhaṃ mahārāja kāraṇaṃ yena kāraṇena Tathāgato brāhmaṇo pi bhaveyya rājā pi bhaveyya, sunipuṇo bhikkhu kappam-pi no naṃ sampādeyya, kiṃ atibahuṃ bhaṇitena, sankhittaṃ sampaṭicchitabban-ti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.


[page 228]
228
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Gāthābhigītam-me abhojanīyaṃ,
sampassataṃ brāhmaṇa n'; esa dhammo,
gāthābhigītam-panudanti buddhā,
dhamme sati brāhmaṇa vuttir-esāti.
Puna ca Bhagavā parisāya dhammaṃ desento kathento ānupubbikathaṃ paṭhamaṃ tāva dānakathaṃ katheti, pacchā sīlakathaṃ, tassa Bhagavato sabbalokissarassa bhāsitaṃ sutvā devamanussā abhisankharitvā dānaṃ denti, tassa taṃ uyyojitaṃ dānaṃ sāvakā paribhuñjanti.
Yadi bhante Nāgasena Bhagavatā bhaṇitaṃ : Gāthābhigītam-me abhojanīyan-ti, tena hi: Bhagavā dānakathaṃ paṭhamaṃ kathetīti yaṃ vacanaṃ taṃ micchā. Yadi dānakathaṃ paṭhamaṃ katheti, tena hi: Gāthābhigītamme abhojanīyan-ti tam-pi vacanaṃ micchā. Kinkāraṇaṃ: yo so bhante dakkhiṇeyyo gihīnaṃ piṇḍapātadānassa vipākaṃ katheti tassa te dhammakathaṃ sutvā pasannacittā aparāparaṃ dānam denti,ye taṃ dānaṃ paribhuñjanti sabbe te gāthābhigītaṃ paribhuñjanti.
Ayam-pi ubhatokoṭiko pañho nipuṇo gambhīro tavānuppatto, so tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Gāthābhigītam-me abhojanīyaṃ,
sampassataṃ brāhmaṇa n'; esa dhammo,
gāthābhigītam-panudanti buddhā,
dhamme sati brāhmaṇa vuttir-esāti.
Katheti ca Bhagavā paṭhamaṃ dānakathaṃ. Tañ-ca pana kiriyaṃ sabbesaṃ tathāgatānaṃ: paṭhamaṃ dānakathāya tattha cittaṃ abhiramāpetvā pacchā sīle niyojenti.
Yathā mahārāja manussā taruṇadārakānaṃ paṭhamaṃ tāva kīḷābhaṇḍakāni denti,


[page 229]
229
[... content straddling page break has been moved to the page above ...] seyyathīdaṃ: vaṃkakaṃ ghaṭikaṃ cingulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ, pacchā te sake sake kamme niyojenti; evam-eva kho mahārāja Tathāgato paṭhamaṃ tāva dānakathāya cittaṃ abhiramāpetvā pacchā sīle niyojeti. Yathā vā pana mahārāja bhisakko nāma āturānaṃ paṭhamaṃ tāva catuhapañcāhaṃ telaṃ pāyeti balakaraṇāya sinehanāya, pacchā vireceti, evam-eva kho mahārāja Tathāgato paṭhamaṃ dānakathāya cittaṃ abhiramāpetvā pacchā sīle niyojeti.
Dāyakānaṃ mahārāja dānapatīnaṃ cittaṃ mudukaṃ hoti maddavaṃ siniddhaṃ, tena te dānasetusankamena dānanāvāya saṃsārasāgarapāram-anugacchanti, tasmā tesaṃ paṭhamaṃ kammabhūmim-anusāsati, na ca tena viññattiṃ āpajjatīti.
Bhante Nāgasena, viññattin-ti yaṃ vadesi, kati pana tā viññattiyo ti. - Dve 'mā mahārāja viññattiyo: kāyaviññatti vacīviññatti cāti. Tattha atthi kāyaviññatti sāvajjā, atthi anavajjā; atthi vacīviññatti sāvajjā, atthi anavajjā. Katamā kāyaviññatti sāvajjā: idh'; ekacco bhikkhu kulāni upagantvā anokāse ṭhito ṭhānaṃ bhajati, ayaṃ kāyaviññatti sāvajjā, tāya ca viññāpitaṃ ariyā na paribhuñjanti, so ca puggalo ariyānaṃ samaye oñāto hoti hīḷito khīḷito garahito paribhūto acittikato, bhinnājīvo t'; eva sankhaṃ gacchati. Puna ca paraṃ mahārāja: idh'; ekacco bhikkhu kulāni upagantvā anokāse ṭhito galaṃ paṇāmetvā morapekkhitaṃ pekkhati: evaṃ ime passantīti, tena ca te passanti, ayam-pi kāyaviññatti sāvajjā, tāya ca viññāpitaṃ ariyā na paribhuñjanti, so ca puggalo ariyānaṃ samaye oñāto hoti hīḷito khīḷito garahito paribhūto acittikato, bhinnājīvo t'; eva sankhaṃ gacchati.
Puna ca paraṃ mahārāja: idh'; ekacco bhikkhu hanukāya vā bhamukāya vā anguṭṭhena vā viññāpeti,


[page 230]
230
[... content straddling page break has been moved to the page above ...] ayam-pi kāyaviññatti sāvajjā, tāya ca viññāpitaṃ ariyā na paribhuñjanti, so ca puggalo ariyānaṃ samaye oñāto hoti hīḷito khīḷito garahito paribhūto acittikato, bhinnājīvo t'; eva sankhaṃ gacchati. Katamā kāyaviññatti anavajjā:
idha bhikkhu kulāni upagantvā sato samāhito sampajāno ṭhāne pi aṭṭhāne pi yathānusatthiṃ gantvā ṭhāne tiṭṭhati, dātukāmesu tiṭṭhati, adātukāmesu pakkamati; ayaṃ kāyaviññatti anavajjā, tāya ca viññāpitaṃ ariyā paribhuñjanti, so ca puggalo ariyānaṃ samaye vaṇṇito hoti thuto pasattho, sallekhitācāro parisuddhājīvo t'; eva sankhaṃ gacchati.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena:
Na ve yācanti sappaññā, ariyā garahanti yācanaṃ,
uddissa ariyā tiṭṭhanti, esā ariyāna'; yācanā ti.
Katamā vacīviññatti sāvajjā: idha mahārāja bhikkhu vācāya bahuvidhaṃ viññāpeti cīvara-piṇḍapāta-senāsanagilānapaccayabhesajja-parikkhāraṃ, ayaṃ vacīviññatti sāvajjā, tāya ca viññāpitaṃ ariyā na paribhuñjanti, so ca puggalo ariyānaṃ samaye oñāto hoti hīḷito khīḷito garahito paribhūto acittikato, bhinnājīvo t'; eva sankhaṃ gacchati. Puna ca paraṃ mahārāja: idh'; ekacco bhikkhu paresaṃ sāvento evaṃ bhaṇati: iminā me attho ti, tāya ca vācāya paresaṃ sāvitāya tassa lābho uppajjati;
ayam-pi vacīviññatti sāvajjā, tāya ca viññāpitaṃ ariya na paribhuñjanti, so ca puggalo ariyānaṃ samaye oñāto hoti hīḷito khīḷito garahito paribhūto acittikato, bhinnājīvo t'eva sankhaṃ gacchati. Puna ca paraṃ mahārāja:
idh'; ekacco bhikkhu vacīvipphārena parisāya sāveti:
evañ-ca evañ-ca bhikkhūnaṃ dātabban-ti, tañ-ca te vacanaṃ sutvā parikittitaṃ abhiharanti; ayam-pi vacīviññatti sāvajjā, tāya ca viññāpitaṃ ariyā na paribhuñjanti, so ca puggalo ariyānaṃ samaye oñāto hoti hīḷito khīḷito garahito paribhūto acittikato,


[page 231]
231
[... content straddling page break has been moved to the page above ...] bhinnājīvo t'; eva sankhaṃ gacchati. Nanu mahārāja thero pi Sāriputto atthaṃ gate suriye rattibhāge gilāno samāno therena Mahāmoggallānena bhesajjaṃ pucchiyamāno vācaṃ bhindi, tassa tena vacībhedena bhesajjaṃ uppajji; atha thero Sāriputto: vacībhedena me imaṃ bhesajjaṃ uppannaṃ, mā me ājīvo bhijjīti ājīvabhedabhayā taṃ bhesajjaṃ pajahi, na upajīvi. Evam-pi vacīviññatti sāvajjā, tāya ca viññāpitaṃ ariyā na paribhuñjanti, so ca puggalo ariyānaṃ samaye oñāto hoti hīḷito khīḷito garahito paribhūto acittikato, bhinnājīvo t'; eva sankhaṃ gacchati.
Katamā vacīviññatti anavajjā: idha mahārāja bhikkhu sati paccaye bhesajjaṃ viññāpeti ñātipavāritesu kulesu, ayaṃ vacīviññatti anavajjā, tāya ca viññāpitaṃ ariyā paribhuñjanti, so ca puggalo ariyānaṃ samaye vaṇṇito hoti thomito pasattho, parisuddhājīvo t'; eva sankhaṃ gacchati, anumato tathāgatehi arahantehi sammāsambuddhehi. Yaṃ pana mahārāja Tathāgato Kasibhāradvājassa brāhmaṇassa bhojanaṃ pajahi, taṃ āveṭhana-viniveṭhanakaḍḍhana-niggaha-paṭikammena nibbattaṃ, tasmā Tathāgato taṃ piṇḍapātaṃ paṭikkhipi, na upajīvīti. - Sabbakālaṃ bhante Nāgasena Tathāgate bhuñjamāne devatā dibbaṃ ojaṃ patte ākiranti, udāhu sūkaramaddave ca madhupāyāse cāti dvīsu yeva piṇḍapātesu ākiriṃsūti. Sabbakālaṃ mahārāja Tathāgate bhuñjamāne devatā dibbaṃ ojaṃ gahetvā upatiṭṭhitvā uddhaṭuddhaṭe ālope ākiranti. Yathā mahārāja rañño sūdo rañño bhuñjantassa sūpaṃ gahetvā upatiṭṭhitvā kabaḷe kabaḷe sūpaṃ ākirati, evam-eva kho mahārāja sabbakālaṃ Tathāgate bhuñjamāne devatā dibbaṃ ojaṃ gahetvā upatiṭṭhitvā uddhaṭuddhaṭe ālope dibbaṃ ojaṃ ākiranti. Verañjāyam-pi mahārāja Tathāgatassa sukkhayavapulake bhuñjamānassa devatā dibbena ojena temayitvā temayitvā upasaṃhariṃsu,


[page 232]
232
[... content straddling page break has been moved to the page above ...] tena Tathāgatassa kāyo upacito ahosīti. - Lābhā vata bhante Nāgasena tāsaṃ devatānaṃ yā Tathāgatassa sarīrapaṭijaggane satataṃ samitaṃ ussukkam-āpannā. Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, tumhe bhaṇatha: Tathāgatena catuhi ca asankheyyehi kappānaṃ kappasatasahassena ca etth'; antare sabbaññutañāṇaṃ paripācitaṃ mahato janakāyassa samuddharaṇāyāti. Puna ca:Sabbaññutaṃ pat- tassa appossukkatāya cittaṃ nami, no dhammadesanāyāti.
Yathā nāma bhante Nāgasena issāso vā issāsantevāsī vā bahuke divase sangāmatthāya upāsanaṃ sikkhitvā sampatte mahāyuddhe osakkeyya, evam-eva kho bhante Nāgasena Tathāgatena catuhi ca asankheyyehi kappānaṃ kappasatasahassena ca etth'; antare sabbaññutañāṇaṃ paripācetvā mahato janakāyassa samuddharaṇāya sabbaññutaṃ pattena dhammadesanāya osakkitaṃ. Yathā vā pana bhante Nāgasena mallo vā mallantevāsī vā bahuke divase nibbuddhaṃ sikkhitvā sampatte mallayuddhe osakkeyya, evam-eva kho bhante Nāgasena Tathāgatena catuhi ca asankheyyehi kappānaṃ kappasatasahassena ca etth'; antare sabbaññutañāṇaṃ paripācetvā mahato janakāyassa samuddharaṇāya sabbaññutaṃ pattena dhammadesanāya osakkitaṃ. Kin-nu kho bhante Nāgasena Tathāgatena bhayā osakkitaṃ, udāhu apākaṭatāya osakkitaṃ, udāhu dubbalatāya osakkitaṃ, udāhu asabbaññutāya osakkitaṃ.


[page 233]
233
[... content straddling page break has been moved to the page above ...] Kiṃ tattha kāraṇaṃ, ingha me tvaṃ kāraṇaṃ brūhi kankhāvitaraṇāya. Yadi bhante Nāgasena Tathāgatena catuhi ca asankheyyehi kappānaṃ kappasatasahassena ca etth'; antare sabbaññutañāṇaṃ paripācitaṃ mahato janakāyassa samuddharaṇāya, tena hi:
sabbaññutaṃ pattassa appossukkatāya cittaṃ nami, no dhammadesanāyāti yaṃ vacanaṃ taṃ micchā. Yadi sabbaññutaṃ pattassa appossukkatāya cittaṃ nami, no dhammadesanāya, tena hi: Tathāgatena catuhi ca asankheyyehi kappānaṃ kappasatasahassena ca etth'; antare sabbaññutañāṇaṃ paripācitaṃ mahato janakāyassa samuddharaṇāyāti tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho gambhīro dunnibbedho tavānuppatto, so tayā nibbāhitabbo ti.
Paripācitañ-ca mahārāja Tathāgatena catuhi ca asankheyyehi kappānaṃ kappasatasahassena ca etth'; antare sabbaññutañāṇaṃ [paripācitaṃ] mahato janakāyassa samuddharaṇāya; pattasabbaññutassa ca appossukkatāya cittaṃ nami, no dhammadesanāya. Tañ-ca pana dhammassa gambhīra-nipuṇa-duddasa-duranubodhasukhuma-duppaṭivedhataṃ sattānañ-ca ālayārāmataṃ sakkāyadiṭṭhiyā daḷhasuggahitatañ-ca disvā: kin-nu kho kathan-nu kho ti appossukkatāya cittaṃ nami, no dhammadesanāya; sattānaṃ paṭivedhacintanamānasaṃ yev'; etaṃ. Yathā mahārāja bhisakko sallakatto anekabyādhiparipīḷitaṃ naraṃ upasankamitvā evaṃ cintayati:
kena nu kho upakkamena katamena vā bhesajjena imassa byādhi vūpasameyyāti; evam-eva kho mahārāja Tathāgatassa sabbakilesabyādhiparipīḷitaṃ janaṃ dhammassa ca gambhīra-nipuṇa-duddasa-duranubodha-sukhuma-duppaṭivedhataṃ disvā: kin-nu kho kathan-nu kho ti appossukkatāya cittaṃ nami, no dhammadesanāya; sattānaṃ paṭivedhacintanamānasaṃ yev'; etaṃ.


[page 234]
234
[... content straddling page break has been moved to the page above ...] Yathā mahārāja rañño khattiyassa muddhāvasittassa dovārika-anīkaṭṭha-pārisajja-negama-bhaṭa-balattha-amacca-rājaññarājūpajīvine jane disvā evaṃ cittam-uppajjeyya: kin-nu kho kathan-nu kho ime sangaṇhissāmīti; evam-eva kho mahārāja Tathāgatassa dhammassa gambhīra-nipuṇaduddasa-duranubodha-sukhuma-duppaṭivedhataṃ sattānañ-ca ālayārāmataṃ sakkāyadiṭṭhiyā daḷhasuggahitatañ-ca disvā: kin-nu kho kathan-nu kho ti appossukkatāya cittaṃ nami, no dhammadesanāya; sattānaṃ paṭivedhacintanamānasaṃ yev'; etaṃ. Api ca mahārāja sabbesaṃ tathāgatānaṃ dhammatā esā yaṃ Brahmunā āyācitā dhammaṃ desenti. Tattha pana kiṃ kāraṇaṃ. Ye tena samayena manussā tāpasaparibbājakā samaṇabrāhmanā sabbe te Brahmadevatā honti Brahmagarukā Brahmaparāyanā; tasmā tassa balavato yasavato ñātassa paññātassa uttarassa accuggatassa oṇamanena sadevako loko oṇamissati okappessati adhimuccissatīti iminā va mahārāja kāraṇena tathāgatā Brahmunā āyācitā dhammaṃ desenti. Yathā mahārāja koci rājā vā rājamahāmatto vā yassa oṇamati apacitiṃ karoti, balavatarassa tassa oṇamanena avasesā janatā oṇamati apacitiṃ karoti;
evam-eva kho mahārāja Brahme onamite tathāgatānaṃ sadevako loko oṇamissati. Pūjitapūjako mahārāja loko, tasmā so Brahmā sabbesaṃ tathāgatānaṃ āyācati dhammadesanāya, tena ca kāraṇena tathāgatā Brahmunā āyācitā dhammaṃ desentīti. - Sādhu bhante Nāgasena, sunibbeṭhito pañho, atibhadrakaṃ veyyākaraṇam, evametaṃ, tathā sampaṭicchāmīti.
Pañcamo vaggo.


[page 235]
235
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Na me ācariyo atthi, sadiso me na vijjati,
sadevakasmiṃ lokasmiṃ na-tthi me paṭipuggalo ti.
Puna ca bhaṇitaṃ: Iti kho bhikkhave Āḷāro Kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesīti. Yadi bhante Nāgasena Tathāgatena bhaṇitaṃ:
Na me ācariyo atthi, sadiso me na vijjatīti
tena hi: Iti kho bhikkhave Āḷāro Kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesīti yaṃ vacanaṃ taṃ micchā. Yadi Tathāgatena bhaṇitaṃ: Iti kho bhikkhave Āḷāro Kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesīti, tena hi:
Na me ācariyo atthi, sadiso me na vijjatīti
tam-pi vacanaṃ micchā. Ayam-pi ubhatokoṭiko pañho tavānuppatto, sa tayā nibbāhitabbo ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā:
Na me ācariyo atthi, sadiso me na vijjati,
sadevakasmiṃ lokasmiṃ na-tthi me paṭipuggalo ti.
Bhaṇitañ-ca: Iti kho bhikkhave Āḷāro Kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesīti. Tañ-ca pana vacanaṃ pubbe va sambodhā anabhisambuddhassa bodhisattass'; eva sato ācariyabhāvaṃ sandhāya bhāsitaṃ.
Pañc'; ime mahārāja pubbe va sambodhā anabhisambuddhassa bodhisattassa sato ācariyā, yehi anusiṭṭho Bodhisatto tattha tattha divasaṃ vītināmesi, katame pañca:
Ye te mahārāja aṭṭha brāhmaṇā jātamatte Bodhisatte lakkhaṇāni parigaṇhiṃsu,


[page 236]
236
[... content straddling page break has been moved to the page above ...] seyyathīdaṃ: Rāmo, Dhajo, Lakkhaṇo, Mantī, Yañño, Suyāmo, Subhojo, Sudatto, te tassa sotthiṃ pavedayitvā rakkhākammaṃ akaṃsu, te ca paṭhamaṃ ācariyā. Puna ca paraṃ mahārāja: Bodhisattassa pitā Suddhodano rājā yaṃ tena samayena abhijātaṃ udiccaṃ jātivantaṃ padakaṃ veyyākaraṇaṃ chaḷangavantaṃ Sabbamittaṃ nāma brāhmaṇaṃ upanetvā sovaṇṇena bhinkārena udakaṃ oṇojetvā: imaṃ kumāraṃ sikkhāpehīti adāsi, ayaṃ dutiyo ācariyo. Puna ca paraṃ mahārāja: Yā sā devatā Bodhisattaṃ saṃvejesi, yassā vacanaṃ sutvā Bodhisatto saṃviggo ubbiggo tasmiṃ yeva khaṇe nekkhamnikkhamitvā pabbaji, ayaṃatiyo ācariyo. Puna ca paraṃ mahārāja: Āḷāro Kālām ayaṃ catuttho ācariyo. Puna ca paraṃ mahārāja: Uddako Rāmaputto, ayaṃ pāmo ācariyo. Ime kho mahārāja pubbe va sambodhā anabhisambuddhassa bodhisattassasato pañca ācariyā. Te ca pana ācariyā lokiye dhamme.
Imasmiñ-ca pana mahārāja lokuttare dhamme sabbaññutañāṇapaṭivedhāya na-tthi Tathāgatassa anuttaro anusāsako. Sayambhū mahārāja Tathāgato anācariyako, tasmā kāraṇā Tathāgatena bhaṇitaṃ:
Na me ācariyo atthi, sadiso me na vijjati,
sadevakasmiṃ lokasmiṃ na-tthi me paṭipuggalo ti.
- Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Aṭṭhānam-etaṃ bhikkhave anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ,

[page 237]
237
[... content straddling page break has been moved to the page above ...] n'; etaṃ ṭhānaṃ vijjatīti. Desentā pi bhante Nāgasena sabbe pi tathāgatā sattatiṃsa bodhapakkhiye dhamme desenti, kathayamānā ca cattāri ariyasaccāni kathenti, sikkhāpentā ca tisu sikkhāsu sikkhāpenti, anusāsamānā ca appamādapaṭipattiyā anusāsanti. Yadi bhante Nāgasena sabbesam-pi tathāgatānaṃ ekā desanā ekā kathā ekā sikkhā ekā 'nusatthi, kena kāraṇena dvetathāgatā ekakkhaṇe na uppajjanti. Ekena pi tāva buddhuppādena ayaṃ loko obhāsajāto, yadi dutiyo buddho bhaveyya dvinnaṃ pabhāya ayaṃ loko bhiyyosomattāya obhāsajāto bhaveyya, ovadamānā ca dve tathāgatā sukhaṃ ovadeyyuṃ, anusāsamānā ca sukhaṃ anusāseyyuṃ. Tattha me kāraṇaṃ brūhi, yathā 'haṃ nissaṃsayo bhaveyyan-ti.
Ayaṃ mahārāja dasasahassī lokadhātu ekabuddhadhāraṇī, ekass'; eva tathāgatassa guṇaṃ dhāreti; yadi dutiyo buddho uppajjeyya nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya kampeyya nameyya oṇameyya vinameyya vikireyya vidhameyya viddhaṃseyya, naṭṭhānamupagaccheyya. Yathā mahārāja nāvā ekapurisasantāraṇī bhaveyya, ekasmiṃ purise abhirūḷhe samupādikā bhaveyya, atha dutiyo puriso āgaccheyya tādiso āyunā vaṇṇena vayena pamāṇena kisa-thūlena sabbangapaccangena, so taṃ nāvaṃ abhirūheyya, api nu sā mahārāja nāvā dvinnam-pi dhāreyyāti. - Na hi bhante, caleyya kampeyya nameyya oṇameyya vinameyya vikireyya vidhameyya viddhaṃseyya, naṭṭhānam-upagaccheyya, osīdeyya udake ti. - Evam-eva kho mahārāja ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī, ekass'; eva tathāgatassa guṇaṃ dhāreti; yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya kampeyya nameyya oṇameyya vinameyya vikireyya vidhameyya viddhaṃseyya, naṭṭhānam-upagaccheyya. Yathā vā pana mahārāja puriso yāvadatthaṃ bhojanaṃ bhuñjeyya chādentaṃ yāva kaṇṭham-abhipūrayitvā,


[page 238]
238
[... content straddling page break has been moved to the page above ...] so dhāto pīṇito paripuṇṇo nirantaro tandikato anoṇamidaṇḍajāto puna-d-eva tattakaṃ bhojanaṃ bhuñjeyya; api nu kho so mahārāja puriso sukhito bhaveyyāti. - Na hi bhante, sakiṃ bhutto va mareyyāti. - Evam-eva kho mahārāja ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī, ekass'; eva tathāgatassa guṇaṃ dhāreti; yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya kampeyya nameyya oṇameyya vinameyya vikireyya vidhameyya viddhaṃseyya, naṭṭhānam-upagaccheyyāti. - Kin-nu kho bhante Nāgasena atidhammabhārena paṭhavī calatīti. - Idha mahārāja dve sakaṭā ratanaparipūritā bhaveyyuṃ yāva mukhasmā, ekasmā sakaṭato ratanaṃ gahetvā ekasmiṃ sakaṭe ākireyyuṃ, api nu taṃ mahārāja sakataṃ dvinnam-pi sakaṭānaṃ ratanaṃ dhāreyyāti. - Na hi bhante, nābhi pi tassa phaleyya, arā pi tassa bhijjeyyuṃ, nemī pi tassa opateyya, akkho pi tassa bhijjeyyāti.-Kin-nu kho mahārāja atiratanabhārena sakaṭaṃ bhijjatīti. Āma bhante ti. - Evam-eva kho mahārāja atidhammabhārena paṭhavī calati. Api ca mahārāja imaṃ kāraṇaṃ buddhabalaparidīpanāya osāritaṃ. Aññam-pi tattha abhirūpaṃ kāraṇaṃ suṇohi yena kāraṇena dve sammāsambuddhā ekakkhaṇe n'; uppajjanti. Yadi mahārāja dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya: tumhākaṃ buddho, amhākaṃ buddho ti ubhatopakkhajātā bhaveyyuṃ. Yathā mahārāja dvinnaṃ balavāmaccānaṃ parisāya vivādo uppajjeyya: tumhākaṃ amacco, amhākaṃ amacco ti ubhatopakkhajātā honti; evam-eva kho mahārāja yadi dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya: tumhākaṃ buddho, amhākaṃ buddho ti ubhatopakkhajātā bhaveyyuṃ.


[page 239]
239
[... content straddling page break has been moved to the page above ...] Idaṃ tāva mahārāja ekaṃ kāraṇaṃ yena kāraṇena dve sammāsambuddhā ekakkhaṇe na uppajjanti. Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena kāraṇena dve sammāsambuddhā ekakkhaṇe na uppajjanti. Yadi mahārāja dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, aggo Buddho ti yaṃ vacanaṃ taṃ micchā bhaveyya, jeṭṭho Buddho ti yaṃ vacanaṃ taṃ micchā bhaveyya, seṭṭho Buddho ti yaṃ vacanaṃ taṃ micchā bhaveyya, visiṭṭho Buddho ti - uttamo Buddho ti - pavaro Buddho ti -asamo Buddho ti-asamasamo Buddho ti - appaṭimo Buddho ti - appaṭibhāgo Buddho ti -appaṭipuggalo Buddho ti yaṃ vacanaṃ taṃ micchā bhaveyya. Idam-pi kho tvaṃ mahārāja kāraṇaṃ atthato sampaṭiccha yena kāraṇena dve sammāsambuddhā ekakkhaṇe na uppajjanti. Api ca kho mahārāja buddhānaṃ bhagavantānaṃ sabhāvapakati esā yaṃ eko yeva buddho loke uppajjati, kasmā kāraṇā: mahtatāya sabbaññūbuddhaguṇānaṃ. Aññam-pi mahārāja yaṃ loke mahantaṃ taṃ ekaṃ yeva hoti: paṭhavī mahārāja mahantā, sā ekā yeva; sāgaro mahanto, so eko yeva;
Sineru girirājā mahanto, so eko yeva; ākāso mahanto, so eko yeva; Sakko mahanto, so eko yeva; Māro mahanto, so eko yeva; Mahābrahmā mahanto, so eko yeva;
Tathāgato arahaṃ sammāsambuddho mahanto, so eko yeva lokasmiṃ. Yatth'; ete uppajjanti tattha aññassa okāso na hoti. Tasmā mahārāja Tathāgato arahaṃ sammāsambuddho eko yeva lokasmiṃ uppajjatīti.-Sukathito bhante Nāgasena pañho opammehi kāraṇehi, anipuṇo p'; etaṃ sutvā attamano bhaveyya, kim-pana mādiso mahāpañño; sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.


[page 240]
240
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā mātucchāya Mahāpajāpatiyā Gotamiyā vassikasāṭikāya dīyamānāya: Sanghe Gotami dehi, sanghe te dinne ahañ-c'; eva pūjito bhavissāmi sangho cāti. Kin-nu kho bhante Nāgasena Tathāgato sangharatanato na bhāriko na garuko na dakkhiṇeyyo, yaṃ Tathāgato sakāya mātucchāya sayampiñjitaṃ sayaṃluñcitaṃ sayaṃpoṭhitaṃ sayaṃkantitaṃ sayaṃvāyitaṃ vassikasāṭikaṃ attano dīyamānaṃ sanghassa dāpesi. Yadi bhante Nāgasena Tathāgato sangharatanato uttaro bhaveyya adhiko vā visiṭṭho vā: mayi dinne mahapphalaṃ bhavissatīti na Tathāgato mātucchāya sayampiñjitaṃ sayaṃluñcitaṃ sayaṃpoṭhitaṃ taṃ vassikasāṭikaṃ sanghe dāpeyya. Yasmā ca kho bhante Nāgasena Tathāgato attānaṃ na pattīyati na upanissayati, tasmā Tathāgato mātucchāya taṃ vassikasāṭikaṃ sanghassa dāpesīti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā mātucchāya Mahāpajāpatiyā Gotamiyā vassikasāṭikāya dīyamānāya:
Sanghe Gotami dehi, sanghe dinne ahañ-c'; eva pūjito bhavissāmi sangho cāti. Taṃ pana na attano patimānanassa avipākatāya na adakkhiṇeyyatāya, api ca kho hitatthāya anukampāya: anāgatam-addhānaṃ sangho mam'; accayena cittikato bhavissatīti vijjamāne yeva guṇe parikittayanto evam-āha: Sanghe Gotami dehi, sanghe dinne ahañ-c'; eva pūjito bhavissāmi sangho cāti. Yathā mahārāja pitā dharamāno yeva amacca-bhaṭa-balattha-dovārika-anīkaṭṭha-pārisajja-janamajjhe rañño santike puttassa vijjamānaṃ yeva guṇaṃ pakitteti: idha ṭhapito anāgatam-addhānaṃ janamajjhe pūjito bhavissatīti; evameva kho mahārāja Tathāgato hitatthāya anukampāya:
anāgatam-addhānaṃ sangho mam'; accayena cittikato bhavissatīti vijjamāne yeva guṇe pakittayanto evam-āha:


[page 241]
241
Sanghe Gotami dehi, sanghe dinne ahañ-c'; eva pūjito bhavissāmi sangho cāti. Na kho mahārāja tāvatakena vassikasāṭikānuppadānamattakena sangho Tathāgatato adhiko nāma hoti visiṭṭho vā. Yathā mahārāja mātāpitaro puttānaṃ ucchādenti parimaddanti nahāpenti sambāhenti, api nu kho mahārāja tāvatakena ucchādanaparimaddana-nahāpana-sambāhanamattakena putto mātāpitūhi adhiko nāma hoti visiṭṭho vā ti. - Na hi bhante, akāmakaraṇīyā bhante puttā mātāpitunnaṃ, tasmā mātāpitaro puttānaṃ ucchādana-parimaddana-nahāpanasambāhanaṃ karontīti. - Evam-eva kho mahārāja na tāvatakena vassikasāṭikānuppadānamattakena sangho Tathāgatato adhiko nāma hoti visiṭṭho vā. Api ca Tathāgato akāmakaraṇīyaṃ karonto mātucchāya taṃ vassikasāṭikaṃ sanghassa dāpesi. Yathā vā pana mahārāja kocid-eva puriso rañño upāyanaṃ āhareyya, taṃ rājā upāyanaṃ aññatarassa bhaṭassa vā balatthassa vā senāpatissa vā purohitassa vā dadeyya, api nu kho so mahārāja puriso tāvatakena upāyanapaṭilābhamattakena raññā adhiko nāma hoti visiṭṭho vā ti. - Na hi bhante, rājabhattiko bhante so puriso rājūpajīvī, taṃṭhāne ṭhapento rājā upāyanaṃ detīti. - Evam-eva kho mahārāja na tāvatakena vassikasāṭikānuppadānamattakena sangho Tathāgatato adhiko nāma hoti visiṭṭho vā, atha kho Tathāga tabhattiko Tathāgatopajīvī, taṃṭhāne ṭhapento Tathāgato sanghassa vassikasāṭikaṃ dāpesi. Api ca mahārāja Tathāgatassa evaṃ ahosi: sabhāvapatipūjanīyo sangho, mama santakena sanghaṃ patipūjessāmīti sanghassa vassikasāṭikaṃ dāpesi. Na mahārāja Tathāgato attano yeva patipūjanaṃ vaṇṇeti, atha kho ye loke patipūjanārahā tesam-pi Tathāgato patipūjanaṃ vaṇṇeti. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Majjhimanikāyavaralañcake Dhammadāyādadhammapariyāye appicchapaṭipattiṃ pakittayamānena:


[page 242]
242
[... content straddling page break has been moved to the page above ...] Asu yeva me purimo bhikkhu pujjataro ca pāsaṃsataro cāti. Na-tthi mahārāja bhavesu koci satto Tathāgatato dakkhiṇeyyo vā uttaro vā adhiko vā visiṭṭho vā, Tathāgato va uttaro adhiko visiṭṭho. Bhāsitam-p'; etaṃ mahārāja Saṃyuttanikāyavare Māṇavagāmikena devaputtena Bhagavato purato ṭhatvā devamanussamajjhe:
Vipulo Rājagahikānaṃ giri seṭṭho pavuccati,
Seto Himavataṃ seṭṭho, ādicco aghagāminaṃ,
Samuddo udadhīnaṃ seṭṭho, nakkhattānañ-ca candimā;
sadevakassa lokassa Buddho aggaṃ pavuccatīti.
Tā kho pan'; etā mahārāja Māṇavagāmikena devaputtena gāthā sugītā na duggītā, subhāsitā na dubbhāsitā, anumatā ca Bhagavatā. Nanu mahārāja therena pi Sāriputtena dhammasenāpatinā bhaṇitaṃ:
Eko manopasādo saraṇāgamanaṃ añjalippaṇāmo vā
ussahate tārayituṃ Mārabalanisūdane Buddhe ti.
Bhagavatā ca bhaṇitaṃ devātidevena: Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ; katamo ekapuggalo: Tathāgato arahaṃ sammāsambuddho-pe-devamanussānan-ti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Gihino vā 'haṃ bhikkhave pabbajitassa vā sammāpaṭipattiṃ vaṇṇemi,


[page 243]
243
[... content straddling page break has been moved to the page above ...] gihī vā bhikkhave pabbajito vā sammā paṭipanno sammāpaṭipattādhikaraṇaṃ ārādhako hoti ñāyaṃ dhammaṃ kusalan-ti. Yadi bhante Nāgasena gihī odātavasano kāmabhogī puttadārasambādhasayanaṃ ajjhāvasanto Kāsikacandanaṃ paccanubhonto mālā-gandhavilepanaṃ dhārento jātarūpa-rajataṃ sādiyanto maṇikanaka-vicitta-molibaddho sammā paṭipanno ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ, pabbajito pi bhaṇḍu kāsāvavatthavasano parapiṇḍam-ajjhupagato catusu sīlakkhandhesu sammā paripūrakārī diyaḍḍhesu sikkhāpadasatesu samādāya vattanto terasasu dhutaguṇesu anavasesaṃ vattanto sammā paṭipanno ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ; tattha bhante ko viseso gihino vā pabbajitassa vā, aphalaṃ hoti tapokammaṃ, niratthikā pabbajjā, vañjhā sikkhāpadagopanā, moghaṃ dhutaguṇasamādānaṃ, kiṃ tattha dukkham-anuciṇṇena, nanu nāma sukhen'; eva sukhaṃ adhigantabban-ti.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā: Gihino vā 'haṃ bhikkhave pabbajitassa vā sammāpaṭipattiṃ vaṇṇemi, gihī vā bhikkhave pabbajito vā sammā paṭipanno sammāpaṭipattādhikaraṇaṃ ārādhako hoti ñāyaṃ dhammaṃ kusalan-ti. Evam-etaṃ mahārāja, sammā paṭipanno va seṭṭho. Pabbajito pi mahārāja: pabbajito 'mhīti na sammā paṭipajjeyya, atha kho so ārakā va sāmaññā, ārakā va brahmaññā; pag-eva gihī odātavasano. Gihī pi mahārāja sammā paṭipanno ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ, pabbajito pi mahārāja sammā paṭipanno ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Api ca mahārāja pabbajito va sāmaññassa issaro adhipati, pabbajjā mahārāja bahuguṇā anekaguṇā appamāṇaguṇā, na sakkā pabbajjāya guṇā parimāṇaṃ kātuṃ. Yathā mahārāja kāmadadassa maṇiratanassa na sakkā dhanena aggho parimāṇaṃ kātuṃ:


[page 244]
244
[... content straddling page break has been moved to the page above ...] ettakaṃ maṇiratanassa mūlanti; evam-eva kho mahārāja pabbajjā bahuguṇā anekaguṇā appamāṇaguṇā, na sakkā pabbajjāya guṇā parimāṇaṃ kātuṃ. Yathā vā pana mahārāja mahāsamudde ūmiyo na sakkā parimāṇaṃ kātuṃ: ettakā mahāsamudde ūmiyo ti; evam-eva kho mahārāja pabbajjā bahuguṇā anekaguṇā appamāṇaguṇā, na sakkā pabbajjāya guṇā parimāṇaṃ kātuṃ. Pabbajitassa mahārāja yaṃ kiñci karaṇīyaṃ sabban-taṃ khippam-eva samijjhati no cira rattāya; kinkāraṇaṃ: pabbajito mahārāja appiccho hoti santuṭṭho pavivitto asaṃsaṭṭho āraddhaviriyo nirālayo aniketo paripuṇṇasīlo sallekhitācāro dhutapaṭipattikusalo hoti;
tankāraṇā pabbajitassa yaṃ kiñci karaṇīyaṃ sabban-taṃ khippam-eva samijjhati no cirarattāya. Yathā mahārāja niggaṇṭhi-sama-sudhota-uju-vimala-nārāco susajjito sammā vahati, evam-eva kho mahārāja pabbajitassa yaṃ kiñci karaṇīyaṃ sabban-taṃ khippam-eva samijjhati no cirarattāyāti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, yadā Bodhisatto dukkarakārikaṃ akāsi, n'; etādiso aññatra ārambho ahosi nikkamo kilesayuddhaṃ Maccusenavidhamanaṃ āhārapariggaho dukkarakārikā, evarūpe parakkame kañci assādaṃ alabhitvā tam-eva cittaṃ parihāpetvā evam-avoca: Na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ, siyā nu kho añño maggo bodhāyāti. Tato nibbinditvā aññena maggena sabbaññutaṃ patto puna tāya paṭipadāya sāvake anusāsati samādapeti:


[page 245]
245
Ārabhatha, nikkamatha, yuñjatha Buddhasāsane,
dhunātha Maccuno senaṃ, naḷāgāraṃ va kuñjaro ti.
Kena nu kho bhante Nāgasena kāraṇena Tathāgato yāya paṭipadāya attanā nibbiṇṇo virattarūpo tattha sāvake anusāsati samādapetīti.
Tadā pi mahārāja etarahi pi sā yeva paṭipadā, taṃ yeva paṭipadaṃ paṭipajjitvā Bodhisatto sabbaññutaṃ patto.
Api ca mahārāja Bodhisatto ativiriyaṃ karonto niravasesato āhāraṃ uparundhi, tassa āhārūparodhena cittadubbalyaṃ uppajji, so tena dubbalyena nāsakkhi sabbaññutaṃ pāpuṇituṃ, so mattamattaṃ kabaḷinkārāhāraṃ sevanto tāy'; eva paṭipadāya nacirass'; eva sabbaññutaṃ pāpuṇi. Sā yeva mahārāja paṭipadā sabbesaṃ tathāgatānaṃ sabbaññutañāṇapaṭilābhāya. Yathā mahārāja sabbasattānaṃ āhāro upatthambho, āhārūpanissitā sabbe sattā sukhaṃ anubhavanti; evam-eva kho mahārāja sā yeva paṭipadā sabbesaṃ tathāgatānaṃ sabbaññutañāṇapaṭilābhāya. N'; eso mahārāja doso ārambhassa, na nikkamassa, na kilesayuddhassa, yena Tathāgato tasmiṃ samaye na pāpuṇi sabbaññutañāṇaṃ, atha kho āhārūparodhass'; ev'; eso doso, sadā paṭiyattā yeva sā paṭipadā. Yathā mahārāja puriso addhānaṃ ativegena gaccheyya, tena so pakkhahato vā bhaveyya pīṭhasappī vā asañcaro paṭhavitale, api nu kho mahārāja mahāpaṭhaviyā doso atthi yena so puriso pakkhahato ahosīti.
- Na hi bhante, sadā paṭiyattā bhante mahāpaṭhavī, kuto tassā doso, vāyāmass'; ev'; eso doso yena so puriso pakkhahato ahosīti.-Evam-eva kho mahārāja n'; eso doso ārambhassa, na nikkamassa, na kilesayuddhassa yena Tathāgato tasmiṃ samaye na pāpuṇi sabbaññutañāṇaṃ, atha kho āhārūparodhass'; ev'; eso doso, sadā paṭiyattā yeva sā paṭipadā.


[page 246]
246
[... content straddling page break has been moved to the page above ...] Yathā vā pana mahārāja puriso kiliṭṭhaṃ sāṭakaṃ nivāseyya, na so taṃ dhovāpeyya, n'; eso doso udakassa, sadā paṭiyattaṃ udakaṃ, purisass'; ev'; eso doso; evam-eva kho mahārāja n'eso doso ārambhassa, na nikkamassa, na kilesayuddhassa, yena Tathāgato tasmiṃ samaye na pāpuṇi sabbaññutañāṇaṃ, atha kho āhārūparodhass'; ev'; eso doso, sadā paṭiyattā yeva sā paṭipadā. Tasmā Tathāgato tāy'; eva paṭipadāya sāvake anusāsati samādapeti. Evaṃ kho mahārāja sadā paṭiyattā anavajjā sā paṭipadā ti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, mahantaṃ idaṃ Tathāgatasāsanaṃ sāraṃ varaṃ seṭṭhaṃ pavaraṃ anupamaṃ parisuddhaṃ vimalaṃ paṇḍaraṃ anavajjaṃ, na yuttaṃ gihiṃ tāvatakaṃ pabbājetuṃ, gihiṃ yeva ekasmiṃ phale vinetvā yadā apunarāvattī hoti tadā so pabbājetabbo; kinkāraṇaṃ: ime dujjanā tāva tattha sāsane visuddhe pabbajitvā paṭinivattitvā hīnāy'; āvattanti, tesaṃ paccāgamanena ayaṃ mahājano evaṃ vicinteti: tucchakaṃ vata bho etaṃ samaṇassa Gotamassa sāsanaṃ bhavissati, yaṃ ime paṭinivattantīti. Idam-ettha kāraṇan-ti.
Yathā mahārāja taḷākaṃ bhaveyya sampuṇṇa-sucivimala-sītala-salilaṃ, atha yo koci kiliṭṭho mala-kaddama-gato taṃ taḷākaṃ gantvā anahāyitvā kiliṭṭho va paṭinivatteyya, tattha mahārāja katamaṃ jano garaheyya, kiliṭṭhaṃ vā taḷākaṃ vā ti. - Kiliṭṭhaṃ bhante jano garaheyya: ayaṃ taḷākaṃ gantvā anahāyitvā kiliṭṭho va paṭinivatto, kiṃ imaṃ anahāyitukāmaṃ taḷāko sayaṃ nahāpessati, ko doso taḷākassāti.-Evam-eva kho mahārāja Tathāgato vimuttivara-salilasampuṇṇaṃ saddhammavara-taḷākaṃ māpesi:


[page 247]
247
[... content straddling page break has been moved to the page above ...] ye keci kilesamalakiliṭṭhā sacetanā budhā te idha nahāyitvā sabbakilese pavāhayissantīti; yadi koci taṃ saddhammavara-taḷākaṃ gantvā anahāyitvā sakileso va paṭinivattitvā hīnāy'; āvattati, taṃ yeva jano garahissati: ayaṃ Jinasāsane pabbajitvā tattha patiṭṭhaṃ alabhitvā hīnāy'; āvatto, kiṃ imaṃ appaṭipajjantaṃ Jinasāsanaṃ sayaṃ sodhessati, ko doso Jinasāsanassāti.
Yathā vā pana mahārāja puriso paramabyādhito roguppattikusalaṃ amoghadhuvasiddhakammaṃ bhisakkaṃ sallakattaṃ disvā na tikicchāpetvā sabyādhiko va paṭinivatteyya, tattha katamaṃ jano garaheyya, āturaṃ vā bhisakkaṃ vā ti. - Āturaṃ bhante jano garaheyya:
ayaṃ roguppattikusalaṃ amoghadhuvasiddhakammaṃ bhisakkaṃ sallakattaṃ disvā na tikicchāpetvā sabyādhiko va paṭinivatto, kiṃ imaṃ atikicchāpentaṃ bhisakko sayaṃ tikicchissati, ko doso bhisakkassāti.-Evam-eva kho mahārāja Tathāgato antosāsanasamugge kevalaṃ sakalakilesabyādhi-vūpasamanasamatthaṃ amatosadhaṃ pakkhipi: ye keci kilesabyādhipīḷitā sacetanā budhā te imaṃ amatosadhaṃ pivitvā sabbakilesabyādhiṃ vūpasamessantīti; yadi koci taṃ amatosadhaṃ apivitvā sakileso va paṭinivattitvā hīnāy'; āvattati, taṃ yeva jano garahissati:
ayaṃ Jinasāsane pabbajitvā tattha patiṭṭhaṃ alabhitvā hīnāy'; āvatto, kiṃ imaṃ appaṭipajjantaṃ Jinasāsanaṃ sayaṃ sodhessati, ko doso Jinasāsanassāti.
Yathā vā pana mahārāja chāto puriso mahatimahāpuññabhattaparivesanaṃ gantvā taṃ bhattaṃ abhuñjitvā chāto va paṭinivatteyya, tattha katamaṃ jano garaheyya, chātaṃ vā puññabhattaṃ vā ti. - Chātaṃ bhante jano garaheyya:


[page 248]
248
[... content straddling page break has been moved to the page above ...] ayaṃ khudāpīḷito puññabhattaṃ paṭilabhitvā abhuñjitvā chāto va paṭinivatto, kiṃ imassa abhuñjantassa bhojanaṃ sayaṃ mukhaṃ pavisissati, ko doso bhojanassāti. - Evam-eva kho mahārāja Tathāgato antosāsanasamugge paramapavaraṃ santaṃ sivaṃ paṇītaṃ amataṃ paramamadhuraṃ kāyagatāsatibhojanaṃ ṭhapesi: ye keci kilesakilantajjhattā taṇhāparetamānasā sacetanā budhā te imaṃ bhojanaṃ bhuñjitvā kāma-rūpārūpabhavesu sabbaṃ taṇham-apanessantīti; yadi koci taṃ bhojanaṃ abhuñjitvā taṇhāsito va paṭinivattitvā hīnāy'; āvattati, taṃ yeva jano garahissati: ayaṃ Jinasāsane pabbajitvā tattha patiṭṭhaṃ alabhitvā hīnāy'; āvatto, kiṃ imaṃ appaṭipajjantaṃ Jinasāsanaṃ sayaṃ sodhessati, ko doso Jinasāsanassāti.
Yadi mahārāja Tathāgato gihiṃ yeva ekasmiṃ phale vinītaṃ pabbājeyya, na nāmāyaṃ pabbajjā kilesappahānāya visuddhiyā vā, na-tthi pabbajjāya karaṇīyaṃ. Yathā mahārāja puriso anekasatena kammena taḷākaṃ khaṇāpetvā parisāya evam-anusāveyya: mā me bhonto keci sankiliṭṭhā imaṃ taḷākaṃ otaratha, pavāhitarajojallā parisuddhā vimalamaṭṭā imaṃ taḷākaṃ otarathāti; api nu kho mahārāja tesam pavāhitarajojallānaṃ parisuddhānaṃ vimalamaṭṭānaṃ tena tāḷākena karaṇīyaṃ bhaveyyāti. Na hi bhante, yass'; atthāya te taṃ taḷākaṃ upagaccheyyuṃ taṃ aññatr'; eva tesaṃ kataṃ karaṇīyaṃ, kiṃ tesaṃ tena taḷākenāti. - Evam-eva kho mahārāja yadi Tathāgato gihiṃ yeva ekasmiṃ phale vinītaṃ pabbājeyya, tatth'; eva tesaṃ kataṃ karaṇīyaṃ, kiṃ tesaṃ pabbajjāya.
Yathā vā pana mahārāja sabhāva-isibhattiko sutamantapadadharo atakkiko roguppattikusalo amoghadhuvasiddhakammo bhisakko sallakatto sabbarogūpasamabhesajjaṃ sannipātetvā parisāya evam-anusāveyya: mā kho bhonto keci sabyādhikā mama santike upagacchatha,


[page 249]
249
[... content straddling page break has been moved to the page above ...] abyādhikā arogā mama santike upagacchathāti, api nu kho mahārāja tesaṃ abyādhikānaṃ arogānaṃ paripuṇṇānaṃ udaggānaṃ tena bhisakkena karaṇīyaṃ bhaveyyāti.
- Na hi bhante, yass'; atthāya te taṃ bhisakkaṃ sallakattaṃ upagaccheyyuṃ taṃ aññatr'; eva tesaṃ kataṃ karaṇīyaṃ, kiṃ tesaṃ tena bhisakkenāti. - Evam-eva kho mahārāja yadi Tathāgato gihiṃ yeva ekasmiṃ phale vinītaṃ pabbājeyya, tatth'; eva tesaṃ kataṃ karaṇīyaṃ, kiṃ tesaṃ pabbajjāya.
Yathā vā pana mahārāja koci puriso anekathālipākasataṃ bhojanaṃ paṭiyādāpetvā parisāya evam-anusāveyya: mā me bhonto keci chātā imaṃ parivesanaṃ upagacchatha, subhuttā tittā suhitā dhātā pīṇitā paripuṇṇā imaṃ parivesanaṃ upagacchathāti, api nu kho mahārāja tesaṃ bhuttāvīnaṃ tittānaṃ suhitānaṃ dhātānaṃ pīṇitānaṃ paripuṇṇānaṃ tena bhojanena karaṇīyaṃ bhaveyyāti. - Na hi bhante, yass'; atthāya te taṃ parivesanaṃ upagaccheyyuṃ taṃ aññatr'; eva tesaṃ kataṃ karaṇīyaṃ, kiṃ tesaṃ tāya parivesanāyāti. - Evam-eva kho mahārāja yadi Tathāgato gihiṃ yeva ekasmiṃ phale vinītaṃ pabbājeyya, tatth'; eva tesaṃ kataṃ karaṇīyaṃ, kiṃ tesaṃ pabbajjāya.
Api ca mahārāja ye hīnāy'; āvattanti te Jinasāsanassa pañca atuliye guṇe dassenti; katame pañca: bhūmimahantabhāvaṃ dassenti, parisuddhavimalabhāvaṃ dassenti, pāpehi asaṃvāsiyabhāvaṃ dassenti, duppaṭivedhabhāvaṃ dassenti, bahusaṃvararakkhiyabhāvaṃ dassenti. Kathaṃ bhūmimahantabhāvaṃ dassenti: yathā mahārāja puriso adhano hīnajacco nibbiseso buddhiparihīno mahatimahārajjaṃ paṭilabhitvā nacilass'; eva paripaṭati paridhaṃsati parihāyati yasato, na sakkoti issariyaṃ sandhāretuṃ, kinkāraṇaṃ:


[page 250]
250
[... content straddling page break has been moved to the page above ...] mahantattā issariyassa; evam-eva kho mahārāja ye keci nibbisesā akatapuññā buddhiparihīnā Jinasāsane pabbajanti te taṃ pabbajjaṃ pavaruttamaṃ sandhāretuṃ na visahantā nacirass'; eva Jinasāsanā paripaṭitvā paridhaṃsitvā parihāyitvā hīnāy'; āvattanti, na sakkonti Jinasāsanaṃ sandhāretuṃ, kinkāraṇaṃ: mahantattā Jinasāsanabhūmiyā. Evaṃ bhūmimahantabhāvaṃ dassenti.
Kathaṃ parisuddhavimalabhāvaṃ dassenti: yathā mahārāja vāri pokkharapatte vikirati vidhamati viddhaṃsati, naṭṭhānam-upagacchati, nūpalippati, kinkāraṇaṃ:
parisuddhavimalattā padumassa; evam-eva kho mahārāja ye keci saṭhā kūṭā vankā kuṭilā visamadiṭṭhino Jinasāsane pabbajanti te parisuddha-vimala-nikkaṇṭaka-paṇḍara-varapavara-sāsanato nacirass'; eva vikiritvā vidhamitvā viddhaṃsitvā na saṇṭhahitvā nūpalippitvā hīnāy'; āvattanti, kinkāraṇaṃ: parisuddhavimalattā Jinasāsanassa. Evaṃ parisuddhavimalabhāvaṃ dassenti.
Kathaṃ pāpehi asaṃvāsiyabhāvaṃ dassenti: yathā mahārāja mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ upaneti thalaṃ vā ussādeti, kinkāraṇaṃ: mahābhūtānaṃ bhavanattā mahāsamuddassa; evam-eva kho mahārāja ye keci pāpā akiriyā osannaviriyā kuthitā kiliṭṭhā dujjanā manussā Jinasāsane pabbajanti te nacirass'; eva Jinasāsanato arahantavimala-khīṇāsavamahābhūta-bhavanato nikkhamitvā na saṃvasitvā hīnāy'; āvattanti, kinkāraṇaṃ: pāpehi asaṃvāsiyattā Jinasāsanassa Evaṃ pāpehi asaṃvāsiyabhāvaṃ dassenti.
Kathaṃ duppaṭivedhabhāvaṃ dassenti: yathā mahārāja ye keci acchekā asikkhitā asippino mativippahīnā issatthā vālaggavedhaṃ na visahantā vigaḷanti pakkamanti, kinkāranaṃ: saṇha-sukhuma-duppaṭivedhattā vālaggassa;


[page 251]
251
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja ye keci duppaññā jaḷā eḷamūgā mūḷhā dandhagatikā janā Jinasāsane pabbajanti te taṃ parama-saṇha-sukhuma-catusacca-paṭivedhaṃ paṭivijjhituṃ na visahantā Jinasāsanā vigaḷitvā pakkamitvā nacirass'; eva hīnāy'; āvattanti, kinkāraṇaṃ: parama-saṇha-sukhuma-duppaṭivedhatāya saccānaṃ. Evaṃ duppaṭivedhabhāvaṃ dassenti.
Kathaṃ bahusaṃvararakkhiyabhāvaṃ dassenti: yathā mahārāja kocid-eva puriso mahatimahāyuddhabhūmimupagato parasenāya disāvidisāhi samantā parivārito sattihatthaṃ janam-upentaṃ disvā bhīto osakkati paṭinivattati palāyati, kinkāraṇāṃ: bahuvidhayuddhamukharakkhanabhayā; evam-eva kho mahārāja ye keci pākatā asaṃvutā ahirikā akiriyā akkhantī capalā calitā ittarā bālajanā Jinasāsane pabbajanti te bahuvidhaṃ sikkhāpadaṃ parirakkhituṃ na visahantā okkamitvā paṭinivattitvā palāyitvā nacirass'; eva hīnāy'; āvattanti, kinkāraṇaṃ: bahuvidhasaṃvararakkhiyabhāvattā Jinasāsanassa. Evaṃ bahuvidhasaṃvararakkhiyabhāvaṃ dassenti.
Thalajuttame pi mahārāja vassikāgumbe kimividdhāni pupphāni honti, tāni ankurāni sankuṭitāni antarā yeva paripaṭanti, na ca tesu paripaṭitesu vassikāgumbo hīḷito nāma hoti, yāni tattha ṭhitāni pupphāni tāni sammā gandhena disāvidisaṃ abhibyāpenti, evam-eva kho mahārāja ye te Jinasāsane pabbajitvā hīnāy'; āvattanti te Jinasāsane kimividdhāni vassikāpupphāni viya vaṇṇagandharahitāni nibbaṇṇākārasīlā abhabbā vepullāya, na ca tesaṃ hīnāy'; āvattanena Jinasāsanaṃ hīḷitaṃ nāma hoti, ye tattha ṭhitā bhikkhū te sadevakaṃ lokaṃ sīlavaragandhena abhibyāpenti. Sālīnam-pi mahārāja nirātankānaṃ lohitakānaṃ antare karumbhakaṃ nāma sālijāti uppajjitvā antarā yeva vinassati,


[page 252]
252
[... content straddling page break has been moved to the page above ...] na ca tassā vinaṭṭhattā lohitakasālī hiḷitā nāma honti, ye tattha ṭhitā sālī te rājūpabhogā honti; evam-eva kho mahārāja ye te Jinasāsane pabbajitvā hīnāy'; āvattanti te lohitakasālīnam-antare karumbhakā viya Jinasāsane na vaḍḍhitvā vepullataṃ pāpuṇitvā antarā yeva hīnāy'; āvattanti, na ca tesaṃ hīnāy'; āvattanena Jinasāsanaṃ hīḷitaṃ nāma hoti, ye tattha ṭhitā bhikkhū te arahattassa anucchavikā honti.
Kāmadadassāpi mahārāja maṇiratanassa ekadesaṃ kakkasaṃ uppajjati, na ca tattha kakkasuppannattā maṇiratanaṃ hīḷitaṃ nāma hoti, yaṃ tattha parisuddhaṃ maṇiratanassa taṃ janassa hāsakaraṃ hoti; evam-eva kho mahārāja ye te Jinasāsane pabbajitvā hīnāy'; āvattanti kakkasā te Jinasāsane papaṭikā, na ca tesaṃ hīnāy'; āvattanena Jinasāsanaṃ hīḷitaṃ nāma hoti, ye tattha ṭhitā bhikkhū te devamanussānaṃ hāsajanakā honti. Jātisampannassa pi mahārāja lohitacandanassa ekadesaṃ pūtikaṃ hoti appagandhaṃ, na tena lohitacandanaṃ hīḷitaṃ nāma hoti, yaṃ tattha apūtikaṃ sugandhaṃ taṃ samantā vidhūpeti abhibyāpeti; evam-eva kho mahārāja ye te Jinasāsane pabbajitvā hīnāy'; āvattanti te lohitacandanasārantare pūtikadesam-iva chaḍḍanīyā Jinasāsane, na ca tesaṃ hīnāy'; āvattanena Jinasāsanaṃ hīḷitaṃ nāma hoti, ye tattha ṭhitā bhikkhū te sadevakaṃ lokaṃ sīlavaracandanagandhena anulimpayantīti. - Sādhu bhante Nāgasena, tena tena anucchavikena tena tena sadisena kāraṇena niravajjam-anupāpitaṃ Jinasāsanaṃ seṭṭhabhāvena paridīpitaṃ, hīnāy'; āvattamānā pi te Jinasāsanassa seṭṭhabhāvaṃ yeva paridīpentīti.


[page 253]
253
Bhante Nāgasena, tumhe bhaṇatha: arahā ekaṃ vedanaṃ vediyati kāyikaṃ na cetasikan-ti. Kin-nu kho bhante Nāgasena arahato cittaṃ yaṃ kāyaṃ nissāya pavattati tattha arahā anissaro assāmī avasavattī ti. Āma mahārājāti. - Na kho bhante Nāgasena yuttametaṃ yaṃ so sakacittassa pavattamāne kāye anissaro hoti assāmī avasavattī, sakuṇo pi tāva bhante yasmiṃ kulāvake paṭivasati tattha so issaro hoti sāmī vasavattī ti.
Das'; ime mahārāja kāyānugatā dhammā bhave bhave kāyaṃ anudhāvanti anuparivattanti, katame dasa: sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo thīnamiddhaṃ jarā byādhi maraṇaṃ. Ime kho mahārāja dasa kāyānugatā dhammā bhave bhave kāyaṃ anudhāvanti anuparivattanti; tattha arahā anissaro assāmī avasavattī ti.
- Bhante Nāgasena, kena kāraṇena arahato kāye āṇā na-ppavattati issariyaṃ vā, tattha me kāraṇaṃ brūhīti.
- Yathā mahārāja ye keci paṭhavinissitā sattā sabbe te paṭhaviṃ nissāya caranti viharanti vuttiṃ kappenti, api nu mahārāja tesaṃ paṭhaviyā āṇā pavattati issariyaṃ vā ti. - Na hi bhante ti. - Evam - eva kho mahārāja ara- hato cittaṃ kāyaṃ nissāya pavattati, na ca pana arahato kāye āṇā pavattati issariyaṃ vā ti.
Bhante Nāgasena, kena kāraṇena puthujjano kāyikam-pi cetasikam-pi vedanaṃ vediyatīti. - Abhāvitattā mahārāja cittassa puthujjano kāyikaṃ-pi cetasikam-pi vedanaṃ vediyati. Yathā mahārāja goṇo chāto paritasito abala-dubbala-parittaka-tiṇesu vā latāya vā upanibaddho assa, yadā so goṇo parikupito hoti tadā saha upanibandhanena pakkamati; evam-eva kho mahārāja abhāvitacittassa vedanā uppajjitvā cittaṃ parikopeti, cittaṃ parikupitaṃ kāyaṃ ābhujati nibbhujati, samparivattakaṃ karoti,


[page 254]
254
[... content straddling page break has been moved to the page above ...] atha so abhāvitacitto tasati ravati, bheravarāvam-abhiravati. Idam-ettha mahārāja kāraṇaṃ yena kāraṇena puthujjano kāyikam-pi cetasikam-pi vedanaṃ vediyatīti. - Kiṃ pana taṃ kāraṇaṃ yena kāraṇena arahā ekaṃ vedanaṃ vediyati, kāyikaṃ na cetasikan-ti. - Arahato mahārāja cittaṃ bhāvitaṃ hoti subhāvitaṃ dantaṃ sudantaṃ assavaṃ vacanakaraṃ, so dukkhāya vedanāya phuṭṭho samāno aniccan-ti daḷhaṃ gaṇhāti, samādhitthambhe cittaṃ upanibandhati, tassa taṃ cittaṃ samādhitthambhe upanibaddhaṃ na vedhati na calati, ṭhitaṃ hoti avikkhittaṃ, tassa vedanāvikāravip phārena kāyo pana ābhujati nibbhujati samparivattati.
Idam-ettha mahārāja kāraṇaṃ yena kāraṇena arahā ekaṃ vedanaṃ vediyati, kāyikaṃ na cetasikan-ti.
Bhante Nāgasena, taṃ nāma loke acchariyaṃ yaṃ kāye calamāne cittaṃ na calati, tattha me kāranaṃ brūhīti. - Yathā mahārāja mahatimahārukkhe khandhasākhā-palāsasampanne anilabalasamāhate sākhā calati, api nu tassa khandho pi calatīti. - Na hi bhante ti.
-Evam-eva kho mahārāja arahā dukkhāya vedanāya phuṭṭho samāno aniccan-ti daḷhaṃ gaṇhāti, samādhitthambhe cittaṃ upanibandhati, tassa taṃ cittaṃ samādhitthambhe upanibaddhaṃ na vedhati na calati, ṭhitaṃ hoti avikkhittaṃ, tassa vedanāvikāravipphārena kāyo ābhujati nibbhujati samparivattati, cittaṃ pana tassa na vedhati na calati, khandho viya mahārukkhassāti. Acchariyaṃ bhante Nāgasena, abbhutaṃ bhante Nāgasena, na me evarūpo sabbakāliko dhammappadīpo diṭṭhapubbo ti.


[page 255]
255
Bhante Nāgasena, idha yo koci gihī pārājikaṃ ajjhā-
panno bhaveyya, so aparena samayena pabbajeyya, attanā pi so na jāneyya: gihī pārājikaṃ ajjhāpanno 'smīti, na pi tassa añño koci ācikkheyya: gihī pārājikaṃ ajjhāpanno sīti, so ca tathattāya patipajjeyya, api nu tassa dhammābhisamayo bhaveyyāti. - Na hi mahārājāti. - Kena bhante kāraṇenāti. - Yo tassa hetu dhammābhisamayāya so tassa samucchinno, tasmā dhammābhisamayo na bhavatīti. - Bhante Nāgasena, tumhe bhaṇatha: jānantassa kukkuccaṃ hoti, kukkucce sati āvaraṇaṃ hoti, āvaṭe citte dhammābhisamayo na hotīti. Imassa pana ajānantassa akukkuccajātassa santacittassa viharato kena kāraṇena dhammābhisamayo na hoti; visamena visamen'; eso pañho gacchati, cintetvā vissajjethāti. - Rūhati mahārāja sukaṭṭhe sukalale maṇḍakhette sāradaṃ sukhasayitaṃ bījan-ti. - Āma bhante ti. - Api nu mahārāja taṃ yeva bījaṃ ghanaselasilātale rūheyyāti. Na hi bhante ti. - Kissa pana mahārāja taṃ yeva bījaṃ kalale rūhati, kissa ghanasele na rūhatīti. - Natthi bhante tassa bījassa rūhanāya ghanasele hetu, ahetunā bījaṃ na rūhatīti. - Evam-eva kho mahārāja yena hetunā tassa dhammābhisamayo bhaveyya so tassa hetu samucchinno, ahetunā dhammābhisamayo na hoti. Yatthā vā pana mahārāja daṇḍa-leḍḍu-lakuṭa-muggarā paṭhaviyā ṭhānam-upagacchanti, api nu mahārāja te yeva ḍaṇḍaleḍḍu-lakuṭa-muggarā gagane ṭhānam-upagacchantīti. Na hi bhante ti. - Kiṃ pan'; ettha mahārāja kāraṇaṃ yena kāraṇena te yeva daṇḍa-leḍḍu-lakuṭa-muggarā paṭhaviyā ṭhānam-upagacchanti, kena kāraṇena gagane na tiṭṭhantīti. - Na-tthi bhante tesaṃ daṇḍa-leḍḍulakuṭa-muggarānaṃ patiṭṭhānāya ākāse hetu, ahetunā na tiṭṭhantīti.


[page 256]
256
[... content straddling page break has been moved to the page above ...] - Evam-eva kho mahārāja tassa tena dosena abhisamayahetu samucchinno, hetusamugghāte ahetunā abhisamayo na hoti. Yathā vā pana mahārāja thale aggi jalati, api nu kho mahārāja so yeva aggi udake jalatīti. - Na hi bhante ti. - Kiṃ pan'; ettha mahārāja kāraṇaṃ yena kāraṇena so yeva aggi thale jalati, kena kāraṇena udake na jalatīti. - Na-tthi bhante aggissa jalanāya udake hetu, ahetunā na jalatīti. - Evam-eva kho mahārāja tassa tena dosena abhisamayahetu samucchinno, hetusamugghāte ahetunā dhammābhisamayo na hotīti.
Bhante Nāgasena, puna p'; etaṃ atthaṃ cintehi, na me tattha cittasaññatti bhavati: ajānantassa asati kukkucce āvaraṇaṃ hotīti; kāraṇena maṃ saññāpehīti. Api nu mahārāja visaṃ halāhalaṃ ajānantena pi khāyitaṃ jīvitaṃ haratīti. - Āma bhante ti.-Evam-eva kho mahārāja ajānantena pi kataṃ pāpaṃ abhisamayantarāyakaraṃ hoti. Api nu mahārāja aggi ajānitvā akkamantaṃ ḍahatīti. - Āma bhante ti. - Evam-eva kho mahārāja ajānantena pi kataṃ pāpaṃ abhisamayantarāyakaraṃ hoti. Api nu mahārāja ajānantaṃ āsīviso ḍasitvā jīvitaṃ haratīti. - Āma bhante ti. - Evam-eva kho mahārāja ajānantena pi kataṃ pāpaṃ abhisamayantarāyakaraṃ hoti. Nanu mahārāja Kālingarājā Samaṇakolañño sattaratanaparikiṇṇo hatthiratanam-abhiruyha kuladassanāya gacchanto ajānanto pi nāsakkhi bodhimaṇḍassa uparito gantuṃ. Idam-ettha mahārāja kāraṇaṃ yena kāraṇena ajānantena pi kataṃ pāpaṃ abhisamayantarāyakaraṃ hotīti. - Jinabhāsitaṃ bhante Nāgasena kāraṇaṃ na sakkā paṭikkosituṃ, eso v'; etassa attho, tathā sampaṭicchāmīti.


[page 257]
257
Bhante Nāgasena, gihidussīlassa ca samaṇadussīlassa ca ko viseso kiṃ nānākaraṇaṃ; ubho p'; ete samasamagatikā, ubhinnam-pi samasamo vipāko hoti, udāhu kiñci nānākaraṇaṃ atthīti. - Dasa ime mahārāja guṇā samaṇadussīlassa gihidussīlato visesena atirekā, dasahi ca kāraṇehi uttariṃ dakkhiṇaṃ visodheti. Katame dasa guṇā samaṇadussīlassa gihidussīlato visesena atirekā: idha mahārāja samaṇadussīlo Buddhe sagāravo hoti, dhamme sagāravo hoti, sanghe sagāravo hoti, sabrahmacārisu sagāravo hoti, uddesa-paripucchāya vāyamati, savanabahulo hoti, bhinnasīlo pi mahārāja dussīlo parisagato ākappaṃ upaṭṭhapeti, garahabhayā kāyikaṃ vācasikaṃ rakkhati, padhānābhimukham-assa hoti cittaṃ, bhikkhusāmaññaṃ upagato hoti. Karonto pi mahārāja samaṇadussīlo pāpaṃ paṭicchannaṃ ācarati. Yathā mahārāja itthī sapatikā nilīyitvā rahassen'; eva pāpam-ācarati, evam-eva kho mahārāja karonto pi samaṇadussīlo pāpaṃ paṭicchannaṃ ācarati. Ime kho mahārāja dasa guṇā samaṇadussīlassa gihidussīlato visesena atirekā.
Katamehi dasahi kāraṇehi uttariṃ dakkhiṇaṃ visodheti: avajjha-kavaca-dhāraṇatāya pi dakkhiṇaṃ visodheti, isisāmañña-bhaṇḍulinga-dhāraṇato pi dakkhiṇaṃ visodheti, sanghasamayam-anupaviṭṭhatāya pi dakkhiṇaṃ visodheti, Buddha-dhamma-sangha-saraṇagatatāya pi dakkhiṇaṃ visodheti, padhānāsayaniketavāsitāya pi dakkhiṇaṃ visodheti, Jinasāsanadhanapariyesanato pi dakkhiṇaṃ visodheti, pavaradhammadesanato pi dakkhiṇaṃ visodheti, dhammadipagatiparāyanatāya pi dakkhinaṃ visodheti, aggo Buddho ti ekantaujudiṭṭhitāya pi dakkhiṇaṃ visodheti, uposathasamādānato pi dakkhiṇaṃ visodheti. Imehi kho mahārāja dasahi kāraṇehi uttariṃ dakkhiṇaṃ visodheti.


[page 258]
258
[... content straddling page break has been moved to the page above ...] Suvipanno pi hi mahārāja samaṇaḍussīlo dāyakānaṃ dakkhiṇaṃ visodheti. Yathā mahārāja udakaṃ subahalam-pi kalala-kaddama-rajojallaṃ apaneti, evameva kho mahārāja suvipanno pi samaṇadussīlo dāyakānaṃ dakkhiṇaṃ visodheti. Yathā vā pana mahārāja uṇhodakam sukaṭhitam-pi pajjalantaṃ mahantaṃ aggikkhandhaṃ nibbāpeti, evam-eva kho mahārāja suvipanno pi samaṇadussīlo dāyakānaṃ dakkhiṇaṃ visodheti. Yathā vā pana mahārāja bhojanaṃ virasam-pi khudādubbalyaṃ apaneti, evam-eva kho mahārāja suvipanno pi samaṇadussīlo dāyakānaṃ dakkhiṇaṃ visodheti. Bhāsitam-p'; etaṃ mahārāja devātidevena Majjhimanikāyavaralañcake Dakkhiṇāvibhange veyyākaraṇe:
Yo sīlavā dussīlesu dadāti dānaṃ
dhammena laddhā supasannacitto,
abhisaddahaṃ kammaphalaṃ uḷāraṃ,
sā dakkhiṇā dāyakato visujjhatīti.
- Acchariyaṃ bhante Nāgasena, abbhutaṃ bhante Nāgasena, tāvatakaṃ mayaṃ pañhaṃ apucchimha, taṃ tvaṃ opammehi kāraṇehi vibhāvento amatamadhuraṃ savanūpagaṃ akāsi. Yathā nāma bhante sūdo vā sūdantevāsī vā tāvatakaṃ maṃsaṃ labhitvā nānāvidhehi sambhārehi sampādetvā rājūpabhogaṃ karoti, evam-eva kho bhante Nāgasena tāvatakaṃ mayaṃ pañhaṃ apucchimha, taṃ tvaṃ opammehi kāraṇehi vibhāvetvā amatamadhuraṃ savanūpagaṃ akāsīti.
Bhante Nāgasena, imaṃ udakaṃ aggimhi tappamānaṃ cicciṭāyati ciṭiciṭāyati saddāyati bahuvidhaṃ; kin-nu kho bhante Nāgasena udakaṃ jīvati, kiṃ kīlamānaṃ saddāyati, udāhu aññena paṭipīḷitaṃ saddāyatīti.


[page 259]
259
[... content straddling page break has been moved to the page above ...] - Na hi mahārāja udakaṃ jīvati, na-tthi udake jīvo vā satto vā; api ca mahārāja aggisantāpavegassa mahantatāya udakaṃ cicciṭāyati ciṭiciṭāyati saddāyati bahuvidhan-ti. - Bhante Nāgasena, idh'; ekacce titthiyā: udakaṃ jīvatīti sītūdakaṃ paṭikkhipitvā udakaṃ tāpetvā vekaṭikavekaṭikaṃ paribhuñjanti, te tumhe garahanti paribhavanti: ekindriyaṃ samaṇā Sakyaputtiyā jīvaṃ viheṭhentīti; taṃ tesaṃ garahaṃ paribhavaṃ vinodehi apanehi nicchārehīti. - Na hi mahārāja udakaṃ jīvati, na-tthi mahārāja udake jīvo vā satto vā; api ca mahārāja aggisantāpavegassa mahantatāya udakaṃ cicciṭāyatī ciṭiciṭāyati saddāyati bahuvidhaṃ.
Yathā mahārāja udakaṃ sobbha-sara-sarita-daha-taḷākakandara-padara-udapāna-ninna-pokkharaṇigataṃ vātātapavegassa mahantatāya pariyādiyati parikkhayaṃ gaccnati, api nu tattha udakaṃ cicciṭāyati ciṭiciṭāyati saddāyati bahuvidhan-ti. - Na hi bhante ti. - Yadi mahārāja udakaṃ jīveyya, tatthāpi udakaṃ saddāyeyya. Iminā pi mahārāja kāraṇena jānāhi: na-tthi udake jīvo vā satto vā, aggisantāpavegassa mahantatāya udakaṃ cicciṭāyati ciṭiciṭāyati saddāyati bahuvidhan-ti.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi: natthi udake jīvo vā satto vā, aggisantāpavegassa mahantatāya udakaṃ saddāyatīti. Yadā pana mahārāja udakaṃ taṇḍulehi sammissitaṃ bhājanagataṃ hoti pihitaṃ uddhane aṭṭhapit, api nu tattha udakaṃ saddāyatīti. - Na hi bhante, acalaṃ hoti santasantan-ti. - Taṃ yeva pana mahārāja udakaṃ bhājanagataṃ aggiṃ ujjāletvā uddhane ṭhapitaṃ hoti, api nu tattha udakaṃ acalaṃ hoti santasantan-ti. - Na hi bhante, calati khubbhati luḷati āvilati, ūmijātaṃ hoti, uddham-adho disāvidisaṃ gacchati, uttarati patarati,


[page 260]
260
[... content straddling page break has been moved to the page above ...] pheṇamāli hotīti. - Kissa pana taṃ mahārāja pākatikaṃ udakaṃ na calati, santasantaṃ hoti, kissa pana aggigataṃ calati khubbhati luḷati āvilati, ūmijātaṃ hoti, uddham-adho disāvidisaṃ gacchati, pheṇamāli hotīti. - Pākatikaṃ bhante udakaṃ na calati, aggigataṃ pana udakaṃ aggisantāpavegassa mahantatāya cicciṭāyati ciṭiciṭāyati saddāyati bahuvidhan-ti. - Iminā pi mahārāja kāraṇena jānāhi: na-tthi udake jīvo vā satto vā, aggisantāpavegassa mahantatāya udakaṃ saddāyatīti.
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi: natthi udake jīvo vā satto vā, aggisantāpavegassa mahantatāya udakaṃ saddāyatīti. Hoti taṃ mahārāja udakaṃ ghare ghare udakavārakagataṃ pihitan-ti. - Āma bhante ti. - Api nu taṃ mahārāja udakaṃ calati khubbhati luḷati āvilati, ūmijātaṃ hoti, uddham-adho disāvidisaṃ gacchati, uttarati patarati, pheṇamāli hotīti. - Na hi bhante, acalaṃ taṃ hoti pākatikaṃ udakavāragataṃ udakan-ti. - Sutapubbaṃ pana tayā mahārāja: mahāsamudde udakaṃ calati khubbhati luḷati āvilati, ūmijātaṃ hoti, uddham-adho disāvidisaṃ gacchati, uttarati patarati, pheṇamāli hoti, ussakkitvā velāya paharati, saddāyati bahuvidhan-ti. - Āma bhante, sutapubbaṃ etaṃ mayā diṭṭhapubbañ-ca, mahāsamudde udakam hatthasatam-pi dve pi hatthasatāni gagane ussakkatīti. - Kissa mahārāja udakavāragataṃ udakaṃ na calati na saddāyati, kissa pana mahāsamudde udakaṃ calati saddāyatīti. - Vātavegassa mahantatāya bhante mahāsamudde udakaṃ calati saddāyati, udakavāragataṃ udakaṃ aghaṭṭitaṃ kehici na calati na saddāyatīti. - Yathā mahārāja vātavegassa mahantatāya mahāsamudde udakaṃ calati saddāyati,


[page 261]
261
[... content straddling page break has been moved to the page above ...] evam-evaṃ aggisantāpavegassa mahantatāya udakaṃ saddāyati.
Nanu mahārāja bheripokkharaṃ sukkhaṃ sukkhena gocammena onandhantīti. - Āma bhante ti. Api nu mahārāja bheriyā jīvo vā satto vā atthīti. Na hi bhante ti. - Kissa pana mahārāja bheri saddāyatīti. - Itthiyā vā bhante purisassa vā tajjena vāyāmenāti. - Yathā mahārāja itthiyā vā purisassa vā tajjena vāyāmena bheri saddāyati, evam-evaṃ aggisantāpavegassa mahantatāya udakaṃ saddāyati. Iminā pi mahārāja kāraṇena jānāhi: na-tthi udake jīvo vā satto vā, aggisantāpavegassa mahantatāya udakaṃ saddāyatīti.
Mayham-pi tāva mahārāja tava pucchitabbaṃ atthi, evam-eso pañho suvinicchito hoti. Kin-nu kho mahārāja sabbehi pi bhājanehi udakaṃ tappamānaṃ saddāyati, udāhu ekaccehi yeva bhājanehi tappamānaṃ saddāyatīti. - Na hi bhante sabbehi pi bhājanehi udakaṃ tappamānaṃ saddāyati, ekaccehi yeva bhājanehi udakaṃ tappamānaṃ saddāyatīti. - Tena hi mahārāja jahito si sakasamayaṃ, paccāgato si mama visayaṃ, na-tthi udake jīvo vā satto vā; yadi mahārāja sabbehi pi bhājanehi udakaṃ tappamānaṃ saddāyeyya, yuttam-idaṃ: udakaṃ jīvatīti vattuṃ. Na hi mahārāja udakaṃ dvayaṃ hoti:
yaṃ saddāyati taṃ jīvati, yaṃ na saddāyati taṃ na jīvatīti. Yadi mahārāja udakaṃ jīveyya, mahantānaṃ hatthināgānaṃ ussannakāyānaṃ pabhinnānaṃ soṇḍāya ussiñcitvā mukhe pakkhipitvā kucchiṃ pavesayantānaṃ tampi udakaṃ tesaṃ dantantare cippiyamānaṃ saddāyeyya.
Hatthasatikā pi mahānāvā garukā bhārikā anekasatasahassabhāraparipūrā mahāsamudde vicaranti, tāhi pi cippiyamānaṃ udakaṃ saddāyeyya. Mahatimahantā pi macchā anekasatayojanikakāyā,


[page 262]
262
[... content straddling page break has been moved to the page above ...] timī timingalā timirapingalā, abbhantare nimuggā mahāsamudde nivāsaṭṭhānatāya paṭivasantā mahā-udakadhārā ācamanti dhamanti ca, tesam-pi taṃ dantantare pi udarantare pi cippiyamānaṃ udakaṃ saddāyeyya. Yasmā ca kho mahārāja evarūpehi evarūpehi mahantehi patipīḷanehi patipīḷitaṃ udakaṃ na saddāyati, tasmā pi na-tthi udake jīvo vā satto vā ti evam-etaṃ mahārāja dhārehīti. - Sādhu bhante Nāgasena, desāgato pañho anucchavikāya vibhattiyā vibhatto. Yathā nāma bhante Nāgasena mahatimahagghaṃ maṇiratanaṃ chekaṃ ācariyaṃ kusalaṃ sikkhitaṃ maṇikāraṃ pāpuṇitvā kittiṃ labheyya thomanaṃ pasaṃsaṃ, muttāratanaṃ vā muttikaṃ, dussaratanaṃ vā dussikaṃ, lohitacandanaṃ vā gandhikaṃ pāpuṇitvā kittiṃ labheyya thomanaṃ pasaṃsaṃ, evam-eva kho bhante Nāgasena desāgato pañho anucchavikāya vibhattiyā vibhatto, evam-etaṃ, tathā sampaṭicchāmīti.
Chaṭṭho vaggo.
Bhante Nāgasena, bhāsitam-p'; etaṃ Bhagavatā:
Nippapañcārāmā bhikkhave viharatha nippapañcaratino ti.
Kataman-taṃ nippapañcan-ti. - Sotāpattiphalaṃ mahārāja nippapañcaṃ, sakadāgāmiphalaṃ nippapañcaṃ, anāgāmiphalaṃ nippapañcaṃ, arahattaphalaṃ nippapañcan-ti. - Yadi bhante Nāgasena sotāpattiphalaṃ nippapañcaṃ, sakadāgāmi-anāgāmi-arahattaphalaṃ nippapañcaṃ,


[page 263]
263
[... content straddling page break has been moved to the page above ...] kissa pana ime bhikkhū uddisanti paripucchanti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, navakammena palibujjhanti dānena ca pūjāya ca; nanu te Jinapaṭikkhittaṃ kammaṃ karontīti. Ye te mahārāja bhikkhū uddisanti paripucchanti suttaṃ geyyam veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, navakammena palibujjhanti dānena ca pūjāya ca, sabbe te nippapañcassa pattiyā karonti. Ye te mahārāja sabhāvaparisuddhā pubbe vāsitavāsanā te ekacittakkhaṇena nippapañcā honti; ye pana te bhikkhū mahārājakkhā te imehi payogehi nippapañcā honti. Yathā mahārāja eko puriso khette bījaṃ ropetvā attano yathābalaviriyena vinā pākāravatiyā dhaññaṃ uddhareyya, eko puriso khette bījaṃ ropetvā vanaṃ pavisitvā kaṭṭhañ-ca sākhañ-ca chinditvā vatipākāraṃ katvā dhaññaṃ uddhareyya, yā tattha tassa vatipākārapariyesanā sā dhaññatthāya; evam-eva kho mahārāja ye te sabhāvaparisuddhā pubbe vāsitavāsanā te ekacittakkhaṇena nippapañcā honti, vinā vatipākāraṃ puriso viya dhaññuddhāro; ye pana te bhikkhū mahārajakkhā te imehi payogehi nippapañcā honti, vatipākāraṃ katvā puriso viya dhaññuddhāro. Yathā vā pana mahārāja mahatimahante ambarukkhamatthake phalapiṇḍi bhaveyya, atha tattha yo koci iddhimā āgantvā tassa phalaṃ hareyya, yo pana tattha aniddhimā so kaṭṭhañ-ca valliñca chinditvā nisseṇiṃ bandhitvā tāya taṃ rukkhaṃ abhirūhitvā phalaṃ hareyya, yā tattha tassa nisseṇipariyesanā sā phalatthāya; evam-eva kho mahārāja ye te sabhāvaparisuddhā pubbe vāsitavāsanā te ekacittakkhaṇena nippapañcā honti, iddhimā viya rukkhaphalaṃ haranto;
ye pana te bhikkhū maharājakkhā te iminā payogena saccāni abhisamenti, nisseṇiyā viya puriso rukkhaphalaṃ haranto.


[page 264]
264
[... content straddling page break has been moved to the page above ...] Yathā vā pana mahārāja eko puriso atthakaraṇiko ekako yeva sāmikaṃ upagantvā atthaṃ sādheti, eko dhanavā dhanavasena parisaṃ vaḍḍhetvā parisāya atthaṃ sādheti, yā tattha tassa parisapariyesanā sā atthatthāya; evam-eva kho mahārāja ye te sabhāvaparisuddhā pubbe vāsitavāsanā te ekacittakkhaṇena chasu abhiññāsu vasībhāvaṃ pāpuṇanti, puriso viya ekako atthasiddhiṃ karonto; ye pana te bhikkhū mahārajakkhā te imehi payogehi sāmaññattham-abhisādhenti, parisāya viya puriso atthasiddhiṃ karonto.
Uddeso pi mahārāja bahukāro, paripucchā pi bahukārā, navakammam-pi bahukāraṃ, dānam-pi bahukāraṃ, pūjā pi bahukārā tesu tesu karaṇīyesu. Yathā mahārāja puriso rājūpasevī katāvī amacca-bhaṭa-balattha-dovārikaanīkaṭṭha-pārisajjajanehi, te tassa karaṇīye anuppatte sabbe pi upakārā honti; evam-eva kho mahārāja uddeso pi bahukāro, paripucchā pi bahukārā, navakammam-pi bahukāraṃ, dānam-pi bahukāraṃ, pūjā pi bahukārā tesu tesu karaṇīyesu. Yadi mahārāja sabbe pi abhijātiparisuddhā bhaveyyuṃ, anusāsakena karaṇīyaṃ na bhaveyya;
yasmā ca kho mahārāja savanena karaṇīyaṃ hoti.
Thero mahārāja Sāriputto aparimitamasankheyyakappaṃ upādāya upacitakusalamūlo paññāya koṭiṃ gato, so pi vinā savanena nāsakkhi āsavakkhayam pāpuṇituṃ. Tasmā mahārāja bahukāraṃ savanaṃ, tathā uddeso pi paripucchā pi, tasmā uddesa-paripucchā pi nippapañcā asankhatā ti. - Sunijjhāpito bhante Nāgasena pañho, evametaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, tumhe bhaṇathā: yo gihī arahattaṃ patto dve v'; assa gatiyo bhavanti, anaññā: tasmiṃ yeva divase pabbajati vā parinibbāyati vā, na so divaso sakkā atikkametun-ti.


[page 265]
265
[... content straddling page break has been moved to the page above ...] Sace so bhante Nāgasena tasmiṃ divase ācariyaṃ vā upajjhāyaṃ vā pattacīvaraṃ vā na labhetha, api nu so arahā sayaṃ vā pabbajeyya, divasaṃ vā atikkameyya, añño vā koci arahā iddhimā āgantvā taṃ pabbājeyya, parinibbāyeyya vā ti. Na so mahārāja arahā sayaṃ pabbajeyya, sayaṃ pabbajanto theyyaṃ āpajjati;
na ca divasaṃ atikkameyya; aññassa arahantassa āgamanaṃ bhaveyya vā na vā bhaveyya, tasmiṃ yeva divase parinibbāyeyyāti. - Tena hi bhante Nāgasena arahattassa santabhāvo vijahito hoti, yena adhigatassa jīvitahāro bhavatīti. - Visamaṃ mahārāja gihilingaṃ, visame linge lingadubbalatāya arahattaṃ patto gihī tasmiṃ yeva divase pabbajati vā parinibbāyati vā; n'; eso mahārāja doso arahattassa, gihilingass'; eso doso, yad-idaṃ lingadubbalatā. Yathā mahārāja bhojanaṃ sabbasattānaṃ āyupālakaṃ jīvitarakkhakaṃ visamakoṭṭhassa mandadubbalagahaṇikassa avipākena jīvitaṃ harati, n'; eso mahārāja doso bhojanassa, koṭṭhass'; eso doso, yad-idaṃ aggidubbalatā; evam-eva kho mahārāja visame linge lingadubbalatāya arahattaṃ patto gihī tasmiṃ yeva divase pabbajati vā parinibbāyati vā; n'; eso mahārāja doso arahattassa, gihilingass'; eso doso, yad-idaṃ lingadubbalatā. Yathā vā pana mahārāja parittaṃ tiṇasalākaṃ upari garuke pāsāṇe ṭhapite dubbalatāya bhijjitvā patati, evam-eva kho mahārāja arahattaṃ patto gihī tena lingena arahattaṃ dhāretuṃ asakkonto tasmiṃ yeva divase pabbajati vā parinibbāyati vā. Yathā vā pana mahārāja puriso abalo dubbalo nihīnajacco parittapuñño mahatimahārajjaṃ labhitvā khaṇena paripaṭati paridhaṃsati osakkati, na sakkoti issariyaṃ dhāretuṃ; evam-eva kho mahārāja arahattaṃ patto gihī tena lingena arahattaṃ dhāretuṃ na sakkoti,


[page 266]
266
[... content straddling page break has been moved to the page above ...] tena kāraṇena tasmiṃ yeva divase pabbajati vā parinibbāyati vā ti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, atthi arahato satisammoso ti. Vigata-satisammosā kho mahārāja arahanto, na-tthi arahantānaṃ satisammoso ti. - Āpajjeyya pana bhante arahā āpattin-ti. - Āma mahārājāti. - Kismiṃ vatthusmin-ti. - Kuṭikāre mahārāja, sañcaritte, vikāle kālasaññāya, pavārite appavāritasaññāya, anatiritte atirittasaññāyāti. - Bhante Nāgasena, tumhe bhaṇatha: ye āpattiṃ āpajjanti te dvīhi kāraṇehi āpajjanti, anādariyena vā ajānanena vā ti. Api nu kho bhante arahato anādariyaṃ hoti, yaṃ arahā āpattiṃ āpajjatīti. - Na hi mahārājāti. - Yadi bhante Nāgasena arahā āpattiṃ āpajjati na-tthi ca arahato anādariyaṃ, tena hi atthi arahato satisammoso ti. - Na-tthi mahārāja arahato satisammoso, āpattiñ-ca arahā āpajjatīti. - Tena hi bhante kārāṇena maṃ saññāpehi, kiṃ tattha kāraṇan-ti. Dve 'me mahārāja kilesā: lokavajjaṃ paṇṇattivajjañ-cāti.
Katamaṃ mahārāja lokavajjaṃ: dasa akusalakammapathā, idaṃ vuccati lokavajjaṃ. Katamaṃ paṇṇattivajjaṃ: yaṃ loke atthi samaṇānaṃ ananucchavikaṃ ananulomikaṃ, gihīnaṃ anavajjaṃ, tattha Bhagavā sāvakānaṃ sikkhāpadaṃ paññāpeti yāvajīvaṃ anatikkamanīyaṃ: vikālabhojanaṃ mahārāja lokassa anavajjaṃ, taṃ Jinasāsane vajjaṃ; bhūtagāmavikopanaṃ mahārāja lokassa anavajjaṃ, taṃ Jinasāsane vajjaṃ; udake hassadhammaṃ mahārāja lokassa anavajjaṃ, taṃ Jinasāsane vajjaṃ; iti evarūpāni evarūpāni mahārāja Jinasāsane vajjāni; idaṃ vuccati paṇṇattivajjaṃ. Yaṃ kilesaṃ lokavajjaṃ abhabbo khīṇāsavo taṃ ajjhācarituṃ, yaṃ kilesaṃ paṇṇattivajjaṃ taṃ ajānanto āpajjeyya.


[page 267]
267
[... content straddling page break has been moved to the page above ...] Avisayo mahārāja ekaccassa arahato sabbaṃ jānituṃ, na hi tassa balaṃ atthi sabbaṃ jānituṃ. Anaññātaṃ mahārāja arahato itthipurisānaṃ nāmam-pi gottam-pi, maggo pi tassa mahiyā anaññāto;
vimuttiṃ yeva mahārāja ekacco arahā jāneyya, chaḷabhiñño arahā sakavisayaṃ jāneyya. Sabbaññū mahārāja Tathāgato va sabbaṃ jānātīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, dissanti loke buddhā, dissanti paccekabuddhā, dissanti tathāgatasāvakā, dissanti cakkavattirājāno, dissanti padesarājāno, dissanti devamanussā, dissanti sadhanā, dissanti adhanā, dissanti sugatā, dissanti duggatā, dissati purisassa itthilingaṃ pātubhūtaṃ, dissati itthiyā purisalingaṃ pātubhūtaṃ, dissati sukataṃ dukkataṃ kammaṃ, dissanti kalyāṇapāpakānaṃ kammānaṃ vipākūpabhogino sattā, atthi loke sattā aṇḍajā jalābujā saṃsedajā opapātikā, atthi sattā apadā dipadā catuppadā bahuppadā, atthi loke yakkhā rakkhasā kumbhaṇḍā asurā dānavā gandhabbā petā pisācā, atthi kinnarā mahoragā nāgā supaṇṇā siddhā vijjādharā, atthi hatthī assā gāvo mahisā oṭṭhā gadrabhā ajā eḷākā migā sūkarā sīhā byagghā dīpī acchā kokā taracchā soṇā sigālā atthi bahuvidhā sakuṇā, atthi suvaṇṇaṃ rajataṃ muttā maṇi sankho silā pavāḷaṃ lohitanko masāragallaṃ vi0luriyo vajiraṃ phaḷikaṃ kāḷalohaṃ tambalohaṃ vaṭṭalohaṃ kaṃsalohaṃ, atthi khomaṃ koseyyaṃ kappāsikaṃ sāṇaṃ bhangaṃ kambalaṃ, atthi sāli vīhi yavo kangu kudrūso varako godhūmo muggo māso tilaṃ kulatthaṃ, atthi mūlagandho sāragandho pheggugandho tacagandho pattagandho pupphagandho phalagandho sabbagandho,


[page 268]
268
[... content straddling page break has been moved to the page above ...] atthi tiṇa-latā-gaccha-rukkha-osadhi-vanaspati-nadī-pabbata-samudda-maccha-kacchapā, sabbaṃ loke atthi. Yaṃ bhante loke na-tthi taṃ me kathehīti. - Tīṇ'; imāni mahārāja loke na-tthi, katamāni tīṇi: sacetanā vā acetanā vā ajarāmarā loke na-tthi, sankhārānaṃ niccatā na-tthi, paramatthena sattūpaladdhi na-tthi. Imāni kho mahārāja tīṇi loke na-tthīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, dissanti loke kammanibbattā, dissanti hetunibbattā, dissanti utunibbattā; yaṃ loke akammajaṃ ahetujaṃ anutujaṃ taṃ me kathehīti. - Dve 'me mahārāja lokasmiṃ akammajā ahetujā anutujā, katame dve: ākāso mahārāja akammajo ahetujo anutujo, nibbānaṃ mahārāja akammajaṃ ahetujaṃ anutujaṃ. Ime kho mahārāja dve akammajā ahetujā anutujā ti. - Mā bhante Nāgasena Jinavacanaṃ makkhehi, mā ajānitvā pañhaṃ byākarohīti. - Kiṃ kho mahārāja ahaṃ vadāmi, yaṃ maṃ tvaṃ evaṃ vadesi: mā bhante Nāgasena Jinavacanaṃ makkhehi, mā ajānitvā pañhaṃ byākarohīti. Bhante Nāgasena, yuttam-idaṃ tāva vattuṃ: ākāso akammajo ahetujo anutujo ti. Anekasatehi pana bhante Nāgasena kāraṇehi Bhagavatā sāvakānaṃ nibbānassa sacchikiriyāya maggo akkhāto, atha ca pana tvaṃ evaṃ vadesi: ahetujaṃ nibbānan-ti. - Saccaṃ mahārāja Bhagavatā anekasatehi kāraṇehi sāvakānaṃ nibbānassa sacchikiriyāya maggo akkhāto, na ca pana nibbānassa uppādāya hetu akkhāto ti.
Ettha mayaṃ bhante Nāgasena andhakārato andhakārataraṃ pavisāma,


[page 269]
269
[... content straddling page break has been moved to the page above ...] vanato vanataraṃ pavisāma, gahanato gahanataraṃ pavisāma, yatra hi nāma nibbānassa sacchikiriyāya hetu atthi, tassa pana dhammassa uppādāya hetu na-tthi. Yadi bhante Nāgasena nibbānassa sacchikiriyāya hetu atthi, tena hi nibbānassa uppādāya pi hetu icchitabbo. Yathā [pana] bhante Nāgasena puttassa pitā atthi, tena kāraṇena pituno pi pitā icchitabbo; yathā antevāsikassa ācariyo atthi, tena kāraṇena ācariyassa pi ācariyo icchitabbo; yathā ankurassa bījaṃ atthi, tena kāraṇena bījassa pi bījaṃ icchitabbaṃ; evam-eva kho bhante Nāgasena yadi nibbānassa sacchikiriyāya hetu atthi, tena kāraṇena nibbānassa uppādāya pi hetu icchitabbo. Yathā rukkhassa vā latāya vā agge sati tena kāraṇena majjham-pi atthi mūlam-pi atthi, evam-eva kho bhante Nāgasena yadi nibbānassa sacchikiriyāya hetu atthi, tena kāraṇena nibbānassa uppādāya pi hetu icchitabbo ti. - Anuppādaniyaṃ mahārāja nibbānaṃ, tasmā na nibbānassa uppādāya hetu akkhāto ti. - Ingha bhante Nāgasena kāraṇaṃ dassetvā kāraṇena maṃ saññāpehi, yathā 'haṃ jāneyyaṃ: nibbānassa sacchikiriyāya hetu atthi, nibbānassa uppādāya hetu na-tthīti.
Tena hi mahārāja sakkaccaṃ sotaṃ odaha, sādhukaṃ suṇohi, vakkhāmi tattha kāraṇaṃ. Sakkuṇeyya mahārāja puriso pākatikena balena ito Himavantaṃ pabbatarājaṃ upagantun-ti. - Āma bhante ti. - Sakkuṇeyya pana so mahārāja puriso pākatikena balena Himavantaṃ pabbatarājaṃ idha-m-āharitun-ti. - Na hi bhante ti.
-Evam-eva kho mahārāja sakkā nibbānassa sacchikiriyāya maggo akkhātuṃ, na sakkā nibbānassa uppādāya hetu dassetuṃ. Sakkuṇeyya mahārāja puriso pākatikena balena mahāsamuddaṃ nāvāya uttaritvā pārimatīraṃ gantun-ti.- Āma bhante ti.- Sakkuṇeyya pana so mahārāja puriso pākatikena balena mahāsamuddassa pārimatīraṃ idha-m-āharitun-ti.


[page 270]
270
[... content straddling page break has been moved to the page above ...] - Na hi bhante ti. - Evam-eva kho mahārāja sakkā nibbānassa sacchikiriyāya maggo akkhātuṃ, na sakkā nibbānassa uppādāya hetu dassetuṃ; kinkāraṇaṃ: asankhatattā dhammassāti. Asankhataṃ bhante Nāgasena nibbānan-ti. - Āma mahārāja, asankhataṃ nibbānaṃ, na kehici kataṃ; nibbānaṃ mahārāja na vattabbaṃ: uppannan-ti vā anuppannan-ti vā uppādaniyan-ti vā atītan-ti vā anāgatan-ti vā paccuppannan-ti vā cakkhuviññeyyan-ti vā sotaviññeyyan-ti vā ghānaviññeyyan-ti vā jivhāviññeyyan-ti vā kāyaviññeyyan-ti vā ti. - Yadi bhante Nāgasena nibbānaṃ na uppannaṃ na anuppannaṃ na uppādaniyaṃ na atītaṃ na anāgataṃ na paccuppannaṃ na cakkhuviññeyyaṃ na sotaviññeyyaṃ na ghānaviññeyyaṃ na jivhāviññeyyaṃ na kāyaviññeyyaṃ, tena hi bhante Nāgasena tumhe natthidhammaṃ nibbānaṃ apadisatha, natthi nibbānan-ti. - Atthi mahārāja nibbānaṃ, manoviññeyyaṃ nibbānaṃ, visuddhena mānasena paṇītena ujukena anāvaraṇena nirāmisena sammā paṭipanno ariyasāvako nibbānaṃ passatīti. - Kīdisaṃ pana taṃ bhante nibbānaṃ, yan-taṃ opammehi ādīpanīyaṃ kāraṇehi maṃ saññāpehi yathā yathā atthidhammaṃ opammehi ādīpanīyan-ti. - Atthi mahārāja vāto nāmāti. - Āma bhante ti. - Ingha mahārāja vātaṃ dassehi vaṇṇato vā saṇṭhānato vā aṇuṃ vā thūlaṃ vā dīghaṃ vā rassaṃ vā ti. - Na sakkā bhante Nāgasena vāto upadassayituṃ, na so vāto hatthagahaṇaṃ vā nimmaddanaṃ vā upeti, api ca atthi so vāto ti. - Yadi mahārāja na sakkā vāto upadassayituṃ, tena hi na-tthi vāto ti. - Jānām'; ahaṃ bhante Nāgasena, vāto atthīti me hadaye anupaviṭṭhaṃ, na cāhaṃ sakkomi vātaṃ upadassayitun-ti.


[page 271]
271
[... content straddling page break has been moved to the page above ...] -Evam-eva kho mahārāja atthi nibbānaṃ, na ca sakkā nibbānaṃ upadassayituṃ vaṇṇena vā saṇṭhānena vā ti. - Sādhu bhante Nāgasena, sūpadassitaṃ opammaṃ, suniddiṭṭhaṃ kāraṇaṃ, evam-etaṃ, tathā sampaṭicchāmi: atthi nibbānan-ti.
Bhante Nāgasena, katame ettha kammajā, katame hetujā, katame utujā, katame na kammajā na hetujā na utujā ti. - Ye keci mahārāja sattā sacetanā sabbe te kammajā, aggi ca sabbāni ca bījajātāni hetujāni, paṭhavī ca pabbatā ca udakañ-ca vāto ca sabbe te utujā, ākāso ca nibbānañ-ca ime dve akammajā ahetujā anutujā.
Nibbānaṃ pana mahārāja na vattabbaṃ: kammajan-ti vā hetujan-ti vā utujan-ti vā uppannan-ti vā anuppannan-ti vā uppādaniyan-ti vā atītan-ti vā anāgatan-ti vā paccuppannan-ti vā cakkhuviññeyyan-ti vā sotaviññeyyan-ti vā ghānaviññeyyan-ti vā jivhāviññeyyan-ti va kāyaviññeyyan-ti vā. Api ca mahārāja manoviññeyyaṃ nibbānaṃ yaṃ so sammā paṭipanno ariyasāvako visuddhena ñāṇena passatīti. - Ramaṇīyo bhante Nāgasena pañho suvinicchito nissaṃsayo ekantagato, vimati upacchinnā, tvaṃ gaṇivarapavaram-āsajjāti.
Bhante Nāgasena, atthi loke yakkhā nāmāti. - Āma mahārāja, atthi loke yakkhā nāmāti.- Cavanti pana te bhante yakkhā tamhā yoniyā ti. - Āma mahārāja, cavanti te yakkhā tamhā yoniyā ti. - Kissa pana bhante Nāgasena tesaṃ matānaṃ yakkhānaṃ sarīraṃ na dissati, kuṇapagandho pi na vāyatīti.


[page 272]
272
[... content straddling page break has been moved to the page above ...] - Dissati mahārāja matānaṃ yakkhānaṃ sarīraṃ, kuṇapagandho pi tesaṃ vāyati.
Matānaṃ mahārāja yakkhānaṃ sarīraṃ kīṭavaṇṇena vā dissati, kimivaṇṇena vā dissati, kipillikavaṇṇena vā dissati, paṭangavaṇṇena vā dissati, ahivaṇṇena vā dissati, vicchikavaṇnena vā dissati, satapadivaṇṇena vā dissati, dijavaṇṇena vā dissati, migavaṇṇena vā dissatīti. - Ko hi bhante Nāgasena añño imaṃ pañhaṃ puṭṭho vissajjeyya aññatra tavādisena buddhimatā ti.
Bhante Nāgasena, ye te ahesuṃ tikicchakānaṃ pubbakā ācariyā, seyyathīdaṃ: Nārado Dhammantarī Angīraso Kapilo Kaṇḍaraggisāmo Atulo Pubbakaccāyano, sabbe p'; ete ācariyā sakiṃ yeva roguppattiñ-ca nidānañ-ca sabhāvañ-ca samuṭṭhānañ-ca tikicchañ-ca kiriyañ-ca siddhāsiddhañ-ca sabban-taṃ niravasesaṃ jānitvā: imasmiṃ kāye ettakā rogā uppajjissantīti ekappahārena kalāpaggāhaṃ karitvā suttaṃ bandhiṃsu. Asabbaññuno ete sabbe. Kissa pana Tathāgato sabbaññū samāno anāgataṃ kiriyaṃ buddhañāṇena jānitvā: ettake nāma vatthusmiṃ ettakaṃ nāma sikkhāpadaṃ paññāpetabbaṃ bhavissatīti paricchinditvā anavasesato sikkhāpadaṃ na paññāpesi;
uppannuppanne vatthusmiṃ, ayase pākaṭe, dose vitthārike puthugate, ujjhāyantesu manussesu, tasmiṃ tasmiṃ kāle sāvakānaṃ sikkhāpadaṃ paññāpesīti. Ñātam-etaṃ mahārāja Tathāgatassa: imasmiṃ samaye imesu manussesu sādhikaṃ diyaḍḍhaṃ sikkhāpadasataṃ paññāpetabbaṃ bhavissatīti. Api ca Tathāgatassa evaṃ ahosi:
Sace kho ahaṃ sādhikaṃ diyaḍḍhaṃ sikkhāpadasataṃ ekappahāraṃ paññāpessāmi, mahājano santāsam-āpajjissati:


[page 273]
273
[... content straddling page break has been moved to the page above ...] bahukaṃ idha rakkhitabbaṃ, dukkaraṃ vata bho samaṇassa Gotamassa sāsane pabbajitun-ti pabbajitukāmā pi na pabbajissanti, vacanañ-ca me na saddahissanti, asaddahantā te manussā apāyagāmino bhavissanti; uppannuppanne vatthusmiṃ dhammadesanāya viññāpetvā pākaṭe dose sikkhāpadaṃ paññāpessāmīti.Acchariyaṃ bhante Nāgasena buddhānaṃ, abbhutaṃ bhante Nāgasena buddhānaṃ, yāva mahantaṃ Tathāgatassa sabbaññutañāṇaṃ; evam-etaṃ bhante Nāgasena, suniddiṭṭho eso attho Tathāgatena, bahukaṃ idha rakkhitabban-ti sutvā sattānaṃ santāso uppajjeyya, eko pi Jinasāsane na pabbajeyya, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, ayaṃ suriyo sabbakālaṃ kaṭhinaṃ tapati, udāhu kañci kālaṃ mandaṃ tapatīti. Sabbakālaṃ mahārāja suriyo kaṭhinaṃ tapati, na kañci kālaṃ mandaṃ tapatīti. - Yadi bhante Nāgasena suriyo sabbakālaṃ kaṭhinaṃ tapati, kissa pana app-ekadā suriyo kaṭhinaṃ tapati app-ekadā mandaṃ tapatīti. - Cattāro 'me mahārāja suriyassa rogā yesaṃ aññatarena rogena patīpīḷito suriyo mandaṃ tapati, katame cattāro: abbhaṃ mahārāja suriyassa rogo, tena rogena patipīḷito suriyo mandaṃ tapati; mahikā mahārāja suriyassa rogo, tena rogena patipīḷito suriyo mandaṃ tapati; megho mahārāja suriyassa rogo, tena rogena patipīḷito suriyo mandaṃ tapati; Rāhu mahārāja suriyassa rogo, tena rogena patipīḷito suriyo mandaṃ tapati. Ime kho mahārāja cattāro suriyassa-rogā, tesaṃ aññatarena patipīḷito suriyo mandaṃ tapatīti. - Acchariyaṃ bhante Nāgasena, abbhutaṃ bhante Nāgasena,


[page 274]
274
[... content straddling page break has been moved to the page above ...] suriyassa pi tāva tejosampannassa rogo uppajjissati, kimanga pana aññesaṃ sattānaṃ; na-tthi bhante esā vibhatti aññassa aññatra tavādisena buddhimatā ti.
Bhante Nāgasena, kissa hemante suriyo kaṭhinaṃ tapati, no tathā gimhe ti. - Gimhe mahārāja anupahataṃ hoti rajojallaṃ, vātakkhubhitā reṇū gaganānugatā honti, ākāse pi abbhā subahalā honti, mahāvāto ca adhimattaṃ vāyati; te sabbe nānākulā samāyutā suriyaraṃsiyo pidahanti; tena gimhe suriyo mandaṃ tapati. Hemante pana mahārāja heṭṭhā paṭhavī nibbutā hoti, upari mahāmegho upaṭṭhito hoti, upasantaṃ hoti rajojallaṃ, reṇu ca santasantaṃ gagane carati, vigatavalāhako ca hoti ākāso, vāto ca mandamandaṃ vāyati; etesaṃ uparatiyā visadā honti suriyaraṃsiyo, upaghātavimuttassa suriyassa tāpo ativiya tapati. Idam-ettha mahārāja kāraṇaṃ yena kāraṇena suriyo hemante kaṭhinaṃ tapati, no tathā gimhe ti. - Sabbītimutto bhante suriyo kaṭhinaṃ tapati, meghādisahagato kaṭhinaṃ na tapatīti.
Sattamo vaggo.
Bhante Nāgasena, sabbe va bodhisattā puttadāraṃ denti, udāhu Vessantaren'; eva raññā puttadāraṃ dinnan-ti. - Sabbe pi mahārāja bodhisattā puttadāraṃ denti, na Vessantaren'; eva raññā puttadāraṃ dinnan-ti.


[page 275]
275
- Api nu kho bhante te tesaṃ anumatena dentīti. Bhariyā mahārāja anumatā, dārakā pana bālatāya lālappiṃsu; yadi te atthato jāneyyuṃ, te pi anumodeyyuṃ, na te vilapeyyun-ti. - Dukkaraṃ bhante Nāgasena Bodhisattena kataṃ, yaṃ so attano orase piye putte brāhmaṇassa dāsatthāya adāsi. Idam-pi dutiyaṃ dukkarato dukkarataraṃ, yaṃ so attano orase piye putte bālake taruṇake latāya bandhitvā tena brāhmaṇena latāya anumajjiyante disvā ajjhupekkhi. Idam-pi tatiyaṃ dukkarato dukkarataraṃ, yaṃ so sakena balena bandhanā muccitvā āgate dārake sārajjam-upagate puna-d-eva latāya bandhitvā adāsi. Idam-pi catutthaṃ dukkarato dukkarataraṃ, yaṃ so dārake: ayaṃ kho tāta yakkho khādituṃ neti amhe ti vilapante: mā bhāyitthāti na assāsesi. Idam-pi pañcamaṃ dukkarato dukkarataraṃ, yaṃ so Jālissa kumārassa rudamānassa pādesu nipatitvā: alaṃ tāta, Kaṇhājinaṃ nivattehi, aham-eva gacchāmi yakkhena saha, khādatu maṃ yakkho ti yācamānassa eva na sampaṭicchi. Idam-pi chaṭṭhaṃ dukkarato dukkarataraṃ, yaṃ so Jālikumārassa: pāsāṇasamaṃ nūna te tāta hadayaṃ, yaṃ tvaṃ amhākaṃ dukkhitānaṃ pekkhamāno nimmanussake brahāraññe yakkhena nīyamāne na nivāresīti vilapamānassa kāruññaṃ nākāsi. Idam-pana sattamaṃ dukkarato dukkarataraṃ, yaṃ tassa rūḷarūḷassa bhīmabhīmassa nīte dārake adassanaṃ gamite na phali hadayaṃ satadhā vā sahassadhā vā; puññakāmena manujena kiṃ paradukkhāpanena, nanu nāma sakadānaṃ dātabbaṃ hotīti. - Dukkarassa mahārāja katattā Bodhisattassa kittisaddo dasasahassimhi lokadhātuyā sadevamanussesu abbhuggato, devā devabhavane pakittenti,


[page 276]
276
[... content straddling page break has been moved to the page above ...] asurā asurabhavane pakittenti, garuḷā garuḷabhavane pakittenti, nāgā nāgabhavane pakittenti, yakkhā yakkhabhavane pakittenti; anupubbena tassa kittisaddo paramparāya ajj'; etarahi idha amhākaṃ samayaṃ anuppatto, taṃ mayaṃ dānaṃ vikittentā vikopentā nisinnā: sudinnaṃ udāhu duddinnan-ti. So kho panāyaṃ mahārāja kittisaddo nipuṇānaṃ viññūnaṃ vidūnaṃ vibhāvīnaṃ bodhisattānaṃ dasa guṇe anudassati, katame dasa: agedhatā nirālayatā cāgo pahānaṃ apunarāvattitā sukhumatā mahantatā duranubodhatā dullabhatā asadisatā buddhadhammassa; so kho panāyaṃ mahārāja kittisaddo nipuṇānaṃ viññūnaṃ vidūnaṃ vibhāvīnaṃ bodhisattānaṃ ime dasa guṇe anudassatīti.
Bhante Nāgasena, yo paraṃ dukkhāpetvā dānaṃ deti, api nu taṃ dānaṃ sukhavipākaṃ hoti saggasaṃvattanikan-ti. - Āma mahārāja, kiṃ vattabban-ti. Ingha bhante Nāgasena kāraṇaṃ upadassehīti. - Idha mahārāja koci samaṇo vā brāhmaṇo vā sīlavā hoti kalyāṇadhammo, so bhaveyya pakkhahato vā pīṭhasappī vā aññataraṃ vā byādhiṃ āpanno; tam-enaṃ yo koci puññakāmo yānaṃ āropetvā patthitaṃ desam-anupāpeyya;
api nu kho mahārāja tassa purisassa tatonidānaṃ kiñci sukhaṃ nibbatteyya, saggasaṃvattanikaṃ taṃ kamman-ti.
- Āma bhante, kiṃ vattabbaṃ, hatthiyānaṃ vā so bhante puriso labheyya, assayānaṃ vā, rathayānaṃ vā, thale thalayānaṃ jale jalayānaṃ, devesu devayānaṃ manussesu manussayānaṃ, tadanucchavikaṃ tadanulomikaṃ bhave bhave nibbatteyya, tadanucchavikāni c'; assa sukhāni nibbatteyyuṃ, sugatito sugatiṃ gaccheyya, ten'; eva kammābhisandena iddhiyānam-abhiruyha patthitaṃ nibbānanagaraṃ pāpuṇeyyāti. - Tena hi mahārāja paradukkhāpanena dinnadānaṃ sukhavipākaṃ hoti saggasaṃvattanikaṃ,


[page 277]
277
[... content straddling page break has been moved to the page above ...] yaṃ so puriso balivadde dukkhāpetvā evarūpaṃ sukhaṃ anubhavati. Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi, yathā paradukkhāpanena dinnadānaṃ sukhavipākaṃ hoti saggasaṃvattanikaṃ. Idha mahārāja yo koci rājā janapadato dhammikaṃ baliṃ uddharāpetvā āṇāpavattanena dānaṃ dadeyya, api nu kho so mahārāja rājā tatonidānaṃ kiñci sukhaṃ anubhaveyya, saggasaṃvattanikaṃ taṃ dānan-ti. - Āma bhante, kiṃ vattabbaṃ, tatonidānaṃ so bhante rājā uttariṃ anekasatasahassaṃ guṇaṃ labheyya, rājūnaṃ atirājā bhaveyya, devānaṃ atidevo bhaveyya, brahmānaṃ atibrahmā bhaveyya, samaṇānaṃ atisamaṇo bhaveyya, brāhmaṇānaṃ atibrāhmaṇo bhaveyya, arahantānaṃ atiarahā bhaveyyāti.
- Tena hi mahārāja paradukkhāpanena dinnadānaṃ sukhavipākaṃ hoti saggasaṃvattanikaṃ, yaṃ so rājā balinā janaṃ pīḷetvā dinnadānena evarūpaṃ uttariṃ yasasukhaṃ anubhavatīti.
Atidānaṃ bhante Nāgasena Vessantarena raññā dinnaṃ, yaṃ so sakaṃ bhariyaṃ parassa bhariyatthāya adāsi, sake orase putte brāhmaṇassa dāsatthāya adāsi.
Atidānaṃ nāma bhante Nāgasena loke vidūhi ninditaṃ garahitaṃ. Yathā nāma bhante Nāgasena atibhārena sakaṭassa akkho bhijjati, atibhārena nāvā osīdati, atibhuttena bhojanaṃ visamaṃ pariṇamati, ativassena dhaññaṃ vinassati, atidānena bhogakkhayaṃ upeti, atitāpena upaḍayhati, atirāgena ummattako hoti, atidosena vajjho hoti, atimohena anayaṃ āpajjati, atilobhena coragahaṇam-upagacchati, atibhayena nirujjhati, atipūrena nadī uttarati, ativātena asani patati, atiagginā odanaṃ uttarati, atisañcarena na ciraṃ jīvati; evam-eva kho bhante Nāgasena atidānaṃ nāma loke vidūhi ninditaṃ garahitaṃ. Atidānaṃ bhante Nāgasena Vessantarena raññā dinnaṃ,


[page 278]
278
[... content straddling page break has been moved to the page above ...] na tattha kiñci phalaṃ icchitabban-ti.Atidānaṃ mahārāja loke vidūhi vaṇṇitaṃ thutaṃ pasatthaṃ, ye keci yādisaṃ kīdisaṃ dānaṃ denti, atidānadāyī loke kittiṃ pāpuṇāti. Yathā mahārāja atipavaratāya dibbaṃ vanamūlaṃ gahitaṃ api hatthapāse ṭhitānaṃ parajanānaṃ na dassayati, agado atijaccatāya pīḷāya samugghātako rogānaṃ antakaro, aggi atijotitāya ḍahati, udakaṃ atisītatāya nibbāpeti, padumaṃ atiparisuddhatāya na upalippati vārikaddamena, maṇi atiguṇatāya kāmadado, vajiraṃ atitikhiṇatāya vijjhati maṇi-muttā-phaḷikaṃ, paṭhavī atimahantatāya naroraga-miga-pakkhī jalasela-pabbata-dume dhāreti, samuddo atimahantatāya aparipūraṇo, Sineru atibhārikatāya acalo, ākāso ativitthāratāya ananto, suriyo atippabhatāya timiraṃ ghāteti, sīho atijātitāya vigatabhayo, mallo atibalavatāya paṭimallaṃ khippaṃ ukkhipati, rājā atipuññatāya adhipati, bhikkhu atisīlavantatāya nāga-yakkha-nara-marūhi namassaniyo, Buddho atiaggatāya anupamo; -evam-eva kho mahārāja atidānaṃ nāma loke vidūhi vaṇṇitaṃ thutaṃ pasatthaṃ, ye keci yādisaṃ kīdisaṃ dānaṃ denti, atidānadāyī loke kittiṃ pāpuṇāti. Atidānena Vessantaro rājā dasasahassimhi lokadhātuyā vaṇṇito thuto pasattho mahito kittito, ten'; eva atidānena Vessantaro rājā ajj'; etarahi Buddho jāto aggo sadevake loke.
Atthi pana mahārāja loke ṭhapanīyaṃ dānaṃ yaṃ dakkhiṇeyye anuppatte na dātabban-ti. - Dasa kho pan'; imāni bhante Nāgasena dānāni loke adānasammatāni, yo tāni dānāni deti so apāyagāmī hoti; katamāni dasa:
majjadānaṃ bhante Nāgasena loke adānasammataṃ, yo taṃ dānaṃ deti so apāyagāmī hoti; samajjadānaṃ - pe - itthidānaṃ - usabhadānaṃ - cittakammadānaṃ -


[page 279]
279
satthadānaṃ-visadānaṃ-sankhalikadānam-kukkuṭa-sūkaradānaṃ-tulākūṭa-mānakūṭadānaṃ bhante Nāgasena loke adānasammataṃ, yo taṃ dānaṃ deti so apāyagāmī hoti. Imāni kho bhante Nāgasena dasa dānāni loke adānasammatāni, yo tāni dānāni deti so apāyagāmī hotīti. - Nāhaṃ taṃ mahārāja adānasammataṃ pucchāmi. Imaṃ kho 'haṃ mahārāja taṃ pucchāmi:
atthi pana mahārāja loke ṭhapanīyaṃ dānaṃ yaṃ dakkhiṇeyye anuppatte na dātabban-ti. - Na-tthi bhante Nāgasena loke ṭhapanīyaṃ dānaṃ yaṃ dakkhiṇeyye anuppatte na dātabbaṃ; cittappasāde uppanne keci dakkhiṇeyyānaṃ bhojanaṃ denti, keci acchādanaṃ, keci sayanaṃ, keci āvasathaṃ, keci attharaṇapāpuraṇaṃ, keci dāsidāsaṃ, keci khettavatthuṃ, keci dipadacatuppadaṃ, keci satam sahassaṃ satasahassaṃ, keci mahārājjaṃ, keci jīvitam-pi dentīti. - Yadi pana mahārāja keci jīvitampi denti, kinkāraṇā Vessantaraṃ dānapatiṃ atibāḷhaṃ paripātesi sudinne putte ca dāre ca. Api nu kho mahārāja atthi lokapakati lokāciṇṇaṃ: labhati pitā puttaṃ iṇaṭṭo vā ājīvikapakato vā āvapituṃ vā vikkiṇituṃ vā ti.
- Āma bhante, labhati pitā puttaṃ iṇaṭṭo vā ājīvikapakato vā āvapituṃ vā vikkiṇituṃ vā ti. - Yadi mahārāja labhati pitā puttaṃ iṇaṭṭo vā ājīvikapakato vā āvapituṃ vā vikkiṇituṃ vā, Vessantaro pi mahārāja rājā alabhamāno sabbaññutañāṇaṃ upadduto dukkhito tassa dhammadhanassa paṭilābhāya puttadāraṃ āvapesi ca vikkiṇi ca.
Iti mahārāja Vessantarena raññā aññesaṃ dinnaṃ yeva dinnaṃ, katam yeva kataṃ. Kissa pana tvaṃ mahārāja tena dānena Vessantaraṃ dānapatiṃ atibāḷhaṃ apasādesīti.
Nāhaṃ bhante Nāgasena Vessantarassa dānapatino dānaṃ garahāmi, api ca puttadāraṃ yācanena niminitvā attānaṃ dātabban-ti.


[page 280]
280
[... content straddling page break has been moved to the page above ...] - Etaṃ kho mahārāja asabbhikāraṇaṃ, yaṃ puttadāraṃ yācante attānaṃ dadeyya; yaṃ yaṃ hi yācante taṃ tad-eva dātabbaṃ, etaṃ sappurisānaṃ kammaṃ. Yathā mahārāja koci puriso pānīyaṃ āharāpeyya, tassa yo bhojanaṃ dadeyya api nu so mahārāja puriso tassa kiccakārī assāti. - Na hi bhante, yaṃ so āharāpeti tam-eva tassa dento kiccakārī assāti.
-Evam-eva kho mahārāja Vessantaro rājā brāhmaṇe puttadāraṃ yācante puttadāraṃ yeva adāsi. Sace mahārāja brāhmaṇo Vessantarassa sarīraṃ yāceyya, na so mahārāja attānaṃ rakkheyya, na kampeyya, na rajjeyya, tassa dinnaṃ pariccattaṃ yeva sarīraṃ bhaveyya. Sace mahārāja koci Vessantaraṃ dānapatiṃ upagantvā yāceyya: dāsattaṃ me upehīti, dinnaṃ pariccattaṃ yev'; assa sarīraṃ bhaveyya, na so datvā tapeyya. Rañño mahārāja Vessantarassa kāyo bahusādhāraṇo. Yathā mahārāja pakkā maṃsapesi bahusādhāraṇā, evam-eva kho mahārāja rañño Vessantarassa kāyo bahusādhāraṇo.
Yathā vā pana mahārāja phalito rukkho nānādijagaṇasādhāraṇo, evam-eva kho mahārāja rañño Vessantarassa kāyo bahusādhāraṇo. Kinkāraṇā: evāhaṃ patipajjanto sammāsambodhiṃ pāpuṇissāmīti. Yathā mahārāja puriso adhano dhanatthiko dhanapariyesanaṃ caramāno ajapathaṃ sankupathaṃ vettapathaṃ gacchati, jalathalavaṇijjaṃ karoti, kāyena vācāya manasā dhanaṃ ārādheti, dhanapaṭilābhāya vāyamati; evam-eva kho mahārāja Vessantaro dānapati adhano buddhadhanena sabbaññutaratanapaṭilābhāya yācakānaṃ dhanadhaññaṃ dāsidāsaṃ yānavāhanaṃ sakalaṃ sāpateyyaṃ sakaṃ puttadāraṃ attānañ-ca cajitvā sammāsambodhiṃ yeva pariyesati.
Yathā vā pana mahārāja amacco muddakāmo muddādhikaraṇaṃ yaṃ kiñci gehe dhanadhaññaṃ hiraññasuvaṇṇaṃ taṃ sabbaṃ datvā pi muddapaṭilābhāya vāyamati;


[page 281]
281
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja Vessantaro dānapati sabban-taṃ bāhirabbhantaraṃ dhanaṃ datvā jīvitam-pi paresaṃ datvā sammāsambodhiṃ yeva pariyesati.
Api ca mahārāja Vessantarassa dānapatino evaṃ ahosi: yaṃ so brāhmaṇo yācati tam-evāhaṃ tassa dento kiccakārī nāma homīti, evaṃ so tassa puttadāram-adāsi.
Na kho mahārāja Vessantaro dānapati dessatāya brāhmaṇassa puttadāram-adāsi, na adassanakāmatāya puttadāram-adāsi, na: atibahukā me puttadārā, na sakkomi te posetun-ti puttadāram-adāsi, na ukkaṇṭhito: appiyā me ti nīharitukāmatāya puttadāram-adāsi; atha kho sabbaññutaratanass eva piyattā sabbaññutañāṇassa kāraṇā Vessantaro rājā evarūpaṃ atulaṃ vipulam-anuttaraṃ piyaṃ manāpaṃ dayitaṃ pāṇasamaṃ puttadāradānavaraṃ brāhmaṇassa adāsi. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Cariyāpiṭake:
Na me dessā ubho puttā, Maddī devī na dessiyā;
sabbaññutaṃ piyaṃ mayhaṃ, tasmā piye adās'; ahan-ti.
Tatra mahārāja Vessantaro rājā puttadānaṃ datvā paṇṇasālaṃ pavisitvā nipajji, tassa atipemena dukkhitassa balavasoko uppajji, hadayavatthuṃ uṇham-ahosi, nāsikāya appahontiyā mukhena uṇhe assāsa-passāse vissajjesi, assūni parivattitvā lohitabindūni hutvā nettehi nikkhamiṃsu. Evaṃ kho mahārāja dukkhena Vessantaro rājā brāhmaṇassa puttadānam-adāsi: mā me dānapatho parihāyīti. Api ca mahārāja Vessantaro rājā dve atthavase paṭicca brāhmaṇassa dve dārake adāsi, katame dve:
dānapatho ca me aparihīno bhavissati, dukkhite ca me puttake vanamūlaphalehi itonidānaṃ ayyako mocessatīti.


[page 282]
282
Jānāti hi mahārāja Vessantaro rājā: na me dārakā sakkā kenaci dāsabhogena bhuñjituṃ, ime ca dārake ayyako nikkhiṇissati, evaṃ amhākam-pi gamanaṃ bhavissatīti.
Ime kho mahārāja dve atthavase paṭicca brāhmaṇassa dve dārake adāsi.
Api ca mahārāja Vessantaro rājā jānāti: ayaṃ kho brāhmaṇo jiṇṇo vuddho mahallako dubbalo bhaggo daṇdaparāyano khīṇāyuko parittapuñño, n'; eso samattho ime dārake dāsabhogena bhuñjitun-ti. Sakkuṇeyya pana mahārāja puriso pākatikena balena ime candimasuriye evaṃ mahiddhike evaṃ mahānubhāve gahetvā peḷāya vā samugge vā pakkhipitvā nippabhe katvā thālakaparibhogena paribhuñjitun-ti. - Na hi bhante ti. - Evam-eva kho mahārāja imasmiṃ loke candimasuriyapaṭibhāgassa Vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena kāraṇena Vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā mahārāja rañño cakkavattissa maṇiratanaṃ subhaṃ jātimantaṃ aṭṭhaṃsaṃ suparikammakataṃ catuhatthāyāmaṃ sakaṭanābhipariṇāhaṃ na sakkā kenaci pilotikāya veṭhetvā peḷāya pakkhipitvā satthakanisānaparibhogena paribhuñjituṃ;
evam-eva kho mahārāja loke cakkavattirañño maṇiratanapaṭibhāgassa Vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena kāraṇena Vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā mahārāja tidhāppabhinno sabbaseto sattappatiṭṭhito aṭṭharatanubbedho navaratanāyāmapariṇāho pāsādiko dassanīyo Uposatho nāgarājā na sakkā kenaci suppena vā sarāvena vā pidahituṃ, govacchako viya vacchakasālāya pakkhipitvā pariharituṃ vā,


[page 283]
283
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja loke Uposathanāgarājapaṭibhāgassa Vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena kāraṇena Vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā mahārāja mahāsamuddo dīgha-puthula-vitthiṇṇo gambhīro appameyyo duruttaro apariyogāḷho anāvaṭo na sakkā kenaci sabbattha pidahitvā ekatitthena paribhogaṃ kātuṃ, evam-eva kho mahārāja loke mahāsamuddapaṭibhāgassa Vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena kāraṇena Vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā mahārāja Himavanto pabbatarājā pañcayojanasataṃ accuggato nabhe tisahassayojanāyāmavitthāro caturāsītikūṭasahassapatimaṇḍito pañcannaṃ mahānadīsatānaṃ pabhavo mahābhūtagaṇālayo nānāvidhagandhadharo dibbosadhasatasamalankato nabhe valāhako viya accuggato dissati; evam-eva kho mahārāja loke Himavantapabbatarājapaṭibhāgassa Vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena kāraṇena Vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā mahāja rattandhakāratimisāyaṃ uparipabbatagge jalamāno mahā aggikkhandho suvidūre pi paññāyati, evam-eva kho mahārāja Vessantaro rājā pabbatagge jalamāno mahā aggikkandho viya suvidūre pi pākaṭo paññāyati, tassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi yena kāraṇena Vessantarassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ. Yathā mahārāja Himavante pabbate nāgapupphasamaye ujuvāte vāyante dasa dvādasa yojanāni pupphagandho vāyati, evam-eva kho mahārāja Vessantarassa rañño api yojanasahassehi pi yāva Akaniṭṭhabhavanaṃ etth'; antare surāsura-garuḷagandhabba-yakkha-rakkhasa-mahoraga-kinnara-Indabhavanesu kittisaddo abbhuggato sīlavaragandho c'; assa sampavāyati,


[page 284]
284
[... content straddling page break has been moved to the page above ...] tena tassa dārakā na sakkā kenaci dāsabhogena bhuñjituṃ.
Anusiṭṭho mahārāja Jālikumāro pitarā Vessantarena raññā: ayyako te tāta tumhe brāhmaṇassa dhanaṃ datvā nikkiṇanto taṃ nikkhasahassaṃ datvā nikkiṇātu, Kaṇhājinaṃ nikkiṇanto dāsasataṃ dāsisataṃ hatthisataṃ assasataṃ dhenusataṃ usabhasataṃ nikkhasatan-ti sabbasataṃ datvā nikkiṇātu; yadi te tāta ayyako tumhe brāhmaṇassa hatthato āṇāya balasā mudhā gaṇhāti, mā tumhe ayyakassa vacanaṃ karittha, brāhmaṇass'; eva anuyāyino hothāti, evam-anusāsitvā pesesi. Tato Jālikumāro gantvā ayyakena puṭṭho kathesi:
Sahassagghaṃ hi maṃ tāta brāhmaṇassa pitā adā,
atho Kaṇhājinaṃ kaññaṃ hatthinañ-ca satena cāti.
- Sunibbeṭhito bhante Nāgasena pañho, subhinnaṃ diṭṭhijālaṃ, sumadditā parappavādā, sakasamayo sudīpito, byañjanaṃ suparisodhitaṃ, suvibhatto attho, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, sabbe va bodhisattā dukkarakārikaṃ karonti, udāhu Gotamen'; eva bodhisattena dukkarakārikā katā ti. - Na-tthi mahārāja sabbesaṃ bodhisattānaṃ dukkarakārikā, Gotamen'; eva bodhisattena dukkarakārikā katā ti. - Bhante Nāgasena, yadi evaṃ ayuttaṃ yaṃ bodhisattānaṃ bodhisattehi vemattatā hotīti.


[page 285]
285
- Catuhi mahārāja ṭhānehi bodhisattānaṃ bodhisattehi vemattatā hoti, katamehi catuhi: kulavemattatā addhānavemattatā āyuvemattatā pamāṇavemattatā. Imehi kho mahārāja catuhi ṭhānehi bodhisattānaṃ bodhisattehi vemattatā hoti. Sabbesam-pi mahārāja buddhānaṃ rūpe sīle samādhimhi paññāya vimuttiyā vimuttiñāṇadassane catuvesārajje dasatathāgatabale chāsādhāraṇañāṇe cuddasabuddhañāṇe aṭṭhārasabuddhadhamme kevale ca buddhadhamme na-tthi vemattatā, sabbe pi buddhā buddhadhammehi samasamā ti. - Yadi bhante Nāgasena sabbe pi buddhā buddhadhammehi samasamā, kena kāraṇena Gotamen'; eva bodhisattena dukkarakārikā katā ti. Aparipakke mahārāja ñāṇe aparipakkāya bodhiyā Gotamo bodhisatto nekkhammam-abhinikkhanto, aparipakkaṃ ñāṇaṃ paripācayamānena dukkarakārikā katā ti. - Bhante Nāgasena, kena kāraṇena Bodhisatto aparipakke ñāṇe aparipakkāya bodhiyā mahābhinikkhamanaṃ nikkhanto, nanu nāma ñāṇaṃ paripācetvā paripakke ñāṇe nikkhamitabban-ti. - Bodhisatto mahārāja viparītaṃ itthāgāraṃ disvā vippaṭisārī ahosi, tassa vippaṭisārissa arati uppajji, araticittaṃ uppannaṃ disvā aññataro Mārakāyiko devaputto: ayaṃ kho kālo araticittassa vinodanāyāti vehāsaṃ ṭhatvā idaṃ vacanam-abravi: mārisa mārisa, mā kho tvaṃ ukkanṭhito ahosi, ito te sattame divase dibbaṃ cakkaratanaṃ pātubhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, paṭhavigatāni ca te ratanāni ākāsaṭṭhāni ca sayam-eva upagacchissanti, dvisahassa-parittadīpa-parivāresu catusu mahādīpesu ekamukhena āṇāpanaṃ vattissati, parosahassañ-ca te puttā bhavissanti sūrā vīrangarūpā parasenappamaddanā, tehi puttehi parikiṇṇo sattaratanasamannāgato catudīpamanusāsissasīti. Yathā nāma divasasantattaṃ ayosūlaṃ sabbattha ḍahantaṃ kaṇṇasotaṃ paviseyya,


[page 286]
286
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja Bodhisattassa taṃ vacanaṃ kaṇṇasotaṃ pavisittha, iti so pakatiyā va ukkaṇṭhito tassā devatāya vacanena bhiyyosomattāya ubbiji saṃviji saṃvegamāpajji. Yathā vā pana mahārāja mahatimahā aggikkhandho jalamāno aññena kaṭṭhena upadahito bhiyyosomattāya jaleyya, evam-eva kho mahārāja Bodhisatto pakatiyā va ukkaṇṭhito tassā devatāya vacanena bhiyyosomattāya ubbiji saṃviji saṃvegam-āpajji. Yathā vā pana mahārāja mahāpaṭhavī pakatitintā nibbattaharitasaddalā āsittodakā cikkhallajātā puna-d-eva mahāmeghe abhivaṭṭe bhiyyosomattāya cikkhallatarā assa, evam-eva kho mahārāja Bodhisatto pakatiyā va ukkaṇṭhito tassā devatāya vacanena bhiyyosomattāya ubbiji saṃviji saṃvegamāpajjīti.
Api nu kho bhante Nāgasena Bodhisattassa yadi sattame divase dibbaṃ cakkaratanaṃ nibbatteyya, patinivatteyya Bodhisatto dibbe cakkaratane nibbatte ti. Na hi mahārāja sattame divase Bodhisattassa dibbaṃ cakkaratanaṃ nibbatteyya, api ca palobhanatthāya tāya devatāya musā bhaṇitaṃ. Yadi pi mahārāja sattame divase dibbaṃ cakkaratanaṃ nibbatteyya, Bodhisatto na nivatteyya. Kinkāraṇaṃ: aniccan-ti mahārāja Bodhisatto daḷhaṃ aggahesi, dukkhaṃ, anattā ti daḷhaṃ aggahesi upādānakkhayaṃ patto. Yathā mahārāja Anotattadahato udakaṃ Gangaṃ nadiṃ pavisati, Gangāya nadiyā mahāsamuddaṃ pavisati, mahāsamuddato Pātālamukhaṃ pavisati, api nu taṃ udakaṃ Pātālamukhagataṃ paṭinivattitvā mahāsamuddaṃ paviseyya, mahāsamuddato Gangaṃ nadiṃ paviseyya, Gangāya nadiyā puna Anotattaṃ paviseyyāti.


[page 287]
287
[... content straddling page break has been moved to the page above ...] - Na hi bhante ti. - Evam-eva kho mahārāja Bodhisattena kappānaṃ satasahassaṃ caturo ca asankheyye kusalaṃ paripācitaṃ imassa bhavassa kāraṇā, so 'yaṃ antimabhavo anuppatto, paripakkaṃ bodhiñāṇaṃ, chahi vassehi Buddho bhavissati sabbaññū loke aggapuggalo, api nu kho mahārāja Bodhisatto cakkaratanassa kāraṇā paṭinivatteyyāti. - Na hi bhante ti.
- Api ca mahārāja mahāpaṭhavī parivatteyya sakānanasapabbatā, na tv-eva Bodhisatto paṭinivatteyya apatvā sammāsambodhiṃ. Āroheyya pi ce mahārāja Gangāya udakaṃ paṭisotaṃ, na tv-eva Bodhisatto paṭinivatteyya apatvā sammāsambodhiṃ. Visusseyya pi ce mahārāja mahāsamuddo aparimitajaladharo gopade udakaṃ viya, na tv-eva Bodhisatto paṭinivatteyya apatvā sammāsambodhiṃ. Phaleyya pi ce mahārāja Sineru pabbatarājā satadhā vā sahassadhā vā, na tv-eva Bodhisatto paṭinivatteyya apatvā sammāsambodhiṃ. Pateyyum-pi ce mahārāja candimasuriyā satārakā leḍḍu viya chamāyaṃ, na tv-eva Bodhisatto paṭinivatteyya apatvā sammāsambodhiṃ. Saṃvaṭṭeyya pi ce mahārāja ākāso kilañjamiva, na tv-eva Bodhisatto paṭinivatteyya apatvā sammāsambodhiṃ. Kinkāraṇā: padālitattā sabbabandhanānan-ti.
Bhante Nāgasena, kati loke bandhanānīti. - Dasa kho pan'; imāni mahārāja loke bandhanāni, yehi bandhanehi baddhā sattā na nikkhamanti, nikkhamitvā pi paṭinivattanti. Katamāni dasa: mātā mahārāja loke bandhanaṃ, pitā mahārāja loke bandhanaṃ, bhariyā mahārāja loke bandhanaṃ, puttā mahārāja loke bandhanaṃ, ñātī mahārāja loke bandhanaṃ, mittā mahārāja loke bandhanaṃ, dhanaṃ mahārāja loke bandhanaṃ, lābhasakkāro mahārāja loke bandhanaṃ,


[page 288]
288
[... content straddling page break has been moved to the page above ...] issariyaṃ mahārāja loke bandhanaṃ, pañca kāmaguṇā mahārāja loke bandhanaṃ.
Imāni kho mahārāja dasa loke bandhanāni, yehi bandhanehi baddhā sattā na nikkhamanti, nikkhamitvā pi paṭinivattanti. Tāni dasa pi bandhanāni Bodhisattassa chinnāni dālitāni padālitāni. Tasmā mahārāja Bodhisatto na paṭinivattīti.
Bhante Nāgasena, yadi Bodhisatto uppanne araticitte devatāya vacanena aparipakke ñāṇe aparipakkāya bodhiyā nekkhammam-abhinikkhanto, kiṃ tassa dukkarakārikāya katāya, nanu nāma sabbabhakkhena bhavitabbaṃ ñāṇaparipākaṃ āgamayamānenāti. - Dasa kho pan'; ime mahārāja puggalā lokasmiṃ oñātā avañātā hīḷitā khīḷitā garahitā paribhūtā acittikatā, katame dasa: itthī mahārāja vidhavā lokasmiṃ oñātā avañātā hīḷitā khīḷitā garahitā paribhūtā acittikatā, dubbalo mahārāja puggalo, amittañāti mahārāja puggalo, mahagghaso mahārāja puggalo, agarukulavāsiko mahārāja puggalo, pāpamitto mahārāja puggalo, dhanahīno mahārāja puggalo, ācārahīno mahārāja puggalo, kammahino mahārāja puggalo, payo- gahīno mahārāja puggalo lokasmiṃ oñāto avañāto hīḷito khīḷito garahito paribhūto acittikato. Ime kho mahārāja dasa puggalā lokasmiṃ oñātā avañātā hīḷitā khīḷitā garahitā paribhūtā acittikatā. Imāni kho mahārāja dasa ṭhānāni anussaramānassa Bodhisattassa evaṃ saññā uppajji: mā 'haṃ kammahīno assaṃ payogahīno garahito devamanussānaṃ, yan-nūnāhaṃ kammasāmī assaṃ kammagaru kammādhipateyyo kammasīlo kammadhoreyyo kammaniketavā appamatto vihareyyan-ti. Evaṃ kho mahārāja Bodhisatto ñāṇaṃ paripācento dukkarakārikaṃ akāsīti.
Bhante Nāgasena, Bodhisatto dukkarakārikaṃ karonto evam-āha:


[page 289]
289
[... content straddling page break has been moved to the page above ...] Na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ, siyā nu kho añño maggo bodhāyāti.
Api nu tasmiṃ samaye Bodhisattassa maggaṃ ārabbha satisammoso ahosīti. - Pañcavīsati kho pan'; ime mahārāja cittadubbalīkaraṇā dhammā yehi dubbalīkataṃ cittaṃ na sammā samādhiyati āsavānaṃ khayāya, katame pañcavīsati: kodho mahārāja citassa dubbalīkaraṇo dhammo yena dubbalīkataṃ cittaṃ na sammā samādhiyati āsavānaṃ khayāya; upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo thīnamiddhaṃ tandī ālasyaṃ pāpamittatā rūpā saddā gandhā rasā phoṭṭhabbā khudāpipāsā arati mahārāja cittadubbalikaraṇo dhammo yena dubbalīkataṃ cittaṃ na sammā samādhiyati āsavānaṃ khayāya. Ime kho mahārāja pañcavīsati cittadubbalīkaraṇā dhammā yehi dubbalīkataṃ cittaṃ na sammā samādhiyati āsavānaṃ khayāya. Bodhisattassa kho mahārāja khudāpipāsā kāyaṃ pariyādiyiṃsu, kāye pariyādiṇṇe cittaṃ na sammā samādhiyati āsavānaṃ khayāya. Satasahassaṃ mahārāja kappānaṃ caturo ca asankheyye kappe Bodhisatto catunnaṃ yeva ariyasaccānaṃ abhisamayaṃ anvesi tāsu tāsu jātisu, kiṃ pan'; assa pacchime bhave abhisamayajātiyaṃ maggaṃ ārabbha satisammoso hessati. Api ca mahārāja Bodhisattassa saññāmattaṃ uppajji: siyā nu kho añño maggo bodhāyāti. Pubbe kho mahārāja Bodhisatto ekamāsiko samāno pitu Sakkassa kammante sītāya jambucchāyāya sirisayane pallankaṃ ābhujitvā nisinno vivicc'; eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja vihāsi-pe-catutthajjhānaṃ upasampajja vihāsīti.


[page 290]
290
[... content straddling page break has been moved to the page above ...] - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmi: ñāṇaṃ paripācento Bodhisatto dukkarakārikaṃ akāsīti.
Bhante Nāgasena, katamaṃ adhimattaṃ balavataraṃ, kusalaṃ vā akusalaṃ vā ti. - Kusalaṃ mahārāja adhimattaṃ balavataraṃ, no tathā akusalan-ti. - Nāhaṃ bhante Nāgasena taṃ vacanaṃ sampaṭicchāmi: kusalaṃ adhimattaṃ balavataraṃ, no tathā akusalan-ti. Dissanti bhante Nāgasena idha pāṇātipātino adinnādāyino kāmesu micchācārino musāvādino gāmaghātakā panthadūsakā nekatikā vañcanikā, sabbe te tāvatakena pāpena labhanti hatthacchedaṃ pādacchedaṃ hatthapādacchedaṃ kaṇṇacchedaṃ nāsacchedaṃ kaṇṇanāsacchedaṃ bilangathālikaṃ sankhamuṇḍikaṃ Rāhumukhaṃ jotimālikaṃ hatthapajjotikaṃ erakavattikaṃ cīrakavāsikaṃ eṇeyyakaṃ baḷisamaṃsikaṃ kahāpaṇakaṃ khārāpatacchikam palighaparivattikaṃ palālapīṭhakaṃ, tattena pi telena osiñcanaṃ, sunakhehi pi khādāpanaṃ, sūlāropanaṃ, asinā pi sīsacchedaṃ; keci rattiṃ pāpaṃ katvā rattiṃ yeva vipākaṃ anubhavanti, keci rattiṃ katvā divā yeva anubhavanti, keci divā katvā divā yeva anubhavanti, keci divā katvā rattiṃ yeva anubhavan, keci dve tayo divase vītivatte anubhavanti;
sabbe pi te diṭṭhe va dhamme vipākaṃ anubhavanti.
Atthi pana bhante Nāgasena koci ekassa vā dvinnaṃ vā tiṇṇaṃ vā catunnaṃ vā pañcannaṃ vā dasannaṃ vā satassa vā sahassassa vā satasahassassa vā saparivāraṃ dānaṃ datvā diṭṭhadhammikaṃ bhogaṃ vā yasaṃ vā sukhaṃ vā anubhavitā, sīlena vā uposathakammena vā ti.- Atthi mahārāja cattāro purisā dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā diṭṭhe va dhamme ten'; eva sarīradehena Tidasapure yasam-anuppattā ti.


[page 291]
291
[... content straddling page break has been moved to the page above ...] - Ko ca ko ca bhante ti. - Mandhātā mahārāja rājā, Nimi rājā, Sādhīno rājā, Guttilo ca gandhabbo ti. - Bhante Nāgasena, anekehi taṃ bhavasahassehi antaritaṃ, dvinnam-p'; etaṃ amhākaṃ parokkhaṃ; yadi samattho si, vattamānake bhave Bhagavato dharamānakāle kathehīti. - Vattamānake pi mahārāja bhave Puṇṇako dāso therassa Sāriputtassa bhojanaṃ datvā tadah'; eva seṭṭhiṭṭhānaṃ ajjhupagato, so etarahi Puṇṇako seṭṭhīti paññāyi. Gopālamātā devī attano kese vikkiṇitvā laddhehi aṭṭhahi kahāpaṇehi therassa Mahākaccāyanassa attaṭṭhamakassa piṇḍapātaṃ datvā tadah'; eva rañño Udenassa aggamahesittaṃ pattā. Suppiyā upāsikā aññatarassa gilānabhikkhuno attano ūrumaṃsena paṭicchādaniyaṃ datvā dutiyadivase ye rūḷhavaṇā sacchavi arogā jātā. Mallikā devī Bhagavato ābhidosikaṃ kummāsapiṇḍaṃ datvā tadah'; eva rañño Kosalassa aggamahesī jātā. Sumano mālākāro aṭṭhahi sumanapupphamuṭṭhīhi Bhagavantaṃ pūjetvā taṃ divasaṃ yeva mahāsampattiṃ patto. Ekasāṭako brāhmaṇo uttarasāṭakena Bhagavantaṃ pūjetvā taṃ divasam yeva sabbaṭṭhakaṃ labhi. Sabbe p'; ete mahārāja diṭṭhadhammikaṃ bhogañ-ca yasañ-ca anubhaviṃsūti. - Bhante Nāgasena, vicinitvā pariyesitvā cha jane yeva addasāsīti.
- Āma mahārājāti. - Tena hi bhante Nāgasena akusalaṃ yeva adhimattaṃ balavataraṃ, no tathā kusalaṃ.
Ahaṃ hi bhante Nāgasena ekadivasaṃ yeva dasa pi purise passāmi pāpassa kammassa vipākena sūlesu āropente, vīsatim-pi tiṃsam-pi cattālīsam-pi paññāsam-pi purise purisasatam-pi purisasahassam-pi passāmi pāpassa kammassa vipākena sūlesu āropente.


[page 292]
292
[... content straddling page break has been moved to the page above ...] Nandakulassa bhante Nāgasena Bhaddasālo nāma senāpatiputto ahosi, tena ca raññā Candaguttena sangāmo samupabbūḷho ahosi. Tasmiṃ kho pana bhante Nāgasena sangāme ubhatobalakāye asīti kavandharūpāni ahesuṃ, ekasmiṃ kira sīsakalande paripuṇṇe ekaṃ kavandharūpaṃ uṭṭhahati, sabbe p'; ete pāpass'; eva kammassa vipākena anayabyasanaṃ āpannā. Iminā pi bhante Nāgasena kāraṇena bhaṇāmi: akusalaṃ yeva adhimattaṃ balavataraṃ, no tathā kusalan-ti. Sūyati bhante Nāgasena imasmiṃ Buddhasāsane Kosalena raññā asadisadānaṃ dinnan-ti.Āma mahārāja, sūyatīti.- Api nu kho bhante Nāgasena Kosalarājā taṃ asadisadānaṃ datvā tatonidānaṃ kañci diṭṭhadhammikaṃ bhogaṃ vā yasaṃ vā sukhaṃ vā paṭilabhīti.- Na hi mahārājāti.- Yadi bhante Nāgasena Kosalarājā evarūpaṃ anuttaraṃ dānaṃ datvā pi na labhi tatonidānaṃ diṭṭhadhammikaṃ bhogaṃ vā yasaṃ vā sukhaṃ vā, tena hi bhante Nāgasena akusalaṃ yeva adhimattaṃ balavataraṃ, no tathā kusalan-ti.
Parittattā mahārāja akusalaṃ khippaṃ pariṇamati, vipulattā kusalaṃ dīghena kālena pariṇamati. Upamāya pi mahārāja etaṃ upaparikkhitabbaṃ. Yathā mahārāja aparante janapade kumudabhaṇḍikā nāma dhaññajāti māsalunā antogehagatā hoti, sāliyo chappañcamāsehi pariṇamanti; kiṃ pan'; ettha mahārāja antaraṃ ko viseso kumudabhaṇḍikāya ca sālīnañ-cāti.Parittatā bhante kumudabhaṇḍikāya, vipulatā ca sālīnaṃ. Sāliyo bhante Nāgasena rājārahā rājabhojanaṃ, kumudabhaṇḍikā dāsakammakarānaṃ bhojanan-ti.


[page 293]
293
-Evam-eva kho mahārāja parittattā akusalaṃ khippaṃ pariṇamati, vipulattā kusalaṃ dīghena kālena pariṇamatīti. - Yaṃ tattha bhante Nāgasena khippaṃ pariṇamati taṃ nāma loke adhimattaṃ balavataraṃ, tasmā akusalaṃ adhimattaṃ balavataraṃ, no tathā kusalaṃ.
Yathā nāma bhante Nāgasena yo koci yodho mahatimahāyuddhaṃ pavisitvā paṭisattuṃ upakacchake gahetvā ākaḍḍhitvā khippataraṃ sāmino upaneyya so yodho loke samattho sūro nāma, yo ca bhisakko khippaṃ sallaṃ uddharati rogam-apaneti so bhisakko cheko nāma, yo gaṇako sīghasīghaṃ gaṇetvā khippaṃ dassayati so gaṇako cheko nāma, yo mallo khippaṃ paṭimallaṃ ukkhipitvā uttānakaṃ pāteti so mallo samattho sūro nāma; evam-eva kho bhante Nāgasena yaṃ khippaṃ pariṇamati kusalaṃ vā akusalaṃ vā taṃ loke adhimattaṃ balavataran-ti. Ubhayam-pi taṃ mahārāja kammaṃ samparāyavedaniyaṃ yeva, api ca akusalaṃ sāvajjatāya khaṇena diṭṭhadhammavedaniyaṃ hoti. Pubbakehi mahārāja khattiyehi ṭhapito eso niyamo: yo pāṇaṃ hanati so daṇḍāraho, yo adinnaṃ ādiyati, yo paradāraṃ gacchati, yo musā bhaṇati, yo gāmaṃ ghāteti, yo panthaṃ dūseti, yo nikativañcanaṃ karoti so daṇḍāraho vadhitabbo chettabbo bhettabbo hantabbo ti. Taṃ te upādāya vicinitvā vicinitvā daṇḍenti vadhenti chindanti bhindanti hananti ca.
Api nu mahārāja atthi kehici ṭhapito niyamo: yo dānaṃ vā deti sīlaṃ vā rakkhati uposathakammaṃ vā karoti tassa dhanaṃ vā yasaṃ vā dātabban-ti. Api nu taṃ vicinitvā vicinitvā dhanaṃ vā yasaṃ vā denti, corassa katakammassa vadhabandhanaṃ viyāti. - Na hi bhante ti. - Yadi mahārāja dāyakānaṃ vicinitvā vicinitvā dhanaṃ vā yasaṃ vā dadeyyuṃ, kusalam-pi diṭṭhadhammavedaniyaṃ bhaveyya.


[page 294]
294
[... content straddling page break has been moved to the page above ...] Yasmā ca kho mahārāja dāyake na vicinanti: dhanaṃ vā yasaṃ vā dassāmāti, tasmā kusalaṃ na diṭṭhadhammavedaniyaṃ. Iminā mahārāja kāraṇena akusalaṃ diṭṭhadhammavedaniyaṃ, samparāye va so adhimattaṃ balavataraṃ vedanaṃ vediyatīti. Sādhu bhante Nāgasena, tavādisena buddhimantena vinā n'; eso pañho sunibbedhiyo; lokikam-bhante Nāgasena lokuttarena viññāpitan-ti.
Bhante Nāgasena, ime dāyakā dānaṃ datvā pubbapetānaṃ ādisanti: imaṃ tesaṃ pāpuṇātūti. Api nu te kañci tatonidānaṃ vipākaṃ paṭilabhantīti. - Keci mahārāja paṭilabhanti, keci na paṭilabhantīti. - Ke bhante paṭilabhanti, ke na paṭilabhantīti. - Nirayūpapannā mahārāja na paṭilabhanti, saggagatā na paṭilabhanti, tiracchānayonigatā na paṭilabhanti; catunnaṃ petānaṃ tayo petā na paṭilabhanti: vantāsikā khuppipāsino nijjhāmataṇhikā; labhanti petā paradattūpajīvino, te pi saramānā yeva labhantīti. - Tena hi bhante Nāgasena dāyakānaṃ dānaṃ vissotaṃ hoti aphalaṃ, yesaṃ uddissa kataṃ yadi te na paṭilabhantīti. - Na hi taṃ mahārāja dānaṃ aphalaṃ hoti avipākaṃ, dāyakā yeva tassa phalaṃ anubhavantīti. - Tena hi bhante kāraṇena maṃ saññāpehīti. - Idha mahārāja keci manussā maccha-maṃsasurā-bhatta-khajjakāni paṭiyādetvā ñātikuṃ gacchanti;
yadi te ñātakā taṃ upāyanaṃ na sampaṭiccheyyuṃ, api nu taṃ upāyanaṃ vissotaṃ gaccheyya vinasseyya vā ti. - Na hi bhante, sāmikānaṃ yeva taṃ hotīti. - Evam-eva kho mahārāja dāyakā yeva tassa phalaṃ anubhavanti. Yathā vā pana mahārāja puriso gabbhaṃ paviṭṭho asati purato nikkhamanamukhe kena nikkhameyyāti.


[page 295]
295
[... content straddling page break has been moved to the page above ...] - Paviṭṭhen'; eva bhante ti. - Evam-eva kho mahārāja dāyakā yeva tassa phalaṃ anubhavantīti. - Hotu bhante Nāgasena, evametaṃ, tathā sampaṭicchāma: dāyakā yeva tassa phalaṃ anubhavanti, na mayaṃ taṃ kāraṇaṃ vilomemāti.
Bhante Nāgasena, yadi imesaṃ dāyakānaṃ dinnaṃ dānaṃ pubbapetānaṃ pāpuṇāti te ca tassa vipākaṃ anubhavanti, tena hi yo pāṇātipātī luddo lohitapāṇi paduṭṭhamanasankappo manusse ghātetvā dāruṇaṃ kammaṃ katvā pubbapetānaṃ ādiseyya: imassa me kammassa vipāko pubbapetānaṃ pāpuṇātūti, api nu tassa vipāko pubbapetānaṃ pāpuṇātīti. - Na hi mahārājāti. - Bhante Nāgasena, ko tattha hetu kiṃ kāraṇaṃ yena kusalaṃ pāpuṇāti akusalaṃ na pāpuṇātīti. - N'; eso mahārāja pañho pucchitabbo, mā ca tvaṃ mahārāja: vissajjako atthīti apucchitabbaṃ pucchi; kissa ākāso nirālambo, kissa Gangā uddhamukhā na sandati, kissa ime manussā ca dijā ca dipadā, migā catuppadā ti tam-pi maṃ tvaṃ pucchissasīti.-Nāhan-taṃ bhante Nāgasena vihesāpekkho pucchāmi, api ca nibbāhanatthāya sandehassa pucchāmi. Bahumanussā loke vāmagāhino vicakkhukā;
kin-ti te otāraṃ na labheyyun-ti evāhan-taṃ pucchāmīti. - Na sakkā mahārāja saha akatena ananumatena saha pāpaṃ kammaṃ saṃvibhajituṃ. Yathā mahārāja manussā udakanibbāhanena udakaṃ suvidūram-pi haranti, api nu mahārāja sakkā ghanamahāselapabbato nibbāhanena yathicchitaṃ haritun-ti. - Na hi bhante ti. - Evameva kho mahārāja sakkā kusalaṃ saṃvibhajituṃ, na sakkā akusalaṃ saṃvibhajituṃ. Yathā vā pana mahārāja sakkā telena padīpo jaletuṃ, api nu mahārāja sakkā udakena padīpo jaletun-ti.


[page 296]
296
[... content straddling page break has been moved to the page above ...] - Na hi bhante ti.-Evam-eva kho mahārāja sakkā kusalaṃ saṃvibhajituṃ, na sakkā akusalaṃ saṃvibhajituṃ. Yathā vā pana mahārāja kassakā taḷākato udakaṃ nīharitvā dhaññaṃ paripācenti, api nu kho mahārāja sakkā mahāsamuddato udakaṃ nīharitvā dhaññaṃ paripācetun-ti. - Na hi bhante ti. - Evameva kho mahārāja sakkā kusalaṃ saṃvibhajituṃ, na sakkā akusalaṃ saṃvibhajitun-ti.
Bhante Nāgasena, kena kāraṇena sakkā kusalaṃ saṃvibhajituṃ, na sakkā akusalaṃ saṃvibhajituṃ; kāraṇena maṃ saññāpehi, nāhaṃ andho anāloko, sutvā vedissāmīti. - Akusalaṃ mahārāja thokaṃ, kusalaṃ bahukaṃ, thokattā akusalaṃ kattāraṃ yeva pariyādiyati, bahukattā kusalaṃ sadevakaṃ lokaṃ ajjhottharatīti. Opammaṃ karohīti. - Yathā mahārāja parittaṃ ekaṃ udabindu paṭhaviyaṃ nipateyya, api nu kho taṃ mahārāja udabindu dasa pi dvādasa pi yojanāni ajjhotthareyyāti.
- Na hi bhante, yattha taṃ udabindu nipatitaṃ tatth'; eva pariyādiyatīti. - Kena kāraṇena mahārājāti. Parittattā bhante udabindussāti. - Evam-eva kho mahārāja parittaṃ akusalaṃ, parittattā kattāraṃ yeva pariyādiyati, na sakkā saṃvibhajituṃ. Yathā vā pana mahārāja mahatimahāmegho abhivasseyya tappayanto dharaṇitalaṃ, api nu kho so mahārāja mahāmegho samantato otthareyyāti. - Āma bhante, pūrayitvā so mahāmegho sobbha-sara-sarita-sākhā-kandara-padara-daha-taḷākaudapāna-pokkharaṇiyo dasa pi dvādasa pi yojanāni ajjhotthareyyāti. - Kena kāraṇena mahārājāti. - Mahantattā bhante meghassāti. - Evam-eva kho mahārāja kusalaṃ bahukaṃ, bahukattā sakkā devamanussehi pi saṃvibhajitun-ti.
Bhante Nāgasena, kena kāraṇena akusalaṃ thokaṃ, kusalaṃ bahutaran-ti.


[page 297]
297
[... content straddling page break has been moved to the page above ...] - Idha mahārāja yo koci dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti, so haṭṭho pahaṭṭho hasito pahasito pamudito pasannamānaso vedajāto hoti; tassa aparāparaṃ pīti uppajjati, pītimanassa bhiyyo bhiyyo kusalaṃ pavaḍḍhati. Yathā mahārāja udapāne bahusalilasampuṇṇe ekena desena udakaṃ paviseyya ekena nikkhameyya, nikkhamante pi aparāparaṃ uppajjati, na sakkā hoti khayaṃ pāpetuṃ; evam-eva kho mahārāja kusalaṃ bhiyyo bhiyyo pavaḍḍhati. Vassasate pi ce mahārāja puriso kataṃ kusalaṃ āvajjeyya, āvajjite āvajjite bhiyyo bhiyyo kusalaṃ pavaḍḍhati, tassa taṃ kusalaṃ sakkā hoti yathicchakehi saddhiṃ saṃvibhajituṃ. Idamettha mahārāja kāraṇaṃ yena kāraṇena kusalaṃ bahutaraṃ. Akusalaṃ pana mahārāja karonto pacchā vippaṭisārī hoti, vippaṭisārino cittaṃ patilīyati patikuṭati pativaṭṭati, na sampasārīyati, socati tappati hāyati khīyati, na parivaḍḍhati, tatth'; eva pariyādiyati. Yathā mahārāja sukkhāya nadiyā mahāpuḷināya unnatāvanatāya kuṭila-sankuṭilāya uparito parittaṃ udakaṃ āgacchantaṃ hāyati khīyati, na parivaḍḍhati, tatth'; eva pariyādiyati;
evam-eva kho mahārāja akusalaṃ karontassa cittaṃ patīlīyati patikuṭati pativaṭṭati, na sampasārīyati, socati tappati hāyati khīyati, na parivaḍḍhati, tatth'; eva pariyādiyati. Idam-ettha mahārāja kāraṇaṃ yena kāraṇena akusalaṃ thokan-ti. - Sādhu bhante Nāgasena, evametaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, imasmiṃ loke naranāriyo supinaṃ passanti kalyāṇam-pi pāpakam-pi, diṭṭhapubbam-pi adiṭṭhapubbam-pi, katapubbam-pi akatapubbam-pi, khemam-pi sabhayam-pi,


[page 298]
298
[... content straddling page break has been moved to the page above ...] dūre pi santike pi, bahuvidhāni pi anekavaṇṇasahassāni dissanti. Kiñ-c'; etaṃ supinaṃ nāma, ko c'; etaṃ passatīti. - Nimittam-etaṃ mahārāja supinaṃ nāma yaṃ cittassa āpātham-upagacchati. Cha-y-ime mahārāja supinaṃ passanti: vātiko supinaṃ passati, pittiko supinaṃ passati, semhiko supinaṃ passati, devatūpasaṃhārato supinaṃ passati, samudāciṇṇato supinaṃ passati, pubbanimittato supinaṃ passati. Tatra mahārāja yaṃ pubbanimittato supinaṃ passati taṃ yeva saccaṃ, avasesaṃ micchā ti. - Bhante Nāgasena, yo pubbanimittato supinaṃ passati, kiṃ tassa cittaṃ sayaṃ gantvā taṃ nimittaṃ vicināti, taṃ vā nimittaṃ cittassa āpātham-upagacchati, añño vā āgantvā tassa ārocetīti. - Na mahārāja tassa cittaṃ sayaṃ gantvā taṃ nimittaṃ vicināti, nāpi añño koci āgantvā tassa āroceti, atha kho taṃ yeva nimittaṃ cittassa āpātham-upagacchati. Yathā mahārāja ādāso na sayaṃ kuhiñci gantvā chāyaṃ vicināti, nāpi añño koci chāyaṃ ānetvā ādāsaṃ āropeti, atha kho yato kutoci chāyā āgantvā ādāsassa āpātham-upagacchati; evam-eva kho mahārāja na tassa cittaṃ sayaṃ gantvā taṃ nimittaṃ vicināti, nāpi añño koci āgantvā āroceti, atha kho yato kutoci nimittaṃ āgantvā cittassa āpātham-upagacchatīti.
Bhante Nāgasena, yan-taṃ cittaṃ supinaṃ passati, api nu taṃ cittaṃ jānāti: evaṃ nāma vipāko bhavissati khemaṃ vā bhayaṃ vā ti. - Na hi mahārāja taṃ cittaṃ jānāti: evaṃ vipāko bhavissati khemaṃ vā bhayaṃ vā ti; nimitte pana uppanne aññesaṃ katheti, tato te atthaṃ kathentīti. - Ingha bhante Nāgasena kāraṇaṃ dassehīti.
- Yathā mahārāja sarīre tilakā piḷakā daddūni uṭṭhahanti lābhāya vā alābhāya vā yasāya vā ayasāya vā nindāya vā pasaṃsāya vā sukhāya vā dukkhāya vā,


[page 299]
299
[... content straddling page break has been moved to the page above ...] api nu tā mahārāja [tilakā] piḷakā jānitvā uppajjanti: imaṃ nāma mayaṃ atthaṃ nipphādessāmāti. - Na hi bhante, yādise tā okāse piḷakā sambhavanti, tattha tā piḷakā disvā nemittakā byākaronti: evaṃ nāma vipāko bhavissatīti. - Evam-eva kho mahārāja yan-taṃ cittaṃ supinaṃ passati na taṃ cittaṃ jānāti: evaṃ nāma vipāko bhavissati khemaṃ vā bhayaṃ vā ti; nimitte pana uppanne aññesaṃ katheti, tato te atthaṃ kathentīti.
Bhante Nāgasena, yo supinaṃ passati so niddāyanto passati udāhu jagganto passatīti. - Yo so mahārāja supinaṃ passati na so niddāyanto passati nāpi jagganto passati, api ca okkante middhe asampatte bhavange etth'; antare supinaṃ passati. Middhasamārūḷhassa mahārāja cittaṃ bhavangagataṃ hoti, bhavangagataṃ cittaṃ nappavattati, appavattaṃ cittaṃ sukhadukkhaṃ na-ppajānāti, appaṭivijānantassa supino na hoti, pavattamāne citte supinaṃ passati. Yathā mahārāja timire andhakāre appabhāse suparisuddhe pi ādāse chāyā na dissati, evameva kho mahārāja middhasamārūḷhe citte bhavangagate tiṭṭhamāne pi sarīre cittaṃ appavattaṃ hoti, appavatte citte supinaṃ na passati. Yathā mahārāja ādāso evaṃ sarīraṃ daṭṭhabbaṃ, yathā andhakāro evaṃ middhaṃ daṭṭhabbaṃ, yathā āloko evaṃ cittaṃ daṭṭhabbaṃ. Yathā vā pana mahārāja mahikotthaṭassa suriyassa pabhā na dissati, santā yeva suriyarasmi appavattā hoti, appavattāya suriyarasmiyā āloko na hoti; evam-eva kho mahārāja middhasamārūḷhassa cittaṃ bhavangagataṃ hoti, bhavangagataṃ cittaṃ na-ppavattati, appavatte citte supinaṃ na passati. Yathā mahārāja suriyo evaṃ sarīraṃ daṭṭhabbaṃ, yathā mahikottharaṇaṃ evaṃ middhaṃ daṭṭhabbaṃ,


[page 300]
300
[... content straddling page break has been moved to the page above ...] yathā suriyarasmi evaṃ cittaṃ daṭṭhabbaṃ.
Dvinnaṃ mahārāja sante pi sarīre cittaṃ appavattaṃ hoti: middhasamārūḷhassa bhavangagatassa sante pi sarīre cittaṃ appavattaṃ hoti, nirodhasamāpannassa sante pi sarīre cittaṃ appavattaṃ hoti. Jāgarantassa mahārāja cittaṃ lolaṃ hoti vivaṭaṃ pākaṭaṃ anibaddhaṃ, evarūpassa citte nimittaṃ āpāthaṃ na upeti. Yathā mahārāja purisaṃ vivaṭaṃ pākaṭaṃ akiriyaṃ arahassaṃ rahassakāmā parivajjenti, evam-eva kho mahārāja jāgarantassa dibbo attho āpāthaṃ na upeti, tasmā jāgaranto supinaṃ na passati. Yathā vā pana mahārāja bhikkhuṃ bhinnājīvaṃ anācāraṃ pāpamittaṃ dussīlaṃ kusītaṃ hīnaviriyaṃ kusalā bodhapakkhiyā dhammā āpāthaṃ na upenti, evam-eva kho mahārāja jāgarantassa dibbo attho āpāthaṃ na upeti, tasmā jāgaranto supinaṃ na passatīti.
Bhante Nāgasena, atthi middhassa ādi-majjha-pariyosānan-ti. - Āma mahārāja, atthi middhassa ādi, atthi majjhaṃ, atthi pariyosānan-ti. - Katamaṃ ādi, katamaṃ majjhaṃ, katamaṃ pariyosānan-ti. - Yo mahārāja kāyassa onāho pariyonāho dubbalyaṃ mandatā akammaññatā kāyassa, ayaṃ middhassa ādi; yo mahārāja kapiniddāpareto vokiṇṇakaṃ jaggati, idaṃ middhassa majjhaṃ; bhavangagati pariyosānaṃ. Majjhūpagato mahārāja kapiniddāpareto supinam passati. Yathā mahārāja koci yatacārī samāhitacitto ṭhitadhammo acalabuddhi pahīnakotūhalasaddaṃ vanam-ajjhogāhitvā sukhumaṃ atthaṃ cintayati, na ca so tattha middhaṃ okkamati, so tattha samāhito ekaggacitto sukhumaṃ atthaṃ paṭivijjhati; evam-eva kho mahārāja jāgaro na middhasamāpanno ajjhupagato kapiniddaṃ kapiniddāpareto supinaṃ passati.


[page 301]
301
[... content straddling page break has been moved to the page above ...] Yathā mahārāja kotūhalasaddo evaṃ jāgaraṇaṃ daṭṭhabbaṃ, yathā vivittaṃ vanaṃ evaṃ kapiniddāpareto daṭṭhabbo, yathā so kotūhalasaddaṃ ohāya middhaṃ vivajjetvā majjhattabhūto sukhumaṃ atthaṃ paṭivijjhati, evaṃ jāgaro na middhasamāpanno kapiniddāpareto supinaṃ passatīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, ye te sattā maranti, sabbe te kāle yeva maranti, udāhu akāle pi marantīti. - Atthi mahārāja kāle pi maraṇaṃ, atthi akāle pi maraṇan-ti. - Ke te bhante Nāgasena kāle maranti, ke akāle marantīti.
- Diṭṭhapubbā pana mahārāja tayā ambarukkhā vā jamburukkhā vā aññasmā vā pana phalarukkhā phalāni patantāni āmāni ca pakkāni cāti. - Āma bhante ti. Yāni tāni mahārāja phalāni rukkhato patanti sabbāni tāni kāle yeva patanti udāhu akāle pīti. - Yāni tāni bhante Nāgasena phalāni paripakkāni vilīnāni patanti sabbāni tāni kāle patanti; yāni pana tāni avasesāni phalāni tesu kānici kimividdhāni patanti, kanici lakuṭahatāni patanti, kānici vātapahaṭāni patanti, kānici antopūtikāni hutvā patanti, sabbāni tāni akāle patantīti. - Evam- eva kho mahārāja ye te jarāvegahatā maranti te yeva kāle maranti; avasesā keci kammapatibāḷhā maranti, keci gatipatibāḷhā, keci kiriyapatibāḷhā marantīti. Bhante Nāgasena, ye te kammapatibāḷhā maranti, ye pi te gatipatibāḷhā maranti, ye pi te kiriyapatibāḷhā maranti, ye pi te jarāvegapatibāḷhā maranti, sabbe te kāle yeva maranti; yo pi mātukucchigato marati, so tassa kālo, kāle yeva so marati; yo pi vijātaghare marati, so tassa kālo,


[page 302]
302
[... content straddling page break has been moved to the page above ...] so pi kāle yeva marati; yo pi ṃāsiko marati pe- yo pi vassasatike marati, so tassa kālo, kāle yeva so marati. Tena hi bhante Nāgasena akāle maraṇaṃ nāma na hoti; ye keci maranti sabbe te kāle yeva marantīti.
Satt'; ime mahārāja vijjamāne pi uttariṃ āyusmiṃ akāle maranti, katame satta: jighacchito mahārāja bhojanaṃ alabhamāno upahatabbhantaro vijjamāne pi uttariṃ āyusmiṃ akāle marati; pipāsito mahārāja pānīyaṃ alabhamāno parisukkhahadayo vijjamāne pi uttariṃ āyusmiṃ akāle marati; ahinā daṭṭho mahārāja visavegābhihato tikicchakaṃ alabhamāno vijjamāne pi uttariṃ āyusmiṃ akāle marati; visam-āsito mahārāja ḍayhantesu angapaccangesu agadaṃ alabhamāno vijjamāne pi uttariṃ āyusmiṃ akāle marati; aggigato mahārāja jhāyamāno nibbāpanaṃ alabhamāno vijjamāne pi uttariṃ āyusmiṃ akāle marati; udakagato mahārāja patiṭṭhaṃ alabhamāno vijjamāne pi uttariṃ āyusmiṃ akāle marati; sattihato mahārāja ābādhiko bhisakkaṃ alabhamāno vijjamāne pi uttariṃ āyusmiṃ akāle marati. Ime kho mahārāja satta vijjamāne pi uttariṃ āyusmiṃ akāle maranti. Tatra pāhaṃ mahārāja ekaṃsena vadāmi. Aṭṭhavidhena mahārāja sattānaṃ kālakiriyā hoti: vātasamuṭṭhānena pittasamuṭṭhānena semhasamuṭṭhānena sannipātikena utupariṇāmena visamaparihārena opakkamikena kammavipākena mahārāja sattānaṃ kālakiriyā hoti. Tatra mahārāja yad-idaṃ kammavipākena kālakiriyā sā yeva tattha sāmāyikā kālakiriyā, avasesā asāmāyikā kālakiriyā. Bhavati ca:
Jighacchāya pipāsāya ahinā daṭṭho visena ca
aggi-udaka-sattīhi akāle tattha mīyati.


[page 303]
303
Vāta-pittena semhena sannipāten'; utūhi ca
visamopakkamakammehi akāle tattha mīyatīti.
Keci mahārāja sattā pubbe katena tena tena akusalakammavipākena maranti. Idha mahārāja yo pubbe pare jighacchāya māreti so bahūni vassasatasahassāni jighacchāya paripīḷito chāto parikilanto sukkha-pamilātahadayo sukkhito visukkhito jhāyanto abbhantaraṃ paridayhanto jighacchāya yeva marati daharo pi majjhimo pi mahallako pi; idam-pi tassa sāmāyikaṃ maraṇaṃ. Yo pubbe pare pipāsāya māreti so bahūni vassasatasahassāni peto hutvā nijjhāmataṇhiko samāno lūkho kiso parisukkhitahadayo pipāsāya yeva marati daharo pi majjhimo pi mahallako pi; idam-pi tassa sāmāyikaṃ maraṇaṃ.
Yo pubbe pare ahinā dasāpetvā māreti so bahūni vassasatasahassāni ajagaramukhen'; eva ajagaramukhaṃ kaṇhasappamukhen'; eva kaṇhasappamukhaṃ parivattitvā tehi khāyitakhāyito ahīhi daṭṭho yeva marati daharo pi majjhimo pi mahallako pi; idam-pi tassa sāmāyikaṃ maraṇaṃ. Yo pubbe pare visaṃ datvā māreti so bahūni vassasatasahassāni ḍayhantehi angapaccangehi bhijjamānena sarīrena kuṇapagandhaṃ vāyanto visen'; eva marati daharo pi majjhimo pi mahallako pi; idam-pi tassa sāmāyikaṃ maraṇaṃ. Yo pubbe pare agginā māreti so bahūni vassasatasahassāni angārapabbaten'; eva angārapabbataṃ Yamavisayen'; eva Yamavisayaṃ parivattitvā daḍḍhavidaḍḍhagatto agginā yeva marati daharo pi majjhimo pi mahallako pi; idam-pi tassa sāmāyikaṃ maraṇaṃ. Yo pubbe pare udakena māreti so bahūni vassasatasahassāni hata-vilutta-bhagga-dubbalagatto khubhitacitto udake yeva marati daharo pi majjhimo pi mahallako pi; idam-pi tassa sāmāyikaṃ maraṇaṃ. Yo pubbe pare sattiyā māreti so bahūni vassasatasahassāni chinna-bhinna-koṭṭita-vikoṭṭito sattimukhasamāhato sattiyā yeva marati daharo pi majjhimo pi mahallako pi;


[page 304]
304
[... content straddling page break has been moved to the page above ...] idam-pi tassa sāmāyikaṃ maraṇan-ti.
Bhante Nāgasena, akāle maraṇaṃ atthīti yaṃ vadesi, ingha me tvaṃ tattha kāraṇaṃ atidisāti. - Yathā mahārāja mahatimahāaggikkhandho ādiṇṇa-tiṇa-kaṭṭha-sākhā-palāso pariyādiṇṇabhakkho upādānasankhayā nibbāyati, so aggi vuccati anītiko anupaddavo samaye nibbuto nāmāti, evam-eva kho mahārāja yo koci bahūni divasasahassāni jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo marati so vuccati samaye maraṇam-upagato ti. Yathā vā pana mahārāja mahatimahāaggikkhandho ādiṇṇa-tiṇakaṭṭha-sākhā-palāso assa, taṃ apariyādiṇṇe yeva tiṇakaṭṭha-sākhā-palāse mahatimahāmegho abhippavassitvā nibbāpeyya, api nu kho so mahārāja mahāaggikkhandho samaye nibbuto nāma hotīti. - Na hi bhante ti. Kissa pana so mahārāja pacchimo aggikkhandho purimakena aggikkhandhena samasamagatiko nāhosīti. Āgantukena bhante meghena patipīḷito so aggikkhandho asamayanibbuto ti. - Evam-eva kho mahārāja yo koci akāle marati so āgantukena rogena patipīḷito vātasamuṭṭhānena vā pittasamuṭṭhānena vā semhasamuṭṭhānena vā sannipātikena vā utupariṇāmajena vā visamaparihārajena vā opakkamikena vā jighacchāya vā pipāsāya vā sappadaṭṭhena vā visam-āsitena vā agginā vā udakena vā sattiyā vā patipīḷito akāle marati. Idam-ettha mahārāja kāraṇaṃ yena kāraṇena akāle maraṇaṃ atthi.
Yathā vā pana mahārāja gagane mahatimahāvalāhako uṭṭhahitvā ninnañ-ca thalañ-ca paripūrayanto abhivassati, so vuccati megho anītiko anupaddavo vassatīti, evam-eva kho mahārāja yo koci ciraṃ jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo marati so vuccati samaye maraṇam-upagato ti.


[page 305]
305
[... content straddling page break has been moved to the page above ...] Yathā vā pana mahārāja gagane mahatimahāvalāhako uṭṭhahitvā antarā yeva mahatā vātena abbhatthaṃ gaccheyya, api nu kho so mahārāja valāhako samaye vigato nāma hotīti. - Na hi bhante ti. - Kissa pana so mahārāja pacchimo valāhako purimakena valāhakena samasamagatiko nāhosīti. - Āgantukena bhante vātena patipīḷito so valāhako asamayappatto yeva vigato ti. - Evam-eva kho mahārāja yo koci akāle marati so āgantukena rogena patipīḷito vātasamuṭṭhānena vā-pe-sattivegapatipīḷito vā akāle marati. Idam-ettha mahārāja kāraṇaṃ yena kāraṇena akāle maraṇaṃ atthi.
Yathā vā pana mahārāja balavā āsīviso kupito kañcid-eva purisaṃ ḍaseyya, tassa taṃ visaṃ anītikamanupaddavaṃ maraṇaṃ pāpeyya, taṃ visaṃ vuccati anītikam-anupaddavaṃ koṭigatan-ti; evam-eva kho mahārāja yo koci ciraṃ jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo marati so vuccati anītiko anupaddavo jīvitakoṭigato sāmāyikaṃ maraṇam-upagato ti. Yathā vā pana mahārāja balavatā āsīvisena daṭṭhassa antarā yeva ahiguṇṭhiko agadaṃ datvā avisaṃ kareyya, api nu kho taṃ mahārāja visaṃ samaye vigataṃ nāma hotīti. - Na hi bhante ti. - Kissa pana taṃ mahārāja pacchimaṃ visaṃ purimakena visena samasamagatikaṃ nāhosīti. Āgantukena bhante agadena patipīḷitaṃ visaṃ akoṭigataṃ yeva vigatan-ti. - Evam-eva kho mahārāja yo koci akāle marati so āgantukena rogena patipīḷito vātasamuṭṭhānena vā-pe-sattivegapatipīḷito vā akāle marati.
Idam-ettha mahārāja kāraṇaṃ yena kāraṇena akāle maraṇaṃ atthi.
Yathā vā pana mahārāja issattho saraṃ pāteyya, sace so saro yathāgati-gamanapatha-matthakaṃ gacchati,


[page 306]
306
[... content straddling page break has been moved to the page above ...] so saro vuccati anītiko anupaddavo yathāgati-gamanapatha-matthakaṃ gato nāmāti; evam-eva kho mahārāja yo koci ciraṃ jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo marati so vuccati anītiko anupaddavo samaye maraṇam-upagato ti. Yathā vā pana mahārāja issattho saraṃ pāteyya, tassa taṃ saraṃ tasmiṃ yeva khaṇe koci gaṇheyya, api nu kho so mahārāja saro yathāgatigamanapatha-matthakaṃ gato nāma hotīti. - Na hi bhante ti. - Kissa pana so mahārāja pacchimo saro purimakena sarena samasamagatiko nāhosīti. - Āgantukena bhante gahaṇena tassa sarassa gamanaṃ upacchinnan-ti. - Evam-eva kho mahārāja yo koci akāle marati so āgantukena rogena patipīḷito vātasamuṭṭhānena vā-pe-sattivegapatipīḷito vā akāle marati. Idamettha mahārāja kāraṇaṃ yena kāraṇena akāle maraṇaṃ atthi.
Yathā vā pana mahārāja yo koci lohamayaṃ bhājanaṃ ākoṭeyya, tassa ākoṭanena saddo nibbattitvā yathāgati-gamanapatha-matthakaṃ gacchati, so saddo vuccati anītiko anupaddavo yathāgati-gamanapatha-matthakaṃ gato nāmāti; evam-eva kho mahārāja yo koci bahūni divasasahassāni jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo marati so vuccati anītiko anupaddavo samaye maraṇam-upagato ti. Yathā vā pana mahārāja yo koci lohamayaṃ bhājanaṃ ākoṭeyya, tassa ākoṭanena saddo nibbatteyya, nibbatte sadde adūragate koci āmaseyya, sah'; āmasanena saddo nirujjheyya, api nu kho so mahārāja saddo yathāgati-gamanapatha-matthakaṃ gato nāma hotīti. - Na hi bhante ti. - Kissa pana mahārāja pacchimo saddo purimakena saddena samasamagatiko nāhosīti. - Āgantukena bhante āmasanena so saddo uparato ti.


[page 307]
307
[... content straddling page break has been moved to the page above ...] - Evam-eva o mahārāja yo koci akāle marati so āgantukena rogena patipīḷito vātasamuṭṭhānena vā-pe-sattivegapatipīḷito vā akāle marati. Idamettha mahārāja kāraṇaṃ yena kāraṇena akāle maraṇaṃ atthi.
Yathā vā pana mahārāja khette suvirūḷhaṃ dhaññabījaṃ sammā pavattamānena vassena otata-vitata-ākiṇṇabahu-phalaṃ hutvā sassuṭṭhānasamayaṃ pāpuṇāti, taṃ dhaññaṃ vuccati anītikam-anupaddavaṃ samayasampattaṃ nāma hotīti; evam-eva kho mahārāja yo koci bahūni divasasahassāni jīvitvā jarājiṇṇo āyukkhayā anītiko anupaddavo marati so vuccati anītiko anupaddavo samaye maraṇam-upagato ti. Yathā vā pana mahārāja khette suvirūḷhaṃ dhaññabījaṃ udakena vikalaṃ mareyya, api nu kho taṃ mahārāja dhaññaṃ samayasampattaṃ nāma hotīti. - Na hi bhante ti. - Kissa pana taṃ mahārāja pacchimaṃ dhaññaṃ purimakena dhaññena samasamagatikaṃ nāhosīti. - Āgantukena bhante uṇhena patipīḷitaṃ taṃ dhaññaṃ matan-ti. - Evam-eva kho mahārāja yo koci akāle marati so āgantukena rogena patipīḷito vātasamuṭṭhānena vā-pe-sattivegapatipīḷito vā akāle marati. Idam-ettha mahārāja kāraṇaṃ yena kāraṇena akāle maraṇaṃ atthi.
Sutapubbaṃ pana tayā mahārāja sampannaṃ taruṇasassaṃ kimayo uṭṭhahitvā samūlaṃ nāsentīti. - Sutapubbañ-c'; eva taṃ bhante amhehi diṭṭhapubbañ-cāti.Kin-nu kho taṃ mahārāja sassaṃ kāle naṭṭhaṃ, udāhu akāle naṭṭhan-ti. - Akāle bhante; yadi kho taṃ bhante sassaṃ kimayo na khādeyyuṃ, sassuddharaṇasamayaṃ pāpuṇeyyāti. - Kim-pana mahārāja āgantukena upaghātena sassaṃ vinassati, nirupaghātaṃ sassaṃ sassuddharaṇasamayaṃ pāpuṇātīti. - Āma bhante ti. -


[page 308]
308
Evam-eva kho mahārāja yo koci akāle marati so āgantukena rogena patipīḷito vātasamuṭṭhānena vā-pesattivegapatipīḷito vā akāle marati. Idam-ettha mahārāja kāraṇaṃ yena kāraṇena akāle maraṇaṃ atthi.
Sutapubbaṃ pana tayā mahārāja sampanne sasse phalabhāranamite mañjaritapatte karakavassaṃ nāma vassajāti nipatitvā vināseti aphalaṃ karotīti. - Suttapubbañ-c'; eva taṃ bhante amhehi diṭṭhapubbañ-cāti. Api nu kho taṃ mahārāja sassaṃ kāle naṭṭhaṃ udāhu akāle naṭṭhan-ti. - Akāle bhante; yadi kho taṃ bhante [sassaṃ] karakavassaṃ na vasseyya, sassuddharaṇasamayaṃ pāpuṇeyyāti. - Kim-pana mahārāja āgantukena upaghātena sassaṃ vinassati, nirupaghātaṃ sassaṃ sassuddharaṇasamayaṃ pāpuṇātīti. - Āma bhante ti. Evam-eva kho mahārāja yo koci akāle marati so āgantukena rogena patipīḷito vātasamuṭṭhānena vā pittasamuṭṭhānena vā semhasamuṭṭhānena vā sannipātikena vā utupariṇāmajena vā visamaparihārajena vā opakkamikena vā jighacchāya vā pipāsāya vā sappadaṭṭhena vā visamāsitena vā agginā vā udakena vā sattivegapatipīḷito vā akāle marati; yadi pana āgantukena rogena patipīḷito na bhaveyya, samaye va maraṇaṃ pāpuṇeyya. Idamettha mahārāja kāraṇaṃ yena kāraṇena akāle maraṇaṃ atthīti.
Acchariyaṃ bhante Nāgasena, abbhutaṃ bhante Nāgasena, sudassitaṃ kāraṇaṃ, suddassitaṃ opammaṃ akāle maraṇassa paridīpanāya; atthi akāle maraṇan-ti uttānīkataṃ pākaṭaṃ kataṃ vibhūtaṃ kataṃ. Acittavikkhittako pi bhante Nāgasena manujo ekamekena pi tāva opammena niṭṭhaṃ gaccheyya: atthi akāle maraṇan-ti;


[page 309]
309
[... content straddling page break has been moved to the page above ...] kim-pana manujo sacetano. Paṭhamopammen'; evāhaṃ bhante saññatto: atthi akāle maraṇan-ti, api ca aparāparaṃ nibbāhanaṃ sotukāmo na sampaṭicchin-ti.
Bhante Nāgasena, sabbesaṃ parinibbutānaṃ cetiye pāṭihīraṃ hoti, udāhu ekaccānaṃ yeva hotīti.
- Ekaccānaṃ mahārāja hoti, ekaccānaṃ na hotīti.
- Katamesaṃ bhante hoti, katamesaṃ na hotīti. Tiṇṇannaṃ mahārāja aññatarassa adhiṭṭhānā parinibbutassa cetiye pāṭihīraṃ hoti, katamesaṃ tiṇṇannaṃ:
Idha mahārāja arahā devamanussānaṃ anukampāya tiṭṭhanto va adhiṭṭhāti: evaṃnāmacetiye pāṭihīraṃ hotūti, tassa adhiṭṭhānavasena cetiye pāṭihīraṃ hoti; evaṃ arahato adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṃ hoti. Puna ca paraṃ mahāraja devatā manussānaṃ anukampāya parinibbutassa cetiye pāṭihīraṃ dassenti:
iminā pāṭihīrena saddhammo niccasampaggahīto bhavissati, manussā ca pasannā kusalena abhivaḍḍhissantīti;
evaṃ devatānaṃ adhiṭṭhānena parinibbutassa cetiye pāṭihīraṃ hoti. Puna ca paraṃ mahārāja itthī vā puriso vā saddho pasanno paṇḍito byatto medhāvī buddhisampanno yoniso cintayitvā gandhaṃ vā mālaṃ vā dussaṃ vā aññataraṃ vā kiñci adhiṭṭhahitvā cetiye ukkhipati:
evaṃ nāma hotūti, tassa pi adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṃ hoti; evaṃ manussānaṃ adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṃ hoti. Imesaṃ kho mahārāja tiṇṇannaṃ aññatarassa adhiṭṭhānavasena parinibbutassa cetiye pāṭihīraṃ hoti. Yadi mahāraja tesaṃ adhiṭṭhānaṃ na hoti, khīṇāsavassa pi chaḷabhiññassa cetovasippattassa cetiye pāṭihīraṃ na hoti. Asati pi mahārāja pāṭihīre caritaṃ disvā suparisuddhaṃ okappetabbaṃ niṭṭhaṃ gantabbaṃ saddahitabbaṃ:


[page 310]
310
[... content straddling page break has been moved to the page above ...] suparinibbuto ayaṃ Buddhaputto ti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, ye te sammā paṭipajjanti tesaṃ sabbesaṃ yeva dhammābhisamayo hoti, udāhu kassaci na hotīti. - Kassaci mahārāja hoti, kassaci na hotīti.
- Kassa bhante hoti, kassa na hotīti. - Tiracchānagatassa mahārāja supaṭipannassāpi dhammābhisamayo na hoti, pettivisayūpapannassa micchādiṭṭhikassa kuhakassa mātughātakassa pitughātakassa arahantaghātakassa sanghabhedakassa lohituppādakassa theyyasaṃvāsakassa titthiyapakkantakassa bhikkhunidūsakassa terasannaṃ garukāpattīnaṃ aññataraṃ āpajjitvā avuṭṭhitassa paṇḍakassa ubhatobyañjanakassa supaṭipannassāpi dhammābhisamayo na hoti, yo pi manussadaharako ūnakasattavassiko tassa supatipannassāpi dhammābhisamayo na hoti. Imesaṃ kho mahārāja soḷasannaṃ puggalānaṃ supaṭipannānam-pi dhammābhisamayo na hotīti.
Bhante Nāgasena, ye te pannarasa puggalā viruddhā yeva tesaṃ dhammābhisamayo hotu vā mā vā hotu, atha kena kāraṇena manussadaharakassa ūnakasattavassikassa supaṭipannassāpi dhammābhisamayo na hoti, ettha tāva pañho bhavati. Nanu nāma daharakassa na rāgo hoti, na doso hoti, na moho hoti, na māno hoti, na micchādiṭṭhi hoti, na arati hoti, na kāmavitakko hoti.
Amissito kilesehi so nāma daharako yutto ca patto ca arahati ca cattāri saccāni ekapaṭivedhena paṭivijjhitun-ti.
-Tañ-ñev'; ettha mahārāja kāraṇaṃ yenāhaṃ kāraṇena bhaṇāmi:


[page 311]
311
[... content straddling page break has been moved to the page above ...] ūnakasattavassikassa supaṭipannassāpi dhammābhisamayo na hotīti. Yadi mahārāja ūnakasattavassiko rajanīye rajjeyya, dussanīye dusseyya, mohanīye muyheyya, madanīye majjeyya, diṭṭhiṃ vijāneyya, ratiñca aratiñ-ca vijāneyya, kusalākusalaṃ vitakkeyya, bhaveyya tassa dhammābhisamayo. Api ca mahārāja ūnakasattavassikassa cittaṃ abalaṃ dubbalaṃ parittaṃ appaṃ thokaṃ mandaṃ avibhūtaṃ, asankhatā nibbānadhātu garukā bhārikā vipulā mahatī; ūnakasattavassiko mahārāja tena dubbalena cittena parittakena mandena avibhūtena na sakkoti garukaṃ bhārikaṃ vipulaṃ mahatiṃ asankhataṃ nibbānadhātuṃ paṭivijjhituṃ. Yathā mahārāja Sinerupabbatarājā garuko bhāriko vipulo mahanto, api nu kho taṃ mahārāja puriso attano pākatikena thāma-bala-viriyena sakkuṇeyya Sinerupabbatarājānaṃ uddharitun-ti. - Na hi bhante ti. - Kena kāraṇena mahārājāti. - Dubbalattā bhante purisassa, mahantattā Sinerupabbatarājassāti. - Evam-eva kho mahārāja ūnakasattavassikassa cittaṃ abalaṃ dubbalaṃ parittaṃ appaṃ thokaṃ mandaṃ avibhūtaṃ, asankhatā nibbānadhātu garukā bhārikā vipulā mahatī, ūnakasattavassiko tena dubbalena cittena parittakena mandena avibhūtena na sakkoti garukaṃ bhārikaṃ vipulaṃ mahatiṃ asankhataṃ nibbānadhātuṃ paṭivijjhituṃ, tena kāraṇena ūnakasattavassikassa supaṭipannassāpi dhammābhisamayo na hoti.
Yathā vā pana mahārāja ayaṃ mahāpaṭhavī dīghā āyatā puthulā vitthatā visālā vitthiṇṇā vipulā mahantā, api nu kho taṃ mahārāja mahāpaṭhaviṃ sakkā parittakena udakabindukena temetvā udakacikkhallaṃ kātun-ti.- Na hi bhante ti. - Kena kāraṇena mahārājāti. - Parittattā bhante udakabindussa, mahantattā mahāpaṭhaviyā ti. Evam-eva kho mahārāja ūnakasattavassikassa cittaṃ abalaṃ dubbalaṃ parittaṃ appaṃ thokaṃ mandaṃ avibhūtaṃ,


[page 312]
312
[... content straddling page break has been moved to the page above ...] asankhatā nibbānadhātu dīghā āyatā puthulā vitthatā visālā vitthiṇṇā vipulā mahantā, ūnakasattavassiko tena dubbalena cittena parittakena mandena avibhūtena na sakkoti mahatiṃ asankhataṃ nibbānadhātuṃ pativijjhituṃ, tena kāraṇena ūnakasattavassikassa supaṭipannassāpi dhammābhisamayo na hoti. Yathā vā pana mahārāja abala-dubbala-paritta-appa-thoka-mandaggi bhaveyya, api nu kho mahārāja tāvatakena mandena agginā sakkā sadevake loke andhakāraṃ vidhametvā ālokaṃ dassetun-ti. - Na hi bhante ti. - Kena kāraṇena mahārājāti. - Mandattā bhante aggissa, lokassa mahantattā ti. - Evam-eva kho mahārāja ūnakasattavassikassa cittaṃ abalaṃ dubbalaṃ parittaṃ appaṃ thokaṃ mandaṃ avibhūtaṃ, mahatā ca avijjandhakārena pihitaṃ, tasmā dukkaraṃ ñāṇālokaṃ dassayituṃ, tena kāraṇena ūnakasattavassikassa supaṭipannassāpi dhammābhisamayo na hoti. Yathā vā pana mahārāja āturo kiso aṇu-parimita-kāyo sālakakimi hatthināgaṃ tidhāppabhinnaṃ navāyataṃ tivitthataṃ dasapariṇāhaṃ aṭṭharatanikaṃ ṭhānamupagataṃ disvā gilituṃ parikaḍḍheyya, api nu kho so mahārāja sālakakimi sakkuṇeyya taṃ hatthināgaṃ gilitun-ti. - Na hi bhante ti. - Kena kāraṇena mahārā jāti. - Parittattā bhante sālakasarīrassa, mahantattā hatthināgassāti. - Evam-eva kho mahārāja ūnakasattavassikassa cittaṃ abalaṃ dubbalaṃ parittaṃ appaṃ thokaṃ mandaṃ avibhūtaṃ, mahatī asankhatā nibbānadhātu, so tena dubbalena cittena parittakena mandena avibhūtena na sakkoti mahatiṃ asankhataṃ nibbānadhātuṃ paṭivijjhituṃ, tena kāraṇena ūnakasattavassikassa supaṭipannassāpi dhammābhisamayo na hotīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.


[page 313]
313
Bhante Nāgasena, kiṃ ekantasukhaṃ nibbānaṃ, udāhu dukkhena missan-ti. - Ekantasukhaṃ mahārāja nibbānaṃ dukkhena amissan ti. - Na mayan-taṃ bhante Nāgasena vacanaṃ saddahāma: ekantasukhaṃ nibbānan-ti. Evam-ettha mayaṃ bhante Nāgasena paccema: nibbānaṃ dukkhena missan-ti; kāraṇañ-c'; ettha upalabhāma: nibbānaṃ dukkhena missan-ti, katamaṃ ettha kāraṇaṃ: Ye te bhante Nāgasena nibbānaṃ pariyesanti tesaṃ dissati kāyassa ca cittassa ca ātāpo paritāpo, ṭhāna-cankama-nisajjā-sayana-āhāra-pariggaho, middhassa ca uparodho, āyatanānañ-ca patipīḷanaṃ, dhanadhañña-piyañātimitta-pajahanaṃ; ye keci loke sukhitā sukhasamappitā te sabbe pi pañcahi kāmaguṇehi āyatane ramenti brūhenti, manāpika-manāpika-bahuvidhasubhanimittena rūpena cakkhuṃ ramenti brūhenti, manāpika-manāpika-gītavādita-bahuvidha-subhanimittena saddena sotaṃ ramenti brūhenti, manāpika-manāpika-puppha-phala-patta-taca-mūla-sāra-bahuvidha-subhanimittena gandhena ghānaṃ ramenti brūhenti, manāpika-manāpika-khajja-bhojja-leyya-peyya-sāyaniya-bahuvidha-subhanimittena rasena jivhaṃ ramenti brūhenti, manāpikamanāpika-saṇhasukhuma-mudumaddava-bahuvidha-subhanimittena phassena kāyaṃ ramenti brūhenti, manāpikāmanāpika-kalyāṇapāpaka-subhāsubha-bahuvidha-vitakka-manasikārena manaṃ ramenti brūhenti. Tumhe taṃ cakkhu-sota-ghāna-jivhā-kāya-mano-brūhanaṃ hanatha upahanatha chindatha upacchindatha rundhatha uparundhatha, tena kāyo pi paritappati cittam-pi paritappati, kāye paritatte kāyikaṃ dukkhaṃ vedanaṃ vediyati, citte paritatte cetasikaṃ dukkhaṃ vedanaṃ vediyati.
Nanu Māgandiyo pi paribbājako Bhagavantaṃ garahamāno evam-āha:


[page 314]
314
[... content straddling page break has been moved to the page above ...] Bhūtahacco samaṇo Gotamo ti. Idam-ettha kāraṇaṃ yenāhaṃ kāraṇena brūmi: nibbānaṃ dukkhena missan-ti.
Na hi mahārāja nibbānaṃ dukkhena missaṃ, ekantasukhaṃ nibbānaṃ. Yaṃ pana tvaṃ mahārāja brūsi:
nibbānaṃ dukkhan-ti, n'; etaṃ dukkhaṃ nibbānaṃ nāma, nibbānassa pana sacchikiriyāya pubbabhāgo eso, nibbānapariyesanaṃ etaṃ. Ekantasukhaṃ yeva mahārāja nibbānaṃ, na dukkhena missaṃ. Tattha kāraṇaṃ vadāmi. Atthi mahārāja rājūnaṃ rajjasukhaṃ nāmāti. Āma bhante, atthi rājūnaṃ rajjasukhan-ti. - Api nu kho taṃ mahārāja rajjasukhaṃ dukkhena missan-ti. Na hi bhante ti. - Kissa pana te mahārāja rājāno paccante kupite tesaṃ paccantanissitānaṃ paṭisedhāya amaccehi pariṇāyakehi bhaṭehi balatthehi parivutā pavāsaṃ gantvā ḍaṃsamakasa-vātātapa-patipīḷitā samavisame paridhāvanti mahāyuddhañ-ca karonti jīvitasaṃsayañ-ca pāpuṇantīti. - N'; etaṃ bhante Nāgasena rajjasukhaṃ nāma, rajjasukhassa pariyesanāya pubbabhāgo eso. Dukkhena bhante Nāgasena rājāno rajjaṃ pariyesitvā rajjasukhaṃ anubhavanti. Evaṃ bhante Nāgasena rajjasukhaṃ dukkhena amissaṃ, aññaṃ taṃ rajjasukhaṃ, aññaṃ dukkhan-ti. - Evam-eva kho mahārāja ekantasukhaṃ nibbānaṃ na dukkhena missaṃ, ye pana taṃ nibbānaṃ pariyesanti te kāyañ-ca cittañ-ca ātāpetvā ṭhāna-cankama-nisajjā-sayanāhāraṃ pariggahetvā middhaṃ uparundhitvā āyatanāni patipīḷetvā kāyañ-ca jīvitañ-ca pariccajitvā dukkhena nibbānaṃ pariyesitvā ekantasukhaṃ nibbānaṃ anubhavanti, nihatapaccāmittā va rājāno rajjasukhaṃ. Evaṃ mahārāja ekantasukhaṃ nibbānaṃ na dukkhena missaṃ, aññaṃ nibbānaṃ, aññaṃ dukkhaṃ.


[page 315]
315
Aparam-pi mahārāja uttariṃ kāraṇaṃ suṇohi: ekantasukhaṃ nibbānaṃ na dukkhena missaṃ, aññaṃ dukkhaṃ, aññaṃ nibbānan-ti. Atthi mahārājā ācariyānaṃ sippavantānaṃ sippasukhaṃ nāmāti. - Āma bhante, atthi ācariyānaṃ sippavantānaṃ sippasukhan-ti. - Api nu kho taṃ mahārāja sippasukhaṃ dukkhena missan-ti.
- Na hi bhante ti. - Kissa pana te mahārāja ācariyānaṃ abhivādana-paccupaṭṭhānena udakāharaṇa-gharasammajjana-dantakaṭṭhamukhodakānuppadānena ucchiṭṭhapaṭiggahaṇa-ucchādana-nahāpana-pādaparikammena sakacittaṃ nikkhipitvā paracittānuvattanena dukkhaseyyāya visamabhojanena kāyaṃ ātāpentīti. - N'; etaṃ bhante Nāgasena sippasukhaṃ nāma, sippapariyesanāya pubbabhāgo eso. Dukkhena bhante Nāgasena ācariyā sippaṃ pariyesitvā sippasukhaṃ anubhavanti. Evaṃ bhante Nāgasena sippasukhaṃ dukkhena amissaṃ, aññaṃ taṃ sippasukhaṃ, aññaṃ dukkhan-ti. - Evam-eva kho mahārāja ekantasukhaṃ nibbānaṃ na dukkhena missaṃ, ye pana taṃ nibbānaṃ pariyesanti te kāyañ-ca cittañ-ca ātāpetvā ṭhāna-cankama-nisajjā-sayanāhāraṃ pariggahetvā middhaṃ uparundhitvā āyatanāni patipīḷetvā kāyañ-ca jīvitañ-ca pariccajitvā dukkhena nibbānaṃ pariyesitvā ekantasukhaṃ nibbānaṃ anubhavanti, ācariyā viya sippasukhaṃ. Evaṃ mahārāja ekantasukhaṃ nibbānaṃ na dukkhena missaṃ, aññaṃ dukkhaṃ, aññaṃ nibbānan-ti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, nibbānaṃ nibbānan-ti yaṃ vadesi, sakkā pana tassa nibbānassa rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitun-ti.


[page 316]
316
[... content straddling page break has been moved to the page above ...] - Appaṭibhāgaṃ mahārāja nibbānaṃ, na sakkā nibbānassa rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitun-ti. Etam-p'; ahaṃ bhante Nāgasena na sampaṭicchāmi yaṃ atthidhammassa nibbānassa rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā apaññāpanaṃ, kāraṇena maṃ saññāpehīti.
- Hotu mahārāja, kāraṇena taṃ saññāpessāmi.
Atthi mahārāja mahāsamuddo nāmāti. - Āma bhante, atth'; eso mahāsamuddo ti. - Sace taṃ mahārāja koci evaṃ puccheyya: kittakaṃ mahārāja mahāsamudde udakaṃ, kati pana te sattā ye mahāsamudde paṭivasantīti;
evaṃ puṭṭho tvaṃ mahārāja kin-ti tassa byākareyyāsīti.
- Sace maṃ bhante koci evaṃ puccheyya: kittakaṃ mahārāja mahāsamudde udakaṃ, kati pana te sattā ye mahāsamudde paṭivasantīti, tam-ahaṃ bhante evaṃ vadeyyaṃ: apucchaṃ maṃ tvaṃ ambho purisa pucchasi, n'; esā pucchā kenaci pucchitabbā, ṭhapanīyo eso pañho, avibhatto lokakkhāyikehi mahāsamuddo, na sakkā mahāsamudde udakaṃ pariminituṃ sattā vā ye tattha vāsamupagatā ti. Evāhaṃ bhante tassa paṭivacanaṃ dadeyyan-ti. - Kissa pana tvaṃ mahārāja atthidhamme mahāsamudde evaṃ paṭivacanaṃ dadeyyāsi, nanu vigaṇetvā tassa ācikkhitabbaṃ: ettakaṃ mahāsamudde udakaṃ ettakā ca sattā mahāsamudde paṭivasantīti. - Na sakkā bhante, avisayo eso pañho ti. - Yathā mahārāja atthidhamme yeva mahāsamudde na sakkā udakaṃ parigaṇetuṃ sattā vā ye tattha vāsam-upagatā, evam-eva kho mahārāja atthidhammass'; eva nibbānassa na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayituṃ.


[page 317]
317
[... content straddling page break has been moved to the page above ...] Vigaṇeyya mahārāja iddhimā cetovasippatto mahāsamudde udakaṃ tatrāsaye ca satte, na tv eva so iddhimā cetovasippatto sakkuṇeyya nibbānassa rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayituṃ.
Aparam-pi mahārāja uttariṃ kāraṇaṃ sunohi: atthidhammass'; eva nibbānassa na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitun-ti. Atthi mahārāja devesu arūpakāyikā nāma devā ti. - Āma bhante, sūyati: atthi devesu arūpakāyikā nāma devā ti. - Sakkā pana mahārāja tesaṃ arūpakāyikānaṃ devānaṃ rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitun-ti. Na hi bhante ti. - Tena hi mahārāja na-tthi arūpakāyikā devā ti. - Atthi bhante arūpakāyikā devā, na ca sakkā tesaṃ rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitun-ti. - Yathā mahārāja atthisattānaṃ yeva arūpakāyikānaṃ devānaṃ na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayituṃ, evam-eva kho mahārāja atthidhammass'; eva nibbānassa na sakkā rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayitun-ti.
Bhante Nāgasena, hotu ekantasukhaṃ nibbānaṃ na ca sakkā tassa rūpaṃ vā saṇṭhānaṃ vā vayaṃ vā pamāṇaṃ vā opammena vā kāraṇena vā hetunā vā nayena vā upadassayituṃ. Atthi pana bhante nibbānassa guṇaṃ aññehi anupaviṭṭhaṃ, kiñci opammanidassanamattan ti.
- Sarūpato mahārāja na-tthi, guṇato pana sakkā kiñci opammanidassanamattaṃ upadassayitun-ti.


[page 318]
318
[... content straddling page break has been moved to the page above ...] - Sādhu bhante Nāgasena, yathā 'haṃ labhāmi nibbānassa guṇato pi ekadesaparidīpanamattaṃ tathā sīghaṃ brūhi, nibbāpehi me hadayapariḷāhaṃ, vinaya sītala-madhura-vacanamālutenāti.
Padumassa mahārāja eko guṇo nibbānaṃ anupaviṭṭho, udakassa dve guṇā, agadassa tayo guṇā, mahāsamuddassa cattāro guṇā, bhojanassa pañca guṇā, ākāsassa dasa guṇā, maṇiratanassa tayo guṇā, lohitacandanassa tayo guṇā, sappimaṇḍassa tayo guṇā, girisikharassa pañca guṇā nibbānaṃ anupaviṭṭhā ti.
Bhante Nāgasena, padumassa eko guṇo nibbānaṃ anupaviṭṭho ti yaṃ vadesi, katamo padumassa eko guṇo nibbānaṃ anupaviṭṭho ti. - Yathā mahārāja padumaṃ anupalittaṃ udakena, evam-eva kho mahārāja nibbānaṃ sabbakilesehi anupalittaṃ. Ayaṃ mahārāja padumassa eko guṇo nibbānaṃ anupaviṭṭho ti.
Bhante Nāgasena, udakassa dve guṇā nibbānaṃ anupaviṭṭhā ti yaṃ vadesi, katame udakassa dve guṇā nibbānaṃ anupaviṭṭhā ti. - Yathā mahārāja udakaṃ sītalaṃ pariḷāhanibbāpanaṃ, evam-eva kho mahārāja nibbānaṃ sītālam sabbakilesa-pariḷāha-nibbāpanaṃ. Ayaṃ ma- hārāja udakassa paṭhamo guṇo nibbānaṃ anupaviṭṭho.
Puna ca paraṃ mahārāja udakaṃ kilanta-tasita-pipāsita-ghammābhitattānaṃ jana-pasu-pajānaṃ pipāsāvinayanaṃ, evam-eva kho mahārāja nibbānaṃ kāmataṇhā-bhavataṇhā-vibhavataṇhā-pipāsā-vinayanaṃ. Ayaṃ mahārāja udakassa dutiyo guṇo nibbānaṃ anupaviṭṭho.
Ime kho mahārāja udakassa dve guṇā nibbānaṃ anupaviṭṭhā ti.
Bhante Nāgasena, agadassa tayo guṇā nibbānaṃ anupaviṭṭhā ti yaṃ vadesi, katame agadassa tayo guṇā nibbānaṃ anupaviṭṭhā ti.


[page 319]
319
[... content straddling page break has been moved to the page above ...] - Yathā mahārāja agado visapīḷitānaṃ sattānaṃ paṭisaraṇaṃ, evam-eva kho mahārāja nibbānaṃ kilesavisa-pīḷitānaṃ sattānaṃ paṭisaraṇaṃ.
Ayaṃ mahārāja agadassa paṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja agado rogānaṃ antakaro, evam-eva kho mahārāja nibbānaṃ sabbadukkhānaṃ antakaraṃ. Ayaṃ mahārāja agadassa dutiyo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja agado amataṃ, evam-eva kho mahārāja nibbānaṃ amataṃ. Ayaṃ mahārāja agadassa tatiyo guṇo nibbānaṃ anupaviṭṭho. Ime kho mahārāja agadassa tayo guṇā nibbānaṃ anupaviṭṭhā ti.
Bhante Nāgasena, mahāsamuddassa cattāro guṇā nibbānaṃ anupaviṭṭhā ti yaṃ vadesi, katame mahāsamuddassa cattāro guṇā nibbānaṃ anupaviṭṭhā ti. Yathā mahārāja mahāsamuddo suñño sabbakuṇapehi, evam-eva kho mahārāja nibbānaṃ suññaṃ sabbakilesakuṇapehi. Ayaṃ mahārāja mahāsamuddassa paṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja mahāsamuddo mahanto anorapāro, na pūrati sabbasavantīhi, evam-eva kho mahārāja nibbānaṃ mahantaṃ anorapāraṃ, na pūrati sabbasattehi. Ayaṃ mahārāja mahāsamuddassa dutiyo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja mahāsamuddo mahantānaṃ bhūtānaṃ āvāso, evam-eva kho mahārāja nibbānaṃ mahantānaṃ arahantānaṃ vimalakhīṇāsava-balappatta-vasībhūta-mahābhūtānaṃ āvāso. Ayaṃ mahārāja mahāsamuddassa tatiyo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja mahāsamuddo aparimita-vividha-vipula-vīcipuppha-sankusumito, evam-eva kho mahārāja nibbānaṃ aparimitavividha-vipula-parisuddha-vijjāvimuttipuppha-sankusumitaṃ. Ayaṃ mahārāja mahāsamuddassa catuttho guṇo nibbānaṃ anupaviṭṭho. Ime kho mahārāja mahāsamuddassa cattāro guṇā nibbānaṃ anupaviṭṭhā ti.


[page 320]
320
Bhante Nāgasena, bhojanassa pañca guṇā nibbānaṃ anupaviṭṭhā ti yaṃ vadesi, katame bhojanassa pañca guṇā nibbānaṃ anupaviṭṭhā ti. - Yathā mahārāja bhojanaṃ sabbasattānaṃ āyudhāraṇaṃ, evam-eva kho mahārāja nibbānaṃ sacchikataṃ jarā-maraṇa-nāsanato āyudhāraṇaṃ. Ayaṃ mahārāja bhojanassa paṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja bhojanaṃ sabbasattānaṃ balavaḍḍhanaṃ, evam-eva kho mahārāja nibbānaṃ sacchikataṃ sabbasattānaṃ iddhibalavaḍḍhanaṃ.
Ayaṃ mahārāja bhojanassa dutiyo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja bhojanaṃ sabbasattānaṃ vaṇṇajananaṃ, evam-eva kho mahārāja nibbānaṃ sacchikataṃ sabbasattānaṃ guṇavaṇṇajananaṃ.
Ayaṃ mahārāja bhojanassa tatiyo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja bhojanaṃ sabbasattānaṃ darathavūpasamanaṃ, evam-eva kho mahārājanibbānaṃ sacchikataṃ sabbasattānaṃ sabbakilesadarathavūpasamanaṃ. Ayaṃ mahārāja bhojanassa catuttho guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja bhojanaṃ sabbasattānaṃ jighacchādubbalya-paṭivinodanaṃ, evam-eva kho mahārāja nibbānaṃ sacchikataṃ sabbasattānaṃ sabbadukkha-jighacchādubbalya-paṭivinodanaṃ.
Ayaṃ mahārāja bhojanassa pañcamo guṇo nibbānaṃ anupaviṭṭho. Ime kho mahārāja bhojanassa pañca guṇā nibbānaṃ anupaviṭṭhā ti.
Bhante Nāgasena, ākāsassa dasa guṇā nibbānaṃ anupaviṭṭhā ti yaṃ vadesi, katame ākāsassa dasa guṇā nibbānaṃ anupaviṭṭhā ti. - Yathā mahārāja ākāso na jāyati na jīyati na mīyati na cavati na uppajjati, duppasaho acorāharaṇo anissito vihagagamano nirāvaraṇo ananto, evam-eva kho mahārāja nibbānaṃ na jāyati na jīyati na mīyati na cavati na uppajjati,


[page 321]
321
[... content straddling page break has been moved to the page above ...] duppasahaṃ acorāharaṇaṃ anissitaṃ ariyagamanaṃ nirāvaraṇaṃ anantaṃ. Ime kho mahārāja ākāsassa dasa guṇā nibbānaṃ anupaviṭṭhā ti.
Bhante Nāgasena, maṇiratanassa tayo guṇā nibbānaṃ anupaviṭṭhā ti yaṃ vadesi, katame maṇiratanassa tayo guṇā nibbānaṃ anupaviṭṭhā ti. - Yathā mahārāja maṇiratanaṃ kāmadadaṃ, evam-eva kho mahārāja nibbānaṃ kāmadadaṃ. Ayaṃ mahārāja maṇiratanassa paṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja maṇiratanaṃ hāsakaraṃ, evam-eva kho mahārāja nibbānaṃ hāsakaraṃ. Ayaṃ mahārāja maṇiratanassa dutiyo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja maṇiratanaṃ ujjotatthakaraṃ, evam-eva kho mahārāja nibbānaṃ ujjotatthakaraṃ. Ayaṃ mahārāja maṇiratanassa tatiyo guṇo nibbānaṃ anupaviṭṭho. Ime kho mahārāja maṇiratanassa tayo guṇā nibbānaṃ anupaviṭṭhā ti.
Bhante Nāgasena, lohitacandanassa tayo guṇā nibbānaṃ anupaviṭṭhā ti yaṃ vadesi, katame lohitacandanassa tayo guṇā nibbānaṃ anupaviṭṭhā ti. - Yathā mahārāja lohitacandanaṃ dullabhaṃ, evam-eva kho mahārāja nibbānaṃ dullabhaṃ. Ayaṃ mahārāja lohitacandanassa paṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja lohitacandanaṃ asamasugandhaṃ, evameva kho mahārāja nibbānaṃ asamasugandhaṃ. Ayaṃ mahārāja lohitacandanassa dutiyo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja lohitacandanaṃ sajjanapassatthaṃ, evam-eva kho mahārāja nibbānaṃ ariyajanapasatthaṃ. Ayaṃ mahārāja lohitacandanassa tatiyo guṇo nibbānaṃ anupaviṭṭho. Ime kho mahārāja lohitacandanassa tayo guṇā nibbānaṃ anupaviṭṭhā ti.


[page 322]
322
Bhante Nāgasena, sappimaṇḍassa tayo guṇā nibbānaṃ anupaviṭṭhā ti yaṃ vadesi, katame sappimaṇḍassa tayo guṇā nibbānaṃ anupaviṭṭhā ti. - Yathā mahārāja sappimaṇḍo vaṇṇasampanno, evam-eva kho mahārāja nibbānaṃ guṇavaṇṇasampannaṃ. Ayaṃ mahārāja sappimaṇḍassa paṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja sappimaṇḍo gandhasampanno, evameva kho mahārāja nibbānaṃ sīlagandhasampannaṃ. Ayaṃ mahārāja sappimaṇḍassa dutiyo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja sappimaṇḍo rasasampanno, evam-eva kho mahārāja nibbānaṃ rasasampannaṃ. Ayaṃ mahārāja sappimaṇḍassa tatiyo guṇo nibbānaṃ anupaviṭṭho. Ime kho mahārāja sappimaṇḍassa tayo guṇā nibbānaṃ anupaviṭṭhā ti.
Bhante Nāgasena, girisikharassa pañca guṇā nibbānaṃ anupaviṭṭhā ti yaṃ vadesi, katame girisikharassa pañca guṇā nibbānaṃ anupaviṭṭhā ti. - Yathā mahārāja girisikharaṃ accuggataṃ, evam-eva kho mahārāja nibbānaṃ accuggataṃ. Ayaṃ mahārāja girisikharassa paṭhamo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja girisikharaṃ acalaṃ, evam-eva kho mahārāja nibbānaṃ acalaṃ. Ayaṃ mahārāja girisikharassa dutiyo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja girisikharaṃ duradhirohoṃ, evam-eva kho mahārāja nibbānaṃ duradhirohaṃ sabbakilesānaṃ. Ayaṃ mahārāja girisikharassa tatiyo guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja girisikharaṃ sabbabījānaṃ avirūhanaṃ, evam-eva kho mahārāja nibbānaṃ sabbakilesānaṃ avirūhanaṃ. Ayaṃ mahārāja girisikharassa catuttho guṇo nibbānaṃ anupaviṭṭho. Puna ca paraṃ mahārāja girisikharaṃ anunayapaṭighavippamuttaṃ, evam-eva kho mahārāja nibbānaṃ anunayapaṭighavippamuttaṃ. Ayaṃ mahārāja girisikharassa pañcamo guṇo nibbānaṃ anupaviṭṭho.


[page 323]
323
[... content straddling page break has been moved to the page above ...] Ime kho mahārāja girisikharassa pañca guṇā nibbānaṃ anupaviṭṭhā ti.
Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, tumhe bhaṇatha: nibbānaṃ na atītaṃ na anāgataṃ na paccuppannaṃ, na uppannaṃ na anuppannaṃ na uppādaniyan-ti. Idha bhante Nāgasena yo koci sammā paṭipanno nibbānaṃ sacchikaroti so uppannaṃ sacchikaroti udāhu uppādetvā sacchikarotīti. Yo koci mahārāja sammā paṭipanno nibbānaṃ sacchikaroti so na uppannaṃ sacchikaroti na uppādetvā sacchikaroti. Api ca mahārāja atth'; esā nibbānadhātu yaṃ so sammā paṭipanno sacchikarotīti. - Mā bhante Nāgasena imaṃ pañhaṃ paṭicchannaṃ katvā dīpehi, vivataṃ pākaṭaṃ katvā dīpehi, chandajāto ussāhajāto yaṃ te sikkhitaṃ taṃ sabbaṃ etth'; ev'; ākirāhi, etthāyaṃ jano sammūḷho vimatijāto saṃsayapakkhanno, bhind'; etaṃ antodosasallan-ti.
Atth'; esā mahārāja nibbānadhātu santā sukhā paṇītā, taṃ sammā paṭipanno Jinānusatthiyā sankhāre sammasanto paññāya sacchikaroti. Yathā mahārāja antevāsiko ācariyānusatthiyā vijjaṃ paññāya sacchikaroti, evam-eva kho mahārāja sammā paṭipanno Jinānusatthiyā paññāya nibbānaṃ sacchikaroti. Katham-pana nibbānaṃ daṭṭhabban-ti: anītito nirupaddavato abhayato khemato santato sukhato sātato paṇītato sucito sītalato daṭṭhabbaṃ.
Yathā mahārāja puriso bahukaṭṭhapuñjena jalita-kaṭhitena agginā ḍayhamāno vāyāmena tato muñcitvā niraggikokāsaṃ pavisitvā tattha paramasukhaṃ labheyya,


[page 324]
324
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja yo sammā paṭipanno so yoniso manasikārena byapagata-tividhaggisantāpaṃ paramasukhaṃ nibbānaṃ sacchikaroti. Yathā mahārāja aggi evaṃ tividhaggi daṭṭhabbo, yathā aggigato puriso evaṃ sammā paṭipanno daṭṭhabbo, yathā niraggikokāso evaṃ nibbānaṃ daṭṭhabbaṃ. Yathā vā pana mahārāja puriso ahi-kukkura-manussa kuṇapa-sarīravaḷañja-koṭṭhāsarāsigato kuṇapa-jaṭājaṭitantaram-anupaviṭṭho vāyāmena tato muñcitvā nikkuṇapokāsaṃ pavisitvā tattha paramasukhaṃ labheyya, evam-eva kho mahārāja yo sammā paṭipanno so yoniso manasikārena byapagata-kilesakuṇapaṃ paramasukhaṃ nibbānaṃ sacchikaroti. Yathā mahārāja kuṇapaṃ evaṃ pañca kāmaguṇā daṭṭhabbā, yathā kuṇapagato puriso evaṃ sammā paṭipanno daṭṭhabbo, yathā nikkuṇapokāso evaṃ nibbānaṃ daṭṭhabbaṃ. Yathā vā pana mahārāja puriso bhīto tasito kampito viparīta-vibbhantacitto vāyāmena tato muñcitvā daḷhaṃ thiram acalamabhayaṭṭhānaṃ pavisitvā tattha paramasukhaṃ labheyya, evam-eva kho mahārāja yo sammā paṭipanno so yoniso manasikārena byapagata-bhayasantāsaṃ paramasukhaṃ nibbānaṃ sacchikaroti. Yathā mahārāja bhayaṃ evaṃ jāti-jarā-byādhi-maraṇaṃ paṭicca aparāparaṃ pavattabhayaṃ daṭṭhabbaṃ, yathā bhīto puriso evaṃ sammā paṭipanno daṭṭhabbo, yathā abhayaṭṭhānaṃ evaṃ nibbānaṃ daṭṭhabbaṃ. Yathā vā pana mahārāja puriso kiliṭṭha-malina-kalala-kaddamadese patito vāyāmena taṃ kalala-kaddamaṃ apavāhetvā parisuddhavimaladesamupagantvā tattha paramasukhaṃ labheyya, evam-eva kho mahārāja yo sammā paṭipanno so yoniso manasikārena byapagata-kilesa-malakaddamaṃ paramasukhaṃ nibbānaṃ sacchikaroti. Yathā mahārāja kalalaṃ evaṃ lābha-sakkāra-siloko daṭṭhabbo,


[page 325]
325
[... content straddling page break has been moved to the page above ...] yathā kalalagato puriso evaṃ sammā paṭipanno daṭṭhabbo, yathā parisuddhavimaladeso evaṃ nibbānaṃ daṭṭhabbaṃ.
Tañ-ca pana nibbānaṃ sammā paṭipanno kin-ti sacchikaroti: Yo so mahārāja sammā paṭipanno so sankhārānaṃ pavattaṃ sammasati, pavattaṃ sammasamāno tattha jātiṃ passati jaraṃ passati byādhiṃ passati maraṇaṃ passati, na tattha kiñci sukhaṃ sātaṃ passati, ādito pi majjhato pi pariyosānato pi so tattha na kiñci gayhūpagaṃ passati. Yathā mahārāja puriso divasasantatte ayoguḷe jalite tatte kaṭhite ādito pi majjhato pi pariyosānato pi na kañci gayhūpagaṃ padesaṃ passati, evam-eva kho mahārāja yo sankhārānaṃ pavattaṃ sammasati so pavattaṃ sammasamāno tattha jātiṃ passati jaraṃ passati byādhiṃ passati maraṇaṃ passati, na tattha kiñci sukhaṃ sātaṃ passati, ādito pi majjhato pi pariyosānato pi na kiñci gayhūpagaṃ passati. Tassa gayhūpagaṃ apassantassa citte arati saṇṭhāti, kāyasmiṃ ḍāho okkamati, so attāṇo asaraṇo asaraṇībhūto bhavesu nibbindati. Yathā mahārāja puriso jalitajālaṃ mahantaṃ aggikkhandhaṃ paviseyya, so tattha attāṇo asaraṇo asaraṇībhūto aggimhi nibbindeyya, evameva kho mahārāja tassa gayhūpagaṃ apassantassa citte arati saṇṭhāti, kāyasmiṃ ḍāho okkamati, so attāṇo asaraṇo asaraṇībhūto bhavesu nibbindati. Tassa pavatte bhayadassāvissa evaṃ cittaṃ uppajjati: santattaṃ kho pan'; etaṃ pavattaṃ ādittaṃ sampajjalitaṃ bahudukkhaṃ bahupāyāsaṃ; yadi koci labhetha appavattaṃ, etaṃ santaṃ etaṃ paṇītaṃ, yad-idaṃ sabbasankhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan-ti. Iti h'; idaṃ tassa appavatte cittaṃ pakkhandati pasīdati pahaṃsīyati kuhīyati:


[page 326]
326
[... content straddling page break has been moved to the page above ...] paṭiladdhaṃ kho me nissaraṇan-ti. Yathā mahārāja puriso vippanaṭṭho videsapakkhanno nibbāhanamaggaṃ disvā tattha pakkhandati pasīdati pahaṃsīyati kuhīyati: paṭiladdho me nibbāhanamaggo ti, evam-eva kho mahārāja pavatte bhayadassāvissa appavatte cittaṃ pakkhandati pasīdati pahaṃsīyati kuhīyati: paṭiladdhaṃ kho me nissaraṇan-ti. So appavattāya maggaṃ āyūhati gavesati bhāveti bahulīkaroti, tassa tadatthaṃ sati santiṭṭhati, tadatthaṃ viriyaṃ santiṭṭhati, tadatthaṃ pīti santiṭṭhati, tassa taṃ cittaṃ aparāparaṃ manasikaroto pavattaṃ samatikkamitvā appavattaṃ okkamati; appavattam-anuppatto mahārāja sammā paṭipanno nibbānaṃ sacchikarotīti vuccatīti. - Sādhu bhante Nāgasena, evam-etaṃ, tathā sampaṭicchāmīti.
Bhante Nāgasena, atthi so padeso puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya, uddhaṃ vā adho vā tiriyaṃ vā, yattha nibbānaṃ sannihitan-ti. - Na-tthi mahārāja so padeso puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya, uddhaṃ vā adho vā tiriyaṃ vā, yattha nibbānaṃ sannihitan-ti. - Yadi bhante Nāgasena na-tthi nibbānassa sannihitokāso, tena hi na-tthi nibbānaṃ, yesañ-ca taṃ nibbānaṃ sacchikataṃ tesampi sacchikiriyā micchā. Kāraṇaṃ tattha vakkhāmi:
Yathā bhante Nāgasena mahiyā dhaññuṭṭhānaṃ khettaṃ atthi, gandhuṭṭhānaṃ pupphaṃ atthi, pupphuṭṭhānaṃ gumbo atthi, phaluṭṭhānaṃ rukkho atthi, ratanuṭṭhānaṃ ākaro atthi, tattha yo koci yaṃ yaṃ icchati so tattha gantvā taṃ taṃ harati; evam-eva kho bhante Nāgasena yadi nibbānaṃ atthi,


[page 327]
327
[... content straddling page break has been moved to the page above ...] tassa nibbānassa uṭṭhānokāso pi icchitabbo. Yasmā ca kho bhante Nāgasena nibbānassa uṭṭhānokāso na-tthi, tasmā na-tthi nibbānan-ti brūmi, yesañ-ca nibbānaṃ sacchikataṃ tesam-pi sacchikiriyā micchā ti. - Na-tthi mahārāja nibbānassa sannihitokāso, atthi c'; etaṃ nibbānam, sammā paṭipanno yoniso manasikārena nibbānaṃ sacchikaroti. Yathā [pana] mahārāja atthi aggi nāma, na-tthi tassa sannihitokāso, dve kaṭṭhāni sanghaṭṭento aggiṃ adhigacchati, evam-eva kho mahārāja atthi nibbānaṃ, na-tthi tassa sannihitokāso, sammā paṭipanno yoniso manasikārena nibbānaṃ sacchikaroti. Yathā vā pana mahārāja atthi satta ratanāni nāma, seyyathidaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanaṃ, na ca tesaṃ ratanānaṃ sannihitokāso atthi, khattiyassa pana sammā paṭipannassa paṭipattibalena tāni ratanāni upagacchanti; evam-eva kho mahārāja atthi nibbānaṃ, na-tthi tassa sannihitokāso, sammā paṭipanno yoniso manasikārena nibbānaṃ sacchikarotīti.
Bhante Nāgasena, nibbānassa sannihitokāso mā hotu, atthi pana taṃ ṭhānaṃ yattha ṭhito sammā paṭipanno nibbānaṃ sacchikarotīti. - Āma mahārāja, atthi taṃ ṭhānaṃ yattha ṭhito sammā paṭipanno nibbānaṃ sacchikarotīti. - Katamaṃ pana bhante taṃ ṭhānaṃ yattha ṭhito sammā paṭipanno nibbānaṃ sacchikarotīti. - Sīlaṃ mahārāja ṭhānaṃ, sīle patiṭṭhito yoniso manasikaronto Saka-Yavane pi Cīna-Vilāte pi Alasande pi Nikumbe pi Kāsi-Kosale pi Kasmīre pi Gandhāre pi nagamuddhani pi brahmaloke pi yattha katthaci pi ṭhito sammā paṭipanno nibbānaṃ sacchikaroti. Yathā mahārāja yo koci cakkhumā puriso Saka-Yavane pi Cīna-Vilāte pi Alasande pi Nikumbe pi Kāsi-Kosale pi Kasmīre pi Gandhāre pi nagamuddhani pi brahmaloke pi yattha katthaci pi ṭhito ākāsaṃ passati,


[page 328]
328
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja sīle patiṭṭhito yoniso manasikaronto Saka-Yavane pi - pe - yattha katthaci pi ṭhito sammā paṭipanno nibbānaṃ sacchikaroti.
Yathā vā pana mahārāja Saka-Yavane pi - pe - yattha katthaci pi ṭhitassa pubbadisā atthi,evam-eva kho mahārāja sīle patiṭṭhitassa yoniso manasikarontassa SakaYavane pi - pe - yattha katthaci pi ṭhitassa sammā paṭipannassa atthi nibbānasacchikiriyā ti. - Sādhu bhante Nāgasena, desitaṃ tayā nibbānaṃ, desitā nibbānasacchikiriyā, parikkhatā sīlaguṇā, dassitā sammāpaṭipatti, ussāpito dhammaddhajo, saṇṭhāpitā dhammanetti, avañjho suppayuttānaṃ sammāpayogo, evam-etaṃ gaṇivarapavara, tathā saṃpaṭicchāmīti.
Aṭṭhamo vaggo


[page 329]
329
Atha kho Milindo rājā yen'; āyasmā Nāgaseno ten'; upasankami, upasankamitvā āyasmantaṃ Nāgasenaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Milindo rājā ñātukāmo sotukāmo dhāretukāmo, ñāṇālokaṃ daṭṭhukāmo aññāṇaṃ bhinditukāmo, ñāṇālokaṃ uppādetukāmo avijjandhakāraṃ nāsetukāmo, adhimattaṃ dhitiñca ussāhañ-ca satiñ-ca sampajaññañ-ca upaṭṭhapetvā āyasmantaṃ Nāgasenaṃ etad-avoca:
Bhante Nāgasena, kim-pana Buddho tayā diṭṭho ti. - Na hi mahārājāti. - Kim-pana te ācariyehi Buddho diṭṭho ti. - Na hi mahārājāti. - Bhante Nāgasena, na kira tayā Buddho diṭṭho, nāpi kira te ācariyehi Buddho diṭṭho. Tena hi bhante Nāgasena na-tthi Buddho, na h'; ettha Buddho paññāyatīti. - Atthi pana te mahārāja pubbakā khattiyā ye te tava khattiyavaṃsassa pubbangamā ti. - Āma bhante, ko saṃsayo, atthi pubbakā khattiyā ye mama khattiyavaṃsassa pubbangamā ti. - Diṭṭhapubbā tayā mahārāja pubbakā khattiyā ti.
- Na hi bhante ti. - Ye pana taṃ mahārāja anusāsanti, purohitā senāpatino akkhadassā mahāmattā, tehi pubbakā khattiyā diṭṭhapubbā ti. - Na hi bhante ti. Yadi pana te mahārāja pubbakā khattiyā na diṭṭhā, nāpi kira te anusāsakehi pubbakā khattiyā diṭṭhā, kattha pubbakā khattiyā, na h'; ettha pubbakā khattiyā paññāyantīti. - Dissanti bhante Nāgasena pubbakānaṃ khattiyānaṃ anubhūtāni paribhogabhaṇḍāni, seyyathīdaṃ:


[page 330]
330
setacchattaṃ uṇhīsaṃ pādukā vālavījani khaggaratanaṃ mahārahāni ca sayanāni, yehi mayaṃ jāneyyāma saddaheyyāma: atthi pubbakā khattiyā ti. - Evam-eva kho mahārāja mayam-p'; etaṃ Bhagavantaṃ jāneyyāma saddaheyyāma atthi taṃ kāraṇaṃ yena mayaṃ kāraṇena jāneyyāma saddaheyyāma: atthi so Bhagavā ti. Katamaṃ taṃ kāraṇaṃ: Atthi kho mahārāja tena Bhagavatā jānatā passatā arahatā sammāsambuddhena anubhūtāni paribhogabhaṇḍāni, seyyathīdaṃ: cattāro satipaṭṭhānā cattāro sammappadhānā, cattāro iddhipādā, pañc'; indriyāni pañca balāni ,sattā bojjhangā ,ariyo aṭṭhangiko maggo, yehi sadevako loko jānāti saddahati: atthi so Bhagavā ti.
Iminā mahārāja kāraṇena, iminā hetunā, iminā nayena, iminā anumānena ñātabbaṃ: atthi so Bhagavā ti.
Bahū jane tārayitvā nibbuto upadhikkhaye,
anumānena ñātabbaṃ: atthi so dipaduttamo ti.
Bhante Nāgasena, opammaṃ karohīti.- Yathā mahārāja nagaravaḍḍhakī nagaraṃ māpetukāmo paṭhamaṃ tāva samaṃ anunnatam-anoṇataṃ asakkharapāsāṇaṃ nirupaddavam-anavajjaṃ ramaṇīyaṃ bhūmibhāgaṃ anuviloketvā yaṃ tattha visamaṃ taṃ samaṃ kārāpetvā khāṇukaṇṭakaṃ visodhāpetvā tattha nagaraṃ māpeyya sobhanaṃ vibhattaṃ bhāgaso mitaṃ ukkiṇṇa-parikha-pākāraṃ daḷha-gopur-aṭṭāla-koṭṭakaṃ puthu-caccara-catukka-sandhi-singhāṭakaṃ suci-samatala-rājamaggaṃ suvibhatta-antarāpaṇaṃ ārām-uyyāna-taḷāka-pokkharaṇīudapāna-sampannaṃ bahuvidha-devaṭṭhāna-patimaṇḍitaṃ sabbadosavirahitaṃ, so tasmiṃ nagare sabbathā vepullataṃ patte aññaṃ desaṃ upagaccheyya, atha taṃ nagaraṃ aparena samayena iddhaṃ bhaveyya phītaṃ subhikkhaṃ khemaṃ samiddhaṃ sivaṃ anītikaṃ nirupaddavaṃ nānājanasamākulaṃ,


[page 331]
331
[... content straddling page break has been moved to the page above ...] puthū khattiyā brāhmaṇā vessā suddā hatthārohā assārohā rathikā pattikā dhanuggahā tharuggahā celakā calakā piṇḍadāvikā uggā rājaputtā pakkhandino mahānāgā sūrā vammino yodhino dāsaputtā bhaṭṭiputtā mallagaṇā āḷārikā sūdā kappakā nahāpakā cundā mālākārā suvaṇṇakārā sajjhakārā sīsakārā tipukārā lohakārā vaṭṭakārā ayakārā maṇikārā pesakārā kumbhakārā loṇakārā cammakārā rathakārā dantakārā rajjukārā kocchakārā suttakārā vilivakārā dhanukārā jiyakārā usukārā cittakārā rangakārā rajakā tantavāyā tunnavāyā heraññikā dussikā gandhikā tiṇahārakā kaṭṭhahārakā bhatakā paṇṇikā phalikā mūlikā odanikā pūvikā macchikā maṃsikā majjikā naṭakā naccakā langhakā indajālikā vetālikā mallā chavaḍāhakā pupphachaḍḍakā venā nesādā gaṇikā lāsikā kumbhadāsiyo Saka-Yavana-Cīna-Vilātā Ujjenakā Bhārukacchakā Kāsi-Kosalāparantakā Māgadhakā Sāketakā Soraṭṭhakā Pāṭheyyakā Koṭumbara-Mādhurakā AlasandaKasmīra-Gandhārā taṃ nagaraṃ vāsāya upagatā nānāvisayino janā navaṃ suvibhattaṃ adosam-anavajjaṃ ramaṇīyaṃ taṃ nagaraṃ passitvā anumānena jānanti: cheko vata bho so nagaravaḍḍhakī yo imassa nagarassa māpetā ti; - evam-eva kho mahārāja so Bhagavā asamo asamasamo appaṭisamo asadiso atulo asankheyyo appameyyo aparimeyyo amitaguṇo guṇapāramippatto anantadhiti anantatejo anantaviriyo anantabalo buddhabalapāramiṃ gato sasenaṃ Māraṃ parājetvā diṭṭhijālaṃ padāletvā avijjaṃ khepetvā vijjaṃ uppādetvā dhammukkaṃ dhārayitvā sabbaññutaṃ pāpuṇitvā nijjita-vijita-sangāmo dhammanagaraṃ māpesi.


[page 332]
332
[... content straddling page break has been moved to the page above ...]
Bhagavato kho mahārāja dhammanagaraṃ sīla-pākāraṃ hiri-parikhaṃ ñāṇa-dvārakoṭṭhakaṃ viriya-aṭṭālakaṃ saddhā-esikaṃ sati-dovārikaṃ paññā-pāsādaṃ Suttantacaccaraṃ Abhidhamma-singhāṭakaṃ Vinaya-vinicchayaṃ satipaṭṭhāna-vīthikaṃ. Tassa kho pana mahārāja satipaṭṭhānavīthiyaṃ evarūpā āpaṇā pasāritā honti, seyyathīdaṃ: pupphāpaṇaṃ gandhāpaṇaṃ phalāpaṇaṃ agadāpaṇaṃ osadhāpaṇaṃ amatāpaṇaṃ ratanāpaṇaṃ sabbāpaṇan-ti.
Bhante Nāgasena, katamaṃ Buddhassa Bhagavato pupphāpaṇan-ti. - Atthi kho pana mahārāja tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ārammaṇavibhattiyo akkhātā, seyyathīdaṃ: aniccasaññā anattasaññā asubhasaññā ādīnavasaññā pahānasaññā virāgasaññā nirodhasaññā sabbaloke anabhiratasaññā sabbasankhāresu aniccasaññā ānāpānasati uddhumātakasaññā vinīlakasaññā vipubbakasaññā vicchiddakasaññā vikkhāyitakasaññā vikkhittakasaññā hatavikkhittakasaññā lohitakasaññā puḷavakasaññā aṭṭhikasaññā mettāsaññā karuṇāsaññā muditāsaññā upekkhāsaññā maraṇānussati kāyagatāsati. Imā kho mahārāja Buddhena Bhagavatā ārammaṇavibhattiyo akkhātā. Tattha yo koci jarāmaraṇā muccitukāmo so tesu aññataraṃ ārammaṇaṃ gaṇhāti, tena ārammaṇena rāgā vimuccati, dosā vimuccati, mohā vimuccati, mānato vimuccati, diṭṭhito vimuccati, saṃsāraṃ tarati, taṇhāsotaṃ nivāreti, tividhaṃ malaṃ visodheti, sabbakilese upahantvā amalaṃ virajaṃ suddhaṃ paṇḍaraṃ ajātiṃ ajaraṃ amaraṃ sukhaṃ sītibhūtaṃ abhayaṃ nagaruttamaṃ nibbānanagaraṃ pavisitvā arahatte cittaṃ vimoceti.


[page 333]
333
[... content straddling page break has been moved to the page above ...] Idaṃ vuccati mahārāja Bhagavato pupphāpaṇan-ti.
Kammamūlaṃ gahetvāna āpaṇaṃ upagacchatha,
ārammaṇaṃ kiṇitvāna tato muccatha muttiyā ti.
Bhante Nāgasena, katamaṃ Buddhassa Bhagavato gandhāpaṇan-ti. - Atthi kho mahārāja tena Bhagavatā sīlavibhattiyo akkhātā, yena sīlagandhena anulittā Bhagavato puttā sadevakaṃ lokaṃ sīlagandhena dhūpenti sampadhūpenti, disam-pi anudisam-pi anuvātam-pi paṭivātam-pi vāyanti ativāyanti, pharitvā tiṭṭhanti. Katamā tā sīlavibhattiyo: saraṇasīlaṃ pañcasīlaṃ aṭṭhangasīlaṃ dasangasīlaṃ pañcuddesapariyāpannaṃ pātimokkhasaṃvarasīlaṃ. Idaṃ vuccati mahārāja Bhagavato gandhāpaṇan-ti. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena:
Na pupphagandho paṭivātam-eti,
na candanaṃ, tagara-mallikā vā;
satañ-ca gandho paṭivātam-eti,
sabbā disā sappuriso pavāti.
Candanaṃ, tagaraṃ vā pi, uppalaṃ, atha vassikī,
etesaṃ gandhajātānaṃ sīlagandho anuttaro.
Appamatto ayaṃ gandho yāyaṃ tagara-candanī;
yo ca sīlavataṃ gandho vāti devesu uttamo ti.
Bhante Nāgasena, katamaṃ Buddhassa Bhagavato phalāpaṇan-ti. - Phalāni kho mahārāja Bhagavatā akkhātāni, seyyathīdaṃ: sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ suññataphalasamāpatti animittaphalasamāpatti appaṇihitaphalasamāpatti.


[page 334]
334
[... content straddling page break has been moved to the page above ...] Tattha yo koci yaṃ phalaṃ icchati so kammamūlaṃ datvā patthitaṃ phalaṃ kiṇāti, yadi sotāpattiphalaṃ, yadi sakadāgāmiphalaṃ, yadi anāgāmiphalaṃ, yadi arahattaphalaṃ, yadi suññataphalasamāpattiṃ, yadi animittaphalasamāpattiṃ, yadi appaṇihitaphalasamāpattiṃ.
Yathā mahārāja kassaci purisassa dhuvaphalo ambo bhaveyya, so na tāva tato phalāni pāteti yāva kayikā na āgacchanti, anuppatte pana kayike mūlaṃ gahetvā evaṃ ācikkhati: ambho purisa, eso kho dhuvaphalo ambo, tato yaṃ icchasi ettakaṃ phalaṃ gaṇhāhi, salāṭukaṃ vā dovilaṃ vā kesikaṃ vā āmaṃ vā pakkaṃ vā ti, so tena attanā dinnamūlena yadi salāṭukaṃ icchati salāṭukaṃ gaṇhāti, yadi dovilaṃ icchati dovilaṃ gaṇhāti, yadi kesikaṃ icchati kesikaṃ gaṇhāti, yadi āmakaṃ icchati āmakaṃ gaṇhāti, yadi pakkaṃ icchati pakkaṃ gaṇhāti;
evam-eva kho mahārāja yo yaṃ phalaṃ icchati so kammamūlaṃ datvā patthitaṃ phalaṃ gaṇhāti, yadi sotāpattiphalaṃ - pe - yadi appaṇihitaphalasamāpattiṃ.
Idaṃ vuccati mahārāja Bhagavato phalāpaṇan-ti.
Kammamūlaṃ janā datvā gaṇhanti amatapphalaṃ,
tena te sukhitā honti ye kītā amatapphalan-ti.
Bhante Nāgasena, katamaṃ Buddhassa Bhagavato agadāpaṇan-ti.- Agadāni kho mahārāja Bhagavatā akkhātāni, yehi agadehi so Bhagavā sadevakaṃ lokaṃ kilesavisato parimoceti. Katamāni pana tāni agadāni:
Yān'; imāni mahārāja Bhagavatā cattāri ariyasaccāni akkhātāni, seyyathīdaṃ: dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Tattha ye keci aññāpekkhā catusaccaṃ dhammaṃ suṇanti, te jātiyā parimuccanti,


[page 335]
335
[... content straddling page break has been moved to the page above ...] jarāya parimuccanti, maraṇā parimuccanti, soka-parideva-dukkha-domanass-upāyāsehi parimuccanti.
Idaṃ vuccati mahārāja Bhagavato agadāpaṇan-ti.
Ye keci loke agadā visānaṃ paṭibāhakā,
dhammāgadasamaṃ na-tthi; etaṃ pivatha bhikkhavo ti.
Bhante Nāgasena, katamaṃ Buddhassa Bhagavato osadhāpaṇan-ti. - Osadhāni kho mahārāja Bhagavatā akkhātāni, yehi osadhehi so Bhagavā devamanusse tikicchati, seyyathīdaṃ: cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañc'; indriyāni, pañca balāni, satta bojjhangā, ariyo aṭṭhangiko maggo. Etehi osadhehi Bhagavā micchādiṭṭhiṃ vireceti, micchāsankappaṃ vireceti, micchāvācaṃ vireceti, micchākammantaṃ vireceti, micchāājīvaṃ vireceti, micchāvāyāmaṃ vireceti, micchāsatiṃ vireceti, micchāsamādhiṃ vireceti, lobhavamanaṃ kāreti, dosavamanaṃ kāreti, mohavamanaṃ kāreti, mānavamanaṃ kāreti, diṭṭhivamanaṃ kāreti, vicikicchāvamanaṃ kāreti, uddhaccavamanaṃ kāreti, thīnamiddhavamanaṃ kāreti, ahirikānottappavamanaṃ kāreti, sabbakilesavamanaṃ kāreti. Idaṃ vuccati mahārāja Bhagavato osadhāpaṇan-ti.
Ye keci osadhā loke vijjanti vividhā bahū,
dhammosadhasamaṃ na-tthi; etaṃ pivatha bhikkhavo.
Dhammosadhaṃ pivitvāna ajarāmaraṇā siyuṃ,
bhāvayitvā ca passitvā nibbutā upadhikkhaye ti.
Bhante Nāgasena, katamaṃ Buddhassa Bhagavato amatāpaṇan-ti. - Amataṃ kho mahārāja Bhagavatā akkhātaṃ, yena amatena so Bhagavā sadevakaṃ lokaṃ abhisiñci,


[page 336]
336
[... content straddling page break has been moved to the page above ...] yena amatena abhisittā devamanussā jāti-jarābyādhi-maraṇa-soka-parideva-dukkha-domanass-upāyāsehi parimucciṃsu: Katamaṃ taṃ amataṃ: yad-idaṃ kāyagatāsati. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena: Amatan-te bhikkhave paribhuñjanti ye kāyagatāsatiṃ paribhuñjantīti. Idaṃ vuccati mahārāja Bhagavato amatāpaṇan-ti.
Byādhitaṃ janataṃ disvā amatāpaṇaṃ pasārayi;
kammena taṃ kiṇitvāna amataṃ ādetha bhikkhavo ti.
Bhante Nāgasena, katamaṃ Buddhassa Bhagavato ratanāpaṇan-ti. - Ratanāni kho mahārāja Bhagavatā akkhātāni, yehi ratanehi bhūsitā Bhagavato puttā sadevakaṃ lokaṃ virocenti obhāsenti pabhāsenti, jalanti pajjalanti, uddhaṃ adho tiriyaṃ ālokaṃ dassenti. Katamāni tāni ratanāni: sīlaratanaṃ samādhiratanaṃ paññāratanaṃ vimuttiratanaṃ vimuttiñāṇadassanaratanaṃ paṭisambhidāratanaṃ bojjhangaratanaṃ. Katamaṃ mahārāja Bhagavato sīlaratanaṃ: pātimokkhasaṃvarasīlaṃ indriyasaṃvarasīlaṃ ājīvapārisuddhisīlaṃ paccayasannissitasīlaṃ cullasīlaṃ majjhimasīlaṃ mahāsīlaṃ maggasīlaṃ phalasīlaṃ. Sīlaratanena kho mahārāja vibhūsitassa puggalassa sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā pihayati pattheti. Sīlaratanapilandho kho mahārāja bhikkhu disam-pi anudisam-pi uddhampi adho pi tiriyam-pi virocati atirocati; heṭṭhato Avīciṃ, uparito bhavaggaṃ upādāya etth'; antare sabbaratanāni atikkamitvā atisayitvā ajjhottharitvā tiṭṭhati.
Evarūpāni kho mahārāja sīlaratanāni Bhagavato ratanāpaṇe pasāritāni. Idaṃ vuccati mahārāja Bhagavato sīlaratanan-ti.


[page 337]
337
Evarūpāni sīlāni santi Buddhassa āpaṇe;
kammena taṃ kiṇitvāna ratanaṃ vo pilandhathāti.
Katamaṃ mahārāja Bhagavato samādhiraṭanaṃ: savitakka-savicāro samādhi, avitakka-vicāramatto samādhi, avitakka- avicāro samādhi, suññato samādhi, animitto samādhi, appaṇihito samādhi. Samādhiratanaṃ kho mahārāja pilandhassa bhikkhuno ye te kāmavitakkā byāpādavitakkā vihiṃsāvitakkā mān-uddhacca-diṭṭhi-vicikicchākilesavatthūni vividhāni ca kuvitakkāni te sabbe samādhiṃ āsajja vikiranti vidhamanti viddhaṃsanti na saṇ thanti na upalippanti. Yathā mahārāja vāri pokkharapatte vikirati vidhamati viddhaṃsati na saṇṭhāti na upalippati, taṃ kissa hetu: parisuddhattā padumassa;
evam-eva kho mahārāja samādhiratanaṃ pilandhassa bhikkhuno ye te kāmavitakka-byāpādavitakka-vihiṃsāvitakka-mān-uddhacca-diṭṭhi-vicikicchā-kilesavatthūni vividhāni ca kuvitakkāni te sabbe samādhiṃ āsajja vikiranti vidhamanti viddhaṃsanti na saṇṭhanti na upalippanti, taṃ kissa hetu: parisuddhattā samādhissa. Idaṃ vuccati mahārāja Bhagavato samādhiratanan-ti. Evarūpāni kho mahārāja samādhiratanāni Bhagavato ratanāpaṇe pasāritāni.
Samādhiratanamālassa kuvitakkā na jāyare,
na ca vikkhippate cittaṃ; etaṃ tumhe pilandhathāti.
Katamaṃ mahārāja Bhagavato paññāratanaṃ: Yāya mahārāja paññāya ariyasāvako idaṃ kusalan-ti yathābhūtaṃ pajānāti, idaṃ akusalan-ti yathābhūtaṃ pajānāti, idaṃ sāvajjaṃ idaṃ anavajjaṃ, idaṃ sevitabbaṃ idaṃ na sevitabbaṃ, idaṃ hīnaṃ idaṃ paṇītaṃ, idaṃ kaṇhaṃ idaṃ sukkaṃ idaṃ kaṇha-sukka-sappaṭibhāgan-ti yathābhūtaṃ pajānāti,


[page 338]
338
[... content straddling page break has been moved to the page above ...] idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti, idaṃ vuccati mahārāja Bhagavato paññāratanan-ti.
Paññāratanamālassa na ciraṃ vattate bhavo,
khippaṃ phasseti amataṃ, na ca so rocate bhave ti.
Katamaṃ mahārāja Bhagavato vimuttiratanaṃ: Vimuttiratanan-ti kho mahārāja arahattaṃ vuccati, arahattaṃ patto kho mahārāja bhikkhu vimuttiratanaṃ pilandho ti vuccati. Yathā mahārāja puriso muttākalāpamaṇi-kanaka-pavāḷābharaṇa-patimaṇḍito akalu-tagaratālīsaka-lohitacandanānulitta-gatto nāga-punnāga-sālasalaḷa-campaka-yūthikātimuttaka-pāṭal-uppala-vassikamallikā-vicitto sesajane atikkamitvā virocati atirocati obhāsati pabhāsati sampabhāsati jalati pajjalati abhibhavati ajjhottharati mālā-gandha-ratanābharaṇehi, evameva kho mahārāja arahattaṃ patto khīṇāsavo vimuttiratanapilandho upādāy'; upādāya vimuttānaṃ bhikkhūnaṃ atikkamitvā samatikkamitvā virocati atirocati obhāsati pabhāsati sampabhāsati jalati pajjalati abhibhavati ajjhottharati vimuttiyā; taṃ kissa hetu: aggaṃ mahārāja etaṃ pilandhanaṃ sabbapilandhanānaṃ, yad-idaṃ vimuttipilandhanaṃ. Idaṃ vuccati mahārāja Bhagavato vimuttiratanan-ti.
Maṇimālādharaṃ gehajano sāmiṃ udikkhati,
vimuttiratanamālan-tu udikkhanti sadevakā ti.
Katamaṃ mahārāja Bhagavato vimuttiñāṇadassanaratanaṃ: Paccavekkhanañāṇaṃ mahārāja Bhavato vimuttiñāṇadassanaratanan-ti vuccati,


[page 339]
339
[... content straddling page break has been moved to the page above ...] yena ñāṇena ariyasāvako magga-phala-nibbānāni pahīnakilesāvasiṭṭhakilese ca paccavekkhati.
Yena ñāṇena bujjhanti ariyā katakiccataṃ,
taṃ ñāṇaratanaṃ laddhuṃ vāyametha Jinorasā ti.
Katamaṃ mahārāja Bhagavato paṭisambhidāratanaṃ:
Catasso kho mahārāja paṭisambhidāyo: atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidā ti. Imehi kho mahārāja catuhi paṭisambhidāratanehi samalankato bhikkhu yaṃ yaṃ parisaṃ upasankamati, yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasankamati, amankubhūto abhīru acchambhī anutrāsī vigatalomahaṃso parisaṃ upasankamati. Yathā mahārāja yodho sangāmasūro sannaddhapañcāvudho asambhīto sangāmaṃ otarati: sace amittā dūre bhavissanti usunā pātayissāmi, tato orato bhavissanti sattiya paharissāmi, tato orato bhavissanti kaṇayena paharissāmi, upagataṃ santaṃ maṇḍalaggena dvidhā chindissāmi, kāyūpagataṃ churikāya vinivijjhissāmīti; evam-eva kho mahārāja catupaṭisambhidāratanamaṇḍito bhikkhu asambhīto parisaṃ upasankamati: yo koci maṃ atthapaṭisambhide pañhaṃ pucchissati, tassa atthena atthaṃ kathayissāmi, kāraṇena kāraṇaṃ kathayissāmi, hetunā hetuṃ kathayissāmi, nayena nayaṃ kathayissāmi, nissaṃsayaṃ karissāmi, vimatiṃ vivecessāmi, tosayissāmi pañhaveyyākaraṇena;
yo koci maṃ dhammapaṭisambhide pañhaṃ pucchissati, tassa dhammena dhammaṃ kathayissāmi, amatena amataṃ kathayissāmi, asankhatena asankhataṃ kathayissāmi, nibbānena nibbānaṃ kathayissāmi, suññatāya suññataṃ kathayissāmi,


[page 340]
340
[... content straddling page break has been moved to the page above ...] animittena animittaṃ kathayissāmi, appaṇihitena appaṇihitaṃ kathayissāmi, anejena anejaṃ kathayissāmi, nissaṃsayaṃ karissāmi, vimatiṃ vivecessāmi, tosayissāmi pañhaveyyākaraṇena; yo koci maṃ niruttipaṭisambhide pañhaṃ pucchissati, tassa niruttiyā niruttiṃ kathayissāmi, padena padaṃ kathayissāmi, anupadena anupadaṃ kathayissāmi, akkharena akkharaṃ kathayissāmi, sandhiyā sandhiṃ kathayissāmi, byañjanena byañjanaṃ kathayissāmi, anubyañjanena anubyañjanaṃ kathayissāmi, vaṇṇena vaṇṇaṃ kathayissāmi, sarena saraṃ kathayissāmi, paññattiyā paññattiṃ kathayissāmi, vohārena vohāraṃ kathayissāmi, nissaṃsayaṃ karissāmi, vimatiṃ vivecessāmi, tosayissāmi pañhaveyyākaraṇena; yo koci maṃ paṭibhānapaṭisambhide pañhaṃ pucchissati, tassa paṭibhānena paṭibhānaṃ kathayissāmi, opammena opammaṃ kathayissāmi, lakkhaṇena lakkhaṇaṃ kathayissāmi, rasena rasaṃ kathayissāmi, nissaṃsayaṃ karissāmi, vimatiṃ vivecessāmi, tosayissāmi pañhaveyyākaraṇenāti. Idaṃ vuccati mahārāja Bhagavato paṭisambhidāratanan-ti.
Paṭisambhidā kiṇitvāna ñāṇena phassayeyya yo,
asambhīto anubbiggo atirocati sadevake ti.
Katamaṃ mahārāja Bhagavato bojjhangaratanaṃ:
Satt'; ime mahārāja bojjhangā: satisambojjhango dhammavicayasambojjhango viriyasambojjhango pītisambojjhango passaddhisambojjhango samādhisambojjhango upekhāsambojjhango. Imehi kho mahārāja sattahi bojjhangaratanehi patimaṇḍito bhikkhu sabbaṃ tamaṃ abhibhuyya sadevakaṃ lokaṃ obhāseti pabhāseti ālokaṃ janeti. Idaṃ vuccati mahārāja Bhagavato bojjhangaratanan-ti.


[page 341]
341
Bojjhangaratanamālassa uṭṭhahanti sadevakā;
kammena taṃ kiṇitvāna ratanaṃ vo pilandhathāti.
Bhante Nāgasena, katamaṃ Buddhassa Bhagavato sabbāpaṇan-ti.- Sabbāpaṇaṃ kho mahārāja Bhagavato navangaṃ Buddhavacanaṃ, sārīrikāni pāribhogikāni cetiyāni, sangharatanañ-ca. Sabbāpaṇe mahārāja Bhagavatā jātisampatti pasāritā, bhogasampatti pasāritā, āyusampatti pasāritā, ārogyasampatti pasāritā, vaṇṇasampatti pasāritā, paññāsampatti pasāritā, mānusikasampatti pasāritā, dibbasampatti pasāritā, nibbānasampatti pasāritā. Tattha ye taṃ taṃ sampattiṃ icchanti te kammamūlaṃ datvā patthitapatthitaṃ sampattiṃ kiṇanti, keci sīlasamādānena kinanti, keci uposathakammena kiṇanti; appamattakena pi kammamūlena upādāy'; upādāya sampattiyo paṭilabhanti. Yathā mahārāja āpaṇikassa āpaṇe tila-mugga-māse parittakena pi taṇḍula-muggamāsena appakena pi mūlena upādāy'; upādāya gaṇhanti;
evam-eva kho mahārāja Bhagavato sabbāpaṇe appamattakena pi kammamūlena upādāy'; upādāya sampattiyo paṭilabhanti. Idaṃ vuccati mahārāja Bhagavato sabbāpaṇan-ti.
Āyu ārogatā vaṇṇaṃ saggaṃ uccākulīnatā
asankhatañ-ca amataṃ atthi sabbāpaṇe Jine.
Appena bahukenāpi kammamūlena gayhati;
kiṇitvā saddhāmūlena samiddhā hotha bhikkhavo ti.
Bhagavato kho mahārāja dhammanagare evarūpā janā paṭivasanti: suttantikā venayikā ābhidhammikā dhammakathikā Jātakabhāṇakā Dīghabhāṇakā Majjhimabhāṇakā Saṃyuttabhāṇakā Anguttarabhāṇakā Khuddakabhāṇakā sīlasampannā samādhisampannā paññāsampannā bojjhangabhāvanāratā vipassakā sadattham-anuyuttā āraññikā rukkhamūlikā abbhokāsikā palālapuñjakā sosānikā nesajjikā paṭipannakā phalaṭṭhā sekhā phalasamangino sotāpannā sakadāgāmino anāgāmino arahanto tevijjā chaḷabhiññā iddhimanto paññāya pāramiṃ gatā satipaṭṭhānasammappadhāna-iddhipāda-indriyabala-bojjhanga-maggavara-jhāna-vimokkha-rūpārūpa-santasukhasamātti-kusalā,


[page 342]
342
[... content straddling page break has been moved to the page above ...] tehi arahantehi ākulaṃ samākulaṃ ākiṇṇaṃ samākiṇṇaṃ naḷavana-saravanam-iva dhammanagaraṃ ahosi.
Bhavatīha:
Vītarāgā vītadosā vītamohā anāsavā
vītataṇhā anādānā dhammanagare vasanti te.
Āraññakā dhutadharā jhāyino lūkhacīvarā
vivekābhiratā dhīrā dhammanagare vasanti te.
Nesajjikā santhatikā atho pi ṭhānacankamā
paṃsukūladharā sabbe dhammanagare vasanti te.
Ticīvaradharā santā cammakhaṇḍacatutthakā
ratā ekāsane viññū dhammanagare vasanti te.
Appicchā nipakā dhīrā appāhārā alolupā
lābhālābhena santuṭṭhā dhammanagare vasanti te.
Jhāyī jhānaratā dhīrā santacittā samāhitā
ākiñcaññaṃ patthayānā dhammanagare vasanti te.
Paṭipannā phalaṭṭhā ca sekhā phalasamangino
āsiṃsakā uttamatthaṃ dhammanagare vasanti te.
Sotāpannā ca vimalā sakadāgāmino ca ye
anāgāmī ca arahanto dhammanagare vasanti te.
Satipaṭṭhānakusalā bojjhangabhāvanāratā
vipassakā dhammadharā dhammanagare vasanti te.


[page 343]
343
Iddhipādesu kusalā samādhibhāvanāratā
sammappadhānam-anuyuttā dhammanagare vasanti te.
Abhiññāpāramippattā pettike gocare ratā
antalikkhamhi caraṇā dhammanagare vasanti te.
Okkhittacakkhū mitabhāṇī guttadvārā susaṃvutā
sudantā uttame dhamme dhammanagare vasanti te.
Tevijjā chaḷabhiññā ca iddhiyā pāramīgatā
paññāya pāramippattā dhammanagare vasanti te ti.
Ye kho te mahārāja bhikkhū aparimita-ñāṇavaradharā asangā atuliyaguṇā atulayasā atulabalā atulatejā dhammacakkānuppavattakā paññāpāramiṃ gatā, evarūpā kho mahārāja bhikkhū Bhagavato dhammanagare dhammasenāpatino ti vuccanti. Ye pana te mahārāja bhikkhū iddhimanto adhigatapaṭisambhidā pattavesārajjā gaganacarā durāsadā duppasahā anālambacarā sasāgara-mahīdhara-paṭhavikampakā canda-suriya-parimajjakā vikubbana-m-adhiṭṭhānābhinīhāra-kusalā iddhiyā pāramiṃ gatā, evarūpā kho mahārāja bhikkhū Bhagavato dhammanagare purohitā ti vuccanti. Ye pana te mahārāja bhikkhū dhutangam-anugatā appicchā santuṭṭhā viññatti-m-anesana-jigucchakā piṇḍāya sapadānacārino bhamarā va gandham-anughāyitvā pavisanti vivittakānanaṃ kāye ca jīvite ca nirapekkhā arahattam-anuppattā dhutangaguṇe agganikkhittā, evarūpā kho mahārāja bhikkhū Bhagavato dhammanagare akkhadassā ti vuccanti. Ye pana te mahārāja bhikkhū parisuddhā vimalā nikkilesā cutūpapātakusalā dibbacakkhumhi pāramiṃ gatā, evarūpā kho mahārāja bhikkhū Bhagavato dhammanagare nagarajotakā ti vuccanti. Ye pana te mahārāja bhikkhū bahussutā āgatāgamā Dhammadharā Vinayadharā Mātikādharā sithila-dhanita-dīgha-rassa-garuka-lahukakkharaparicchedakusalā navangasāsanadharā,


[page 344]
344
[... content straddling page break has been moved to the page above ...] evarūpā kho mahārāja bhikkhū Bhagavato dhammanagare dhammarakkhā ti vuccanti. Ye pana te mahārāja bhikkhū vinayaññū vinayakovidā nidāna-paṭhana-kusalā āpatti-anāpatti-garuka-lahuka-satekiccha-atekiccha-vuṭṭhāna-desanā-niggaha-paṭikamma-osāraṇa-nissāraṇa-paṭisāraṇa-kusalā vinaye pāramiṃ gatā, evarūpā kho mahārāja bhikkhū Bhagavato dhammanagare rūpadakkhā ti vuccanti. Ye pana te mahārāja bhikkhū vimuttivara-kusumamāla-baddhā varapavara-mahaggha-seṭṭha-bhāvam-anuppattā bahujanakantamabhipatthitā, evarūpā kho mahārāja bhikkhū Bhagavato dhammanagare pupphāpaṇikā ti vuccanti. Ye pana te mahārāja bhikkhū catusaccābhisamaya-paṭividdhā diṭṭhasaccā viññātasāsanā catusu sāmaññaphalesu tiṇṇavicikicchā paṭiladdhaphalasukhā aññesam-pi paṭipannānaṃ te phale saṃvibhajanti, evarūpā kho mahārāja bhikkhū Bhagavato dhammanagare phalāpanikā ti vuccanti. Ye pana te mahārāja bhikkhū sīlavarasugandham anulittā anekavidhabahuguṇadharā kilesamaladuggandha-vidhamakā, evarūpā kho mahārāja bhikkhū Bhagavato dhammanagare gandhāpaṇikā ti vuccanti. Ye pana te mahārāja bhikkhū dhammakāmā piyasamudāhārā abhidhamme abhivinaye uḷārapāmojjā araññagatā pi rukkhamūlagatā pi suññāgāragatā pi dhammavararasaṃ pivanti, kāyena vācāya manasā dhammavararasam-ogāḷhā adhimattapaṭibhānā dhammesu dhammesanapaṭipannā ito vā tato vā yattha yattha appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā tattha tattha gantvā taṃ taṃ kathārasaṃ pivanti,


[page 345]
345
[... content straddling page break has been moved to the page above ...] evarūpā kho mahārāja bhikkhū Bhagavato dhammanagare soṇḍā pipāsā ti vuccanti. Ye pana te mahārāja bhikkhū pubbarattāpararattaṃ jāgariyānuyogam-anuyuttā nisajja-ṭṭhāna-cankamehi rattindivaṃ atināmenti, bhāvanānuyogam-anuyuttā kilesapaṭibāhanāya sadatthapasutā, evarūpā kho mahārāja bhikkhū Bhagavato dhammanagare nagaraguttikā ti vuccanti. Ye pana te mahārāja bhikkhū navangaṃ Buddhavacanaṃ atthato ca byañjanato ca nayato ca kāraṇato ca hetuto ca udāharaṇato ca vācenti anuvācenti bhāsanti anubhāsanti, evarūpā kho mahārāja bhikkhū Bhagavato dhammanagare dhammāpaṇikā ti vuccanti. Ye pana te mahārāja bhikkhū dhammaratanabhogena āgama-pariyatti-sutabhogena bhogino dhanino niddiṭṭha-sara-byañjana-lakkhaṇa-paṭivedhā viññū pharaṇā, evarūpā kho mahārāja bhikkhū Bhagavato dhammanagare dhammaseṭṭhino ti vuccanti. Ye pana te mahārāja bhikkhū uḷāradesanāpaṭivedhā pariciṇṇārammaṇavibhatti-niddesā sikkhāguṇapāramippattā, evarūpā kho mahārāja bhikkhū Bhagavato dhammanagare vissutadhammikā ti vuccanti. Evaṃ suvibhattaṃ kho mahārāja Bhagavato dhammanagaraṃ, evaṃ sumāpitaṃ, evaṃ suvihitaṃ, evaṃ suparipūritaṃ, evaṃ suvavatthāpitaṃ, evaṃ surakkhitaṃ, evaṃ sugopitaṃ, evaṃ duppasayhaṃ paccatthikehi paccāmittehi. Iminā mahārāja kāraṇena iminā hetunā iminā nayena iminā anumānena ñātabbaṃ: atthi so Bhagavā ti.
Yathā pi nagaraṃ disvā suvibattaṃ manoramaṃ
anumānena jānanti vaḍḍhakissa mahattanaṃ,
Tath'; eva lokanāthassa disvā dhammapuraṃ varaṃ
anumānena jānanti: atthi so Bhagavā iti.


[page 346]
346
Anumanena jānanti ummī disvāna sāgare:
yathā 'yaṃ dissate ummī mahanto so bhavissati;
Tathā Buddhaṃ sokanudaṃ sabbattha-m-aparā-
jitaṃ
taṇhakkhayam anuppattaṃ bhavasaṃsāramocanaṃ
Anumānena ñātabbaṃ ummī disvā sadevake:
yathā dhammummivipphāro aggo Buddho bhavissati.
Anumānena jānanti disvā accuggataṃ giriṃ:
yathā accuggato eso Himavā so bhavissati;
Tathā disvā dhammagiriṃ sītibhūtaṃ nirūpadhiṃ
accuggataṃ Bhagavato acalaṃ suppatiṭṭhitaṃ
Anumānena ñātabbaṃ disvāna dhammapabbataṃ:
tathā hi so mahāvīro aggo Buddho bhavissati.
Yathā pi gajarājassa padaṃ disvāna mānusā
anumānena jānanti: mahā eso gajo iti,
Tath'; eva Buddhanāgassa padaṃ disvā vibhāvino
anumānena jānanti: uḷāro so bhavissati.
Anumānena jānanti bhīte disvāna kummige:
migarājassa saddena bhītā 'me kummigā iti;
Tath'; eva titthiye disvā vitthate bhītamānase
anumānena ñātabbaṃ: dhammarājena gajjitaṃ.
Nibbutaṃ paṭhaviṃ disvā haritapattaṃ mahodikaṃ
anumānena jānanti: mahāmeghena nibbutaṃ;
Tath'; ev'; imaṃ janaṃ disvā āmoditapamoditaṃ
anumānena ñātabbaṃ: dhammameghena tappitaṃ.
Laggaṃ disvā bhusaṃpankaṃ kalaladdagataṃ
mahiṃ
anumānena jānanti: vārikkhandho mahāgato;
Tath'; ev'; imaṃ janaṃ disvā rajapankasamohitaṃ
vahitaṃ dhammanadiyā vissaṭṭhaṃ dhammasāgare,
Dhammāmatagataṃ disvā sadevakam-imaṃ mahiṃ,
anumānena ñātabbaṃ: dhammakkhandho mahāgato.


[page 347]
347
Anumānena jānanti ghāyitvā gandham-uttamaṃ:
yathā 'yaṃ vāyatī gandho hessanti pupphitā dumā;
Tath'; evāyaṃ sīlagandho pavāyati sadevake,
anumānena ñātabbaṃ: atthi Buddho anuttaro ti.
Evarūpena kho mahārāja kāraṇasatena kāraṇasahassena hetusatena hetusahassena nayasatena nayasahassena opammasatena opammasahassena sakkā Buddhabalaṃ upadassayituṃ. Yathā mahārāja dakkho mālākāro nānāpuppharāsimhā ācariyānusatthiyā paccattapurisakārena vicittaṃ mālāguṇarāsiṃ kareyya, evam-eva kho mahārāja so Bhagavā vicittapuppharāsi viya anantaguṇo appameyyaguṇo, aham-etarahi Jinasāsane mālākāro viya pupphaganthako pubbakānaṃ ācariyānaṃ maggena pi mayhaṃ buddhibalena pi asankheyyena pi kāraṇena anumānena Buddhabalaṃ dīpayissāmi, tvaṃ pan'; ettha chandaṃ janehi savanāyāti.
Dukkaraṃ bhante Nāgasena aññesaṃ evarūpena kāraṇena anumānena Buddhabalaṃ upadassayituṃ, nibbuto 'smi bhante Nāgasena tumhākaṃ paramavicittena pañhaveyyākaraṇenāti.
Anumānapañhaṃ.


[page 348]
348
Passat'; āraññake bhikkhū ajjhogāḷhe dhute guṇe,
puna passati gihī rājā anāgāmiphale ṭhite.
Ubho pi te viloketvā uppajji saṃsayo mahā:
bujjheyya ce gihī dhamme dhutangaṃ nipphalaṃ siyā;
Paravādivādamathanaṃ nipuṇaṃ Piṭakattaye
handa pucche kathiseṭṭhaṃ, so me kankhaṃ vinessatīti.
Atha kho Milindo rājā yen'; āyasmā Nāgaseno ten'; upasankami, upasankamitvā āyasmantaṃ Nāgasenaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho Milindo rājā āyasmantaṃ Nāgasenaṃ etad-avoca: Bhante Nāgasena, atthi koci gihī agāriko kāmabhogī puttadārasambādhasayanaṃ ajjhāvasanto Kāsikacandanaṃ paccanubhonto mālā-gandha-vilepanaṃ dhārayanto jātarūparajataṃ sādiyanto mani-muttā-kañcana-vicittamolibaddho, yena santaṃ paramatthaṃ nibbānaṃ sacchikatan-ti.
- Na mahārāja ekañ-ñeva sataṃ na dve satāni na tīṇi catupañca satāni na sahassaṃ na satasahassaṃ na koṭisataṃ na koṭisahassaṃ na koṭisatasahassaṃ; tiṭṭhatu mahārāja dasannaṃ vīsatiyā satassa sahassassa abhisamayo, katamena te pariyāyena anuyogaṃ dammīti. Tvam-ev'; etaṃ brūhīti. - Tena hi te mahārāja kathayissāmi, satena vā sahassena vā satasahassena vā koṭiyā vā koṭisatena vā koṭisahassena vā koṭisatasahassena vā.
Yā kāci navange Buddhavacane sallekhitācārapaṭipattidhutaguṇavaranga-nissitā kathā,


[page 349]
349
[... content straddling page break has been moved to the page above ...] tā sabbā idha samosarissanti. Yathā mahārāja ninnunnata-samavisama-athalathala-desabhāge abhivaṭṭaṃ udakaṃ sabban-taṃ tato vinigaḷitvā mahodadhiṃ sāgaraṃ samosarati; evam-eva kho mahārāja sampādake sati yā kāci navange Buddhavacaṇe sallekhitācārapaṭipatti-dhutaguṇavaranga-nissitā kathā tā sabbā idha samosarissanti. Mayham-p'; ettha mahārāja paribyattatāya buddhiyā kāraṇaparidīpanaṃ samosarissati, ten'; eso attho suvibhatto vicitto paripuṇṇo samānīto bhavissati. Yathā mahārāja kusalo lekhācariyo anusiṭṭho lekhaṃ osārento attano byattatāya buddhiyā kāraṇaparidīpanena lekhaṃ paripūreti, evaṃ sā lekhā samattā paripuṇṇā anūnikā bhavissati; evam-eva mayham-p'; ettha paribyattatāya buddhiyā kāraṇaparidīpanaṃ samosarissati, ten'; eso attho suvibhatto vicitto paripuṇṇo parisuddho samānīto bhavissati.
Nagare mahārāja Sāvatthiyā pañcakoṭimattā ariyasāvakā Bhagavato upāsaka-upāsikāyo sattapaṇṇāsa sahassāni tīṇi satasahassāni anāgāmiphale patiṭṭhitā, te sabbe pi gihī yeva na pabbajitā. Puna tatth'; eva Gaṇḍambamūle yamakapāṭihāriye vīsati pāṇakoṭiyo abhisamiṃsu. Puna Mahārāhulovāde Mahāmangalasuttante Samacittapariyāye Parābhavasuttante Purābhedasuttante Kalahavivādasuttante Cūḷabyūhasuttante Mahābyūhasuttante Tuvaṭakasuttante Sāriputtasuttante gaṇanapathamatītānaṃ devatānaṃ dhammābhisamayo ahosi. Nagare Rājagahe paññāsa sahassāni tīṇi satasahassāni ariyasāvakā Bhagavato upāsika-upāsikayo, puna tatth'; eva Dhanapālahatthināgadamane navuti pāṇakoṭiyo, Pārāyanasamāgame Pāsāṇake cetiye cuddasa pāṇakoṭiyo, puna Indasālaguhāyaṃ asīti devatākoṭiyo, puna Bārāṇasiyaṃ Isipatane migadāye paṭhame dhammadesane aṭṭhārasa brahmakoṭiyo aparimāṇā ca devatāyo,


[page 350]
350
[... content straddling page break has been moved to the page above ...] puna Tāvatiṃsabhavane Paṇḍukambalasilāyaṃ Abhidhammadesanāya asīti devatākoṭiyo, devorohaṇe Sankassanagaradvāre lokavivaraṇapāṭihāriye pasannānaṃ nara-marūnaṃ tiṃsa koṭiyo abhisamiṃsu. Puna Sakkesu Kapilavatthusmiṃ Nigrodhārāme Buddhavaṃsadesanāya Mahāsamayasuttantadesanāya ca gaṇanapatham-atītānaṃ devatānaṃ dhammābhisamayo ahosi. Puna Sumanamālākārasamāgame Garahadinnasamāgame Ānandaseṭṭhisamāgame Jambukājīvakasamāgame Maṇḍūkadevaputtasamāgame Maṭṭakuṇḍalidevaputtasamāgame Sulasānagarasobhanisamāgame Sirimānagarasobhanisamāgame pesakāradhītusamāgame Cūḷasubhaddāsamāgame Sāketabrāhmaṇassa āḷāhanadassanasamāgame Sūnāparantakasamāgame Sakkapañhasamāgame Tirokuḍḍasamāgame Ratanasuttasamāgame paccekaṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Yāvatā mahārāja Bhagavā loke aṭṭhāsi tāva tīsu maṇḍalesu soḷasasu mahājanapadesu yattha yattha Bhagavā vihāsi tattha tattha yebhuyyena dve tayo catupañca sataṃ sahassaṃ satasahassaṃ devā ca manussā ca santaṃ paramatthaṃ nibbānaṃ sacchikariṃsu. Ye te mahārāja devā gihī yeva te, na te pabbajitā. Etāni c'; eva mahārāja aññāni ca anekāni devatākoṭisatasahassāni gihī agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ sacchikariṃsūti.
Yadi bhante Nāgasena gihī agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ sacchikaronti, atha imāni dhutangāni kam-atthaṃ sādhenti; tena kāraṇena dhutangāni akiccakarāni honti.


[page 351]
351
[... content straddling page break has been moved to the page above ...] Yadi bhante Nāgasena vinā mantosadhehi byādhayo vūpasamanti, kiṃ vamanavirecanādinā sarīradubbalakaraṇena; yadi muṭṭhīhi paṭisattuniggaho bhavati, kiṃ asi-satti-sara-dhanu-kodaṇḍa-laguḷa-muggarehi; yadi gaṇṭhi-kuṭila-susira-kaṇṭa-latāsākhā ālambitvā rukkhamabhirūhanaṃ bhavati, kiṃ dīgha-daḷha-nisseṇi-pariyesanena; yadi thaṇḍilaseyyāya dhātusamatā bhavati, kiṃ sukhasamphassa mahatimahāsirisayana-pariyesanena; yadi ekako sāsanka-sabhayavisama-kantāra-taraṇasamattho bhavati, kiṃ sannaddhasajja-mahatimahā-sattha-pariyesanena; yadi nadī-saraṃ bāhunā tarituṃ samattho bhavati, kiṃ dhuvasetu-nāvāpariyesanena; yadi sakasantakena ghāsacchādanaṃ kātuṃ pahoti, kiṃ parūpasevanā-piyasamullāpa-pacchāpuredhāvanena; yadi akhātataḷāke udakaṃ labhati, kiṃ udapānatāḷāka-pokkharaṇi-khaṇanena. Evam-eva kho bhante Nāgasena yadi gihī agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ sacchikaronti, kiṃ dhutaguṇavarasamādiyanenāti.
Aṭṭhavīsati kho pan'; ime mahārāja dhutangaguṇā yathābhuccaguṇā yehi guṇehi dhutangāni sabbabuddhānaṃ pihayitāni patthitāni; katame aṭṭhavīsati: idha mahārāja dhutangaṃ suddhājīvaṃ sukhaphalaṃ anavajjaṃ na paradukkhāpanaṃ abhayaṃ asampīḷaṃ ekantavaḍḍhikaṃ aparihāniyaṃ amāyaṃ ārakkhā patthitadadaṃ sabbasattadamanaṃ saṃvarahitaṃ patirūpaṃ anissitaṃ vippamuttaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ mānappahānaṃ kuvitakkacchedanaṃ kankhāvitaraṇaṃ kosajjaviddhaṃsanaṃ aratippahānaṃ khamanaṃ atulaṃ appamāṇaṃ sabbadukkhakkhayagamanaṃ. Ime kho mahārāja aṭṭhavīsati dhutangaguṇā yathābhuccaguṇā yehi guṇehi dhutangāni sabbabuddhānaṃ pihayitāni patthitāni.


[page 352]
352
[... content straddling page break has been moved to the page above ...] Ye kho te mahārāja dhutaguṇe sammā upasevanti te aṭṭhārasahi guṇehi samupetā bhavanti; katamehi aṭṭhārasahi: cāro tesaṃ suvisuddho hoti, paṭipadā supūritā hoti, kāyikaṃ vācasikaṃ surakkhitaṃ hoti, manosamācāro suvisuddho hoti, viriyaṃ supaggahitaṃ hoti, bhayaṃ vūpasammati, attānudiṭṭhi byapagatā hoti, āghāto uparato hoti, mettā upaṭṭhitā hoti, āhāro pariññāto hoti, sabbasattānaṃ garukato hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti, aniketo hoti, yattha phāsu tatthavihārī hoti, pāpajegucchī hoti, vivekārāmo hoti, satataṃ appamatto hoti.
Ye te mahārāja dhutaguṇe sammā upasevanti te imehi aṭṭhārasahi guṇehi samupetā bhavanti.
Dasa ime mahārāja puggalā dhutaguṇārahā; katame dasa: saddho hoti hirimā dhitimā akuho atthavasī alolo sikkhākāmo daḷhasamādāno anujjhānabahulo mettāvihārī.
Ime kho mahārāja dasa puggalā dhutaguṇārahā.
Ye te mahārāja gihī agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ sacchikaronti sabbe te purimāsu jātisu terasasu dhutaguṇesu katupāsanā katabhūmikammā;
te tattha cārañ-ca paṭipattiñ-ca sodhayitvā ajj'; etarahi gihī va santā santaṃ paramatthaṃ nibbānaṃ sacchikaronti. Yathā mahārāja kusalo issattho antevāsike paṭhamaṃ tāva upāsanasālāyaṃ cāpabheda-cāpāropanagahaṇa-muṭṭhipatipīḷana-angulivināmana-pādaṭhapana-saragahaṇa-sandahana-ākaḍḍhana-sandhāraṇa-lakkhaniyamana-khipane tiṇapurisaka-chaṇaka-tiṇa-palāla-mattikāpuñja-phalaka-lakkha-vedhe anusikkhāpetvā rañño santike upāsanaṃ ārādhayitvā ājaññaratha-gaja-turangadhanadhañña-hiraññasuvaṇṇa-dāsidāsa-bhariya-gāmavaraṃ labhati;


[page 353]
353
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja ye te gihī agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ sacchikaronti, te sabbe purimāsu jātisu terasasu dhutaguṇesu katupāsanā katabhūmikammā; te tatth'; eva cārañ-ca paṭipattiñ-ca sodhayitvā ajj'; etarahi gihī yeva santā santaṃ paramatthaṃ nibbānaṃ sacchikaronti. Na mahārāja dhutaguṇesu pubbāsevanaṃ vinā ekissā yeva jātiyā arahattaṃ sacchikiriyā hoti, uttamena pana viriyena uttamāya paṭipattiyā tathārūpena ācariyena kalyāṇamittena arahattaṃ sacchikiriyā hoti. Yathā vā pana mahārāja bhisakko sallakatto ācariyaṃ dhanena vā vattapaṭipattiyā vā ārādhetvā satthagahaṇa-chedana-lekhana-vedhana-salluddharaṇa-vaṇadhovana-sosana-bhesajjānulimpana-vamana-virecanānuvāsanakiriyam-anusikkhitvā vijjāsu katasikkho katupāsano katahattho āture upasankamati tikicchāya; evam-eva kho mahārāja ye te gihī agārikā kāmabhogino santaṃ paramatthaṃ nibbānaṃ sacchikaronti, te sabbe purimāsu jātisu terasasu dhutaguṇesu katupāsanā katabhūmikammā; te tatth'; eva cārañ-ca paṭipattiñ-ca sodhayitvā ajj'; etarahi gihī yeva santā santaṃ paramatthaṃ nibbānaṃ sacchikaronti. Na mahārāja dhutaguṇehi avisuddhānaṃ dhammābhisamayo hoti. Yathā mahārāja udakassa asecanena bījānaṃ avirūhanaṃ hoti, evam-eva kho mahārāja dhutaguṇehi avisuddhānaṃ dhammābhisamayo na hoti. Yathā vā pana mahārāja akatakusalānaṃ akatakalyāṇānaṃ sugatigamanaṃ na hoti, evam-eva kho mahārāja dhutaguṇehi avisuddhānaṃ dhammābhisamayo na hoti.
Paṭhavisamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ patiṭṭhaṭṭhena. Āposamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ sabbakilesamala-dhovanaṭṭhena. Tejosamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ sabbakilesavana-jjhāpanaṭṭhena.


[page 354]
354
[... content straddling page break has been moved to the page above ...] Vāyosamaṃ mahāra dhutaguṇaṃ, visuddhikāmānaṃ sabbakilesamalarajo-pavāhanaṭṭhena. Agadasamaṃ mahārāja dhutaguṇaṃ visuddhikāmānaṃ sabbakilesabyādhi-vūpasamanaṭṭhena. Amatasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ sabbakilesavisa-nāsanaṭṭhena. Khettasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ sabbasāmaññaguṇasassa-virūhanaṭṭhena. Manoharasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ patthiticchita-sabbasampattivara-dadaṭṭhena.
Nāvāsamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ saṃsāramahaṇṇava-pāragamanaṭṭhena. Bhīruttāṇasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ jarāmaraṇabhītānaṃ assāsakaraṇaṭṭhena. Mātusamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ kilesadukkha-patipīḷitānaṃ anuggāhakaṭṭhena. Pitusamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ kusalavaḍḍhikāmānaṃ sabbasāmaññaguṇa-janakaṭṭhena. Mittasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ sabbasāmaññaguṇapariyesana-avisaṃvādakaṭṭhena. Padumasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ sabbakilesamalehi anupalittaṭṭhena. Catujātiyavaragandhasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ kilesaduggandha-paṭivinodanaṭṭhena. Girirājavarasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ aṭṭhalokadhamma-vātehi akampiyaṭṭhena. Ākāsasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ sabbattha-gahaṇāpagata-uru-visaṭa-vitthata-mahantaṭṭhena. Nadīsamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ kilesamalapavāhanaṭṭhena. Sudesikasamaṃ mahārāja dhuguṇaṃ, visuddhikāmānaṃ jātikantāra-kilesavanagahana-nittharaṇaṭṭhena. Mahāsatthavāhasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ sabbabhayasuñña-khema-abhaya-varapavara-nibbānanagara-sampāpanaṭṭhena.


[page 355]
355
[... content straddling page break has been moved to the page above ...] Sumajjitavimalādāsasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ sankhārānaṃ sabhāvadassanaṭṭhena. Phalakasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ kilesa-laguḷasarasatti-paṭibāhanaṭṭhena. Chattasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ kilesavassa-tividhaggisantāpātapa-paṭibāhanaṭṭhena. Candasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ pihayita-patthitaṭṭhena. Suriyasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ moha-tamatimira-nāsanaṭṭhena. Sāgarasamaṃ mahārāja dhutaguṇaṃ, visuddhikāmānaṃ anekavidha-sāmaññaguṇa-vararatanuṭṭhānaṭṭhena aparimita-m-asankhya-m-appameyyaṭṭhena ca.
Evaṃ kho mahārāja dhutaguṇaṃ visuddhikāmānaṃ bahūpakāraṃ sabbadarathapariḷāhanudaṃ aratinudaṃ bhayanudaṃ bhavanudaṃ khilanudaṃ malanudaṃ sokanudaṃ dukkhanudaṃ rāganudaṃ dosanudaṃ mohanudaṃ mānanudaṃ diṭṭhinudaṃ sabbākusaladhammanudaṃ, yasāvahaṃ hitāvahaṃ sukhāvahaṃ, phāsukaraṃ pītikaraṃ yogakkhemakaraṃ, anavajjaṃ, iṭṭhasukhavipākaṃ, guṇarāsi guṇapuñjaṃ aparimita-m-appameyya-guṇaṃ, varaṃ pavaraṃ aggaṃ.
Yathā mahārāja manussā upatthambhavasena bhojanaṃ upasevanti, hitavasena bhesajjaṃ upasevanti, upakāravasena mittaṃ upasevanti, tāraṇavasena nāvaṃ upasevanti, sugandhavasena mālāgandhaṃ upasevanti, abhayavasena bhīruttāṇaṃ upasevanti, patiṭṭhāvasena paṭhaviṃ upasevanti, sippavasena ācariyaṃ upasevanti, yasavasena rājānaṃ upasevanti, kāmadadavasena maṇiratanaṃ upasevanti; evam-eva kho mahārāja sabbasāmaññaguṇadadavasena ariyā dhutaguṇaṃ upasevanti.
Yathā vā pana mahārāja udakaṃ bījavirūhanāya, aggi jhāpanāya,


[page 356]
356
[... content straddling page break has been moved to the page above ...] āhāro balāharaṇāya, latā bandhanāya, satthaṃ chedanāya, pānīyaṃ pipāsāvinayanāya, nidhi assāsakaraṇāya, nāvā tīrasampāpanāya, bhesajjaṃ byādhivūpasamanāya, yānaṃ sukhagamanāya, bhīruttāṇaṃ bhayavinodanāya, rājā ārakkhatthāya, phalakaṃ daṇḍa-leḍḍulaguḷa-sara-sattipaṭibāhanāya, ācariyo anusāsanāya, mātā posanāya, ādāso olokanāya, alankāro sobhanāya, vatthaṃ paṭicchādanāya, nisseṇi ārohaṇāya, tulā nikkhepanāya, mantaṃ parijapanāya, āvudhaṃ tajjaniyapaṭibāhanāya, padīpo andhakāravidhamanāya, vāto pariḷāhanibbāpanāya, sippaṃ vuttinipphādanāya, agadaṃ jīvitarakkhanāya, ākaro ratanuppādāya, ratanaṃ alankārāya, āṇā anatikkamanāya, issariyaṃ vasavattanāya; evam-eva kho mahārāja dhutaguṇaṃ sāmaññabīja-virūhanāya kilesamalajhāpanāya iddhibalāharaṇāya satisaṃvara-nibandhanāya vimativicikicchā-samucchedanāya taṇhāpipāsā-vinayanāya abhisamay-assāsakaraṇāya caturogha-nittharaṇāya kilesabyādhi-vūpasamāya nibbānasukha-paṭilābhāya jāti-jarābyādhi-maraṇa-soka-parideva-dukkha-domanass-upāyāsa bhayavinodanāya sāmaññaguṇa-parirakkhanāya aratikuvitakka-paṭibāhanāya sakalasāmaññatthānusāsanāya sabbasāmaññaguṇa-posanāya samatha-vipassanā-magga-phalanibbāna-dassanāya sakalalokathutathomita-mahatimahāsobhākaraṇāya sabbāpāya-pidahanāya sāmaññattha-selasikharamuddhani abhirūhanāya vanka-kuṭila-visama-cittanikkhepanāya sevitabbāsevitabbadhamme sādhu sajjhāyakaraṇāya sabbakilesapaṭisattu-tajjanāya avijjandhakāra-vidhamanāya tividhaggi-santāpa-pariḷāha-nibbāpanāya saṇha-sukhuma-santa-samāpatti-nipphādanāya sakalasāmaññaguṇa-parirakkhanāya bojjhanga-vararatanuppādāya yogijanālankaraṇāya anavajja-nipuṇa-sukhuma-santisukha-m-anatikkamanāya sakala-sāmañña-ariyadhamma-vasavattanāya.


[page 357]
357
[... content straddling page break has been moved to the page above ...] Iti mahārāja imesaṃ guṇānaṃ adhigamāya yad-idaṃ ekamekaṃ dhutaguṇaṃ. Evaṃ mahārāja atuliyaṃ dhutaguṇaṃ appameyyaṃ asamaṃ appaṭibhāgaṃ appaṭiseṭṭhaṃ uttaraṃ seṭṭhaṃ visiṭṭhaṃ adhikaṃ āyataṃ puthulaṃ visaṭaṃ vitthataṃ garukaṃ bhāriyaṃ mahantaṃ.
Yo kho mahārāja puggalo pāpiccho icchāpakato kuhako luddho odariko lābhakāmo yasakāmo kittikāmo ayutto appatto ananucchaviko anaraho appatirūpo dhutangaṃ samādiyati, so diguṇaṃ daṇḍam-āpajjati, sabbaguṇaghātam-āpajjati: diṭṭhadhammikaṃ hīḷanaṃ khīḷanaṃ garahanaṃ uppaṇḍanaṃ khipanaṃ asambhogaṃ nissāraṇaṃ nicchubhanaṃ pavāhanaṃ pabbājanaṃ paṭilabhati, samparāye pi satayojanike Avīcimahāniraye uṇha-kaṭhita-tatta-santatta-accijālāmālake anekavassakoṭisatasahassāni uddham-adho tiriyaṃ pheṇuddehakaṃ samparivattakaṃ paccati, tato muccitvā kisa-pharusa-kāḷangapaccango sūn-uddhumāta-susir uttamango chāto pipāsito visama-bhīma-rūpavaṇṇo bhagga-kaṇṇasoto ummīlita-nimīlita-nettanayano arugatta-pakkagatto puḷavākiṇṇasabbakāyo, vātamukhe jalamāno viya aggikkhandho anto jalamāno pajjalamāno, attāṇo asaraṇo āruṇṇaruṇṇa-kāruñña-ravaṃ paridevamāno nijjhāmataṇhiko samaṇamahāpeto hutvā āhiṇḍamāno mahiyā aṭṭassaraṃ karoti.
Yathā mahārāja koci ayutto appatto ananucchaviko anaraho appatirūpo hīno kujātiko khattiyābhisekena abhisiñcati, so labhati hatthacchedaṃ pādacchedaṃ hatthapādacchedaṃ kaṇṇacchedaṃ nāsacchedaṃ kaṇṇanāsacchedaṃ bilangathālikaṃ sankhamuṇḍikaṃ Rāhumukhaṃ jotimālikaṃ hatthapajjotikaṃ erakavattikaṃ cīrakavāsikaṃ eṇeyyakaṃ baḷisamaṃsikaṃ kahāpaṇakaṃ khārāpatacchikaṃ palighaparivattikaṃ palālapīṭhakaṃ,


[page 358]
358
[... content straddling page break has been moved to the page above ...] tattena telena osiñcanaṃ, sunakhehi khādāpanaṃ, jīvasūlāropanaṃ, asinā sīsacchedaṃ, anekavihitam-pi kammakaraṇaṃ anubhavati, kinkāraṇaṃ: ayutto appatto ananucchaviko anaraho appatirūpo hīno kujātiko mahante issariye ṭhāne attānaṃ ṭhapesi, velaṃ ghātesi; evam-eva kho mahārāja yo koci puggalo pāpiccho-pe-mahiyā aṭṭassaraṃ karoti.
Yo pana mahārāja puggalo yutto patto anucchaviko araho patirūpo appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhaviriyo pahitatto asaṭho amāyo na odariko na lābhakāmo na yasakāmo na kittikāmo saddho saddhā'; pabbajito jarāmaraṇā muccitukāmo sāsanaṃ paggaṇhissāmīti dhutaguṇaṃ samādiyati, so diguṇaṃ pūjaṃ arahati:
devānañ-ca manussānañ-ca piyo hoti manāpo pihayito patthito, jātisumana-mallikādīnaṃ viya pupphaṃ nahātānulittassa, jighacchitassa viya paṇītabhojanaṃ, pipāsitassa viya sītala-vimala-surabhi-pānīyaṃ, visagatassa viya osadhavaraṃ, sīghagamanakāmassa viya ājaññarathavaruttamaṃ, atthakāmassa viya manoharamaṇiratanaṃ, abhisiñcitukāmassa viya paṇḍara-vimala-setacchattaṃ, dhammakāmassa viya arahattaphalādhigamam-anuttaraṃ.
Tassa cattāro satipaṭṭhānā bhāvanāpāripūriṃ gacchanti, cattāro sammappadhānā cattāro iddhipādā panc'; indriyāni pañca balāni satta bojjhangā ariyo aṭṭhangiko maggo bhāvanāpāripūriṃ gacchati, samatha-vipassanā adhigacchati, adhigamapaṭipatti pariṇamati, cattāri sāmaññaphalāni catasso paṭisambhidā tisso vijjā chaḷ-abhiññā kevalo ca samaṇadhammo sabbe tass'; ādheyyā honti,


[page 359]
359
[... content straddling page break has been moved to the page above ...] vimuttipaṇḍaravimala-setacchattena abhisiñcati. Yathā mahārāja rañño khattiyassa abhijātakulakulīnassa khattiyābhisekena abhisittassa paricaranti saraṭṭha-negama-jānapada-bhaṭabalatthā, aṭṭhatiṃsā ca rājaparisā naṭa-naccakā mukhamangalikā sotthivācakā samaṇa-brāhmaṇa sabbapāsaṇḍagaṇā abhigacchanti, yaṃ kiñci paṭhaviyā paṭṭana-ratanākara-nagara-sunkaṭṭhāna-verajjaka-chejjabhejjajana-manusāsanaṃ sabbattha sāmiko bhavati; evam-eva kho mahārāja yo koci puggalo yutto patto-pe-vimuttipaṇḍaravimala-setacchattena abhisiñcati.
Teras'; ime mahārāja dhutangāni yehi suddhikato nibbānamahāsamuddaṃ pavisitvā bahuvidhadhammakīḷaṃabhikīḷati, rūpārūpa-aṭṭhasamāpattiyo vaḷañjeti, iddhividhaṃ dibbasotadhātuṃ paracittavijānanaṃ pubbenivāsānussatiṃ dibbacakkhuṃ sabbāsavakkhayañ-ca pāpuṇāti;
katame terasa: paṃsukūlikangaṃ tecīvarikangaṃ piṇḍapātikangaṃ sapadānacārikangaṃ ekāsanikangaṃ pattapiṇḍikangaṃ khalupacchābhattikangaṃ āraññakangaṃ rukkhamūlikangaṃ abbhokāsikangaṃ sosānikangaṃ yathasanthatikangaṃ nesajjikangaṃ. Imehi kho mahārāja terasahi dhutaguṇehi pubbe āsevitehi nisevitehi ciṇṇehi pariciṇṇehi caritehi upacaritehi paripūritehi kevalaṃ sāmaññaṃ paṭilabhati, tass'; ādheyyā honti kevalā santā sukhā samāpattiyo:
Yathā mahārāja sadhano nāviko paṭṭane suṭṭhu katasunko mahāsamuddaṃ pavisitvā Vangaṃ Takkolaṃ Cīnaṃ Sovīraṃ Suraṭṭhaṃ Alasandaṃ Kolapaṭṭanaṃ Suvaṇṇabhūmiṃ gacchati aññam-pi yaṃ kiñci nāvāsañcaraṇaṃ, evam-eva kho mahārāja imehi terasahi dhutaguṇehi pubbe āsevitehi nisevitehi ciṇṇehi pariciṇṇehi caritehi upacaritehi paripūritehi kevalaṃ sāmaññaṃ paṭilabhati,


[page 360]
360
[... content straddling page break has been moved to the page above ...] tass'; ādheyyā honti kevalā santā sukhā samāpattiyo.
Yathā mahārāja kassako paṭhamaṃ khettadosaṃ tiṇa-kaṭṭha-pāsāṇaṃ apanetvā kasitvā vapitvā sammā udakaṃ pavesetvā rakkhitvā gopetvā lavana-maddanena bahudhaññako hoti, tass'; ādheyyā bhavanti ye keci adhanā kapaṇā daḷiddā duggatajanā; evam-eva kho mahārāja imehi terasahi dhutaguṇehi pubbe āsevitehi nisevitehipe-kevalā santā sukhā samāpattiyo.
Yathā vā pana mahārāja khattiyo muddhāvasitto abhijātakulakulīno chejja-bhejja-janam-anusāsane issaro hoti vasavattī sāmiko icchākaraṇo, kevalā ca mahāpaṭhavī tass'; ādheyyā hoti; evam-eva kho mahārāja imehi terasahi dhutaguṇehi pubbe āsevitehi nisevitehi ciṇṇehi pariciṇṇehi caritehi upacaritehi paripūritehi Jinasāsanavare issaro hoti vasavattī sāmiko icchākaraṇo, kevalā ca samaṇaguṇā tass'; ādheyyā honti.
Nanu mahārāja thero Upaseno Vangantaputto sallekhadhutaguṇe paripūrakāritāya anādiyitvā Sāvatthiyā sanghassa katikaṃ sapariso naradammasārathiṃ paṭisallāṇagataṃ upasankamitvā Bhagavato pāde sirasā vanditvā ekamantaṃ nisīdi. Bhagavā ca taṃ suvinītaṃ parisaṃ oloketvā haṭṭhatuṭṭho pamudito udaggo parisāya saddhiṃ sallāpaṃ sallapitvā asambhinnena brahmassarena etadavoca: Pāsādikā kho pana tyāyaṃ Upasena parisā, kathaṃ tvaṃ Upasena parisaṃ vinesīti. So pi sabbaññunā dasabalena devātidevena puṭṭho yathābhūta-sabhāvaguṇavasena Bhagavantaṃ etad-avoca: Yo koci maṃ bhante upasankamitvā pabbajjaṃ vā nissayaṃ vā yācati tamahaṃ evaṃ vadāmi:


[page 361]
361
[... content straddling page break has been moved to the page above ...] ahaṃ kho āvuso āraññako piṇḍapātiko paṃsukūliko tecīvariko; sace tvam-pi āraññako bhavissasi piṇḍapātiko paṃsukūliko tecīvariko evāhantaṃ pabbājessāmi nissayaṃ dassāmīti; sace so me bhante paṭisuṇitvā nandati oramati, evāhan-taṃ pabbājemi nissayaṃ demi; sace na nandati na oramati, na taṃ pabbājemi na nissayaṃ demi; evāhaṃ bhante parisaṃ vinemīti. Evam-pi mahārāja dhutaguṇavara-samādiṇṇo Jinasāsanavare issaro hoti vasavattī sāmiko icchākaraṇo, tass'; ādheyyā honti kevalā santā sukhā samāpattiyo.
Yathā mahārāja padumaṃ abhivuddha-parisuddhaudiccajātippabhavaṃ siniddhaṃ muduṃ lobhaniyaṃ sugandhaṃ piyaṃ patthitaṃ pasatthaṃ jalakaddama-m-anupalittaṃ aṇu-patta-kesara-kaṇṇikābhimaṇḍitaṃ bhamaragaṇasevitaṃ sītalasalilasaṃvaddhaṃ, evam-eva kho mahārāja imehi terasahi dhutaguṇehi pubbe āsevitehi nisevitehi ciṇṇehi pariciṇṇehi caritehi upacaritehi paripūritehi ariyasāvako tiṃsa-guṇavarehi samupeto hoti. Katamehi tiṃsa-guṇavarehi: siniddha-mudu-maddava-mettacitto hoti, ghātita-hata-vihata-kileso hoti, hata-nihata-mānadappo hoti, acala-daḷha-niviṭṭha-nibbematika-saddho hoti, paripuṇṇa-pīṇita-pahaṭṭha-lobhaniya-santa-sukhasamāpatti-lābhī hoti, sīla-varapavara-asama-sucigandhaparibhāvito hoti, devamanussānaṃ piyo hoti manāpo, khīṇāsava-ariyavarapuggala-patthito, devamanussānaṃ vandita-pūjito, budha-vibudha-paṇḍita-janānaṃ thutathavita-thomita-pasattho, idha vā huraṃ vā lokena anupalitto, appathokavajje pi bhayadassāvī, vipula-varasampattikāmānaṃ maggaphalavaratthasādhano, āyācitavipula-paṇīta-paccaya-bhāgī, aniketasayano, jhānajjhāsitatapavara-vihārī,


[page 362]
362
[... content straddling page break has been moved to the page above ...] vijaṭita-kilesa-jālavatthu, bhinna-bhaggasankuṭita-sañchinna-gatinīvaraṇo, akuppadhammo, abhinītavāso, anavajjhogī, gativimutto, uttiṇṇa-sabbavicikiccho, vimuttijjhāsitatto, diṭṭhadhammo, acala-daḷhabhīruttāṇam-upagato, samucchinnānusayo, sabbāsavakkhayaṃ patto, santa-sukha-samāpatti-vihāra-bahulo, sabbasamaṇaguṇa-samupeto. Imehi tiṃsa-guṇavarehi samupeto hoti.
Nanu mahārāja thero Sāriputto dasasahassimhi lokadhātuyā aggapuriso, ṭhapetvā dasabalaṃ lokācariyaṃ. So pi aparimita-m-asankheyya-kappe samācitakusalamūlo brāhmaṇakulakūlīno manāpikaṃ kāmaratiṃ anekasankha-dhanavarañ-ca ohāya Jinasāsane pabbajitvā imehi terasahi dhutaguṇehi kāya-vacī-cittaṃ damayitvā ajj'; etarahi anantaguṇasamannāgato Gotamassa bhagavato sāsanavare dhammacakkam-anupavattako jāto. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Ekuttaranikāyavaralañcake: Nāham-bhikkhave aññaṃ ekapuggalam-pi samanupassāmi yo Tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ samma-d-eva anupavatteti yathay idaṃ Sāriputto; Sāriputto bhikkhave Tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ samma-d-eva anupavattetīti.
Sādhu bhante Nāgasena, yaṃ kiñci navangaṃ Buddhavacanaṃ, yā ca lokuttarā kiriyā, yā ca loke adhigamavipulavarasampattiyo, sabban-taṃ terasasu dhutaguṇesu samodhānopagatan-ti.
Navamo vaggo.
[Meṇḍakapañho samatto.]


[page 363]
363
Bhante Nāgasena, katihi angehi samannāgato bhikkhu arahattaṃ sacchikarotīti. - Idha mahārāja arahattaṃ sacchikātukāmena bhikkhunā ghorassarassa ekaṃ angaṃ gahetabbaṃ. Kukkuṭassa pañca angāni gahetabbāni.
Kalandakassa ekaṃ angaṃ gahetabbaṃ. Dīpiniyā ekaṃ angaṃ gahetabbaṃ. Dīpikassa dve angāni gahetabbāni.
Kummassa pañca angāni gahetabbāni. Vaṃsassa ekaṃ angaṃ gahetabbaṃ. Cāpassa ekaṃ angaṃ gahetabbaṃ.
Vāyasassa dve angāni gahetabbāni. Makkaṭassa dve angāni gahetabbāni. Lāpulatāya ekaṃ angaṃ gahetabbaṃ.
Padumassa tīṇi angāni gahetabbāni. Bījassa dve angāni.
gahetabbāni. Sālakalyāṇikāya ekaṃ angaṃ gahetabbaṃ.
Nāvāya tīṇi angāni gahetabbāni. Nāvālakanakassa dve angāni gahetabbāni. Kūpassa ekaṃ angaṃ gahetabbaṃ.
Niyyāmakassa tīṇi angāni gahetabbāni. Kammakarassa ekaṃ angaṃ gahetabbaṃ. Samuddassa pañca angāni gahetabbāni. Paṭhaviyā pañca angāni gahetabbāni.
Āpassa pañca angāni gahetabbāni. Tejassa pañca angāni gahetabbāni. Vāyussa pañca angāni gahetabbāni. Pabbatassa pañca angāni gahetabbāni. Ākāsassa pañca angāni gahetabbāni. Candassa pañca angāni gahetabbāni.
Suriyassa satta angāni gahetabbāni. Sakkassa tīṇi angāni gahetabbāni. Cakkavattissa cattāri angāni gahetabbāni.
Upacikāya ekaṃ angaṃ gahetabbaṃ. Biḷārassa dve angāni gahetabbāni. Undurassa ekaṃ angaṃ gahetabbaṃ.
Vicchikassa ekaṃ angaṃ gahetabbaṃ. Nakulassa ekaṃ angaṃ gahetabbaṃ.


[page 364]
364
[... content straddling page break has been moved to the page above ...] Jarasigālassa dve angāni gahetabbāni. Migassa tīṇi angāni gahetabbāni. Gorūpassa cattāri angāni gahetabbāni. Varāhassa dve angāni gahetabbāni. Hatthissa pañca angāni gahetabbāni. Sīhassa satta angāni gahetabbāni. Cakkavākassa tīṇi angāni gahetabbāni. Peṇāhikāya dve angāni gahetabbāni. Gharakapoṭassa ekaṃ angaṃ gahetabbaṃ. Ulūkassa dve angāni gahetabbāni. Satapattassa ekaṃ angaṃ gahetabbaṃ. Vaggulissa dve angāni gahetabbāni. Jalūkāya ekaṃ angaṃ gahetabbaṃ. Sappassa tīṇi angāni gahetabbāni. Ajagarassa ekaṃ angaṃ gahetabbaṃ. Panthamakkaṭakassa ekaṃ angaṃ gahetabbaṃ. Thanasitadārakassa ekaṃ angaṃ gahetabbaṃ. Cittakadharakummassa ekaṃ angaṃ gahetabbaṃ. Pavanassa pañca angāni gahetabbāni. Rukkhassa tīṇi angāni gahetabbāni.
Meghassa pañca angāni gahetabbāni. Maṇiratanassa tīṇi angāni gahetabbāni. Māgavikassa cattāri angāni gahetabbāni. Bāḷisikassa dve angāni gahetabbāni. Tacchakassa dve angāni gahetabbāni. Kumbhassa ekaṃ angaṃ gahetabbaṃ. Kāḷāyasassa dve angāni gahetabbāni.
Chattassa tīṇi angāni gahetabbāni. Khettassa tīṇi angāni gahetabbāni. Agadassa dve angāni gahetabbāni. Bhojanassa tīṇi angāni gahetabbāni. Issatthassa cattāri angāni gahetabbāni. Rañño cattāri angāni gahetabbāni. Dovārikassa dve angāni gahetabbāni. Nisadāya ekaṃ angaṃ gahetabbaṃ. Padīpassa dve angāni gahetabbāni. Mayūrassa dve angāni gahetabbāni. Turangassa dve angāni gahetabbāni. Soṇḍikassa dve angāni gahetabbāni. Indakhīlassa dve angāni gahetabbāni. Tulāya ekaṃ angaṃ gahetabbaṃ. Khaggassa dve angāni gahetabbāni. Macchassa dve angāni gahetabbāni. Iṇagāhakassa ekaṃ angaṃ gahetabbaṃ.


[page 365]
365
[... content straddling page break has been moved to the page above ...] Byādhitassa dve angāni gahetabbāni. Matassa dve angāni gahetabbāni. Nadiyā dve angāni gahetabbāni. Usabhassa ekaṃ angaṃ gahetabbaṃ. Maggassa dve angāni gahetabbāni. Sunkasāyikassa ekaṃ angaṃ gahetabbaṃ. Corassa tīṇi angāni gahetabbāni. Sakuṇagghiyā ekaṃ angaṃ gahetabbaṃ.
Sunakhassa ekaṃ angaṃ gahetabbaṃ. Tikicchakassa tīṇi angāni gahetabbāni. Gabbhiniyā dve angāni gahetabbāni. Camariyā ekaṃ angaṃ gahetabbaṃ. Kikiyā dve angāni gahetabbāni. Kapotikāya tīṇi angāni gahetabbāni. Ekanayanassa dve angāni gahetabbāni. Kassakassa tīṇi angāni gahetabbāni. Jambukasigāliyā ekaṃ angaṃ gahetabbaṃ. Cangavārakassa dve angāni gahetabbāni. Dabbiyā ekaṃ angaṃ gahetabbaṃ. Iṇasādhakassa tīṇi angāni gahetabbāni. Anuvicinakassa ekaṃ angaṃ gahetabbaṃ. Sārathissa dve angāni gahetabbāni. Bhojakassa dve angāni gahetabbāni. Tunnavāyassa ekaṃ angaṃ gahetabbaṃ. Nāvāyikassa ekaṃ angaṃ gahetabbaṃ.
Bhamarassa dve angāni gahetabbānīti.
Mātikā samattā.
Bhante Nāgasena, ghorassarassa ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti. - Yathā mahārāja gadrabho nāma sankārakūṭe pi catukke pi singhāṭake pi gāmadvāre pi thusarāsimhi pi yattha katthaci sayati, na sayanabahulo hoti, evam-eva kho mahārāja yoginā yogāvacarena tiṇasanthāre pi paṇṇasanthāre pi kaṭṭhamañcake pi chamāya pi yattha katthaci cammakhaṇḍaṃ pattharitvā yattha katthaci sayitabbaṃ,


[page 366]
366
[... content straddling page break has been moved to the page above ...] na sayanabahulena bhavitabbaṃ. Idaṃ mahārāja ghorassarassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena: Kaḷingarūpadhānā bhikkhave etarahi mama sāvakā viharanti appamattā ātāpino padhānasmin-ti. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena dhammasenāpatinā pi:
Pallankena nisinnassa jaṇṇukenābhivassati;
alam-phāsuvihārāya pahitattassa bhikkhuno ti.
Bhante Nāgasena, kukkuṭassa pañca angāni gahetabbānīti yaṃ vadesi, katamāni tāni pañca angāni gahetabbānīti. - Yathā mahārāja kukkuṭo kālena samayena patisallīyati, evam-eva kho mahārāja yoginā yogāvacarena kālena samayen'; eva cetiyangaṇaṃ sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā sarīraṃ paṭijaggitvā nahāyitvā cetiyaṃ vanditvā buḍḍhānaṃ bhikkhūnaṃ dassanāya gantvā kālena samayena suññāgāraṃ pavisitabbaṃ.
Idaṃ mahārāja kukkuṭassa paṭhamaṃ angaṃ gahetabbaṃ.
Puna ca paraṃ mahārāja kukkuṭo kālena samayen'; eva vuṭṭhāti, evam-eva kho mahārāja yoginā yogāvacarena kālena samayen'; eva vuṭṭhahitvā cetiyangaṇaṃ sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā sarīraṃ paṭijaggitvā cetiyaṃ vanditvā puna-d-eva suññāgāraṃ pavisitabbaṃ. Idaṃ mahārāja kukkuṭassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja kukkuṭo paṭhaviṃ khaṇitvā khaṇitvā ajjhohāraṃ ajjhoharati, evam-eva kho mahārāja yoginā yogāvacarena paccavekkhitvā paccavekkhitvā ajjhohāraṃ ajjhoharitabbaṃ: n'; eva davāya na madāya na maṇḍanāya na vibhūsanāya,

[page 367]
367
[... content straddling page break has been moved to the page above ...] yāvad-eva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya; iti purāṇañ-ca vedanaṃ paṭihankhāmi navañ-ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Idaṃ mahārāja kukkuṭassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena:
Kantāre puttamaṃsaṃ va, akkhass'; abbhañjanaṃ
yathā,
evaṃ āhari āhāraṃ, yāpanatthāy'; amucchito ti.
Puna ca paraṃ mahārāja kukkuṭo sacakkhuko pi rattiṃ andho hoti, evam-eva kho mahārāja yoginā yogāvacarena anandhen'; eva andhena viya bhavitabbaṃ, araññe pi gocaragāme piṇḍāya carantena pi rajanīyesu rūpa-sadda-gandha-rasa-phoṭṭhabba-dhammesu andhena badhirena mūgena viya bhavitabbaṃ, na nimittaṃ gahetabbaṃ, nānubyañjanaṃ gahetabbaṃ. Idaṃ mahārāja kukkuṭassa catutthaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Mahākaccāyanena:
Cakkhum'; assa yathā andho, sotavā badhiro yathā,
jivhāv'; assa yathā mūgo, balavā dubbalo-r-iva,
atha atthe samuppanne sayetha matasāyikan-ti.
Puna ca paraṃ mahārāja kukkuṭo leḍḍu-daṇḍa-lakuṭamuggarehi paripātiyanto pi sakaṃ gehaṃ na vijahati, evam-eva kho mahārāja yoginā yogāvacarena cīvarakammaṃ karontena pi navakammaṃ karontena pi vattapaṭivattaṃ karontena pi uddisantena pi uddisāpentena pi yoniso manasikāro na vijahitabbo; sakaṃ kho pan'; etaṃ mahārāja yogino gehaṃ yad-idaṃ yoniso manasikāro. Idaṃ mahārāja kukkuṭassa pañcamaṃ angaṃ gahetabbaṃ.


[page 368]
368
[... content straddling page break has been moved to the page above ...] Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena: Ko ca bhikkhave bhikkhuno gocaro sako pettiko visayo: yad-idaṃ cattāro satipaṭṭhānā ti. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena dhammasenāpatinā pi:
Yathā sumanto mātango sakaṃ soṇḍaṃ na maddati,
bhakkhābhakkhaṃ vijānāti, attano vuttikappanaṃ;
Tath'; eva Buddhaputtena appamattena vā pana
Jinavacanaṃ na madditabbaṃ, manasikāravarutta-
man-ti.
Bhante Nāgasena, kalandakassa ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetban ti. - Yathā mahārāja kalandako paṭisattumhi opatante nanguṭṭhaṃ papphoṭetvā mahantaṃ katvā ten'; eva nanguṭṭhalakuṭena paṭisattuṃ paṭibāhati, evam-eva kho mahārāja yoginā yogāvacarena kilesasattumhi opatante satipaṭṭhānalakuṭaṃ papphoṭetvā mahantaṃ katvā ten'; eva satipaṭṭhānalakuṭena sabbe kilesā paṭibāhitabbā.
Idaṃ mahārāja kalandakassa ekaṃ angaṃ gahetabbaṃ.
Bhāsitam-p'; etaṃ mahārāja therena Cullapanthakena:
Yadā kilesā opatanti sāmaññaguṇadhaṃsanā,
satipaṭṭhānalakuṭena hantabbā te punappunan-ti.
Bhante Nāgasena, dīpiniyā ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti. - Yathā mahārāja dīpinī sakiṃ yeva gabbhaṃ gaṇhāti, na punappunaṃ purisaṃ upeti, evam-eva kho mahārāja yoginā yogāvacarena āyati paṭisandhiṃ uppattiṃ gabbhaseyyaṃ cutiṃ bhedaṃ khayaṃ vināsaṃ saṃsārabhayaṃ duggatiṃ visamaṃ sampīḷitaṃ disvā:


[page 369]
369
punabbhave na paṭisandahissāmīti yoniso manasikāro karaṇīyo. Idaṃ mahārāja dīpiniyā ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Suttanipāte Dhaniyagopālakasutte:
Usabho-r-iva chetvā bandhanāni,
nāgo pūtilataṃ va dālayitvā,
nāhaṃ puna upessaṃ gabbhaseyyaṃ;
atha ce patthayasi pavassa devāti.
Bhante Nāgasena, dīpikassa dve angāni gahetabbānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti.
- Yathā mahārāja dīpiko araññe tiṇagahanaṃ vā vanagahanaṃ vā pabbatagahanaṃ vā nissāya nilīyitvā mige gaṇhāti, evam-eva kho mahārāja yoginā yogāvacarena vivekaṃ sevitabbaṃ, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallāṇasāruppaṃ; vivekaṃ sevamāno hi mahārāja yogī yogāvacaro nacirass'; eva chaḷabhiññāsu vasībhāvaṃ pāpuṇāti. Idaṃ mahārāja dīpikassa paṭhamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therehi dhammasangāhakehi:
Yathā pi dīpiko nāma nilīyitvā gaṇhatī mige,
tath'; evāyaṃ Buddhaputto yuttayogo vipassako
araññaṃ pavisitvāna gaṇhāti phalam-uttaman-ti.
Puna ca paraṃ mahārāja dīpiko yaṃ kañci pasuṃ vadhitvā vāmena passena patitaṃ na bhakkheti, evameva kho mahārāja yoginā yogāvacarena veḷudānena vā pattadānena vā pupphadānena vā phaladānena vā sinānadānena vā mattikadānena vā cuṇṇadānena vā dantakaṭṭhadānena vā mukhodakadānena vā cāṭukammatāya vā muggasuppatāya vā pāribhaṭṭakatāya vā janghapesaniyena vā vejjakammena vā dūtakammena vā pahiṇagamanena vā piṇḍapatipiṇḍena vā dānānuppadānena vā vatthuvijjāya vā nakkhattavijjāya vā angavijjāya vā aññataraññatarena vā Buddhapatikuṭṭhena micchājīvena nipphāditaṃ bhojanaṃ na paribhuñjitabbaṃ,


[page 370]
370
[... content straddling page break has been moved to the page above ...] vāmena passena patitaṃ pasuṃ viya dīpiko. Idaṃ mahārāja dīpikassa dutiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena dhammasenāpatinā:
Vacīviññattivipphārā uppannaṃ madhupāyasaṃ
sace bhutto bhaveyyāhaṃ, s'; ājīvo garahito mama.
Yadi pi me antaguṇaṃ nikkhamitvā bahī care,
n'; eva bhindeyya'; ājīvaṃ, cajamāno pi jīvitan-ti.
Bhante Nāgasena, kummassa pañca angāni gahetabbānīti yaṃ vadesi, katamāni tāni pañca angāni gahetabbānīti. - Yathā mahārāja kummo udakacaro udake yeva vāsaṃ kappeti, evam-eva kho mahārāja yoginā yogāvacarena sabbapāṇabhūtapuggalānaṃ hitānukampinā mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena sabbāvantaṃ lokaṃ pharitvā viharitabbaṃ. Idaṃ mahārāja kummassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ hā kummo udake uppilavanto sīsaṃ ukkhipitvā yadi keci passati, tatth'; eva nimujjati gāḷham-ogāhati: mā maṃ te puna passeyyunti, evam-eva kho mahārāja yoginā yogāvacarena kilesesu opatantesu ārammaṇasare nimujjitabbaṃ gāḷham-ogāhitabbaṃ: mā maṃ kilesā puna passeyyun-ti. Idaṃ mahārāja kummassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja kummo udakato nikkhamitvā kāyaṃ otāpeti,


[page 371]
371
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja yoginā yogāvacarena nisajja-ṭṭhāna-sayana-cankamato mānasaṃ nīharitvā sammappadhāne mānasaṃ otāpetabbaṃ. Idaṃ mahārāja kummassa tatiyaṃ angaṃ gahetbaṃ. Puna ca paraṃ mahārāja kummo paṭhaviṃ khaṇitvā vivitte vāsaṃ kappeti, em-eva kho mahārāja yoginā yogāvacarena lābha-sakkāra-silokaṃ pajahitvā suññaṃ vivittaṃ kānanaṃ vanapatthaṃ pabbataṃ kandaraṃ giriguhaṃ appasaddaṃ appanigghosaṃ pavivittam-ogāhitvā vivitte yeva vāsam-upagantabbaṃ. Idaṃ mahārāja kummassa catutthaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Upasenena Vangantaputtena:
Vivittaṃ appanigghosaṃ vāḷamiganisevitaṃ
seve senāsanaṃ bhikkhu paṭisallāṇakāraṇā ti.
Puna ca paraṃ mahārāja kummo cārikaṃ caramāno yadi kañci passati vā saddaṃ suṇāti vā, soṇḍipañcamāni angāni sake kapāle nidahitvā appossukko tuṇhībhūto tiṭṭhati kāyam-anurakkhanto, evam-eva kho mahārāja yoginā yogāvacarena sabbattha rūpa-sadda-gandha-rasa-phoṭṭhabba-dhammesu āpatantesu chasu dvāresu saṃvarakavāṭaṃ anugghāṭetvā mānasaṃ samodahitvā saṃvaraṃ katvā satena sampajānena vihātabbaṃ samanadhammaṃ anurakkhamānena. Idaṃ mahārāja kummassa pañcamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Saṃyuttanikāyavare Kummūpamasuttante:
Kummo va angāni sake kapāle
samodahaṃ bhikkhu manovitakke


[page 372]
372
anissito aññam-aheṭhayāno
parinibbuto na upavadeyya kañcīti.
Bhante Nāgasena, vaṃsassa ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti. - Yathā mahārāja vaṃso yattha vāto tattha anulometi nāññattha-m-anudhāvati, evam-eva kho mahārāja yoginā yogāvacarena yaṃ Buddhena bhagavatā bhāsitaṃ navangaṃ Satthusāsanaṃ taṃ anulomayitvā kappiye anavajje ṭhatvā samaṇadhammaṃ yeva pariyesitabbaṃ. Idaṃ mahārāja vaṃsassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Rāhulena:
Navangaṃ Buddhavacanaṃ anulometvāna sabbadā
kappiye anavajjasmiṃ ṭhatvā 'pāyaṃ samuttaran-ti.
Bhante Nāgasena, cāpassa ekaṃ angaṃ gahetabban ti yaṃ vedesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti.
- Yathā mahārāja cāpo sutacchito mito yāv'; aggamūlaṃ samakam-eva anunamati na paṭitthambhati, evam-eva kho mahārāja yoginā yogāvacarena thera-nava-majjhimasamakesu anunamitabbaṃ na paṭippharitabbaṃ. Idaṃ mahārāja cāpassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Vidhura-Puṇṇakajātake:
Cāpo vānuname dhīro, vaṃso va anulomayaṃ
paṭilomaṃ na vatteyya, sa rājavasatiṃ vase ti.
Bhante Nāgasena, vāyasassa dve angāni gahetabbānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti. - Yathā mahārāja vāyaso āsankitaparisankito yattapayatto carati,


[page 373]
373
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja yoginā yogāvacarena āsankitaparisankitena yattapayattena upaṭṭhitāya satiyā saṃvutehi indriyehi caritabbaṃ. Idaṃ mahārāja vāyasassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja vāyaso yaṃ kiñci bhojanaṃ disvā ñātīhi saṃvibhajitvā bhuñjati, evam-eva kho mahārāja yoginā yogāvacarena ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattam-pi tathārūpehi lābhehi appaṭivibhattabhoginā bhavitabbaṃ sīlavantehi sabrahmacārīhi. Idaṃ mahārāja vāyasassa dutiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena dhammasenāpatinā:
Sace me upanāmenti yathāladdhaṃ tapassino,
sabbesaṃ vibhajitvāna tato bhuñjāmi bhojanan-ti.
Bhante Nāgasena, makaṭassa dve angāni gahetabbānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti. - Yathā mahārāja makkaṭo vāsam-upagacchanto tathārūpe okāse mahatimahārukkhe pavivitte sabbaṭṭhakasākhe bhīruttāṇe vāsam-upagacchati, evam-eva kho mahārāja yoginā yogāvacarena lajjiṃ pesalaṃ sīlavantaṃ kalyāṇadhammaṃ bahussutaṃ dhammadharaṃ piyaṃ garuṃ bhāvaniyaṃ vattāraṃ vacanakkhamaṃ ovādakaṃ viññāpakaṃ sandassakaṃ samādapakaṃ samuttejakaṃ sampahaṃsakaṃ, evarūpaṃ kalyāṇamittaṃ ācariyaṃ upanissāya viharitabbaṃ. Idaṃ mahārāja makkaṭassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja makkaṭo rukkhe yeva carati tiṭṭhati nisīdati, yadi middhaṃ okkamati tatth'; eva rattiṃ vāsam-anubhavati, evam-eva kho mahārāja yoginā yogāvacarena pavanābhimukhena bhavitabbaṃ, pavane yeva ṭhānacankama-nisajja-sayanaṃ niddaṃ okkamitabbaṃ,


[page 374]
374
[... content straddling page break has been moved to the page above ...] tatth'; eva satipaṭṭhānam-anubhavitabbaṃ. Idaṃ mahārāja makkaṭassa dutiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena dhammasenāpatinā:
Cankamanto pi tiṭṭhanto, nisajjasayanena vā,
pavane sobhate bhikkhu, pavanantaṃ va vaṇṇitan-ti.
Uddānaṃ: Ghorassaro ca kukkuṭo kalando dīpini-dīpiko
kummo vaṃso ca cāpo ca vāyaso atha makkaṭo ti.
Paṭhamo vaggo.
Bhante Nāgasena, lāpulatāya ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti. - Yathā mahārāja lāpulatā tiṇe vā kaṭṭhe vā latāya vā soṇḍikāhi ālambitvā tassūpari vaḍḍhati, evameva kho mahārāja yoginā yogāvacarena arahatte abhivaḍḍhitukāmena manasā ārammaṇaṃ ālambitvā arahatte abhivaḍḍhitabbaṃ. Idaṃ mahārāja lāpulatāya ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena dhammasenāpatinā:
Yathā lāpulatā nāma tiṇe kaṭṭhe latāya vā
ālambitvā soṇḍikāhi tato vaḍḍhati uppari,
Tath'; eva Buddhaputtena arahattaphalakāminā
ārammaṇaṃ ālambitvā vaḍḍhitabbaṃ asekhaphale ti.
Bhante Nāgasena, padumassa tīṇi angāni gahetabbānīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti.


[page 375]
375
[... content straddling page break has been moved to the page above ...] - Yathā mahārāja padumaṃ udake jātaṃ udake saṃvaddhaṃ anupalittaṃ udakena, evam-eva kho mahārāja yoginā yogāvacarena kule gaṇe lābhe yase sakkāre sammānanāya paribhogapaccayesu ca sabbattha anupalittena bhavitabbaṃ. Idaṃ mahārāja padumassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja padumaṃ udakā accuggamma ṭhāti, evam-eva kho mahārāja yoginā yogāvacarena sabbalokaṃ abhibhavitvā accuggamma lokuttaradhamme ṭhātabbaṃ. Idaṃ mahārāja padumassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja padumaṃ appamattakena pi anilena eritaṃ calati, evameva kho mahārāja yoginā yogāvacarena appamattakesu pi kilesesu saññamo karaṇīyo, bhayadassāvinā viharitabbaṃ.
Idaṃ mahārāja padumassa tatiyaṃ angaṃ gahetabbaṃ.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena: Aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesūti.
Bhante Nāgasena, bījassa dve angāni gahetabbānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti. Yathā mahārāja bījaṃ appakam-pi samānaṃ bhaddake khette vuttaṃ deve sammā dhāraṃ pavecchante subahūni phalāni anudassati, evam-eva kho mahārāja yoginā yogāvacarena yathā paṭipāditaṃ sīlaṃ kevalaṃ sāmaññaphalam-anudassati evaṃ sammā paṭipajjitabbaṃ. Idaṃ mahārāja bījassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja bījaṃ suparisodhite khette ropitaṃ khippam-eva saṃvirūhati, evam-eva kho mahārāja yoginā yogāvacarena mānasaṃ supariggahītaṃ suññāgāre parisodhitaṃ satipaṭṭhāna-khettavare khittaṃ khippameva virūhati. Idaṃ mahārāja bījassa dutiyaṃ angaṃ gahetabbaṃ.


[page 376]
376
[... content straddling page break has been moved to the page above ...] Bhāsitam-p'; etaṃ mahārāja therena Anuruddhena:
Yathā pi khette parisuddhe bījaṃ c'; assa patiṭṭhitaṃ,
vipulaṃ tassa phalaṃ hoti, api toseti kassakaṃ;
Tath'; eva yogino cittaṃ suññāgāre visodhitaṃ
satipaṭṭhānakhettamhi khippam-eva virūhatīti.
Bhante Nāgasena, sālakalyāṇikāya ekaṃ angaṃ ga-
hetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti. - Yathā mahārāja sālakalyāṇikā antopaṭhaviyaṃ yeva abhivaḍḍhati hatthasatam-pi bhiyyo pi, evam-eva kho mahārāja yoginā yogāvacarena cattāri sāmaññaphalāni catasso paṭisambhidā chaḷ-abhiññāyo kevalañ-ca samaṇadhammaṃ suññāgāre yeva paripūrayitabbaṃ. Idaṃ mahārāja sālakalyāṇikāya ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Rāhulena:
Sālakalyāṇikā nāma pādapo dharaṇīruho
antopaṭhaviyaṃ yeva satahattho pi vaḍḍhati.
Yathā kālamhi sampatte paripākena so dumo
uggañchitvāna ekāhaṃ satahattho pi vaḍḍhati,
Evam evāhaṃ mahāvīra, sālakalyāṇikā viya,
abbhantare suññāgāre dhammato abhivaḍḍhayin-ti.
Bhante Nāgasena, nāvāya tīṇi angāni gahetabbānīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti. Yathā mahārāja nāvā bahuvidha-dāru-sanghāṭa-samavāyena bahum-pi janaṃ tārayati, evam-eva kho mahārāja yoginā yogāvacarena ācāra-sīla-guṇa-vattapaṭivatta-bahuvidhadhamma-sanghāṭa-samavāyena sadevako loko tārayitabbo. Idaṃ mahārāja nāvāya paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja nāvā bahuvidha-ūmi-tthanita-vega-visaṭa-m-āvaṭṭavegaṃ sahati,


[page 377]
377
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja yoginā yogāvacarena bahuvidha-kiles-ūmi-vegaṃ lābhasakkāra-yasasiloka-pūjanavandanā parakulesu nindāpasaṃsā sukhadukkha-sammānanavimānana-bahuvidhadosa-ūmivegañ-ca sahitabbaṃ.
Idaṃ mahārāja nāvāya dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja nāvā aparimita-m-ananta-m-apāram-akkhobhita-gambhīre mahatimahāghose timi-timingalamakara-maccha-gaṇākule mahatimahāsamudde carati, evam-eva kho mahārāja yoginā yogāvacarena tiparivaṭṭadvādasākāra-catusaccābhisamaya-paṭivedhe mānasaṃ sañcārayitabbaṃ. Idaṃ mahārāja nāvāya tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Saṃyuttanikāyavare Saccasaṃyutte: Vitakkentā ca kho tumhe bhikkhave: idaṃ dukkhan-ti vitakkeyyātha, ayaṃ dukkhasamudayo ti vitakkeyyātha, ayaṃ dukkhanirodho ti vitakkeyyātha, ayaṃ dukkhanirodhagāminī paṭipadā ti vitakkeyyāthāti.
Bhante Nāgasena, nāvālakanakassa dve angāni gahetabbānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti. - Yathā mahārāja nāvālakanakaṃ bahu-ūmijālākulavikkhobhita-salilatale mahatimahāsamudde nāvaṃ laketi ṭhapeti, na deti disāvidisaṃ harituṃ, evam-eva kho mahārāja yoginā yogāvacarena rāga-dosa-moh-ummijāle mahatimahā-vitakka-sampahāre cittaṃ laketabbaṃ, na dātabbaṃ disāvidisaṃ harituṃ. Idaṃ mahārāja nāvālakanakassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja nāvālakanakaṃ na pilavati, visīdati, hatthasate pi udake nāvaṃ laketi ṭhānaṃ-upaneti, evam- eva kho mahārāja yoginā yogāvacarena lābha-yasa-sakkāra-mānana-vandana-pūjana-apacitisu lābhagga-yasagge pi na pilavitabbaṃ,


[page 378]
378
[... content straddling page break has been moved to the page above ...] sarīrayāpanamattake yeva cittaṃ ṭhapetabbaṃ. Idaṃ mahārāja nāvālakanakassa dutiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena dhammasenāpatinā:
Yathā samudde lakanaṃ na plavati, visīdati,
tath'; eva lābhasakkāre mā plavatha, visīdathāti.
Bhante Nāgasena, kūpassa ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti. Yathā mahārāja kūpo rajjuñ-ca varattañ-ca lakārañ-ca dhāreti, evam-eva kho mahārāja yoginā yogāvacarena satisampajaññasamannāgatena bhavitabbaṃ, abhikkante paṭikkante ālokite vilokite sammiñjite pasārite sanghāṭipatta-cīvara-dhāraṇe asite pīte khāyite sāyite uccārapassāvakamme gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārinā bhavitabbaṃ. Idaṃ mahārāja kūpassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena: Sato bhikkhave bhikkhu vihareyya sampajāno, ayaṃ vo amhākaṃ anusāsanī ti.
Bhante Nāgasena, niyyāmakassa tīṇi angāni gahetabbānīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti. - Yathā mahārāja niyyāmako rattindivaṃ satataṃ samitaṃ appamatto yattapayatto nāvaṃ sāreti, evam-eva kho mahārāja yoginā yogāvacarena cittaṃ niyāmayamānena rattindivaṃ satataṃ samitaṃ appamattena yoniso manasikārena cittaṃ niyāmetabbaṃ. Idaṃ mahārāja niyyāmakassa paṭhamaṃ angaṃ gahetabbaṃ.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Dhammapade:


[page 379]
379
Appamādaratā hotha, sacittam-anurakkhatha,
duggā uddharath'; attānaṃ, panke sanno va kuñjaro ti.
Puna ca paraṃ mahārāja niyyāmakassa yaṃ kiñci mahāsamudde kalyāṇaṃ vā pāpakaṃ vā sabban-taṃ viditaṃ hoti, evam-eva kho mahārāja yoginā yogāvacarena kusalākusalaṃ sāvajjānavajjaṃ hīna-ppaṇītaṃ kaṇha-sukkasappaṭibhāgaṃ vijānitabbaṃ. Idaṃ mahārāja niyyāmakassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja niyyāmako yante muddikaṃ deti: mā koci yantaṃ āmasitthāti, evam-eva kho mahārāja yoginā yogāvacarena citte saṃvara-muddikā dātabbā: mā kañci pāpakaṃ akusalavitakkaṃ vitakkesīti. Idaṃ mahārāja niyyāmakassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Saṃyuttanikāyavare: Mā bhikkhave pāpake akusale vitakke vitakkayitth seyyathīdaṃ: kāmavitakkaṃ byāpādavitakkaṃ vihiṃsāvitakkan-ti.
Bhan Nāgasena, kammakarassa ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti. - Yathā mahārāja kammakaro evaṃ cintayati: bhatako ahaṃ, imāya nāvāya kammaṃ karomi, imāyāhaṃ nāvāya vāhasā bhattavetanaṃ labhāmi, na me pamādo karaṇīyo, appamādena me ayaṃ nāvā vāhetabbā ti, evam-eva kho mahārāja yoginā yogāvacarena evaṃ cintayitabbaṃ: imaṃ kho ahaṃ cātummahābhūtikaṃ kāyaṃ sammasanto satataṃ samitaṃ appamatto upaṭṭhitasati sato sampajāno samāhito ekaggacitto jāti-jarābyādhi-maraṇa-soka-parideva-dukkha-domanass-upāyāsehi parimuccissāmīti appamādo me karaṇīyo ti. Idaṃ mahārāja kammakarassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena dhammasenāpatinā:


[page 380]
380
Kāyaṃ imaṃ sammasatha, parijānātha punappunaṃ;
kāye sabhāvaṃ disvāna dukkhass'; antaṃ karissathāti.
Bhante Nāgasena, samuddassa pañca angāni gahetabbānīti yaṃ vadesi, katamāni tāni pañca angāni gahetabbānīti. - Yathā mahārāja mahāsamuddo matena kunapena saddhiṃ na saṃvasati, evam-eva kho mahārāja yoginā yogāvacarena rāga-dosa-moha-māna-diṭṭhi-makkha-paḷāsa-issā-macchariya-māyā-saṭha-kuṭila-visamaduccarita-kilesa malehi saddhiṃ na saṃvasitabbaṃ. Idaṃ mahārāja samuddassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja samuddo muttā-maṇi-veḷuriya-sankhasilā-pavāḷa-phaḷikamaṇi-vivharatana-nicayaṃ dhārento pidahati, na bahi vikirati, evam-eva kho mahārāja yoginā yogāvacarena magga-phala-jhāna-vimokhasamādhi-samāpatti-vipassanā-'bhiññā-vividhaguṇaratanān;
adhigantvā pidahitabbāni, na bahi nīharitabbāni. Idaṃ mahārāja samuddassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja samuddo mahatimahābhūtehi saddhiṃ saṃvasati, evam-eva kho mahārāja yoginā yogāvacarenā appicchaṃ santuṭṭhaṃ dhutavādaṃ sallekhavuttiṃ ācārasampannaṃ lajjiṃ pesalaṃ garuṃ bhāvaniyaṃ vattāraṃ vacanakkhamaṃ codakaṃ pāpagarahiṃ ovādakaṃ anusāsakaṃ viññāpakaṃ sandassakaṃ samādapakaṃ samuttejakaṃ sampahaṃsakaṃ kalyāṇamittaṃ sabrahmacāriṃ upanissāya vasitabbaṃ. Idaṃ mahārāja samuddassa tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja samuddo navasalila-sampuṇṇa-Gangā-Yamunā-AciravatīSarabhū-Mahī-ādīhi nadīsatasahassehi antalikkhe saliladhārāhi ca pūrito pi sakaṃ velaṃ nātivattati, evam-eva kho mahārāja yoginā yogāvacarena lābha-sakkāra-silokavandana-mānana-pūjanakāraṇā jīvitahetu pi sañcicca sikkhāpadavītikkamo na karaṇīyo. Idaṃ mahārāja samuddassa catutthaṃ angaṃ gahetabbaṃ.


[page 381]
381
[... content straddling page break has been moved to the page above ...] Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena: Seyyathā pi mahārāja mahāsamuddo ṭhitadhammo velaṃ nātikkamati, evam-eva kho mahārāja yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetu pi nātikkamantīti.
Puna ca paraṃ mahārāja samuddo sabbasavantīhi GangāYamunā-Aciravatī-Sarabhū-Mahīhi antalikkhe udakadhārāhi pi na paripūrati, evam-eva kho mahārāja yoginā yogāvacarena uddesa-paripucchā-savana-dhāraṇa-vinicchaya-abhidhamma-vinaya-gāḷha-suttanta-viggaha-padanikkhepa-padasandhi-padavibhatti-navanga-jinasāsanavaraṃ suṇantenāpi na tappitabbaṃ. Idaṃ mahārāja samuddassa pañcamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Sutasomajātake:
Aggi yathā tiṇakaṭṭhaṃ ḍahanto
na tappati, sāgaro vā nadīhi,
evaṃ h'; ime paṇḍitā, rājaseṭṭha,
sutvā na tappanti subhāsitenāti.
Uddānaṃ: Lāpūlatā ca padumaṃ bījaṃ sālakalyāṇikā
nāvā ca nāvālakanaṃ kūpo niyyāmako tathā
kammakaro samuddo ca vaggo tena pavuccatīti.
Dutiyo vaggo.


[page 382]
382
Bhante Nāgasena, paṭhaviyā pañca angāni gahetabbānīti yam vadesi, katamāni tāni pañca angāni gahetabbānīti. - Yathā mahārāja paṭhavī iṭṭhāniṭṭhāni kappūrāgaru-tagara-candana-kunkumādīni ākirante pi pittasemha-pubba-ruhira-seda-meda-kheḷa-singhāṇika-lasikamutta-karīsādīni ākirante pi tādisā yeva, evam-eva kho mahārāja yoginā yogāvacarena iṭṭhāniṭṭhe lābhālābhe yasāyase nindāpasaṃsāya sukhe dukkhe sabbattha tādinā yeva bhavitabbaṃ. Idaṃ mahārāja paṭhaviyā paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja paṭhavī manḍaṇa-vibhūsanāpagatā sakagandha-paribhāvitā, evameva kho mahārāja yoginā yogāvacarena vibhūsanāpagatena sakasīlagandha-paribhāvitena bhavitabbaṃ. Idaṃ mahārāja paṭhaviyā dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja paṭhavī nirantarā acchiddā asusirā bahalā ghanā vitthiṇṇā, evam-eva kho mahārāja yoginā yogāvacarena nirantara-m-akhaṇḍācchidda-m-asusira-bahala-ghana-vitthiṇṇa-sīlena bhavitabbaṃ. Idaṃ mahārāja paṭhaviyā tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja paṭhavī gāma-nigama-nagara-janapadarukkha-pabbata-nadī-taḷāka-pokkharaṇi-miga-pakkhi-manuja-nara-nārī-gaṇaṃ dhārentī pi akilāsu hoti, evameva kho mahārāja yoginā yogāvacarena ovadantena pi anusāsantena pi viññāpentena pi sandassentena pi samādapentena pi samuttejentena pi sampahaṃsentena pi dhammadesanāsu akilāsunā bhavitabbaṃ. Idaṃ mahārāja paṭhaviyā catutthaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja paṭhavī anunayapaṭighavippamuttā, evam-eva kho mahārāja yoginā yogāvacarena anunayapaṭighavippamuttena paṭhavīsamena cetasā viharitabbaṃ.
Idaṃ mahārāja paṭhaviyā pañcamaṃ angaṃ gahetabbaṃ.


[page 383]
383
Bhāsitam-p'; etaṃ mahārāja upāsikāya Cullasubhaddāya sakasamaṇe parikittayamānāya:
Ekañ-c'; evāhaṃ vāsiyā taccheyya'; kupitamānasā,
ekañ-c'; evāhaṃ gandhena ālimpeyya'; pamoditā,
Amusmiṃ paṭigho na-tthi, rāgo asmiṃ na vijjati.
paṭhavīsamacittā te, tādisā samaṇā mamāti.
Bhante Nāgasena, āpassa pañca angāni gahetabbāniti yaṃ vadesi, katamāni tāni pañca angāni gahetabbānīti.
- Yathā mahārāja āpo susaṇṭhita-m-akampita-m-aluḷitasabhāvaparisuddho, evam-eva kho mahārāja yoginā yogāvacarena kuhana-lapana-nemittaka-nippesikataṃ apanetvā susaṇṭhita-m-akampita-m aluḷita-sabhāvaparisuddhācārena bhavitabbaṃ. Idaṃ mahārāja āpassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja āpo sītalasabhāvasaṇṭhito, evam-eva kho mahārāja yoginā yogāvacarena sabbasattesu khanti-mettā- 'nuddaya-sampannena hitesinā anukampakena bhavitabbaṃ. Idaṃ mahārāja āpassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja āpo asuciṃ suciṃ karoti, evam-eva kho mahārāja yoginā yogāvacarena gāme vā araññe vā upajjhāye ācariye ācariyamattesu sabbattha anadhikaraṇena bhavitabbaṃ anavakāsakārinā. Idaṃ mahārāja āpassa tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja āpo bahujanapatthito, evam-eva kho mahārāja yoginā yogāvacarena appiccha-santuṭṭha-pavivitta-paṭisallāṇena satataṃ sabbalokamabhipatthitena bhavitabbaṃ. Idaṃ mahārāja āpassa catutthaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja āpo na kassaci ahitam-upadahati, evam-eva kho mahārāja yoginā yogāvacarena parabhaṇḍana-kalaha-viggaha-vivāda-rittajjhāna-arati-jananaṃ kāya-vacī-cittehi pāpakaṃ na karaṇīyaṃ.


[page 384]
384
[... content straddling page break has been moved to the page above ...] Idaṃ mahārāja āpassa pañcamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Kaṇhajātake:
Varañ ce me ado Sakka, sabbabhūtānam-issara,
na mano vā sarīraṃ vā mankato Sakka kassaci
kudāci upahaññetha, etaṃ Sakka varaṃ vare ti.
Bhante Nāgasena, tejassa pañca angāni gahetabbānīti yaṃ vadesi, katamāni tāni pañca angāni gahetabbānīti. - Yathā mahārāja tejo tiṇa-kaṭṭha-sākhā-palāsaṃ ḍahati, evam-eva kho mahārāja yoginā yogāvacarena ye te abbhantarā vā bāhirā vā kilesā iṭṭhāniṭṭhārammaṇānubhavanā sabbe te ñāṇagginā ḍahitabbā. Idaṃ mahārāja tejassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja tejo niddayo akāruṇiko, evam-eva kho mahārāja yoginā yogāvacarena sabbakilesesu kāruñña m-anuddayā na kātabbā Idaṃ mahārāja tejassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja tejo sītaṃ paṭihanti, evam-eva kho mahārāja yoginā yogāvacarena viriya-santāpa-tejaṃ abhijanetvā kilesā paṭihantabbā.
Idaṃ mahārāja tejassa tatiyaṃ angaṃ gahetabbaṃ Puna ca paraṃ mahārāja tejo anunayapaṭighavippamutto uṇham-abhijaneti, evam eva kho mahārāja yoginā yogāvacarena anunayapaṭighavippamuttena tejosamena cetasā viharitabbaṃ Idaṃ mahārāja tejassa catutthaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja tejo andhakāraṃ vidhamati ālokaṃ dassayati, evam-eva kho mahārāja yoginā yogāvacarena avijjandhakāraṃ vidhamitvā ñāṇālokaṃ dassayitabbaṃ. Idaṃ mahārāja tejassa pañcamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena sakaputtaṃ Rāhulaṃ ovadantena:


[page 385]
385
[... content straddling page break has been moved to the page above ...] Tejosamaṃ Rāhula bhāvanaṃ bhāvehi, tejosamaṃ hi te Rāhula bhāvanaṃ bhāvayato anuppannā c'; eva akusalā dhammā na uppajjanti uppannā ca akusalā dhammā cittaṃ na pariyādāya ṭhassantīti.
Bhante Nāgasena, vāyussa pañca angāni gahetabbānīti yaṃ vadesi, katamāni tāni pañca angāni gahetabbānīti. - Yathā mahārāja vāyu supupphitavanasaṇḍantaramabhivāyati, evam-eva kho mahārāja yoginā yogāvacarena vimutti-varakusuma-pupphitārammaṇa-vanantare ramitabbaṃ. Idaṃ mahārāja vāyussa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja vāyu dharaṇīruha-pādapa-gaṇe mathayati, evam-eva kho mahārāja yoginā yogāvacarena vanantaragatena sankhāre vicinantena kilesā mathayitabbā. Idaṃ mahārāja vāyussa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja vāyu ākāse carati, evam-eva kho mahārāja yoginā yogāvacarena lokuttaradhammesu mānasaṃ sañcārayitabbaṃ. Idaṃ mahārāja vāyussa tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja vāyu gandham-anubhavati, evam-eva kho mahārāja yoginā yogāvacarena attano sīla-surabhigandho anubhavitabbo. Idaṃ mahārāja vāyussa catutthaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja vāyu nirālayo aniketavāsī, evam-eva kho mahārāja yoginā yogāvacarena nirālaya-m-aniketa-m-asanthavena sabbattha vimuttena bhavitabbaṃ. Idaṃ mahārāja vāyussa pañcamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Suttanipāte:
Santhavāto bhayaṃ jātaṃ, niketā jāyatī rajo,
aniketam-asanthavaṃ, etaṃ ve munidassanan-ti.
Bhante Nāgasena, pabbatassa pañca angāni gahetabbānīti yaṃ vadesi, katamāni tāni pañca angāni gahetabbānīti.


[page 386]
386
[... content straddling page break has been moved to the page above ...] - Yathā mahārāja pabbato acalo akampiyo asampavedhī, evam-eva kho mahārāja yoginā yogāvacarena sammānane vimānane sakkāre asakkāre garukāre agarukāre yase ayase nindāya pasaṃsāya sukhe dukkhe iṭṭhāniṭṭhesu sabbattha rūpa-sadda-gandha-rasa-phoṭṭhabba-dhammesu rajanīyesu na rajjitabbaṃ, dussanīyesu na dussitabbaṃ, muyhanīyesu na muyhitabbaṃ, na kampitabbaṃ na calitabbaṃ, pabbatena viya acalena bhavitabbaṃ. Idaṃ mahārāja pabbatassa paṭhamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena:
Selo yathā ekaghano vātena na samīrati,
evaṃ nindāpasaṃsāsu na samiñjanti paṇḍitā ti.
Puna ca paraṃ mahārāja pabbato thaddho na kenaci saṃsaṭṭho, evam-eva kho mahārāja yoginā yogāvacarena thaddhena asaṃsaṭṭhena bhavitabbaṃ, na kenaci saṃsaggo karaṇīyo. Idaṃ mahārāja pabbatassa dutiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena
Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cūbhayaṃ,
anokasāriṃ appicchaṃ, tam-ahaṃ brūmi brāhmaṇan-ti.
Puna ca paraṃ mahārāja pabbate bījaṃ na virūhati, evam-eva kho mahārāja yoginā yogāvacarena sakamānase kilesā na virūhāpetabbā. Idaṃ mahārāja pabbatassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Subhūtinā:
Rāgūpasaṃhitaṃ cittaṃ yadā uppajjate mama,
sayam-eva paccavekkhitvā ekako taṃ damem'; ahaṃ:
Rajjasi rajanīyesu, dussanīyesu dussasi,
muyhase mohanīyesu; nikkhamassu vanā tuvaṃ.


[page 387]
387
Visuddhānaṃ ayaṃ vāso, nimmalānaṃ tapassinaṃ;
mā kho visuddhaṃ dūsesi, nikkhamassu vanā tuvan-ti.
Puna ca paraṃ mahārāja pabbato accuggato, evam-eva kho mahārāja yoginā yogāvacarena ñāṇaccuggatena bhavitabbaṃ. Idaṃ mahārāja pabbatassa catutthaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena:
Pamādaṃ appamādena yadā nudati paṇḍito,
paññāpāsādam-āruyha asoko sokinim-pajaṃ,
pabbataṭṭho va bhummaṭṭhe, dhīro bāle avekkhatīti.
Puna ca paraṃ mahārāja pabbato anunnato anoṇato, evam-eva kho mahārāja yoginā yogāvacarena unnatāvanati na karaṇīyā. Idaṃ mahārāja pabbatassa pañcamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja upāsikāya Cullasubhaddāya sakasamaṇe parikittayamānāya:
Lābhena unnato loko, alābhena ca oṇato;
lābhālābhena ekaṭṭhā, tādisā samaṇā mamāti.
Bhante Nāgasena, ākāsassa pañca angāni gahetabbānīti yaṃ vadesi, katamāni tāni pañca angāni gahetabbānīti. - Yathā mahārāja ākāso sabbaso agayho, evameva kho mahārāja yoginā yogāvacarena sabbaso kilesehi agayhena bhavitabbaṃ. Idaṃ mahārāja ākāsassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja ākāso isi-tāpasa-bhūta-dijagaṇānusañcarito, evam-eva kho mahārāja yoginā yogāvacarena: aniccaṃ dukkhamanattā ti sankhāresu mānasaṃ sañcārayitabbaṃ. Idaṃ mahārāja ākāsassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārajā ākāso santāsaniyo, evam-eva kho mahārāja yoginā yogāvacarena sabbabhavapaṭisandhisu mānasaṃ ubbejayitabbaṃ,


[page 388]
388
[... content straddling page break has been moved to the page above ...] assādo na kātabbo. Idaṃ mahārāja ākāsassa tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja ākāso ananto appamāṇo aparimeyyo, evam-eva kho mahārāja yoginā yogāvacarena anantasīlena aparimitañāṇena bhavitabbaṃ. Idaṃ mahārāja ākāsassa catutthaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja ākāso alaggo asatto appatiṭṭhito apalibuddho, evam-eva kho mahārāja yoginā yogāvacarena kule gaṇe lābhe āvāse palibodhe paccaye sabbakilesesu ca sabbattha alaggena bhavitabbaṃ, anāsattena appatiṭṭhitena apalibuddhena bhavitabbaṃ. Idaṃ mahārāja ākāsassa pañcamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena sakaputtaṃ Rāhulaṃ ovadantena: Seyyathā pi Rāhula ākāso na katthaci patiṭṭhito, evam-eva kho tvaṃ Rāhula ākāsasamaṃ bhāvanaṃ bhāvehi; ākāsasamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannuppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassantīti.
Bhante Nāgasena, candassa pañca angāni gahetabbānīti yaṃ vadesi, katamāni tāni pañca angāni gahetabbānīti. - Yathā mahārāja cando sukkapakkhe udayanto uttaruttariṃ vaḍḍhati, evam-eva kho mahārāja yoginā yogāvacarena ācāra-sīla-guṇa-vattapaṭipattiyā āgamādhigame paṭisallāṇe satipaṭṭhāne indriyesu guttadvāratāya bhojane mattaññutāya jāgariyānuyoge uttaruttariṃ vaḍḍhitabbaṃ. Idaṃ mahārāja candassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja cando uḷārādhipati, evameva kho mahārāja yoginā yogāvacarena uḷāracchandādhipatinā bhavitabbaṃ. Idaṃ mahārāja candassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja cando nisāya carati, evam-eva kho mahārāja yoginā yogāvacarena pavivittena bhavitabbaṃ. Idaṃ mahārāja candassa tatiyaṃ angaṃ gahetabbaṃ.


[page 389]
389
[... content straddling page break has been moved to the page above ...] Puna ca paraṃ mahārāja cando vimānaketu, evam-eva kho mahārāja yoginā yogāvacarena sīlaketunā bhavitabbaṃ. Idaṃ mahārāja candassa catutthaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja cando āyācita-patthito udeti, evam-eva kho mahārāja yoginā yogāvacarena āyācita-patthitena kulāni upasankamitabbāni. Idaṃ mahārāja candassa pañcamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Saṃyuttanikāyavare: Candūpamā bhikkhave kulāni upasankamatha, apakass'; eva kāyaṃ apakassa cittaṃ, niccaṃ naviyā kulesu appagabbhā ti.
Bhante Nāgasena, suriyassa satta angāni gahetabbānīti yaṃ vadesi, katamāni tāni satta angāni gahetabbānīti. - Yathā mahārāja suriyo sabbaṃ udakaṃ parisoseti, evam-eva kho mahārāja yoginā yogāvacarena sabbe kilesā anavasesaṃ parisosetabbā. Idaṃ mahārāja suriyassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja suriyo tamandhakāraṃ vidhamati, evam-eva kho mahārāja yoginā yogāvacarena sabbaṃ rāgatamaṃ dosatamaṃ mohatamaṃ mānatamaṃ diṭṭhitamaṃ kilesatamaṃ sabbaṃ duccaritatamaṃ vidhamayitabbaṃ. Idaṃ mahārāja suriyassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja suriyo abhikkhaṇaṃ carati, evameva kho mahārāja yoginā yogāvacarena abhikkhaṇaṃ yoniso manasikāro kātabbo. Idaṃ mahārāja suriyassa tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja suriyo raṃsimālī, evam-eva kho mahārāja yoginā yogāvacarena ārammaṇamālinā bhavitabbaṃ. Idaṃ mahārāja suriyassa catutthaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja suriyo mahājanakāyaṃ santāpento carati, evameva kho mahārāja yoginā yogāvacarena ācāra-sīla-guṇavattapaṭipattiyā jhāna-vimokha-samādhi-samāpatti-indriyabala-bojjhanga-satipaṭṭhāna-sammappadhāna-iddhipādehi sadevako loko santāpayitabbo.


[page 390]
390
[... content straddling page break has been moved to the page above ...] Idaṃ mahārāja suriyassa pañcamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja suriyo Rāhubhayā bhīto carati, evam-eva kho mahārāja yoginā yogāvacarena duccarita-duggati-visamakantāravipāka-vinipāta-kilesajālajaṭite diṭṭhisanghāṭapaṭimukke kupathapakkhanne kummaggapaṭipanne satte disvā mahatā saṃvegabhayena mānasaṃ saṃvejetabbaṃ. Idaṃ mahārāja suriyassa chaṭṭhaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja suriyo kalyāṇapāpake dasseti, evameva kho mahārāja yoginā yogāvacarena indriyabala-bojjhanga-satipaṭṭhāna-sammappadhāna-iddhipāda-lokiyalokuttaradhammā dassetabbā. Idaṃ mahārāja suriyassa sattamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Vangīsena:
Yathā pi suriyo udayanto rūpaṃ dasseti pāṇinaṃ,
suciñ-ca asuciñ-cāpi, kalyāṇañ-cāpi pāpakaṃ,
Tathā bhikkhu dhammadharo avijjāpihitaṃ janaṃ
pathaṃ dasseti vividhaṃ, ādicco v'; udayaṃ yathā ti.
Bhante Nāgasena, Sakkassa tīṇi angāni gahetabbānīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti.
- Yathā mahārāja Sakko ekantasukhasamappito, evameva kho mahārāja yoginā yogāvacarena ekantapavivekasukhābhiratena bhavitabbaṃ. Idaṃ mahārāja Sakkassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja Sakko deve disvā paggaṇhāti hāsam-abhijaneti, evameva kho mahārāja yoginā yogāvacarena kusalesu dhammesu alīnam-atanditaṃ santaṃ mānasaṃ paggahetabbaṃ, hāsam-abhijanetabbaṃ, uṭṭhahitabbaṃ ghaṭitabbaṃ vāyamitabbam.


[page 391]
391
[... content straddling page break has been moved to the page above ...] Idaṃ mahārāja Sakkassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja Sakkassa anabhirati na uppajjati, evam-eva kho mahārāja yoginā yogāvacarena suññāgāre anabhirati na uppādetabbā. Idaṃ mahārāja Sakkassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Subhūtinā:
Sāsane te mahāvīra yato pabbajito ahaṃ,
nābhijānāmi uppannaṃ mānasaṃ kāmasaṃhitan-ti.
Bhante Nāgasena, cakkavattissa cattāri angāni gahetabbānīti yaṃ vadesi, katamāni tāni cattāri angāni gahetabbānīti. - Yathā mahārāja cakkavattī catuhi sangahavatthūhi janaṃ sangaṇhāti, evam-eva kho mahārāja yoginā yogāvacarena catassannaṃ parisānaṃ mānasaṃ sangahetabbaṃ anuggahetabbaṃ sampahaṃsetabbaṃ. Idaṃ mahārāja cakkavattissa paṭhamaṃ angaṃ gahetabbaṃ.
Puna ca paraṃ mahārāja cakkavattissa vijite corā na uṭṭhahanti, evam-eva kho mahārāja yoginā yogāvacarena kāmarāga-byāpāda-vihiṃsāvitakkā na uppādetabbā.
Idaṃ mahārāja cakkavattissa dutiyaṃ angaṃ gahetabbaṃ.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena:
Vitakkūpasame ca yo rato
asubhaṃ bhāvayatī sadā sato,
esa kho byantikāhiti,
esa-cchecchati Mārabandhanan-ti.
Puna ca paraṃ mahārāja cakkavattī divase divase samuddapariyantaṃ mahāpaṭhaviṃ anuyāyati kalyāṇapāpakāni vicinamāno, evam-eva kho mahārāja yoginā yogāvacarena kāyakammaṃ vacīkammaṃ manokammaṃ divase divase paccavekkhitabbaṃ: kin-nu kho me imehi tīhi ṭhānehi anupavajjassa divaso vītivattatīti. Idaṃ mahārāja cakkavattissa tatiyaṃ angaṃ gahetabbaṃ.


[page 392]
392
[... content straddling page break has been moved to the page above ...] Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Ekuttarikanikāyavare: Kathambhūtassa me rattindivā vītipatantīti pabbajitena abhiṇhaṃ paccavekkhitabban-ti. Puna ca paraṃ mahārāja cakkavattissa abbhantarabāhirārakkhā susaṃvihitā hoti, evam-eva kho mahārāja yoginā yogāvacarena abbhantarānaṃ bāhirānaṃ kilesānaṃ ārakkhāya satidovāriko ṭhapetabbo. Idaṃ mahārāja cakkavattissa catutthaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena: Satidovāriko bhikkhave ariyasāvako akusalaṃ pajahati kusalaṃ bhāveti, sāvajjaṃ pajahati anavajjaṃ bhāveti, suddham-attānaṃ pariharatīti.
Uddānaṃ: Paṭhavī āpo ca tejo ca vāyo ca pabbatena ca
ākāso canda-suriyo ca Sakko ca cakkavattinā ti.
Tatiyo vaggo.
Bhante Nāgasena, upacikāya ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti.- Yathā mahārāja upacikā uparicchadanaṃ katvā attānaṃ pidahitvā gocarāya carati, evam-eva kho mahārāja yoginā yogāvacarena sīlasaṃvarachadanaṃ katvā mānasaṃ pidahitvā piṇḍāya caritabbaṃ. Sīlasaṃvarachadanena kho mahārāja yogī yogāvacaro sabbabhayasamatikkanto hoti. Idaṃ mahārāja upacikāya ekaṃ angaṃ gahetabbaṃ.


[page 393]
393
[... content straddling page break has been moved to the page above ...] Bhāsitam-p'; etaṃ mahārāja therena Upasenena Vangantaputtena:
Sīlasaṃvarachadanaṃ yogī katvāna mānasaṃ
anupalitto lokena bhayā ca parimuccatīti.
Bhante Nāgasena, biḷārassa dve angāni gahetabbānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti.
- Yathā mahārāja biḷāro guhāgato pi susiragato pi hammiyantaragato pi unduraṃ yeva pariyesati, evam-eva kho mahārāja yoginā yogāvacarena gāmagatenāpi araññagatenāpi rukkhamūlagatenāpi suññāgāragatenāpi satataṃ samitaṃ appamattena kāyagatāsatibhojanaṃ yeva pariyesitabbaṃ. Idaṃ mahārāja biḷārassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja biḷāro āsanne yeva gocaraṃ pariyesati, evam-eva kho mahārāja yoginā yogāvacarena imesu yeva pañcas'; upādānakkhandhesu udayabbayānupassinā viharitabbaṃ: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo; iti saññā, iti saññāya samudayo, iti saññāya atthagamo; iti sankhārā, iti sankhārānaṃ samudayo, iti sankhārānaṃ atthagamo;
iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti. Idaṃ mahārāja biḷārassa dutiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena:
Na ito dūre bhavitabbaṃ, bhavaggaṃ kiṃ karissati,
paccuppannamhi vohāre sake kāyamhi vindathāti.
Bhante Nāgasena, undurassa ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti. - Yathā mahārāja unduro ito c'; ito ca vicaranto āhārūpasiṃsako yeva carati, evam-eva kho mahārāja yoginā yogāvacarena ito c'; ito ca vicarantena yoniso manasikārūpasiṃsaken'; eva bhavitabbaṃ.


[page 394]
394
[... content straddling page break has been moved to the page above ...] Idaṃ mahārāja undurassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Upasenena Vangantaputtena:
Dhammasīsaṃ karitvāna viharanto vipassako
anolīno viharati upasanto sadā sato ti.
Bhante Nāgasena, vicchikassa ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti. - Yathā mahārāja vicchiko nangulāvudho, nangulaṃ ussāpetvā carati, evam-eva kho mahārāja yoginā yogāvacarena ñāṇāvudhena bhavitabbaṃ, ñāṇaṃ ussāpetvā viharitabbaṃ. Idaṃ mahārāja vicchikassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Upasenena Vangantaputtena:
Ñāṇakhaggaṃ gahetvāna viharanto vipassako
parimuccati sabbhayā, duppasaho ca so bhave ti.
Bhante Nāgasena, nakulassa ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti. - Yathā mahārāja nakulo uragam-upagacchanto bhesajjena kāyaṃ paribhāvetvā uragam-upagacchati gahetuṃ, evam-eva kho mahārāja yoginā yogāvacarena kodhāghātabahulaṃ kalaha-viggaha-vivāda-virodhābhi- bhūtaṃ lokam-upagacchantena mettābhesajjena mānasaṃ anulimpitabbaṃ. Idaṃ mahārāja nakulassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena dhammasenāpatinā:
Tasmā sakaṃ paresam-pi, kātabbā mettabhāvanā,
mettacittena pharitabbaṃ, etaṃ buddhāna'; sāsanan-ti.


[page 395]
395
Bhante Nāgasena, jarasigālassa dve angāni gahetabbānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti. - Yathā mahārāja jarasigālo bhojanaṃ paṭilabhitvā ajigucchamāno yāvadatthaṃ āharayati, evam-eva kho mahārāja yoginā yogāvacarena bhojanaṃ paṭilabhitvā ajigucchamānena sarīrayāpanamattam-eva paribhuñjitabbaṃ.
Idaṃ mahārāja jarasigālassa paṭhamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Mahākassapena:
Senāsanamhā oruyha gāmaṃ piṇḍāya pāvisiṃ;
bhuñjantaṃ purisaṃ kuṭṭhiṃ sakkacca naṃ upaṭṭhahiṃ.
So me pakkena hatthena ālopaṃ upanāmayi,
ālopaṃ pakkhipantassa angulim-p'; ettha chijjatha.
Kuḍḍamūlañ-ca niāya ālopaṃ paribhuñjisaṃ;
bhuñjamāne va bhutte vā jeguccham-me na vijjatīti.
Puna ca paraṃ mahārāja jarasigālo bhojanaṃ paṭilabhitvā na vicināti: lūkhaṃ vā paṇītaṃ vā ti, evam-eva kho mahārāja yoginā yogāvacarena bhojanaṃ paṭilabhitvā na vicinitabbaṃ: lūkhaṃ vā paṇītaṃ vā sampannaṃ vā asampannaṃ vā ti, yathāladdhena santussitabbaṃ. Idaṃ mahārāja jarasigālassa dutiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Upasenena Vangantaputtena:
Lūkhena pi ca santusse, nāññaṃ patthe rasaṃ bahuṃ,
rasesu anugiddhassa jhāne na ramatī mano,
itarītarena santuṭṭhe sāmaññaṃ paripūratīti.
Bhante Nāgasena, migassa tīṇi angāni gahetabbānīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti.Yathā mahārāja migo divā araññe carati, rattiṃ abbhokāse, evam-eva kho mahārāja yoginā yogāvacarena divā araññe viharitabbaṃ, rattiṃ abbhokāse. Idaṃ mahārāja migassa paṭhamaṃ angaṃ gahetabbaṃ.


[page 396]
396
[... content straddling page break has been moved to the page above ...] Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Lomahaṃsanapariyāye: So kho ahaṃ Sāriputta yā tā rattiyo sītā hemantikā antaraṭṭhake himapātasamaye tathārūpāsu rattisu rattiṃ abbhokāse viharāmi, divā vanasaṇḍe; gimhānaṃ pacchime māse divā abbhokāse viharāmi, rattiṃ vanasaṇḍe ti. Puna ca paraṃ mahārāja migo sattimhi vā sare vā opatante vañceti palāyati, na kāyam-upaneti, evam-eva kho mahārāja yoginā yogāvacarena kilesesu opatantesu vañcayitabbaṃ palāyitabbaṃ, na cittam-upanetabbaṃ. Idaṃ mahārāja migassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja migo manusse disvā yena vā tena vā palāyati: mā maṃ te addasaṃsūti, evam-eva kho mahārāja yoginā yogāvacarena bhaṇḍanakalaha-viggaha-vivādasīle dussīle kusīte sangaṇikārāme disvā yena vā tena vā palāyitabbaṃ: mā maṃ te addasaṃsu ahañ-ca te mā addasan-ti. Idaṃ mahārāja migassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena dhammasenāpatinā:
Mā me kadāci pāpiccho kusīto hīnavīriyo
appassuto anācāro sameto katthacī ahū ti.
Bhante Nāgasena, gorūpassa cattāri angāni gahetabbānīti yaṃ vadesi, katamāni tāni cattāri angāni gahetabbānīti. - Yathā mahārāja gorūpo sakaṃ gehaṃ na vijahati, evam-eva kho mahārāja yoginā yogāvacarena sako kāyo na vijahitabbo: anicc-ucchādana-parimaddana-bhedana-vikiraṇa-viddhaṃsanadhammo ayaṃ kāyo ti. Idaṃ mahārāja gorūpassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja gorūpo ādiṇṇadhuro sukhadukkhena dhuraṃ vahati, evam-eva kho mahārāja yoginā yogāvacarena ādiṇṇabrahmacariyena sukhadukkhena yāva jīvitapariyādānā āpāṇakoṭikaṃ brahmacariyaṃ caritabbaṃ.


[page 397]
397
[... content straddling page break has been moved to the page above ...] Idaṃ mahārāja gorūpassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja gorūpo chandena ghāyamāno pānīyaṃ pivati, evam-eva kho mahārāja yoginā yogāvacarena ācariyupajjhāyānaṃ anusatthi chandena pemena pasādena ghāyamānena paṭiggahetabbā. Idaṃ mahārāja gorūpassa tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja gorūpo yena kenaci vāhiyamāno vahati, evam-eva kho mahārāja yoginā yogāvacarena thera-nava-majjhimabhikkhūnam-pi gihiupāsakassāpi ovādānusāsanī sirasā sampaṭicchitabbā. Idaṃ mahārāja gorūpassa catutthaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena dhammasenāpatinā:
Tadahu pabbajito santo, jātiyā sattavassiko,
so pi maṃ anusāseyya, sampaṭicchāmi matthake.
Tibbaṃ chandañ-ca pamañ-ca tasmiṃ disvā
upaṭṭhape,
ṭhapeyy'; ācariye ṭhāne, sakkacca naṃ punappunan-ti.
Bhante Nāgasena, varāhassa dve angāni gahetabbānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti.
- Yathā mahārāja varāho santatta-kaṭhite gimhasamaye sampatte udakaṃ upagacchati, evam-eva kho mahārāja yoginā yogāvacarena dosena citte āluḷita-khalita-vibbhanta-santatte sītalāmatapaṇīta-mettābhāvanaṃ upagantabbaṃ. Idaṃ mahārāja varāhassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja varāho cikkhallamudakam-upagantvā nāsikāya paṭhaviṃ khaṇitvā doṇiṃ katvā doṇikāya sayati, evam-eva kho mahārāja yoginā yogāvacarena mānase kāyaṃ nikkhipitvā ārammaṇantaragatena sayitabbaṃ.


[page 398]
398
[... content straddling page break has been moved to the page above ...] Idaṃ mahārāja varāhassa dutiyaṃ angaṃ gahetabbaṃ. bhāsitam-p'; etaṃ mahārāja therena Piṇḍolabhāradvājena:
Kāye sabhāvaṃ disvāna vicinitvā vipassako
ekākiyo adutiyo seti ārammaṇantare ti.
Bhante Nāgasena, hatthissa pañca angāni gahetabbānīti yaṃ vadesi, katamāni tāni pañca angāni gahetabbānīti. - Yathā mahārāja hatthī nāma caranto yeva paṭhaviṃ dāleti, evam-eva kho mahārāja yoginā yogāvacarena kāyaṃ sammasamānen'; eva sabbe kilesā dāletabbā. Idaṃ mahārāja hatthissa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja hatthī sabbakāyen'; eva apaloketi, ujukaṃ yeva pekkhati, na disāvidisā viloketi, evam-eva kho mahārāja yoginā yogāvacarena sabbakāyena apalokinā bhavitabbaṃ, na disāvidisā viloketabbā, na uddhaṃ ulloketabbaṃ, na adho oloketabbaṃ, yugamattaṃ pekkhinā bhavitabbaṃ. Idaṃ mahārāja hatthissa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja hatthī anibaddhasayano gocarāya-m-anugantvā na tam-eva desaṃ vāsattham-upagacchati, na dhuvapatiṭṭhālayo, evam-eva kho mahārāja yoginā yogāvacarena anibaddhasayanena bhavitabbaṃ, nirālayena piṇḍāya gantabbaṃ; yadi passati vipassako manuññaṃ patirūpaṃ ruciradese bhavaṃ maṇḍapaṃ vā rukkhamūlaṃ vā guhaṃ vā pabbhāraṃ vā, tatth'; eva vāsam-upagantabbaṃ, dhuvapatiṭṭhālayo na kātabbo. Idaṃ mahārāja hatthissa tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja hatthī udakaṃ ogāhitvā suci-vimala-sītala-salilaparipuṇṇaṃ kumud-uppala-paduma-puṇḍarīkasañchannaṃ mahatimahantaṃ padumasaraṃ ogāhitvā kīḷati gajavarakīḷaṃ,


[page 399]
399
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja yoginā yogāvacarena suci-vimalavippasanna-m-anāvila-dhammavaravāri-puṇṇaṃ vimuttikusumasañchannaṃ mahāsatipaṭṭhānapokkharaṇiṃ ogāhitvā ñāṇena sankhārā odhunitabbā vidhunitabbā, yogāvacarakīḷā kīḷitabbā. Idaṃ mahārāja hatthissa catutthaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja hatthī sato pādaṃ uddharati sato pādaṃ nikkhipati, evam-eva kho mahārāja yoginā yogāvacarena satena sampajānena pādaṃ uddharitabbaṃ, satena sampajānena pādaṃ nikkhipitabbaṃ, abhikkama-paṭikkame sammiñjana-pasāraṇe sabbattha satena sampajānena bhavitabbaṃ. Idaṃ mahārāja hatthissa pañcamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Saṃyuttanikāyavare:
Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro,
manasā saṃvaro sādhu, sādhu sabbattha saṃvaro;
sabbattha saṃvuto lajjī rakkhito ti pavuccatīti.
Uddānaṃ: Upacikā biḷāro ca unduro vicchikena ca
nakulo sigālo migo gorūpo varāho hatthinā dasāti.
Catuttho vaggo.


[page 400]
400
Bhante Nāgasena, sīhassa satta angāni gahetabbānīti yaṃ vadesi, katamāni tāni satta angāni gahetabbānīti. - Yathā mahārāja sīho nāma seta-vimala-parisuddha-paṇḍaro, evam-eva kho mahārāja yoginā yogāvacarena seta-vimala-parisuddha-paṇḍaracittena byapagatakukkuccena bhavitabbaṃ. Idaṃ mahārāja sīhassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja sīho catucaraṇo vikkantacārī, evam-eva kho mahārāja yoginā yogāvacarena caturiddhipādacaraṇena bhavitabbaṃ.
Idaṃ mahārāja sīhassa dutiyaṃ angaṃ gahetabbaṃ.
Puna ca paraṃ mahārāja sīho abhirūpa-rucira-kesarī, evam-eva kho mahārāja yoginā yogāvacarena abhirūparucira-sīla-kesarinā bhavitabbaṃ. Idaṃ mahārāja sīhassa tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja sīho jīvitapariyādāne pi na kassaci oṇamati, evam-eva kho mahārāja yoginā yogāvacarena cīvara-piṇḍapātasenāsana-gilānapaccayabhesajja-parikkhāra-pariyādāne pi na kassaci oṇamitabbaṃ. Idaṃ mahārāja sīhassa catutthaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja sīho sapadānabhakkho, yasmiṃ okāse nipatati tatth'; eva yāvadatthaṃ bhakkhayati, na varamaṃsaṃ vicināti; evameva kho mahārāja yoginā yogāvacarena sapadānabhakkhena bhavitabbaṃ, na kulāni vicinitabbāni, na pubbagehaṃ hitvā kulāni upasankamitabbāni, na bhojanaṃ vicinitabbaṃ, yasmiṃ okāse kabaḷaṃ ādiyati tasmiṃ yeva okāse bhuñjitabbaṃ sarīrayāpanamattaṃ, na varabhojanaṃ vicinitabbaṃ. Idaṃ mahārāja sīhassa pañcamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja sīho asannidhibhakkho, sakiṃ gocaraṃ bhakkhayitvā na puna taṃ upagacchati, evam-eva kho mahārāja yoginā yogāvacarena asannidhikāraparibhoginā bhavitabbaṃ. Idaṃ mahārāja sīhassa chaṭṭhaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja sīho bhojanaṃ aladdhā na paritassati,


[page 401]
401
[... content straddling page break has been moved to the page above ...] laddhā pi bhojanaṃ agadhito amucchito anajjhāpanno paribhuñjati, evam-eva kho mahārāja yoginā yogāvacarena bhojanaṃ aladdhā na paritassitabbaṃ, laddhā pi bhojanaṃ agadhitena amucchitena anajjhāpannena ādīnavadassāvinā nissaraṇapaññena paribhuñjitabbaṃ. Idaṃ mahārāja sīhassa sattamaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Saṃyuttanikāyavare theraṃ Mahākassapaṃ parikittayamānena: Santuṭṭho 'yaṃ bhikkhave Kassapo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca piṇḍapātaṃ na paritassati, laddhā ca piṇḍapātaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjatīti.
Bhante Nāgasena, cakkavākassa tīṇi angāni gahetabbānīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti. - Yathā mahārāja cakkavāko yāva jīvitapariyādānā dutiyikaṃ na vijahati, evam-eva kho mahārāja yoginā yogāvacarena yāva jīvitapariyādānā yoniso manasikāro na vijahitabbo. Idaṃ mahārāja cakkavākassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja cakkavāko sevāla-paṇaka-bhakkho, tena ca santuṭṭhiṃ āpajjati, tāya ca santuṭṭhiyā balena ca vaṇṇena ca na parihāyati, evam-eva kho mahārāja yoginā yogāvacarena yathālābhasantoso karaṇīyo. Yathālābhasantuṭṭho kho pana mahārāja yogī yogāvacaro na parihāyati sīlena, na parihāyati samādhinā, na parihāyati paññāya, na parihāyati vimuttiyā, na parihāyati vimuttiñāṇadassanena, na parihāyati sabbehi kusalehi dhammehi. Idaṃ mahārāja cakkavākassa dutiyaṃ angaṃ gahetabbaṃ.


[page 402]
402
[... content straddling page break has been moved to the page above ...] Puna ca paraṃ mahārāja cakkavāko pāṇe na viheṭhayati, evam-eva kho mahārāja yoginā yogāvacarena nihitadaṇḍena nihitasatthena lajjinā dayāpannena sabbapāṇabhūta-hitānukampinā bhavitabbaṃ. Idaṃ mahārāja cakkavākassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Cakkavākajātake:
Yo na hanti, na ghāteti, na jināti, na jāpaye,
ahiṃsā'; sabbabhūtesu veraṃ tassa na kenacīti.
Bhante Nāgasena, peṇāhikāya dve angāni gahetabbānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti.
- Yathā mahārāja peṇāhikā sakapatimhi usūyāya chāpake na posayati, evam-eva kho mahārāja yoginā yogāvacarena sakamane kilese uppanne usūyāyitabbaṃ, satipaṭṭhānena sammāsaṃvarasusire pakkhipitvā manodvāre kāyagatā sati bhāvetabbā. Idaṃ mahārāja peṇāhikāya paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja peṇāhikā pavane divasaṃ gocaraṃ caritvā sāyaṃ pakkhigaṇaṃ upeti attano guttiyā, evam-eva kho mahārāja yoginā yogāvacarena ekānikena pavivekaṃ sevitabbaṃ saṃyojanaparimuttiyā, tatra ratiṃ alabhamānena upavādabhayaparirakkhanāya sanghaṃ osaritvā sangharakkhitena vasitabbaṃ. Idaṃ mahārāja peṇāhikāya dutiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Brahmunā Sahampatinā Bhagavato santike:
Sevetha pantāni senāsanāni,
careyya saṃyojanavippamokkhā';
sace ratiṃ nādhigaccheyya tattha,
sanghe vase rakkhitatto satīmā ti.


[page 403]
403
Bhante Nāgasena, gharakapoṭassa ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti. - Yathā mahārāja gharakapoṭo paragehe vasamāno na tesaṃ kiñci bhaṇḍassa nimittaṃ gaṇhāti, majjhatto vasati saññābahulo, evam-eva kho mahārāja yoginā yogāvacarena parakulaṃ upagatena tasmiṃ kule itthīnaṃ vā purisānaṃ vā mañce vā pīṭhe vā vatthe vā alankāre vā upabhoge vā paribhoge vā bhojanavikatisu vā na nimittaṃ gahetabbaṃ, majjhattena bhavitabbaṃ, samaṇasaññā paccupaṭṭhapetabbā. Idaṃ mahārāja gharakapoṭassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Cullanāradajātake:
Pavisitvā parakulaṃ pānesu bhojanesu vā
mitaṃ khāde, mitaṃ bhuñje, na ca rūpe manaṃ kare ti.
Bhante Nāgasena, ulūkassa dve angāni gahetabbānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti. Yathā mahārāja ulūko kākehi paṭiviruddho rattiṃ kākasanghaṃ gantvā bahū pi kāke hanati, evam-eva kho mahārāja yoginā yogāvacarena aññāṇena paṭivirodho kātabbo, ekena raho nisīditvā aññāṇaṃ sampamadditabbaṃ, mūlato chinditabbaṃ. Idaṃ mahārāja ulūkassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja ulūko supaṭisallīno hoti, evam-eva kho mahārāja yoginā yogāvacarena paṭisallāṇārāmena bhavitabbaṃ paṭisallāṇaratena. Idaṃ mahārāja ulūkassa dutiyaṃ angaṃ gahetabbaṃ. Bhāsit-p'; etaṃ mahārāja Bhagavatā devātidevena Saṃyuttanikāyavare: Idha bhikkhave bhikkhu paṭisallāṇārāmo paṭisallāṇarato: idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti,


[page 404]
404
[... content straddling page break has been moved to the page above ...] ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānātīti.
Bhante Nāgasena, satapattassa ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahe tabban-ti.- Yathā mahārāja satapatto ravitvā paresaṃ khemaṃ vā bhayaṃ vā ācikkhati, evam-eva kho mahārāja yoginā yogāvacarena paresaṃ dhammaṃ desayamānena vinipātaṃ bhayato dassayitabbaṃ, nibbānaṃ khemato dassayitabbaṃ. Idaṃ mahārāja satapattassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Piṇḍolabhāradvājena:
Niraye bhayasantāsaṃ, nibbāne vipulaṃ sukhaṃ,
ubhayān'; etāni atthāni dassetabbāni yoginā ti.
Bhante Nāgasena, vaggulissa dve angāni gahetabbānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti.
- Yathā mahārāja vagguli gehaṃ pavisitvā vicaritvā nikkhamati, na tattha palibuddhati, evam-eva kho mahārāja yoginā yogāvacarena gāmaṃ piṇḍāya pavisitvā sapadānaṃ vicaritvā paṭiladdhalābhena khippam-eva nikkhamitabbaṃ, na tattha palibuddhena bhavitabbaṃ. Idaṃ mahārāja vaggulissa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja vagguli paragehe vasamāno na tesaṃ parihāniṃ karoti, evam-eva kho mahārāja yoginā yogāvacarena kulāni upasankamitvā atiyācanāya vā viññattibahulatāya vā kāyadosabahulatāya vā atibhāṇitāya vā samānasukhadukkhatāya vā na tesaṃ koci vippaṭisāro karaṇīyo, na pi tesaṃ mūlakammaṃ parihāpetabbaṃ, sabbathā vaḍḍhi yeva icchitabbā. Idaṃ mahārāja vaggulissa dutiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Dīghanikāyavare Lakkhaṇasuttante:


[page 405]
405
[... content straddling page break has been moved to the page above ...]
Saddhāya sīlena sutena buddhiyā
cāgena dhammena bahūhi sādhuhi
dhanena dhaññena ca khettavatthunā
puttehi dārehi catuppadehi ca
Nātīhi mittehi ca bandhavehi
balena vaṇṇena sukhena cūbhayaṃ
kathaṃ na hāyeyyuṃ pare ti icchati,
atthassa-m-iddhiñ-ca panābhikankhatīti.
Bhante Nāgasena, jalūkāya ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti. - Yathā mahārāja jalūkā yattha allīyati tatth'; eva daḷhaṃ allīyitvā ruhiraṃ pivati, evam-eva kho mahārāja yoginā yogāvacarena yasmiṃ ārammaṇe cittaṃ allīyati taṃ ārammaṇaṃ vaṇṇato ca saṇṭhānato ca disato ca okāsato ca paricchedato ca lingato ca nimittato ca daḷhaṃ patiṭṭhāpetvā ten'; ev'; ārammaṇena vimuttirasam-asecanakaṃ pātabbaṃ. Idaṃ mahārāja jalūkāya ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Anuruddhena:
Parisuddhena cittena ārammaṇe patiṭṭhāya
tena cittena pātabbaṃ vimuttirasam-asecanan-ti.
Bhante Nāgasena, sappassa tīṇi angāni gahetabbānīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti.
Yathā mahārāja sappo urena gacchati, evam-eva kho mahārāja yoginā yogāvacarena paññāya caritabbaṃ;
paññāya caramānassa kho mahārāja yogino cittaṃ ñāye carati, vilakkhaṇaṃ vivajjeti salakkhaṇaṃ bhāveti. Idaṃ mahārāja sappassa pathamaṃ angaṃ gahetabbaṃ.


[page 406]
406
[... content straddling page break has been moved to the page above ...] Puna ca paraṃ mahārāja sappo caramāno osadhaṃ parivajjento carati, evam-eva kho mahārāja yoginā yogāvacarena duccaritaṃ parivajjentena caritabbaṃ. Idaṃ mahārāja sappassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja sappo manusse disvā tappati socati cintayati, evam-eva kho mahārāja yoginā yogāvacarena kuvitakke vitakketvā aratiṃ uppādayitvā tappitabbaṃ socitabbaṃ cintayitabbaṃ: pamādena me divaso vītināmito, na so puna sakkā laddhun-ti. Idaṃ mahārāja sappassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhallāṭiyajātake dvinnaṃ kinnarānaṃ:
Yam-ekarattiṃ vippavasimha ludda,
akāmakā, aññamaññaṃ sarantā,
tam-ekarattiṃ anutappamānā
socāma, sā ratti punan-na hessatīti.
Bhante Nāgasena, ajagarassa ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti. - Yathā mahārāja ajagaro mahatimahākāyo bahū pi divase ūnūdaro dīnataro kucchipūraṃ āhāraṃ na labhati, aparipuṇṇo yeva yāvad-eva sarīrayāpanamattakena yāpeti, evam-eva kho mahārāja yogino yogāvacarassa bhikkhācariyapasutassa parapiṇḍam-upagatassa paradinnapāṭikankhissa sayaṃgāhapaṭiviratassa dullabhaṃ udaraparipūraṃ āhāraṃ, api ca atthavasikena kulaputtena cattāro pañca ālope abhuñjitvā avasesaṃ udakena paripūretabbaṃ. Idaṃ mahārāja ajagarassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena dhammasenāpatinā:


[page 407]
407
Allaṃ sukkhañ-ca bhuñjanto na bāḷhaṃ suhito siyā,
ūnūdaro mitāhāro sato bhikkhu paribbaje.
Cattāro pañca ālope abhutvā udakaṃ pive,
alam-phāsuvihārāya pahitattassa bhikkhuno ti.
Uddānaṃ: Kesarī cakkavāko ca peṇāhi gharakapoṭako
ulūko satapatto ca vaggulī ca jalūpikā
sappo ajagaro c'; eva, vaggo tena pavuccatīti.
Pañcamo vaggo.
Bhante Nāgasena, panthamakkaṭakassa ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti. - Yathā mahārāja panthamakkaṭako panthe makkaṭajālavitānaṃ katvā yadi tattha jālake laggati kimi vā makkhikā vā paṭango vā, taṃ gahetvā bhakkhayati, evam-eva kho mahārāja yoginā yogāvacarena chasu dvāresu satipaṭṭhānajālavitānaṃ katvā yadi tattha kilesamakkhikā bajjhanti, tatth'; eva ghātetabbā.
Idaṃ mahārāja panthamakkaṭakassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Anuruddhena:
Cittaṃ niyame chasu dvāresu satipaṭṭhānavaruttame,
kilesā tattha laggā ce hantabbā te vipassinā ti.
Bhante Nāgasena, thanasitadārakassa ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti.


[page 408]
408
[... content straddling page break has been moved to the page above ...] - Yathā mahārāja thanasitadārako sakatthe laggati, khīratthiko rodati, evam-eva kho mahārāja yoginā yogāvacarena sadatthe laggitabbaṃ, sabbattha dhammañāṇena bhavitabbaṃ, uddese paripucchāya sammappayoge paviveke garusaṃvāse kalyāṇamittasevane. Idaṃ mahārāja thanasitadārakassa ekaṃ angaṃ gahetabbaṃ.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Dīghanikāyavare Parinibbānasuttante: Ingha tumhe Ānanda sadatthe ghaṭatha, sadatthe anuyuñjatha, sadatthe appamattā ātāpino pahitattā viharathāti.
bhante Nāgasena, cittakadharakummassa ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ nagaṃ gahetabban-ti. - Yathā mahārāja cittakadharakummo udakabhayā udakaṃ pariyajjetvā vicarati, tāya ca pana udakaṃ parivajjanāya āyunā na parihāyati, evameva kho mahārāja yoginā yogāvacarena pamāde bhayadassāvinā bhavitabbaṃ, appamāde guṇavisesadassāvinā, tāya ca pana bhayadassāvitāya na parihāyati sāmaññā, nibbānassa santike upeti. Idaṃ mahārāja cittakadharakummassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Dhammapade:
Appamādarato bhikkhu, pamāde bhayadassivā,
abhabbo parihānāya nibbānass'; eva santike ti.
Bhante Nāgasena, pavanassa pañca angāni gahetabbānīti yaṃ vadesi, katamāni tāni pañca angāni gahetabbānīti. - Yathā mahārāja pavanaṃ nāma asucijanaṃ paṭicchādeti, evam-eva kho mahārāja yoginā yogāvacarena paresaṃ aparaddhaṃ khalitaṃ paṭicchādetabbaṃ, na vivaritabbaṃ. Idaṃ mahārāja pavanassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja pavanaṃ suññaṃ pacurajanehi, evam-eva kho mahārāja yoginā yogāvacarena rāga-dosa-moha-māna-diṭṭhijālehi sabbehi ca kilesehi suññena bhavitabbaṃ.


[page 409]
409
[... content straddling page break has been moved to the page above ...] Idaṃ mahārāja pavanassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja pavanaṃ vivittaṃ janasambādharahitaṃ, evameva kho mahārāja yoginā yogāvacarena pāpakehi akusalehi dhammehi anariyehi pavivittena bhavitabbaṃ. Idaṃ mahārāja pavanassa tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ maharāja pavanaṃ santaṃ parisuddhaṃ, evam-eva kho mahārāja yoginā yogāvacarena santena parisuddhena bhavitabbaṃ, nibbutena pahīnamānena pahīnamakkhena bhavitabbaṃ. Idaṃ mahārāja pavanassa catutthaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja pavanaṃ ariyajanasaṃsevitaṃ, evam-eva kho mahārāja yoginā yogāvacarena ariyajanasaṃsevitena bhavitabbaṃ. Idaṃ mahārāja pavanassa pañcamaṃ angaṃ gahetabbaṃ.
Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Saṃyuttanikāyavare:
Pavivittehi ariyehi pahitattehi jhāyihi
niccaṃ āraddhaviriyehi paṇḍitehi sahā vase ti.
Bhante Nāgasena, rukkhassa tīṇi angāni gahetabbānīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti.
- Yathā mahārāja rukkho nāma pupphaphaladharo, evam-eva kho mahārāja yoginā yogāvacarena vimuttipuppha-sāmaññaphala-dhārinā bhavitabbaṃ. Idaṃ mahārāja rukkhassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja rukkho upagatānam-anuppaviṭṭhānaṃ janānaṃ chāyaṃ deti, evam-eva kho mahārāja yoginā yogāvacarena upagatānam-anuppaviṭṭhānaṃ puggalānaṃ āmisapaṭisanthārena vā dhammapaṭisanthārena vā paṭisantharitabbaṃ. Idaṃ mahārāja rukkhassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja rukkho chāyāvemattaṃ na karoti,


[page 410]
410
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja yoginā yogāvacarena sabbasattesu vemattatā na kātabbā, cora-vadhaka-paccatthikesu pi attani pi samasamā mettābhāvanā kātabbā: kin-ti ime sattā averā abyāpajjhā anīghā sukhī attānaṃ parihareyyun-ti. Idaṃ mahārāja rukkhassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena dhammasenāpatinā:
Vadhake Devadattamhi, core Angulimālake,
Dhanapāle, Rāhule c'; eva, sabbattha samako Munīti.
Bhante Nāgasena, meghassa pañca angāni gahetabbānīti yaṃ vadesi, katamāni tāni pañca angāni gahetabbānīti. - Yathā mahārāja megho uppannaṃ rajojallaṃ vūpasameti, evam-eva kho mahārāja yoginā yogāvacarena uppannaṃ kilesarajojallaṃ vūpasametabbaṃ. Idaṃ mahārāja meghassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja megho paṭhaviyā uṇhaṃ nibbāpeti, evam-eva kho mahārāja yoginā yogāvacarena mettābhāvanāya sadevako loko nibbāpetabbo. Idaṃ mahārāja meghassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja megho sabbabījāni virūhāpeti, evam-eva kho mahārāja yoginā yogāvacarena sabbasattānaṃ saddhaṃ uppādetvā taṃ saddhābījaṃ tīsu sampattisu ropetabbaṃ, dibbamānusikāsu sampattisu yāva paramatthanibbānasukhasampatti. Idaṃ mahārāja meghassa tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja megho ututo samuṭṭhahitvā dharaṇitalaruhe tiṇa-rukkha-latā-gumbaosadhi-vanaspatayo parirakkhati, evam-eva kho mahārāja yoginā yogāvacarena yoniso manasikāraṃ nibbattetvā tena yoniso manasikārena samaṇadhammo parirakkhitabbo, yoniso manasikāramūlakā sabbe kusalā dhammā. Idaṃ mahārāja meghassa catutthaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja megho vassamāno nadī-taḷāka-pokkharaṇiyo kandara-padara-sara-sobbha-udapānāni ca paripūreti udakadhārāhi,


[page 411]
411
[... content straddling page break has been moved to the page above ...] evam-eva kho mahārāja yoginā yogāvacarena āgamapariyattiyā dhammamegham-abhivassayitvā adhigamakāmānaṃ mānasaṃ paripūrayitabbaṃ.
Idaṃ mahārāja meghassa pañcamaṃ angaṃ gahetabbaṃ.
Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena dhammasenāpatinā:
Bodhaneyyaṃ janaṃ disvā satasahasse pi yojane
khaṇena upagantvāna bodheti taṃ Mahāmunīti.
Bhante Nāgasena, maṇiratanassa tīṇi angāni gahetabbānīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti. - Yathā mahārāja maṇiratanaṃ ekantaparisuddhaṃ, evam-eva kho mahārāja yoginā yogāvacarena ekantaparisuddhājīvena bhavitabbaṃ. Idaṃ mahārāja maṇiratanassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja maṇiratanaṃ na kenaci saddhiṃ missīyati, evam-eva kho mahārāja yoginā yogāvacarena pāpehi pāpasahāyehi saddhiṃ na missitabbaṃ. Idaṃ mahārāja maṇiratanassa dutiyaṃ angaṃ gahetabbaṃ.
Puna ca paraṃ mahārāja maṇiratanaṃ jātiratanehi yojīyati, evam-eva kho mahārāja yoginā yogāvacarena uttamavarajātimantehi saddhiṃ saṃvasitabbaṃ, paṭipannakaphalaṭṭha-sekhaphalasamangīhi sotāpanna-sakadāgāmianāgāmi-arahanta-tevijja-chaḷabhiñña-samaṇa-maṇiratanehi saddhiṃ saṃvasitabbaṃ. Idaṃ mahārāja maṇiratanassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Suttanipāte:
Suddhā suddhehi saṃvāsaṃ kappayavho patissatā,
tato samaggā nipakā dukkhass'; antaṃ karissathāti.


[page 412]
412
Bhante Nāgasena, māgavikassa cattāri angāni gahetabbānīti yaṃ vadesi, katamāni tāni cattāri angāni gahetabbānīti. - Yathā mahārāja māgaviko appamiddho hoti, evam-eva kho mahārāja yoginā yogāvacarena appamiddhena bhavitabbaṃ. Idaṃ mahārāja māgavikassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja māgaviko migesu yeva cittaṃ upanibandhati, evam-eva kho mahārāja yoginā yogāvacarena ārammaṇesu yeva cittaṃ upanibandhitabbaṃ. Idaṃ mahārāja māgavikassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja māgaviko kālaṃ kammassa jānāti, evam-eva kho mahārāja yoginā yogāvacarena paṭisallāṇassa kālo jānitabbo:
ayaṃ kālo paṭisallāṇassa, ayaṃ kālo nikkhamanāyāti.
Idaṃ mahārāja māgavikassa tatiyaṃ angaṃ gahetabbaṃ.
Puna ca paraṃ mahārāja māgaviko migaṃ disvā hāsamabhijaneti: imaṃ lacchāmīti, evam-eva kho mahārāja yoginā yogāvacarena ārammaṇe abhiramitabbaṃ, hāsamabhijanetabbaṃ: uttariṃ visesam-adhigacchissāmīti.
Idaṃ mahārāja māgavikassa catutthaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Mogharājena:
Ārammaṇe labhitvāna pahitattena bhikkhunā
bhiyyo hāso janetabbo: adhigacchissāmi uttarin-ti.
Bhante Nāgasena, bāḷisikassa dve angāni gahetabbānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti. - Yathā mahārāja bāḷisiko baḷisena macche uddharati, evam-eva kho mahārāja yoginā yogāvacarena ñāṇena uttariṃ sāmaññaphalāni uddharitabbāni. Idaṃ mahārāja bāḷisikassa paṭhamaṃ angaṃ gahetabbaṃ.
Puna ca paraṃ mahārāja bāḷisiko parittakaṃ vadhitvā vipulaṃ lābham-adhigacchati, evam-eva kho mahārāja yoginā yogāvacarena parittalokāmisamattaṃ pariccajitabbaṃ;


[page 413]
413
[... content straddling page break has been moved to the page above ...] lokāmisamattaṃ mahārāja pariccajitvā yogī yogāvacaro vipulaṃ sāmaññaphalam-adhigacchati. Idaṃ mahārāja bāḷisikassa dutiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Rāhulena:
Suññatañ-cānimittañ-ca vimokkhañ-cāppaṇihitaṃ
caturo phale chaḷ-abhiññā, cajitvā lokāmisaṃ, labhe ti.
Bhante Nāgasena, tacchakassa dve angāni gahetabbānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti. - Yathā mahārāja tacchako kāḷasuttaṃ anulometvā rukkhaṃ tacchati, evam-eva kho mahārāja yoginā yogāvacarena Jinasāsanam-anulomayitvā sīlapaṭhaviyaṃ patiṭṭhahitvā saddhāhatthena paññāvāsiṃ gahetvā kilesā tacchetabbā. Idaṃ mahārāja tacchakassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja tacchako phegguṃ apaharitvā sāram-ādiyati, evam-eva kho mahārāja yoginā yogāvacarena sassataṃ, ucchedaṃ, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, taduttamaṃ aññad-uttamaṃ, akaṭam-abhabbaṃ, apurisakāraṃ, abrahmacariyavāsaṃ, sattavināsaṃ navasattapātubhāvaṃ, sankhārasassatabhāvaṃ, yo karoti so paṭisamvedeti, añño karoti añño paṭisaṃvedeti, kammaphaladassanā ca kiriyaphaladiṭṭhi ca, iti evarūpāni c'; eva aññāni ca vivādapathāni apanetvā sankhārānaṃ sabhāvaṃ paramasuññataṃ nirīha-nijjīvataṃ accantaṃ suññataṃ ādiyitabbaṃ. Idaṃ mahārāja tacchakassa dutiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Suttanipāte:


[page 414]
414
Kāraṇḍavaṃ niddhamatha, kasambuñ-cāpakassatha,
tato palāpe vāhetha, assamaṇe samaṇamānine.
Niddhamitvāna pāpicche pāpāacāragocare
suddhā suddhehi saṃvāsaṃ kappayavho patissatā ti.
Uddānaṃ: Makkaṭo dārako kummo vanaṃ rukkho ca pañcamo,
megho maṇi māgaviko bāḷisī tacchakena cāti.
Chaṭṭho vaggo.
Bhante Nāgasena, kumbhassa ekaṃ angaṃ gahetabban-ti yaṃ vadesi, kataman-taṃ ekaṃ angaṃ gahetabban-ti. - Yathā mahārāja kumbho sampuṇṇo na saṇati, evam-eva kho mahārāja yoginā yogāvacarena āgame adhigame pariyattiyaṃ sāmaññe pāramiṃ patvā na saṇitabbaṃ, na tena māno karaṇīyo, na dappo dassetabbo, nihatamānena nihatadappena bhavitabbaṃ ujukena amukharena avikatthinā. Idaṃ mahārāja kumbhassa ekaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena Suttanipāte:
Yad-ūnakaṃ taṃ saṇati, yaṃ pūraṃ santam-
eva taṃ;
rittakumbhūpamo bālo, rahado pūro va paṇḍito ti.
Bhante Nāgasena, kālāyasassa dve angāni gahetabbānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti.


[page 415]
415
[... content straddling page break has been moved to the page above ...] - Yathā mahārāja kāḷāyaso suthito va vahati, evam-eva kho mahārāja yogino yogāvacarassa mānasaṃ yoniso manasikāre appitaṃ vahati. Idaṃ mahārāja kāḷāyasassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja kāḷāyaso sakiṃ pītaṃ udakaṃ na vamati, evam-eva kho mahārāja yoginā yogāvacarena yo sakiṃ upanno pasādo na puna so vamitabbo: uḷāro so Bhagavā sammāsambuddho, svākkhāto dhammo, supaṭipanno sangho ti; rūpaṃ aniccaṃ, vedanā aniccā, saññā aniccā, sankhārā aniccā, viññāṇaṃ aniccan-ti yaṃ sakiṃ uppannaṃ ñāṇaṃ na puna taṃ vamitabbaṃ. Idaṃ mahārāja kāḷāyasassa dutiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena:
Dassanamhi parisodhito naro
ariyadhamme niyato visesagū
na pavedhati anekabhāgaso,
sabbato ca mukhabhāvānam-eva so ti.
Bhante Nāgasena, chattassa tīṇi angāni gahetabbānīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti.
- Yathā mahārāja chattaṃ uparimuddhani carati, evameva kho mahārāja yoginā yogāvacarena kilesānaṃ uparimuddhani-carena bhavitabbaṃ. Idaṃ mahārāja chattassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja chattaṃ muddhanupatthambhaṃ hoti, evam-eva kho mahārāja yoginā yogāvacarena yoniso manasikārupatthambhena bhavitabbaṃ. Idaṃ mahārāja chattassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja chattaṃ vātātapameghavuṭṭhiyo paṭihanti, evam-eva kho mahārāja yoginā yogāvacarena nānāvidhadiṭṭhi-puthusamaṇabrāhmaṇānaṃ matavāta-tividhaggisantāpa-kilesavuṭṭhiyo paṭihantabbā.


[page 416]
416
[... content straddling page break has been moved to the page above ...] Idaṃ mahārāja chattassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena dhammasenāpatinā:
Yathā pi chattaṃ vipulaṃ acchiddaṃ thirasaṃhataṃ
vātātapaṃ nivāreti, mahatī devavuṭṭhiyo,
Tath'; eva Buddhaputto pi sīlacchattadharo suci
kilesavuṭṭhiṃ vāreti santāpatividhaggayo ti.
Bhante Nāgasena, khettassa tīṇi angāni gahetabbānīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti.
- Yathā mahārāja khettaṃ mātikāsampannaṃ hoti, evam-eva kho mahārāja yoginā yogāvacarena sucaritavattapaṭivatta-mātikāsampannena bhavitabbaṃ. Idaṃ mahārāja khettassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja khettaṃ mariyādāsampannaṃ hoti, tāya ca mariyādāya udakaṃ rakkhitvā dhaññaṃ paripācenti, evam-eva kho mahārāja yoginā yogāvacarena sīla-hiri-mariyādāsampannena bhavitabbaṃ, tāya ca sīla-hiri-mariyādāya sāmaññaṃ rakkhitvā cattāri sāmaññaphalāni gahetabbāni. Idaṃ mahārāja khettassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja khettaṃ uṭṭhānasampannaṃ hoti kassakassa hāsajanakaṃ, appam-pi bījaṃ vuttaṃ bahu hoti, bahu vuttaṃ bahutaraṃ hoti, evam-eva kho mahārāja yoginā yogāvacarena uṭṭhānasampannena vipulaphaladāyinā bhavitabbaṃ, dāyakānaṃ hāsajanakena bhavitabbaṃ, yathā appaṃ dinnaṃ bahu hoti, bahu dinnaṃ bahutaraṃ hoti. Idaṃ mahārāja khettassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Upālinā Vinayadharena:
Khettūpamena bhavitabbaṃ uṭṭhānavipuladāyinā;
esa khettavaro nāma yo dadāti vipulaṃ phalan-ti.


[page 417]
417
Bhante Nāgasena, agadassa dve angāni gahetabbānīti yaṃ vadesi, katamāni tāni dve angāni gahetabbānīti. Yathā mahārāja agade kimī na saṇṭhahanti, evam-eva kho mahārāja yoginā yogāvacarena mānase kilesā na saṇṭhapetabbā. Idaṃ mahārāja agadassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja agado daṭṭhaphuṭṭha-diṭṭha-asita-pīta-khāyita-sāyitaṃ sabbaṃ visaṃ paṭihanti, evam-eva kho mahārāja yoginā yogāvacarena rāga-dosa-moha-māna-diṭṭhi-visaṃ sabbaṃ paṭihanitabbaṃ. Idaṃ mahārāja agadassa dutiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja Bhagavatā devātidevena:
Sankhārānaṃ sabhāvatthaṃ daṭṭhukāmena yoginā
agadeneva hotabbaṃ kilesavisanāsane ti.
Bhante Nāgasena, bhojanassa tīṇi angāni gahetabbānīti yaṃ vadesi, katamāni tāni tīṇi angāni gahetabbānīti. - Yathā mahārāja bhojanaṃ sabbasattānaṃ upatthambho, evam-eva kho mahārāja yoginā yogāvacarena sabbasattānaṃ maggupatthambhena bhavitabbaṃ. Idaṃ mahārāja bhojanassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja bhojanaṃ sattānaṃ balaṃ vaḍḍheti, evam-eva kho mahārāja yoginā yogāvacarena puññavaḍḍhiyā vaḍḍhitabbaṃ. Idaṃ mahārāja bhojanassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja bhojanaṃ sabbasattānaṃ abhipatthitaṃ, evam-eva kho mahārāja yoginā yogāvacarena sabbalokābhipatthitena bhavitabbaṃ. Idaṃ mahārāja bhojanassa tatiyaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Mahāmoggallānena:


[page 418]
418
Saṃyamena niyamena sīlena paṭipattiyā
patthitena bhavitabbaṃ sabbalokassa yoginā ti.
Bhante Nāgasena, issatthassa cattāri angāni gahetabbānīti yaṃ vadesi, katamāni tāni cattāri angāni gahetabbānīti. - Yathā mahārāja issattho sare pātayanto ubho pāde paṭhaviyaṃ daḷhaṃ patiṭṭhāpeti, jaṇṇū avekallaṃ karoti, sarakalāpaṃ kaṭisandhimhi ṭhapeti, kāyaṃ upatthaddhaṃ karoti, dve hatthe sandhiṭṭhānaṃ āropeti, muṭṭhiṃ pīḷayati, anguliyo nirantaraṃ karoti, gīvaṃ paggaṇhāti, cakkhūni mukhañ-ca pidahati, nimittaṃ ujuṃ karoti, hāsam uppādeti: vijjhissāmīti; evam-eva kho mahārāja yoginā yogāvacarena sīlapaṭhaviyaṃ viriyapāde patiṭṭhāpetabbaṃ, khantisoraccaṃ avekallaṃ kātabbaṃ, saṃvare cittaṃ ṭhapetabbaṃ, saṃyamaniyame attā upanetabbo, icchāmucchā pīḷayitabbā, yoniso manasikāre cittaṃ nirantaraṃ kātabbaṃ, viriyaṃ paggahetabbaṃ, cha dvārā pidahitabbā, sati upaṭṭhāpetabbā, hāsam-uppādetabbaṃ:
sabbakilese ñāṇanārācena vijjhissāmīti. Idaṃ mahārāja issatthassa paṭhamaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja issattho āḷakaṃ pariharati vanka-jimha[kuṭila-nārācassa ujukaraṇāya, evam-eva kho mahārāja yoginā yogāvacarena imasmiṃ kāye satipaṭṭhāna-āḷakaṃ pariharitabbaṃ vanka-jimha-kuṭila-cittassa ujukaraṇāya. Idaṃ mahārāja issatthassa dutiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja issattho lakkhe upāseti, evam-eva kho mahārāja yoginā yogāvacarena imasmiṃ kāye upāsitabbaṃ; kathaṃ mahārāja yoginā yogāvacarena imasmiṃ kāye upāsitabbaṃ; aniccato upāsitabbaṃ, dukkhato upāsitabbaṃ, anattato upāsitabbaṃ, rogato-pegaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhanguto addhuvato attāṇato aleṇato asaraṇato asaraṇībhūtato rittato suññato ādīnavato asārato aghamūlato vadhakato sāsavato sankhatato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokadhammato paridevadhammato upāyāsadhammato sankilesadhammato,


[page 419]
419
[... content straddling page break has been moved to the page above ...] evaṃ kho mahārāja yoginā yogāvacarena imasmiṃ kāye upāsitabbaṃ.
Idaṃ mahārāja issatthassa tatiyaṃ angaṃ gahetabbaṃ. Puna ca paraṃ mahārāja issattho sāyapātaṃ upāsati, evam-eva kho mahārāja yoginā yogāvacarena sāyapātaṃ ārammaṇe upāsitabbaṃ. Idaṃ mahārāja issatthassa catutthaṃ angaṃ gahetabbaṃ. Bhāsitam-p'; etaṃ mahārāja therena Sāriputtena dhammasenāpatinā:
Yathā issatthako nāma sāyapātaṃ upāsati.
upāsanaṃ na riñcanto labhate bhattavetanaṃ:
Tath'; eva Buddhaputto pi karoti kāyupāsanaṃ,
kāyupāsanaṃ na riñcanto arahattam-adhigacchatīti.
Issatthassa pañhaṃ pañcamaṃ.
Iti chasu kaṇḍesu bāvīsativaggapatimaṇḍitesu dvāsaṭṭhiadhikā dvesatā imasmiṃ potthake āgatā Milindapañhā samattā.
Anāgatā ca pana dvācattālīsā honti. Agatā ca anāgatā ca sabbā samodhānetvā catuhi adhikā tisatapañhā honti. Sabbā va Milindapañhā ti sankhaṃ gacchanti.]
[Rañño ca therassa ca pucchāvissajjanāvasāne caturāsītisatasahassa-yojana-bahalā udakapariyantaṃ katvā ayaṃ mahāpaṭhavī chadhā pakampittha, vijjullatā nicchariṃsu, devatā dibbapupphavassaṃ pavassiṃsu, Mahābrahmā sādhukāram-adāsi, mahāsamuddakucchiyaṃ meghatthanitanigghoso viya mahāghoso ahosi. Iti so Milindo rājā ca orodhagaṇā ca sirasā añjalimpaṇāmetvā vandiṃsu.


[page 420]
420
Milindo rājā ativiya pamuditahadayo sumathitamānahadayo Buddhasāsane sāramatino ratanattaye sunikkankho niggumbo nitthaddho hutvā therassa guṇesu pabbajjā-supaṭipadā-iriyāpa- thesu ca ativiya pasanno vissattho nirālayo nihatamānadappo uddhaṭadāṭho viya bhujagindo evam-āha: Sādhu sādhu bhante Nāgasena, Buddhavisayo pañho tayā vissajjito; imasmiṃ Buddhasāsane ṭhapetvā dhammasenāpati-Sāriputtattheraṃ añño tayā sadiso pañhavissajjane na-tthi. Khamatha me bhante Nāgasena mama accayaṃ. Upāsakaṃ maṃ bhante Nāgasena dhāretha, ajjatagge pāṇupetaṃ saraṇaṃ gatan-ti.
Tadā rājā balakāyehi Nāgasenatheraṃ payirupāsitvā Milindaṃ nāma vihāraṃ kāretvā therassa niyyādetvā catuhi paccayehi koṭisatehi khīṇāsavehi bhikkhūhi Nāgasenatheraṃ paricari.
Puna pi therassa paññāya pasīditvā puttassa rajjaṃ niyyādetvā agārasmā anagāriyaṃ pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇīti. Tena vuttaṃ:
Paññā pasatthā lokasmiṃ, kathā saddhammaṭṭhitiyā,
paññāya vimatiṃ hantvā santiṃ papponti paṇḍitā.
Yasmiṃ khandhe ṭhitā paññā, sati yattha anūnakā,
pūjāvisesassa dharo aggo so va anuttaro.
Tasmā hi paṇḍito poso sampassaṃ attham-attano
paññāvantābhipūjeyya, cetiyaṃ viya pūjiyan-ti.
Milindassa c'; eva Nāgasenatherassa ca
pañhā-veyyākaraṇa-pakaraṇaṃ
samattaṃ.|