Milindapanho Based on the edition by V. Trenckner: The Milindapa¤ho : Being Dialogues between King Milinda and the Buddhist Sage Nāgasena, London : Pali Text Society 1890. (Reprinted 1928, 1962, 1986) Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 3.12.2014] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. ANNOTATED VERSION Please, note that the footnote numbers refer to the respective line of the page. #<...># = BOLD %<...>% = ITALICS \<...>\ = REDLINE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ #<[page 001]># %< 1>% NAMO TASSA BHAGAVATO ARAHATO SAMMâSAMBUDDHASSA. Milindo nāma so rājā Sāgalāyam-puruttame upaga¤chi Nāgasenaü, Gangā va yatha sāgaraü. Asajja rājā citrakathiü ukkādhāraü tamonudaü apucchi nipuõe pa¤he ņhānāņhānagate puthå. Pucchāvissajjanā c' eva gambhãratthåpanissitā hadayangamā kaõõasukhā abbhutā lomahaüsanā. Abhidhammavinayogāëhā suttajālasamatthitā Nāgasenakathā citrā opammehi nayehi ca. Tattha ¤āõaü paõidhāya hāsayitvāna mānasaü suõotha nipuõe pa¤he kankhāņhānavidālane ti. Taüyathā 'nusåyate.- Atthi Yonakānaü nānāpuņa- bhedanaü Sāgalan-nāma nagaram nadã-pabbata-sobhitaü ramaõãya-bhåmippadesabhāgaü ārām-uyyānopavana-ta- ëāka-pokkharaõã-sampannaü nadã-pabbata-vana-rāma- õeyyakaü sutavantanimmitaü nihata-paccatthika-paccā- mittaü anupapãëitaü vividha-vicitra-daëha-m-aņņāla-koņņa- kaü varapavara-gopuratoraõaü gambhãraparikhā-paõķara- pākāra-parikkhittantepuraü suvibhatta-vãthi-caccara-ca- tukka-singhāņakaü suppasāritānekavidha-varabhaõda- #<[page 002]># %< 2>% paripåritantarāpaõaü vividha-dānagga-sata-samupasobhi- taü Himagirisikharasankāsa-varabhavanasatasahassa-pati- maõķitaü gaja-haya-ratha-patti-samākulaü abhiråpa- naranāri-gaõānucaritaü ākiõõa-janamanussaü puthu-khat- tiya-brāhmaõa-vessa-suddaü vividha-samanabrāhmaõa- sabhājana-sanghaņitaü bahuvidhavijjāvanta-naravãra-nise- vitaü Kāsika-koņumbarakādi-nānāvidha-vatthāpaõa-sam- pannaü suppasārita-rucira-bahuvidha-pupphagandhāpaõa- gandhagandhitaü āsiüsaniya-bahuratana-paripåritaü di- sāmukha-suppasāritāpaõa-singāravāõijagaõānucaritaü ka- hāpaõa-rajata-suvaõõa-kaüsa-patthara-paripåraü paj- jotamāna-nidhi-niketaü pahåta-dhanadha¤¤a-vittåpaka- raõaü paripuõõa-kosakoņņhāgāraü bahv-annapānaü bahu- vidha-khajja-bhojja-leyya-peyya-sāyaniyaü Uttarakuru- sankāsaü sampannasassaü Aëakamandā viya devapuraü. Ettha ņhatvā tesaü pubbakammaü kathetabbaü, ka- thentena ca chaddhā vibhajitvā kathetabbaü, seyyathãdaü: Pubbayogo, Milindapa¤haü, Lakkhaõapa¤haü, Meõķaka- pa¤haü, Anumānapa¤haü, Opammakathāpa¤han ti. Tat- tha Milindapa¤ho: Lakkhaõapa¤ho Vimaticchedanapa¤ho ti duvidho; Meõķakapa¤ho pi: Mahāvaggo Yogikathāpa¤ho ti duvidho. Pubbayogo ti tesaü pubbakammaü. Atãte kira Kassapassa bhagavato sāsane vattamāne Gangāya samãpe ekasmiü āvāse mahābhikkhusangho paņivasati. Tattha vattasãlasampannā bhikkhå pāto va uņņhāya yaņņhisam- mu¤janiyo ādāya buddhaguõe āvajjentā angaõaü sammaj- jitvā kacavaraü byåhaü karonti. Ath' eko bhikkhu ekaü sāmaõeraü: ehi sāmaõera, imaü kacavaraü chaķķehãti āha; so asuõanto viya gacchati. So dutiyam-pi tatiyam-pi āmantiyamāno asuõanto viya gacchat' eva. Tato so bhikkhu: dubbaco ayaü sāmaõero ti kuddho sammu¤- \<-------------------------------------------------------------------------- 6 sanghāņitaü AaC. 7 Kodu- M. 10 -singāri- BC. 13 bavha- D; bahunna- M. 17 chadhā AM. 29 chaķķh- A throughout. >/ #<[page 003]># %< 3>% janidaõķena pahāraü adāsi. Tato so rodanto bhayena kacavaraü chaķķento: Iminā 'haü kacavarachaķķana- pu¤¤akammena yāvāhaü nibbānaü pāpuõāmi etth' antare nibbattanibbattaņņhāne majjhantikasuriyo viya mahesakkho mahātejo bhaveyyan-ti paņhamapatthanaü paņņhapesi. Kacavaraü chaķķetvā nahānatthāya Gangātitthaü gato Gangāya åmivegaü gaggarāyamānaü disvā: Yāvāhaü nibbānaü pāpuõāmi etth' antare nibbattanibbattaņņhāne ayaü åmivego viya ņhānuppattikapaņibhāno bhaveyyaü akkhayapaņibhāno ti dutiyam-pi patthanaü paņņhapesi. So pi bhikkhu sammu¤janisālāya sammu¤janiü ņhapetvā nahānatthāya Gangātitthaü gacchanto sāmaõerassa pat- thanaü sutvā: esa mayā payojito pi tāva evaü pattheti, mayhaü kiü na samijjhissatãti cintetvā: Yāvāhaü nib- bānaü pāpuõāmi etth' antare nibbattanibbattaņņhāne ayaü Gangāåmivego viya akkhayapaņibhāno bhaveyyaü, iminā pucchitapucchitaü sabbaü pa¤hapaņibhānaü vijaņetuü nibbeņhetuü samattho bhaveyyan-ti patthanaü paņņhapesi. Te ubho pi devesu ca manussesu ca saüsarantā ekaü buddhantaraü khepesuü. Atha amhākaü Bhagavatā pi yathā Moggaliputta-Tissatthero dissati evam-ete pi dis- santi: Mama parinibbānato pa¤cavassasate atikkante ete uppajjissanti, yaü mayā sukhumaü katvā desitaü dham- mavinayaü taü ete pa¤hapucchana-opammayutti-vasena nijjaņaü niggumbaü katvā vibhajissantãti niddiņņhā. Tesu sāmaõero Jambudãpe Sāgalanagare Milindo nāma rājā ahosi, paõķito byatto medhāvã paņibalo, atã- tānāgata-paccuppannānaü samantayogavidhānakiriyānaü karaõakāle nisammakārã hoti; bahåni c' assa satthāni uggahitāni honti, seyyathãdaü: suti sammuti sankhyā yogā nãti visesikā gaõikā gandhabbā tikicchā cātubbedā purāõā itihāsā jotisā māyā hetu mantaõā yuddhā chandasā muddā, \<-------------------------------------------------------------------------- 9 bhaveyyaü akkhayap. bhaveyyanti AC. 30 sankhā A. 31 ganitā AC. 32 jotiyā D, jotisana B, joti M. 32 chandāsā AC, chandasa B. >/ #<[page 004]># %< 4>% vacanena ekånavãsati; vādã durāsado duppasaho, puthutit- thakarānaü aggam-akkhāyati; sakala-Jambudãpe Milin- dena ra¤¤ā samo koci nāhosi, yad-idaü thāmena javena såriyena pa¤¤āya, aķķho mahaddhano mahābhogo, anan- tabalavāhano. Ath' ekadivasaü Milindo rājā anantabalavāhanaü caturanginiü balaggasenābyåhaü dassanakamyatāya na- garā nikkhamitvā bahinagare senāgaõanaü kāretvā so rājā bhassappavādako lokāyata-vitaõķa-janasallāpa-ppa- vattakotåhalo suriyaü oloketvā amacce āmantesi: Bahu tāva divasāvaseso, kiü karissāma idān' eva nagaraü pavisitvā; atthi koci paõķito samaõo vā brāhmaõo vā sanghã gaõã gaõācariyo, api arahantaü sammāsambuddhaü paņijānamāno, yo mayā saddhiü sallapituü sakkoti kan- khaü paņivinetun-ti. Evaü vutte pa¤casatā Yonakā rājānaü Milindaü etad-avocuü: Atthi mahārāja cha satthāro: Påraõo Kassapo, Makkhali Gosālo, Nigaõņho Nātaputto, Sa¤jayo Belaņņhaputto, Ajito Kesakambalã, Pakudho Kaccāyano, te sanghino gaõino gaõācariyakā ¤ātā yasassino titthakarā, sādhusammatā bahujanassa, gaccha tvaü mahārāja, te pa¤haü pucchassu kankhaü paņivi- nayassåti. Atha kho Milindo rājā pa¤cahi Yonakasatehi pari- vuto bhadravāhanaü rathavaram-āruyha yena Påraõo Kassapo ten' upasankami, upankamitvā Påraõena Kas- sapena saddhiü sammodi, sammodanãyaü kathaü sārāõã- yaü vãtisāretvā ekamantaü nisãdi. Ekamantaü ni- sinno kho Milindo rājā Påraõaü Kassapaü etad-avoca: Ko bhante Kassapa lokaü pāletãti. - Paņhavã mahārāja lokaü pāletãti.- Yadi bhante Kassapa paņhavã lokaü pāleti atha kasmā Avãcinirayaü gacchantā sattā paņhaviü \<-------------------------------------------------------------------------- 4 suriyena AaC, sårena Ab, surena DM. 7 caturanginã B. 17 Purāõo all throughout. 18 Nātha- A, Nāņa- M. 18 Belaņņhiputto ACD. 19 Ka- kudho BC. >/ #<[page 005]># %< 5>% atikkamitvā gacchantãti. - Evaü vutte Påraõo Kassapo n'eva sakkhi ogilituü n'eva sakkhi uggilituü, pattak- khandho tuõhãbhåto pajihāyanto nisãdi. Atha kho Milindo rājā Makkhali-Gosālaü etad-avoca: Atthi bhante Gosāla kusalākusalāni kammāni, atthi su- kaņa-dukkaņānaü kammānaü phalaü vipāko ti. - Na- tthi mahārāja kusalākusalāni kammāni, na-tthi sukaņa- dukkaņānaü kammānaü phalaü vipāko, ye te mahārāja idhaloke khattiyā te paralokaü gantvā pi puna khattiyā va bhavissanti, ye te brāhmaõā vessā suddā caõķālā pukkusā te paralokaü gantvā pi puna brāhmaõā vessā suddā caõķālā pukkusā va bhavissanti, kiü kusalākusalehi kammehãti. - Yadi bhante Gosāla idhaloke khattiyā brāhmaõā vessā suddā caõķālā pukkusā paralokaü gan- tvā pi puna khattiyā brāhmaõā vessā suddā caõķālā pukkusā va bhavissanti, na-tthi kusalākusalehi kammehi karaõãyaü; tena hi bhante Gosāla ye te idhaloke hat- thacchinnā te paralokaü gantvā pi puna hatthacchinnā va bhavissanti, ye pādacchinnā te pādacchinnā va bhavis- santi, ye kaõõanāsacchinnā te kaõõanāsacchinnā va bha- vissantãti. - Evaü vutte Gosālo tuõhã ahosi. Atha kho Milindassa ra¤¤o etad-ahosi: Tuccho vata bho Jambudãpo, palāpo vata bho Jambudãpo, na-tthi koci samaõo vā brāhmaõo vā yo mayā saddhiü salla- pituü sakkoti kankhaü paņivinetun-ti. Atha kho Mi- lindo rājā amacce āmantesi: Ramaõãyā vata bho dosinā ratti, kan-nu khv-ajja samaõaü vā brāhmaõaü vā upa- sankameyyāma pa¤haü pucchituü, ko mayā saddhiü sallapituü sakkoti kankhaü paņivinetun-ti. Evaü vutte amaccā tuõhãbhåtā ra¤¤o mukhaü olokayamānā aņņhaüsu. Tena kho pana samayena Sāgalanagaraü dvādasa vassāni su¤¤aü ahosi samaõa-brāhmaõa-gahapati-paõ- ķitehi; yattha samaõa-brāhmaõa-gahapati-paõķitā paņi- vasantãti suõāti tattha gantvā rājā te pa¤haü pucchati; \<-------------------------------------------------------------------------- No footnote. >/ #<[page 006]># %< 6>% te sabbe pi pa¤havissajjanena rājānaü ārādhetuü asak- kontā yena vā tena vā pakkamanti, ye a¤¤aü disaü na pakkamanti te sabbe tuõhãbhåta acchanti. Bhikkhå pana yebhuyyena Himavantam-eva gacchanti. Tena kho pana samayena koņisatā arahanto Hima- vante pabbate Rakkhitatale paņivasanti. Atha kho āyasmā Assagutto dibbāya sotadhātuyā Milindassa ra¤¤o vaca- naü sutvā Yugandharamatthake bhikkhusanghaü sanni- pātetvā bhikkhå pucchi: Atth' āvuso koci bhikkhu paņi- balo Milindena ra¤¤ā saddhiü sallapituü kankhaü paņi- vinetun-ti. Evaü vutte koņisatā arahanto tuõhã ahesuü. Dutiyam-pi kho tatiyam-pi kho puņņhā tuõhã ahesuü. Atha kho āyasmā Assagutto bhikkhusanghaü etad-avoca: Atth' āvuso Tāvatiüsabhavane Vejayantassa pācãnato Ketumatã nāma vimānaü, tattha Mahāseno nāma deva- putto paņivasati, so paņibalo tena Milindena ra¤¤ā sad- dhiü sallapituü kankhaü paņivinetun-ti. Atha kho koņisatā arahanto Yugandharapabbate antarahitā Tāvatiü- sabhavane pāturahesuü. Addasā kho Sakko devānam-indo te bhikkhå dårato va āgacchante, disvāna yen' āyasmā Assagutto ten' upa- sankami, upasankamitvā āyasmantaü Assaguttaü abhi- vādetvā ekamantaü aņņhāsi. Ekamantaü ņhito kho Sakko devānam-indo āyasmantaü Assaguttaü etad- avoca: Mahā kho bhante bhikkhusangho anuppatto, ahaü sanghassa ārāmiko, ken' attho, kiü mayā karaõãyan-ti. Atha kho āyasmā Assagutto Sakkaü devānaü-indaü etad-avoca: Ayaü kho mahārāja Jambudãpe Sāgalana- gare Milindo nāma rājā, vādã durāsado duppasaho, pu- thutitthakarānaü aggam-akkhāyati, so bhikkhusanghaü upasankamitvā diņņhivādena pa¤haü pucchitvā bhikkhu- sanghaü viheņhetãti. Atha kho Sakko devānam-indo āyasmantaü Assaguttaü etad-avoca: Ayaü kho bhante Milindo rājā ito cuto manussesu uppanno; eso kho bhante Ketumatãvimāne Mahāseno nāma devaputto paņivasati, so \<-------------------------------------------------------------------------- No footnote. >/ #<[page 007]># %< 7>% tena Milindena ra¤¤ā saddhiü paņibalo sallapituü kan- khaü paņivinetuü, taü devaputtaü yācissāma manussa- lokåpapattiyā ti. Atha kho Sakko devānam-indo bhikkhusanghaü purakkhatvā Ketumatãvimānaü pavisitvā Mahāsenaü deva- puttaü ālingitvā etad-avoca: Yācati taü mārisa bhik- khusangho manussalokåpapattiyā ti. - Na me bhante manussaloken' attho kammabahulena, tibbo manussaloko, idh' evāhaü bhante devaloke uparåparuppattiko hutvā parinibbāyissāmãti. Dutiyam-pi kho tatiyam-pi kho Sakke devānam-inde yācante Mahāseno devaputto evam- āha: Na me bhante manussaloken' attho kammabahu- lena, tibbo manussaloko, idh' evāhaü bhante devaloke uparåparuppattiko hutvā parinibbāyissāmãti. Atha kho āyasmā Assagutto Mahāsenaü devaputtaü etad-avoca: Idha mayaü mārisa sadevakaü lokaü anuvilokayamānā a¤¤atra tayā Milindassa ra¤¤o vādaü bhinditvā sāsanaü paggahetuü samatthaü a¤¤aü ka¤ci na passāma, yācati taü mārisa bhikkhusangho: sādhu sappurisa, manussaloke nibbattitvā Dasabalassa sāsanaü paggaõhitvā dehãti. Evaü vutte Mahāseno devaputto: ahaü kira Milindassa ra¤¤o vādaü bhinditvā sāsanaü paggahetuü samattho bhavissāmãti haņņhatuņņho udaggudaggo hutvā: Sādhu bhante, manussaloke uppajjissāmãti paņi¤¤aü adāsi. Atha kho te bhikkhå devaloke taü karaõãyaü tãre- tvā devesu Tāvatiüsesu antarahitā Himavante pabbate Rakkhitatale pāturahesuü. Atha kho āyasmā Assagutto bhikkhusanghaü etad-avoca: Atth' āvuso imasmiü bhik- khusanghe koci bhikkhu sannipātaü anāgato ti. Evaü vutte a¤¤ataro bhikkhu āyasmantaü Assaguttaü etad- avoca: Atthi bhante, āyasmā Rohaõo ito sattame divase \<-------------------------------------------------------------------------- 9 uparåparåpapattiko D, uparåpariupappattiko M, either time. 11 Sakko devānamindo all. 15 ki¤ci all. 20 paggaõhāhãti M. >/ #<[page 008]># %< 8>% Himavantaü pabbataü pavisitvā nirodhaü samāpanno, tassa santike dåtaü pāhethāti. âyasmā pi Rohaõo taü khaõa¤-¤eva nirodhā vuņņhāya: sangho maü pati- mānetãti Himavante pabbate antarahito Rakkhitatale koņi- satānaü arahantānaü purato pāturahosi. Atha kho āyasmā Assagutto āyasmantaü Rohaõaü etad-avoca: Kin-nu kho āvuso Rohaõa buddhasāsane palujjante na passasi sanghassa karaõãyānãti. - Amanasikāro me bhante aho- sãti.- Tena h' āvuso Rohaõa daõķakammaü karohãti. - Kiü bhante karomãti.- Atth' āvuso Rohaõa Hima- vantapabbatapasse Kajangalan-nāma brāhmaõagāmo, tattha Soõuttaro nāma brāhmaõo paņivasati, tassa putto uppajjissati Nāgaseno nāma dārako; tena hi tvaü āvuso Rohaõa dasamāsādhikāni satta vassāni taü kulaü piõ- ķāya pavisa, piõķāya pavisitvā Nāgasenaü dārakaü nã- haritvā pabbājehi, pabbajite ca tasmiü daõķakammato muccissasãti āha. âyasmā pi kho Rohaõo: sādhåti sam- paņicchi. Mahāseno pi kho devaputto devalokā cavitvā Soõut- tarabrāhmaõassa bhariyāya kucchismiü paņisandhiü ag- gahesi. Saha paņisandhigahaõā tayo acchariyā abbhutā dhammā pāturahesuü: āvudhabhaõķāni pajjaliüsu, agga- sassaü abhinipphannaü, mahāmegho abhippavassi. âyasmā pi kho Rohaõo tassa paņisandhigahaõato paņņhāya dasa- māsādhikāni satta vassāni taü kulaü piõķāya pavisanto ekadivasam-pi kaņacchumattaü bhattaü vā uëunkamattaü yāguü vā abhivādanaü vā a¤jalikammaü vā sāmãcikam- maü vā nālattha, atha kho akkosa¤-¤eva paribhāsa¤- ¤eva paņilabhati, aticchatha bhante ti vacanamattam-pi vattā nāma nāhosi. Dasamāsādhikānaü pana sattannaü vassānaü accayena ekadivasaü aticchatha bhante ti va- canamattaü alattha. Taü divasam-eva ca brāhmaõo pi \<-------------------------------------------------------------------------- 28 akkosa¤ceva paribhāsa¤ceva B. >/ #<[page 009]># %< 9>% bahikammantā āgacchanto paņipathe theraü disvā: Kiü bho pabbajita amhākaü geham-agamatthāti āha: - âma brāhmaõa, agamamhāti.- Api ki¤ci labhitthāti.- âma brāhmaõa, labhimhāti. So anattamano gehaü gantvā pucchi: Tassa pabbajitassa ki¤ci adatthāti.- Na ki¤ci adamhāti. Brāhmaõo dutiyadivase gharadvāre yeva nisãdi: ajja pabbajitaü musāvādena niggahessāmãti. Thero dutiya divase brāhmaõassa gharadvāraü sampatto; brāhmaõo theraü disvā va evam-āha: Tumhe hiyyo amhākaü gehe ki¤ci alabhitvā yeya labhimhāti avocuttha, vaņņati nu kho tumhākaü musāvādo ti. Thero āha: Mayaü brāhmaõa tumhākaü gehe dasamāsādhikāni satta vassāni aticcha- thāti vacanamattam-pi alabhitvā hiyyo aticchathāti vaca- namattaü alabhimha, ath' etaü vacãpaņisanthāraü upā- dāya evam-avocumhāti. Brāhmaõo cintesi: ime vācā- paņisanthāramattam-pi labhitvā janamajjhe labhimhāti pa- saüsanti, a¤¤aü ki¤ci khādaniyaü vā bhojaniyaü vā labhitvā kasmā na-ppasaüsantãti pasãditvā attano atthāya paņiyāditabhattato kaņacchubhikkhaü tadåpiya¤-ca bya¤- janaü dāpetvā: Imaü bhikkhaü sabbakālaü tumhe la- bhissathāti āha. So punadivasato-ppabhuti upasanka- mantassa therassa upasamaü disvā bhiyyosomattāya pasã- ditvā theraü niccakālaü attano ghare bhattavissaggaka- raõatthāya yāci. Thero tuõhãbhāvena adhivāsetvā divase divase bhattakiccaü katvā gacchanto thokaü thokaü buddhavacanaü kathetvā gacchati. Sā pi kho brāhmaõã dasamāsaccayena puttaü vijāyi, Nāgaseno ti 'ssa nāmaü ahosi. So anukkamena vaķ- ķhanto sattavassiko jāto. Atha kho Nāgasenassa dāra- kassa pitā Nāgasenaü dārakaü etad-avoca: Imasmiü \<-------------------------------------------------------------------------- 2 āgamatthāti DM. 3 āgam- CDM. 9 sampatte AD (perhaps to be read there . . . sampatte). 10 va om. D. 15 vacanapaņisanthāramattaü AD. 26 thokathokaü B. >/ #<[page 010]># %< 10>% kho tāta Nāgasena brāhmaõakule sikkhāni sikkheyyāsãti. - Katamāni tāta imasmiü brāhmaõakule sikkhāni nā- māti.- Tayo kho tāta Nāgasena vedā sikkhāni nāma, avasesāni sippāni sippaü nāmāti.- Tena hi tāta sikkhis- sāmãti.- Atha kho Soõuttaro brāhmaõo ācariyabrāhmaõassa ācariyabhāgaü sahassaü datvā antopāsāde ekasmiü gab- bhe ekato ma¤cakaü pa¤¤āpetvā ācariyabrāhmaõaü etad- avoca: Sajjhāyāpehi kho tvaü brāhmaõa imaü dārakaü mantānãti. Tena hi tāta dāraka uggaõhāhi mantānãti ācariyabrāhmaõo sajjhāyati. Nāgasenassa dārakassa eken' eva uddesena tayo vedā hadayangatā vācuggatā såpa- dhāritā suvavatthāpitā sumanasikatā ahesuü, sakim-eva cakkhuü udapādi tãsu vedesu sa-nighaõķu-keņubhesu sākkharappabhedesu itihāsapa¤camesu, padako veyyāka- raõo lokāyata-mahāpurisalakkhaõesu anavayo ahosi. Atha kho Nāgaseno dārako pitaraü etad-avoca: Atthi nu kho tāta imasmiü brāhmaõakule ito uttarim-pi sikkhitabbāni, udāhu ettakān' evāti.- Na - tthi tāta Nāgasena imas- miü brāhmaõakule ito uttariü sikkhitabbāni, ettakān' eva sikkhitabbānãti.- Atha kho Nāgaseno dārako ācariyassa anuyogaü datvā pāsādā oruyha pubbavāsanāya coditaha- dayo rahogato patisallãno attano sippassa ādi-majjha- pariyosānaü olokento ādimhi vā majjhe vā pariyosāne vā appamattakam-pi sāraü adisvā: tucchā vata bho ime vedā, palāpā vata bho ime vedā, asārā nissārā ti vippa- ņisārã anattamano ahosi. Tena kho pana samayena āyasmā Rohaõo Vattaniye senāsane nisinno Nāgasenassa dārakassa cetasā cetopari- vitakkam-a¤¤āya nivāsetvā pattacãvaram-ādāya Vattaniye senāsane antarahito Kajangala-brāhmaõagāmassa purato pāturahosi. Addasā kho Nāgaseno dārako attano dvāra- koņņhake ņhito āyasmantaü Rohaõaü dårato va āgac- chantaü, disvāna attamano udaggo pamudito pãtisomanas- sajāto: app-eva nāmāyaü pabbajito kadāci sāraü jāney- yāti yen' āyasmā Rohaõo ten' upasankami, upasankamitvā \<-------------------------------------------------------------------------- No footnote. >/ #<[page 011]># %< 11>% āyasmantaü Rohaõaü etad-avoca: Ko nu kho tvaü mārisa, ediso bhaõķu kāsāvavasano ti.- Pabbajito nā- māhaü dārakāti. Kena tvaü mārisa pabbajito nāmā- sãti.- Pāpakānaü malānaü pabbājetuü pabbajito, tasmā 'haü dāraka pabbajito nāmāti.- Kinkāraõā mārisa kesā te na yathā a¤¤esan-ti.- Soëas' ime dāraka palibodhe disvā kesamassuü ohāretvā pabbajito, katame soëasa: alan- kārapalibodho maõķanapalibodho telamakkhanapalibodho dhovanapalibodho mālāpalibodho gandhanapalibodho vāsa- napalibodho harãņakapalibodho āmalakapalibodho rangapa- libodho bandhanapalibodho kocchapalibodho kappakapali- bodho vijaņanapalibodho åkāpalibodho, kesesu vilånesu so- canti kilamanti paridevanti urattāëiü kandanti sammoham- āpajjanti, imesu kho dāraka soëasa-palibodhesu paliguõņhitā manussā sabbāni atisukhumāni sippāni nāsentãti. - Kin- kāraõā mārisa vatthāni pi te na yathā a¤¤esan - ti.- Kāmanissitāni kho dāraka vatthāni kamanãyāni gihibya¤- janāni, yāni kānici kho bhayāni vatthato uppajjanti tāni kāsāvavasanassa na honti, tasmā vatthāni pi me na yathā a¤¤esan-ti.- Jānāsi kho tvaü mārisa sippāni nāmāti. - Ama dāraka, jānām' ahaü sippāni, yaü loke utta- maü mantaü tam-pi jānāmãti.- Mayham-pi taü mā- risa dātuü sakkā ti.- Ama dāraka, sakkā ti.- Tena hi me dehãti.- Akālo kho dāraka, antaragharaü pin- ķāya paviņņh' amhāti. Atha kho Nāgaseno dārako āyasmato Rohaõassa hatthato pattaü gahetvā gharaü pavesetvā paõãtena khādaniyena bho- janiyena sahatthā santappetvā sampavāretvā āyasmantaü Rohaõaü bhuttāviü onãtapattapāõiü etad-avoca: Dehi me dāni mārisa mantan-ti.- Yadā kho tvaü dāraka nip- palibodho hutvā mātāpitaro anujānāpetvā mayā gahitaü pabbajitavesaü gaõhissasi tadā dassāmãti āha. Atha kho \<-------------------------------------------------------------------------- 3 nāma sãti C. 9 gandhapali- M. 14 soëasasu M. 23 dātuü sakko all. >/ #<[page 012]># %< 12>% Nāgaseno dārako mātāpitaro upasankamitvā āha: Amma tāta, ayaü pabbajito: yaü loke uttamaü mantaü taü jānāmãti vadati, na ca attano santike apabbajitassa deti, ahaü etassa santike pabbajitvā taü mantaü uggaõhis- sāmãti. Ath' assa mātāpitaro: pabbajitvā pi no putto mantaü gaõhātu, gahetvā pun' āgacchatãti ma¤¤amānā: Gaõha puttāti anujāniüsu. Atha kho āyasmā Rohaõo Nāgasenaü dārakaü ādāya yena Vattaniyaü senāsanaü yena Vijambhavatthu ten' upasankami, upasankamitvā Vijambhavatthusmiü senāsane ekarattiü vasitvā yena Rakkhitatalaü ten' upasankami, upasankamitvā koņisa- tānaü arahantānaü majjhe Nāgasenaü dārakaü pabbā- jesi. Pabbajito ca pan' āyasmā Nāgaseno āyasmantaü Rohaõaü etad-avoca: Gahito me bhante tava veso, detha me dāni mantan-ti. Atha kho āyasmā Rohaõo: kimhi nu kho 'haü Nāgasenaü paņhamaü vineyyaü, Suttante vā Abhidhamme vā ti cintetvā: paõķito kho ayaü Nāgaseno, sakkoti sukhen' eva Abhidhammaü pari- yāpuõitun-ti paņhamaü Abhidhamme vinesi. âyasmā ca Nāgaseno: kusalā dhammā akusalā dhammā abyākatā dhammā ti tika-duka-patimaõķitaü Dhammasangaõiü, khandhavibhangādi-aņņhārasa-vibhanga-patimaõķitaü Vi- bhangappakaraõaü, sangaho asangaho ti-ādinā cudda- savidhena vibhattaü Dhātukathāpakaraõaü, khandha- pa¤¤atti-āyatanapa¤¤attãti-ādinā chabbidhena vibhattaü Puggalapa¤¤attim, sakavāde pa¤ca suttasatāni paravāde pa¤ca suttasatānãti suttasahassaü samodhānetvā vibhat- taü Kathāvatthuppakaraõaü, målayamakaü khandhayama- kan-ti-ādinā dasavidhena vibhattaü Yamakaü, hetu- paccayo ārammaõapaccayo ti-ādinā catuvãsatividhena vibhattaü Paņņhānappakaraõan-ti sabban-taü Abhi- dhammapiņakaü eken' eva sajjhāyena paguõaü katvā: \<-------------------------------------------------------------------------- 24 Dhātukathāppakaraõaü AC. >/ #<[page 013]># %< 13>% Tiņņhatha bhante, na puna osāretha, ettaken' evāhaü sajjhāyissāmãti āha. Ath' āyasmā Nāgaseno yena koņisatā arahanto ten' upasankami, upasankamitvā koņisatānaü arahantānaü etad-avoca: Ahaü kho bhante kusalā dhammā akusalā dhammā abyākatā dhammā ti imesu tãsu padesu pakkhi- pitvā sabban-taü Abhidhammapiņakaü vitthārena osā- ressāmãti.- Sādhu Nāgasena, osārehãti.- Atha kho āyasmā Nāgaseno satta māsāni satta-ppakaraõe vitthā- rena osāresi; paņhavã unnadi, devatā sādhukāram-adaüsu, brahmāno apphoņesuü, dibbāni candanacuõõāni dibbāni ca mandāravapupphāni abhippavassiüsu. Atha kho koņisatā arahanto āyasmantaü Nāgasenaü paripuõõavãsativassaü Rakkhitatale upasampādesuü. Upasampanno ca pan' āyasmā Nāgaseno tassā rattiyā accayena pubbanhasamayaü nivāsetvā pattacãvaram-ādāya upajjhāyena saddhiü gā- maü piõķāya pavisanto evaråpaü parivitakkaü uppādesi: tuccho vata me upajjhāyo, bālo vata me upajjhāyo, ņha- petvā avasesaü buddhavacanaü paņhamaü maü Abhi- dhamme vinesãti. Atha kho āyasmā Rohaõo āyasmato Nāgasenassa cetasā cetoparivitakkam-a¤¤āya āyasmantaü Nāgasenaü etad-avoca: Ananucchaviyaü kho Nāgasena parivitakkaü vitakkesi, na kho pan' etaü Nāgasena ta- vānucchaviyan-ti. Atha kho āyasmato Nāgasenassa etad- ahosi: acchariyaü vata bho, abbhutaü vata bho, yatra hi nāma me upajjhāyo cetasā cetoparivitakkaü jānissati, paõķito vata me upajjhāyo, yan-nånāhaü upajjhāyaü khamāpeyyan-ti. Atha kho āyasmā Nāgaseno āyasman- taü Rohaõaü etad-avoca: Khamatha me bhante, na puna evaråpaü vitakkessāmãti. Atha kho āyasmā Rohaõo āyasmantaü Nāgasenaü \<-------------------------------------------------------------------------- 11 apphoņhesuü D, appoņhesuü ABC. 15 pubbaõha- all throughout except B. >/ #<[page 014]># %< 14>% etad-avoca: Na kho tyāhaü Nāgasena ettāvatā khamāmi, atthi kho Nāgasena Sāgalaü nāma nagaraü, tattha Mi- lindo nāma rājā rajjaü kāreti, so diņņhivādena pa¤haü pucchitvā bhikkhusanghaü viheņheti, sace tvaü tattha gantvā taü rājānaü dametvā pasādessasi evāhan-taü khamissāmãti.- Tiņņhatu bhante eko Milindo rājā, sace bhante sakala-Jambudãpe sabbe rājāno āgantvā maü pa¤haü puccheyyuü sabban-taü vissajjetvā sampadāles- sāmi, khamatha me bhante ti vatvā: Na khamāmãti vutte: Tena hi bhante imaü temāsaü kassa santike vasissāmãti āha.- Ayaü kho Nāgasena āyasmā Assagutto Vattaniye senāsane viharati, gaccha tvaü Nāgasena, yen' āyasmā Assagutto ten' upasankama, upasankamitvā mama va- nena āyasmato Assaguttassa pāde sirasā vanda, eva¤-ca naü vadehi: upajjhāyo me bhante tumhākaü pāde sirasā vandati, appābādhaü appātankaü lahuņņhānaü balaü phāsuvihāraü pucchati, imaü temāsaü tumhākaü santike vasituü maü pahiõãti; konāmo te upajjhti ca vutte: Rohaõatthero nāma bhante ti vadeyyāsi; ahaü konāmo ti ca vutte evaü vadeyyāsi: mama upajjhāyo bhante tumhākaü nāmaü jānātãti. Evaü bhante ti kho āyasmā Nāgaseno āyasmantaü Rohaõaü abhivādetvā padakkhiõaü katvā pattacãvaram-ādāya anupubbena cārikaü caramāno yena Vattaniyaü senāsanaü yen' āyasmā Assagutto ten' upasankami, upasankamitvā āyasmantaü Assaguttaü abhivādetvā ekamantaü aņņhāsi. Ekamantaü ņhito kho āyasmā Nāgaseno āyasmantaü Assaguttaü etad- avoca: Upajjhāyo me bhante tumhākaü pāde sirasā van- dati, eva¤-ca vadeti: appābādhaü appātankaü lahuņņhā- naü balaü phāsuvihāraü pucchati, upajjhāyo maü bhante imaü temāsaü tumhākaü santike vasituü pahiõãti. Atha kho āyasmā Assagutto āyasmantaü Nāgasenaü etad-avoca: \<-------------------------------------------------------------------------- 18 ca om. BCM. >/ #<[page 015]># %< 15>% Tvaü kinnāmo 'sãti.- Ahaü bhante Nāgaseno nāmāti. - Konāmo te upajjhāyo ti.- Upajjhāyo me bhante Ro- haõatthero nāmāti.- Ahaü konāmo ti.- Upajjhāyo me bhante tumhākaü nāmaü jānātãti.- Sādhu Nāga- sena, pattacãvaraü paņisāmehãti.- Sādhu bhante ti pat- tacãvaraü paņisātvā punadivase pariveõaü sammajjitvā mukhodakaü dantapoõaü upaņņhāpesi. Thero sammaņ- ņaņņhānaü paņisammajji, taü udakaü chaķķetvā a¤¤aü udakaü āhari, ta¤-ca dantakaņņhaü apanetvā a¤¤aü dantakaņņhaü gaõhi, na allāpasallāpaü akāsi. Evaü satta divasāni katvā sattame divase puna pucchitvā puna tena tath' eva vutte vassāvāsaü anujāni. Tena kho pana samayena ekā mahāupāsikā āyas- mantaü Assaguttaü tiüsamattāni vassāni upaņņhāsi. Atha kho sā mahāupāsikā temāsaccayena yen' āyasmā Assa- gutto ten' upasankami, upasankamitvā āyasmantaü Assa- guttaü etad-avoca: Atthi nu kho tāta tumhākaü santike a¤¤o bhikkhåti.-Atthi mahāupāsike amhākaü santike Nāgaseno nāma bhikkhåti.- Tena hi tāta Assagutta adhivāsehi Nāgasenena saddhiü svātanāya bhattan-ti.- Adhivāsesi kho āyasmā Assagutto tuõhãbhāvena. Atha kho āyasmā Assagutto tassā rattiyā accayena pubban- hasamayaü nivāsetvā pattacãvaram-ādāya āyasmatā Nā- gasenena saddhiü pacchāsamaõena yena mahāupāsikāya nivesanaü ten' upasankami, upasankamitvā pa¤¤atte āsane nisãdi. Atha kho sā mahāupāsikā āyasmantaü Assa- guttaü āyasmanta¤-ca Nāgasenaü paõãtena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. Atha kho āyasmā Assagutto bhuttāvã onãtapattapāõi āyasmantaü Nāgasenaü etad-avoca: Tvaü Nāgasena mahāupāsikāya anumodanaü karohãti. Idaü vatvā uņņhāy' āsanā pakkāmi. \<-------------------------------------------------------------------------- 7 sammaddhaņņhānaü B, sammaņņhaņņhānaü Ca, sammajjaņņhānaü DM, sammajjanaņņhānaü ACb. 27 āyasmanta¤ca Nāgasena¤ca BC, āyasman- taü Nāgasena¤ca A. >/ #<[page 016]># %< 16>% Atha kho sā mahāupāsikā āyasmantaü Nāgasenaü etad- avoca: Mahallikā kho 'haü tāta Nāgasena, gambhãrāya dhammakathāya mayhaü anumodanaü karohãti. Atha kho āyasmā Nāgaseno tassā mahāupāsikāya gambhãrāya Abhidhammakathāya lokuttarāya su¤¤atāpaņisaüyuttāya anumodanaü akāsi. Atha kho tassā mahāupāsikāya tas- miü yeva āsane virajaü vãtamalaü dhammacakkhuü udapādi: yaü ki¤ci samudayadhammaü sabban-taü ni- rodhadhamman-ti. âyasmā pi kho Nāgaseno tassā mahā- upāsikāya anumodanaü katvā attanā desitaü dhammaü paccavekkhanto vipassanaü paņņhapetvā tasmiü yeva āsane nisinno sotāpattiphale patiņņhasi. Atha kho āyasmā Assagutto maõķalamāëe nisinno va dvinnam-pi dhammacakkhupaņilābhaü ¤atvā sādhukāraü pavattesi: Sādhu sādhu Nāgasena, ekena kaõķappahārena dve mahākāyā padālitā ti. Anekāni ca devatāsahassāni sādhukāraü pavattesuü. Atha kho āyasmā Nāgaseno uņņhāy' āsanā yen' āyasmā Assagutto ten' upasankami, upasankamitvā āyasmantaü Assaguttaü abhivādetvā ekamantaü nisãdi. Ekamantaü nisinnaü kho āyas- mantaü Nāgasenaü āyasmā Assagutto etad-avoca: Gac- cha tvaü Nāgasena Pāņaliputtaü, Pāņaliputtanagare Aso- kārāme āyasmā Dhammarakkhito paņivasati, tassa santike buddhavacanaü pariyāpuõāhãti.- Kãva dåre bhante ito Pāliputtanagaran-ti.- Yojanasatāni kho Nāgasenāti. - Dåro kho bhante maggo, antarāmagge bhikkhā dulla- bhā, kathāhaü gamissāmãti.- Gaccha tvaü Nāgasena, antarāmagge piõķapātaü labhissasi, sālãnaü odanaü vi- citakāëakaü anekasåpaü anekabya¤janan-ti. Evaü bhante ti kho āyasmā Nāgaseno āyasmantaü Assaguttaü abhivādetvā padakkhiõaü katvā pattacãvaram-ādāya yena Pāņaliputtaü tena cārikaü pakkāmi. \<-------------------------------------------------------------------------- 7 ¤eva B. 24 dåro ABCD. 25 Tiyojanasatāni should probably be the reading. >/ #<[page 017]># %< 17>% Tena kho pana samayena Pāņaliputtako seņņhi pa¤- cahi sakaņasatehi Pāņaliputtagāmimaggaü paņipanno hoti. Addasā kho Pāņaliputtako seņņhi āyasmantaü Nāgasenaü dårato va āgacchantaü, disvāna pa¤ca sakaņasatāni paņi- paõāmetvā yen' āyasmā Nāgaseno ten' upasankami, upa- sankamitvā āyasmantaü Nāgasenaü abhivādetvā: Kuhiü gacchasi tātāti āha. Pāņaliputtaü gahapatãti.- Sādhu tāta, mayam-pi Pāņaliputtaü gacchāma, amhehi saddhiü sukhaü gacchathāti.- Atha kho Pāņaliputtako seņņhi āyasmato Nāgasenassa iriyāpathe pasãditvā āyasmantaü Nāgasenaü paõãtena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā āyasmantaü Nāgasenaü bhut- tāviü onãtapattapāõiü a¤¤ataraü õãcaü āsanaü gahetvā ekamantaü nisãdi. Ekamantaü nisinno kho Pāņali- puttako seņņhi āyasmantaü Nāgasenaü etad-avoca: Kinnāmo si tvaü tātāti.- Ahaü gahapati Nāgaseno nāmāti.- Jānāsi kho tvaü tāta buddhavacanaü nāmāti. - Jānāmi kho 'haü gahapati Abhidhammapadānãti.- Lābhā no tāta, suladdhaü no tāta, aham-pi kho tāta ābhidhammiko tvam-pi ābhidhammiko, bhaõa tāta Abhi- dhammapadānãti.- Atha kho āyasmā Nāgaseno Pā- ņaliputtakassa seņņhissa Abhidhammaü desesi, desente desente yeva Pāņaliputtakassa seņņhissa virajaü vãtamalaü dhammacakkhuü udapādi: yaü ki¤ci samudayadhammaü sabban-taü nirodhadhamman-ti. Atha kho Pāņaliputtako seņņhi pa¤camattāni sakaņasatāni purato uyyojetvā sayaü pacchato gacchanto Pāņaliputtassa avidåre dvedhāpathe ņhatvā āyasmantaü Nāgasenaü etad-avoca: Ayaü kho tāta Nāgasena Asokārāmassa maggo; imaü kho tāta may- haü kambalaratanaü soëasahatthaü āyāmena aņņhahat- thaü vitthārena, patigaõhāhi kho tāta imaü kambalara- \<-------------------------------------------------------------------------- 13 onãtapattapāõiü disvā M. 20 abhidhammiko ACM the first time, CM the second. 20 bhaõatha ACbM. 23 desente once CD 29 idaü AC. >/ #<[page 018]># %< 18>% tanaü anukampaü upādāyāti. Paņiggahesi kho āyasmā Nāgaseno taü kambalaratanaü anukampaü upādāya. Atha kho Pāņaliputtako seņņhi attamano udaggo pamu- ditahadayo pãtisomanassajāto āyasmantaü Nāgasenaü abhivādetvā padakkhiõaü katvā pakkāmi. Atha kho āyasmā Nāgaseno yena Asokārāmo yen' āyasmā Dhammarakkhito ten' upasankami, upasankamitvā āyasmantaü Dhammarakkhitaü abhivādetvā attano āgata- kāraõaü kathetvā āyasmato Dhammarakkhitassa santike tepiņakaü buddhavacanaü eken' eva uddesena tãhi mā- sehi bya¤janato pariyāpuõitvā puna tãhi māsehi atthato manasākāsi. Atha kho āyasmā Dhammarakkhito āyas- mantaü Nāgasenaü etad-avoca: Seyyathā pi Nāgasena gopālako gāvo rakkhati, a¤¤e gorasaü paribhu¤janti, evam-eva kho tvaü Nāgasena tepiņakaü buddhavacanaü dhārento pi na bhāgã sāma¤¤assāti.- Hotu bhante, alaü ettakenāti ten' eva divasabhāgena tena rattibhāgena saha paņisambhidāhi arahattaü pāpuõi. Saha saccapaņivedhena āyasmato Nāgasenassa sabbe devā sādhukāraü-adaüsu, paņhavã unnadi, brahmāno apphoņesuü, dibbāni candana- cuõõāni c' eva dibbāni ca mandāravapupphāni abhippa- vassiüsu. Tena kho pana samayena koņisatā arahanto Hima- vante pabbate Rakkhitatale sannipatitvā āyasmato Nāga- senassa santike dåtaü pāhesuü: āgacchatu Nāgaseno, dassanakāmā mayaü Nāgasenan-ti. Atha kho āyasmā Nāgaseno dåtassa vacanaü sutvā Asokārāme antarahito Himavante pabbate Rakkhitatale koņisatānaü arahantānaü purato pāturahosi. Atha kho koņisatā arahanto āyas- mantaü Nāgasenaü etad-avocuü: Eso kho Nāgasena Milindo rājā bhikkhusanghaü viheņheti vādapaņivādena pa¤hapucchāya; sādhu Nāgasena, gaccha tvaü Milindaü \<-------------------------------------------------------------------------- 20 appoņhesuü ABCD. 21 mandārapupphāni C. >/ #<[page 019]># %< 19>% rājānaü damehãti.- Tiņņhatu bhante eko Milindo rājā, sace bhante sakala-Jambudãpe rājāno āgantvā maü pa¤- haü puccheyyuü sabban-taü vissajjetvā sampadālessāmi, gacchatha vo bhante asambhãtā Sāgalanagaran-ti.- Atha kho therā bhikkhå Sāgalanagaraü kāsāvapajjotaü isivā- taparivātaü akaüsu. Tena kho pana samayena āyasmā âyupālo Sankhey- yapariveõe paņivasati. Atha kho Milindo rājā amacce etad-avoca: Ramaõãyā vata bho dosinā ratti, kan-nu khv-ajja samaõaü vā brāhmaõaü vā upasankameyyāma sākacchāya pa¤hapucchanāya, ko mayā saddhiü salla- pituü ussahati kankhaü paņivinetun-ti. Evaü vutte pa¤casatā Yonakā rājānaü Milindaü etad-avocuü: Atthi mahārāja âyupālo nāma thero tepiņako bahussuto āga- tāgamo, so etarahi Sankheyyapariveõe paņivasati, gaccha tvaü mahārāja, āyasmantaü âyupālaü pa¤haü pucchas- såti.- Tena hi bhaõe bhadantassa ārocethāti.- Atha kho nemittiko āyasmato âyupālassa santike dåtaü pā- hesi: rājā bhante Milindo āyasmantaü âyupālaü dassana- kāmo ti. âyasmā pi kho âyupālo evam-āha: Tena hi āgacchatåti. Atha kho Milindo rājā pa¤camattehi Yona- kasatehi parivuto rathavaram-āruyha yena Sankheyya- pariveõaü yen' āyasmā âyupālo ten' upasankami, upa- sankamitvā āyasmatā âyupālena saddhiü sammodi, sam- modanãyaü kathaü sārānãyaü vãtisāretvā ekamantaü nisãdi. Ekamantaü nisinno kho Milindo rājā āyasman- taü âyupālaü etad-avoca: Kimatthiyā bhante âyupāla tumhākaü pabbajjā, ko ca tumhākaü paramattho ti.- Thero āha: Dhammacariyasamacariyatthā kho mahā- rāja pabbajjā ti.- Atthi pana bhante koci gihã pi dhammacārã samacārã ti.- âma mahārāja, atthi gihã pi dhammacārã samacārã. Bhagavati kho mahārāja Bārāõa- \<-------------------------------------------------------------------------- 9 Kinnu CDM. 18 nemittako DM. 32 bhagavatā ABCD. B >/ #<[page 020]># %< 20>% siyaü Isipatane migadāye dhammacakkaü pavattente aņ- ņhārasannaü brahmakoņãnaü dhammābhisamayo ahosi, devatānaü pana dhammābhisamayo gaõanapathaü vãti- vatto; sabbe te gihibhåtā na pabbajitā. Puna ca paraü mahārāja Bhagavatā Mahāsamayuante desiyamāne, Mahāmangalasuttante desiyamāne, Samacittapariyāyasut- tante desiyamāne, Rāhulovādasuttante desiyamāne, Parā- bhavasuttante desiyamāne gaõanapatham-atãtānaü deva- tānaü dhammābhisamayo ahosi; sabbe te gihibhåtā na pabbajitā ti.- Tena hi bhante âyupāla niratthikā tum- hākaü pabbajjā, pubbe katassa pāpakammassa nissandena samaõā Sakyaputtiyā pabbajanti dhutangāni ca pariharanti. Ye kho te bhante âyupāla bhikkhå ekāsanikā nåna te pubbe paresaü bhogahārakā corā, te paresaü bhoge ac- chinditvā tassa kammassa nissandena etarahi ekāsanikā bhavanti, na labhanti kālena kālaü paribhu¤jituü, na-tthi tesaü sãlaü, na-tthi tapo, na-tthi brahmacariyaü. Ye kho pana te bhante âyupāla bhikkhå abbhokāsikā nåna te pubbe gāmaghātakā corā, te paresaü gehāni vināsetvā tassa kammassa nissandena etarahi abbhokāsikā bhavanti, na labhanti senāsanāni paribhu¤jituü, na-tthi tesaü sã- laü, na-tthi tapo, na-tthi brahmacariyaü. Ye kho pana te bhante âyupāla bhikkhå nesajjikā nåna te pubbe panthadåsakā corā, te panthike jane gahetvā bandhitvā nisãdāpetvā tassa kammassa nissandena etarahi nesajjikā bhavanti, na labhanti seyyaü kappetuü, na-tthi tesaü sãlaü, na-tthi tapo, na-tthi brahmacariyan-ti āha. Evaü vutte āyasmā âyupālo tuõhã ahosi, na ki¤ci paņibhāsi. Atha kho pa¤casatā Yonakā rājānaü Milin- daü etad-avocuü: Paõķito mahārāja thero, api ca kho avisārado na ki¤ci paņibhāsatãti. Atha kho Milindo rājā āyasmantaü âyupālaü tuõhãbhåtaü disvā apphoņetvā \<-------------------------------------------------------------------------- 23 pana om. ABC. 32 apphoņhetvā C, appoņhetvā AB. >/ #<[page 021]># %< 21>% ukkuņņhiü katvā Yonake etad-avoca: Tuccho vata bho Jambudãpo, palāpo vata bho Jambudãpo, na-tthi koci samaõo vā brāhmaõo vā yo mayā saddhiü sallapituü ussahati kankhaü paņivinetun-ti. Atha kho Milindassa ra¤¤o sabban-taü parisaü anuvilokentassa abhãte aman- kubhåte Yonake disvā etad-ahosi: nissaüsayaü atthi ma¤¤e a¤¤o koci paõķito bhikkhu yo mayā saddhiü sal- lapituü ussahati, yen' ime Yonakā na mankubhåtā ti. Atha kho Milindo rājā Yonake etad-avoca: Atthi bhaõe a¤¤o koci paõķito bhikkhu yo mayā saddhiü sallapituü ussahati kankhaü paņivinetun-ti. Tena kho pana samayena āyasmā Nāgaseno samaõa- gaõaparivuto sanghã gaõã gaõācariyo ¤āto yasassã sādhu- sammato bahujanassa paõķito byatto medhāvã nipuõo vi¤¤å vibhāvã vinãto visārado bahussuto tepiņako vedagå pabhinnabuddhimā āgatāgamo pabhinnapaņisambhido na- vangasatthusāsana-pariyattidharo pāramippatto jinava- cane dhammattha-desanā-paņivedha-kusalo akkhaya- vicitra-paņibhāno citrakathã kalyāõavākkaraõo durāsado duppasaho duruttaro durāvaraõo dunnivārayo, sāgaro viya akkhobbho, girirājā viyaiccalo, raõa¤jaho tamonudo pabhankaro, mahākathã paragaõigaõa-mathano paratit- thiya-maddano, bhikkhånaü bhikkhunãnaü upāsakānaü upāsikānaü rājånaü rājamahāmattānaü sakkato garukato mānito påjito apacito, lābhã cãvara-pindapāta-senāsana- gilānappaccayabhesajja-parikkhārānaü lābhagga-yasagga- ppatto, buddhānaü vi¤¤ånaü sotāvadhānena samannāga- tānaü sandassento navangaü jinasāsanaratanaü, upadi- santo dhammamaggaü, dhārento dhammapajjotaü, ussā- pento dhammayåpaü, yajanto dhammayāgaü, paggaõ- hāpento dhammaddhajaü, ussāpento dhammaketuü, uppa- ëāsento dhammasankhaü, āhananto dhammabheriü, nadanto \<-------------------------------------------------------------------------- 6 nissaüsayaü kho atthi A. 21 raõa¤jaho viya Bb. 22 paratitthiya- ppamaddano AC. 28 uddisanto D, upadassento M. 29 dhammakhaggaü AaBCD. 30 uppalāpento ACD, upadassento M. >/ #<[page 022]># %< 22>% sãhanādaü, gajjanto indagajjitaü, madhura-gira-gajjitena ¤āõavaravijjujāla-pariveņhitena karuõājala-bharitena ma- hatā dhammāmata-meghena sakalalokam-abhitappayanto, gāma-nigama-rājadhānãsu cārikaü caramāno anupubbena Sāgalanagaraü anuppatto hoti. Tatra sudaü āyasmā Nāgaseno asãtiyā bhikkhusahassehi saddhiü Sankheyya- pariveõe paņivasati. Ten' āhu: Bahussuto citrakathã nipuõo ca visārado sāmāyiko ca kusalo paņibhāne ca kovido. Te ca tepiņakā bhikkhå pa¤canekāyikā pi ca catunekāyikā c' eva Nāgasenaü purakkharuü. Gambhãrapa¤¤o medhāvã maggāmaggassa kovido uttamatthaü anuppatto Nāgaseno visārado Tehi bhikkhåhi parivuto nipuõehi saccavādihi caranto gāmanigamaü Sāgalaü upasankami. Sankheyyapariveõasmiü Nāgaseno tadā vasi, katheti so manussehi pabbate kesarã yathā ti. Atha kho Devamantiyo rājānaü Milindaü etad-avoca: Agamehi tvaü mahārāja, āgamehi tvaü mahārāja, atthi mahārāja Nāgaseno nāma thero paõķito byatto medhāvi vinãto visārado bahussuto citrakathã kalyāõapaņibhāno, attha-dhamma-nirutti-paņibhāna-paņisambhidāsu pāramip- patto, so etarahi Sankheyyapariveõe paņivasati, gaccha tvaü mahārāja, āyasmantaü Nāgasenaü pa¤haü puc- chassu, ussahati so tayā saddhiü sallapituü kankhaü paņivinetun-ti. Atha kho Milindassa ra¤¤o sahasā Nā- gaseno ti saddaü sutvā va ahud-eva bhayaü, ahud- eva chambhitattaü, ahud-eva lomahaüso. Atha kho Milindo rājā Devamantiyaü etad-avoca: Ussahati bho Nāgaseno bhikkhu mayā saddhiü sallapitun-ti.- Ussa- hati mahārāja api Inda-Yama-Varuõa-Kuvera-Pajāpati- \<-------------------------------------------------------------------------- 2 -vijjulatāpari- A. 3 sakalaü AC. 4 -dhānisu ABC. >/ #<[page 023]># %< 23>% Suyāma-Santusitalokapālehi pitupitāmahena Mahābrah- munā pi saddhiü sallapituü, kimanga pana manussa- bhåtenāti.- Atha kho Milindo rājā Devamantiyaü etad- avoca: Tena hi tvaü Devamantiya bhadantassa santike dåtaü pesehãti. Evaü devāti kho Devamantiyo āyasmato Nāgasenassa santike dåtaü pāhesi: rājā bhante Milindo āyasmantaü dassanakāmo ti. âyasmā pi kho Nāgaseno evam-āha: Tena hi āgacchatåti. Atha kho Milindo rājā pa¤camattehi Yonakasatehi parivuto rathavaram- āruyha mahatā balakāyena saddhiü yena Sankheyyapari- veõaü yen' āyasmā Nāgaseno ten' upasankami. Tena kho pana samayena āyasmā Nāgaseno asãtiyā bhikkhusahassehi saddhiü maõķalamāëe nisinno hoti. Addasā kho Milindo rājā āyasmato Nāgasenassa parisaü dårato va, disvāna Devamantiyaü etad-avoca: Kass' esā Devamantiya mahatã parisā ti.- âyasmato kho mahā- rāja Nāgasenassa parisā ti.- Atha kho Milindassa ra¤¤o āyasmato Nāgasenassa parisaü dårato va disvā ahud-eva bhayaü, ahud-eva chambhitattaü, ahud-eva lomahaüso. Atha kho Milindo rājā, khaggaparivārito viya gajo, garuëaparivārito viya nāgo, ajagaraparivārito viya kotthuko, mahisaparivārito viya accho, nāgānubaddho viya maõķåko, saddålānubaddho viya migo, ahiguõņhika- samāgato viya pannago, majjārasamāgato viya unduro, bhåtavejjasamāgato viya pisāco, Rāhumukhagato viya cando,pannago viya peëantaragato, sakuõo viya pa¤ja- rantaragato, maccho viya jālantaragato, vāëavanam-anup- paviņņho viya puriso, Vessavaõāparādhiko viya yakkho, parikkhãõāyuko viya devaputto, bhãto ubbiggo utrasto saüviggo lomahaņņhajāto vimano dummano bhantacitto vipariõatamānaso: mā maü ayaü jano paribhavãti dhitiü upaņņhapetvā Devamantiyaü etad-avoca: Mā kho tvaü \<-------------------------------------------------------------------------- 10 mahatā ca AC. 13 -sahassena all. 23 maõķuko CM. 25 - mukhogato B. >/ #<[page 024]># %< 24>% Devamantiya āyasmantaü Nāgasenaü mayhaü ācikkhey- yāsi, anakkhāta¤-¤evāhaü Nāgasenaü jānissāmãti.- Sādhu mahārāja, tva¤-¤eva jānāhãti. Tena kho pana samayena āyasmā Nāgaseno tassā bhikkhuparisāya purato cattālãsāya bhikkhusahassānaü navakataro hoti, pacchato cattālãsāya bhikkhusahassānaü buķķhataro. Atha kho Milindo rājā sabban-taü bhik- khusanghaü purato ca pacchato ca majjhato ca anuvilo- kento addasā kho āyasmantaü Nāgasenaü dårato va bhikkhusanghassa majjhe nisinnaü, kesarasãhaü viya vigatabhayabheravaü vigatalomahaüsaü vigatabhayasā- rajjaü, disvāna ākāren' eva a¤¤āsi: eso kho ettha Nā- gaseno ti. Atha kho Milindo rājā Devamantiyaü etad- avoca: Eso kho Devamantiya āyasmā Nāgaseno ti.- âma mahārāja, eso kho Nāgaseno, suņņhu kho tvaü ma- hārāja Nāgasenaü a¤¤āsãti.-Tato rājā tuņņho ahosi: anakkhāto va mayā Nāgaseno a¤¤āto ti. Atha kho Mi- lindassa ra¤¤o āyasmantaü Nāgasenaü disvā va ahud- eva bhayaü, ahud-eva chambhitattaü, ahud-eva loma- haüso. Ten' āhu: Caraõena c' eva sampannaü, sudantaü uttame dame, disvā rājā Nāgasenaü idaü vacanam-abravi: Kathikā mayā bahå diņņhā, sākacchā osaņā bahå, na tādisaü bhayaü āsi ajja tāso yathā mama. Nissaüsayaü parājayo mama ajja bhavissati, jayo ca Nāgasenassa, yathā cittaü na saõņhitan-ti. Bāhirakathā niņņhitā. \<-------------------------------------------------------------------------- 14 eso kho mahārāja Nāgaseno BC. 22 abruvã AC. 26 jayo va AC. >/ #<[page 025]># %< 25>% Atha kho Milindo rājā yen' āyasmā Nāgaseno ten' upasankami, upasankamitvā āyasmatā Nāgasenena saddhiü sammodi, sammodanãyaü kathaü sārāõãyaü vãtisāretvā ekam- antaü nisãdi. âyasmā pi kho Nāgaseno paņisammodi, yen' eva ra¤¤o Milindassa cittaü ārādhesi. Atha kho Milindo rājā āyasmantaü Nāgasenaü etad-avoca: Katham-bha- danto ¤āyati, kinnāmo si bhante ti.- Nāgaseno ti kho ahaü mahārāja ¤āyāmi, Nāgaseno ti maü mahārāja sa- brahmacārã samudācaranti, api ca mātāpitaro nāmaü ka- ronti Nāgaseno ti vā Såraseno ti vā Vãraseno ti vā Sã- haseno ti vā, api ca kho mahārāja sankhā sama¤¤ā pa¤- ¤atti vohāro nāmamattaü yad-idaü Nāgaseno ti, na h' ettha puggalo upalabbhatãti.- Atha kho Milindo rājā evam-āha: Suõantu me bhonto pa¤casatā Yonakā asãti- sahassā ca bhikkhå, ayaü Nāgaseno evam-āha: na h' ettha puggalo upalabbhatãti, kallan-nu kho tad-abhinan- ditun-ti. Atha kho Milindo rājā āyasmantaü Nāgase- naü etad-avoca: Sace bhante Nāgasena puggalo nåpa- labbhati, ko carahi tumhākaü cãvara-piõķapāta-senāsana- gilānapaccayabhesajja-parikkhāraü deti, ko taü pari- bhu¤jati, ko sãlaü rakkhati, ko bhāvanam-anuyu¤jati, ko magga-phala-nibbānāni sacchikaroti, ko pāõaü hanati, ko adinnaü ādiyati, ko kāmesu micchā carati, ko musā bhaõati, ko majjaü pivati, ko pa¤cānantariyakammaü karoti; tasmā na-tthi kusalaü, na-tthi akusalaü, na- tthi kusalākusalānaü kammānaü kattā vā kāretā vā, na-tthi sukaņadukkaņānaü kammānaü phalaü vipāko, \<-------------------------------------------------------------------------- 4 ten' eva AC. 10 Suraseno ABC. 21 bhāvanām- ABC. >/ #<[page 026]># %< 26>% sace bhante Nāgasena yo tumhe māreti na-tthi tassāpi pāõātipāto, tumhākam-pi bhante Nāgasena na-tthi āca- riyo na-tthi upajjhāyo na-tthi upasampadā; Nāgaseno ti maü mahārāja sabrahmacārã samudācarantãti yaü vadesi, katamo ettha Nāgaseno, kin-nu kho bhante kesā Nā- gaseno ti.- Na hi mahārājāti.- Lomā Nāgaseno ti. - Na hi mahārājāti.-Nakhā-pe-dantā taco maüsaü nahāru aņņhã aņņhimi¤jā vakkaü hadayaü yaka- naü kilomakaü pihakaü papphāsaü antaü antaguõaü udariyaü karãsaü pittaü semhaü pubbo lohitaü sedo medo assu vasā kheëo singhāõikā lasikā muttaü matthake mat- thalungaü Nāgaseno ti.- Na hi mahārājāti.-Kin-nu kho bhante råpaü Nāgaseno ti.- Na hi mahārājāti.- Vedanā Nāgaseno ti.- Na hi mahārājāti.- Sa¤¤ā Nāgaseno ti.- Na hi mahārājāti.- Sankhārā Nāgaseno ti.- Na hi mahārājāti.- Vi¤¤āõaü Nāgaseno ti.- Na hi mahārājāti.-Kim-pana bhante råpa-vedanā- sa¤¤ā-sankhāra-vi¤¤āõaü Nāgaseno ti.- Na hi mahā- rājāti.-Kim-pana bhante a¤¤atra råpa-vedanā-sa¤¤ā- sankhāra-vi¤¤āõaü Nāgaseno ti.- Na hi mahārājāti.- Tam-ahaü bhante pucchanto pucchanto na passāmi Nā- gasenaü, saddo yeva nu kho bhante Nāgaseno, ko pan' ettha Nāgaseno, alikaü tvaü bhante bhāsasi musāvādaü, na-tthi Nāgaseno ti. Atha kho āyasmā Nāgaseno Milindaü rājānaü etad- avoca: Tvaü kho si mahārāja khattiyasukhumālo accan- tasukhumālo, tassa te mahārāja majjhantikasamayaü tat- tāya bhåmiyā unhāya vālikāya kharā sakkhara-kaņhala- vālikā madditvā pādena gacchantassa pādā rujanti, kāyo kilamati, cittaü upaha¤¤ati, dukkhasahagataü kāyavi¤¤ā- õaü uppajjati, kin-nu tvaü pāden' āgato si udāhu vā- hanenāti.- Nāhaü bhante pāden' āgacchāmi, rathenā- \<-------------------------------------------------------------------------- 8nahārå B 8aņņhi A. 12-limgantãti N. ABC. 28 vālu-A. either time. 29 pāden' ag- AC. >/ #<[page 027]># %< 27>% haü āgato 'smãti.- Sace tvaü mahārāja rathen' āgato si rathaü me ārocehi, kin-nu kho mahārāja ãsā ratho ti. - Na hi bhante ti.- Akkho ratho ti.- Na hi bhante ti.- Cakkāni ratho ti.- Na hi bhante ti.-Ratha- pa¤jaraü ratho ti.- Na hi bhante ti.- Rathadaõķako ratho ti.- Na hi bhante ti.- Yugaü ratho ti.- Na hi bhante ti.- Rasmiyo ratho ti.- Na hi bhante ti.- Patodalaņņhi ratho ti.- Na hi bhante ti.-Kin-nu kho mahārāja ãsā-akkha-cakka-rathapa¤jara-rathadaõķa- yuga-rasmi-patodaü ratho ti.- Na hi bhante ti. Kim-pana mahārāja a¤¤atra ãsā-akkha-cakka-rathapa¤- jara-rathadaõķa-yuga-rasmi-patodaü ratho ti.- Na hi bhante ti.-Tam-ahaü mahārāja pucchanto pucchanto na passāmi rathaü, saddo yeva nu kho mahārāja ratho, ko pan' ettha ratho, alikaü tvaü mahārāja bhāsasi musā- vādaü, na-tthi ratho, tvaü si mahārāja sakala-Jambudãpe aggarājā, kassa pana tvaü bhāyitvā musā bhāsasi, su- õantu me bhonto pa¤casatā Yonakā asãtisahassā ca bhik- khå, ayaü Milindo rājā evam-āha: rathenāhaü āgato 'smãti: sace tvaü mahārāja rathen' āgato si rathaü me ārocehãti vutto samāno rathaü na sampādeti, kallan-nu kho tad-abhinanditun-ti. Evaü vutte pa¤casatā Yonakā āyasmato Nāgasenassa sādhukāraü datvā Milindaü rājānaü etad-avocum: Idāni kho tvaü mahārāja sakkonto bhāsassåti. Atha kho Mi- lindo rājā āyasmantaü Nāgasenaü etad-avoca: Nāhaü bhante Nāgasena musā bhaõāmi, ãsa¤-ca paņicca ak- kha¤-ca paņicca cakkāni ca paņicca rathapa¤jara¤-ca paņicca rathadaõķaka¤-ca paņicca ratho ti sankhā sa- ma¤¤ā pa¤¤atti vohāro nāmaü pavattatãti.- Sādhu kho tvaü mahārāja rathaü jānāsi, evam-eva kho mahārāja mayhaü-pi kese ca paņicca lome ca paņicca-pe- \<-------------------------------------------------------------------------- 7 ratharasmiyo AC. 17 bhāsitvā BC. B* >/ #<[page 028]># %< 28>% matthalunga¤-ca paņicca råpa¤-ca paņicca vedana¤-ca paņicca sa¤¤a¤-ca paņicca sankhāre ca paņicca vi¤¤ā- õa¤-ca paņicca Nāgaseno ti sankhā sama¤¤ā pa¤¤atti vo- hāro nāmamattaü pavattati, paramatthato pan' ettha pug- galo nåpalabbhati. Bhāsitam-p' etaü mahārāja Vajirāya bhikkhuniyā Bhagavato sammukhā: Yathā hi angasambhārā hoti saddo ratho iti, evaü khandhesu santesu hoti satto ti sammutãti.- Acchariyaü bhante Nāgasena, abbhutaü bhante Nāgasena, aticitrāni pa¤hapaņibhānāni vissajjitāni, yadi Buddho tiņ- ņheyya sādhukāraü dadeyya, sādhu sādhu Nāgasena, ati- citrāni pa¤hapaņibhānāni vissajjitāni. Kativasso si tvaü bhante Nāgasenāti.- Sattavasso 'haü mahārājāti.- Ke te bhante satta, tvaü vā satta gaõanā vā sattāti.- Tena kho pana samayena Milin- dassa ra¤¤o sabbābharaõapatimaõķitassa alankatapaņi- yattassa paņhaviyaü chāyā dissati, udakamaõike chāyā dissati. Atha kho āyasmā Nāgaseno Milindaü rājānaü etad-avoca: Ayaü te mahārāja chāyā paņhaviyaü uda- kamaõike ca dissati, kim-pana mahārāja tvaü vā rājā chāyā vā rājā ti.- Ahaü bhante Nāgasena rājā, nāyaü chāyā rājā, maü pana nissāya chāyā pavattatãti.- Evam-eva kho mahārāja vassānaü gaõanā sattāti, na panāhaü satta, maü pana nissāya satta pavattati chāyå- pamaü mahārājāti.- Acchariyaü bhante Nāgasena, ab- bhutaü bhante Nāgasena, aticitrāni pa¤hapaņibhānāni vissajjitānãti. Rājā āha: Bhante Nāgasena, sallapissasi mayā sad- dhin-ti.- Sace tvaü mahārāja paõķitavādā sallapissasi sallapissāmi, sace pana rājavādā sallapissasi na salla- pissāmãti.- Kathaü bhante Nāgasena paõķitā salla- pantãti.- Paõķitānaü kho mahārāja sallāpe āveņhanam-pi kayirati, nibbeņhanam-pi kayirati, niggaho pi kayirati, \<-------------------------------------------------------------------------- No footnote. >/ #<[page 029]># %< 29>% paņikammam-pi kayirati, viseso pi kayirati, paņiviseso pi kayirati, na ca tena paõķitā kuppanti, evaü kho mahā- rāja paõķitā sallapantãti.- Kathaü pana bhante rājāno sallapantãti.- Rājāno kho mahārāja sallāpe ekaü vat- thuü paņijānanti, yo taü vatthuü vilometi tassa daõķaü āõāpenti: imassa daõķaü paõethāti, evaü kho mahārāja rājāno sallapantãti.- Paõķitavādā 'haü bhante salla- pissāmi no rājavadā, vissattho bhadanto sallapatu, yathā bhikkhunā vā sāmaõerena vā upāsakena vā ārāmikena vā saddhiü sallapati evaü vissattho bhadanto sallapatu, mā bhāyatåti.- Suņņhu mahārājāti thero abbhanumodi. Rājā āha: Bhante Nāgasena, pucchissāmãti.- Puccha mahārājāti.- Pucchito si me bhante ti.- Vissajjitaü mahārājāti.- Kiü pana bhante tayā vissajjitan-ti.- Kiü pana mahārāja tayā pucchitan-ti. Atha kho Milindassa ra¤¤o etad-ahosi: paõķito kho ayaü bhikkhu, paņibalo mayā saddhiü sallapituü, bahu- kāni ca me ņhānāni pucchitabbāni bhavissanti, yāva apuc- chitāni yeva tāni ņhānāni bhavissanti atha suriyo atthaü gamissati, yan-nånāhaü sve antepure sallapeyyan-ti. Atha kho rājā Devamantiyaü etad-avoca: Tena hi tvaü Devamantiya bhadantassa āroceyyāsi: sve antepure ra¤¤ā saddhiü sallāpo bhavissatãti. Idaü vatvā Milindo rājā uņņhāy' āsanā theraü Nāgasenaü āpucchitvā assaü abhi- råhitvā Nāgaseno Nāgaseno ti sajjhāyaü karonto pak- kāmi. Atha kho Devamantiyo āyasmantaü Nāgasenaü etad-avoca: Rājā bhante Milindo evam-āha: sve ante- pure sallāpo bhavissatãti. Suņņhåti thero abbhanumodi. Atha kho tassā rattiyā accayena Devamantiyo ca Anan- takāyo ca Mankuro ca Sabbadinno ca yena Milindo rājā ten' upasankamiüsu, upasankamitvā rājānaü Milindaü etad-avocuü: âgacchati mahārāja bhadanto Nāgaseno \<-------------------------------------------------------------------------- 6 panethāti B. >/ #<[page 030]># %< 30>% ti.- âma, āgacchatåti.- Kittakehi bhikkhåhi sad- dhiü āgacchatãti.- Yattake bhikkhå icchati tattakehi bhikkhåhi saddhiü āgacchatåti.- Atha kho Sabba- dinno āha: âgacchatu mahārāja dasahi bhikkhåhi sad- dhin-ti. Dutiyam-pi kho rājā āha: Yattake bhikkhå icchati tattakehi bhikkhåhi saddhiü āgacchatåti. Duti- yam-pi kho Sabbadinno āha: âgacchatu mahārāja da- sahi bhikkhåhi saddhin-ti. Tatiyam-pi kho rājā āha: Yattake bhikkhå icchati tattakehi bhikkhåhi saddhiü āgacchatåti. Tatiyam-pi kho Sabbadinno āha: âgac- chatu mahārāja dasahi bhikkhåhi saddhin-ti.- Sabbo panāyaü sakkāro paņiyādito, ahaü bhaõāmi: yattake bhikkhå icchati tattakehi bhikkhåhi saddhiü āgacchatåti, ayaü bhaõe Sabbadinno a¤¤athā bhaõati, kin-nu mayaü na paņibalā bhikkhånaü bhojanaü dātun-ti.- Evaü vutte Sabbadinno manku ahosi. Atha kho Devamantiyo ca Anantakāyo ca Mankuro ca yen' āyasmā Nāgaseno ten' upasankamiüsu, upasan- kamitvā āyasmantaü Nāgasenaü etad-avocum: Rājā bhante Milindo evam-āha: yattake bhikkhå icchati tatta- kehi bhikkhåhi saddhiü āgacchatåti. Atha kho āyasmā Nāgaseno pubbanhasamayaü nivāsetvā pattacãvaram-ādāya asãtiyā bhikkhusahassehi saddhiü Sāgalaü pāvisi. Atha kho Anantakāyo āyasmantaü Nāgasenaü nissāya gac- chanto āyasmantaü Nāgasenaü etad-avoca: Bhante Nā- gasena, yaü pan' etaü bråmi Nāgaseno ti katam' ettha Nāgaseno ti. Thero āha: Ko pan' ettha Nāgaseno ti ma¤¤asãti.- Yo so bhante abbhantare-vāyo jãvo pavi- sati ca nikkhamati ca so Nāgaseno ti ma¤¤āmãti.- Yadi pan' eso vāto nikkhamitvā na paviseyya pavisitvā na nikkhameyya jãveyya nu kho so puriso ti.- Na hi \<-------------------------------------------------------------------------- 2 yattakehi B throughout. C once: yattakehi bhikkhåhi M twice. 26 ka- thamettha B. 28 -vāyoso M; -vāvo B. 30 pavisitvā vā na AC. >/ #<[page 031]># %< 31>% bhante ti.- Ye pan' ime sankhadhamakā sankhaü dha- menti tesaü vāto puna pavisatãti.- Na hi bhante ti.- Ye pan' ime vaüsadhamakā vaüsaü dhamenti tesaü vāto puna pavisatãti.- Na hi bhante ti.- Ye pan' ime singadhamakā singaü dhamenti tesaü vāto puna pavisatãti.- Na hi bhante ti.- Atha kissa pana te na marantãti.- Nāhaü paņibalo tayā vādinā saddhiü salla- pituü, sādhu bhante, atthaü jappehãti.- N' eso jãvo, assāsa-passāsā nām' ete kāyasankhārā ti thero Abhi- dhammakathaü akāsi. Atha Anantakāyo upāsakattaü paņivedesi. Atha kho āyasmā Nāgaseno yena Milindassa ra¤¤o nivesanaü ten' upasankami, upasankamitvā pa¤¤atte āsane nisãdi. Atha kho Milindo rājā āyasmantaü Nāgasenaü saparisaü paõãtena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā ekamekaü bhikkhuü ekame- kena dussayugena acchādetvā āyasmantaü Nāgasenaü ticãvarena acchādetvā āyasmantaü Nāgasenaü etad-avoca: Bhante Nāgasena, dasahi bhikkhåhi saddhiü idha nisã- datha, avasesā gacchantåti. Atha kho Milindo rājā āyas- mantaü Nāgasenaü bhuttāviü onãtapattapāõiü viditvā a¤¤ataraü nãcaü āsanaü gahetvā ekamantaü nisãdi. Ekamantaü nisinno kho Milindo rājā āyasmantaü Nā- gasenaü etad-avoca: Bhante Nāgasena, kimhi hoti ka- thāsallāpo ti.- Atthena mayaü mahārāja atthikā, atthe hotu kathāsallāpo ti. Rājā āha: Kimatthiyā bhante Nāgasena tumhākaü pabbajjā, ko ca tumhākaü paramattho ti. Thero āha: Kin-ti mahārāja idaü dukkhaü nirujjheyya a¤¤a¤-ca dukkhaü na uppajjeyyāti etadatthā mahārāja amhākaü pabbajjā, anupādā' parinibbānaü kho pana amhākaü paramattho ti. - Kim- pana bhante Nāgasena sabbe \<-------------------------------------------------------------------------- 30 etadatthāya AM. >/ #<[page 032]># %< 32>% etadatthāya pabbajantãti. - Na hi mahārāja, keci eta- datthāya pabbajanti, keci rājābhinita pabbajanti, keci corābhinãtā pabbajanti, keci iõaņņā pabbajanti, keci ājãvi- katthāya pabbajanti; ye pana sammā pabbajanti te eta- datthāya pabbajantãti.- Tvaü pana bhante etadatthāya pabbajito sãti.- Ahaü kho mahārāja daharako santo pabbajito, na jānāmi: iman-nām-atthāya pabbajāmãti, api ca kho me evaü ahosi: paõķitā ime samaõā Sakyaputtiyā, te maü sikkhāpessantãti, svāhaü tehi sikkhāpito jānāmi ca passāmi ca: imassa nām' atthāya pabbajjā ti.- Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, atthi koci mato na pa- ņisandahatãti.- Thero āha: Koci paņisandahati, koci na paņisandahatãti.- Ko paņisandahati, ko na paņisandaha- tãti.- Sakkileso mahārāja paņisandahati, nikkileso na paņisandahatiti.- Tvaü pana bhante paņisandahissasãti. - Sace mahārāja saupādāno bhavissāmi paņisandahis- sāmi, sace anupādāno bhavissāmi na paņisandahissāmãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, yo na paņisandahati na- nu so yoniso manasikārena na paņisandahatãti. - Yoniso ca mahārāja manasikārena pa¤¤āya ca a¤¤ehi ca kusalehi dhammehãti. - Nanu bhante yoniso manasikāro yeva pa¤¤ā ti. - Na hi mahārāja, a¤¤o manasikāro a¤¤ā pa¤¤ā; imesaü kho mahārāja aj-eëaka-go-mahisa-oņņha- gadrabhānam-pi manasikāro atthi, pa¤¤ā pana tesaü na-tthãti. - Kallo si bhante Nāgasenāti. Rājā āha: Kiülakkhaõo bhante manasikāro, kiü- lakkhaõā pa¤¤ā ti. - æhanalakkhaõo kho mahārāja ma- nasikāro, chedanalakkhaõā pa¤¤ā ti. - Kathaü åhana- lakkhaõo manasikāro, kathaü chedanalakkhaõā pa¤¤ā; opammaü karohãti. - Jānāsi tvaü mahārāja yavalāvake \<-------------------------------------------------------------------------- 25pa¤¤ā ti all. >/ #<[page 033]># %< 33>% ti. - âma bhante, jānāmãti. - Kathaü mahārāja yava- lāvakā yavaü lunantãti. - Vāmena bhante hatthena yavakalāpaü gahetvā dakkhiõena hatthena dāttaü gahe- tvā dāttena chindantãti. - Yathā mahārāja yavalāvako vāmena hatthena yavakalāpaü gahetvā dakkhiõena hat- thena dāttaü gahetvā dāttena chindati, evam-eva kho mahārāja yogāvacaro manasikārena mānasaü gahetvā pa¤¤āya kilese chindati. Evaü kho mahārāja åhanalak- khaõo manasikāro, eyaü chedanalakkhaõā pa¤¤ā ti.- Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, yaü pan' etaü bråsi: a¤¤ehi ca kusalehi dhammehãti, katame te kusalā dhammā ti.- Sãlaü mahārāja saddhā viriyaü sati samādhi, ime te kusalā dhammā ti. - Kiülakkhaõaü bhante sãlan-ti. - Patitthānalakkhaõaü mahārāja sãlaü sabbesaü kusa- lānaü dhammānaü: indriya-bala-bojjhanga-magga-sati- paņņhāna-sammappadhāna-iddhipāda-jhāna-vimokha-sa- mādhi-samāpattãnaü sãlaü patiņņhā, sãle patiņņhitassa kho mahārāja sabbe kusalā dhammā na parihāyantãti.- Opammaü karohãti.- Yathā mahārāja ye keci bãjagāma- bhåtagāmā vuddhiü viråëhiü vepullaü āpajjanti sabbe te paņhaviü nissāya paņhaviyaü patiņņhāya evam-ete bãja- gāma-bhåtagāmā vuddhiü viråëhiü vepullaü āpajjanti, evam-eva kho mahārāja yogāvacaro sãlaü nissāya sãle patiņņhāya pa¤c' indriyāni bhāveti: saddhindriyaü viriyin- driyaü satindriyaü samādhindriyaü pa¤¤indriyan-ti.- Bhiyyo opammaü karohãti. - Yathā mahārāja ye keci balakaraõãyā kammantā karãyanti sabbe te paņhaviü nis- sāya paņhaviyaü patiņņhāya evam-ete balakaraõãyā kam- mantā karãyanti, evam-eva kho mahārāja yogāvacaro sãlaü nissāya sãle patiņņhāya pa¤c' indriyāni bhāveti: saddhindriyaü viriyindriyaü satindriyaü samādhindriyaü \<-------------------------------------------------------------------------- 2 yavalāya- M in both places. 3 dattaü BM (only here). >/ #<[page 034]># %< 34>% pa¤¤indriyan-ti. - Bhiyyo opammaü karohãti. - Yathā mahārāja nagaravaķķhaki nagaraü māpetukāmo paņhamaü nagaraņņhānaü sodhāpetvā khāõukaõņakaü apakaķķhā- petvā samaü kārāpetvā tato aparabhāge vãthi-catukka- singhāņakādi-paricchedena vibhajitvā nagaraü māpeti, evam-eva kho mahārāja yogāvacaro sãlaü nissāya sãle patiņņhāya pa¤c' indriyāni bhāveti: saddhindriyaü viri- yindriyaü satindriyaü samādhindriyaü pa¤¤indriyan-ti. - Bhiyyo opammaü karohãti.- Yathā mahārāja lan- ghako sippaü dassetukāmo paņhaviü khaõāpetvā sak- khara-kaņhalakaü apakaķķhāpetvā bhåmiü samaü kārā- petvā mudukāya bhåmiyā sippaü dasseti, evam-eva kho mahārāja yogāvacaro sãlaü nissāya sãle patiņņhāya pa¤c' indriyāni bhāveti: saddhindriyaü viriyindriyaü satindri- yaü samādhindriyaü pa¤¤indriyaü. Bhāsitam-p' etaü mahārāja Bhagavatā: Sãle patiņņhāya naro sapan¤o cittaü pa¤¤a¤-ca bhāvayaü ātāpã nipako bhikkhu so imaü vijaņaye jaņan-ti. Ayaü patiņņhā dharaõã va pāõinaü, ida¤-ca målaü kusalābhivuddhiyā, mukha¤-c' idaü sabbajinānusāsane yo sãlakhandho varapātimokkhiyo ti.- Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, kiülakkhaõā saddhā ti. - Sampasādanalakkhaõā ca mahārāja saddhā sampak- khandanalakkhaõā cāti.- Katham-bhante sampasādana- lakkhaõā saddhā ti.- Saddhā kho mahārāja uppajja- mānā nãvaraõe vikkhambheti, vinãvaraõaü cittaü hoti \<-------------------------------------------------------------------------- 2 -vaķķhakã ACM. 4 kāretvā AC. 15 bhāsitametaü M throughout. 19 ātāpi all. 34 sãlakkhandho AC. >/ #<[page 035]># %< 35>% acchaü vippasannaü anāvilaü, evaü kho mahārāja sam- pasādanalakkhaõā saddhā ti.- Opammaü karohãti.- Yathā mahārāja rājā cakkavattã caturanginiyā senāya saddhiü addhānamaggapaņipanno parittaü udakaü tareyya, taü udakaü hatthãhi ca assehi ca rathehi ca pattãhi ca khubhitaü bhaveyya āvilaü luëitaü kalalãbhåtaü, uttiõõo ca rājā cakkavattã manusse āõāpeyya: pānãyaü bhaõe āharatha, pivissāmãti, ra¤¤o udakappasādako maõi bha- veyya, evaü devāti kho te manussā ra¤¤o cakkavattissa paņissutvā taü udakappasādakaü maõiü udake pakkhi- peyyuü, tasmiü udake pakkhittamatte sankha-sevāla- paõakaü vigaccheyya kaddamo ca sannisãdeyya, accham- bhaveyya udakaü vippasannaü anāvilaü, tato ra¤¤o cakkavattissa pānãyaü upanāmeyyuü: pivatu devo pānã- yan-ti. Yathā mahārāja udakaü evaü cittaü daņņhab- baü, yathā te manussā evaü yogāvacaro daņņhabbo, yathā sankha-sevāla-paõakaü kaddamo ca evaü kilesā daņņhabbā, yathā udakappasādako maõi evaü saddhā daņņhabbā, yathā udakappasādake maõimhi udake pak- khittamatte sankha-sevāla-paõakaü vigaccheyya kaddamo ca sannisãdeyya, accham-bhaveyya udakaü vippasannaü anāvilaü, evam-eva kho mahārāja saddhā uppajjamānā nãvaraõe vikkhambheti, vinãvaraõaü cittaü hoti acchaü vippasannaü anāvilaü. Evaü kho mahārāja sampasā- danalakkhaõā saddhā ti. - Katham-bhante sampak- khandanalakkhaõā saddhā ti. - Yathā mahārāja yogā- vacaro a¤¤esaü cittaü vimuttaü passitvā sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā sampakkhandati, yogaü karoti appattassa pattiyā anadhi- gatassa adhigamāya asacchikatassa sacchikiriyāya, evaü kho mahārāja sampakkhandanalakkhaõā saddhā ti.- Opammaü karohãti. - Yathā mahārāja uparipabbate \<-------------------------------------------------------------------------- cakkavatti all. >/ #<[page 036]># %< 36>% mahāmegho abhippavasseyya, taü udakaü yathāninnaü pavattanaü pabbata-kandara-padara-sākhā paripåretvā nadiü paripåreyya, sā ubhato kålāni saüvissandantã gac- cheyya, atha mahājanakāyo āgantvā tassā nadiyā uttā- nataü vā gambhãrataü vā ajānanto bhãto vitthato tãre tiņņheyya, ath' a¤¤ataro puriso āgantvā attano thāma¤-ca bala¤-ca sampassanto gāëhaü kacchaü bandhitvā pak- khanditvā tareyya, taü tiõõaü passitvā mahājanakāyo pi tareyya, evam-eva kho mahārāja yogāvacaro a¤¤esaü cittaü vimuttaü passitvā sotāpatthale vā sakadāgāmi- phale vā anāgāmiphale vā arahatte vā sampakkhandati, yogaü karoti appattassa pattiyā anadhigatassa adhiga- māya asacchikatassa sacchikiriyāya. Evaü kho mahārāja sampakkhandanalakkhaõā saddhā. Bhāsitam-p' etaü mahārāja Bhagavatā Saüyuttanikāyavare: Saddhāya taratã oghaü, appamādena aõõavaü, viriyena dukkhaü acceti, pa¤¤āya parisujjhatãti.- Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, kiülakkhaõaü viriyan-ti. - Upatthambhanalakkhaõaü mahārāja viriyaü, viriyå- patthambhitā sabbe kusalā dhammā na parihāyantãti.- Opammaü karohãti.- Yathā mahārāja puriso gehe patante a¤¤ena dārunā upatthambheyya, upatthambhitaü santaü evan-taü gehaü na pateyya, evam eva kho mahārāja upat- thambhanalakkhaõaü viriyaü, viriyåpatthambhitā sabbe kusalā dhammā na parihāyantãti. - Bhiyyo opammaü ka- rohãti. - Yathā mahārāja parittakaü senaü mahatã senā bha¤jeyya, tato rājā a¤¤ama¤¤aü anusāreyya anupeseyya, tāya saddhiü parittakā senā mahatiü senaü bha¤jeyya, evam-eva kho mahārāja upatthambhanalakkhaõaü viriyaü, viriyåpatthambhitā sabbe kusalā dhammā na parihāyanti. \<-------------------------------------------------------------------------- 3 -danti all. >/ #<[page 037]># %< 37>% Bhāsitam-p' etaü mahārāja Bhagavatā: Viriyavā kho bhik- khave ariyasāvako akusalaü pajahati kusalaü bhāveti, sāvajjaü pajahati anavajjaü bhāveti, suddham-attānaü pariharatãti. Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, kiülakkhaõā satãti.- Apilāpanalakkhaõā mahārāja sati upagaõhanalakkhaõā cāti.-Katham-bhante apilāpanalakkhaõā satãti.- Sati mahārāja uppajjamānā kusalākusala-sāvajjānavajja- hãnappaõãta-kaõhasukka-sappaņibhāga-dhamme apilāpeti: ime cattāro satipaņņhānā, ime cattāro sammappadhānā, ime cattāro iddhipādā, imāni pa¤c' indriyāni, imāni pa¤ca balāni, ime satta bojjhangā, ayaü ariyo aņņhangiko maggo, ayaü samatho, ayaü vipassanā, ayaü vijjā, ayaü vi- muttãti, tato yogāvacaro sevitabbe dhamme sevati asevi- tabbe dhamme na sevati, bhajitabbe dhamme bhajati abha- jitabbe dhamme na bhajati. Evaü kho mahārāja apilā- panalakkhaõā satãti. - Opammaü karohãti. - Yathā mahārāja ra¤¤o cakkavattissa bhaõķāgāriko rājānaü cak- kavattiü sāyapātaü yasaü sarāpeti: ettakā deva te hat- thã, ettakā assā, ettakā rathā, ettakā pattã, ettakaü hira¤¤aü, ettakaü suvaõõaü, ettakaü sāpateyyaü, taü devo saratåti ra¤¤o sāpateyyaü apilāpeti, evam-eva kho mahārāja sati uppajjamānā kusalākusala-sāvajjānavajja- hãnappaõãta-kaõhasukka-sappaņibhāga-dhamme apilāpeti: ime cattāro satipaņņhānā, ime cattāro sammappadhānā, ime cattāro iddhipādā, imāni {pa¤c' indriyāni,} imāni pa¤ca balāni, ime satta bojjhangā, ayaü ariyo aņņhangiko maggo, ayaü samatho, ayaü vipassanā, ayaü vijjā, ayaü vimut- tãti, tato yogāvacaro sevitabbe dhamme sevati asevitabbe dhamme na sevati, bhajitabbe dhamme bhajati na bhaji- tabbe dhamme na bhajati. Evaü kho mahārāja apilā- panalakkhaõā satãti. - Katham-bhante upagaõhanalak- khaõā satãti. - Sati mahārāja uppajjamānā hitāhitānaü dhammānaü gatiyo samannesati: ime dhammā hitā ime \<-------------------------------------------------------------------------- No footnote. >/ #<[page 038]># %< 38>% dhammā ahitā, ime dhammā upakārā ime dhammā anu- pakārā ti, tato yogāvacaro ahite dhamme apanudeti hite dhamme upagaõhāti, anupakāre dhamme apanudeti upa- kāre dhamme upagaõhāti. Evaü kho mahārāja upagaõ- hanalakkhaõā satãti. Opammaü karohãti.-Yathā ma- hārāja ra¤¤o cakkavattissa pariõāyakaratanaü ra¤¤o hitāhite jānāti: ime ra¤¤o hitā ime ahitā, ime upakārā ime anupakārā ti, tato ahite apanudeti hite upagaõhāti, anupakāre apanu- deti upakāre upagaõhāti, evam-eva kho mahārāja sati uppajjamānā hitāhitānaü dhammānaü gatiyo samannesime dhammā hitā ime dhammā ahitā, ime dhammā upa- kārā ime dhammā anupakārā ti, tato yogāvacaro ahite dhamme apanudeti hite dhamme upagaõhāti, anupakāre dhamme apanudeti upakāre dhamme upagaõhāti. Evaü kho mahārāja upagaõhanalakkhaõā sati. Bhāsitam-p' etaü mahārāja Bhagavatā: Sati¤-ca kvāham bhikkhave sabbatthikaü vadāmãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, kiülakkhaõo samādhãti. - Pamukhalakkhaõo mahārāja samādhi, ye keci kusalā dhammā sabbe te samādhipamukhā honti samādhininnā samādhipoõa samādhipabbhārā ti. - Opammaü karohãti. - Yathā mahārāja kåņāgārassa yā kāci gopānasiyo sabbā tā kåņangamā honti kåņaninnā kåņasamosaraõā, kåņaü tāsaü aggam-akkhāyati, evam-eva kho mahārāja ye keci kusalā dhammā sabbe te samādhipamukhā honti samā- dhininnā samādhipoõā samādhipabbhārā ti. - Bhiyyo opammaü karohãti. - Yathā mahārāja koci rājā catu- ranginiyā senāya saddhiü sangāmaü otareyya, sabbā va senā, hatthã ca assā ca rathā ca pattã ca, tappamukhā bhaveyyuü tanninnā tappoõā tappabbhārā, taü yeva anu- pariyāyeyyuü, evam-eva kho mahārāja ye keci kusalā dhammā sabbe te samādhipamukhā samādhininnā samā- \<-------------------------------------------------------------------------- 2 anupadeti A throughout, B four times. >/ #<[page 039]># %< 39>% dhipoõā samādhipabbhārā. Evaü kho mahārāja pamu- khalakkhaõo samādhi. Bhāsitam-p' etaü mahārāja Bhagavatā: Samādhim-bhikkhave bhāvetha, samāhito yathābhåtaü pajānātãti. - Kallo si bhante Nāgasenāti Rājā āha: Bhante Nāgasena, kiülakkhaõā pa¤¤ā ti. - Pubbe kho mahārāja mayā vuttaü: chedanalakkhaõā pa¤¤ā ti, api ca obhāsanalakkhaõā pi pa¤¤ā ti. - Ka- tham-bhante obhāsanalakkhaõā pa¤¤ā ti. - Pa¤¤ā ma- hārāja uppajjamānā avijjandhakāraü vidhameti, vijjo- bhāsaü janeti, ¤āõālokaü vidaüseti, ariyasaccāni pāka- ņāni karoti, tato yogāvacaro aniccan-ti vā dukkhan-ti vā anattā ti vā sammappa¤¤āya passatãti. - Opammaü karohãti. - Yathā mahārāja puriso andhakāre gehe pa- dãpaü paveseyya, paviņņho padãpo andhakāraü vidhameti, obhāsaü janeti, ālokaü vidaüseti, råpāni pākaņāni karoti, evam-eva kho mahārāja pa¤¤ā uppajjamānā avijjandha- kāraü vidhameti, vijjobhāsaü janeti, ¤āõālokaü vidaü- seti, ariyasaccāni pākaņāni karoti, tato yogāvacaro anic- can-ti vā dukkhan-ti vā anattā ti vā sammappa¤¤āya passati. Evaü kho mahārāja obhāsanalakkhaõā pa¤¤ā ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, ime dhammā nānā santā ekaü atthaü abhinipphādentãti. - âma mahārāja, ime dhammā nānā santā ekaü atthaü abhinipphādenti: kilese hanantãti. - Katham-bhante ime dhammā nānā santā ekaü atthaü abhinipphādenti: kilese hananti, opammaü karohãti. - Yathā mahārāja senā nānā santā, hatthã ca assā ca rathā ca pattã ca, ekaü atthaü abhinip- phādenti: sangāme parasenaü abhivijinanti, evam-eva kho mahārāja ime dhammā nānā santā ekaü atthaü abhi- nipphādenti: kilese hanantãti. - Kallo si bhante Nā- gasenāti. Paņhamo vaggo. \<-------------------------------------------------------------------------- No footnote. >/ #<[page 040]># %< 40 >% Rājā āha: Bhante Nāgasena, yo uppajjati so eva so udāhu a¤¤o ti. - Thero āha: Na ca so na ca a¤¤o ti. - Opammaü karohãti. - Taü kim-ma¤¤asi mahārāja: yadā tvaü daharo taruõo mando uttānaseyyako ahosi so yeva tvaü etarahi mahanto ti. - Na hi bhante, a¤¤o so daharo taruõo mando uttānaseyyako ahosi, a¤¤o ahaü etarahi mahanto ti. - Evaü sante kho mahārāja mātā ti pi na bhavissati, pitā ti pi na bhavissati, ācariyo ti pi na bhavissati, sippavā ti pi na bhavissati, sãlavā ti pi na bhavissati, pa¤¤āvā ti pi na bhavissati, kin-nu kho ma- hārāja a¤¤ā eva kalalassa mātā, a¤¤ā abbudassa mātā, a¤¤ā pesiyā mātā, a¤¤ā ghanassa mātā, a¤¤ā khudda- kassa mātā, a¤¤ā mahantassa mātā, a¤¤o sippaü sik- khati, a¤¤o sikkhito bhavati, a¤¤o pāpakammaü karoti, a¤¤assa hatthapādā chijjantãti. - Na hi bhante, tvaü pana bhante evaü vutte kiü vadeyyāsãti. - Thero āha: Aha¤-¤eva kho mahārāja daharo ahosiü taruõo mando uttānaseyyako, aha¤-¤eva etarahi mahanto, ima¤-¤eva kāyaü nissāya sabbe te ekasangahãtā ti. - Opammaü karohãti. - Yathā mahārāja kocid-eva puriso padãpaü padãpeyya, kiü so sabbarattiü dãpeyyāti. - âma bhante, sabbarattiü dãpeyyāti. - Kin-nu kho mahārāja yā pu- rime yāme acci sā majjhime yāme accãti. - Na hi bhante ti. - Yā majjhime yāme acci sā pacchime yāme accãti. - Na hi bhante ti. - Kin-nu kho mahārāja a¤¤o so ahosi purime yāme padãpo, a¤¤o majjhime yāme padãpo, a¤¤o pacchime yāme padãpo ti. - Na hi bhante, taü yeva nissāya sabbarattiü padãpito ti. - Evam-eva kho mahārāja dhammasantati sandahati, a¤¤o uppajjati a¤¤o nirujjhati, apubbaü acarimaü viya sandahati, tena na ca so na ca a¤¤o pacchimavi¤¤āõasangahaü gaccha- tãti. - Bhiyyo opammaü karohãti. - Yathā mahārāja \<-------------------------------------------------------------------------- 10 pa¤¤avā AM. >/ #<[page 041]># %< 41>% khãraü duyhamānaü kālantarena dadhi parivatteyya, da- dhito navanãtaü, navanãtato ghataü parivatteyya, yo nu kho mahārāja evaü vadeyya: yaü yeva khãraü taü yeva dadhi taü yeva navanãtaü taü yeva ghatan-ti, sammā nu kho so mahārāja vadamāno vadeyyāti. - Na hi bhante, taü yeva nissāya sambhåtan-ti. - Evam-eva kho mahārāja dhammasantati sandahati, a¤¤o uppajjati a¤¤o nirujjhati, apubbaü acarimaü viya sandahati, tena na ca so na ca a¤¤o pacchimavi¤¤āõasangahaü gacchatãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, yo na paņisandahati jānāti so: na paņisandahissāmãti. - âma mahārāja, yo na paņisandahati jānāti so: na paņisandahissāmãti. - Katham-bhante jānātãti. - Yo hetu yo paccayo paņisan- dahanāya tassa hetussa tassa paccayassa uparamā jānāti so: na paņisandahissāmãti. - Opammaü karohãti. - Yathā mahārāja kassako gahapatiko kasitvā ca vapitvā ca dha¤¤āgāraü paripåreyya, so aparena samayena n' eva kaseyya na vapeyya, yathāsambhata¤-ca dha¤¤aü paribhu¤jeyya vā vissajjeyya vā yathāpaccayaü vā kareyya, jāneyya so mahārāja kassako gahapatiko: na me dha¤¤ā- gāraü paripårissatãti. - âma bhante, jāneyyāti. - Kathaü jāneyyāti. - Yo hetu yo paccayo dha¤¤āgārassa paripå- raõāya tassa hetussa tassa paccayassa uparamā jāneyya: na me dha¤¤āgāraü paripårissatãti. - Evam-eva kho ma- hārāja yo hetu yo paccayo paņisandahanāya tassa hetussa tassa paccayassa uparamā jānāti so: na paņisandahissā- mãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, yassa ¤āõaü uppannaü tassa pa¤¤ā uppannā ti. - âma mahārāja, yassa ¤āõaü uppannaü tassa pa¤¤ā uppannā ti. - Kim-bhante \<-------------------------------------------------------------------------- 20 jānāti ABC. 22 paripåressati ABC; -rayissati M. 24 jānāti all. 25 paripåressati ABC. >/ #<[page 042]># %< 42>% ya¤-¤eva ¤āõaü sā yeva pa¤¤ā ti. - âma mahārāja, ya¤-¤eva ¤āõaü sā yeva pa¤¤ā ti. - Yassa pana bhante ta¤-¤eva ¤āõaü sā yeva pa¤¤ā uppannā kiü sammuy- heyya so udāhu na sammuyheyyāti. - Katthaci mahārāja sammuyheyya, katthaci na sammuyheyyāti. - Kuhiü bhante sammuyheyya, kuhiü na sammuyheyyāti. - A¤- ¤ātapubbesu vā mahārāja sippaņņhānesu agatapubbāya vā disāya assutapubbāya vā nāmapa¤¤attiyā sammuyhey- yāti. - Kuhiü na sammuyheyyāti. - Yaü kho pana mahārāja tāya pa¤¤āya kataü: aniccan-ti vā dukkhan-ti vā anattā ti vā, tahiü na sammuyheyyāti. - Moho pan' assa bhante kuhiü gacchatãti. - Moho kho mahārāja ¤āõe uppannamatte tatth' eva nirujjhatãti. - Opammaü karohãti. - Yathā mahārāja kocid-eva puriso andha- kāro gehe padãpaü āropeyya, tato andhakāro nirujjheyya āloko pātubhaveyya, evam-eva kho mahārāja ¤āõe up- pannamatte moho tatth' eva nirujjhatãti. - Pa¤¤ā pana bhante kuhiü gacchatãti. - Pa¤¤ā pi kho mahārāja sa- kiccayaü katvā tatth' eva nirujjhati, yaü pana tāya pa¤¤āya kataü: aniccan-ti vā dukkhan-ti vā anattā ti vā, taü na nirujjhatãti. - Bhante Nāgasena, yaü pan' etaü bråsi: pa¤¤ā sakiccayaü katvā tatth' eva nirujjhati, yaü pana tāya pa¤¤āya kataü: aniccan-ti vā dukkhan-ti vā anattā ti vā, taü na nirujjhatãti, tassa opammaü ka- rohãti. - Yathā mahārāja koci puriso rattiü lekhaü pesetukāmo lekhakaü pakkosāpetvā padãpaü āropetvā lekhaü likhāpeyya, likhite pana lekhe padãpaü vijjhā- peyya, vijjhāpite pi padãpe lekhaü na vinasseyya, evam- eva kho mahārāja pa¤¤ā sakiccayaü katvā tatth' eva nirujjhati, yam-pana tāya pa¤¤āya kataü: aniccan-ti vā dukkhan-ti vā anattā ti vā, taü na nirujjhatãti. - Bhiyyo opammaü karohãti. - Yathā mahārāja puratthimesu ja- \<-------------------------------------------------------------------------- 19 sakiccaü M throughout. 27 vijjhap- ABC throughout. >/ #<[page 043]># %< 43>% napadesu manussā anugharaü pa¤ca pa¤ca udakaghaņa- kāni ņhapenti ālimpanaü vijjhāpetuü, ghare paditte tāni pa¤ca udakaghaņakāni gharass' upari khipanti, tato aggi vijjhāyati, kin-nu kho mahārāja tesaü manussānaü evaü hoti: puna tehi ghaņehi ghaņakiccaü karissāmāti.- Na hi bhante: alaü tehi ghaņehi, kiü tehi ghaņehãti.- Yathā mahārāja pa¤ca udakaghaņakāni evaü pa¤c' indriyāni daņņhabbāni: saddhindriyaü viriyindriyaü satindriyaü samādhindriyaü pa¤¤indriyaü, yathā te manussā evaü yogāvacaro daņņhabbo, yathā aggi evaü kilesā daņņhabbā, yathā pa¤cahi udakaghaņakehi aggi vijjhāpãyati evaü pa¤cindriyehi kilesā vijjhāpãyanti, vijjhāpitā pi kilesā na puna sambhavanti, evam-eva kho mahārāja pa¤¤ā sa- kiccayaü katvā tatth' eva nirujjhati, yam-pana tāya pa¤¤āya kataü: aniccan-ti vā dukkhan-ti vā anattā ti vā, taü na nirujjhatãti.- Bhiyyo opammaü karohãti.- Yathā mahārāja vejjo pa¤ca målabhesajjāni gahetvā gilā- nakaü upasankamitvā tāni pa¤ca målabhesajjāni piüsitvā gānakaü pāyeyya, tehi ca dosā niddhameyyuü, kin-nu kho mahārāja tassa vejjassa evaü hoti: puna tehi måla- bhesajjehi bhesajjakiccaü karissāmãti.- Na hi bhante: alan-tehi målabhesajjehi, kin-tehi målabhesajjehãti.- Yathā mahārāja pa¤ca målabhesajjāni evaü pa¤c' indri- yāni daņņhabbāni: saddhindriyaü viriyindriyaü satindriyaü samādhindriyaü pa¤¤indriyaü, yathā vejjo evaü yogāva- caro daņņhabbo, yathā byādhi evaü kilesā daņņhabbā, yathā byādhito puriso evaü putthujjano daņņhabbo, yathā pa¤camålabhesajjehi gilānassa dosā niddhantā, dose nid- dhante gilāno arogo hoti, evaü pa¤cindriyehi kilesā nid- dhamãyanti, niddhamitā ca kilesā na puna sambhavanti, evam-eva kho mahārāja pa¤¤ā sakiccayaü katvā tatth' eva nirujjhati, yaü pana tāya pa¤¤āya kataü: aniccan-ti \<-------------------------------------------------------------------------- 5 ghaņehi kiccaü BM. 29 ārogo AC. >/ #<[page 044]># %< 44>% vā dukkhan-ti vā anattā ti vā, taü na nirujjhatãti.- Bhiyyo opammaü karohãti. - Yathā mahārāja sangā- māvacaro yodho pa¤ca kaõķāni gahetvā sangāmaü ota- reyya parasenaü vijetuü, so sangāmagato tāni pa¤ca kaõķāni khipeyya, tehi ca parasenā bhijjeyya, kin-nu kho mahārāja tassa sangāmāvacarassa yodhassa evaü hoti: puna tehi kaõķehi kaõķakiccaü karissāmãti.- Na hi bhante: alan-tehi kaõķehi, kin-tehi kaõķehãti.- Yathā mahārāja pa¤ca kaõķāni evaü pa¤c' indriyāni daņņhab- bāni: saddhindriyaü viriyindriyaü satindriyaü samā- dhindriyaü pa¤¤indriyaü, yathā sangāmāvacaro yodho evaü yogāvacaro daņņhabbo, yathā parasenā evaü kilesā daņņhabbā, yathā pa¤cahi kaõķehi parasenā bhijjati evaü pa¤cindriyehi kilesā bhijjanti, bhaggā ca kilesā na puna sambhavanti, evam-eva kho mahārāja pa¤¤ā sakiccayaü katvā tatth' eva nirujjhati, yaü pana tāya pa¤¤āya ka- taü: aniccan-ti vā dukkhan-ti vā anattā ti vā, taü na nirujjhatãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, yo na paņisandahati vedeti so ka¤ci dukkhaü vedanan ti. - Thero āha: Ka¤ci vedeti, ka¤ci na vedetãti. - Kaü vedeti, kaü na vedetãti. - Kāyikaü mahārāja vedanaü vedeti, cetasikaü vedanaü na vedetãti. - Katham-bhante kāyikaü veda- naü vedeti, kathaü cetasikaü vedanaü na vedetãti.- Yo hetu yo paccayo kāyikāya dukkhavedanāya uppattiyā tassa hetussa tassa paccayassa anuparamā kāyikaü dukkha- vedanaü vedeti, yo hetu yo paccayo cetasikāya dukkhave- danāya uppattiyā tassa hetussa tassa paccayassa uparamā cetasikaü dukkhavedanaü na vedeti. Bhasitam-p' etaü mahārāja Bhagavatā: So ekaü vedanaü vedeti: kāyikaü, na cetasikan-ti. - Bhante Nāgasena, yo so dukkhave- danaü vedeti kasmā so na parinibbāyatãti. - Na-tthi mahārāja arahato anunayo vā paņigho vā, na ca arahanto apakkaü pātenti, paripākaü āgamenti paõķitā. Bhā- \<-------------------------------------------------------------------------- No footnote. >/ #<[page 045]># %< 45>% sitam-p' etaü mahārāja therena Sāriputtena Dhamma- senāpatinā: Nābhinandāmi maranaü, nābhinandāmi jãvitaü, kāla¤-ca patikankhāmi, nibbisaü bhatako yathā. Nābhinandāmi maraõaü, nābhinandāmi jãvitaü, kāla¤-ca patikankhāmi sampajāno patissato ti.- Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, sukhā vedanā kusalā vā akusalā vā abyākatā vā ti. - Siyā mahārāja kusalā, siyā akusalā, siyā abyākatā ti. - Yadi bhante kusalā na dukkhā, yadi dukkhā na kusalā, kusalaü dukkhan-ti na uppajjatãti. - Taü kim-ma¤¤asi mahārāja: idha pu- risassa hatthe tattaü ayoguëaü nikkhipeyya, dutiye hatthe sãtaü himapiõķaü nikkhipeyya, kin-nu kho mahārāja ubho pi te daheyyun-ti. - âma bhante, ubho pi te da- heyyun-ti.-Kin-nu kho te mahārāja ubho pi uõhā ti. - Na hi bhante ti.-Kim-pana te mahārāja ubho pi sãtalā ti. - Na hi bhante ti. - âjānāhi niggahaü: yadi tattaü dahati, na ca te ubho pi uõhā, tena na uppajjati, yadi sãtalaü dahati, na ca te ubho pi sãtalā, tena na uppajjati; kissa pana te mahārāja ubho pi dahanti, na ca te ubho pi uõhā, na ca te ubho pi sãtalā, ekaü uõ- haü ekaü sãtalaü, ubho pi te dahantãti tena na uppajja- tãti. - Nāhaü paņibalo tayā vādinā saddhiü sallapituü, sādhu, atthaü jappehãti. - Tato thero Abhidhamma- saüyuttāya kathāya rājānaü Milindaü sa¤¤āpesi: Cha- y-imāni mahārāja gehanissitāni somanassāni cha nek- khammanissitāni somanassāni, cha gehanissitāni doma- nassāni cha nekkhammanissitāni domanassāni, cha geha- nissitā upekhā cha nekkhammanissitā upekhā ti imāni \<-------------------------------------------------------------------------- 16 te om. BM. >/ #<[page 046]># %< 46>% cha chakkāni, atãtā pi chattiüsavidhā vedanā, anāgatā pi chattiüsavidhā vedanā, paccuppannā pi chattiüsavidhā vedanā, tad-ekajjhaü abhisa¤¤åhitvā abhisankhipitvā aņņhasataü vedanā hontãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, ko paņisandahatãti. - Thero āha: Nāmaråpaü kho mahārāja paņisandahatãti. - Kiü imaü yeva nāmaråpaü paņisandahatãti. - Na kho mahārāja imaü yeva nāmaråpaü paņisandahati, iminā pana mahārāja nāmaråpena kammaü karoti sobhanaü vā pāpakaü vā, tena kammena a¤¤aü nāmaråpaü paņi- sandahatã ti. - Yadi bhante na imaü yeva nāmarå- paü paņisandahati nanu so mutto bhavissati pāpakehi kammehãti. - Thero āha: Yadi na paņisandaheyya mutto bhaveyya pāpakehi kammehi, yasmā ca kho mahārāja paņisandahati tasmā na mutto pāpakehi kammehãti. - Opammaü karohãti. - Yathā mahārāja kocid-eva puriso a¤¤atarassa purisassa ambaü avahareyya, tam-enaü ambasāmiko gahetvā ra¤¤o dasseyya: iminā deva puri- sena mayhaü ambā avahaņā ti, so evaü vadeyya: nāhaü deva imassa ambe avaharāmi; a¤¤e te ambā ye iminā ropitā, a¤¤e te ambā ye mayā avahaņā, nāhaü daõķap- patto ti, kin-nu kho so mahārāja puriso daõķappatto bhaveyyāti. - âma bhante, daõķappatto bhaveyyāti.- Kena kāraõenāti. - Ki¤cāpi so evaü vadeyya, purimaü bhante ambaü apaccakkhāya pacchimena ambena so pu- riso daõķappatto bhaveyyāti.-Evam-eva kho mahārāja iminā nāmaråpena kammaü karoti sobhanaü vā pāpakaü vā, tena kammena a¤¤aü nāmaråpaü paņisandahati, tasmā na mutto pāpakehi kammehãti. - Bhiyyo opammaü ka- rohãti. - Yathā mahārāja koci puriso a¤¤atarassa puri- sassa sāliü avahareyya-pe-ucchuü avahareyya - \<-------------------------------------------------------------------------- 4 aņņhasatavedanā AM. 5 kiü paņis- M. 7 idaü M throughout. 9 so- bhaõaü M throughout. 13 yadi pana paņis- B. 21 ye om. ABC. >/ #<[page 047]># %< 47>% pe -, yathā mahārāja koci puriso hemantike kāle aggiü jaletvā visãvetvā avijjhāpetvā pakkameyya, atha kho so aggi a¤¤atarassa purisassa khettaü ķaheyya, tam-enaü khettasāmiko gahetvā ra¤¤o dasseyya: iminā deva puri- sena mayhaü khettaü daķķhan-ti, so evaü vadeyya: nāhaü devā imassa khettaü jhāpemi, a¤¤o so aggi yo mayā avijjhāpito, a¤¤o so aggi yen' imassa khettaü daķ- ķhaü, nāhaü daõķappatto ti, kin-nu kho so mahārāja puriso daõķappatto bhaveyyāti. - âma bhante, daõķap- patto bhaveyyāti. - Kena kāraõenāti. - Ki¤cāpi se evaü vadeyya, purimaü bhante aggiü apaccakkhāya pac- chimena agginā so puriso daõķappatto bhaveyyāti. - Evam eva kho mahārāja {iminā} nāmaråpena kammaü ka- roti sobhanaü vā pāpakaü vā, tena kammena a¤¤aü nāmaråpaü paņisandahati, tasmā na mutto pāpakehi kammehãti. - Bhiyyo opammaü karohãti. - Yathā ma- hārāja kocid-eva puriso padãpaü ādāya māëaü abhirå- hitvā bhu¤jeyya, padãpo jhāyamāno tiõaü jhāpeyya, tiõaü jhāyamānaü gharaü jhāpeyya, gharaü jhāyamānaü gā- maü jhāpeyya, gāmajano taü purisaü gahetvā evaü va- deyya: kissa tvaü bho purisa gāmaü jhāpesãti, so evaü vadeyya: nāhaü bho gāmaü jhāpemi, a¤¤o so padãpaggi yassāhaü ālokena bhu¤jiü, a¤¤o so aggi yena gāmo jhā- pito ti; te vivadamānā tava santike āgaccheyyuü, kassa tvaü mahārāja atthaü dhāreyyāsãti. - Gāmajanassa bhante ti. - Kinkāraõā ti. - Ki¤cāpi so evaü vadeyya, api ca tato eva so aggi nibbatto ti. - Evam-eva kho mahārāja ki¤cāpi a¤¤aü māraõantikaü nāmaråpaü a¤¤aü paņisandhismiü nāmaråpaü, api ca tato yeva taü nib- battaü, tasmā na mutto pāpakehi kammehãti. - Bhiyyo opammaü karohãti. - Yathā mahārāja kocid-eva puriso dahariü dārikaü vāretvā sunkaü datvā pakkameyya, sā \<-------------------------------------------------------------------------- 2 jāletvā AC. 27 evaü ABC. 28 mara- M throughout. >/ #<[page 048]># %< 48>% aparena samayena mahatã assa vavappattā, tato a¤¤o puriso sunkaü datvā vivāhaü kareyya, itaro āgantvā evaü vadeyya: kissa pana me tvaü ambho purisa bhari- yaü nesãti, so evaü vadeyya: nāhaü tava bhariyaü nemi, a¤¤ā sā dārikā daharã taruõã ya tayā vāritā ca dinna- sunkā ca, a¤¤ā 'yaü dārikā mahatã vayappattā mayā vāritā ca dinnasunkā cāti; te vivadamānā tava santike āgac- cheyyuü, kassa tvaü mahārāja atthaü dhāreyyāsãti. - Purimassa bhante ti. - Kinkāraõā ti. - Ki¤cāpi so evaü vadeyya, api ca tato yeva sā mahatã nibbattā ti. -Evam-eva kho mahārāja ki¤cāpi a¤¤aü māraõantikaü nāmaråpaü a¤¤aü paņisandhismiü nāmaråpaü, api ca tato yeva taü nibbattaü, tasmā na parimutto pāpakehi kammehãti. - Bhiyyo opammaü karohãti. - Yathā ma- hārāja kocid-eva puriso gopālakassa hatthato khãraghaņaü kiõitvā tass' eva hatthe nikkhipitvā pakkameyya: sve gahetvā gamissāmãti, taü aparajju dadhi sampajjeyya, so āgantvā evaü vadeyya: dehi me khãraghaņan-ti, so dadhiü dasseyya, itaro evaü vadeyya: nāhaü tava hat- thato dadhiü kiõāmi, dehi me khãraghaņan-ti, so evaü vadeyya: ajānato te khãraü dadhi bhåtan-ti; te vivada- mānā tava santike āgaccheyyuü, kassa tvaü mahārāja atthaü dhāreyyāsãti. - Gopālakassa bhante ti. - Kin- kāraõā ti. - Ki¤cāpi so evaü vadeyya, api ca tato yeva taü nibbattan-ti. - Evam-eva kho mahārāja ki¤cāpi a¤¤aü māraõantikaü nāmaråpaü a¤¤aü paņisandhismiü nāmaråpaü, api ca tato yeva taü nibbattaü, tasmā na parimutto pāpakehi kammehãti. - Kallo si bhante Nāga- senāti. Rājā āha: Bhante Nāgasena, tvaü pana paņisanda- hissasãti. - Alaü mahārāja, kin-tena pucchitena, nanu mayā paņigacc' eva akkhātaü: sace mahārāja sa-upādāno \<-------------------------------------------------------------------------- 21 ajānanto M, ajānata B, ajānataü AC. 32 paņikacceva M, paņigandeva AC, and so all throughout. >/ #<[page 049]># %< 49>% bhavissāmi paņisandahissāmi, sace anupādāno bhavissāmi na paņisandahissāmãti. - Opammaü karohãti. - Yathā mahārāja kocid-eva puriso ra¤¤o adhikāraü kāreyya, rājā tuņņho adhikāraü dadeyya, so tena adhikārena pa¤- cahi kāmaguõehi samappito samangibhåto paricareyya, so ce janassa āroceyya: na me rājā ki¤ci paņikarotãti, kin-nu kho so mahārāja puriso yuttakārã bhaveyyāti. - Na hi bhante ti. - Evam-eva kho mahārāja kin-te etena pucchitena, nanu mayā paņigacc' eva akkhātaü: sace sa-upādāno bhavissāmi paņisandahissāmi, sace anupādāno bhavissāmi na paņisandahissāmãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, yam-pan' etaü bråsi: nāmaråpan-ti, tattha katamaü nāmaü katamaü råpan-ti. - Yaü tattha mahārāja oëārikaü etaü råpaü, ye tattha sukhumā cittacetasikā dhammā etaü nāman-ti. - Bhante Nāgasena, kena kāraõena nāmaü yeva na paņisandahati råpaü yeva vā ti. - A¤¤ama¤¤åpanissitā mahārāja ete dhammā, ekato va uppajjantãti. - Opammaü karohãti. - Yathā mahārāja kukkuņiyā kalalaü na bhaveyya, aõ- ķam-pi na bhaveyya, ya¤-ca tattha kalalaü ya¤-ca aõķaü ubho p' ete a¤¤ama¤¤anissitā, ekato va nesaü uppatti hoti, evam-eva kho mahārāja yadi tattha nāmaü na bhaveyya råpam-pi na bhaveyya, ya¤-c' eva tattha nāmaü ya¤-c' eva råpaü ubho p' ete a¤¤ama¤¤anissitā, ekato va nesaü uppatti hoti; evam-etaü dãgham-ad- dhānaü sambhāvitan-ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, yam-pan' etaü bråsi: dãgham-addhānan-ti, kim-etaü addhānaü nāmāti. - Atãto mahārāja addhā, anāgato addhā, paccuppanno addhā ti. - Kim-pana bhante addhā atthãti. - Koci mahārāja addhā atthi, koci na-tthãti. - Katamo pana bhante atthi, \<-------------------------------------------------------------------------- 3 kareyya M. 18 a¤¤ama¤¤aü nissitā C. >/ #<[page 050]># %< 50>% katamo na-tthãti. - Ye te mahārāja sankhārā atãtā vigatā niruddhā vipariõatā so addhā na-tthi, ye dhammā vipākā ye ca vipākadhammadhammā ye ca a¤¤atra paņi- sandhiü denti, so addhā atthi, ye sattā kālakatā a¤¤atra uppannā so ca addhā atthi, ye sattā kālakatā a¤¤atra anuppannā so addhā na-tthi, ye ca sattā parinibbutā so ca addhā na-tthi parinibbutattā ti. - Kallo si bhante Nāgasenāti. Dutiyo vaggo. Rājā āha: Bhante Nāgasena, atãtassa addhānassa kiü målaü, anāgatassa addhānassa kiü målaü, paccup- pannassa addhānassa kiü målan-ti. - Atãtassa ca ma- hārāja addhānassa anāgatassa ca addhānassa paccuppan- nassa ca addhānassa avijjā målaü, avijjāpaccayā sankhārā, sankhārapaccayā vi¤¤āõaü, vi¤¤āõapaccayā nāmaråpaü, nāmaråpapaccayā saëāyatanaü, saëāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taõhā, taõhāpaccayā upādānaü, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarā-maraõaü soka-parideva-dukkha-doma- nass-upāyāsā sambhavanti; evam-etassa kevalassa ad- dhānassa purimā koņi na pa¤¤āyatãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, yam-pan' etaü bråsi: purimā koņi na pa¤¤āyatãti, tassa opammaü karohãti. - Yathā mahārāja puriso parittaü bãjaü paņhaviyaü nik- khipeyya, tato ankuro uņņhahitvā anupubbena vuddhiü viråëhiü vepullaü āpajjitvā phalaü dadeyya, tato pi \<-------------------------------------------------------------------------- 3 vipākadhammā dhammā C. 3te ca a¤¤atra all. >/ #<[page 051]># %< 51>% bãjaü gahetvā puna ropeyya, tato pi ankuro uņņhahitvā anupubbena vuddhiü viråëhiü vepullaü āpajjitvā phalaü dadeyya, evam-etissā santatiyā atthi anto ti. - Na-tthi bhante ti. - Evam-eva kho mahārāja addhānassāpi purimā koņi na pa¤¤āyatãti. - Bhiyyo opammaü karo- hãti. - Yathā mahārāja kukkuņiyā aõķaü, aõķato kuk- kuņã, kukkuņiyā aõķan-ti evam-etissā santatiyā atthi anto ti. - Na-tthi bhante ti. - Evam-eva kho ma- hārāja addhānassāpi purimā koņi na pa¤¤āyatãti. - Bhiyyo opammaü karohãti. - Thero paņhaviyā cakkaü ālikhitvā Milindaü rājānaü etad-avoca: Atthi mahārāja imassa cakkassa anto ti. - Na-tthi bhante ti. - Evam-eva kho mahārāja imāni cakkāni vuttāni Bhagavatā: cakkhu¤-ca paņicca råpe ca uppajjati cakkhuvi¤¤āõaü, tiõõaü sangati phasso, phassapaccayā vedanā, vedanāpaccayā taõhā, taõhāpaccayā kammaü, kammato puna cakkhuü jāyati, evam-etissā santatiyā atthi anto ti. - Na-tthi bhante ti. - Sota¤-ca paņicca sadde ca-pe-mana¤-ca paņicca dhamme ca uppajjati manovi¤¤āõaü, tiõõaü san- gati phasso, phassapaccayā vedanā, vedanāpaccayā taõhā, taõhāpaccayā kammaü, kammato puna mano jāyati, evam- etissā santatiyā atthi anto ti. - Na-tthi bhante ti.- Evam-eva kho mahārāja addhānassāpi purimā koņi na pa¤¤āyatãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, yaü pan' etaü bråsi: purimā koņi na pa¤¤āyatãti, katamā ca sā purimā koņãti. - Yo kho mahārāja atãto addhā esā purimā koņãti. - Bhante Nāgasena, yaü pan' etaü bråsi: purimā koņi na pa¤¤āyatãti, kim-pana bhante sabbā pi purimā koņi na pa¤¤āyatãti. - Kāci mahārāja pa¤¤āyati, kāci na pa¤¤ā- yatãti. - Katamā bhante pa¤¤āyati, katamā na pa¤¤ā- yatãti. - Ito pubbe mahārāja sabbena sabbaü sabbathā sabbaü avijjā nāhosãti esā purimā koņi na pa¤¤āyati, yaü ahutvā sambhoti hutvā paņivigacchati esā purimā koņi \<-------------------------------------------------------------------------- No footnote. >/ #<[page 052]># %< 52 >% pa¤¤āyatãti. - Bhante Nāgasena, yaü ahutvā sambhoti hutvā paņivigacchati nanu taü ubhato chinnaü atthaü gacchatãti. - Yadi mahārāja ubhato chinnā atthaü gac- chati ubhato chinnā sakkā vaķķhetun-ti. - âma, sā pi sakkā vaķķhetun-ti. Nāhaü bhante etaü pucchāmi, koņito sakkā vaķķhetun-ti. - âma, sakkā vaķķhetun-ti. - Opammaü karohãti. - Thero tassa rukkhåpamaü akāsi: khandhā ca kevalassa dukkhakkhandhassa bãjānãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, atthi keci sankhārā ye jāyantãti. - âma mahārāja, atthi sankhārā ye jāyantãti. - Katame te bhante ti. - Cakkhusmi¤-ca kho mahārāja sati råpesu ca cakkhuvi¤¤āõaü hoti, cakkhuvi¤¤āõe sati cakkhusamphasso hoti, cakkhusamphasse sati vedanā hoti, vedanāya sati taõhā hoti, taõhāya sati upādānaü hoti, upādāne sati bhavo hoti, bhave sati jāti hoti, jā- tiyā sati jarā-maraõaü soka-parideva-dukkha-domanass- upāyāsā sambhavanti, evam-etassa kevalassa dukkhak- khandhassa samudayo hoti. Cakkhusmi¤-ca kho ma- hārāja asati råpesu ca asati cakkhuvi¤¤āõaü na hoti, cakkhuvi¤¤āõe asati cakkhusamphasso na hoti, cakkhu- samphasse asati vedanā na hoti, vedanāya asati taõhā na hoti,taõhāya asati upādānaü na hoti, upādāne asati bhavo na hoti, bhave asati jāti na hoti, jātiyā asati jarā- maraõaü soka-parideva-dukkha-domanass-upāyāsā na honti, evam-etassa kevalassa dukkhakkhandhassa nirodho hotãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, atthi keci sankhārā ye abhavantā jāyantãti. - Na-tthi mahārāja keci sankhārā ye abhavantā jāyanti, bhavantā yeva kho mahārāja san- khārā jāyantãti. - Opammaü karohãti. - Taü kim- ma¤¤asi mahārāja: idaü gehaü abhavantaü jātaü yattha \<-------------------------------------------------------------------------- 3chinnaü A. 4âma sā pi sakkā vaķķhetunti om. C. >/ #<[page 053]># %< 53>% tvaü nisinno sãti. - Na-tthi ki¤ci bhante idha abha- vantaü jātaü, bhavantaü yeva jātaü, imāni kho bhante dāråni vane ahesuü, aya¤-ca mattikā paņhaviyaü ahosi, itthãna¤-ca purisāna¤-ca tajjena vāyāmena evam-idaü gehaü nibbattan-ti. - Evam-eva kho mahārāja na-tthi keci sankhārā ye abhavantā jāyanti, bhavantā yeva san- khārā jāyantãti. - Bhiyyo opammaü karohãti. - Yathā mahārāja ye keci bãjagāma-bhåtagāmā paņhaviyaü nik- khittā anupubbena vuddhiü viråëhiü vepullaü āpajjamānā pupphāni ca phalāni ca dadeyyuü na te rukkhā abhavantā jātā, bhavantā yeva te rukkhā jātā, evam-eva kho ma- hārāja na-tthi keci sankhārā ye abhavantā jāyanti, bha- vantā yeva [te] sankhārā jāyantãti. - Bhiyyo opammaü karohãti. - Yathā mahārāja kumbhakāro paņhaviyā mat- tikaü uddharitvā nānābhājanāni karoti, na tāni bhājanāni abhavantāni jātāni, bhavantāni yeva jātāni, evam-eva kho mahārāja na-tthi keci sankhārā ye abhavantā jā- yanti, bhavantā yeva sankhārā jāyantãti. - Bhiyyo opam- maü karohãti. - Yathā mahārāja vãõāya pattaü na siyā, cammaü na siyā, doõi na siyā, daõķo na siyā, upavãõo na siyā, tantiyo na siyuü, koõo na siyā, purisassa ca tajjo vāyāmo na siyā, jāyeyya saddo ti. - Na hi bhante ti. - Yato ca kho mahārāja vãõāya pattaü siyā, cammaü siyā, doõi siyā, daõķo siyā, upavãõo siyā, tantiyo siyuü, koõo siyā, purisassa ca tajjo vāyāmo siyā, jāyeyya saddo ti. - âma bhante, jāyeyyāti. - Evam-eva kho mahārāja na-tthi keci sankhārā ye abhavantā jāyanti, bhavantā yeva kho sankhārā jāyantãti. - Bhiyyo opammaü karo- hãti. - Yathā mahārāja araõi na siyā, araõipotako na siyā, araõiyottakaü na siyā, uttarāraõi na siyā, coëakaü na siyā, purisassa ca tajjo vāyāmo na siyā, jāyeyya aggãti. - Na hi bhante ti. - Yato ca kho mahārāja araõi siyā, araõipotako siyā, araõiyottakaü siyā, uttarāraõi siyā, coëakaü siyā, puri- sassa ca tajjo vāyāmo siyā, jāyeyya so aggãti. - âma \<-------------------------------------------------------------------------- No footnote. >/ #<[page 054]># %< 54>% bhante, jāyeyyāti. - Evam-eva kho mahārāja na-tthi keci sankhārā ye abhavantā jāyanti, bhavantā yeva kho sankhārā jāyantãti. - Bhiyyo opammaü karohãti. - Yathā mahārāja maõi na siyā, ātapo na siyā, gomayaü na siyā, jāyeyya so aggãti. - Na hi bhante ti. - Yato ca kho mahārāja maõi siyā, ātapo siyā, gomayaü siyā, jāyeyya aggãti. - âma bhante, jāyeyyāti. - Evam-eva kho ma- hārāja na-tthi keci sankhārā ye abhavantā jāyanti, bha- vantā yeva kho sankhārā jāyantãti. - Bhiyyo opammaü karohãti. - Yathā mahārāja ādāso na siyā, ābhā na siyā, mukhaü na siyā, jāyeyya attā ti. - Na hi bhante ti. - Yato ca kho mahārāja ādāso siyā, ābhā siyā, mukhaü siyā, jāyeyya attā ti. - âma bhante, jāyeyyāti. -Evam-eva kho mahārāja na-tthi keci sankhārā ye abhavantā jāyanti, bhavantā yeva kho sankhārā jāyantãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, vedagå upalabbhatãti. - Ko pan' esa mahārāja vedagå nāmāti. - Yo bhante abbhantare jãvo cakkhunā råpaü passati, sotena saddaü suõāti, ghānena gandhaü ghāyati, jivhāya rasaü sāyati, kāyena phoņņhabbaü phusati, manasā dhammaü vijānāti, - yathā mayaü idha pāsāde nisinnā yena yena vāta- pānena iccheyyāma passituü tena tena vātapānena pas- seyyāma, puratthimena pi vātapānena passeyyāma, pac- chimena pi vātapānena passeyyāma, uttarena pi vāta- pānena passeyyāma, dakkhiõena pi vātapānena passey- yāma, -evam-eva kho bhante ayaü abbhantare jãvo yena yena dvārena icchati passituü tena tena dvārena passatãti. - Thero āha: Pa¤cadvāraü mahārāja bhaõis- sāmi, taü suõohi, sādhukaü manasikarohi: Yadi abbhan- tare jãvo cakkhunā råpaü passati, yathā mayaü idha pāsāde nisinnā yena yena vātapānena iccheyyāma passi- tuü tena tena vātapānena råpaü yeva passeyyāma, pu- ratthimena pi vātapānena råpaü yeva passeyyāma, pac- \<-------------------------------------------------------------------------- No footnote. >/ #<[page 055]># %< 55>% chimena pi vātapānena råpaü yeva passeyyāma, uttarena pi vātapānena råpaü yeva passeyyāma, dakkhiõena pi vātapānena råpaü yeva passeyyāma, evam-etena ab- bhantare jivena [cakkhunā pi råpaü yeva passitabbaü,] sotena pi råpaü yeva passitabbaü, ghānena pi råpaü yeva passitabbaü, jivhāya pi råpaü yeva passitabbaü, kāyena pi råpaü yeva passitabbaü, manasā pi råpaü yeva passitabbaü; cakkhunā pi saddo yeva sotabbo, ghā- nena pi saddo yeva sotabbo, jivhāya pi saddo yeva so- tabbo, kāyena pi saddo yeva sotabbo, manasā pi saddo yeva sotabbo; cakkhunā pi gandho yeva ghāyitabbo, so- tena pi gandho yeva ghāyitabbo, jivhāya pi gandho yeva ghāyitabbo, kāyena pi gandho yeva ghāyitabbo, manasā pi gandho yeva ghāyitabbo; cakkhunā pi raso yeva sāyi- tabbo, sotena pi raso yeva sāyitabbo, ghānena pi raso yeva sāyitabbo, kāyena pi raso yeva sāyitabbo, manasā pi raso yeva sāyitabbo; cakkhunā pi phoņņhabbaü yeva phusitabbaü, sotena pi phoņņhabbaü yeva phusitabbaü, ghānena pi phoņņhabbaü yeva phusitabbaü, jivhāya pi phoņņhabbaü yeva phusitabbaü, manasā pi phoņņhabbaü yeva phusitabbaü; cakkhunā pi dhammaü yeva vijāni- tabbaü, sotena pi dhammaü yeva vijānitabbaü, ghānena pi dhammaü yeva vijānitabbaü, jivhāya pi dhammaü yeva vijānitabbaü, kāyena pi dhammaü yeva vijānitab- ban-ti. - Na hi bhante ti. - Na kho te mahārāja yujjati purimena vā pacchimaü pacchimena vā purimaü. Yathā vā pana mahārāja mayaü idha pāsāde nisinnā imesu jālavātapānesu ugghāņitesu mahantena ākāsena bahimukhā suņņhutaraü råpaü passāma, evam-etena abbhantare jãvenāpi cakkhudvāresu ugghāņitesu mahantena ākāsena suņņhutaraü råpaü passitabbaü, sotesu ugghāņitesu ghāne ugghāņite jivhāya ugghāņitāya kāye ugghāņite mahantena ākāsena suņņhutaraü saddo sotabbo, gandho ghāyitabbo, raso sāyitabbo, phoņņhabbo phusitabbo ti. - Na hi \<-------------------------------------------------------------------------- No footnote. >/ #<[page 056]># %< 56>% bhante ti. - Na kho te mahārāja yujjati purimena vā pacchimaü pacchimena vā purimaü. Yathā vā pana mahārāja ayaü Dinno nikkhamitvā bahidvārakoņņhake tiņņheyya, jānāsi tvaü mahārāja: ayaü Dinno nikkhamitvā bahidvārakoņņhake hito ti. - âma bhante, jānāmãti. - Yathā vā pana mahārāja ayaü Dinno anto pavisitvā tava purato tiņņheyya, jānāsi tvaü mahārāja: ayaü Dinno anto pavisitvā mama purato ņhito ti. - âma bhante, jānā- mãti. - Evam-eva kho mahārāja abbhantare so jãvo jivhāya rase nikkhitte jāneyya: ambilattaü vā lavaõattaü vā tittakattaü vā kaņukattaü vā kasāyattaü vā madhu- rattaü vā ti. - âma bhante, jāneyyāti. - Te rase anto paviņņhe jāneyya: ambilattaü vā lavaõattaü vā tittakattaü vā kaņukattaü vā kasāyattaü vā madhurattaü vā ti. Na hi bhante ti. - Na kho te mahārāja yujjati puri- mena vā pacchimaü pacchimena vā purimaü. Yathā mahārāja kocid-eva puriso madhughaņasataü āharāpetvā madhudoõiü pårāpetvā purisassa mukhaü pidahitvā ma- dhudoõiyā pakkhipeyya, jāneyya so mahārāja puriso: ma- dhu sampannaü vā na sampannaü vā ti. - Na hi bhante ti. - Kena kāraõenāti. - Na hi tassa bhante mukhe madhu paviņņhan-ti. - Na kho te mahārāja yujjati puri- mena vā pacchimaü pacchimena vā puriman-ti. - Nā- haü paņibalo tayā vādinā saddhiü sallapituü; sādhu, atthaü jappehãti. - Thero Abhidhammasaüyuttāya ka- thāya rājānaü Milindaü sa¤¤āpesi: Idha mahārāja cak- khu¤-ca paņicca råpe ca uppajjati cakkhuvi¤¤āõaü, taü- sahajātā phasso vedanā sa¤¤ā cetanā ekaggatā jãvitindri- yaü manasikāro ti evam-ete dhammā paccayato jāyanti, na h' ettha vedagå upalabbhati; sota¤-ca paņicca sadde ca-pe-mana¤-ca paņicca dhamme ca uppajjati anovi¤¤āõaü, taüsahajātā phasso vedanā sa¤¤ā cetanā \<-------------------------------------------------------------------------- 3. 5-koņņake B. 28. 32 taüsahajāta- ACM. >/ #<[page 057]># %< 57>% ekaggatā jãvitindriyaü manasikāro ti evam-ete dhammā paccayato jāyanti, na h' ettha vedagå upalabbhatãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, yattha cakkhuvi¤¤āõaü uppajjati tattha manovi¤¤āõam-pi uppajjatãti. - âma mahārāja, yattha cakkhuvi¤¤āõaü uppajjati tattha mano- vi¤¤āõam-pi uppajjatãti. - Kin-nu kho bhante Nāga- sena paņhamaü cakkhuvi¤¤āõaü uppajjati pacchā mano- vi¤¤āõaü, udāhu manovi¤¤āõaü paņhamaü uppajjati pac- chā cakkhuvi¤¤āõan-ti. - Paņhamaü mahārāja cakkhuvi¤- ¤āõaü uppajjati pacchā manovi¤¤āõan-ti. - Kin-nu kho bhante Nāgasena cakkhuvi¤¤āõaü manovi¤¤āõaü āõāpeti: yatthāhaü uppajjāmi tvam-pi tattha uppajjāhiti, udāhu manovi¤¤āõaü cakkhuvi¤¤āõaü āõāpeti: yattha tvaü up- pajjissasi aham-pi tattha uppajjissāmãti. - Na hi ma- hārāja, anallāpo tesaü a¤¤ama¤¤ehãti. - Katham-bhante Nāgasena yattha cakkhuvi¤¤āõaü uppajjati tattha mano- vi¤¤āõam-pi uppajjatãti. - Ninnattā ca mahārāja dvā- rattā ca ciõõattā ca samudācaritattā cāti. - Katham- bhante Nāgasena ninnattā yattha cakkhuvi¤¤āõaü uppaj- jati tattha manovi¤¤āõam-pi uppajjati, opammaü karo- hãti. - Taü kim-ma¤¤asi mahārāja: deve vassante kata- mena udakaü gaccheyyāti. - Yena bhante ninnaü tena gaccheyyāti. - Athāparena samayena devo vasseyya, kata- mena taü udakaü gaccheyyāti. - Yena bhante purimaü udakaü gataü tam-pi tena gaccheyyāti. - Kin-nu- kho mahārāja purimaü udakaü pacchimaü udakaü āõāpeti: yenāhaü gacchāmi tvam-pi tena gacchāhãti, pacchimaü vā udakaü purimaü udakaü āõāpeti: yena tvaü gacchis- sasi aham-pi tena gacchissāmãti. - Na hi bhante, anā- lāpo tesaü a¤¤ama¤¤ehi, ninnattā gacchantãti. - Evam- eva kho mahārāja ninnattā yattha cakkhuvi¤¤āõaü up- pajjati tattha manovi¤¤āõam-pi uppajjati, na cakkhu- \<-------------------------------------------------------------------------- 16 anallāpo, so M throuhgout, ABC only here. >/ #<[page 058]># %< 58>% vi¤¤āõaü manovi¤¤āõaü āõāpeti: yatthāhaü uppajjāmi tvam-pi tattha uppajjāhãti, na pi manovi¤¤āõaü cakkhu- vi¤¤āõaü āõāpeti: yattha tvaü uppajjissasi aham-pi tattha uppajjissāmãti, anālāpo tesaü a¤¤ama¤¤ehi, ninnattā up- pajjantãti. - Katham-bhante Nāgasena dvārattā yattha cakkhuvi¤¤āõaü uppajjati tattha manovi¤¤āõam-pi up- pajjati, opammaü karohãti. - Taü kim-ma¤¤asi ma- hārāja: ra¤¤o paccantimaü nagaraü daëhapākāratoraõaü ekadvāraü, tato puriso nikkhamitukāmo bhaveyya, kata- mena nikkhameyyāti. - Dvārena bhante nikkhameyyāti. - Athāparo puriso nikkhamitukāmo bhaveyya, katamena so nikkhameyyāti. - Yena bhante purimo puriso nik- khanto so pi tena nikkhameyyāti. - Kin-nu kho ma- hārāja purimo puriso pacchimaü purisaü āõāpeti: yenā- haü gacchāmi tvam-pi tena gacchāhãti, pacchimo vā puriso purimaü purisaü āõāpeti: yena tvaü gacchissasi aham-pi tena gacchissāmãti. - Na hi bhante, anālāpo tesaü a¤¤ama¤¤ehi, dvārattā gacchantãti.-Evam-eva kho mahārāja dvārattā yattha cakkhuvi¤¤āõaü uppajjati tattha manovi¤¤āõam-pi uppajjati, na ca cakkhuvi¤¤āõaü manovi¤¤āõaü āõāpeti: yatthāhaü uppajjāmi tvam-pi tattha uppajjāhãti, nāpi manovi¤¤āõaü cakkhuvi¤¤āõaü āõāpeti: yattha tvaü uppajjissasi aham-pi tattha uppaj- jissāmãti, anālāpo tesaü a¤¤ama¤¤ehi, dvārattā uppajjan- tãti. - Katham-bhante Nāgasena ciõõattā yattha cak- khuvi¤¤āõaü uppajjati tattha manovi¤¤āõam-pi uppajjati, opammaü karohãti. - Taü kim-ma¤¤asi mahārāja: pa- ņhamaü ekaü sakaņaü gaccheyya, atha dutiyaü sakaņaü katamena gaccheyyāti. - Yena bhante purimaü sakaņaü gataü tam-pi tena gaccheyyāti. - Kin-nu kho mahā- rāja purimaü sakaņaü pacchimaü sakaņaü āõāpeti: yenāhaü gacchāmi tvam-pi tena gacchāhãti, pacchimaü \<-------------------------------------------------------------------------- 26uppajjatãti all. >/ #<[page 059]># %< 59>% vā sakaņaü purimaü sakaņaü āõāpeti: yena tvaü gac- chissasi aham-pi tena gacchissāmãti. - Na hi bhante, anālāpo tesaü a¤¤ama¤¤ehi, ciõõattā gacchantãti. - Evam-eva kho mahārāja ciõõattā yattha cakkhuvi¤¤āõaü uppajjati tattha manovi¤¤āõam-pi uppajjati, na ca cak- khuvi¤¤āõaü manovi¤¤āõaü āõāpeti: yatthāhaü uppaj- jāmi tvam-pi tattha uppajjāhãti, nāpi manovi¤¤āõaü cakkhuvi¤¤āõaü āõāpeti: yattha tvaü uppajjissasi aham-pi tattha uppajjissāmãti, anālāpo tesaü a¤¤ama¤¤ehi, ciõ- õattā uppajjantãti. - Katham-bhante Nāgasena samu- dācaritattā yattha cakkhuvi¤¤āõaü uppajjati tattha mano- vi¤¤āõam-pi uppajjati, opammaü karohãti. - Yathā mahārāja muddā-gaõanā-sankhā-lekhā-sippaņņhānesu ādi- kammikassa dandhāyanā bhavati, athāparena samayena nisammakiriyāya samudācaritattā adandhāyanā bhavati, evam-eva kho mahārāja samudācaritattā yattha cakkhu- vi¤¤āõaü uppajjati tattha manovi¤¤āõaü-pi uppajjati, na ca cakkhuvi¤¤āõaü manovi¤¤āõaü āõāpeti: yatthāhaü uppajjāmi tvam-pi tattha uppajjāhãti, nāpi manovi¤¤āõaü cakkhuvi¤¤āõaü āõāpeti: yattha tvaü uppajjissasi aham-pi tattha uppajjissāmãti, anālāpo tesaü a¤¤ama¤¤ehi, samu- dācaritattā uppajjantãti. - Bhante Nāgasena, yattha sotavi¤¤āõaü uppajjati tattha manovi¤¤āõam-pi uppajjati -pe-yattha ghānavi¤¤āõaü uppajjati, yattha jivhā- vi¤¤āõaü uppajjati, yattha kāyavi¤¤āõaü uppajjattattha manovi¤¤āõam-pi uppajjatãti. - âma mahārāja, yattha kāyavi¤¤āõaü uppajjati tattha manovi¤¤āõam-pi uppaj- jatãti. - Kin-nu kho bhante Nāgasena paņhamaü kāya- vi¤¤āõaü uppajjati pacchā manovi¤¤āõaü, udāhu mano- vi¤¤āõaü paņhamaü uppajjati pacchā kāyavi¤¤āõan-ti. - Kāyavi¤¤āõaü mahārāja paņhamaü uppajjati pacchā ma- novi¤¤āõan-ti. - Kin-nu kho bhante Nāgasena - pe \<-------------------------------------------------------------------------- 23 uppajjatãti all. C* >/ #<[page 060]># %< 60>% - anālāpo tesaü a¤¤ama¤¤ehi, samudācaritattā uppaj- jantãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, yattha manovi¤¤āõaü uppajjati vedanā pi tattha uppajjatãti. - âma mahārāja, yattha manovi¤¤āõaü uppajjati, phasso pi tattha uppaj- jati, vedanā pi tattha uppajjati, sa¤¤ā pi tattha uppajjati, cetanā pi tattha uppajjati, vitakko pi tattha uppajjati, vicāro pi tattha uppajjati, sabbe pi phassapamukhā dhammā tattha uppajjantãti. Bhante Nāgasena, kiülakkhaõo phasso ti. - Phu- sanalakkhaõo mahārāja phasso ti. - Opammaü karohãti. - Yathā mahārāja dve meõķā yujjheyyuü, tesu yathā eko meõķo evaü cakkhu daņņhabbaü, yathā dutiyo meõķo evaü råpaü daņņhabbaü, yathā tesaü sannipāto evam phasso daņņhabbo ti. - Bhiyyo opammaü karohãti. - Yathā mahārāja dve pāõã vajjeyyuü, tesu yathā eko pāõi evaü cakkhu daņņhabbaü, yathā dutiyo pāõi evaü råpaü daņņhabbaü, yathā tesaü sannipāto evaü phasso daņ- ņhabbo ti. - Bhiyyo opammaü karohãti. - Yathā ma- hārāja dve sammā vajjeyyuü, tesu yathā eko sammo evaü cakkhu daņņhabbaü, yathā dutiyo sammo evaü råpaü daņņhabbaü, yathā tesaü sannipāto evaü phasso daņņhabbo ti. - Kallo si bhante Nāgasenāti. Bhante Nāgasena, kiülakkhaõā vedanā ti. - Ve- dayitalakkhaõā mahārāja vedanā anubhavanalakkhaõā cāti. - Opammaü karohãti. - Yathā mahārāja kocid- eva puriso ra¤¤o adhikāraü kareyya, tassa rājā tuņņho adhikāraü dadeyya, so tena adhikārena pa¤cahi kāma- guõehi samappito samangibhåto paricareyya, tassa evam- assa: mayā kho pubbe ra¤¤o adhikāro kato, tassa me rājā tuņņho adhikāraü adāsi, svāhaü tatonidānaü imaü evaråpaü vedanaü vediyāmãti; -yathā vā pana mahārāja \<-------------------------------------------------------------------------- 25anubhavalak- AC in both places. >/ #<[page 061]># %< 61>% kocid-eva puriso kusalaü kammaü katvā kāyassa bhedā param-maraõā sugatiü saggaü lokaü uppajjeyya, so tattha dibbehi pa¤cahi kāmaguõehi samappito samangi- bhåto paricareyya, tassa evam-assa: ahaü kho pubbe kusalaü kammaü akāsiü, so 'haü tatonidānaü imaü evaråpaü vedanaü vediyāmãti; -evam-eva kho ma- hārāja vedayitalakkhaõā c' eva vedanā anubhavanalakkhaõā cāti. - Kallo si bhante Nāgasenāti. Bhante Nāgasena, kiülakkhaõā sa¤¤ā ti. - Sa¤jā- nanalakkhaõā mahārāja sa¤¤ā; kiü sa¤jānāti: nãlam-pi sa¤jānāti, pãtam-pi sa¤jānāti, lohitam-pi sa¤jānāti, odā- tam-pi sa¤jānāti, ma¤jeņņham-pi sa¤jānāti; evaü kho mahārāja sa¤jānanalakkhaõā sa¤¤ā ti. - Opammaü ka- rohãti. - Yathā mahārāja ra¤¤o bhaõķāgāriko bhaõķā- gāraü pavisitvā nãla-pãta-lohit-odāta-ma¤jeņņhāni rāja- bhogāni råpāni passitvā sa¤jānāti, evam-eva kho ma- hārāja sa¤jānanalakkhaõā sa¤¤ā ti. - Kallo si bhante Nāgasenāti. Bhante Nāgasena, kiülakkhaõā cetanā ti. - Cetayi- talakkhaõā mahārāja cetanā abhisankharaõalakkhaõā cāti. - Opammaü karohãti. - Yathā mahārāja kocid-eva puriso visaü abhisankharitvā attanā ca piveyya pare ca pāyeyya, so attanā pi dukkhito bhaveyya, pare pi duk- khitā bhaveyyuü, evam-eva kho mahārāja idh' ekacco puggalo akusalaü kammaü cetanāya cetayitvā kāyassa bhedā param-maraõā apāyaü duggatiü vinipātaü nira- yaü uppajjeyya, ye pi tassa anusikkhanti te pi kāyassa bhedā param-maraõā apāyaü duggatiü vinipātaü nira- yaü uppajjanti. Yathā vā pana mahārāja kocid-eva puriso sappi-navanãta-tela-madhu-phāõitaü ekajjhaü abhisankharitvā attanā ca piveyya pare ca pāyeyya, so attanā pi sukhito bhaveyya, pare pi sukhitā bhaveyyuü, \<-------------------------------------------------------------------------- 3 pa¤ca BM. 27upapajj- M throughout (mostly written uppapajj-). >/ #<[page 062]># %< 62>% evam-eva kho mahārāja idh' ekacco puggalo kusalaü kammaü cetanāya cetayitvā kāyassa bhedā param-maraõā sugatiü saggaü lokaü uppajjati, ye pi tassa anusikkhanti te pi kāyassa bhedā param-maraõā sugatiü saggaü lo- kaü uppajjanti. Evaü kho mahārāja cetayitalakkhaõā cetanā abhisankharaõalakkhaõā cāti. - Kallo si bhante Nāgasenāti. Bhante Nāgasena, kiülakkhanaü vi¤¤āõan-ti. - Vijānanalakkhaõaü mahārāja vi¤¤āõan-ti. - Opammaü karohãti. - Yathā mahārāja nagaraguttiko majjhe nagare singhāņake nisinno passeyya puratthimadisato purisaü āgacchantaü, passeyya dakkhiõadisato purisaü āgacchan- taü, passeyya pacchimadisato purisaü āgacchantaü, pas- seyya uttaradisato purisaü āgacchantaü, evam-eva kho mahārāja ya¤-ca puriso cakkhunā råpaü passati taü vi¤¤āõena vijānāti, ya¤-ca sotena saddaü suõāti taü vi¤¤āõena vijānāti, ya¤-ca ghānena gandhaü ghāyati taü vi¤¤āõena vijānāti, ya¤-ca jivhāya rasaü sāyati taü vi¤¤āõena vijānāti, ya¤-ca kāyena phoņņhabbaü phusati taü vi¤¤āõena vijānāti, ya¤-ca manasā dhammaü vijā- nāti taü vi¤¤āõena vijānāti. Evaü kho mahārāja vijā- nanalakkhaõaü vi¤¤āõan-ti. - Kallo si bhante Nā- gasenāti. Bhante Nāgasena, kiülakkhaõo vitakko ti. - Appa- nālakkhaõo mahārāja vitakko ti. - Opammaü karohãti. - Yathā mahārāja vaķķhaki suparikammakataü dāruü sandhismiü appeti, evaü kho mahārāja appanālakkhaõo vitakko ti. - Kallo si bhante Nāgasenāti. Bhante Nāgasena, kiülakkhaõo vicāro ti. - Anu- majjanalakkhaõo mahārāja vicāro ti. - Opammaü karo- hãti. - Yathā mahārāja kaüsathālaü ākoņitaü pacchā \<-------------------------------------------------------------------------- 5 evameva kho all. 21 evameva kho AM. 26 vaķķhakã AC. 32 kaü- satālaü C. >/ #<[page 063]># %< 63>% anuravati anusandahati; yathā mahārāja ākoņanā evaü vitakko daņņhabbo, yathā anuravanā evaü vicāro daņņhabbo ti. - Kallo si bhante Nāgasenāti. Tatiyo vaggo. Rājā āha: Bhante Nāgasena, sakkā imesaü dham- mānaü ekatobhāvan-gatānaü vinibbhujitvā vinibbhujitvā nānākaraõaü pa¤¤āpetuü: ayaü phasso, ayaü vedanā, ayaü sa¤¤ā, ayaü cetanā, idaü vi¤¤āõaü, ayaü vitakko, ayaü vicāro ti. - Na sakkā mahārāja imesaü dhammānaü ekatobhāvan-gatānaü vinibbhujitvā vinibbhujitvā nānā- karaõaü pa¤¤āpetuü: ayaü phasso, ayaü vedanā, ayaü sa¤¤ā, ayaü cetanā, idaü vi¤¤āõaü, ayaü vitakko, ayaü vicāro ti. - Opammaü karohãti. - Yathā mahārāja ra¤¤o sådo yåsaü vā rasaü vā kareyya, so tattha da- dhim-pi pakkhipeyya, loõam pi pakkhipeyya, singive- ram-pi pakkhipeyya, jãrakam-pi pakkhipeyya, maricam-pi pakkhipeyya, a¤¤āni pi pakārāni pakkhipeyya; tam-enaü rājā evaü vadeyya: dadhissa me rasaü āhara, loõassa me rasaü āhara, singiverassa me rasaü āhara, jãrakassa me rasaü āhara, maricassa me rasaü āhara, sabbesaü me pakkhittānaü rasaü āharāti; sakkā nu kho mahārāja tesaü rasānaü ekatobhāvan-gatānaü vinibbhujitvā vinib- bhujitvā rasaü āharituü ambilattaü vā lavaõattaü vā tittattaü vā kaņukattaü vā kasāyattaü vā madhurattaü vā ti. - Na hi bhante sakkā tesaü rasānaü ekatobhā- \<-------------------------------------------------------------------------- 6-bhāvagat-C twice, M throughout. 7nānākāraõaü B once, M through- out. 25tittakattaü A in both places. >/ #<[page 064]># %< 64>% van-gatānaü vinibbhujitvā vinibbhujitvā rasaü āharituü: ambilattaü vā lavaõattaü vā tittattaü vā kaņukattaü vā kasāyattaü vā madhurattaü vā, api ca kho pana sakena sakena lakkhaõena upaņņhahantãti. - Evam-eva kho mahārāja na sakkā imesaü dhammānaü ekatobhāvan- gatānaü vinibbhujitvā vinibbhujitvā nānākaraõaü pa¤¤ā- petuü: ayaü phasso, ayaü vedanā, ayaü sa¤¤ā, ayaü cetanā, idaü vi¤¤āõaü, ayaü vitakko, ayaü vicāro ti, api ca kho pana sakena sakena lakkhaõena upaņņhahan- tãti. - Kallo si bhante Nāgasenāti. Thero āha: Loõaü mahārāja cakkhuvi¤¤eyyan-ti.- âma bhante, cakkhuvi¤¤eyyan-ti. - Suņņhu kho ma- hārāja jānāhãti. - Kim-pana bhante jivhāvi¤¤eyyan-ti. - âma mahārāja, jivhāvi¤¤eyyan-ti. - Kim-pana bhante sabbaü loõaü jivhāya vijānātãti. - âma ma- hārāja, sabbaü loõaü jivhāya vijānātãti. - Yadi bhante sabbaü loõaü jivhāya vijānāti, kissa pana taü sakaņehi balivaddā āharanti, nanu loõam-eva āharitabban-ti. - Na sakkā mahārāja loõam-eva āharituü, ekatobhāvan- gatā ete dhammā, gocaranānattan-gatā: loõaü garubhāvo cāti. Sakkā pana mahārāja loõaü tulāya tulayitun-ti. - âma bhante, sakkā ti.- Na sakkā mahārāja loõaü tulāya tulayituü, garubhāvo tulāya tulãyatãti. - Kallo si bhante Nāgasenāti. Nāgasena-Milindarāja-pa¤hā niņņhitā. \<-------------------------------------------------------------------------- 13 jānāsãti AC. 25 -rājamahāpa¤hā AC. >/ #<[page 065]># %< 65>% Rājā āha: Bhante Nāgasena, yān' imāni pa¤c' āya- tanāni kin-nu tāni nānākammehi nibbattāni udāhu ekena kammenāti. - Nānākammehi mahārāja nibbattāni, na ekena kammenāti. - Opammaü karohãti. - Taü kim- ma¤¤asi mahārāja: ekasmiü khette pa¤ca bãjāni vapey- yuü, tesaü nānābãjānaü nānāphalāni nibbatteyyun-ti. - âma bhante, nibbatteyyun-ti. - Evam-eva kho ma- hārāja yān imāni pa¤c' āyatanāni tāni nānākammehi nibbattāni, na ekena kammenāti. Kallo si bhante Nā- gasenāti. Rājā āha: Bhante Nāgasena, kena kāraõena ma- nussā na sabbe samakā, a¤¤e appāyukā a¤¤e dãghāyukā, a¤¤e bavhābādhā a¤¤e appābādhā, a¤¤e dubbaõõā a¤¤e vaõõavanto, a¤¤e appesakkhā a¤¤e mahesakkhā, a¤¤e appabhogā a¤¤e mahābhogā, a¤¤e nãcakulãnā a¤¤e mahā- kulãnā, a¤¤e duppa¤¤ā a¤¤e pa¤¤āvanto ti. Thero āha: Kissa pana mahārāja rukkhā na sabbe samakā, a¤¤e ambilā a¤¤e lavaõā a¤¤e tittakā a¤¤e kaņukā a¤¤e kasāvā a¤¤e madhurā ti. - Ma¤¤āmi bhante bãjānaü nānākara- õenāti. - Evam-eva kho mahārāja kammānaü nānā- karaõena manussā na sabbe samakā, a¤¤e appāyukā a¤¤e dãghāyukā, a¤¤e bavhābādhā a¤¤e appābādhā, a¤¤e dub- baõõā a¤¤e vaõõavanto, a¤¤e appesakkhā a¤¤e mahe- sakkhā, a¤¤e appabhogā a¤¤e mahābhogā, a¤¤e nãcaku- lãnā a¤¤e mahākulãnā, a¤¤e duppa¤¤ā a¤¤e pa¤¤āvanto. Bhāsitam-p' etaü mahārāja Bhagavatā: Kammassakā māõava sattā, kammadāyādā kammayonã kammabandhå kammapaņisaraõā, kammaü satte vibhajati, yad-idaü hãnappaõãtatāyāti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, tumhe bhaõatha: kin-ti imaü dukkhaü nirujjheyya a¤¤a¤-ca dukkhaü na uppaj- \<-------------------------------------------------------------------------- 13 bahvāb- M throughout, C once; bavuhāb- B in both places. 16 pa¤- ¤avanto M in both places, B once. 27 -yoni-bandhu all. 31 idaü M. >/ #<[page 066]># %< 66>% jeyyāti. - Etadatthā mahārāja amhākaü pabbajjā ti. - Kiü paņigacc' eva vāyamitena, nanu sampatte kāle vā- yamitabban-ti. - Thero āha: Sampatte kāle mahārāja vāyāmo akiccakaro bhavati, paņigacc' eva vāyāmo kicca- karo bhavatãti. - Opammaü karohãti. - Taü kim- ma¤¤asi mahārāja: yadā tvaü pipāsito bhaveyyāsi tadā tvaü udapānaü khaõāpeyyāsi taëākaü khaõāpeyyāsi: pānãyaü pivissāmãti. - Na hi bhante ti. - Evam-eva kho mahārāja sampatte kāle vāyāmo akiccakaro bhavati, paņigacc' eva vāyāmo kiccakaro bhavatãti. - Bhiyyo opammaü karohãti. - Taü kim-ma¤¤asi mahārāja: yadā tvaü bubhukkhito bhaveyyāsi tadā tvaü khettaü kasā- peyyāsi sāliü ropāpeyyāsi dha¤¤aü atiharāpeyyāsi: bhat- taü bhu¤jissāmãti. - Na hi bhante ti. - Evam-eva kho mahārāja sampatte kāle vāyāmo akiccakaro bhavati, paņigacc' eva vāyāmo kiccakaro bhavatãti. - Bhiyyo opammaü karohãti. - Taü kim-ma¤¤asi mahārāja: yadā te sangāmo paccupaņņhito bhaveyya tadā tvaü parikhaü khaõāpeyyāsi pākāraü kārāpeyyāsi gopuraü kārāpeyyāsi aņņālakaü kārāpeyyāsi dha¤¤aü atiharāpeyyāsi, tadā tvaü hatthismiü sikkheyyāsi assasmiü sikkheyyāsi rathasmiü sikkheyyāsi dhanusmiü sikkheyyāsi tharusmiü sikkheyyā- sãti. - Na hi bhante ti. - Evam-eva kho mahārāja sampatte kāle vāyāmo akiccakaro bhavati, paņigacc' eva vāyāmo kiccakaro bhavati. Bhāsitam-p' etaü mahārāja Bhagavatā: Paņigacc' eva taü kayirā yaü ja¤¤ā hitam-attano; na sākaņikacintāya, mantā' dhãro parakkame. Yathā sākaņiko nāma samaü hitvā mahāpathaü visamaü maggam-āruyha akkhacchinno va jhāyati, \<-------------------------------------------------------------------------- 1 etadatthāya AM. 2for paņigacc'eva see p. 48. 20aņņālaü A >/ #<[page 067]># %< 67>% Evaü dhammā apakkamma adhammam-anuvattiya mando maccumukhaü patto akkhacchinno va socatãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, tumhe bhaõatha: pāka- tikāggito nerayiko aggi mahābhitāpataro hoti, khuddako pi pāsāõo pākatike aggimhi pakkhitto divasam-pi dhama- māno na vilayaü gacchati, kåņāgāramatto pi pāsāõo ne- rayikaggimhi pakkhitto khaõena vilayaü gacchatãti; etaü vacanaü na saddahāmi. Eva¤-ca pana vadetha: ye ca tattha uppannā sattā te anekāni pi vassasahassāni niraye paccamānā na vilayaü gacchantãti; tam-pi vacanaü na saddahāmãti. - Thero āha: Taü kim-ma¤¤asi mahārāja: yā tā santi makariniyo pi suüsumāriniyo pi kacchapiniyo pi moriniyo pi kapotiniyo pi kin-nu tā kakkhaëāni pā- sāõāni sakkharāyo ca khādantãti. - âma bhante, khā- dantãti. - Kim-pana tāni tāsaü kucchiyaü koņņhab- bhantaragatāni vilayaü gacchantãti. - âma bhante, vi- layaü gacchantãti. - Yo pana tāsaü kucchiyaü gabbho so pi vilayaü gacchatãti. - Na hi bhante ti. - Kena kāraõenāti. - Ma¤¤āmi bhante kammādhikatena na vila- yaü gacchatãti. - Evam-eva kho mahārāja kammādhi- katena nerayikā sattā anekāni pi vassasahassāni niraye paccamānā na vilayaü gacchanti [tatth' eva jāyanti tatth' eva vaķķhanti tatth' eva maranti.] Bhāsitam-p' etaü mahārāja Bhagavatā: So na tāva kālaü karoti yāva na taü pāpaü kammaü byantihotãti. - Bhiyyo opammaü karohãti. - Taü kim-ma¤¤asi mahārāja: yā tā santi sãhiniyo pi byagghiniyo pi dãpiniyo pi kukkuriniyo pi kin-nu tā kakkhaëāni aņņhikāni maüsāni khādantãti. - âma bhante, khādantãti. - Kim-pana tāni tāsaü kuc- \<-------------------------------------------------------------------------- 2 mando AC (māno SN. II, 22). 2 (va jhāyatãti SN. 1. c.) 24 the passage in brackets is wanting in BM in both places, at p. 68. 1: 7 in all. >/ #<[page 068]># %< 68>% chiyaü koņņhabbhantaragatāni vilayaü gacchantãti. - âma bhante, vilayaü gacchantãti. - Yo pana tāsaü kucchiyaü gabbho so pi vilayaü gacchatãti. - Na hi bhante ti. - Kena kāraõenāti. - Ma¤¤āmi bhante kammādhikatena na vilayaü gacchatãti. - Evam-eva kho mahārāja kammādhikatena nerayikā sattā anekāni pi vassasahassāni niraye paccamānā na vilayaü gacchantãti. - Bhiyyo opammaü karohãti. - Taü kim-ma¤¤asi ma- hārāja: yā tā santi Yonakasukhumāliniyo pi khattiya- sukhumāliniyo pi brāhmaõasukhumāliniyo pi gahapati- sukhumāliniyo pi kin-nu tā kakkhaëāni khajjakāni maü- sāni khādantãti. - âma bhante, khādantãti. - Kim-pana tāni tāsaü kucchiyaü koņņhabbhantaragatāni vilayaü gacchantãti. - âma bhante, vilayaü gacchantãti. - Yo pana tāsaü kucchiyaü gabbho so pi vilayaü gacchatãti. - Na hi bhante ti. - Kena kāraõenāti. - Ma¤¤āmi bhante kammādhikatena na vilayaü gacchatãti. - Evam- eva kho marāja kammādhikatena nerayikā sattā ane- kāni pi vassasahassāni niraye paccamānā na vilayaü gacchanti [tatth' eva jāyanti tatth' eva vaķķhanti tatth' eva maranti]. Bhāsitam-p' etaü mahārāja Bhagavatā: So na tāva kālaü karoti yāva na taü pāpaü kammaü byantihotãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, tumhe bhaõatha: ayaü mahāpaņhavã udake patiņņhitā, udakaü vāte patiņņhitaü, vāto ākāse patiņņhito ti; etam-pi vacanaü na saddahā- mãti. - Thero dhammakarakena udakaü gahetvā rājānaü Milindaü sa¤¤āpesi: Yathā mahārāja imaü udakaü vātena ādhāritaü evaü tam-pi udakaü vātena ādhāritan-ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, nirodho nibbānan-ti. - âma mahārāja, nirodho nibbānan-ti. - Katham- \<-------------------------------------------------------------------------- 26evam-pi ABC. 28idaü M. >/ #<[page 069]># %< 69>% bhante Nāgasena nirodho nibbānan-ti. - Sabbe bāla- puthujjanā kho mahārāja ajjhattika-bāhire āyatane abhi- nandanti abhivadanti ajjhosāya tiņņhanti, te tena sotena vuyhanti, na parimuccanti jātiyā jarā-maraõena sokena paridevena dukkhehi domanassehi upāyāsehi, na pari- muccanti dukkhasmā ti vadāmi. Sutavā ca kho mahārāja ariyasāvako ajjhattika-bāhire āyatane nābhinandati nā- bhivadati nājjhosāya tiņņhati, tassa taü anabhinandato anabhivadato anajjhosāya tiņņhato taõhā nirujjhati, taõ- hānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarā-maraõaü soka- parideva-dukkha-domanass-upāyāsā nirujjhanti, evam- etassa kevalassa dukkhakkhandhassa nirodho hoti. Evaü kho mahārāja nirodho nibbānan-ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, sabbe va labhanti nib- bānan-ti. - Na kho mahārāja sabbe va labhanti nibbā- naü, api ca kho mahārāja yo sammā paņipanno abhi¤ ¤eyye dhamme abhijānāti, pari¤¤eyye dhamme parijānāti, pahātabbe dhamme pajahati, bhāvetabbe dhamme bhāveti, sacchikātabbe dhamme sacchikaroti, so labhati nibbānan-ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, yo na labhati nibbā- naü jānāti so: sukhaü nibbānan-ti âma mahārāja, yo na labhati nibbānaü jānāti so: sukhaü nibbānan-ti. - Katham-bhante Nāgasena alabhanto jānāti: sukhaü nib- bānan-ti. - Taü kim-ma¤¤asi mahārāja: yesaü na- cchinnā hatthapādā jāneyyuü te mahārāja: dukkhaü hatthapādacchedanan-ti. - âma bhante, jāneyyun-ti. - Kathaü jāneyyun-ti.- A¤¤esaü bhante chinna- hatthapādānaü paridevitasaddaü sutvā jānanti: dukkhaü \<-------------------------------------------------------------------------- 4 jarāya mar. BC. 25ye nāsacchinnā ABbC, yesaü yesaü na chinnā M. >/ #<[page 070]># %< 70>% hatthapādacchedanan-ti. - Evam-eva kho mahārāja yesaü diņņhaü nibbānaü tesaü saddaü sutvā jānāti: sukhaü nibbānan-ti. - Kallo si bhante Nāgasenāti. Catuttho vaggo. Rājā āha: Bhante Nāgasena, Buddho tayā diņņho ti. - Na hi mahārājāti. - Atha te ācariyehi Buddho diņņho ti.-Na hi mahārājāti. - Tena hi bhante Nāgasena na-tthi Buddho ti. - Kim-pana mahārāja Himavati æhānadã tayā diņņhā ti. - Na hi bhante ti. - Atha te pitarā æhānadã diņņhā ti. - Na hi bhante ti. - Tena hi mahārāja na-tthi æhānadã ti. - Atthi bhan, ki¤- cāpi me æhānadã na diņņhā pitarā pi me æhānadã na diņņhā, api ca atthi æhānadã ti. - Evam-eva kho ma- hārāja ki¤cāpi mayā Bhagavā na diņņho ācariyehi pi me Bhagavā na diņņho, api ca atthi Bhagavā ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, Buddho anuttaro ti. - âma mahārāja, Bhagavā anuttaro ti. - Katham-bhante Nāgasena adiņņhapubbaü jānāsi: Buddho anuttaro ti. - Taü kim-ma¤¤asi mahārāja: yehi adiņņhapubbo mahā- samuddo jāneyyuü te mahārāja: mahanto kho mahā- samuddo gambhãro appameyyo duppariyogāho, yatth' imā pa¤ca mahānadiyo satataü samitaü appenti, seyyathãdaü: Gangā Yamunā Aciravatã Sarabhå Mahã, n' eva tassa ånattaü vā pårattaü vā pa¤¤āyatãti. - âma bhante, jāneyyun-ti. - Evam-eva kho mahārāja sāvake mahante \<-------------------------------------------------------------------------- 21 mahanto kho samuddo AC. 25 påraõattaü ABC. >/ #<[page 071]># %< 71>% parinibbute passitvā jānāmi: Bhagavā anuttaro ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, sakkā jānituü: Buddho anuttaro ti. - âma mahārāja, sakkā jānituü: Bhagavā anuttaro ti. - Katham-bhante Nāgasena sakkā jānituü: Buddho anuttaro ti.- Bhåtapubbaü mahārāja Tissat- thero nāma lekhācariyo ahosi, bahåni vassāni abbhatãtāni kālakatassa, kathaü so ¤āyatãti. - Lekhena bhante ti. -Evam-eva kho mahārāja yo dhammaü passati so Bhagavantaü passati, dhammo hi mahārāja Bvatā desito ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, dhammo tayā diņņho ti. - Buddhanettiyā kho mahārāja Buddhapa¤¤attiyā yāva- jãvaü sāvakehi vattitabban-ti. - Kallo si bhante Nā- gasenāti. Rājā āha: Bhante Nāgasena, na ca sankamati paņi- sandahati cāti. - âma mahārāja, na ca sankamati paņi- sandahati cāti. - Katham-bhante Nāgasena na ca san- kamati paņisandahati ca, opammaü karohãti. - Yathā mahārāja kocid-eva puriso padãpato padãpaü padãpeyya, kin-nu kho so mahārāja padãpo padãpamhā sankanto ti. -Na hi bhante ti. - Evam-eva kho mahārāja na ca san- kamati paņisandahati cāti. - Bhiyyo opammaü karohãti. - Abhijānāsi nu tvaü mahārāja daharako santo silokā- cariyassa santike ka¤ci silokaü gahitan-ti. - âma bhante ti. - Kin-nu kho mahārāja so siloko ācariyamhā sankanto ti. - Na hi bhante ti. - Evam-eva kho ma- hārāja na ca sankamati paņisandahati cāti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, vedagå upalabbhatãti. -Thero āha: Paramatthena kho mahārāja vedagå na upalabbhatãti. - Kallo si bhante Nāgasenāti. \<-------------------------------------------------------------------------- 18 Nāgasena om. AC. 24 nanu AaBC, om. M. >/ #<[page 072]># %< 72>% Rājā āha: Bhante Nāgasena, atthi koci satto yo imamhā kāyā a¤¤aü kāyaü sankamatãti. - Na hi ma- hārājāti. - Yadi bhante Nāgasena imamhā kāyā a¤¤aü kāyaü sankamanto na-tthi, nanu mutto bhavissati pāpa- kehi kammehãti. - âma mahārāja, yadi na paņisanda- heyya mutto bhavissati pāpakehi kammehi; yasmā ca kho mahārāja paņisandahati, tasmā na parimutto pāpakehi kammehãti. - Opammaü karohãti. - Yathā mahārāja kocid-eva puriso a¤¤atarassa purisassa ambaü avaha- reyya, kiü so daõķappatto bhaveyyāti. - âma bhante, daõķappatto bhaveyyāti. - Na kho so mahārāja tāni ambāni avahari yāni tena ropitāni, kasmā daõķappatto bhaveyyāti. - Tāni bhante ambāni nissāya jātāni, tasmā daõķappatto bhaveyyāti. - Evam-eva kho mahārāja iminā nāmaråpena kammaü karoti sobhanaü vā asobha- naü vā, tena kammena a¤¤aü nāmaråpaü paņisandahati, tasmā na parimutto pāpakehi kammehãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, iminā nāmaråpena kammaü kataü kusalaü vā akusalaü vā, kuhiü tāni kammāni tiņņhantãti. - Anubandheyyuü kho mahārāja tāni kammāni `chāyā va anapāyinã' ti. - Sakkā pana bhante tāni kammāni dassetuü: idha vā idha vā tāni kammāni tiņņhantãti. - Na sakkā mahārāja tāni kam- māni dassetuü: idha vā idha vā' tāni kammāni tiņņhan- tãti. - Opammaü karohãti. - Taü kim-ma¤¤asi mahā- rāja: yān' imāni rukkhāni anibbattaphalāni sakkā tesaü phalāni dassetuü: idha vā idha vā tāni phalāni tiņņhan- tãti. - Na hi bhante ti. - Evam-eva kho mahārāja abbocchinnāya santatiyā na sakkā tāni kammāni dasse- tuü: idha vā idha vā tāni kammāni tiņņhantãti. - Kallo si bhante Nāgasenāti. \<-------------------------------------------------------------------------- 22 ti om. ABC. >/ #<[page 073]># %< 73>% Rājā āha: Bhante Nāgasena, yo uppajjati jānāti so: uppajjissāmãti. - âma mahārāja, yo uppajjati jānāti so: uppajjissāmãti. - Opammaü karohãti. - Yathā mahārāja kassako gahapatiko bãjāni paņhaviyaü nikkhipitvā sammā deve vassante jānāti: dha¤¤aü nibbattissatãti. - âma bhante, jāneyyāti. - Evam-eva kho mahārāja yo up- pajjati jānāti so: uppajjissāmãti. - Kallo si bhante Nā- gasenāti. Rājā āha: Bhante Nāgasena, Buddho atthãti. - âma mahārāja, Bhagavā atthãti. - Sakkā pana bhante Nā- gasena Buddho nidassetuü: idha vā idha vā ti. - Pa- rinibbuto mahārāja Bhagavā anupādisesāya nibbānadhā- tuyā, na sakkā Bhagavā nidassetuü: idha vā idha vā ti. - Opammaü karohãti. - Taü kim-ma¤¤asi mahārāja: mahato aggikkhandhassa jalamānassa yā acci atthan-gatā sakkā sā acci dassetuü: idha vā idha vā ti. - Na hi bhante, niruddhā sā acci, appa¤¤attiü gatā ti. - Evam- eva kho mahārāja Bhagavā anupādisesāya nibbānadhātuyā parinibbuto, atthan-gato Bhagavā na sakkā nidassetuü: idha vā idha vā ti; dhammakāyena pana kho mahārāja sakkā Bhagavā nidassetuü, dhammo hi mahārāja Bhaga- vatā desito ti.- Kallo si bhante Nāgasenāti. Pa¤camo vaggo. Rājā āha: Bhante Nāgasena, piyo pabbajitānaü kāyo ti. - Na kho mahārāja piyo pabbajitānaü kāyo ti. - Atha kissa nu kho bhante kelāyatha mamāyathāti. - Kim-pana te mahārāja kadāci karahaci sangāmagatassa kaõķappahāro hotãti. - âma bhante, hotãti. - Kin-nu \<-------------------------------------------------------------------------- >/ #<[page 074]># %< 74>% kho mahārāja so vaõo ālepena ca ālimpãyati telena ca makkhãyati sukhumena ca coëapaņņena paliveņhãyatãti. - âma bhante, ālepena ca ālimpãyati telena ca makkhãyati sukhumena ca coëapaņņena paliveņhãyatãti. - Kin-nu kho mahārāja piyo te vaõo, yena ālepena ca ālimpãyati telena ca makkhãyati sukhumena ca coëapaņņena paliveņhãyatãti. - Na me bhante piyo vaõo, api ca maüsassa råhanat- thāya ālepena ca ālimpãyati telena ca makkhãyati sukhu- mena ca coëapaņņena paliveņhãyatãti. - Evam-eva kho mahārāja appiyo pabbajitānaü kāyo, atha ca pabbajitā anajjhositā kāyaü pariharanti brahmacariyānuggahāya. Api ca kho mahārāja vaõåpamo kāyo vutto Bhagavatā, tena pabbajitā vaõam-iva kāyaü pariharanti anajjhositā. Bhāsitam-p' etaü mahārāja Bhagavatā: Allacammapaņicchanno navadvāro mahāvaõo samantato paggharati asucã påtigandhiyo ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, Buddho sabba¤¤å sabba- dassāvã ti. - âma mahārāja, Bhagavā sabba¤¤å sabba- dassāvã ti. - Atha kissa nu kho bhante Nāgasena sāva- kānaü anupubbena sikkhāpadaü pa¤¤āpesãti. - Atthi pana te mahārāja koci vejjo yo imissaü paņhaviyaü sabbabhesajjāni jānātãti. - âma bhante, atthãti. - Kin-nu kho mahārāja so vejjo gilānakaü sampatte kāle bhesajjaü pāyeti udāhu asampatte kāle ti. - Sampatte kāle bhante gilānakaü bhesajjaü pāyeti, no asampatte kāle ti. - Evam-eva kho mahārāja Bhagavā sabba¤¤å sabbadassāvã na akāle sāvakānaü sikkhāpadaü pa¤¤ā- peti, sampatte kāle sāvakānaü sikkhāpadaü pa¤¤āpeti yāvajãvaü anatikkamanãyan-ti. - Kallo si bhante Nā- gasenāti. \<-------------------------------------------------------------------------- 1 vaõo yena ālepena ABC. 7 na kho bhante ABC. >/ #<[page 075]># %< 75>% Rājā āha: Bhante Nāgasena, Buddho dvattiüsa- mahāpurisalakkhaõehi samannāgato asãtiyā ca anubya¤- janehi parira¤jito suvaõõavaõõo ka¤canasannibhattaco byāmappabho ti. - âma mahārāja, Bhagavā dvattiüsa- mahāpurisalakkhaõehi samannāgato asãtiyā ca anubya¤- janehi parira¤jito suvaõõavaõõo ka¤canasannibhattaco byāmappabho ti. - Kim-pan' assa bhante mātāpitaro pi dvattiüsa-mahāpurisalakkhaõehi samannāgatā asãtiyā ca anubya¤janehi parira¤jitā suvaõõavaõõā ka¤canasanni- bhattacā byāmappabhā ti. - Na hi mahārājāti. - Evaü sante kho bhante Nāgasena uppajjati Buddho dvattiüsa- mahāpurisalakkhaõehi samannāgato asãtiyā ca anubya¤- janehi parira¤jito suvaõõavaõõo ka¤canasannibhattaco byāmappabho ti; api ca mātusadiso vā putto hoti mātu- pakkho vā, pitusadiso vā putto hoti pitupakkho vā ti. - Thero āha: Atthi pana mahārāja ki¤ci padumaü sata- pattan-ti. - âma bhante, atthãti. - Tassa pana kuhiü sambhavo ti. - Kaddame jāyati, udake āsãyatãti. - Kin-nu kho mahārāja padumaü kaddamena sadisaü vaõõena vā gandhena vā rasena vā ti. - Na hi bhante ti. - Atha udakena sadisaü vaõõena vā gandhena vā rasena vā ti. - Na hi bhante ti. - Evam-eva kho mahārāja Bhagavā dvattiüsa-mahāpurisalakkhanehi sa- mannāgato asãtiyā ca anubya¤janehi parira¤jito suvaõõa- vaõõo ka¤canasannibhattaco byāmappabho, no c' assa mātāpitaro dvattiüsa-mahāpurisalakkhaõehi samannāgatā asãtiyā ca anubya¤janehi parira¤jitā suvaõõavaõõā ka¤- canasannibhattacā byāmappabhā ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, Buddho brahmacārã ti. - âma mahārāja, Bhagavā brahmacārã ti. - Tena hi bhante Nāgasena Buddho Brahmuno sisso ti. - Atthi pana te mahārāja hatthipāmokkho ti. - âma bhante, \<-------------------------------------------------------------------------- 1 battiüsa- B throughout, except once. 11 na uppajjati A. >/ #<[page 076]># %< 76>% atthãti. - Kin-nu kho mahārāja so hatthã kadāci kara- haci ko¤canādaü nadatãti. - âma bhante, nadatãti. - Tena hi mahārāja so hatthã ko¤cānaü sisso ti. - Na hi bhante ti. - Kim-pana mahārāja Brahmā sabuddhiko abuddhiko ti. - Sabuddhiko bhante ti. - Tena hi ma- hārāja Brahmā Bhagavato sisso ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, upasampadā sundarā ti.-âma mahārāja, upasampadā sundarā ti. - Atthi pana bhante Buddhassa upasampadā udāhu na-tthãti. - Upasampanno kho mahārāja Bhagavā bodhirukkhamåle saha sabba¤¤uta¤āõena, na-tthi Bhagavato upasampadā a¤¤ehi dinnā yathā sāvakānaü mahārāja Bhagavā sikkhā- padaü pa¤¤āpeti yāvajãvaü anatikkamanãyan-ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, yo ca mātari matāya rodati, yo ca dhammapemena rodati, ubhinnaü tesaü ro- dantānaü kassa assu bhesajjaü, kassa na bhesajjan-ti. - Ekassa kho mahārāja assu rāga-dosa-mohehi samalaü uõhaü, ekassa pãti-somanassena vimalaü sãtalaü; yaü kho mahārāja sãtalaü taü bhesajjaü, yaü uõhaü taü na bhesajjan-ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, kiü nānākaranaü sarā- gassa ca vãtarāgassa cāti.- Eko kho mahārāja ajjhosito, eko anajjhosito ti. - Kiü etaü bhante: ajjhosito anaj- jhosito nāmāti. - Eko kho mahārāja atthiko, eko anat- thiko ti. - Passām' ahaü bhante evaråpaü: yo ca sarāgo yo ca vãtarāgo sabbo p' eso sobhanaü yeva icchati khādaniyaü vā bhojaniyaü vā, na koci pāpakaü icchatãti. - Avãtarāgo kho mahārāja rasapaņisaüvedã ca rasarāga- paņisaüvedã ca bhojanaü bhu¤jati, vãtarāgo pana rasa- \<-------------------------------------------------------------------------- 1 hatthi all in both places. 13 M repeats sāvakānaü as an attempt to make sense, but something more seems to have fallen out. 24 kho om. AC. >/ #<[page 077]># %< 77>% paņisaüvedã bhojanaü bhu¤jati, no ca kho rasarāgapaņi- saüvedã ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, pa¤¤ā kuhiü paņiva- satãti. - Na katthaci mahārājāti. - Tena hi bhante Nāgasena na-tthi pa¤¤ā ti. - Vāto mahārāja kuhiü paņivasatãti. - Na katthaci bhante ti. - Tena hi ma- hārāja na-tthi vāto ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, yaü pan' etaü bråsi: saüsāro ti, katamo so saüsāro ti. - Idha mahārāja jāto idh' eva marati, idha mato a¤¤atra uppajjati, tahiü jāto tahiü yeva marati, tahiü mato a¤¤atra uppajjati; evaü kho mahārāja saüsāro hotãti. - Opammaü karohãti. - Yathā mahārāja kocid-eva puriso pakkaü ambaü khā- ditvā aņņhiü ropeyya, tato mahanto ambarukkho nibbat- titvā phalāni dadeyya, atha so puriso tato pi pakkaü ambaü khāditvā aņņhiü ropeyya, tato pi mahanto amba- rukkho nibbattitvā phalāni dadeyya, evam-etesaü ruk- khānaü koņi na pa¤¤āyati; evam-eva kho mahārāja idha jāto idh' eva marati, idha mato a¤¤atra uppajjati, tahiü jāto tahiü yeva marati, tahiü mato a¤¤atra uppajjati; evaü kho mahārāja saüsāro hotãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, kena atãtaü cirakataü saratãti. - Satiyā mahārājāti. - Nanu bhante Nāgasena cittena sarati, no satiyā ti. - Abhijānāsi nu tvaü ma- hārāja ki¤cid-eva karaõãyam katvā pamuņņhan-ti. - âma bhante ti. - Kin-nu kho tvaü mahārāja tasmiü samaye acittako ahosãti. - Na hi bhante, sati tasmiü samaye nāhosãti. - Atha kasmā tvaü mahārāja evam- āha: cittena sarati, no satiyā ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, sabbā sati abhijānantā \<-------------------------------------------------------------------------- 26 pammuņņh- ABC. >/ #<[page 078]># %< 78>% uppajjati udāhu kaņumikā vā satãti. - Abhijānantā pi mahārāja sati uppajjati, kaņumikā pi satãti. - Evaü hi kho bhante Nāgasena sabbaü satiü abhijānanti, na-tthi kaņumikā satãti. - Yadi na-tthi mahārāja kaņumikā sati na-tthi ki¤ci sippikānaü kammāyatanehi vā sippāyatanehi vā vijjaņņhānehi vā karaõãyaü, niratthakā ācariyā; yasmā ca kho mahārāja atthi kaņumikā sati tasmā atthi kam- māyatanehi vā sippāyatanehi vā vijjāyatanehi vā karaõã- yaü, attho ca ācariyehãti. - Kallo si bhante Nāgasenāti. Chaņņho vaggo. Rājā āha: Bhante Nāgasena, katihi ākārehi sati up- pajjatãti. - Soëasahi ākārehi mahārāja sati uppajjati, katamehi soëasahi ākārehi: abhijānato pi mahārāja sati uppajjati, kaņumikāya pi sati uppajjati, oëārikavi¤¤āõato pi sati uppajjati, hitavi¤¤āõato pi sati uppajjati, ahita- vi¤¤āõato pi sati uppajjati, sabhāganimittato pi sati up- pajjati, visabhāganimittato pi sati uppajjati, kathābhi¤¤ā- õato pi sati uppajjati, lakkhaõato pi sati uppajjati, sara- õato pi sati uppajjati, muddāto pi sati uppajjati, gaõanāto pi sati uppajjati, dhāraõato pi sati uppajjati, bhāvanāto pi sati uppajjati, potthakanibandhanato pi sati uppajjati, upanikkhepato pi sati uppajjati, anubhåtato pi sati up- pajjati. Kathaü abhijānato sati uppajjati: yathā mahārāja āyasmā ca ânando Khujjuttarā ca upāsikā ye vā pan' \<-------------------------------------------------------------------------- 3 bh. N. hesa sabbaü A, bh. N. na hesa sabbaü C, bh. N. na ho sab- baü Ba, bh. N. va sabbaü Bh. 19 gaõanato A. 22 upanikkhepanato AbB. 33 uppajjatãti all. >/ #<[page 079]># %< 79>% a¤¤e pi keci jātissarā jātiü saranti, evaü abhijānato sati uppajjati. Kathaü kaņumikāya sati uppajjati: yo pakatiyā muņņhassatiko pare ca taü sarāpanatthaü nibandhanti, evaü kaņumikāya sati uppajjati. Kathaü oëārikavi¤¤āõato sati uppajjati: yadā rajje vā abhisitto hoti sotāpattiphalaü vā patto hoti, evaü oëārikavi¤¤āõato sati uppajjati. Kathaü hitavi¤¤āõato sati uppajjati: yamhi sukhāpito: amukasmiü evaü sukhāpito ti sarati, evaü hitavi¤¤āõato sati uppajjati. Kathaü ahitavi¤¤āõato sati uppajjati: yamhi dukkhāpito: amukasmiü evaü dukkhāpito ti sarati, evaü ahitavi¤¤āõato sati uppajjati. Kathaü sabhāgani- mittato sati uppajjati: sadisaü puggalaü disvā mātaraü vā pitaraü vā bhātaraü vā bhaginiü vā sarati, oņņhaü vā goõaü vā gadrabhaü vā disvā a¤¤aü tādisaü oņņhaü vā goõaü vā gadrabhaü vā sarati, evaü sabhāganimittato sati uppajjati. Kathaü visabhāganimittato sati uppajjati: asukassa nāma [evaü] vaõõo ediso, saddo ediso, gandho ediso, raso ediso, phoņņhabbo ediso ti sarati, evaü visa- bhāganimittato sati uppajjati. Kathaü kathābhi¤¤āõato sati uppajjati: yo pakatiyā muņņhassatiko hoti taü pare sarāpenti, tena so sarati, evaü kathābhi¤¤āõato sati uppajjati. Kathaü lakkhaõato sati uppajjati: yo bali- vaddānaü ankena jānāti lakkhaõena jānāti, evaü lakkha- õato sati uppajjati. Kathaü saraõato sati uppajjati: yo pakatiyā muņņhassatiko hoti, yo taü: sarāhi bho, sarāhi bho ti punappunaü sarāpeti, evaü saraõato sati uppajjati. Kathaü muddāto sati uppajjati: lipiyā sikkhitattā jānāti: imassa akkharassa anantaraü imaü akkharaü kātabban-ti, evaü muddāto sati uppajjati. Kathaü gaõanāto sati uppajjati: gaõanāya sikkhitattā gaõakā bahum-pi gaõenti, evaü gaõanāto sati uppajjati. Kathaü dhāraõato sati uppajjati: dhāraõāya sikkhitattā dhāraõakā bahum-pi \<-------------------------------------------------------------------------- 3 muņņhassati AC. 29 gaõanato ABC in both places. 30 gaõanakā AB. >/ #<[page 080]># %< 80>% dhārenti, evaü dhāranato sati uppajjati. Kathaü bhā- vanāto sati uppajjati: idha bhikkhu anekavihitaü pubbe- nivāsaü anussarati, seyyathãdaü: ekam-pi jātiü dve pi jātiyo-pe-iti sākāraü sa-uddesaü pubbenivāsaü anussarati, evaü bhāvanāto sati uppajjati. Kathaü pot- thakanibandhanato sati uppajjati: rājāno anusāsaniyaü anussarantā: ekaü potthakaü āharathāti tena potthakena anussaranti, evaü potthakanibandhanato sati uppajjati. Kathaü upanikkhepato sati uppajjati: upanikkhittaü bhaõķaü disvā sarati, evaü upanikkhepato sati up- pajjati. Kathaü anubhåtato sati uppajjati: diņņhattā rå- paü sarati, sutattā saddaü sarati, ghāyitattā gandhaü sarati, sāyitattā rasaü sarati, phuņņhattā phoņņhabbaü sarati, vi¤¤ātattā dhammaü sarati, evaü anubhåtato sati uppajjati. Imehi kho mahārāja soëasahi ākārehi sati up- pajjatãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, tumhe evaü bhaõatha: yo vassasataü akusalaü kareyya maraõakāle ca ekaü Buddhagataü satiü paņilabheyya so devesu uppajjeyyāti; etaü na saddahāmi. Eva¤-ca pana vadetha: ekena pāõātipātena niraye uppajjeyyāti; etam-pi na saddahā- mãti. - Taü kim-ma¤¤asi mahārāja: khuddako pi pāsāõo vinā nāvāya udake uppilaveyyāti. - Na hi bhante ti. - Kin-nu kho mahārāja vāhasatam-pi pāsāõānaü nāvāya āropitaü udake uppilaveyyāti. - âma bhante, uppila- veyyāti. - Yathā mahārāja nāvā evaü kusalāni kammāni daņņhabbānãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, kiü tumhe atãtassa dukkhassa pahānāya vāyamathāti. - Na hi mahārājāti. -Kim-pana anāgatassa dukkhassa pahānāya vāyama- thāti. - Na hi mahārājāti. - Kim-pana paccuppannassa \<-------------------------------------------------------------------------- 2 bhāvanato ABC. 4 saud. anekavihitaü pubb. Cb. 5 bhāvanato AC. 9 10 upanikkhepanato AC. 21 etam-pi vacanaü na A. >/ #<[page 081]># %< 81>% dukkhassa pahānāya vāyamathāti. - Na hi mahārājāti. - Yadi tumhe na atãtassa dukkhassa pahānāya vāya- matha, na anāgatassa dukkhassa pahānāya vāyamatha, na paccuppannassa dukkhassa pahānāya vāyamatha, atha kimatthāya vāyamathāti. - Thero āha: Kin-ti mahārāja ida¤-ca dukkhaü nirujjheyya a¤¤a¤-ca dukkhaü na uppajjeyyāti etadatthāya vāyamāmāti. - Atthi pana bhante Nāgasena anāgataü dukkhan-ti. - Na-tthi mahārājāti. - Tumhe kho bhante Nāgasena atipaõķitā ye tumhe asantānaü dukkhānaü pahānāya vāyamathāti. - Atthi pana te mahārāja keci paņirājāno paccatthikā paccāmittā paccupaņņhitā hontãti. - âma bhante, atthãti. - Kin-nu kho mahārāja tadā tumhe parikhaü khaõāpeyyātha pā- kāraü cināpeyyātha gopuraü kārāpeyyātha aņņālakaü kārāpeyyātha dha¤¤aü atiharāpeyyāthāti. - Na hi bhante, paņigacc' eva taü paņiyattaü hotãti. - Kiü tumhe ma- hārāja tadā hatthismiü sikkheyyātha assasmiü sikkhey- yātha rathasmiü sikkheyyātha dhanusmiü sikkheyyātha tharusmiü sikkheyyāthāti. - Na hi bhante, paņigacc' eva taü sikkhitaü hotãti. - Kiss' atthāyāti. - Anāgatānaü bhante bhayānaü paņibāhanatthāyi. - Kin-nu kho mahārāja atthi anāgataü bhayan-ti. - Na-tthi bhante ti. - Tumhe ca kho mahārāja atipaõķitā ye tumhe anā- gatānaü bhayānaü paņibāhanatthāya paņiyādethāti. - Bhiyyo opammaü karohãti. - Taü kim-ma¤¤asi ma- hārāja: yadā tvaü pipāsito bhaveyyāsi tadā tvaü uda- pānaü khaõāpeyyāsi pokkharaõiü khaõāpeyyāsi taëākaü khaõāpeyyāsi: pānãyaü pivissāmãti. - Na hi bhante, pa- ņigacc' eva taü paņiyattaü hotãti. - Kiss' atthāyāti. - Anāgatānaü bhante pipāsānaü paņibāhanatthāya paņi- yattaü hotãti. - Atthi pana mahārāja anāgatā pipāsā ti. -Na-tthi bhante ti. - Tumhe kho mahārāja ati- \<-------------------------------------------------------------------------- 14 aņņālaü B. 25 bhiyyo wanting in all. >/ #<[page 082]># %< 82>% paõķitā ye tumhe anāgatānaü pipāsānaü paņibāhanat- thāya taü paņiyādethāti. - Bhiyyo opammaü karohãti. - Taü kim-ma¤¤asi mahārāja: yadā tvaü bubhukkhito bhaveyyāsi tadā tvaü khettaü kasāpeyyāsi sāliü vapā- peyyāsi: bhattaü bhu¤jissāmãti. - Na hi bhante, paņi- gacc' eva taü paņiyattaü hotãti. - Kiss' atthāyāti. - Anāgatānaü bhante bubhukkhānaü paņibāhanatthāyāti. - Atthi pana mahārāja anāgatā bubhukkhā ti. - Na-tthi bhante ti. - Tumhe kho mahārāja atipaõķitā ye tumhe asantānaü anāgatānaü bubhukkhānaü paņibāhanatthāya paņiyādethāti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, kãva dåro ito brahma- loko ti. - Dåro kho mahārāja ito brahmaloko, kåņā- gāramattā silā tamhā patitā ahorattena aņņhacattālãsa yojanasahassāni bhassamānā catuhi māsehi paņhaviyaü patiņņhaheyyāti. - Bhante Nāgasena, tumhe evaü bha- õatha: seyyathā pi balavā puriso sammi¤jitaü vā bāhaü pasāreyya pasāritaü vā bāhaü sammi¤jeyya, evam-eva iddhimā bhikkhu cetovasippatto Jambudãpe antarahito brahmaloke pātubhaveyyāti; etaü vacanaü na saddahāmi, evaü atisãghaü tāva bahåni yojanasatāni gacchissatãti. - Thero āha: Kuhiü pana mahārāja tava jātabhåmãti. - Atthi bhante Alasando nāma dãpo, tatthāhaü jāto ti. - Kãva dåro mahārāja ito Alasando hotãti. Dumattāni bhante yojanasatānãti. - Abhijānāsi nu tvaü mahārāja tattha ki¤cid-eva karaõãyaü karitvā saritā ti. - âma bhante, sarāmãti. - Lahuü kho tvaü mahārāja gato si dumattāni yojanasatānãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, yo idha kālakato brah- maloke uppajjeyya yo ca idha kālakato Kasmãre uppaj- jeyya, ko cirataraü ko sãghataran-ti. - Samakaü ma- hārājāti.- Opammaü karohãti. - Kuhiü pana mahārāja \<-------------------------------------------------------------------------- 18 evam-evaü AC. 26 karitvā sarāhãti M. >/ #<[page 083]># %< 83>% tava jātanagaran-ti. - Atthi bhante Kalasigāmo nāma, tatthāhaü jāto ti. - Kãva dåro mahārāja ito Kalasigāmo hotãti. - Dumattāni bhante yojanasatānãti. - Kãva dåraü mahārāja ito Kasmãraü hotãti. - Dvādasa bhante yoja- nānãti. - Ingha tvaü mahārāja Kalasigāmaü cintehãti. - Cintito bhante ti. - Ingha tvaü mahārāja Kasmãraü cintehãti. - Cintitaü bhante ti. - Kataman-nu kho mahārāja cirena cintitaü katamaü sãghataran-ti. - Sa- makaü bhante ti. - Evam-eva kho mahārāja yo idha kālakato brahmaloke uppajjeyya yo ca idha kālakato Kasmãre uppajjeyya samakaü yeva uppajjantãti.- Bhiyyo opammaü karohãti. - Taü kim-ma¤¤asi mahārāja: dve sakuõā ākāsena gaccheyyuü, tesu eko ucce rukkhe nisã- deyya eko nãce rukkhe nisãdeyya, tesaü samakaü patiņ- ņhitānaü katamassa chāyā paņhamataraü paņhaviyaü patiņņhaheyya katamassa chāyā cirena paņhaviyaü patiņ- ņhaheyyāti. - Samakaü bhante ti. - Evam-eva kho mahārāja yo idha kālakato brahmaloke uppajjeyya yo ca idha kālakato Kasmãre uppajjeyya samakaü yeva uppaj- jantãti. - Kallo si bhante Nāgasenāti. Rājā āha: Kati nu kho bhante Nāgasena bojjhangā ti. - Satta kho mahārāja bojjhangā ti. - Katihi pana bhante bojjhangehi bujjhatãti. - Ekena kho mahārāja bojjhangena bujjhati: dhammavicayasambojjhangenāti. - Atha kissa nu kho bhante vuccanti satta bojjhangā ti. - Taü kim-ma¤¤asi mahārāja: asi kosiyā pakkhitto agga- hito hatthena ussahati chejjaü chinditun-ti. - Na hi bhante ti. - Evam-eva kho mahārāja dhammavicaya- sambojjhangena vinā chahi bojjhangehi na bujjhatãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, kataman-nu kho ba- hutaraü, pu¤¤aü vā apu¤¤aü vā ti. - Pu¤¤aü kho \<-------------------------------------------------------------------------- 2 yatthāhaü ABC. 3 kãva dåro . . . Kasmãrako B. ke BCa. D. >/ #<[page 084]># %< 84>% mahārāja bahutaraü, apu¤¤aü thokan-ti. - Kena kā- raõenāti. - Apu¤¤aü kho mahārāja karonto vippaņisārã hoti: pāpakammaü mayā katan-ti; tena pāpaü na vaķ- ķhati. Pu¤¤aü kho mahārāja karonto avippaņisārã hoti, avippaņisārissa pāmojjaü jāyati, pamuditassa pãti jāyati, pãtimanassa kāyo passambhati, passaddhakāyo sukhaü vedeti, sukhino cittaü samādhiyati, samāhito yathābhåtaü pajānāti, tena kāraõena pu¤¤aü vaķķhati; puriso kho ma- hārāja chinnahatthapādo Bhagavato ekaü uppalahatthaü datvā ekanavuti kappāni vinipātaü na gacchissati; iminā pi mahārāja kāraõena bhaõāmi: pu¤¤aü bahutaraü, apu¤- ¤aü thokan-ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, yo jānanto pāpakammaü karoti yo ca ajānanto pāpakammaü karoti, kassa bahu- taraü apu¤¤an-ti. - Thero āha: Yo kho mahārāja ajānanto pāpakammaü karoti tassa bahutaraü apu¤¤an-ti. - Tena hi bhante Nāgasena yo amhākaü rājaputto vā rājamahāmatto vā ajānanto pāpakammaü karoti taü ma- yaü diguõaü daõķemāti. - Taü kim-ma¤¤asi mahārāja: tattaü ayoguëaü ādittaü sampajjalitaü sajotibhåtaü eko ajānanto gaõheyya eko jānanto gaõheyya, katamo bali- kataraü dayheyyāti. - Yo kho bhante ajānanto gaõheyya so balikataraü dayheyyāti. - Evam-eva kho mahārāja yo ajānanto pāpakammaü karoti tassa bahutaraü apu¤- ¤an-ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, atthi koci iminā sarã- radehena Uttarakuruü vā gaccheyya brahmalokaü vā a¤¤aü vā pana dãpan-ti. - Atthi mahārāja yo iminā cātummahābhåtikena kāyena Uttarakuruü vā gaccheyya brahmalokaü vā a¤¤aü vā pana dãpan-ti. - Katham- bhante Nāgasena iminā cātummahābhåtikena kāyena Uttarakuruü vā gaccheyya brahmalokaü vā a¤¤aü vā \<-------------------------------------------------------------------------- 3 pāpaü kammaü B. 7 vediyati A. 21.23 balavataraü Bb, bahutaraü M. 22.23 ķayh- M. >/ #<[page 085]># %< 85>% pana dãpan-ti. - Abhijānāsi nu tvaü mahārāja imissā paņhaviyā vidatthiü vā rataniü vā langhitvā ti. - âma bhante, abhijānāmi; aham-bhante Nāgasena aņņha pi rataniyo langhāmãti. - Kathaü tvaü mahārāja aņņha pi rataniyo langhesãti. - Ahaü hi bhante cittaü uppādemi: ettha nipatissāmãti; saha cittuppādena kāyo me lahuko hotãti. - Evam-eva kho mahārāja iddhimā bhikkhu ce- tovasippatto kāyaü citte samāropetvā cittavasena vehā- saü gacchatãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, tumhe evaü bhaõatha: aņņhikāni dãghāni yojanasatikāni pãti; rukkho pi tāva na-tthi yojanasatiko, kuto pana aņņhikāni dãghāni yojana- satikāni bhavissantãti. - Taü kim-ma¤¤asi mahārāja: sutan-te mahāsamudde pa¤cayojanasatikā pi macchā atthãti. - âma bhante, sutan-ti. - Nanu mahārāja pa¤cayojanasatikassa macchassa aņņhikāni dãghāni bha- vissanti yojanasatikāni pãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, tumhe evaü bhaõatha: sakkā assāsa-passāse nirodhetun-ti. - âma mahārāja, sakkā assāsa-passāse nirodhetun-ti. - Katham-bhante Nāgasena sakkā assāsa-passāse nirodhetun-ti. - Taü kim-ma¤¤asi mahārāja: sutapubbo te koci kākacchamāno ti. - âma bhante, sutapubbo ti. - Kin-nu kho ma- hārāja so saddo kāye namite virameyyāti. - âma bhante, virameyyāti. - So hi nāma mahārāja saddo abhāvita- kāyassa abhāvitasãlassa abhāvitacittassa abhāvitapa¤¤assa kāye namite viramissati, kim-pana bhāvitakāyassa bhā- vitasãlassa bhāvitacittassa bhāvitapa¤¤assa catutthajjhānaü samāpannassa assāsa-passāsā na nirujjhissantãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, samuddo samuddo ti vuccati, kena kāraõena udakaü samuddo ti vuccatãti. - \<-------------------------------------------------------------------------- 2 ratanaü AbC. 2 langhinti M. 24.27 namate all except Bb. >/ #<[page 086]># %< 86>% Thero āha: Yattakaü mahārāja udakaü tattakaü loõaü, yattakaü loõaü tattakaü udakaü, tasmā samuddo ti vuccatãti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, kena kāraõena samuddo ekaraso loõaraso ti. - Cirasaõņhitattā kho mahārāja udakassa samuddo ekaraso loõaraso ti. - Kallo si bhante Nāgasenāti. Rājā āha: Bhante Nāgasena, sakkā sabbaü sukhumaü chinditun-ti. - âma mahārāja, sakkā sabbaü sukhumaü chinditun-ti. - Kim-pana bhante sabbaü sukhuman-ti. - Dhammo kho mahārāja sabbasukhumo, na kho mahārāja dhammā sabbe sukhumā, sukhuman-ti vā thålan-ti vā mahārāja dhammānam-etam-adhivacanaü, yaü ki¤ci chinditabbaü sabbaü taü pa¤¤āya chindati, na-tthi dutiyaü pa¤¤āya chedanan-ti. - Kallo si bhante Nā- gasenāti. Rājā āha: Bhante Nāgasena, vi¤¤āõan-ti vā pa¤¤ā ti vā bhåtasmiü jãvo ti vā, ime dhammā nānatthā c' eva nānābya¤janā ca, udāhu ekatthā, bya¤janam-eva nānan-ti. - Vijānanalakkhaõaü mahārāja vi¤¤āõaü, pajānanalak- khaõā pa¤¤ā, bhåtasmiü jãvo na upalabbhatãti. - Yadi jãvo na upalabbhati, atha ko carahi cakkhunā råpaü pas- sati, sotena saddaü suõāti, ghānena gandhaü ghāyati, jivhāya rasaü sāyati, kāyena phoņņhabbaü phusati, manasā dhammaü vijānātãti. - Thero āha: Yadi jãvo cakkhunā råpaü passati-pe-manasā dhammaü vijānāti, so jãvo cakkhudvāresu uppāņitesu mahantena ākāsena bahi- mukho suņņhutaraü råpaü passeyya, sotesu uppātitesu ghāne uppāņite jivhāya uppāņitāya kāye uppāņite mahan- tena ākāsena suņņhutaraü saddaü suõeyya gandhaü ghā- yeyya rasaü sāyeyya phoņņhabbaü phuseyyāti. - Na \<-------------------------------------------------------------------------- 3 sabbasukhumaü M. 12 sabbasukhumā M. 18 nānātthā AB. 22 atha kho ABC. >/ #<[page 087]># %< 87>% hi bhante ti. - Tena hi mahārāja bhåtasmiü jãvo na upalabbhatãti. - Kallo si bhante Nāgasenāti. Thero āha: Dukkaraü mahārāja Bhagavatā katan-ti. -Kim-pana bhante Nāgasena Bhagavatā dukkaraü katan-ti. - Dukkaraü mahārāja Bhagavatā kataü: ime- saü aråpãnaü cittacetasikānaü dhammānaü ekārammaõe vattamānānaü vavatthānaü akkhātaü: ayaü phasso, ayaü vedanā, ayaü sa¤¤ā, ayaü cetanā, idaü cittan-ti. - Opammaü karohãti. - Yathā mahārāja kocid-eva puriso nāvāya mahāsamuddaü ajjhogāhitvā hatthapuņena udakaü gahetvā jivhāya sāyitvā - jāneyya nu kho mahārāja so puriso: idaü Gangāya udakaü, idaü Yamunāya udakaü, idaü Aciravatiyā udakaü, idaü Sarabhuyā udakaü, idaü Mahiyā udakan-ti. - Dukkaraü bhante jānitun-ti. - Ato dukkarataraü kho mahārāja Bhagavatā kataü: imesaü aråpãnaü cittacetasikānaü dhammānaü ekāram- maõe vattamānānaü vavatthānaü akkhātaü: ayaü phasso, ayaü vedanā, ayaü sa¤¤ā, ayaü cetanā, idaü cittan-ti. - Suņņhu bhante ti rājā abbhanumodi. Sattamo vaggo. Thero āha: Jānāsi kho mahārāja sampati kā velā ti. - âma bhante, jānāmi, sampati paņhamo yāmo atikkanto, majjhimo yāmo vattati, ukkā padãpiyanti, cattāri paņākāni āõattāni, gamissanti bhaõķato rājadeyyā ti. - Yonakā evam-āhaüsu: Kallo si mahārāja, paõķito bhikkhåti.- âma bhaõe, paõķito thero, ediso ācariyo bhaveyya mādiso \<-------------------------------------------------------------------------- 6 dhammānaü om. ABC. 10 ajjhogahetvā ABC, -gāhetvā M. 15 tato Ab, ito M. 26 sace ediso M. >/ #<[page 088]># %< 88>% ca antevāsã, nacirass' eva paõķito dhammaü ājāneyyāti. - Tassa pa¤haveyyākaraõena tuņņho rājā theraü Nāga- senaü satasahassagghanakena kambalena acchādetvā: Bhante Nāgasena, ajjatagge te aņņhasataü bhattaü pa¤- ¤āpemi, yaü ki¤ci antepure kappiyaü tena ca pavāremãti āha. - Alaü mahārāja, jãvāmãti. - Jānāmi bhante Nāgasena jãvasi, api ca attāna¤-ca rakkha mama¤-ca rakkhāhi; ka- thaü attānaü rakkhasi: Nāgaseno Milindaü rājānaü pasā- desi na ca ki¤ci alabhãti parāpavādo āgaccheyyāti, evaü attānaü rakkha; kathaü mamaü rakkhasi: Milindo rājā pasanno pasannākāraü na karotãti parāpavādo āgacchey- yāti, evaü mamaü rakkhāhãti. - Tathā hotu mahārā- jāti. - Seyyathā pi bhante sãho migarājā suvaõõapa¤jare pakkhitto pi bahimukho yeva hoti, evam-eva kho 'haü bhante ki¤cāpi agāraü ajjhāvasāmi, bahimukho yeva pana acchāmi, sace 'haü bhante agārasmā anagāriyaü pab- bajeyyaü na ciraü jãveyyaü, bahå me paccatthikā ti. Atha kho āyasmā Nāgaseno Milindassa ra¤¤o pa¤- haü vissajjetvā uņņhāy' āsanā sanghārāmaü agamāsi. Acirapakkante ca āyasmante Nāgasene Milindassa ra¤¤o etad-ahosi: Kiü mayā pucchitaü, kiü bhadantena vissajjitan-ti. Atha kho Milindassa ra¤¤o etad-ahosi: Sabbaü mayā supucchitaü, sabbaü bhadantena suvis- sajjitan-ti. âyasmato pi Nāgasenassa sanghārāmaü ga- tassa etad-ahosi: Kiü Milindena ra¤¤ā pucchitaü, kiü mayā vissajjitan-ti. Atha kho āyasmato Nāgasenassa etad-ahosi: Sabbaü Milindena ra¤¤ā supucchitaü, sab- baü mayā suvissajjitan-ti. Atha kho āyasmā Nāgaseno tassā rattiyā accayena pubbanhasamayaü nivāsetvā pat- tacãvaram-ādāya yena Milindassa ra¤¤o nivesanaü ten' upasankami, upasankamitvā pa¤¤atte āsane nisãdi. Atha kho Milindo rājā āyasmantaü Nāgasenaü abhivādetvā \<-------------------------------------------------------------------------- 7 rakkhāhiti all. 10 mama BC. 17 bahu all. >/ #<[page 089]># %< 89>% ekamantaü nisãdi, ekamantaü nisinno kho Milindo rājā āyasmantaü Nāgasenaü etad-avoca: Mā kho bhadan- tassa evaü ahosi: Nāgaseno mayā pa¤haü pucchito ti ten' eva somanassena na taü rattāvasesaü supãti, na te evaü daņņhabbaü; tassa mayhaü bhante taü rattāva- sesaü etad-ahosi: kiü mayā pucchitaü, kiü bhadan- tena vissajjitan-ti; sabbaü mayā supucchitaü, sabbaü bhadantena suvissajjitan-ti. Thero pi evam-āha: Mā kho mahārājassa evaü ahosi: Milindassa ra¤¤o mayā pa¤ho vissajjito ti ten' eva somanassena taü rattāvase- saü vãtināmesãti, na te evaü daņņhabbaü; tassa may- haü mahārāja taü rattāvasesaü etad-ahosi: kiü Milin- dena ra¤¤ā pucchitaü, kiü mayā vissajjitan-ti; sabbaü Milindena ra¤¤ā supucchitaü, sabbaü mayā suvissajji- tan-ti. - Iti ha te mahānāgā a¤¤ama¤¤assa subhāsitaü samanumodiüsåti. Milindapa¤hānaü pucchāvissajjanā samattā. \<-------------------------------------------------------------------------- 4 somanassena taü AbCM 14 90 11 bhedāpessāmi M. 12 niddisissant' anāg. Aa, -ssanti 'nāg. B.14 na- hāyitvā A. 22 samādiyitvā AC. >/ #<[page 090]># %< 90>% Bhassappavedã vetaõķã atibuddhi vicakkhaõo Milindo ¤āõabhedāya Nāgasenam-upāgami. Vasanto tassa chāyāya paripucchanto punappunaü pabhinnabuddhi hutvāna so pi āsã tipeņako. Navangaü anumajjanto rattibhāge rahogato addakkhi meõķake pa¤he dunniveņhe saniggahe: Pariyāyabhāsitaü atthi, atthi sandhāya bhāsitaü, sabhāvabhāsitaü atthi Dhammarājassa sāsane. Tesaü atthaü avi¤¤āya meõķake Jinabhāsite anāgatamhi addhāne viggaho tattha hessati. Handa kathiü pasādetvā chejjapessāmi meõķake, tassa niddiņņhamaggena niddisissanty-anāgate ti. Atha kho Milindo rājā pabhātāya rattiyā uggate aruõe sãsaü nahātvā sirasi a¤jalim-paggahetvā atãtānā- gata-paccuppanne sammāsambuddhe anussaritvā aņņha vatapadāni samādiyi: Ito me anāgatāni satta divasāni aņņha guõe samādiyitvā tapo caritabbo bhavissati, so 'haü ciõõatapo samāno ācariyaü ārādhetvā meõķake pa¤he pucchissāmãti. Atha kho Milindo rājā pakatidus- sayugaü apanetvā ābharaõāni ca omu¤citvā kāsāyaü ni- vāsetvā muõķakapaņisãsakaü sãse paņimu¤citvā munibhā- vam-upagantvā aņņha guõe samādiyi: Imaü sattāhaü mayā na rājāttho anusāsitabbo, na rāgåpasaühitaü cit- taü uppādetabbaü, na dosåpasaühitaü cittaü uppāde- tabbaü, na mohåpasaühitaü cittaü uppādetabbaü, dāsa- kammakara-porisa-jane pi nivātavuttinā bhavitabbaü, #<[page 091]># %< 91>% kāyikaü vācasikaü anurakkhitabbaü, cha pi āyatanāni niravasesato anurakkhitabbāni, mettābhāvanāya mānasaü pakkhipitabban-ti ime aņņha guõe samādiyitvā tesv-eva aņņhasu guõesu mānasaü patiņņhapetvā bahi anikkhamitvā sattāhaü vãtināmetvā aņņhame divase pabhātāya rattiyā pag-eva pātarāsaü katvā okkhittacakkhu mitabhāõã su- saõņhitena iriyāpathena avikkhittena cittena haņņhena udaggena vippasannena theraü Nāgasenaü upasankamitvā therassa pāde sirasā vanditvā ekamantaü ņhito idam- avoca: Atthi me bhante Nāgasena koci attho tumhehi sad- dhiü mantayitabbo, na tattha a¤¤o koci tatiyo icchitabbo, su¤¤e okāse pavivitte ara¤¤e aņņhangupāgate samaõa- sāruppe tattha so pa¤ho pucchitabbo bhavissati, tattha me guyhaü na kātabbaü na rahassakaü, arahām' ahaü rahassakaü suõituü sumantaõe upagate. Upamāya pi so attho upaparikkhitabbo, yathā kiü viya: Yathā nāma bhante Nāgasena mahāpaņhavã nikkhepaü arahati nik- khepe upagate, evam-eva kho bhante Nāgasena arahām ahaü rahassakaü suõituü sumantaõe upagate ti. Gurunā pi saha pavivittaü pavanaü pavisitvā idam- avoca: Bhante Nāgasena, idha purisena mantayitukāmena aņņha-ņņhānāni parivajjayitabbāni bhavanti, na tesu ņhā- nesu vi¤¤å puriso atthaü manteti, mantito pi attho pari- paņati na sambhavati; katamāni aņņha-ņņhānāni: visa- maņņhānaü parivajjanãyaü, sabhayaü parivajjaõãyaü, ativātaņņhānaü parivajjanãyaü, paņicchannaņņhānaü pari- vajjanãyaü, devaņņhānaü parivajjanãyaü, pantho pari- vajjanãyo, sankamo parivajjanãyo, udakatitthaü parivajja- nãyaü, imāni aņņha-ņņhānāni parivajjanãyānãti. - Thero āha: Ko doso visamaņņhāne sabhaye ativāte paņicchanne devaņņhāne panthe sankame udakatitthe ti. - Visame \<-------------------------------------------------------------------------- 4 patiņņhāpetvā A. 9 etadavoca B. 16 sumantane ACM. 20 sumantane ACMa. 21 pavivittåpavanaü A. 22 sumantayitu- A. 28 patho, pathe M throughout. D* >/ #<[page 092]># %< 92>% bhante Nāgasena mantito attho vikirati vidhamati pag- gharati na sambhavati; sabhaye mano santasati, santa- sito na sammā atthaü samanupassati; ativāte saddo avibhåto hoti; paņicchanne upassutiü tiņņhanti; devaņ- ņhāne mantito attho garukaü pariõamati; panthe mantito attho tuccho bhavati; sankame calācalo bhavati; udaka- titthe pākaņo bhavati. Bhavatãha: Visamaü sabhayaü ativāto paņicchannaü devanissitaü pantho ca sankamo titthaü, aņņh' ete parivajjayāti. Bhante Nāgasena, aņņh' ime puggalā mantiyamānā man- titaü atthaü byāpādenti, katame aņņha: rāgacarito dosa- carito mohacarito mānacarito luddho alaso ekacintã bālo ti, ime aņņha puggalā mantitaü atthaü byāpādentãti.- Thero āha: Tesaü ko doso ti. - Rāgacarito bhante Nāgasena rāgavasena mantitaü atthaü byāpādeti, dosa- carito dosavasena mantitaü atthaü byāpādeti, mohacarito mohavasena mantitaü atthaü byāpādeti, mānacarito mā- navasena mantitaü atthaü byāpādeti, luddho lobhavasena mantitaü atthaü byāpādeti, alaso alasatāya mantitaü atthaü byāpādeti, ekacintã ekacintitāya mantitaü atthaü byāpādeti, bālo bālatāya mantitaü atthaü byāpādeti. Bhavatãha: Ratto duņņho ca måëho ca mānã luddho tathā 'laso ekacintã ca bālo ca, ete atthavināsakā ti. Bhante Nāgasena, nav' ime puggalā mantitaü guyhaü vivaranti na dhārenti, katame nava: rāgacarito dosacarito mohacarito bhãruko āmisagaruko itthã soõķo paõķako dā- rako ti. - Thero āha: Tesaü ko doso ti. - Rāgacarito bhante Nāgasena rāgavasena mantitaü guyhaü vivarati na dhāreti, duņņho dosavasena mantitaü guyhaü vivarati na dhāreti, måëho mohavasena mantitaü guyhaü vivarati \<-------------------------------------------------------------------------- No footnote. >/ #<[page 093]># %< 93>% na dhāreti, bhãruko bhayavasena mantitaü guyhaü viva- rati na dhāreti, āmisagaruko āmisahetu mantitaü guyhaü vivarati na dhāreti, itthã ittaratāya mantitaü guyhaü vivarati na dhāreti, soõķiko surālolatāya mantitaü guyhaü vivarati na dhāreti, paõķako anekaüsikatāya mantitaü guyhaü vivarati na dhāreti, dārako capalatāya mantitaü guyhaü vivarati na dhāreti. Bhavatãha: Ratto duņņho ca måëho ca bhãru āmisacakkhuko itthã soõķo paõķako ca, navamo bhavati dārako: Nav' ete puggalā loke ittarā calitā calā; etehi mantitaü guyhaü khippaü bhavati pākaņan-ti. Bhante Nāgasena, aņņhahi kāraõehi buddhi pariõamati paripākaü gacchati, katamehi aņņhahi: vayapariõāmena buddhi pariõamati paripākaü gacchati, yasapariõāmena buddhi pariõamati paripākaü gacchati, paripucchāya buddhi pariõamati paripākaü gacchati, titthasaüvāsena buddhi pariõamati paripākaü gacchati, yoniso manasi- kārena buddhi pariõamati paripākaü gacchati, sākacchāya buddhi pariõamati paripākaü gacchati, snehåpasevana- vasena buddhi pariõamati paripākaü gacchati, patiråpa- desavāsena buddhi pariõamati paripākaü gacchati. Bhavatãha: Vayena yasa-pucchāhi titthavāsena yoniso sākacchā' snehasaüsevā' patiråpavasena ca: Etāni aņņha ņhānāni buddhivisadakārakā, yesaü etāni sambhonti tesaü buddhi pabhijjatãti. Bhante Nāgasena, ayam bhumibhāgo aņņha-mantadosa- vivajjito, aha¤-ca loke paramo mantisahāyo, guyham-anu- rakkhã cāhaü, yāvāhaü jãvissāmi tāva guyham-anurak- khissāmi, aņņhahi ca me kāraõehi buddhi pariõāmaü gatā; dullabho etarahi mādiso antevāsã. \<-------------------------------------------------------------------------- No footnote. >/ #<[page 094]># %< 94>% Sammā paņipanne antevāsike ye ācariyānaü pa¤- cavãsati ācariyaguõā tehi guõehi ācariyena sammā paņi- pajjitabbaü. Katame pa¤cavãsati guõā: idha bhante ācariyena antevāsimhi satataü samitaü ārakkhā upaņņha- petabbā, asevana-sevanā jānitabbā, pamattāppamattatā jānitabbā, seyyāvakāso jānitabbo, gela¤¤aü jānitab- baü, bhojanaü laddhāladdhaü jānitabbaü, viseso jāni- tabbo, pattagataü saüvibhajitabbaü, assāsetabbo: mā bhāyi, attho te abhikkamatãti, iminā puggalena paņicaratãti paņicāro jānitabbo, gāme paņicāro jāni- tabbo, vihāre paņicāro jānitabbo, na tena saha sallāpo kātabbo, chiddaü disvā adhivāsetabbaü, sakkaccakārinā bhavitabbaü, akhaõķakārinā bhavitabbaü, arahassakārinā bhavitabbaü, niravasesakārinā bhavitabbaü, janem' imaü sippesåti janakacittaü upaņņhapetabbaü, kathaü ayaü na parihāyeyyāti vaķķhicittaü upaņņhapetabbaü, balavaü imaü karomi sikkhābalenāti cittaü upaņņhapetabbaü mettacittaü upaņņhapetabbaü, āpadāsu na vijahitabbaü, karaõãye na-ppamajjitabbaü, khalite dhammena pagga- hetabbo ti. Ime kho bhante pa¤cavãsati ācariyassa āca- riyaguõā, tehi guõehi mayi sammā paņipajjassu. Saüsayo me bhante uppanno, atthi meõķakapa¤hā Jinabhāsitā, anāgate addhāne tattha viggaho uppajjissati, anāgate ca addhāne dullabhā bhavissanti tumhādisā buddhimanto, tesu me pa¤hesu cakkhuü dehi paravādānaü niggahāyāti. Thero sādhåti sampaņicchitvā dasa upāsakassa upā- sakaguõe paridãpesi: Dasa ime mahārāja upāsakassa upāsakaguõā, katame dasa: idha mahārāja upāsako san- ghena samānasukhadukkho hoti, dhammādhipateyyo hoti, yathābalaü saüvibhāgarato hoti, Jinasāsanaparihāniü disvā abhivaķķhiyā vāyamati, sammādiņņhiko hoti, apaga- takotåhalamangaliko jãvitahetu pi na a¤¤aü satthāraü uddisati, kāyikaü vācasika¤-c' assa rakkhitaü hoti, sa- maggārāmo hoti samaggarato, anusuyyako hoti, na ca \<-------------------------------------------------------------------------- No footnote. >/ #<[page 095]># %< 95>% kuhanavasena sāsane carati, Buddhaü saranaü gato hoti, dhammaü saraõaü gato hoti, sanghaü saraõaü gato hoti. Ime kho mahārāja dasa upāsakassa upāsakaguõā, te sabbe guõā tayi saüvijjanti, taü te yuttaü pattaü anucchavikaü patiråpaü yaü tvaü Jinasāsanaparihāniü disvā abhivaķķhiü icchasi. Karomi te okāsaü, puccha maü tvaü yathāsukhan-ti. Atha kho Milindo rājā katāvakāso nipacca guruno pāde sirasi a¤jaliü katvā etad-avoca: Bhante Nāgasena, ime titthiyā evaü bhaõanti: yadi Buddho påjaü sādiyati na parinibbuto Buddho, saüyutto lokena antobhaviko lo- kasmiü lokasādhāraõo, tasmā tassa kato adhikāro va¤jho bhavati aphalo; yadi parinibbuto, visaüyutto lokena nis- saņo sabbabhavehi, tassa påjā na uppajjati, parinibbuto na ki¤ci sādiyati, asādiyantassa kato adhikāro va¤jho bhavati aphalo ti. Ubhatokoņiko eso pa¤ho, n'eso visayo appattamānasānaü, mahantānaü yev' eso visayo, bhind' etaü diņņhijālaü, ekaüse ņhapaya, tav' eso pa¤ho anup- patto, anāgatānaü Jinaputtānaü cakkhuü dehi paravā- daniggahāyāti. - Thero āha: Parinibbuto mahārāja Bha- gavā, na ca Bhagavā påjaü sādiyati, bodhimåle yeva Tathāgatassa sādiyanā pahãnā, kim-pana anupādisesāya nibbānadhātuyā parinibbutassa. Bhāsitam-p' etaü ma- hārāja therena Sāriputtena Dhammasenāpatinā: Påjiyantā asamasamā sadevamānusehi te na sādiyanti sakkāraü, buddhānaü esa dhammatā ti. Rājā āha: Bhante Nāgasena, putto vā pituno vaõõaü bhāsati pitā vā puttassa vaõõaü bhāsati, na c' etaü kāraõaü paravādānaü niggahāya, pasādappakāsanaü nām' etaü, ingha me tvaü tattha kāraõaü sammā bråhi sa- \<-------------------------------------------------------------------------- No footnote. >/ #<[page 096]># %< 96>% kavādassa patiņņhāpanāya diņņhijālaviniveņhanāyāti.- Thero āha: Parinibbuto mahārāja Bhagavā, na ca Bha- gavā påjaü sādiyati, asādiyantass' eva Tathāgatassa de- vamanussā dhāturatanaü vatthuü karityā Tathāgatassa ¤āõaratanārammaõena sammāpaņipattiü sevantā tisso sampattiyo paņilabhanti. Yathā mahārāja mahatimahā- aggikkhandho pajjalitvā nibbāyeyya, api nu kho so ma- hārāja aggikkhandho sādiyati tiõakaņņhupādānan-ti.- Jalamāno pi so bhante mahāaggikkhandho tiõakaņņhu- pādānaü na sādiyati, kim-pana nibbuto upasanto acetano sādiyatãti. - Tasmiü pana mahārāja aggikkhandhe upa- rate upasante loke aggi su¤¤o hotãti. - Na hi bhante, kaņņhaü aggissa vatthu hoti upādānaü, ye keci manussā aggikāmā te attano thāmabalaviriyena paccattapurisakārena kaņņhaü manthayitvā aggiü nibbattetvā tena agginā ag- gikaraõãyāni kammāni karontãti. - Tena hi mahārāja titthiyānaü vacanaü micchā bhavati: asādiyantassa kato adhikāro va¤jho bhavati aphalo ti. Yathā mahārāja ma- hatimahāaggikkhandho pajjali, evam-eva Bhagavā dasasa- hassimhi lokadhātuyā buddhasiriyā pajjali; yathā ma- hārāja mahatimahāaggikkhandho pajjalitvā nibbuto, evam-eva Bhagavā dasasahassimhi lokadhātuyā buddha- siriyā pajjalitvā anupādisesāya nibbānadhātuyā parinib- buto; yathā mahārāja nibbuto aggikkhandho tiõakaņņhu- pādānaü na sādiyati, evam-eva kho lokahitassa sādiyanā pahãnā upasantā; yathā mahārāja manussā nibbute ag- gikkhandhe anupādāne attano thāmabalaviriyena paccat- tapurisakārena kaņņhaü manthayitvā aggiü nibbattetvā tena agginā aggikaraõãyāni kammāni karonti, evam-eva devamanussā Tathāgatassa parinibbutassa asādiyantass' eva dhāturatanaü vatthuü karitvā Tathāgatassa ¤ānara- \<-------------------------------------------------------------------------- 7 nibbāpeyya AC. 8 -kaņņhå- B throughout. 13 kaņņhaü bhante aggissa BC. 14 -purisākārena ABC throughout. >/ #<[page 097]># %< 97>% tanārammaõena sammāpaņipattiü sevantā tisso sampat- tiyo paņilabhanti. Iminā pi mahārāja kāraõena Tathā- gatassa parinibbutassa asādiyantass' eva kato adhikāro ava¤jho bhavati saphalo ti. Aparam-pi mahārāja uttariü kāraõaü suõohi yena kāraõena Tathāgatassa parinibbutassa asādiyantass' eva kato adhikāro ava¤jho bhavati saphalo: yathā mahārāja mahatimahāvāto vāyitvā uparameyya, api nu kho so mahārāja uparato vāto sādiyati puna nibbattāpanan-ti. - Na hi bhante uparatassa vātassa ābhogo vā manasi- kāro vā puna nibbattāpanāya, kinkāraõaü: acetanā sā vāyodhātåti. - Api nu tassa mahārāja uparatassa vā- tassa vāto ti sama¤¤ā upagacchatãti. - Na hi bhante, tālavaõņa-vidhåpanāni vātassa uppattiyā paccayā, ye keci manussā uõhābhitattā pariëāhaparipãëitā te tālavaõņena vā vidhåpanena vā attano thāmabalaviriyena paccattapurisa- kārena vātaü nibbattetvā tena vātena uõhaü nibbāpenti pariëāhaü våpasamentãti. - Tena hi mahārāja titthiyā- naü vacanaü micchā bhavati: asādiyantassa kato adhi- kāro va¤jho bhavati aphalo ti. Yathā mahārāja maha- timahāvāto vāyi, evam-eva Bhagavā dasasahassimhi lokadhātuyā sãtala-madhura-santa-sukhuma-mettāvātena upavāyi; yathā mahārāja mahatimahāvāto vāyitvā upa- rato, evam-eva Bhagavā sãtala-madhura-santa-sukhuma- mettāvātena upavāyitvā anupādisesāya nibbānadhātuyā parinibbuto; yathā mahārāja uparato vāto puna nibbattā panaü na sādiyati, evam-eva lokahitassa sādiyanā pahãnā upasantā; yathā mahārāja te manussā uõhābhitattā pa- riëāhaparipãëitā, evam-eva devamanussā tividhaggi-san- tāpa-pariëāha-paripãëitā; yathā tālāvaõņa-vidhåpanāni vā- tassa nibbattiyā paccayā honti, evam-eva Tathāgatassa dhātu ca ¤āõaratana¤-ca paccayo hoti tissannaü sam- \<-------------------------------------------------------------------------- 32 dhātu¤ca all. >/ #<[page 098]># %< 98>% pattãnaü paņilābhāya; yathā manussā uõhābhitattā pari- ëāhaparipãëitā tālavaõņena vā vidhåpanena vā vātaü nib- battetvā uõhaü nibbāpenti pariëāhaü våpasamenti, evam- eva devamanussā Tathāgatassa parinibbutassa asādi- yantass' eva dhātu¤-ca ¤āõaratana¤-ca påjetvā kusalaü nibbattetvā tena kusalena tividhaggi-santāpa-pariëāhaü nibbāpenti våpasamenti. Iminā pi mahārāja kāraõena Tathāgatassa parinibbutassa asādiyantass' eva kato adhi- kāro ava¤jho bhavati saphalo ti. Aparam-pi mahārāja uttariü kāraõaü suõohi para- vādānaü niggahāya: yathā mahārāja puriso bheriü āko- ņetvā saddaü nibbatteyya, yo so bherisaddo purisena nibbattito so saddo antaradhāyeyya, api nu kho so ma- hārāja saddo sādiyati puna nibbattāpanan-ti. - Na hi bhante, antarahito so saddo, na-tthi tassa puna uppā- dāya ābhogo vā manasikāro vā, sakiü nibbatte bherisadde antarahite so bherisaddo samucchinno hoti, bheri pana bhante paccayo hoti saddassa nibbattiyā, atha puriso pac- caye sati attajena vāyāmena bheriü ākoņetvā saddaü nib- battetãti. - Evam-eva kho mahārāja Bhagavā sãla-sa- mādhi-pa¤¤ā-vimutti-vimutti¤āõadassana-paribhāvitaü dhāturatana¤-ca dhamma¤-ca vinaya¤-ca anusatthi¤-ca satthāraü ņhapayitvā sayaü anupādisesāya nibbānadhā- tuyā parinibbuto, na ca parinibbute Bhagavati sampatti- lābho upacchinno hoti, bhavadukkhapatipãëitā sattā dhā- turatana¤-ca dhammavinaya¤-ca anusatthi¤-ca pacca yaü karitvā sampattikāmā sampattiyo paņilabhanti. Iminā pi mahārāja kāraõena Tathāgatassa parinibbutassa asādiyantass' eva kato adhikāro ava¤jho bhavati saphalo ti. Diņņha¤-c' etaü mahārāja Bhagavatā anāgatam- addhānaü kathita¤-ca bhaõita¤-ca ācikkhita¤-ca. Siyā kho pan' ânanda tumhākaü evam-assa: atãta- \<-------------------------------------------------------------------------- 22 ānusatthi¤ca B twice, C once. 22 dhammavinaya¤ca B. 23 ņhapetvā B. >/ #<[page 099]># %< 99>% satthukaü pāvacanaü, na-tthi no satthā ti; na kho pan' etaü ânanda evaü daņņhabbaü, yo vo ânanda mayā dhammo ca vinayo ca desito pa¤¤atto so vo mam' acca- yena satthā ti. Parinibbutassa Tathāgatassa asādiyan- tassa kato adhikāro va¤jho bhavati aphalo ti taü tesaü titthiyānaü vacanaü micchā abhåtaü vitathaü alikaü viruddhaü viparãtaü, dukkhadāyakaü dukkhavipākaü apāyagamanãyan-ti. Aparam-pi mahārāja uttariü kāraõaü suõohi yena kāranena Tathāgatassa parinibbutassa asādiyantass' eva kato adhikāro ava¤jho bhavati saphalo: sādiyati nu kho mahārāja ayaü mahāpaņhavã: sabbabãjāni mayi saüvirå- hantåti. - Na hi bhante ti. - Kissa pana tāni mahārāja bãjāni asādiyantiyā mahāpaņhaviyā saüviråhitvā daëha- målajaņā-patiņņhitā khandhasārasākhā-parivitthiõõā pup- phaphaladharā hontãti. - Asādiyantã pi bhante mahā- paņhavã tesaü bãjānaü vatthu hoti paccayaü deti virå- hanāya, tāni bãjāni taü vatthuü nissāya tena paccayena saüviråhitvā daëhamålajaņā-patiņņhitā khandhasārasākhā- parivitthiõõā pupphaphaladharā hontãti. - Tena hi ma- hārāja titthiyā sake vāde naņņhā honti hatā viruddhā, sace te bhaõanti: asādiyantassa kato adhikāro va¤jho bhavati aphalo ti. Yathā mahārāja mahāpaņhavã evaü Tathāgato arahaü sammāsambuddho, yathā mahārāja mahāpaņhavã na ki¤ci sādiyati evaü Tathāgato na ki¤ci sādiyati, yathā mahārāja tāni bãjāni paņhaviü nissāya saüviråhitvā daëhamålajaņā-patiņņhitā khandhasārasākhā- parivitthiõõā pupphaphaladharā honti evaü devamanussā Tathāgatassa parinibbutassa asādiyantass' eva dhātu¤-ca ¤āõaratana¤-ca nissāya daëhakusalamåla-patiņņhitā sa- mādhikkhandha-dhammasāra-sãlasākhā-parivitthiõõā vi- muttipuppha-sāma¤¤aphaladharā honti. Iminā pi ma- \<-------------------------------------------------------------------------- 7 dukkhadāyakaü om. BC. 8 -gāminiyanti AaB. 13 -hantãti B. 16 asā- diyanti all. 17 vatthuü AC. 31 samādhikhandha- CM. >/ #<[page 100]># %< 100>% hārāja kāraõena Tathāgatassa parinibbutassa asādiyantass' eva kato adhikāro ava¤jho bhavati saphalo ti. Aparam-pi mahārāja uttariü kāraõaü suõohi yena kāraõena Tathāgatassa parinibbutassa asādiyantass' eva kato adhikāro ava¤jho bhavati saphalo: sādiyanti nu kho mahārāja ime oņņhā goõā gadrabhā ajā paså manussā antokucchismiü kimikulānaü sambhavan-ti. - Na hi bhante ti. - Kissa pana te mahārāja kimayo tesaü asādiyantānaü antokucchismiü sambhavitvā bahuputta- nattā vepullataü pāpuõantãti. - Pāpassa bhante kam- massa balavatāya asādiyantānaü yeva tesaü sattānaü antokucciü kimayo sambhavitvā bahuputtanattā ve- pullataü pāpuõantãti. - Evam-eva kho mahārāja Ta- thāgatassa parinibbutassa asādiyantass' eva dhātussa ca ¤āõārammaõassa ca balavatāya Tathāgate kato adhikāro ava¤jho bhavati saphalo ti. Aparam-pi mahārāja uttariü kāraõaü suõohi yena kāraõena Tathāgatassa parinibbutassa asādiyantass' eva kato adhikāro ava¤jho bhavati saphalo: sādiyanti nu kho mahārāja ime manussā: ime aņņhanavuti rogā kāye nib- battantåti. - Na hi bhante ti. - Kissa pana te ma- hārāja rogā asādiyantānaü kāye nipatantãti. - Pubbe katena bhante duccaritenāti. - Yadi mahārāja pubbe kataü akusalaü idha vedanãyaü hoti, tena hi mahārāja pubbe katam-pi idha katam-pi kusalākusalaü kammaü ava¤jhaü bhavati saphalan-ti. Iminā pi mahārāja kā- raõena Tathāgatassa parinibbutassa asādiyantass' eva kato adhikāro ava¤jho bhavati saphalo ti. Sutapubbaü pana tayā mahārāja Nandako nāma yakkho theraü Sāriputtaü āsādayitvā paņhaviü paviņņho ti. - âma bhante, såyati, loke pākaņo eso ti. - Api nu kho mahārāja thero Sāriputto sādiyi Nandakassa yakkhassa \<-------------------------------------------------------------------------- 6 pasu all. 30 asādiyitvā BCM, apasādayitvā A. >/ #<[page 101]># %< 101>% mahāpaņhavãgilanan-ti. - Ubbattiyante pi bhante sade- vake loke, patamāne pi chamāyaü candimasuriye, viki- rante pi Sinerupabbatarāje, thero Sāriputto na parassa dukkhaü sādiyeyya, taü kissa hetu: yena hetunā thero Sāriputto kujjheyya vā dusseyya vā so hetu therassa Sāriputtassa samåhato samucchinno, hetuno samugghāti- tattā bhante thero Sāriputto jãvitahārake pi kopaü na kareyyāti. - Yadi mahārāja thero Sāriputto Nandakassa yakkhassa paņhavãgilanaü na sādiyi kissa pana Nandako yakkho paņhaviü paviņņho ti. - Akusalassa bhante kam- massa balavatāyāti. - Yadi mahārāja akusalassa kam- massa balavatāya Nandako yakkho paņhaviü paviņņho, asādiyantassāpi kato aparādho ava¤jho bhavati saphalo, tena hi mahārāja kusalassa pi kammassa balavatāya asādiyantassa kato adhikāro ava¤jho bhavati saphalo ti. Iminā pi mahārāja kāraõena Tathāgatassa parinib- butassa asādiyantass' eva kato adhikāro ava¤jho bhavati saphalo ti. Kati nu kho te mahārāja manussā ye etarahi mahā- paņhaviü paviņņhā, atthi te tattha savanan-ti. - âma bhante, såyatãti. - Ingha tvaü mahārāja sāvehãti. - Ci¤camāõavikā bhante, Suppabuddho ca Sakko, Deva- datto ca thero, Nandako ca yakkho, Nando ca māõavako ti, sutaü metaü bhante: ime pa¤ca janā mahāpaņhaviü paviņņhā ti. - Kismiü te mahārāja aparaddhā ti. - Bhagavati ca bhante sāvakesu cāti. - Api nu kho ma- hārāja Bhagavā vā sāvakā vā sādiyiüsu imesaü mahā- paņhaviü pavisanan-ti. - Na hi bhante ti. - Tena hi mahārāja Tathāgatassa parinibbutassa asādiyantass' eva kato adhikāro ava¤jho bhavati saphalo ti. - Suvi¤¤ā- pito bhante Nāgasena pa¤ho gambhãro tānãkato, guyhaü \<-------------------------------------------------------------------------- 9 paņhavi- AB. 14 kusalassāpi B; kusalākusalassa A. 23 ci¤cā māõ. Aa. 27 bhagavā sāvakā all. 28 -paņhavã- AaM. 31 uttāni- ACM. >/ #<[page 102]># %< 102>% vidaüsitaü, gaõņhi bhinnā, gahanaü agahanaü kataü, naņņhā paravādā, bhaggā kudiņņhi, nippabhā jātā kutit- thiyā, tvaü gaõivarapavaram-āsajjāti. Bhante Nāgasena, Buddho sabba¤¤å ti. - âma ma- hārāja, Bhagavā sabba¤¤å, na ca Bhagavato satataü sa- mitaü ¤āõadassanaü paccupaņņhitaü, āvajjanapaņibad- dhaü Bhagavato sabba¤¤uta¤āõaü, āvajjitvā yadicchakaü jānātãti. - Tena hi bhante Nāgasena Buddho asabba¤¤å, yadi tassa pariyesanāya sabba¤¤uta¤āõaü hotãti. - Vā- hasataü kho mahārāja vãhãnaü aķķhacåëa¤-ca vāhā vãhi satt' ammaõāni dve ca tumbā ekaccharakkhaõe pavatta- cittassa ettakā vãhi lakkhaü ņhapiyamāne parikkhayaü pariyādānaü gaccheyyuü. Tatr' ime sattavidhā cittā pavattanti: Ye te mahārāja sarāgā sadosā samohā sak- kilesā abhāvitakāyā abhāvitasãlā abhāvitacittā abhāvita- pa¤¤ā tesaü taü cittaü garukaü uppajjati dandhaü pavattati, kinkāraõaü: abhāvitattā cittassa. Yathā ma- hārāja vaüsanāëassa vitatassa visālassa vitthiõõassa saüsibbita-visibbitassa sākhājaņājaņitassa ākaķķhiyantassa garukaü hoti āgamanaü dandhaü, kinkāraõaü: saü- sibbita-visibbitattā sākhānaü, evam-eva kho mahārāja ye te sarāgā sadosā samohā sakkilesā abhāvitakāyā abhā- vitasãlā abhāvitacittā abhāvitapa¤¤ā tesam taü cittaü garukaü uppajjati dandhaü pavattati, kinkāraõaü: ūsaüsibbita-visibbitattā kilesehi. Idaü paņhamaü cittaü. Tatr' idaü dutiyaü cittaü vibhattim-āpajjati: Ye te mahārāja sotāpannā pihitāpāyā diņņhippattā vi¤¤āta- satthusāsanā tesaü taü cittaü tãsu ņhānesu lahukaü \<-------------------------------------------------------------------------- 1 vidhaüsitaü AbM. 9 -yesanā B. 9 hontãti B. 10 -cåëakaü ca B. 10 vāha vãha B. 11 ekaccharākkhaõe AC. 14 sakilesā M throughout 17 kinkāraõā A once, Ab 8 times, B once, C 5 times, M 4 times. 18 cittassa C, visatassa M, visattassa AacB. >/ #<[page 103]># %< 103>% uppajjati lahukaü pavattati, uparibhåmisu garukaü up- pajjati dandhaü pavattati, kinkāraõaü: tãsu ņhānesu cit- tassa parisuddhattā, upari kilesānaü appahãnattā. Yathā mahārāja vaüsanāëassa tipabbagaõņhiparisuddhassa upari sākhājaņājaņitassa ākaķķhiyantassa yāva tipabbaü tāva lahukaü eti, tato upari thaddhaü, kinkāraõaü: hetthā parisuddhattā, upari sākhājaņājaņitattā, evam-eva kho mahārāja ye te sotāpannā pihitāpāyā diņņhippattā vi¤¤ā- tasatthusāsanā tesaü taü cittaü tãsu ņhānesu lahukaü uppajjati lahukaü pavattati, uparibhåmisu garukaü up- pajjati dandhaü pavattati, kinkāraõaü: tãsu ņhānesu parisuddhattā, upari kilesānaü appahãnattā. Idaü du- tiyaü cittaü. Tatr' idaü tatiyaü cittaü vibhattim-āpajjati: Ye te mahārāja sakadāgāmino, yesaü rāga-dosa-mohā tanu- bhåtā, tesaü taü cittaü pa¤casu ņhānesu lahukaü up- pajjati lahukaü pavattati, uparibhåmisu garukaü uppaj- jati dandhaü pavattati, kinkāraõaü: pa¤casu ņhānesu parisuddhattā, upari kilesānaü appahãnattā. Yathā ma- hārāja vaüsanāëassa pa¤capabbagaõņhiparisuddhassa upari sākhājaņājaņitassa ākaķķhiyantassa yāva pa¤ca- pabbaü tāva lahukaü eti, tato upari thaddhaü, kin- kāraõaü: heņņhā parisuddhattā, upari sākhājaņājaņitattā, evam-eva kho mahārāja ye te sakadāgāmino, yesaü rāga-dosa-mohā tanubhåtā, tesaü taü cittaü pa¤casu ņhānesu lahukaü uppajjati lahukaü pavattati, uparibhå- misu garukaü uppajjati dandhaü pavattati, kinkāraõaü: pa¤casu ņhānesu cittassa parisuddhattā, upari kilesānaü appahãnattā. Idaü tatiyaü cittaü. Tatr' idaü catutthaü cittaü vibhattim-āpajjati: Ye te mahārāja anāgāmino, yesaü pa¤c' orambhāgiyāni saü- yojanāni pahãnāni, tesaü taü cittaü dasasu ņhānesu la- \<-------------------------------------------------------------------------- 31 sa¤¤oj- M throughout. >/ #<[page 104]># %< 104>% hukaü uppajjati lahukaü pavattati, uparibhåmisu garu- kaü uppajjati dandhaü pavattati, kinkāraõaü: dasasu ņhānesu cittassa parisuddhattā, upari kilesānaü appa- hãnattā. Yathā mahārāja vaüsanāëassa dasapabba- gaõņhiparisuddhassa upari sākhājaņājaņitassa ākaķķhi- yantassa yāva dasapabbaü tāva lahukaü eti, tato upari thaddhaü, kinkāraõaü: heņņhā parisuddhattā, upari sākhā- jaņājaņitattā, evam-eva kho mahārāja ye te anāgāmino, yesaü pa¤c' orambhāgiyāni saüyojanāni pahãnāni, tesaü taü cittaü dasasu ņhānesu lahukaü uppajjati lahukaü pavattati, uparibhåmisu garukaü uppajjati dandhaü pa- vattati, kinkāraõaü: dasasu ņhānesu cittassa parisud- dhattā, upari kilesānaü appahãnattā. Idaü catutthaü cittaü. Tatr' idaü pa¤camaü cittaü vibhattim-āpajjati: Ye te mahārāja arahanto khãõāsavā dhotamalā vantakilesā vusitavanto katakaraõãyā ohitabhārā anuppattasadatthā parikkhãõabhavasaüyojanā pattapaņisambhidā sāvakabhå- misu parisuddhā, tesaü taü cittaü sāvakavisaye lahu- kaü uppajjati lahukaü pavattati, paccekabuddhabhåmisu garukaü uppajjati dandhaü pavattati, kinkāraõaü: pari- suddhattā sāvakavisaye, aparisuddhattā paccekabuddha- visaye. Yathā mahārāja vaüsanālassa sabbapabba- gaõņhiparisuddhassa ākaķķhiyantassa lahukaü hoti āga- manaü adandhaü, kinkāraõaü: sabbapabbagaõņhi- parisuddhattā, agahanattā vaüsassa; evam-eva kho ma- hārāja ye te arahanto khãõāsavā dhotamalā vantakilesā vusitavanto katakaraõãya ohitabhārā anuppattasadatthā parikkhãõabhavasaüyojanā pattapaņisambhidā sāvakabhå- misu parisuddhā, tesaü taü cittaü sāvakavisaye lahukaü uppajjati lahukaü pavattati, paccekabuddhabhåmisu ga- rukam uppajjati dandhaü pavattati, kinkāraõaü: pari- suddhattā sāvakavisaye, aparisuddhattā paccekabuddha- visaye. Idaü pa¤camaü cittaü. \<-------------------------------------------------------------------------- >/ #<[page 105]># %< 105>% Tatr' idaü chaņņhaü cittaü vibhattim-āpajjati: Ye te mahārāja paccekabuddhā, sayambhuno anācariyakā, ekacārino khaggavisāõakappā, sakavisaye parisuddha- vimala-cittā, tesaü taü cittaü sakavisaye lahukaü up- pajjati lahukaü pavattati, sabba¤¤åbuddhabhåmisu garu- kaü uppajjati dandhaü pavattati, kinkāraõaü: parisud- dhattā sakavisaye, mahantattā sabba¤¤åbuddhavisayassa. Yathā mahārāja puriso sakavisayaü parittaü nadiü rat- tim-pi divā pi yadicchakaü asambhãto otareyya, athā- parato mahāsamuddaü gambhãraü vitthataü agādham- apāraü disvā bhāyeyya dandhāyeyya na visaheyya otari- tuü, kinkāraõaü: ciõõattā sakavisayassa, mahantattā ca mahāsamuddassa; evam-eva kho mahārāja ye te pacce- kabuddhā, sayambhuno anācariyakā, ekacārino khagga- visāõakappā, sakavisaye parisuddha-vimala cittā, tesaü taü cittaü sakavisaye lahukaü uppajjati lahukaü pa- vattati, sabba¤¤åbuddhabhåmisu garukaü uppajjati dan- dhaü pavattati, kinkāraõaü: parisuddhattā sakavisayassa, mahantattā sabba¤¤åbuddhavisayassa. Idaü chaņņhaü cittaü. Tatr' idaü sattamaü cittaü vibhattim-āpajjati: Ye te mahārāja sammāsambuddhā sabba¤¤uno dasabaladharā catuvesārajja-visāradā, aņņhārasahi buddhadhammehi sa- mannāgatā, anantajinā anāvaraõa¤āõā, tesaü taü cittaü sabbattha lahukaü uppajjati lahukaü pavattati, kin- kāraõaü: sabbattha parisuddhatta. Api nu kho mahārāja nārācassa sudhotassa vimalassa nigganthissa sukhuma- dhārassa ajimhassa avankassa akuņilassa daëhacāpa-samā- råëhassa khomasukhume vā kappāsasukhume vā kamba- lasukhume vā balavanipātitassa dandhāyitattaü vā lagganaü vā hotãti.- Na hi bhante, kinkāraõaü: sukhumattā vatthānaü, sudhotattā nārācassa, nipātassa ca balavattā \<-------------------------------------------------------------------------- 9 atha parato AaM. 30 laganaü AB. 31 bhante ti ABC. >/ #<[page 106]># %< 106>% ti. - Evam-eva kho mahārāja ye te sammāsambuddhā sabba¤¤uno dasabaladharā catuvesārajja-visāradā, aņņhā- rasahi buddhadhammehi samannāgatā, anantajinā anāvara- õa¤āõā, tesaü taü cittaü sabbattha lahukaü uppajjati lahukaü pavattati, kinkāraõaü: sabbattha parisuddhattā. Idaü sattamaü cittaü. Tatra mahārāja yam-idaü sabba¤¤åbuddhānaü cittaü taü channam-pi cittānaü gaõanaü atikkamitvā asan- kheyyena guõena parisuddha¤-ca lahuka¤-ca. Yasmā ca Bhagavato cittaü parisuddha¤-ca lahuka¤-ca, tasmā mahārāja Bhagavā yamakapāņihãraü dasseti, yamakapāņi- hãre mahārāja ¤ātabbaü: buddhānaü bhagavantānaü cittaü evaü lahuparivattan-ti, na tattha sakkā uttariü kāraõaü vattuü. Te pi mahārāja pāņihãrā sabba¤¤å- buddhānaü cittaü upādāya gaõanam-pi sankham-pi kalam-pi kalabhāgam-pi na upenti, āvajjanapaņibaddhaü mahārāja Bhagavato sabba¤¤uta¤āõaü, āvajjitvā yadic- chakaü jānāti. Yathā mahārāja puriso hatthe ņhapitaü yaü ki¤ci dutiye hatthe ņhapeyya, vivaņena mukhena vācaü nicchāreyya, mukhagataü bhojanaü gileyya, ummãletvā vā nimãleyya nimãletvā vā ummãleyya, sammi¤jitaü vā bā- haü pasāreyya pasāritaü vā bāhaü sammi¤jeyya, cira- taraü etaü mahārāja, lahutaraü Bhagavato sabba¤¤u- ta¤āõaü, lahutaraü āvajjanaü, āvajjitvā yadicchakaü jānāti, āvajjanavikalamattakena na tāvatā buddhā bhaga- vanto asabba¤¤uno nāma [na] hontãti. âvajjanam-pi bhante Nāgasena pariyesanāya kātab- baü, ingha maü tattha kāraõena sa¤¤āpehãti. - Yathā mahārāja purisassa aķķhassa mahaddhanassa mahābho- gassa pahåta-jātaråpa-rajata-vittåpakaraõassa pahåta- dhana-dha¤¤assa sāli-vãhi-yava-taõķula-tila-mugga-māsa- pubbaõõāparaõõa-sappi-tela-navanãta-khãra-dadhi-madhu- \<-------------------------------------------------------------------------- 21 sami¤j- M throughout. 25 -kena netāvatā ABC. >/ #<[page 107]># %< 107>% guëa-phāõitā ca khaëopi-kumbhi-pãņhara-koņņha-bhājana- gatā bhaveyyuü, tassa ca purisassa pāhunako āgaccheyya bhattāraho bhattābhikankhã, tassa ca gehe yaü randhaü bhojanaü taü pariniņņhitaü bhaveyya, kumbhito taõķule nãharitvā bhojanaü randheyya; api nu kho so mahārāja puriso tāvatakena bhojanavekallamattakena adhano nāma kapaõo nāma bhaveyyāti. - Na hi bhante, cakkavatti- ra¤¤o ghare pi bhante akāle bhojanavekallaü hoti, kiü pana gahapatikassāti. - Evam-eva kho mahārāja Ta- thāgatassa āvajjanavikalamattakaü sabba¤¤uta¤āõaü, āvajjitvā yadicchakaü jānāti. Yathā vā pana mahārāja rukkho assa phalito oõata-vinato piõķibhārabharito, na ki¤ci tattha patitaü phalaü bhaveyya; api nu kho so mahārāja rukkho tāvatakena patitaphalavekallamattakena aphalo nāma bhaveyyāti. - Na hi bhante, patanapaņi- baddhām tāni rukkhaphalāni, patite yadicchakaü labha- tãti. - Evam-eva kho mahārāja Tathāgatassa āvajjana- paņibaddhaü sabba¤¤uta¤āõaü, āvajjitvā yadicchakaü jānātãti. - Bhante Nāgasena, āvajjitvā āvajjitvā Buddho yadicchakaü jānātãti. - âma mahārāja, Bhagavā āvaj- jitvā āvajjitvā yadicchakaü jānāti; yathā mahārāja cak- kavattirājā yadā cakkaratanaü sarati: upetu me cakka- ratanan-ti, sarite cakkaratanaü upeti; evam-eva kho mahārāja Tathāgato āvajjitvā āvajjitvā yadicchakaü jā- nātãti. - Daëhaü bhante Nāgasena kāraõaü, Buddho sabba¤¤å, sampaņicchāma: Buddho sabba¤¤å ti. Bhante Nāgasena, Devadatto kena pabbājito ti.- Cha-y-ime mahārāja khattiyakumārā: Bhaddiyo ca Anuruddho ca ânando ca Bhagu ca Kimbilo ca Deva- \<-------------------------------------------------------------------------- 1 -phāõita¤ca all. 1 khalopi AbC, kalopi AaM. 25 -cchāmi A. >/ #<[page 108]># %< 108>% datto ca, Upāli kappako sattamo, abhisambuddhe Sat- thari Sakyakulānandajanane Bhagavantaü anupabbajantā nikkhamiüsu; te Bhagavā pabbājesãti. - Nanu bhante Devadattena pabbajitvā sangho bhinno ti. - âma ma- hārāja, Devadattena pabbajitvā sangho bhinno. Na gihã sanghaü bhindati, na bhikkhunã na sikkhamānā na sā- maõero na sāmaõerã sanghaü bhindati, bhikkhu pakatatto samānasaüvāsako samānasãmāyaü ņhito sanghaü bhinda- tãti. - Sanghabhedako bhante puggalo kiü kammaü phusatãt - Kappaņņhitikaü mahārāja kammaü phusa- tãti. - Kim-pana bhante Nāgasena Buddho jānāti: De- vadatto pabbajitvā sanghaü bhindissati, sanghaü bhinditvā kappaü niraye paccissatãti. - âma mahārāja, Tathāgato jānāti: Devadatto pabbajitvā sanghaü bhindissati, sanghaü bhinditvā kappaü niraye paccissatãti. - Yadi bhante Nāgasena Buddho jānāti: Devadatto pabbajitvā sanghaü bhindissati, sanghaü bhinditvā kappaü niraye paccissa- tãti, tena hi bhante Nāgasena: Buddho kāruõiko anu- kampako hitesã, sabbasattānaü ahitam-apanetvā hitam- upadahatãti yaü vacanaü taü micchā. Yadi taü ajā- nitvā pabbājesi, tena hi Buddho asabba¤¤å. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, vijaņehi etaü mahāja- ņaü, bhinda parappavādaü, anāgate addhāne tayā sadisā buddhimanto bhikkhå dullabhā bhavissanti, ettha tava balaü pakāsehãti. Kāruõiko mahārāja Bhagavā sabba¤¤å ca. Kāru¤- ¤ena mahārāja Bhagavā sabba¤¤uta¤āõena Devadattassa gatiü olokento addasa Devadattaü aparāpariyakammaü āyåhitvā anekāni kappakoņisatasahassāni nirayena nirayaü vinipātena vinipātaü gacchantaü. Taü Bhagavā sab- ba¤¤uta¤āõena jānitvā: imassa apariyantakataü kammaü mama sāsane pabbajitassa pariyantakataü bhavissati, \<-------------------------------------------------------------------------- 1 Upālã B. 2 -jananena AbC. 21 asabba¤¤å ti all. >/ #<[page 109]># %< 109>% purimaü upādāya pariyantakataü dukkhaü bhavissati, apabbajito pi ayaü moghapuriso kappaņņhiyam eva kammaü āyåhissatãti kāru¤¤ena Devadattaü pabbājesãti. - Tena hi bhante Nāgasena Buddho vadhitvā telena makkheti, papāte pātetvā hatthaü deti, māretvā jãvitaü pariyesati, yaü so paņhamaü dukkhaü datvā pacchā sukhaü upadahatãti. - Vadheti pi mahārāja Tathāgato sattānaü hitavasena, pāteti pi sattānaü hitavasena, māreti pi sattānaü hitavasena, vadhitvā pi mahārāja Tathāgato sattānaü hitam-eva upadahati, pātetvā pi sattānaü hitam-eva upadahati, māretvā pi sattānaü hitam-eva upadahati. Yathā mahārāja mātāpitaro nāma vadhitvā pi pātayitvā pi puttānaü hitam-eva upadahanti, evam-eva kho mahārāja Tathāgato vadheti pi sattānaü hitavasena, pāteti pi sattānaü hitavasena, māreti pi sattānaü hitavasena, vadhitvā pi mahārāja Tathāgato sattānaü hitam-eva upadahati, pātetvā pi sattānaü hitam-eva upadahati, māretvā pi sattānaü hitam-eva upadahati. Yena yena yogena sattānaü guõavaķķhi hoti tena tena yogena sabbasattānaü hitam-eva upadahati. Sace mahārāja Devadatto na pabbajeyya gihibhåto samāno nirayasaüvattanikaü bahuü pāpakammaü katvā anekāni kappakoņisatasahassāni nirayena nirayaü vinipātena vini- pātaü gacchanto bahuü dukkhaü vedayissati. Taü Bha- gavā jānamāno kāru¤¤ena Devadattaü pabbājesi: mama sāsane pabbajitassa dukkhaü pariyantakataü bhavissatãti kāru¤¤ena garukaü dukkhaü lahukaü akāsi. Yathā mahārāja dhana-yasa-siri-¤ātibalena balavā puriso attano ¤ātiü vā mittaü vā ra¤¤ā garudaõķaü dhārentaü attano bahuvissatthabhāvena samatthatāya garukaü daõķaü la- hukaü kāreti, evam-eva kho mahārāja Bhagavā bahåni kappakoņisatasahassāni dukkhaü vediyamānaü Devadattaü \<-------------------------------------------------------------------------- 24 vediyissati AaB. 30 -vissaņņha- AM. >/ #<[page 110]># %< 110>% pabbājetvā sãla-samādhi-pa¤¤ā-vimutti-bala-samattha- bhāvena garukaü dukkhaü lahukaü akāsi. Yathā vā pana mahārāja kusalo bhisakko sallakatto garukaü byā- dhiü balavosadhabalena lahukaü karoti, evam-eva kho mahārāja bahåni kappakoņisatasahassāni dukkhaü vedi- yamānaü Devadattaü Bhagavā yoga¤¤utāya pabbājetvā kāru¤¤abalopatthaddha-dhammosadhabalena garukaü duk- khaü lahukaü akāsi. Api nu kho so mahārāja Bhagavā bahuvedanãyaü Devadattaü appavedanãyaü karonto ki¤ci apu¤¤aü āpajjeyyāti. - Na ki¤ci bhante apu¤¤aü āpaj- jeyya, antamaso gaddåhanamattam-pãti. - Imam-pi kho tvaü mahārāja kāraõaü atthato sampaņiccha yena kāra- nena Bhagavā Devadattaü pabbājesi. Aparam-pi mahārāja uttariü kāraõaü suõohi yena kāraõena Bhagavā Devadattaü pabbājesi. Yathā ma- hārāja coraü āgucāriü gahetvā ra¤¤o dasseyyuü: ayaü te deva coro āgucārã, imassa yaü icchasi taü daõķaü paõehãti, tam-enaü rājā evaü vadeyya: tena hi bhaõe imaü coraü bahinagaraü nãharitvā āghātane sãsaü chindathāti; evaü devāti kho te ra¤¤o paņissutvā taü bahinagaraü nãharitvā āghātanaü nayeyyuü, tam-enaü passeyya kocid-eva puriso ra¤¤o santikā laddhavaro laddha-yasa-dhana-bhogo ādeyyavacano balavicchitakārã, so tassa kāru¤¤aü katvā te purise evaü vadeyya: alaü bho, kiü tumhākaü imassa sãsacchedanena, tena hi bho imassa hatthaü vā pādaü vā chinditvā jãvitaü rakkhatha, aham-etassa kāraõā ra¤¤o santike paņivacanaü karis- sāmãti; te tassa balavato vacanena tassa corassa hatthaü vā pādaü vā chinditvā jãvitaü rakkheyyuü; api nu kho so mahārāja puriso evaükārã tassa corassa kiccakārã assāti. - Jãvitadāyako so bhante puriso tassa corassa, jãvite dinne kiü tassa akataü nāma atthãti.- Yā pana \<-------------------------------------------------------------------------- 6 yoga¤¤atāya AB. 11 idaü M. 16 dassesuü AbBC. 19 āghātaņņhāne ABb 27 kāraõaü A. >/ #<[page 111]># %< 111>% tassa hatthapādacchedane vedanā so tāya vedanāya ki¤ci apu¤¤aü āpajjeyyāti. - Attanā katena so bhante coro dukkhaü vedanaü vediyati, jãvitadāyako pana puriso na ki¤ci apu¤¤aü āpajjeyyāti. - Evam-eva kho mahārāja Bhagavā kāru¤¤ena Devadattaü pabbājesi: mama sāsane pabbajitassa dukkhaü pariyantakataü bhavissatãti. Pari- yantakata¤-ca mahārāja Devadattassa dukkhaü. Deva- datto mahārāja maraõakāle: Imehi aņņhãhi tam-aggapuggalaü devātidevaü naradammasārathiü samantacakkhuü satapu¤¤alakkhaõaü pāõehi Buddhaü saraõaü upemãti pāõupetaü saraõam-agamāsi. Devadatto mahārāja, cha- koņņhāse kate kappe, atikkante paņhamakoņņhāse sanghaü bhindi, pa¤cakoņņhāsaü niraye paccitvā tato muccitvā Aņņhissaro nāma paccekabuddho bhavissati. Api nu kho so mahārāja Bhagavā evaükārã Devadattassa kiccakārã assāti. - Sabbadado bhante Nāgasena Tathāgato Deva- dattassa, yaü Tathāgato Devadattaü paccekabodhiü pāpessati, kiü Tathāgatena Devadattassa akataü nāma atthãti. - Yaü pana mahārāja Devadatto sanghaü bhin- ditvā niraye dukkhaü vedanaü vediyati, api nu kho Bhagavā tatonidānaü ki¤ci apu¤¤aü āpajjeyyāti. - Na hi bhante, attanā katena bhante Devadatto kappaü ni- raye paccati, dukkhapariyantakārako Satthā na ki¤ci apu¤¤aü āpajjatãti. - Imaü-pi kho tvaü mahārāja kā- raõaü atthato sampaņiccha yena kāraõena Bhagavā De- vadattaü pabbājesi. Aparam-pi mahārāja uttariü kāraõaü suõohi yena kāraõena Bhagavā Devadattaü pabbājesi. Yathā mahārāja \<-------------------------------------------------------------------------- 15 bhinditvā A. 15 pa¤ca koņņhāse M. 15 mu¤citvā ACM. 23 mahārāja bhagavā A. 26 idaü M. >/ #<[page 112]># %< 112>% kusalo bhisakko sallakatto vāta-pitta-semhasannipāta- utupariõāma-visamaparihāra-opakkamikopakkantaü påti- kuõapa-duggandhābhisannaü antosallaü susiragataü pubba-ruhira-sampuõõaü vaõaü våpasamento vaõamukhaü kakkhaëa-tikhiõa-khāra-kaņukena bhesajjena anulimpati paripaccanāya, paripaccitvā mudubhāvam-upagataü sat- thena vikantayitva dahati salākāya, daķķhe khāralavaõaü deti bhesajjenānulimpati vaõaråhanāya byādhitassa sotthi- bhāvam-anuppattiyā; api nu kho so mahārāja bhisakko sallakatto ahitacitto bhesajjenānulimpati, satthena vikan- teti, dahati salākāya, khāralavaõaü detãti. - Na hi bhante, hitacitto sotthikāmo tāni kiriyāni karotãti. - Yā pan' assa bhesajjakiriyākaraõena uppannā dukkha- vedanā, tatonidānam so bhisakko sallakatto ki¤ci apu¤- ¤aü āpajjeyyāti. - Hitacitto bhante sotthikāmo bhisakko sallakatto tāni kiriyāni karoti, kiü so tatonidānaü apu¤- ¤aü āpajjeyya, saggagāmã so bhante bhisakko sallakatto ti. - Evam-eva kho mahārāja Bhagavā kāru¤¤ena Devadattaü pabbājesi, dukkhaparimuttiyā. Aparam-pi mahārāja uttariü kāraõaü suõohi yena kāraõena Bhagavā Devadattaü pabbājesi. Yathā ma- hārāja puriso kaõņakena viddho assa, ath' a¤¤ataro pu- riso tassa hitakāmo sotthikāmo tiõhena kaõņakena vā satthamukhena vā samantā chinditvā paggharantena lohi- tena taü kaõņakaü nãhareyya; api nu kho so mahārāja puriso ahitakāmo taü kaõņakaü nãharatãti. - Na hi bhante, hitakāmo so bhante puriso sotthikāmo taü kaõ- ņakaü nãharati, sace so bhante puriso taü kaõņakaü na nãhareyya maraõaü vā so tena pāpuõeyya maraõamattaü vā dukkhan-ti. - Evam-eva kho mahārāja Tathāgato kāru¤¤ena Devadattaü pabbājesi, dukkhaparimuttiyā; sace mahārāja Bhagavā Devadattaü na pabbājeyya \<-------------------------------------------------------------------------- 2 -mikopakkaü C, -mikokantaü M,-mikokataü B, 13 yā ca pan' assa A. 24 satthakena vā B. >/ #<[page 113]># %< 113>% kappakoņisatasahassam-pi Devadatto bhavaparamparāya niraye pacceyyāti. - Anusotagāmiü bhante Nāgasena Devadattaü Tathāgato paņisotaü pāpesi, vipanthapaņi- pannaü Devadattaü panthe paņipādesi, papāte patitassa Devadattassa patiņņhaü adāsi, visamagataü Devadattaü Tathāgato samaü āropesi. Ime ca bhante Nāgasena hetå imāni ca kāraõāni na sakkā a¤¤ena sandassetuü a¤¤atra tavādisena buddhimatā ti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Aņņh' ime bhikkhave hetå aņņha paccayā mahato bhåmi- cālassa pātubhāvāyāti. Asesavacanaü idaü, nissesava- canaü idaü, nippariyāyavacanaü idaü, na-tth' a¤¤o navamo hetu mahato bhåmicālassa pātubhāvāya; yadi bhante Nāgasena a¤¤o navamo hetu bhaveyya mahato bhåmicālassa pātubhāvāya, tam-pi Bhagavā hetuü ka- theyya, yasmā ca kho bhante Nāgasena na-tth' a¤¤o navamo hetu mahato bhåmicālassa pātubhāvāya, tasmā anācikkhito Bhagavatā. Aya¤-ca navamo hetu dissati mahato bhåmicālassa pātubhāvāya, yaü Vessantarena ra¤¤ā mahādāne dãyamāne sattakkhattuü mahāpaņhavã kampitā. Yadi bhante Nāgasena aņņh' eva hetå aņņha paccayā mahato bhåmicālassa pātubhāvāya, tena hi: Vessantarena ra¤¤ā mahādāne dãyamāne sattakkhattuü mahāpaņhavã kampitā ti yaü vacanaü taü micchā. Yadi Vessantarena ra¤¤ā mahādāne dãyamāne sattakkhattuü mahāpaņhavã kampitā, tena hi: aņņh' eva hetå aņņha pac- cayā mahato bhåmicālassa pātubhāvāyāti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho sukhumo dun- niveņhiyo andhakaraõo ca gambhãro ca, so tavānuppatto, \<-------------------------------------------------------------------------- 3 Devadattaü om. all. 21 kampitā ti all. 27 -cayā ti mah. ABC. 29 -kāraõo AbC. >/ #<[page 114]># %< 114>% n'eso a¤¤ena ittarapa¤¤ena sakkā vissajjetuü a¤¤atra tavādisena buddhimatā ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Aņņh' ime bhikkhave hetå aņņha paccayā mahato bhåmicālassa pātu- bhāvāyāti. Vessantarena pi ra¤¤ā mahādāne dãyamāne sattakkhattuü mahāpaņhavã kampitā. Ta¤-ca pana akālikaü kadācuppattikaü, aņņhahi hetåhi vippamuttaü, tasmā agaõitaü aņņhahi hetåhi. Yathā mahārāja loke tayo yeva meghā gaõãyanti: vassiko hemantiko pāvus- sako ti, yadi te mu¤citvā a¤¤o megho pavassati na so megho gaõãyati sammatehi meghehi, akālamegho t' eva sankhaü gacchati; evam-eva kho mahārāja Vessan- tarena ra¤¤ā mahādāne dãyamāne yaü sattakkhattuü mahāpaņhavã kampitā, akālikaü etaü kadācuppatti- kaü, aņņhahi hetåhi vippamuttaü, na taü gaõãyati aņ- ņhahi hetåhi. Yathā vā pana mahārāja Himavantā pabbatā pa¤ca nadãsatāni sandanti, tesaü mahārāja pa¤cannaü nadãsatānaü das' eva nadiyo nadãgaõanāya gaõãyanti, seyyathãdaü: Gangā Yamunā Aciravatã Sarabhå Mahã Sindhu Sarassatã Vetravatã Vãtaüsā Candabhāgā, avasesā nadiyo nadãgaõanāya agaõitā, kinkāraõaü: na tā nadiyo dhuvasalilā; evam-eva kho mahārāja Ves- santarena ra¤¤ā mahādāne dãyamāne yaü sattakkhattuü mahāpaņhavã kampitā, akālikaü etaü kadācuppattikaü, aņņhahi hetåhi vippamuttaü, na taü gaõãyati aņņhahi hetåhi. Yathā vā pana mahārāja ra¤¤o satam-pi dvi- satam-pi amaccā honti, tesaü cha yeva janā amaccaga- õanāya gaõãyanti, seyyathãdaü: senāpati purohito akkha- dasso bhaõķāgāriko chattagāhako khaggagāhako, ete yeva amaccagaõanāya gaõãyanti, kinkāraõaü: yuttattā rāja- guõehi, avasesā agaõitā, sabbe amaccā t' eva sankhaü \<-------------------------------------------------------------------------- 9 pāvassiko A. 11 .31 tveva all. 20 sarasvatã BC. 20 vetrāvatã AbC. 20 vãtasā M, vitaüsā A, vitaüsyā C. 21 -kāraõā AbM. 30 -kāraõā AM. >/ #<[page 115]># %< 115>% gacchanti; evam-eva kho mahārāja Vessantarena ra¤¤ā mahādāne dãyamāne yaü sattakkhattuü mahā- paņhavã kampitā, akālikaü etaü kadācuppattikaü, aņņhahi hetåhi vippamuttaü, na taü gaõãyati aņņhahi hetåhi. Såyati nu kho mahārāja etarahi Jinasāsane katādhi- kārānaü diņņhadhammasukhavedanãyaü kammaü, kitti ca yesaü abbhuggatā devamanussesåti. - âma bhante, såyati etarahi Jinasāsane katādhikārānaü diņņhadhamma- sukhavedanãyaü kammaü, kitti ca yesaü abbhuggatā devamanussesu, satta te janā ti. - Ko ca ko ca ma- hārājāti. - Sumano ca bhante mālākāro Ekasāņako ca brāhmaõo Puõõo ca bhatako Mallikā ca devã Gopālamātā ca devã Suppiyā ca upāsikā Puõõā ca dāsã ti ime satta diņņhadhammasukhavedanãyā sattā, kitti ca imesaü ab- bhuggatā devamanussesåti. - Apare pi såyanti nu kho atãte mānusaken' eva sarãradehena Tidasabhavanaü gatā ti. - âma bhante, såyantãti. - Ko ca ko ca mahārājāti. - Guttilo ca gandhabbo Sādhãno ca rājā Nimã ca rājā Mandhātā ca rājā ti ime caturo janā såyanti: ten' eva mānusakena sarãradehena Tidasabhavanaü gatā ti, suci- ram-pi kataü såyati sukata-dukkatan-ti. - Sutapubbaü pana tayā mahārāja: atãte vā addhāne vattamāne vā addhāne itthannāmassa dāne dãyamāne sakiü vā dvik- khattuü vā tikkhattuü vā mahāpaņhavã kampitā ti.- Na hi bhante ti. - Atthi me mahārāja āgamo adhigamo pariyatti savanaü sikkhābalaü sussåsā paripucchā ācari- yupāsanaü, mayā pi na-ssutapubbaü: itthannāmassa dāne dãyamāne sakiü vā dvikkhattuü vā tikkhattuü vā ma- hāpaņhavã kampitā ti, ņhapetvā Vessantarassa rājava- sabhassa dānavaraü. Bhagavato ca mahārāja Kassapassa bhagavato ca Sakyamunino ti dvinnaü buddhānaü antare \<-------------------------------------------------------------------------- 12 mālakāro AaB. 19 sādhino AM. 24 sakiü vā dvattikkhattuü vā mah. B. E >/ #<[page 116]># %< 116>% gaõanapathaü vãtivattā vassakoņiyo atikkantā, tattha pi me savanaü na-tthi: itthannāmassa dāne dãyamāne sa- kiü vā dvikkhattuü vā tikkhattuü vā mahāpaņhavã kam- pitā ti. Na mahārāja tāvatakena viriyena tāvatakena parakkamena mahāpaņhavã kampati, guõabhārabharitā ma- hārāja sabbasoceyyakiriyaguõabhārabharitā dhāretuü na visahantã mahāpaņhavã calati kampati pavedhati. Yathā mahārāja sakaņassa atibhārabharitassa nābhiyo ca ne- miyo ca phalanti akkho bhijjati, evam-eva kho mahārāja sabbasoceyyakiriyaguõabhārabharitā mahāpaņhavã dhāre- tuü na visahantã calati kampati pavedhati. Yathā vā pana mahārāja gaganaü anilajalavegasa¤chāditaü ussanna- jalabhārabharitaü ativātena phuņitattā nadati ravati gaëa- gaëāyati, evam-eva kho mahārāja mahāpaņhavã ra¤¤o Vessantarassa dānabala-vipulaussannabhārabharitā dhā- retuü na visahantã calati kampati pavedhati. Na hi mahārāja ra¤¤o Vessantarassa cittaü rāgavasena pavat- tati, na dosavasena pavattati, na mohavasena pavattati, na mānavasena pavattati, na diņņhivasena pavattati, na kilesavasena pavattati, na vitakkavasena pavattati, na arativasena pavattati, atha kho dānavasena bahulaü pa- vattati: kin-ti anāgatā yācakā mama santike āgaccheyyuü āgatā ca yācakā yathākāmaü labhitvā attamanā bha- veyyun-ti satataü samitaü dānam-pati mānasaü ņha- pitaü hoti. Ra¤¤o mahārāja Vessantarassa satataü samitaü dasasu ņhānesu mānasaü ņhapitaü hoti: dame same khantiyaü saüvare yame niyame akkodhe avihiü- sāyaü sacce soceyye. Ra¤¤o mahārāja Vessantarassa kāmesanā pahãnā, bhavesanā paņippassaddhā, brahma- cariyesanāy' eva ussukkaü āpanno. Ra¤¤o mahārāja Vessantarassa attarakkhā pahãnā, pararakkhāya ussukkaü āpanno: kin-ti ime sattā samaggā assu arogā sadhanā \<-------------------------------------------------------------------------- 5 -bhāritā C throughout, AaB twice. 7 -hanti all nearly throughout. 13 puņi- B, puņhi- C; wanting in M. 29 bhavesanā pahãna paņipp A; the passage wanting in B. 30 -nāya yeva AaM. 32 ārogā ACM. >/ #<[page 117]># %< 117>% dãghāyukā ti bahulaü yeva mānasaü pavattati. Dada- māno ca mahārāja Vessantaro rājā taü dānaü na bhava- sampattihetu deti, na dhanahetu deti, na paņidānahetu deti, na upalāpanahetu deti, na āyuhetu deti, na vaõõa- hetu deti, na sukhahetu deti, na balahetu deti, na yasa- hetu deti, na puttahetu deti, na dhãtuhetu deti, atha kho sabba¤¤uta¤āõassa hetu sabba¤¤uta¤āõaratanassa kāraõā evaråpe atula-vipulānuttare dānavare adāsi. Sabba¤¤u- taü patto ca imaü gāthaü abhāsi. Jāliü Kaõhājinaü dhãtaü Maddideviü patibbataü cajamāno na cintesiü, bodhiyā yeva kāraõā ti. Vessantaro mahārāja rājā akkodhena kodhaü jināti, asā- dhuü sādhunā jināti, kadariyaü dānena jināti, alikavā- dinaü saccena jināti, sabbaü akusalaü kusalena jināti. Tassa evaü dadamānassa dhammānugatassa dham- masãsakassa dānanissanda-balaviriyavipulavihārena heņņhā mahāvātā sa¤calanti, saõikaü saõikaü sakiü sakiü āku- lākulā vāyanti, oõamanti unnamanti vinamanti, sãnapattā pādapā papatanti, gumbagumbaü valāhakā gagane san- dhāvanti, rajosa¤citā vātā dāruõā honti, gaganaü uppãëi- taü, vātā vāyanti sahasā dhamadhamāyanti, mahatimahā bhãmo saddo niccharati, tesu vātesu kupitesu udakaü saõikaü saõikaü calati, udake calite khubbhanti maccha- kacchapā, jāyanti yamaka-yamakā åmiyo, tasanti jalacarā sattā, jalavãci yuganaddho vattati, vãcinādo pavattati, ghorā bubbuëā uņņhahanti, pheõamālā bhavanti, uttarati mahāsamuddo, disāvidisaü dhāvati udakaü, ussota- paņisota-mukhā sandanti saliladhārā, tasanti asurā garuëā nāgā yakkhā, ubbijjanti: kin-nu kho kathan-nu kho sāgaro viparivattatãti gamanapatham-esanti bhãtacittā, khubhite luëite jaladhare pakampati mahāpaņhavã sanagā \<-------------------------------------------------------------------------- 18 -kulaü A. 18 sãnappattā AC. 19 patanti A 19 gumbagumbā A. 27 -vidisā B. 31 sānagā B, sannagā Aa, sanāgā CM. >/ #<[page 118]># %< 118>% sasāgarā, parivattati Sinerugiri kåņaselasikharo vinama- māno hoti, vimanā honti ahi-nakula-biëāra-kotthuka-så- kara-miga-pakkhino, rudanti yakkhā appesakkhā, hasanti yakkhā mahesakkhā, kampamānāya mahāpaņhaviyā. Yathā mahārāja mahatimahāpariyoge uddhanagate udakasam- puõõe ākiõõataõķule heņņhato aggi jalamāno paņhamaü tāva pariyogaü santāpeti, pariyogo santatto udakaü san- tāpeti, udakaü santattaü taõķulaü santāpeti, taõķulaü santattaü ummujjati nimujjati, bubbuëakajātaü hoti, phe- õamāli uttarati; -evam-eva kho mahārāja Vessantaro rājā yaü loke duccajaü taü caji, tassa taü duccajaü cajantassa dānassa sabhāvanissandena heņņhā mahāvātā dhāretuü na visahantā parikuppiüsu, mahāvātesu pari- kupitesu udakaü kampi, udake kampite mahāpaņhavã kampi, iti tadā mahāvātā ca udaka¤-ca paņhavã cāti ime tayo ekamanā viya ahesuü, mahādānanissandena vipulabalaviriyena, na-tth' ediso mahārāja a¤¤assa dānā- nubhāvo yathā Vessantarassa ra¤¤o mahādānānubhāvo. Yathā mahārāja mahiyā bahuvidhā maõayo vijjanti, sey- yathãdaü: indanãlo mahānãlo jotiraso veëuriyo ummāpup- pho sirãsapuppho manoharo suriyakanto candakanto vajiro kajjopakkamako phussarāgo lohitanko masāragallo, ete sabbe atikkamma cakkavattimaõi aggam-akkhāyati, cak- kavattimaõi mahārāja samantā yojanaü obhāseti, - evam-eva kho mahārāja yaü ki¤ci mahiyā dānaü vijjati api asadisadānaü paramaü, taü sabbaü atikkamma Vessantarassa ra¤¤o mahādānaü aggam-akkhāyati. Vessantarassa mahārāja ra¤¤o mahādāne dãyamāne sat- takkhattuü mahāpaņhavã kampitā ti. Acchariyaü bhante Nāgasena buddhānaü, abbhutaü bhante Nāgasena buddhānaü, yaü Tathāgato bodhisatto \<-------------------------------------------------------------------------- 6 heņņhā B. 10 -māliü A, -mālã BC. 13 -kupiüsu ABC. 15 paņhavã ti ime BCM. >/ #<[page 119]># %< 119>% samāno asamo lokena evaü-khanti evaü-citto evaü- adhimutti evaü-adhippāyo. Bodhisattānaü bhante Nā- gasena parakkamo dakkhāpito, pāramã ca jinānaü bhiyyo obhāsitā, cariyaü carato pi tāva Tathāgatassa sadevake loke seņņhabhāvo anudassito; sādhu bhante Nāgasena, thomitaü Jinasāsanaü, jotitā Jinapāramã, chinnā titthi- yānaü vādagaõņhi, bhinnā parappavādakumbhā, pa¤ho gambhãro uttānãkato, gahanaü agahanaü kataü, sammā laddhaü Jinaputtānaü nibbāhanaü, evam-etaü gaõi- varapavara, tathā sampaņicchāmāti. Bhante Nāgasena, tumhe evaü bhaõatha: Sirirājena yācakassa cakkhåni dinnāni, andhassa sato puna dibba- cakkhåni uppannānãti. Etam-pi vacanaü sakasaņaü saniggahaü sadosaü. Hetusamugghāte ahetusmiü avat- thumhi na-tthi dibbacakkhussa uppādo ti Sutte vuttaü. Yadi bhante Nāgasena Sivirājena yācakassa cakkhåni dinnāni, tena hi: puna dibbacakkhåni uppannānãti yaü vacanaü taü micchā. Yadi dibbacakkhåni uppannāni, tena hi: Sivirājena yācakassa cakkhåni dinnānãti yaü vacanaü tam-pi micchā. Ayam-pi ubhatokoņiko pa¤ho, gaõņhito pi gaõņhitaro, vedhato pi vedhataro, gahanato pi gahanataro, so tavānuppatto, tattha chandam-abhi- janehi nibbāhanāya paravādānaü niggahāyāti. - Dinnāni mahārāja Sivirājena yācakassa cakkhåm. tattha mā vi- matiü uppādehi; puna dibbāni ca cakkhåni uppannāni, tatthāpi mā vimatiü janehãti. - Api nu kho bhante Nā- gasena hetusamugghāte ahetusmiü avatthumhi dibbacak- khu uppajjatãti. - Na hi mahārājāti. - Kim-pana bhante \<-------------------------------------------------------------------------- 7 pa¤ho om. all. 8 uttānikato ACM. 13 sakasavaü AaB, sakasataü M. 15 avatthusmiü A, avatthusamhi M. 27 avatthusmiühi B, avatthusmiü M. 28 bhante Nāgasena A. >/ #<[page 120]># %< 120>% ettha kāraõaü yena kāraõena hetusamugghāte ahetusmiü avatthumhi dibbacakkhu uppajjati, ingha tāva kāraõena maü sa¤¤āpehãti. Kim-pana mahārāja atthi loke saccaü nāma yena sacca- vādino saccakiriyaü karontãti. - âma bhante, atthi loke saccaü nāma, saccena bhante Nāgasena saccavādino sacca- kiriyaü katvā devaü vassāpenti, aggiü nibbāpenti, visaü paņihananti, a¤¤am-pi vividhaü kattabbaü karontãti. - Tena hi mahārāja yujjati sameti: Sivirājassa saccabalena dibbacakkhåni uppannānãti, saccabalena mahārāja avat- thumhi dibbacakkhu uppajjati, saccaü yeva tattha vatthu bhavati dibbacakkhussa uppādāya. Yathā mahārāja ye keci siddhā saccam anugāyanti: mahāmegho pavassatåti, tesaü saha saccam-anugãtena mahāmegho pavassati; api nu kho mahārāja atthi ākāse vassahetu sannicito yena hetunā mahāmegho pavassatãti. - Na hi bhante, saccaü yeva tattha hetu bhavati mahato meghassa pavassanāyāti. - Evam-eva kho mahārāja na-tthi tassa pakatihetu, saccaü yev' ettha vatthu bhavati dibbacakkhussa uppā- dāyāti. Yathā vā pana mahārāja ye keci siddhā saccam- anugāyanti: jalita-pajjalita-mahāaggikkhandho paņinivatta- tåti, tesaü saha saccam-anugãtena jalita-pajjalita-mahā- aggikkhandho khaõena paņinivattati, api nu kho mahārāja atthi tasmiü jalita-pajjalite mahāaggikkhandhe hetu san- nicito yena hetunā jalita-pajjalita-mahāaggikkhandho khaõena paņinivattatãti. - Na hi bhante, saccaü yeva tattha vatthu hoti tassa jalita-pajjalitassa mahāaggik- khandhassa khaõena paņinivattanāyāti. - Evam-eva kho mahārāja na-tthi tassa pakatihetu, saccaü yev' ettha vatthu bhavati dibbacakkhussa uppādāyāti. Yathā vā pana mahārāja ye keci siddhā saccam- \<-------------------------------------------------------------------------- 2 avatthusmiü M. 25 -pajjalita- B. >/ #<[page 121]># %< 121>% anugāyanti: visaü halāhalaü agadaü bhavatåti, tesaü saha saccam-anugãtena visaü halāhalaü khaõena agadaü bhavati, api nu kho mahārāja atthi tasmiü halāhalavise hetu sannicito yena hetunā visaü halāhalaü khaõena agadaü bhavatãti. - Na hi bhante, saccaü yeva tattha hetu bhavati visassa halāhalassa khaõena paņighātāyāti. -Evam-eva kho mahārāja vinā pakatihetuü saccaü yev' ettha vatthu bhavati dibbacakkhussa uppādāyāti. Catunnam-pi mahārāja ariyasaccānaü paņivedhāya na-tth' a¤¤aü vatthu, saccaü vatthuü karitvā cattāri ariyasaccāni paņivijjhantãti. Atthi mahārāja Cãnavisaye Cãnarājā, so mahāsamudde baliü kātukāmo catumāse catumāse saccakiriyaü katvā sãharathena antomahāsamudde yojanaü pavisati, tassa rathasãsassa purato mahāvārikkhandho paņikkamati, nik- khantassa puna ottharati, api nu kho mahārāja so ma- hāsamuddo sadevamanussena pi lokena pakatikāyabalena sakkā paņikkamāpetun-ti. - Atiparittake pi bhante ta- ëāke udakaü na sakkā sadevamanussena pi lokena paka- tikāyabalena paņikkamāpetuü, kiü pana mahāsamudde udakan-ti. - Iminā pi mahārāja kāraõena saccabalaü ¤ātabbaü, na-tthi taü ņhānaü yaü saccena na pattab- ban-ti. Nagare mahārāja Pāņaliputte Asoko dhammarājā sa- negama-jānapada-amacca-bhaņabala-mahāmattehi parivuto Gangaü nadiü navasalilasampuõõaü samatittikaü sa- mabharitaü pa¤cayojanasatāyāmaü yojanaputhulaü san- damānaü disvā amacce evam-āha: Atthi koci bhaõe sa- mattho [yo] imaü Mahāgangaü paņisotaü sandāpetun-ti. Amaccā āhaüsu: Dukkaraü devāti. Tasmiü yeva Gan- gākåle ņhitā Bindumatã nāma gaõikā assosi: ra¤¤ā kira \<-------------------------------------------------------------------------- 10 a¤¤aü vatthuü M. 10 vatthu karitvā B. 27 sambharitaü CM. 31 bindumati all. >/ #<[page 122]># %< 122>% evaü vuttaü: sakkā nu kho imaü Mahāgangaü paņi- sotaü sandāpetun-ti. Sā evam-āha: Ahaü hi nagare Pāņaliputte gaõikā råpåpajãvinã antimajãvikā, mama tāva rājā saccakiriyaü passatåti. Atha sā saccakiriyaü akāsi. Saha tassā saccakiriyāya khaõena sā Mahāgangā gala- galantã paņisotaü sandittha, mahato janakāyassa passato. Atha rājā Mahāgangāya āvaņņaåmivegajanitaü halāhala- saddaü sutvā vimhito acchariyabbhutajāto amacce evam- āha: Kissāyaü bhaõe Mahāgangā paņisotaü sandatãti. Bindumatã mahārāja gaõikā tava vacanaü sutvā sacca- kiriyaü akāsi, tassā saccakiriyāya Mahāgangā ubbhamu- khā sandatãti. Atha saüviggahadayo rājā turitaturito sayaü gantvā taü gaõikaü pucchi: Saccaü kira je tayā saccakiriyāya ayaü Gangā paņisotaü sandāpitā ti. âma devāti. Rājā āha: Kin-te tattha balaü atthi, ko vā te vacanaü ādiyati anummatto, kena tvaü balena imaü Ma- hāgangaü patisotaü sandāpesãti. Sā āha: Saccabalenā- haü mahārāja imaü Mahāgangaü paņisotaü sandāpesin-ti. Rājā āha: Kin-te saccabalaü atthi coriyā dhuttiyā asa- tiyā chinnikāya pāpiyā bhinnasãmāya atikkantikāya andha- janavilopikāyāti. Saccaü mahārāja tādisikā ahaü, tādi- sikāya pi me mahārāja saccakiriyā atthi yāyāhaü iccha- mānā sadevakam-pi lokaü parivatteyyan-ti. Rājā āha: Katamā pana sā hoti saccakiriyā, ingha maü sāvehãti. Yo me mahārāja dhanaü deti khattiyo vā brāhmaõo vā vesso vā suddo vā a¤¤o vā koci tesaü samakaü yeva upaņņhahāmi, khattiyo ti viseso na-tthi, suddo ti atima¤- ¤anā na-tthi, anunayapaņighavippamuttā dhanasāmikaü paricarāmi, esā me deva saccakiriyā yāyāhaü imaü Mahāgangaü paņisotaü sandāpesin-ti. Iti pi mahārāja sacce thitā na ka¤ci atthaü na vindanti. Dinnāni ca mahārāja Sivirājena yācakassa \<-------------------------------------------------------------------------- 3 -jãvini all. 6 galalanti all 20 bhinnasãlāya M. 31 ki¤ci all. >/ #<[page 123]># %< 123>% cakkhåni, dibbacakkhåni ca uppannāni, ta¤-ca sacca- kiriyāya. Yaü pana Sutte vuttaü: Maüsacakkhusmiü naņņhe ahetusmiü avatthumhi na-tthi dibbacakkhussa uppādo ti, taü bhāvanāmayaü cakkhuü sandhāya vut- tan-ti evam-etaü mahārāja dhārehãti. - Sādhu bhante Nāgasena, sunibbeņhito pa¤ho, suniddiņņho niggaho, su- madditā parappavādā, evam-etaü, tathā sampaņicchāmãti Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Tiõõaü kho pana bhikkhave sannipātā gabbhassa avak- kanti hoti: idha mātāpitaro ca sannipatitā honti, mātā ca utunã hoti, gandhabbo ca paccupaņņhito hoti; imesaü kho bhikkhave tiõõaü sannipātā gabbhassa avakkanti hotãti. Asesavacanam-etaü, nissesavacanam-etaü, nip- pariyāyavacanam-etaü, arahassavacanam-etaü, sadeva- manussānaü majjhe nisãditvā bhaõitaü. Aya¤-ca dvin- naü sannipātā gabbhassa avakkanti dissati: Dukålena tāpasena Pārikāya tāpasyā utunãkāle dakkhiõena hatthan- guņņhena nābhi parāmaņņhā, tassa tena nābhiparāmasanena Sāmo kumāro nibbatto. Mātangenāpi isinā brāhmaõa- ka¤¤āya utunãkāle dakkhiõena hatthanguņņhena nābhi pa- rāmaņņhā, tassa tena parāmasanena Maõķabyo māõavako nibbatto ti. Yadi bhante Nāgasena Bhagavatā bhaõitaü: Tiõõaü kho pana bhikkhave sannipātā gabbhassa avak- kanti hotãti, tena hi: Sāmo ca kumāro Maõķabyo ca mā- õavako ubho pi te nābhiparāmasanena nibbattā ti yaü vacanaü taü micchā. Yadi Tathāgatena bhaõitaü: Sāmo ca kumāro Maõķabyo ca māõavako nābhiparāmasanena nibbattā ti, tena hi: Tiõõaü kho pana bhikkhave sanni- \<-------------------------------------------------------------------------- 7 sampaņicchāmāti BC. 16 dukul- M throughout, AC three times 17 utunikale ABC, utukāle M. 19 -gena pi B 20 utunikāle BC, utukāle M. 26 yadi bhante sāmo M. E* >/ #<[page 124]># %< 124>% pātā gabbhassa avakkanti hotãti yaü vacanaü tam-pi micchā. Ayam-pi ubhatokoņiko pa¤ho sugambhãro suni- puõo visayo buddhimantānaü, so tavānuppatto, chinda vimatipathaü, dhārehi ¤āõavarapajjotan-ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Tiõõaü kho pana bhikkhave sannipātā gabbhassa avakkanti hoti: idha mātāpitaro ca sannipatitā honti, mātā ca utunã hoti, gan- dhabbo ca paccupaņņhito hoti, evaü tiõõaü sannipātā gabbhassa avakkanti hotãti. Bhaõita¤-ca: Sāmo ca ku- māro Maõķabyo ca māõavako nābhiparāmasana nib- battā ti. - Tena hi bhante Nāgasena yena kāraõena pa¤ho suvinicchito hoti tena kāraõena maü sa¤¤āpehãti. - Sutapubbaü pana tayā mahārāja: Sankicco ca ku- māro Isisingo ca tāpaso thero ca Kumārakassapo iminā nāma te nibbattā ti. - âma bhante, såyati, abbhuggatā tesaü jāti: dve migadhenuyo tāva utunãkāle dvinnaü tāpasānaü passāvaņņhānaü āgantvā sasambhavaü passā- vaü piviüsu, tena passāvasambhavena Sankicco ca ku- māro Isisingo ca tāpaso nibbattā. Therassa Udāyissa bhikkhunupassayaü upagatassa rattacittena bhikkhuniyā angajātaü upanijjhāyantassa sambhavaü kāsāve mucci; atha kho āyasmā Udāyi taü bhikkhuniü etad-avoca: Gaccha bhagini udakaü āhara, antaravāsakaü dhovis- sāmãti. Re 'yya, aham-eva dhovissāmãti. Tato sā bhik- khunã utunãsamaye taü sambhavaü ekadesaü mukhena aggahesi, ekadesaü angajāte pakkhipi, tena thero Ku- mārakassapo nibbatto ti evam-etaü jano āhāti. - Api nu kho tvaü mahārāja saddahasi taü vacanan-ti. - âma bhante, balavaü tattha mayaü kāraõaü upalabhāma yena mayaü kāraõena saddahāma: iminā kāraõena nib- battā ti. - Kim-pan' ettha mahārāja kāraõan-ti. - \<-------------------------------------------------------------------------- 16 utunikāle all. 19 nibbatto all. 20 bhikkhunipassayaü AaCb. 24 -ssāmãti āha AB. 25 utunisamaye ACM, utusamaye B. 29 upalabbhāma AbBC. >/ #<[page 125]># %< 125>% Suparikammakate bhante kalale bãjaü nipatitvā khippaü saüviråhatãti. - âma mahārājāti. - Evam-eva kho bhante sā bhikkhunã utunã samānā saõņhite kalale ruhire pacchinnavege ņhapitāya dhātuyā taü sambhavaü gahetvā tasmiü kalale pakkhipi, tena tassā gabbho saõņhāsi; evaü tattha kāraõaü paccema tesaü nibbattiyā ti. Evam- etaü mahārāja, tathā sampaņicchāmi: yonippavesena gab- bho sambhavatãti. Sampaņicchasi pana tvaü mahārāja Kumārakassapassa gabbhāvakkamanan-ti. - âma bhante ti. - Sādhu mahārāja, paccāgato si mama visa- yaü, ekavidhena pi gabbhassāvakkantiü kathayanto mamānubalaü bhavissasi; atha yā pana tā dve migadhe- nuyo passāvaü pivitvā gabbhaü paņilabhiüsu tāsaü tvaü saddahasi gabbhassāvakkamanan-ti. - âma bhante, yaü ki¤ci bhuttaü pãtaü khāyitaü lehitaü sabban-taü ka- lalaü osarati, ņhānagataü vuddhim-āpajjati. Yathā bhante Nāgasena yā kāci saritā nāma sabbā tā mahā- samuddaü osaranti, ņhānagatā vuddhim-āpajjanti, evam- eva kho bhante Nāgasena yaü ki¤ci bhuttaü pãtaü khā- yitaü lehitaü sabban-taü kalalaü osarati, ņhānagataü vuddhim-āpajjati. Tenāhaü kāraõena saddahāmi: mu- khagatena pi gabbhassāvakkanti hotãti. - Sādhu mahā- rāja, bāëhataraü upagato si mama visayaü, mukhapānena pi dvayasannipāto bhavati, Sankiccassa kumārassa Isi- singassa tāpasassa therassa ca Kumārakassapassa gab- bhāvakkamanaü sampaņicchasãti. - âma bhante, sanni- pāto osaratãti. Sāmo pi mahārāja kumāro Maõķabyo pi māõavako tãsu sannipātesu antogadhā ekarasā ya purimena; tattha kāraõaü vakkhāmi. Dukålo ca mahārāja tāpaso Pārikā ca tāpasã ubho pi te ara¤¤avāsā ahesuü pavivekādhi- muttā uttamatthagavesakā, tapatejena yāva brahmalokaü \<-------------------------------------------------------------------------- 14 gabbhāvakkamananti C. >/ #<[page 126]># %< 126>% santāpesuü. Tesaü tadā Sakko devānam-indo sāya- pātaü upaņņhānaü āgacchati. So tesaü garugatametta- tāya upadhārento addasa anāgatamaddhāne dvinnam-pi tesaü cakkhånaü antaradhānaü, disva te evam-āha: Ekam-me bhonto vacanaü karotha, sādhu, ekaü puttaü janeyyātha, so tumhākaü upaņņhāko bhavissati ālambano cāti. Alaü Kosiya, mā evaü bhaõãti te tassa taü va- canaü na sampaņicchiüsu. Anukampako atthakāmo Sakko devānam-indo dutiyam-pi tatiyam-pi te evam- āha: Ekam-me bhonto vacanaü karotha, sādhu, ekaü puttaü janeyyātha, so tumhākaü upaņņhāko bhavissati ālambano cāti. Tatiyam-pi te āhaüsu: Alaü Kosiya, mā tvaü amhe anatthe niyojehi, kadā 'yaü kāyo na bhijjissati, bhijjatu ayaü kāyo bhedanadhammo, bhijjan- tiyā pi dharaõiyā, patante pi selasikhare, phalante pi ākāse, patante pi candimasuriye n'eva mayaü lokadham- mehi missayissāma, mā tvaü amhākaü sammukhabhāvaü upagaccha, upagatassa te eso vissāso: anatthacaro tvaü ma¤¤e ti. Tato Sakko devānam-indo tesaü manaü ala- bhamāno garugato pa¤jaliko puna yāci: Yadi me vacanaü na ussahatha kātuü, yadā tāpasã utunã hoti pupphavatã tadā tvaü bhante dakkhiõena hatthanguņņhena nābhiü parāmaseyyāsi, tena sā gabbhaü lacchati, sannipāto yev' esa gabbhāvakkantiyā ti. Sakkom' ahaü Kosiya taü vacanaü kātuü, na tāvatakena amhākaü tapo bhijjati, hotuti sampaņicchiüsu. Tāya ca pana velāya devabha- vane atthi devaputto ussannakusalamålo khãõāyuko, āyuk- khayaü patto yadicchakaü samattho okkamituü, api cakkavattikule pi. Atha Sakko devānam-indo taü deva- puttaü upasankamitvā evam-āha: Ehi kho mārisa, sup- pabhāto te divaso, atthasiddhi upagatā, yam-ahaü te upaņņhānam-āgamiü, ramaõãye te okāse vāso bhavissati, \<-------------------------------------------------------------------------- 4 nesaü A (and perhaps BC). 20 garukato AbM. 32 agamiü AB, upā- gamiü M. >/ #<[page 127]># %< 127>% patiråpe kule paņisandhi bhavissati, sundarehi mātāpitåhi vaķķhetabbo bhavissasi, ehi me vacanaü karohãti yāci. Dutiyam-pi tatiyam-pi yāci sirasi pa¤jalikato. Tato so devaputto evam-āha: Katamaü taü mārisa kulaü yaü tvaü abhikkhaõaü kittayasi punappunan-ti. Dukålo ca tāpaso Pārikā ca tāpasã ti. So tassa vacanaü sutvā tuņņho sampaņicchi: Sādhu mārisa, yo tava chando so hotu; ākankhamāno ahaü mārisa patthite kule uppajjey- yaü, kimhi kule uppajjāmi, aõķaje vā jalābuje vā saü- sedaje vā opapātike vā ti. Jalābujāya mārisa yoniyā uppajjāhãti. Atha Sakko devānam-indo uppattidivasaü vigaõetvā Dukålassa tāpasassa ārocesi: Asukasmiü nāma divase tāpasã utunã bhavissati pupphavatã, tadā tvaü bhante dakkhiõena hatthanguņņhena nābhiü parāmaseyyāsãti. Tas- miü mahārāja divase tāpasã ca utunã pupphavatã ahosi, devaputto ca tatthåpago paccupaņņhito ahosi, tāpaso ca dakkhiõena hatthanguņņhena tāpasiyā nābhiü parāmasi. Iti te tayo sannipātā ahesuü. Nābhiparāmasanena tā- pasiyā rāgo udapādi; so pan' assā rāgo nābhiparāmasa- naü paņicca, mā tvaü sannipātaü ajjhācāram-eva ma¤¤i. Uhasanam-pi sannipāto, ullapanam-pi sannipāto, upa- nijjhāyanam-pi sannipāto, pubbabhāgabhāvato rāgassa uppādāya āmasanena sannipāto jāyati, sannipātā okka- manaü hotãti anajjhācāre pi mahārāja parāmasanena gab- bhāvakkanti hoti. Yathā mahārāja aggi jalamāno aparā- masanena pi upagatassa sãtaü byapahanti, evam-eva kho mahārāja anajjhācāre pi parāmasanena gabbhassāvak- kanti hoti. Catunnaü vasena mahārāja sattānaü gabbhāvakkanti hoti: kammavasena yonivasena kulavasena āyācanavasena; api ca sabbe p' ete sattā kammasambhavā kammasamuņ- \<-------------------------------------------------------------------------- 6 hotåti ABC. 11 atha kho AbC. 12 -divasaü viditvā B. 21 āllapa- nampi B. 24.26 masane AaBM. 27 -masane all. >/ #<[page 128]># %< 128>% ņhānā. Kathaü mahārāja kammavasena sattānaü gab- bhāvakkanti hoti: ussannakusalamålā mahārāja sattā yadic- chakaü uppajjanti, khattiyamahāsālakule vā brāhmaõamahā- sālakule vā gahapatimahāsālakule vā devesu vā aõķajāya vā yoniyā jalābujāya vā yoniyā saüsedajāya vā yoniyā opapāti- kāya vā yoniyā. Yathā mahārāja puriso aķķho mahaddhano mahābhogo pahåta-jātaråpa-rajato pahåta-vittåpakaraõo pahåta-dhana-dha¤¤o pahåta-¤ātipakkho dāsiü vā dāsaü vā khettaü vā vatthuü vā gāmaü vā nigamaü vā jana- padaü vā yaü ki¤ci manasā abhipatthitaü yadicchakaü dviguõa-tiguõam-pi dhanaü datvā kiõāti, evam-eva kho mahārāja ussannakusalamålā sattā yadicchakaü uppaj- janti, khattiyamahāsālakule vā brāhmaõamahāsālakule vā gahapatimahāsālakule vā devesu vā aõķajāya vā yoniyā jalābujāya vā yoniyā saüsedajāya vā yoniyā opapātikāya vā yoniyā. Evaü kammavasena sattānaü gabbhāvak- kanti hoti. Kathaü yonivasena sattānaü gabbhāvakkanti hoti: kukkuņānaü mahārāja vātena gabbhāvakkanti hoti, balā- kānaü meghasaddena gabbhāvakkanti hoti, sabbe pi devā agabbhaseyyakā sattā yeva, tesaü nānāvaõõena gabbhā- vakkanti hoti. Yathā mahārāja manussā nānāvaõõena mahiyā caranti, keci purato paņicchādenti, keci pacchato paņicchādenti, keci naggā honti, keci bhaõķå honti seta- paņadharā, keci molibaddhā honti, keci bhaõķå kāsāvava- sanā honti, keci kāsāvavasanā molibaddhā honti, keci ja- ņino vākacãradharā honti, keci cammavasanā honti, keci rasmiyo nivāsenti, sabbe p' ete manussā nānāvaõõena mahiyā caranti; evam-eva kho mahārāja sattā yeva te sabbe, tesaü nānāvaõõena gabbhāvakkanti hoti. Evaü yonivasena sattānaü gabbhāvakkanti hoti. Kathaü kulavasena sattānaü gabbhāvakkanti hoti: kulaü nāma mahārāja cattāri kulāni: aõķajaü jalābaü \<-------------------------------------------------------------------------- 3 -mahāsāra- A throughout. 8 dāsidāsaü vā B. 21.25 bhaõķu all >/ #<[page 129]># %< 129>% saüsedajaü opapātikaü; yadi tattha gandhabbo yato ku- toci āgantvā aõķaje kule uppajjati so tattha aõķajo hoti -pe-jalābuje kule, saüsedaje kule, opapātike kule uppajjati so tattha opapātiko hoti, tesu tesu kulesu tā- disā yeva sattā sambhavanti. Yathā mahārāja Himavati Nerupabbataü ye keci migapakkhino upenti sabbe te sa- kavaõõaü vijahitvā suvaõõavaõõā honti, evam-eva kho mahārāja yo koci gandhabbo yato kutoci āgantvā aõķa- jaü yoniü upagantvā sabhāvavaõõaü vijahitvā aõķajo hoti-pe-jalābujaü, saüsedajaü, opapātikaü yoniü upagantvā sabhāvavaõõaü vijahitvā opapātiko hoti. Evaü kulavasena sattānaü gabbhāvakkanti hoti. Kathaü āyācanavasena sattānaü gabbhāvakkanti hoti: idha mahārāja kulaü hoti aputtakaü bahusāpatey- yaü saddhaü pasannaü sãlavantaü kalyāõadhammaü tapanissitaü, devaputto ca ussannakusalamålo cavana- dhammo hoti, atha Sakko devānam-indo tassa kulassa anukampāya taü devaputtaü āyācati: paõidhehi mārisa amukassa kulassa mahesiyā kucchin-ti, so tassa āyāca- nahetu taü kulaü paõidheti. Yathā mahārāja manussā pu¤¤akāmā samaõaü manobhāvanãyaü āyācitvā gehaü upanenti: ayaü upagantvā sabbassa kulassa sukhāvaho bhavissatãti, evam-eva kho mahārāja Sakko devānam- indo taü devaputtaü āyācitvā taü kulaü upaneti. Evaü āyācanavasena sattānaü gabbhāvakkanti hoti. Sāmo mahārāja kumāro Sakkena devānam-indena āyācito Pārikāya tāpasiyā kucchiü okkanto. Sāmo ma- hārāja kumāro katapu¤¤o, mātāpitaro sãlavanto kalyāõa- dhammā, āyācako samattho, tiõõaü cetopaõidhiyā Sāmo kumāro nibbatto Idha mahārāja nayakusalo puriso su- kaņņhe anåpakhette bãjaü ropeyya, api nu tassa bãjassa antarāyaü vivajjentassa vuddhiyā koci antarāyo bhavey- \<-------------------------------------------------------------------------- 17 hoti om. AB. 19 asukassa M. 29 -dhammo ABbC. 31 anupa- all. >/ #<[page 130]># %< 130>% yāti. - Na hi bhante, nirupaghātaü bhante bãjaü khip- paü saüviråheyyāti. - Evam-eva kho mahārāja Sāmo kumāro mutto uppannantarāyehi tiõõaü cetopaõidhiyā nibbatto. Api nu kho mahārāja sutapubbaü tayā isãnaü manopadosena iddho phãto mahājanapado sajano samuc- chinno ti. - âma bhante, såyati mahiyā: Daõķakāra¤- ¤aü Mejjhāra¤¤aü Kālingāra¤¤aü Mātangāra¤¤aü sabban- taü ara¤¤aü ara¤¤abhåtaü, sabbe p' ete janapadā isãnaü manopadosena khayaü gatā ti. - Yadi mahārāja tesaü manopadosena susamiddhā janapadā ucchijjanti, api nu kho tesaü manopasādena ki¤ci nibbatteyyāti. - âma bhante ti. - Tena hi mahārāja Sāmo kumāro tiõõaü balavantānaü cetopasādena nibbatto: isinimmito devanim- mito pu¤¤animmito ti evam-etaü mahārāja dhārehi. Tayo 'me mahārāja devaputtā Sakkena devānam-indena āyācitaü kulaü uppannā, katame tayo: Sāmo kumāro, Mahāpanādo, Kusarājā, tayo p' ete bodhisattā ti. - Su- niddiņņhā bhante Nāgasena gabbhāvakkanti, sukathitaü kāraõaü, andhakāro āloko kato, jaņā vijaņitā, nicchuddhā parappavādā, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: {Pa¤c' eva} dāni ânanda vassasatāni saddhammo ņhassatãti. Puna ca parinibbānasamaye Subhaddena paribbājakena pa¤haü puņņhena Bhagavatā bhaõitaü: Ime ca Subhadda bhik- khå sammā vihareyyuü, asu¤¤o loko arahantehi as- sāti; asesavacanam-etaü, nissesavacanam-etaü, nippa- riyāyavacanam-etaü. Yadi bhante Nāgasena Tathā- gatena bhaõitaü: Pa¤c' eva dāni ânanda vassasatāni saddhammo ņhassatãti, tena hi: asu¤¤o loko arahantehi \<-------------------------------------------------------------------------- 3 uppattanta- A. 16 āyācitā ACM. 19 andhakāre AC. 19 nicchuddā A, nicchedā M. >/ #<[page 131]># %< 131>% assāti yaü vacanaü taü micchā. Yadi Tathāgatena bhaõitaü: asu¤¤o loko arahantehi assāti, tena hi: Pa¤c' eva dāni ânanda vassasatāni saddhammo ņhassaņãti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho, gaha- nato pi gahanataro,balavato pi balavataro, gaõņhito pi gaõņhitaro, so tavānuppatto, tattha te ¤āõabalavipphāraü dassehi, makaro viya sāgarabbhantaragato ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Pa¤c' eva dāni ânanda vassasatāni saddhammo ņhassatãti. Parinb- bānasamaye ca Subhaddassa paribbājakassa bhaõitaü: Ime ca Subhadda bhikkhå sammā vihareyyuü, asu¤¤o loko arahantehi assāti. Ta¤-ca pana mahārāja Bhaga- vato vacanaü nānattha¤-c' eva hoti nānābya¤jana¤-ca. Ayaü sāsanaparicchedo, ayaü paņipattiparidãpanā ti dåraü vivajjitā te ubho a¤¤ama¤¤aü. Yathā mahārāja nabhaü paņhavito dåraü vivajjitaü, nirayaü saggato dåraü vivajjitaü, kusalaü akusalato dåraü vivajjitaü, sukhaü dukkhato dåraü vivajjitaü, evam-eva kho ma- hārāja te ubho a¤¤ama¤¤aü dåraü vivajjitā. Api ca mahārāja, mā te pucchā moghā assa, rasato te saüsan- detvā kathayissāmi. Pa¤c' eva dāni ânanda vassasatāni saddhammo ņhassatãti yaü Bhagavā āha, taü khayaü paridãpayanto sesakaü paricchindi: vassasahassaü ânanda saddhammo tiņņheyya sace bhikkhuniyo na pabbajeyyuü, {pa¤c' eva} dāni ânanda vassasatāni saddhammo ņhassatãti. Api nu kho mahārāja Bhagavā evaü vadanto saddham- massa antaradhānaü vā vadeti abhisamayaü vā paņikko- satãti.- Na hi bhante ti.- Naņņhaü mahārāja pari- kittayanto sesakaü paridãpayanto paricchindi. Yathā mahārāja puriso naņņhāyiko sabbasesakaü gahetvā ja- nassa paridãpeyya: ettakaü me bhaõķaü naņņhaü, idaü \<-------------------------------------------------------------------------- 13 nānātth- B. >/ #<[page 132]># %< 132>% sesakan-ti, evam-eva kho mahārāja Bhagavā naņņhaü paridãpayanto sesakaü devamanussānaü kathesi: Pa¤c' eva dāni ânanda vassasatāni saddhammo ņhassatãti. Yaü pana mahārāja Bhagavatā bhaõitaü: Pa¤c' eva dāni ânanda vassasatāni saddhammo ņhassatãti, sāsanaparic- chedo eso; yaü pana parinibbānasamaye Subhaddassa paribbājakassa samaõe parikittayanto āha: Ime ca Su- bhadda bhikkhå sammā vihareyyuü, asu¤¤o loko ara- hantehi assāti, paņipattiparidãpanā esā. Tvaü pana taü pariccheda¤-ca paridãpana¤-ca ekarasaü karosi. Yadi pana te chando ekarasaü katvā kathayissāmi, sādhukaü suõohi manasikarohi avimanamānaso. Idha mahārāja taëāko bhaveyya navasalilasampuõõo samukham-uttariyamāno paricchinno parivaņumakato, apariyādiõõe yeva tasmiü taëāke udakåpari mahā- megho aparāparaü anuppabandhanto abhivasseyya, api nu kho mahārāja tasmiü taëāke udakaü parikkhayaü pariyādānaü gaccheyyāti. - Na hi bhante ti. - Kena kāraõena mahārājāti. - Meghassa bhante anuppaban- dhanatāyāti. - Evam-eva kho mahārāja Jinasāsanavara- saddhamma-taëāko ācārasãlaguõavattapaņipatti-vimalana- vasalilasampuõõo uttariyamāno bhavaggam-abhibhavitvā ņhito. Yadi tattha Buddhaputtā ācārasãlaguõavattapaņi- patti-meghavassaü aparāparaü anuppabandhāpeyyuü abhivassāpeyyuü, evam-idaü Jinasāsanavara-saddhamma- taëāko ciraü dãgham-addhānaü tiņņheyya, arahantehi ca loko asu¤¤o bhaveyya. Imam-atthaü Bhagavatā san- dhāya bhāsitaü: Ime ca Subhadda bhikkhå sammā viha- reyyuü, asu¤¤o loko arahantehi assāti. Idha pana mahārāja mahatimahāaggikkhandhe jala- māne aparāparaü sukkha-tiõa-kaņņha-gomayāni upasaü- hareyyuü, api nu kho so mahārāja aggikkhandho nibbā- \<-------------------------------------------------------------------------- 7 samaõo ABC. 14 sammukham- ABC. 20 -bandhattāyāti AC, -ban- dhatāyāti BM. >/ #<[page 133]># %< 133>% yeyyāti. - Na hi bhante, bhiyyo bhiyyo so aggikkhandho jaleyya, bhiyyo bhiyyo pabhāseyyāti. - Evam-eva kho mahārāja dasasahassimhi lokadhātuyā Jinasāsanavaraü ācārasãlaguõavattapaņipattiyā jalati pabhāsati. Yadi pana mahārāja taduttariü Buddhaputtā pa¤cahi padhāniyangehi samannāgatā satatam-appamattā padaheyyuü, tãsu sik- khāsu chandajātā sikkheyyuü, cāritta¤-ca vāritta¤-ca sãlaü samattaü paripåreyyuü, evam-idaü Jinasāsana- varaü bhiyyo bhiyyo ciraü dãgham-addhānaü tiņņheyya, asu¤¤o loko arahantehi assāti imam-atthaü Bhagavatā sandhāya bhāsitaü: Ime ca Subhadda bhikkhå sammā vihareyyuü, asu¤¤o loko arahantehi assāti. Idha pana mahārāja siniddha-sama-sumajjita-sappa- bhāsa-vimalādāsaü saõhasukhuma-gerukacuõõena aparā- paraü majjeyyuü, api nu kho mahārāja tasmiü ādāse mala-kaddama-rajojallaü jāyeyyāti. - Na hi bhante, a¤¤adatthu vimalataraü yeva bhaveyyāti.-Evam-eva kho mahārāja Jinasāsanavaraü pakatinimmalaü byapa- gata-kilesamalarajojallaü; yadi taü Buddhaputtā ācāra- sãla-guõa-vattapaņipatti-sallekhadhutaguõena Jinasāsana- varaü sallikheyyuü, evam-idaü Jinasāsanavaraü ciraü dãgham-addhānaü tiņņheyya asu¤¤o ca loko arahantehi assāti imam-atthaü Bhagavatā sandhāya bhāsitaü: Ime ca Subhadda bhikkhå sammā vihareyyuü, asu¤¤o loko arahantehi assāti. Paņipattimålakaü mahārāja Satthusā- sanaü paņipattisārakaü, paņipattiyā anantarahitāya tiņ- ņhatãti. Bhante Nāgasena, saddhammantaradhānan-ti yaü vadesi, katamaü taü saddhammantaradhānan-ti. - Tãõ' imāni mahārāja sāsanantaradhānāni, katamāni tãõi: adhi- gamantaradhānaü, paņipattantaradhānaü, lingantaradhā- \<-------------------------------------------------------------------------- 2 obhāseyyāti B. 8 samatthaü CM, sattaü Aa, satataü Ab; sãlasamattaü B. 19 -gatamalakilesarajo- all. 20 -dhåta- C. 31 paņipattiantara- CM. >/ #<[page 134]># %< 134>% naü. Adhigame mahārāja antarahite suppaņipannassāpi dhammābhisamayo na hoti, paņipattiyā antarahitāya sik- khāpadapa¤¤atti antaradhāyati, lingaü yeva tiņņhati, linge antarahite paveõupacchedo hoti. Imāni kho mahārāja tãõi antaradhānānãti. - Suvi¤¤āpito bhante Nāgasena pa¤ho gambhãro uttānãkato, gaõņhi bhinno, naņņhā parap- pavādā bhaggā nippabhā katā, tvaü gaõivaravasabham- āsajjāti. Bhante Nāgasena, Tathāgato sabbaü akusalaü jhā- petvā sabba¤¤utaü patto, udāhu sāvasese akusale sab- ba¤¤utaü patto ti. - Sabbaü mahārāja akusalaü jhā- petvā Bhagavā sabba¤¤utaü patto, na-tthi Bhagavato se- sakaü akusalan-ti. - Kim-pana bhante dukkhā vedanā Tathāgatassa kāye uppannapubbā ti. - âma mahārāja, Rājagahe Bhagavato pādo sakalikāya khato, lohitapak- khandikābādho uppanno, kāye abhisanne Jãvakena vireko kārito, vātābādhe uppanne upaņņhākena therena uõhoda- kaü pariyiņņhan-ti. - Yadi bhante Nāgasena Tathā- gato sabbaü akusalaü jhāpetvā sabba¤¤utaü patto, tena hi: Bhagavato pādo sakalikāya khato lohitapak- khandikā ca ābādho uppanno ti yaü vacanaü taü mic- chā. Yadi Tathāgatassa pādo sakalikāya khato lohita- pakkhandikā ca ābādho uppanno, tena hi: Tathāgato sabbaü akusalaü jhāpetvā sabba¤¤utaü patto ti tam-pi vacanaü micchā, na-tthi bhante vinā kammena veda- yitaü, sabban-taü vedayitaü kammamålakaü, kammen' eva vediyati. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Na hi mahārāja sabban-taü vedayitaü kammamå- lakaü. Aņņhahi mahārāja kāraõehi vedayitāni uppajjanti, yehi kāraõehi puthusattā vedanā vediyanti, katamehi aņ- ņhahi: vātasamuņņhānāni pi kho mahārāja idh' ekaccāni \<-------------------------------------------------------------------------- >/ #<[page 135]># %< 135>% vedayitāni uppajjanti, pittasamuņņhānāni pi kho mahārāja -pe-semhasamuņņhānāni pi kho mahārāja-pe- sannipātikāni pi kho mahārāja-pe-utupariõāmajāni pi kho mahārāja-pe-visamaparihārajāni pi kho mahārāja-pe-opakkamikāni pi kho mahārāja-pe -kammavipākajāni pi kho mahārāja idh' ekaccāni ve- dayitāni uppajjanti. Imehi kho mahārāja aņņhahi kāraõehi puthusattā vedanā vediyanti. Tattha ye te satte kam- maü vibhādati te ime sattā kāraõaü paņibāhanti, tesaü taü vacanaü micchā ti. - Bhante Nāgasena, ya¤-ca vātikaü ya¤-ca pittikaü ya¤-ca semhikaü ya¤-ca san- nipātikaü ya¤-ca utupariõāmajaü ya¤-ca visamapari- hārajaü ya¤-ca opakkamikaü, sabbe te kammasamuņ- ņhānā yeva, kammen' eva te sabbe sambhavantãti. - Yadi mahārāja te pi sabbe kammasamuņņhānā va ābādhā bhaveyyuü, na tesaü koņņhāsato lakkhaõāni bhaveyyuü. Vāto kho mahārāja kuppamāno dasavidhena kuppati: sãtena uõhena jighacchāya pipāsāya atibhuttena ņhānena padhānena ādhāvanena upakkamena kammavipākena; tatra ye te nava vidhā, na te atãte na anāgate, vattamānake bhave uppajjanti, tasmā na vattabbā: kammasambhavā sabbā vedanā ti. Pittaü mahārāja kuppamānaü tividhena kuppati: sãtena uõhena visamabhojanena. Semhaü ma- hārāja kuppamānaü tividhena kuppati: sãtena uõhena annapānena. Yo ca mahārāja vāto ya¤-ca pittaü ya¤-ca semhaü tehi tehi kopehi kuppitvā missãhutvā sakaü sa- kaü vedanaü ākaķķhati. Utupariõāmajā mahārāja vedanā utupariõāmena uppajjati, visamaparihārajā vedanā visama- parihārena uppajjati, opakkamikā mahārāja vedanā atthi kiriyā atthi kammavipākā, kammavipākajā vedanā pubbe katena kammena uppajjati. Iti kho mahārāja appaü kammavipākajaü, bahutaraü avasesaü. Tattha bālā: \<-------------------------------------------------------------------------- 9 vibādhati M, vikhādati A. 15 te sabbe pi A. 18 jiga- AaBC. >/ #<[page 136]># %< 136>% sabbaü kammavipākajaü yevāti aņidhāvanti, taü kammaü na sakkā vinā Buddha¤āõena vavatthānaü kātuü. Yaü pana mahārāja Bhagavato pādo sakalikāya khato, taü vedayitaü n' eva vātasamuņņhānaü na pitta- samuņņhānaü na semhasamuņņhānaü na sannipātikaü na utupariõāmajaü na visamaparihārajaü na kammavipāka- jaü, opakkamikaü yeva. Devadatto hi mahārāja bahåni jātisatasahassāni Tathāgate āghātaü bandhi. So tena āghātena mahatiü garuü silaü gahetvā: matthake pātes- sāmãti mu¤ci. Ath' a¤¤e dve selā āgantvā taü silaü Tathāgataü asampattaü yeva sampaņicchiüsu, tāyaü pa- hārena papaņikā bhijjitvā Bhagavato pāde patitvā ruhiraü uppādesi. Kammavipākato vā mahārāja Bhagavato esā vedaõā nibbattā kiriyato vā, tat' uddhaü na-tth' a¤¤ā vedanā. Yathā mahārāja khettaduņņhatāya vā bãjaü na sambhavati bãjaduņņhatāya vā, evam-eva kho mahārāja kammavipākato vā Bhagavato esā vedanā nibbattā kiri- yato vā, tat' uddhaü na-tth' a¤¤ā vedanā. Yathā vā pana mahārāja koņņhaduņņhatāya vā bhojanaü visamaü pariõamati āhāraduņņhatāya vā, evam-eva kho mahārāja kammavipākato vā Bhagavato esā vedanā nibbattā kiri- yato vā, tat' uddhaü na-tth' a¤¤ā vedanā. Api ca mahārāja na-tthi Bhagavato kammavipākajā vedanā, na-tthi visamaparihārajā vedanā, avasesehi sa- muņņhānehi Bhagavato vedanā uppajjati. Tāya ca pana vedanāya na sakkā Bhagavantaü jãvitā voropetuü. Ni- patanti mahārāja imasmiü catumahābhåtike kāye iņņhā- niņņhā subhāsubhā vedanā. Idha mahārāja ākāse khitto leķķu mahāpaņhaviyā nipatati, api nu kho so mahārāja leķķu pubbe katena mahāpaņhaviyā nipatatãti. - Na hi bhante, na-tthi so bhante hetu mahāpaņhaviyā yeva he- tunā mahāpaņhavã kusalākusalaü vipākaü paņisaüvedeyya, \<-------------------------------------------------------------------------- 11 tāsaü all. 14 taduddhaü M throughout. 29 leõķu B throughout. >/ #<[page 137]># %< 137>% paccuppannena bhante akammakena hetunā so leķķu ma- hāpaņhaviyaü nipatatãti. - Yathā mahārāja mahāpaņhavã evaü Tathāgato daņņhabbo, yathā leķķu pubbe akatena mahāpaņhaviyaü nipatati evam-eva kho mahārāja Ta- thāgatassa pubbe akatena sā sakalikā pāde nipatitā. Idha pana mahārāja manussā mahāpaņhaviü bhindanti ca khaõanti ca; api nu kho te mahārāja manussā pubbe katena mahāpaņhaviü bhindanti ca khaõanti cāti. - Na hi bhante ti. - Evam-eva kho mahārāja yā sā sakalikā Bhagavato pāde nipatitā na sā sakalikā pubbe katena Bhagavato pāde nipatitā. Yo pi mahārāja Bhagavato lohitapakkhandikābādho uppanno so pi ābādho na pubbe katena uppanno, sannipātiken' eva uppanno. Ye keci mahārāja Bhagavato kāyikā ābādhā uppannā na te kam- mābhinibbattā, channaü etesaü samuņņhānānaü a¤¤ata- rato nibbattā. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena Saüyuttanikāyavarala¤cake Moliyasãvake veyyākaraõe: Pittasamuņņhānāni pi kho Sãvaka idh' ekac- cāni vedayitāni uppajjanti; sāmam-pi kho etaü Sãvaka veditabbaü yathā pittasamuņņhānāni pi idh' ekaccāni ve- dayitāni uppajjanti, lokassa pi kho etaü Sãvaka sacca- sammataü yathā pittasamuņņhānāni pi idh'ekaccāni ve- dayitāni uppajjanti. Tatra Sãvaka ye te samaõabrāh- maõā evaüvādino evaüdiņņhino : yaü ki¤cāyaü purisa- puggalo paņisaüvedeti sukhaü vā dukkhaü vā adukkha- masukhaü vā sabban-taü pubbe katahetåti, ya¤-ca sāma¤-¤ātaü ta¤-ca atidhāvanti,ya¤-ca loke sacca- sammataü ta¤-ca atidhāvanti, tasmā tesaü samaõa- brāhmaõānaü micchā ti vadāmi. Semhasamuņņhānāni pi kho Sãvaka idh' ekaccāni vedayitāni uppajjanti, vātasa- muņņhānāni pi kho Sãvaka - sannipātikāni pi kho Sãvaka - utupariõāmajāni pi kho Sãvaka - visamaparihārajāni \<-------------------------------------------------------------------------- 17 saüyuttake nik- AbBCM; -la¤camoliya- B. 21 uppajjantãti ABC throughout. >/ #<[page 138]># %< 138>% pi kho Sãvaka - opakkamikāni pi kho Sãvaka-kam- mavipākajāni pi kho Sãvaka idh' ekaccāni vedayitāni uppaj- janti; sāmam-pi kho etaü Sãvaka veditabbaü yathā kamma- vipākajāni pi idh' ekaccāni vedayitāni uppajjanti, lokassa pi kho etaü Sãvaka saccasammataü yathā kammavipā- kajāni pi idh' ekaccāni vedayitāni uppajjanti. Tatra Sãvaka ye te samaõabrāhmaõā evaüvādino evaüdiņņhino: yaü ki¤cāyaü purisapuggalo paņisaüvedeti sukhaü vā dukkhaü vā adukkhamasukhaü vā sabban-taü pubbe katahetåti, ya¤-ca sāma¤-¤ātaü ta¤-ca atidhāvanti, ya¤-ca loke saccasammataü ta¤-ca atidhāvanti, tasmā tesaü samaõabrāhmaõānaü micchā ti vadāmãti. Iti pi mahārāja na sabbā vedanā kammavipākajā. Sabbaü mahārāja akusalaü jhāpetvā Bhagavā sabba¤¤utaü patto ti evam-etaü dhārehãti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, tumhe bhaõatha: yaü ki¤ci kara- õãyaü Tathāgatassa sabban-taü bodhiyā yeva måle pa- riniņņhitaü, na-tthi Tathāgatassa uttariü karaõãyam ka- tassa vā paticayo ti. Ida¤-ca temāsaü paņisallāõaü dissati. Yadi bhante Nāgasena yaü ki¤ci karaõãyaü Tathāgatassa sabban-taü bodhiyā yeva måle pariniņņhi- taü, na-tthi Tathāgatassa uttariü karaõãyam katassa vā paticayo; tena hi: temāsaü paņisallãno ti yaü vacanaü taü micchā. Yadi temāsaü paņisallãno, tena hi: yaü ki¤ci karaõãyaü Tathāgatassa sabban-taü bodhiyā yeva måle pariniņņhitan-ti tam-pi vacanaü micchā. Na-tthi katakaraõãyassa paņisallāõaü, sakaraõãyass' eva paņi- \<-------------------------------------------------------------------------- 15 dhārayāhãti B. 20 paņicayo M throughout; paricayo A three times, B once, C throughout. 20 paņisallānaü A seven times, B once, CM through- out except once or twice; patisallāõaü A twice. 24 patisallãno B twice. >/ #<[page 139]># %< 139>% sallāõaü. Yathā nāma āitass' eva bhesajjena kara- õãyaü hoti, abyādhitassa kiü bhesajjena, chātass' eva bhojanena karaõãyaü hoti, achātassa kiü bhojanena; evam-eva kho bhante Nāgasena na-tthi katakaraõãyassa paņisallāõaü, sakaraõãyass' eva paņisallāõaü. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Yaü ki¤ci mahārāja karaõãyaü Tathāgatassa sabban- taü bodhiyā yeva måle pariniņņhitaü, na-tthi Tathāga- tassa uttariü karaõãyaü katassa vā paticayo. Bhagavā ca temāsaü paņisallãno. Paņisallāõaü kho mahārāja ba- huguõaü, sabbe pi tathāgatā paņisallãyitvā sabba¤¤utaü pattā, taü te sukataguõam-anussarantā paņisallāõaü se- vanti. Yathā mahārāja puriso ra¤¤o santikā laddhavaro paņiladdhasabhogo taü sukataguõam-anussaranto aparā- paraü ra¤¤o upaņņhānaü eti, evam-eva kho mahārāja sabbe pi tathāgatā paņisallãyitvā sabba¤¤utaü pattā, taü te sukataguõam-anussarantā paņisallāõaü sevanti. Yathā vā pana mahārāja puriso āturo dukkhito bāëhagilāno bhi- sakkam-upasevitvā sotthim-anuppatto taü sukataguõam- anussaranto aparāparaü bhisakkam-upasevati, evam-eva kho mahārāja sabbe pi tathāgatā paņisallãyitvā sabba¤- ¤utaü pattā, taü te sukataguõam-anussarantā paņisallā- õaü sevanti. Aņņhavãsati kho pan' ime mahārāja paņisallāõaguõā ye guõe samanupassantā tathāgatā paņisallāõaü sevanti, katame aņņhavãsati: idha mahārāja paņisallāõaü paņisallã- yamānaü rakkhati, āyuü vaķķheti, balaü deti, vajjaü pidahati, ayasam-apaneti, yasam-upaneti, aratiü vino- deti, ratim-upadahati, bhayam-apaneti, vesārajjaü ka- roti, kosajjam-apaneti, viriyam-abhijaneti, rāgam-apaneti, dosam-apaneti, moham-apaneti, mānaü nihanti, vitakkaü bha¤jati, cittaü ekaggaü karoti, mānasaü snehayati, \<-------------------------------------------------------------------------- 14 -ddhābhogo Aa. 16 patis- B. 25 samanussarantā B, anussarantā M. >/ #<[page 140]># %< 140>% hāsaü janeti, garukaü karoti, lābham-uppādayati, na- massiyaü karoti, pãtiü pāpeti, pāmojjaü karoti, sankhā- rānaü sabhāvaü dassayati, bhavapaņisandhiü ugghāņeti, sabbasāma¤¤aü deti. Ime kho mahārāja aņņhavãsati pa- ņisallāõaguõā ye guõe samanupassantā tathāgatā paņi- sallāõaü sevanti. Api ca kho mahārāja tathāgatā san- taü sukhaü samāpattiratim-anubhavitukāmā paņisallāõaü sevanti pariyositasankappā. Catuhi kho mahārāja kāra- õehi tathāgatā paņisallāõaü sevanti, katamehi catuhi: vihāraphāsutāya pi mahārāja tathāgatā paņisallāõaü se- vanti, anavajjaguõabahulatāya pi tathāgatā paņisallāõaü sevanti, asesāriyavãthito pi tathāgatā paņisallāõaü se- vanti, sabbabuddhānaü thuta-thomita-vaõõita-pasatthato pi tathāgatā paņisallāõaü sevanti. Imehi kho mahārāja catuhi kāraõehi tathāgatā paņisallāõaü sevanti. Iti kho mahārāja paņisallāõaü sevanti, na sakaraõãyatāya, na katassa [vā] paticayāya, atha kho guõavisesadassāvitāya tathāgatā paņisallāõaü sevantãti.- Sādhu bhante Nā- gasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Tathāgatassa kho ânanda cattāro iddhipādā bhāvitā ba- hulãkatā yānikatā vatthukatā anuņņhitā paricitā susamā- raddhā; ākankhamāno ânanda Tathāgato kappaü vā tiņņheyya kappāvasesaü vā ti. Puna ca bhaõitaü: Ito tiõõaü māsānaü accayena Tathāgato parinibbāyissatãti. Yadi bhante Nāgasena Bhagavatā bhaõitaü: Tathāgatassa kho ânanda cattāro iddhipādā bhāvitā-pe-kappā- vasesaü vā ti, tena hi temāsaparicchedo micchā. Yadi Tathāgatena bhaõitaü: Ito tiõõaü māsānaü accayena \<-------------------------------------------------------------------------- 5 samanussarantā M. 6kho om. AC. >/ #<[page 141]># %< 141>% Tathāgato parinibbāyissatãti, tena hi: Tathāgatassa kho ânanda cattāro iddhipādā bhāvitā-pe-kappāvase- saü vā ti tam-pi vacanaü micchā. Na-tthi tathāga- tānaü aņņhāne gajjitaü, amoghavacanā buddhā bhagavanto tathavacanā advejjhavacanā. Ayam-pi ubhatokoņiko pa¤ho gambhãro sunipuõo dunnijjhāpayo, so tavānuppatto, bhind' etaü diņņhijālaü, ekaüse ņhapaya, bhinda parappavādan-ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Tathāgatassa kho ânanda cattāro iddhipādā bhāvitā-pe-kappā- vasesaü vā ti. Temāsaparicchedo ca bhaõito. So ca pana kappo āyukappo vuccati. Na mahārāja Bhagavā attano balaü kittayamāno evam-āha, iddhibalaü pana mahārāja Bhagavā parikittayamāno evam-āha: Tathāgatassa kho ânanda cattāro iddhipādā bhāvitā-pe-kappāva- sesaü vā ti. Yathā mahārāja ra¤¤o assājāniyyo bha- veyya sãghagati anilajavo, tassa rājā javabalaü parikitta- yanto sanegama-jānapada-bhaņa-balattha-brāhmaõa-gaha- patika-amaccajanamajjhe evaü vadeyya: âkankhamāno me bho ayaü hayavaro sāgarajalapariyantaü mahiü anuvicaritvā khaõena idh' āgaccheyyāti, na ca taü java- gatiü tassaü parisāyaü dasseyya, vijjati ca so javo tassa, samattho ca so khaõena sāgarajalapariyantaü ma- hiü anuvicarituü; -evam-eva kho mahārāja Bhagavā attano iddhibalaü parikittayamāno evam-āha, tam-pi tevijjānaü chaëabhi¤¤ānaü arahantānaü vimalakhãõāsa- vānaü devamanussāna¤-ca majjhe nisãditvā bhaõitaü: Tathāgatassa kho ânanda cattāro iddhipādā bhāvitā ba- hulãkatā yānikatā vatthukatā anuņņhitā paricitā susamā- raddhā; ākankhamāno ânanda Tathāgato kappaü vā tiņņheyya kappāvasesaü vā ti; vijjati ca taü mahārāja iddhibalaü Bhagavato, samattho ca Bhagavā iddhibalena kappaü vā ņhātuü kappāvasesaü va, na ca Bhagavā \<-------------------------------------------------------------------------- 7 ņņhapaya AaBC. 11 ti vuccati M. 15 -jāniyo ACM. >/ #<[page 142]># %< 142>% taü iddhibalaü tassaü parisāyaü dasseti. Anatthiko mahārāja Bhagavā sabbabhavehi, garahitā ca Tathāgatassa sabbabhavā. Bhāsitam-p' etaü mahārāja Bhagavatā: Seyyathā pi bhikkhave appamattako pi gåtho duggandho hoti, evam-eva kho ahaü bhikkhave appamattakam-pi bhavaü na vaõõemi, antamaso accharāsanghātamattam- pãti. Api nu kho mahārāja Bhagavā sabbabhavagatiyoniyo gåthasamaü disvā iddhibalaü nissāya bhavesu chanda- rāgaü kareyyāti. - Na hi bhante ti. - Tena hi ma- hārāja Bhagavā iddhibalaü parikittayamāno evaråpaü Buddhasãhanādam-abhinadãti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Paņhamo vaggo. Bhante Nāgasena, bhāsitam p' etaü Bhagavatā: Abhi¤¤āyāham-bhikkhave dhammaü desemi, no ana- bhi¤¤āyāti. Puna ca Vinayapaõõattiyā evaü bhaõitaü: âkankhamāno ânanda sangho mam' accayena khuddānu- khuddakāni sikkhāpadāni samåhanatåti. Kin-nu kho bhante Nāgasena khuddānukhuddakāni sikkhāpadāni dup- pa¤¤attāni udāhu avatthusmiü ajānitvā pa¤¤attāni, yaü Bhagavā attano accayena khuddānukhuddakāni sikkhā- padāni samåhanāpeti. Yadi bhante Nāgasena Bhagavatā bhaõitaü: Abhi¤¤āyāham-bhikkhave dhammaü desemi, no anabhi¤¤āyāti, tena hi: âkankhamāno ânanda sangho mam' accayena khuddānukhuddakāni sikkhāpadāni samå- hanatåti yaü vacanaü taü micchā. Yadi Tathāgatena \<-------------------------------------------------------------------------- 16 puna ca paraü ABa. 18 samåhantåti Aa throughout, B the first time. >/ #<[page 143]># %< 143>% Vinayapaõõattiyā evaü bhaõitaü: âkankhamāno ânanda sangho mam' accayena khuddānukhuddakāni sikkhāpadāni samåhanatåti, tena hi: Abhi¤¤āyāham-bhikkhave dham- maü desemi, no anabhi¤¤āyāti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho saõho sukhumo sunipuõo gambhãro sugambhãro dunnijjhāpayo, so tavānuppatto, tattha te ¤āõabalavipphāraü dassehãti. Bhāsitam-p' etaü mahārāja Bhagavatā: Abhi¤¤ā- yāham-bhikkhave dhammaü desemi, no anabhi¤¤āyāti. Vinayapaõõattiyā pi evaü bhaõitaü: âkankhamāno ânanda sangho mam' accayena khuddānukhuddakāni sik- khāpadāni samåhanatåti. Taü pana mahārāja Tathā- gato bhikkhå vãmaüsamāno āha: ukkalissanti nu kho mama sāvakā mayā vissajjāpiyamānā mam' accayena khuddānukhuddakāni sikkhāpadāni udāhu ādiyissantãti. Yathā mahārāja cakkavattirājā putte evaü vadeyya: ayaü kho tātā mahājanapado sabbadisāsu sāgarapariyanto, duk- karo tātā tāvatakena balena dhāretuü, etha tumhe tātā mam' accayena paccante paccante dese pajahathāti; api nu kho te mahārāja kumārā pitu accayena hatthagate janapade sabbe te paccante paccante dese mu¤ceyyun-ti. - Na hi bhante, rājāno bhante luddhatarā, kumārā rajja- lobhena taduttariü diguõa-tiguõaü janapadaü parikaķ- ķheyyuü, kim-pana te hatthagataü janapadaü mu¤- ceyyun-ti. - Evam-eva kho mahārāja Tathāgato bhik- khå vãmaüsamāno evam-āha: âkankhamāno ânanda sangho mam' accayena khuddānukhuddakāni sikkhāpadāni samåhanatåti. Dukkhaparimuttiyā mahārāja Buddhaputtā dhammalobhena a¤¤am-pi uttariü diyaķķhaü sikkhā- padasataü gopeyyuü, kim-pana pakatipa¤¤attaü sikkhā- padaü mu¤ceyyun-ti. Bhante Nāgasena, yaü Bhagavā āha: khuddānu- \<-------------------------------------------------------------------------- 13 bhikkhu all. 13 ukkamissanti AaC. 21 hatthagataü janapadaü ABC. >/ #<[page 144]># %< 144>% khuddakāni sikkhāpadānãti, etthāyaü jano sammåëho vi- matijāto adhikato saüsayapakkhanno: katamāni tāni khuddakāni sikkhāpadāni, katamāni anukhuddakāni sik- khāpadānãti. Dukkaņaü mahārāja khuddakaü sikkhā- padaü, dubbhāsitaü anukhuddakaü sikkhāpadaü, imāni dve khuddānukhuddakāni sikkhāpadāni. Pubbakehi pi mahārāja mahāttherehi ettha vimati uppāditā, tehi pi ekajjhaü na kato Dhammasaõņhitipariyāye Bhagavatā eso pa¤ho upadiņņho ti. - Ciranikkhittaü bhante Nāgasena Jinarahassaü ajj' etarahi loke vivaņaü pākaņaü katan-ti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Na-tth' ânanda Tathāgatassa dhammesu ācariyamuņņhãti. Puna ca therena Mālunkyāputtena pa¤haü puņņho na byākāsi. Eso kho bhante Nāgasena pa¤ho dvayanto ekantanissito bhavissati ajānanena vā guyhakaranena vā. Yadi bhante Nāgasena Bhagavatā bhaõitaü: na-tth' ânanda Tathāgatassa dhammesu ācariyamuņņhãti, tena hi therassa Mālunkyāputtassa ajānantena na byākataü. Yadi jānantena na byākataü, tena hi atthi Tathāgatassa dhammesu ācariyamuņņhi. Ayam-pi abhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Na-tth' ânanda Tathāgatassa dhammesu ācariyamuņņhãti. Abyā- kato ca therena Mālunkyāputtena pucchito pa¤ho, ta¤-ca pana na ajānanena na guyhakaraõena. Cattār' imāni mahārāja pa¤habyākaraõāni, katamāni cattāri: ekaüsa- byākaraõãyo pa¤ho, vibhajja byākaraõãyo pa¤ho, paņi- pucchābyākaraõãyo pa¤ho, ņhapanãyo pa¤ho. Katamo ca mahārāja ekaüsabyākaraõãyo pa¤ho: råpaü aniccan-ti \<-------------------------------------------------------------------------- 2 -pakkhanto all. 25 ajānantena all. 28 ņhap. pa¤ho ti all. >/ #<[page 145]># %< 145>% ekaüsabyākaraõãyo pa¤ho, vedanā aniccā ti, sa¤¤ā aniccā ti, sankhārā aniccā ti, vi¤¤āõaü aniccan-ti ekaüsa- byākaraõãyo pa¤ho; ayaü ekaüsabyākaraõãyo pa¤ho. Katamo vibhajja byākaraõãyo pa¤ho: aniccaü pana rå- pan-ti vibhajja byākaraõãyo pa¤ho, aniccā pana vedanā ti, aniccā pana sa¤¤ā ti, aniccā pana sankhārā ti, anic- caü pana vi¤¤āõan-ti vibhajjabyākaraõãyo pa¤ho; ayaü vibhajja byākaraõãyo pa¤ho. Katamo paņipucchābyākara- õãyo pa¤ho: kin-nu kho cakkhunā sabbaü vijānātãti, ayaü paņipucchābyākaraõãyo pa¤ho. Katamo ņhapanãyo pa¤ho: sassato loko ti ņhapanãyo pa¤ho, asassato loko ti, antavā loko ti, anantavā loko ti, antavā ca anantavā ca loko ti, n' ev' antavā nānantavā loko ti, taü jãvaü taü sarãran-ti, a¤¤aü jãvaü a¤¤aü sarãran-ti, hoti tathāgato param-maraõā ti, na hoti tathāgato param- maraõā ti, hoti ca na ca hoti tathāgato param-maraõā ti, n' eva hoti na na hoti tathāgato param-maraõā ti ņha- panãyo pa¤ho; ayaü ņhapanãyo pa¤ho. Bhagavā ma- hārāja therassa Mālunkyāputtassa taü ņhapanãyaü pa¤- haü na byākāsi. So pana pa¤ho kinkāraõā ņhapanãyo: na tassa dãpanāya hetu vā kāraõaü vā atthi, tasmā so pa¤ho ņhapanãyo, na-tthi buddhānaü bhagavantānaü akāraõam-ahetukaü giram-udãraõan-ti.- Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Sabbe tasanti daõķassa, sabbe bhāyanti maccuno ti. Puna ca bhaõitaü: Arahā sabbabhayam-atikkanto ti. Kin-nu kho bhante Nāgasena arahā daõķabhayā \<-------------------------------------------------------------------------- 16 hoti ca na ca hoti ca C, hoti ca na hoti ca ABM. >/ #<[page 146]># %< 146>% tasati, niraye vā nerayikā sattā jalitā kaņhitā tattā san- tattā tamhā jalitaggijālakā mahānirayā cavamānā maccuno bhāyanti. Yadi bhante Nāgasena Bhagavatā bhaõitam: Sabbe tasanti daõķassa, sabbe bhāyanti maccuno ti, tena hi: Arahā sabbabhayam-atikkanto ti yaü vacanaü taü micchā. Yadi Bhagavatā bhaõitaü: Arahā sabbabha- yam-atikkanto ti, tena hi: Sabbe tasanti daõķassa, sabbe bhāyanti maccuno ti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. N' etaü mahārāja vacanaü Bhagavatā arahante upādāya bhaõitaü: Sabbe tasanti daõķassa, sabbe bhā- yanti maccuno ti, ņhapito arahā tasmiü vatthusmiü, sa- måhato bhayahetu arahato; ye te mahārāja sattā sa- kilesā yesa¤-ca adhimattā attānudiņņhi ye ca sukhaduk- khesu unnatāvanatā, te upādāya Bhagavatā bhaõitaü: Sabbe tasanti daõķassa, sabbe bhāyanti maccuno ti. Arahato mahārāja sabbagati upacchinnā, yoni viddhaü- sitā, paņisandhi upahatā, bhaggā phāså, samåhatā sabba- bhavālayā, samucchinnā sabbasankhārā, hataü kusalā- kusalaü, vihatā avijjā, abãjaü vi¤¤āõaü kataü, daķķhā sabbakilesā, atiyattā lokadhammā, tasmā arahā na san- tasati sabbabhayehi. Idha mahārāja ra¤¤o cattāro ma- hāmattā bhaveyyuü, anurattā laddhayasā vissāsikā, ņha pitā mahati issariye ņhāne, atha rājā kismici karaõãye samuppanne yāvatā sakavijite sabbajanassa āõāpeyya: sabbe va me baliü karontu, sādhetha tumhe cattāro ma- hāmattā taü karaõãyan-ti; api nu kho mahārāja tesaü catunnaü mahāmattānaü balibhayā santāso uppajjeyyāti. - Na hi bhante ti. - Kena kāraõena mahārājāti.- ōhapitā te bhante ra¤¤ā uttame ņhāne, na-tthi tesaü bali, samatikkantabalino te, avasese upādāya ra¤¤ā \<-------------------------------------------------------------------------- 3 bhāyantãti ABC. 14 sakkilesā AC. 18 phāsu B, pathāsu AC, pathā M. 31 samatikkantābalino all except Aa. >/ #<[page 147]># %< 147>% āõāpitaü: sabbe va me baliü karontåti.-Evam-eva Kho mahārāja n' etaü vacanaü Bhagavatā arahante upā- dāya bhaõitaü, ņhapito arahā tasmiü vatthusmiü, sa- måhato bhayahetu arahato; ye te mahārāja sattā sakilesā yesa¤-ca adhimattā attānudiņņhi ye ca sukhadukkhesu unnatāvanatā, te upādāya Bhagavatā bhaõitaü: Sabbe tasanti daõķassa, sabbe bhāyanti maccuno ti. Tasmā arahā na tasati sabbabhayehãti. N' etaü bhante Nāgasena vacanaü sāvasesaü, nira- vasesavacanam-etaü: sabbe ti, tattha me uttariü kāra- õaü bråhi taü vacanaü patiņņhāpetun-ti. - Idha ma- hārāja gāme gāmasāmiko āõāpakaü āõāpeyya: ehi bho āõāpaka, yāvatā gāme gāmikā te sabbe sãghaü mama santike sannipātehãti; so: sādhu sāmãti sampaņicchitvā gāmamajjhe ņhatvā tikkhattuü saddam-anussāveyya: yāvatā gāme gāmikā te sabbe sãghasãghaü sāmino santike sannipatantåti; tato te gāmikā āõāpakassa vacanena tu- ritaturitā sannipatitvā gāmasāmikassa ārocenti: sanni- patitā sāmi sabbe gāmikā, yan-te karaõãyaü taü karo- hãti. Iti so mahārāja gāmasāmiko kuņipurise sannipātento sabbe gāmike āõāpeti, te ca āõattā na sabbe sannipatanti, kuņipurisā yeva sannipatanti, ettakā yeva me gāmikā ti gāmasāmiko ca tathā sampaņicchati; a¤¤e bahutarā anā- gatā, itthi-purisā dāsi-dāsā bhatakā kammakarā gāmikā gilānā go-mahisā aj-eëakā supāõā, ye anāgatā sabbe te agaõitā, kuņipurise yeva upādāya āõāpitattā: sabbe san- nipatantåti. Evam-eva kho mahārāja n' etaü vacanaü Bhagavatā arahante upādāya bhaõitaü, ņhapito arahā tasmiü vatthusmiü, samåhato bhayahetu arahato; ye te mahārāja sattā sakilesā yesa¤-ca adhimattā attānudiņņhi ye ca sukhadukkhesu unnatāvanatā, te upādāya Bhaga- vatā bhaõitaü: Sabbe tasanti daõķassa, sabbe bhāyanti \<-------------------------------------------------------------------------- 4 sakkilesā AC. 16 sãghaü sãghaü C (singhaü singhaü M throughout). 25 suvānā M. 30 sakkilesā Ab. >/ #<[page 148]># %< 148>% maccuno ti. Tasmā arahā na tasati sabbabhayehi. Atthi mahārāja sāvasesaü vacanaü sāvaseso attho, atthi sāva- sesaü vacanaü niravaseso attho, atthi niravasesaü va- canaü sāvaseso attho, atthi niravasesaü vacanaü nira- vaseso attho, tena tena attho sampaņicchitabbo. Pa¤ca- vidhena mahārāja attho sampaņicchitabbo, āhaccapadena kho mahārāja, rasena, ācariyavaüsatāya, adhippāyā, kāra- õuttariyatāya. Ettha hi: āhaccapadan-ti suttaü adhip- petaü, raso ti suttānulomaü, ācariyavaüso ti ācariyavādo, adhippāyo ti attano mati, kāraõuttariyatā ti imehi catuhi samentaü kāraõaü. Imehi kho mahārāja pa¤cahi kāra- õehi attho sampaņicchitabbo. Evam-eso pa¤ho suvinic- chito hotãti. Hotu bhante Nāgasena, tathā taü sampaņicchāmi, ņhapito hotu arahā tasmiü vatthusmiü, tasantu avasesā sattā. Niraye pana nerayikā sattā, dukkhā tippā kaņukā vedanā vediyamānā, jalitapajjalita-sabbangapaccangā ruõ- õa-kāru¤¤a-kandita-paridevita-lālappita-mukhā asayha- tibba-dukkhābhibhåtā attāõā asaraõā asaraõãbhåtā anap- pasokāturā antima-pacchima-gatikā ekantasokaparāyanā, uõha-tikhiõa-caõķa-khara-tapana-tejavantā bhãmabhaya- janaka-nināda-mahāsaddā saüsibbita-chabbidha-jālāmālā- kulā samantā satayojanānupharaõaccivegā kadariyā ta- panā mahānirayā cavamānā maccuno bhāyantãti.- âma mahārājāti.- Nanu bhante Nāgasena nirayo ekanta- dukkhavedaniyo, kissa pana te nerayikā sattā ekanta- dukkhavedaniyā nirayā cavamānā maccuno bhāyanti, kissa niraye ramantãti.- Na te mahārāja nerayikā sattā niraye ramanti, muccitukāmā va te nirayā; maraõass' eso ma- hārāja ānubhāvo yena tesaü santāso uppajjatãti.- Etaü kho bhante Nāgasena na saddahissāmi yaü muccitukāmānaü \<-------------------------------------------------------------------------- 6.8 āhaccapād- AB. 7 -vaüsatā all. 19 -ādhibhåtā B. 22 -ninnāda- M. 22 saüsãvita- BC, saüvisita- M. 22 -mālāsamākulā A. 23 -õācci- ABC. 23 kadariya B, -yaü CM. 26 27 -vedanãy- C. 29 ca te AM. 31 na om. ABC. >/ #<[page 149]># %< 149>% cutiyā santāso uppajjati; hāsaniyaü bhante Nāgasena taü ņhānaü yaü te patthitaü labhanti. Kāraõena maü sa¤¤āpehãti. Maraõan-ti kho mahārāja etaü adiņņhasaccānaü tā- saniyaü ņhānaü, etthāyaü jano tasati ca ubbijjati ca. Yo ca mahārāja kaõhasappassa bhāyati so maraõassa bhāyanto kaõhasappassa bhāyati, yo ca hatthissa bhāyati- pe-sãhassa byagghassa dãpissa acchassa taracchassa mahisassa gavayassa aggissa udakassa khāõukassa kaõņa- kassa bhāyati, yo ca sattiyā bhāyati so maraõassa bhāyanto sattiyā bhāyati. Maraõass' eso mahārāja sarasabhāvatejo, tassa sarasabhāvatejena sakilesā sattā maraõassa tasanti bhāyanti, muccitukāmā pi mahārāja nerayikā sattā ma- raõassa tasanti bhāyanti. Idha mahārāja purisassa kāye medogaõņhi uppajjeyya, so tena rogena dukkhito upad- davā parimuccitukāmo bhisakkaü sallakattaü āmantā- peyya, tassa so bhisakko sallakatto sampaņicchitvā tassa rogassa uddharaõāya upakaraõaü upaņņhāpeyya: sattha- kaü tikhiõaü kareyya, dahanasalākā aggimhi pakkhi- peyya, khāralavaõaü nisadāya piüsāpeyya; api nu kho mahārāja tassa āturassa tikhiõasatthakacchedanena ya- makasalākādahanen khāraloõappavesanena tāso uppaj- jeyyāti. - âma bhante ti. - Iti mahārāja tassa ātu- rassa rogā muccitukāmassāpi vedanābhayā santāso up- pajjati, evam-eva kho mahārāja nirayā muccitukāmānam-pi nerayikānaü sattānaü maraõabhayā santāso uppajjati. Idha mahārāja puriso issarāparādhiko baddho sankhalika- bandhanena gabbhe pakkhitto parimuccitukāmo assa, tam-enaü so issaro mocetukāmo pakkosāpeyya; api nu kho mahārāja tassa issarāparādhikassa purisassa: kata- \<-------------------------------------------------------------------------- 1 uppajjatãti ABC. 1 hāsanãyaü A. 5 tāsanãyaü AC; -niyaņņhānaü BM 7.10 ca om. ABC. 9 gavassa AB. 9 khāõussa B; khānukaõņakassa AaC. 11 maraõassa so AbC, so maraõassa kho M. 20 sāgaralavaõaü B. 26 uppajjatãti ABM. 29 tamena ABC. >/ #<[page 150]># %< 150>% doso ahan-ti jānantassa issaradassanena sanņāso uppaj- jeyyāti. - âma bhante ti. - Iti mahārāja tassa issarā- parādhikassa purisassa muccitukāmassāpi issarabhayā santāso uppajjati, evam-eva kho mahārāja nirayā mucci- tukāmānam-pi nerayikānaü sattānaü maraõabhayā san- tāso uppajjatãti. - Aparam-pi bhante uttariü kāraõaü bråhi yenāhaü kāraõena okappeyyan-ti. - Idha ma- hārāja puriso daņņhavisena āsãvisena daņņho bhaveyya, so tena visavikārena pateyya uppateyya, vaņņeyya pa- vaņņeyya, ath' a¤¤ataro puriso balavantena mantapadena taü daņņhavisaü āsãvisaü ānetvā taü daņņhavisaü paccā- camāpeyya; api nu kho mahārāja tassa visagatassa puri- sassa tasmiü daņņhavise sappe sotthihetu upagacchante santāso uppajjeyyāti. - âma bhante ti. - Iti mahārāja tathāråpe ahimhi sotthihetu pi upagacchante tassa san- tāso uppajjati, evam-eva kho mahārāja nirayā parimuc- citukāmānam-pi nerayikānaü sattānaü maraõabhayā santāso uppajjati. Aniņņhaü mahārāja sabbasattānaü maraõaü, tasmā nerayikā sattā nirayā parimuccitukāmā pi maccuno bhāyantãti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Na antalikkhe, na samuddamajjhe, na pabbatānaü vivaraü pavissa, na vijjatã so jagatippadeso yattha-ņņhito mu¤ceyya Maccupāsā ti. Puna Bhagavatā parittā ca uddiņņhā, seyyathãdaü: Ratanasuttaü Khandhaparittaü Moraparittaü Dhajagga- \<-------------------------------------------------------------------------- 5 parimuccitu- AC. 9 upapateyya B. 12 paccāvamāpeyya A (pacchācak- (khāpeyya. M). 13 upavajante B. 26 mu¤ceyya pāpakammā maccupāsā B comp. Dh. v. 127). >/ #<[page 151]># %< 151>% parittaü âņānāņiyaparittaü Angulimālaparittaü. Yadi bhante Nāgasena ākāsagato pi samuddamajjhagato pi pāsāda-kuņi-leõa-guhā-pabbhāra-darã-bila-vivara-pabba- tantaragato pi na muccati Maccupāsā, tena hi paritta- kammaü micchā. Yadi parittakaraõena Maccupāsā pari- mutti bhavati, tena hi: Na antalikkhe-pe-Maccu- pāsā ti tam-pi vacanaü micchā. Ayam-pi ubhato- koņiko pa¤ho gaõņhito pi gaõņhitaro tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Na antalikkhe, na samuddamajjhe, na pabbatānaü vivaraü pavissa, na vijjatã so jagatippadeso yattha-ņņhito mu¤ceyya Maccupāsā ti. Parittā ca Bhagavatā uddiņņhā. Ta¤-ca pana sāvase- sāyukassa vayasampannassa apetakammāvaraõassa, na- tthi mahārāja khãõāyukassa ņhitiyā kiriyā vā upakkamo vā. Yathā mahārāja matassa rukkhassa sukkhassa koëā- passa nisnehassa uparuddhajãvitassa gatāyusankhārassa kumbhasahassena pi udake ākirante allattaü vā pallavita- haritabhāvo vā na bhaveyya, evam-eva kho mahārāja bhesajjaparittakammena na-tthi khãõāyukassa ņhitiyā kiriyā vā upakkamo vā. Yāni tāni mahārāja mahiyā osadhāni bhesajjāni tāni pi khãõāyukassa akiccakarāni bhavanti, sāvasesāyukaü mahārāja vayasampannaü ape- takammāvaraõaü parittaü rakkhati gopeti, tass' atthāya Bhagavatā parittā uddiņņhā. Yathā mahārāja kassako paripakke dha¤¤e mate sassanāëe udakappavesaü vāreyya, yaü pana sassaü taruõaü meghasannibhaü vayasam- pannaü taü udakavaķķhiyā vaķķhati, evam-eva kho mahārāja khãõāyukassa bhesajjaparittakiriyā ņhapitā \<-------------------------------------------------------------------------- 1 âņānāņiyasuttaü AaM. 26 tadatthāya A. >/ #<[page 152]># %< 152>% paņikkhittā, ye pana te manussā sāvasesāyukā vayasam- pannā tesaü atthāya parittabhesajjāni bhaõitāni, te pa- rittabhesajjehi vaķķhantãti. Yadi bhante Nāgasena khãõāyuko marati sāvasesā- yuko jãvati, tena hi parittabhesajjāni niratthakāni hontãti. -Diņņhapubbo pana tayā mahārāja koci rogo bhesajjehi patinivattito ti. - âma bhante, anekasatāni diņņhānãti. - Tena hi mahārāja: parittabhesajjakiriyā niratthikā ti yaü vacanaü taü micchā bhavatãti. - Dissanti bhante Nāgasena vejjānaü upakkame bhesajjapānānulepā, tena tesaü upakkamena rogo patinivattatãti. - Parittāni pi mahārāja pavattayamānānaü saddo såyati, jivhā sukkhati, hadayaü byāvaņņati, kaõņho ākurati; tena tesaü pat- tena sabbabyādhayo våpasamanti, sabbā ãtiyo apagac- chanti. Diņņhapubbo pana tayā mahārāja koci ahinā daņņho mantapadena visaü pāņiyamāno visaü cikkhas- santo uddham-adho ācamayamāno ti. - âma bhante, ajj' etarahi pi taü loke vattatãti. - Tena hi mahārāja: parittabhesajjakiriyā niratthikā ti yaü vacanaü taü micchā bhavati. Kataparittaü hi mahārāja purisaü ķa- situkāmo ahi na ķasati, vivaņaü mukhaü pidahati, corā- naü ukkhittalaguëam-pi na sambhavati, te laguëaü mu¤citvā pemaü karonti, kupito pi hatthināgo samā- gantvā uparamati, pajjalitamahāaggikkhandho pi upa- gantvā nibbāyati, visaü halāhalam-pi khāyitaü agadaü sampajjati āhāratthaü vā pharati, vadhakā hantukāmā upagantvā dāsabhåtā sampajjanti, akkanto pi pāso na saüvarati. Sutapubbaü pana tayā mahārāja morassa kataparittassa satta vassasatāni luddako nāsakkhi pāsaü upanetuü, akataparittassa taü yeva divasaü pāsaü upa- \<-------------------------------------------------------------------------- 10 upakkama ABaC. 13 āturati AaM. 14 våpasamenti all. 15 apagac- chantãti ABC. 16 pātiyamāno M, pāviy- B. 17 chikkhassanto C, jik- AaB, cchik- Ma, jjhik- Mb 28 saücarati AaM. >/ #<[page 153]># %< 153>% nesãti. - âma bhante, såyati, abbhuggato so saddo sadevake loke ti. - Tena hi mahārāja: parittabhesajja- kiriyā niratthikā ti yaü vacanaü taü micchā bhavati. Sutapubbaü pana tayā mahārāja: dānavo bhariyaü pari- rakkhanto samugge pakkhipitvā gilitvā kucchinā pari- harati, ath' eko vijjādharo tassa dānavassa mukhena pavisitvā tāya saddhiü abhiramati, yadā so dānavo a¤- ¤āsi atha samuggaü vamitvā vivari, saha samugge vivaņe vijjādharo yenakāmaü pakkamãti. - âma bhante, såyati, abbhuggato so pi saddo sadevake loke ti. - Nanu so mahārāja vijjādharo parittabalena gahaõā mutto ti. - âma bhante ti. - Tena hi mahārāja atthi parittabalaü. Sutapubbaü tayā mahārāja: aparo vijjādharo Bārāõasi- ra¤¤o antepure mahesiyā saddhiü sampaduņņho gahaõaü patto samāno khaõena adassanaü gato mantabalenāti. - âma bhante, såyatãti - Nanu so mahārāja vijjādharo parittabalena gahaõā mutto ti. - âma bhante ti. - Tena hi mahārāja atthi parittabalan-ti. Bhante Nāgasena, kiü sabbe yeva parittaü rakkhatãti. - Ekacce mahārāja rakkhati, ekacce na rakkhatãti. - Tena hi bhante Nāgasena parittaü na sabbatthikan-ti. - Api nu kho mahārāja bhojanaü sabbesaü jãvitaü rakkhatãti. - Ekacce bhante rakkhati, ekacce na rak- khatãti. - Kinkāraõā ti. - Yato bhante ekacce taü yeva bhojanaü atibhu¤jitvā visåcikāya marantãti. - Tena hi mahārāja bhojanaü na sabbesaü jãvitaü rakkhatãti. - Dvãhi bhante Nāgasena kāraõehi bhojanaü jãvitaü harati: atibhuttena vā usmādubbalatāya vā; āyudadaü bhante Nāgasena bhojanaü durupacārena jãvitaü haratãti. -Evam-eva kho mahārāja parittaü ekacce rakkhati, ekacce na rakkhati. Tãhi mahārāja kāraõehi parittaü na \<-------------------------------------------------------------------------- 3 bhavatãti ABC. 9 pakkāmãti M. 12 parittabalanti all. 13 pana tayā C. 14 antopure BCb. 19 kiü om. AB. 25 abhibhu¤jitvā B. >/ #<[page 154]># %< 154>% rakkhati: kammāvaraõena, kilesāvaraõena, asaddahana- tāya. Sattānurakkhanaü mahārāja parittaü attanā ka- tena ārakkhaü jahati. Yathā mahārāja mātā puttaü kucchigataü poseti hitena upacārena janeti, janayitvā asuci-mala-singhāõikam-apanetvā uttamavarasugandhaü upalimpati, pare akkosante vā paharante vā ākampita- hadayā ākaķķhitvā sāmino upaneti, yadi pana tassā putto aparaddho hoti velātivatto atha naü sā daõķa-muggara- jāõu-muņņhãhi hanati potheti; api nu kho mahārāja tassa mātā labhati ākaķķhana-parikaķķhanaü gāhaü sāmino upanayanaü kātun-ti. - Na hi bhante ti. - Kena kā- raõena mahārājāti. - Attano bhante aparādhenāti.- Evam-eva kho mahārāja sattānaü ārakkhaü parittaü attano aparādhena va¤jhaü karotãti. - Sādhu bhante Nāgasena, suvinicchito pa¤ho,gahanaü agahanaü kataü, andhakāro āloko kato, viniveņhitaü diņņhijālaü, tvaü gaõivarapavaram-āsajjāti. Bhante Nāgasena, tumhe bhaõatha: lābhã Tathāgato cãvara-piõķapāta-senāsana-gilānapaccayabhesajja-parik- khārānan-ti. Puna ca: Tathāgato Pa¤casālaü brāhma- õagāmaü piõķāya pavisitvā ki¤cid-eva alabhitvā yathā- dhotena pattena nikkhanto ti. Yadi bhante Nāgasena Tathāgato lābhã cãvara-piõķapāta-senāsana-gilānapaccaya- bhesajja-parikkhārānaü, tena hi: Pa¤casālaü brāhmaõa- gāmaü piõķāya pavisitvā ki¤cid-eva alabhitvā yathā- dhotena pattena nikkhanto ti yaü vacanaü taü micchā. Yadi Pa¤casālaü brāhmaõagāmaü piõķāya pavisitvā ki¤cid-eva alabhitvā yathādhotena pattena nikkhanto, tena hi: lābhã Tathāgato cãvara-piõķapāta-senāsana-gi- \<-------------------------------------------------------------------------- 6 akampita- AbB. 9 hanti Aa. 9 poņheti B. 14 vajjhaü all except Aa 16 andhakāre AB. 20 puna ca paraü A. >/ #<[page 155]># %< 155>% lānapaccayabhesajja-parikkhārānan-ti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho sumahanto dun- nibbedho tavānuppatto, so tayā nibbāhitabbo ti. Lābhã mahārāja Tathāgato cãvara-piõķapāta-senā- sana-gilānapaccayabhesajja-parikkhārānaü. Pa¤casā- la¤-ca brāhmaõagāmaü piõķāya pavisitvā ki¤cid-eva alabhitvā yathādhotena pattena nikkhanto. Ta¤-ca pana Mārassa pāpimato kāraõā ti. - Tena hi bhante Nā- gasena Bhagavato gaõanapathaü vãtivattakappe abhisan- khataü kusalaü kin-ti niņņhitaü, adhunuņņhitena Mārena pāpimatā taü kusalaü balavegavihāraü kin-ti pihitaü. Tena hi bhante Nāgasena tasmiü vatthusmiü dvãsu ņhā- nesu upavādo āgacchati: kusalato pi akusalaü balava- taraü hoti, Buddhabalato pi Mārabalaü balavataraü hotãti. Tena hi rukkhassa målato pi aggaü bhārataraü hoti, guõasamparikiõõato pi pāpiyaü balavataü hotãti. - Na mahārāja tāvatakena kusalato pi akusalaü bala- vataraü nāma hoti Buddhabalato ca Mārabalaü balava- taraü nāma hoti. Api c' ettha kāraõaü icchitabbaü. Yathā mahārāja puriso ra¤¤o cakkavattissa madhuü vā madhupiõķikaü vā a¤¤aü vā upāyanaü abhihareyya, tam- enaü ra¤¤o dvārapālo evaü vadeyya: akālo bho ayaü ra¤¤o dassanāya, tena hi bho tava upāyanaü gahetvā sãghasãghaü paņinivatta pure tava rājā daõķaü dhāres- satãti, tato so puriso daõķabhayā tasito ubbiggo taü upāyanaü ādāya sãghasãghaü paņinivatteyya; api nu kho so mahārāja cakkavattã tāvatakena upāyanavikalamatta- kena dvārapālato dubbalataro nāma hoti, a¤¤aü vā pana ki¤ci upāyanaü na labheyyāti. - Na hi bhante, issā- pakato so bhante dvārapālo upāyanaü nivāresi, a¤¤ena pana dvārena satasahassaguõam-pi ra¤¤o upāyanaü \<-------------------------------------------------------------------------- 10 -niņņhitena AaBCb, adhunā niņņhi- M. 11 kusala AB. 22 hi bho A. 24 sãghaü sãghaü C. 27 cakkavatti all. F* >/ #<[page 156]># %< 156>% upetãti. - Evam-eva kho mahārāja issāpakato Māro pāpimā Pa¤casālake brāhmaõagahapatike anvāvisi, a¤¤āni pana anekāni devatāsatasahassāni amataü dibbaü ojaü gahetvā upagatāni: Bhagavato kāye ojaü odahissāmāti Bhagavantaü namassamānā pa¤jalikā ņhitānãti. Hotu bhante Nāgasena, sulabhā Bhagavato cattāro paccayā loke uttamapurisassa, yācito va Bhagavā deva- manussehi cattāro paccaye paribhu¤jati; api ca kho pana Mārassa yo adhippāyo so tāvatakena siddho yaü so Bhagavato bhojanassa antarāyam-akāsi. Ettha me bhante kankhā na chijjati, vimatijāto 'haü tattha saüsayapak- khanno, na me tattha mānasaü pakkhandati yaü Tathā- gatassa arahato sammāsambuddhassa sadevake loke agga- puggalavarassa kusalavarapu¤¤asambhavassa asamassa anupamassa appaņisamassa chavakaü lāmakaü parit- taü pāpam-anariyaü Māro lābhantarāyam-akāsãti.- Cattāro kho mahārāja antarāyā: adiņņhantarāyo uddissa- kaņantarāyo upakkhaņantarāyo paribhogantarāyo ti. Tattha adiņņhantarāyo nāma: anodissa adassanena abhisankha- ņaü koci antarāyaü karoti: kiü parassa dinnenāti, ayaü adiņņhantarāyo nāma. Katamo uddissakaņantarāyo: idh' ekaccaü puggalaü upadisitvā uddissa bhojanaü paņi- yattaü hoti, taü koci antarāyaü karoti, ayaü uddissa- kaņantarāyo nāma. Katamo upakkhaņantarāyo: idha yaü ki¤ci upakkhaņaü hoti appaņiggahãtaü tattha koci antarā- yaü karoti, ayaü upakkhaņantarāyo nāma. Katamo paribhogantarāyo: idha yaü ki¤ci paribhogaü tattha koci antarāyaü karoti, ayaü paribhogantarāyo nāma. Ime kho mahārāja cattāro antarāyā. Yaü pana Māro pāpimā Pa¤casālake brāhmaõagahapatike anvāvisi, taü n' eva Bhagavato paribhogaü na upakkhaņaü na uddissakaņaü, \<-------------------------------------------------------------------------- 12 -pakkhanto ACM. 16 parittakaü AC. 17 cattāro 'me mah BC (catt. to mah. M). 19 anabhisaükhaņaü BCM. 25 apaņiggahitaü BCM. >/ #<[page 157]># %< 157>% anāgataü asampattaü adassanena antarāyaü kataü; taü pana n' ekassa Bhagavato yeva, atha kho ye tena sama- yena nikkhantā abbhāgatā sabbe pi te taü divasaü bho- janaü na labhiüsu. Nāhan-taü mahārāja passāmi sa- devake loke samārake sabrahmake sassamaõabrāhmaõiyā pajāya sadevamanussāya yo tassa Bhagavato uddissaka- ņaü upakkhaņaü paribhogaü antarāyaü kareyya; sace koci issāya uddissakaņaü upakkhaņaü paribhogaü anta- rāyaü kareyya phaleyya tassa muddhā satadhā vā sa- hassadhā vā. Cattāro 'me mahārāja Tathāgatassa kenaci anāva- raõãyā guõā, katame cattāro: lābho mahārāja Bhagavato uddissakaņo upakkhaņo na sakkā kenaci antarāyaü kā- tuü, sarãrānugatā mahārāja Bhagavato byāmappabhā na sakkā kenaci antarāyaü kātuü, sabba¤¤utaü mahārāja Bhagavato ¤āõaratanaü na sakkā kenaci antarāyaü kātuü, jãvitaü mahārāja Bhagavato na sakkā kenaci anta- rāyaü kātuü. Ime kho mahārāja cattāro Tathāgatassa kenaci anāvaraõãyā guõā. Sabbe p' ete mahārāja guõā ekarasā arogā akuppā aparåpakkamā, aphusāni kiriyāni. Adassanena mahārāja Māro pāpimā nilãyitvā Pa¤casālake brāhmaõagahapatike anvāvisi. Yathā mahārāja ra¤¤o paccante dese visame adassanena nilãyitvā corā panthaü dåsenti, yadi pana rājā te core passeyya api nu kho te corā sotthiü labheyyun-ti. - Na hi bhante, pharasunā phālāpeyya satadhā vā sahassadhā vā ti. - Evam-eva kho mahārāja adassanena Māro pāpimā nilãyitvā Pa¤ca- sālake brāhmaõagahapatike anvāvisi. Yathā vā pana mahārāja itthã sapatikā adassanena nilãyitvā parapurisaü sevati, evam-eva kho mahārāja adassanena Māro pāpimā nilãyitvā Pa¤casālake brāhmaõagahapatike anāvisi; yadi \<-------------------------------------------------------------------------- 9 sattadhā AC. 20 ārogā A. 26 phāëāpeyya BC. 26 sattadhā A throughout. >/ #<[page 158]># %< 158>% mahārāja itthã sāmikassa sammukhā parapurisaü sevati, api nu kho sā itthã sotthiü labheyyāti. - Na hi bhante, haneyyāpi taü bhante sāmiko, vadheyyāpi bandheyyāpi, dāsittaü vā upaneyyāti. - Evam-eva kho mahārāja adassanena Māro pāpimā nilãyitvā Pa¤casālake brāhmaõa- gahapatike anvāvisi. Yadi mahārāja Māro pāpimā Bha- gavato uddissakaņaü upakkhaņaü paribhogaü antarāyaü kareyya phaleyya tassa muddhā satadhā vā sahassadhā vā ti. - Evam-etaü bhante Nāgasena, corikāya kataü Mārena pāpimatā, nilãyitvā Māro pāpimā Pa¤casālake brāhmaõagahapatike anvāvisi. Sace so bhante Māro pā- pimā Bhagavato uddissakaņaü upakkhaņaü paribhogaü antarāyaü kareyya, muddhā vā 'ssa phaleyya satadhā vā sahassadhā vā, kāyo vā 'ssa bhusamuņņhi viya vikireyya. Sādhu bhante Nāgasena, evam-etaü, tathā sampaņic- chāmãti. Bhante Nāgasena, tumhe bhaõatha: Yo ajānanto pā- õātipataü karoti so balavataraü apu¤¤aü pasavatãti. Puna ca Bhagavatā Vinayapaõõattiyā bhaõitaü: Anāpatti ajānantassāti. Yadi bhante Nāgasena ajānitvā pāõāti- pātaü karonto balavataraü apu¤¤aü pasavati, tena hi: Anāpatti ajānantassāti yaü vacanaü taü micchā. Yadi anāpatti ajānantassa, tena hi: ajānitvā pāõātipātaü ka- ronto balavataraü apu¤¤aü pasavatãti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho duruttaro dura- tikkamo tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Yo ajānanto pāõātipātaü karoti so balavataraü apu¤¤aü pasavatãti. Puna ca Vinayapaõõattiyā pi Bhagavatā bhaõitaü: Anā- patti ajānantassāti. Tattha atthantaraü atthi, katamaü \<-------------------------------------------------------------------------- 3 -eyya pi B throughout, Ab twice. 8.18 phāleyya AbCM. 14 kireyya AaBM. 18 so ca AC. 30 tattha antaraü A, tatth' antaraü B. >/ #<[page 159]># %< 159>% atthantaraü: atthi mahārāja āpatti sa¤¤āvimokkhā, atthi āpatti no sa¤¤āvimokkhā; yā 'yaü mahārāja āpatti sa¤¤ā- vimokkhā taü āpattiü ārabbha Bhagavatā bhaõitaü: Anā- patti ajānantassāti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Tathāgatassa kho ânanda na evaü hoti: ahaü bhikkhu- sanghaü pariharissāmãti vā, mamuddesiko bhikkhusangho ti vā ti. Puna ca Metteyyassa bhagavato sabhāvaguõaü paridãpayamānena evaü bhaõitaü: So anekasahassaü bhikkhusanghaü pariharissati seyyathā pi ahaü etarahi anekasataü bhikkhusanghaü pariharāmãti. Yadi bhante Nāgasena Bhagavatā bhaõitaü: Tathāgatassa kho ânanda na evaü hoti: ahaü bhikkhusanghaü pariharāmãti vā, mamuddesiko bhikkhusangho ti vā ti, tena hi: anekasa- taü bhikkhusanghaü pariharāmãti yaü vacanaü taü micchā. Yadi Tathāgatena bhaõitaü: seyyathā pi ahaü etarahi anekasataü bhikkhusanghaü pariharāmãti, tena hi: Tathāgatassa kho ânanda na evaü hoti: ahaü bhik- khusanghaü pariharāmãti vā, mamuddesiko bhikkhusangho ti vā ti tam-pi vacanaü micchā. Ayam-pi ubhato- koņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Tathāga- tassa kho ânanda na evaü hoti: ahaü bhikkhusanghaü pariharāmãti vā, mamuddesiko bhikkhusangho ti vā ti. Metteyyassāpi bhagavato sabhāvaguõaü paridãpayamānena Bhagavatā bhaõitaü: So anekasahassaü bhikkhusanghaü pariharissati seyyathā pi ahaü etarahi anekasataü bhik- khusanghaü pariharāmãti. Etasmi¤-ca mahārāja pa¤he eko attho sāvaseso, eko attho niravaseso. Na mahārāja Tathāgato parisāya anugāmiko, parisā pana Tathāgatassa \<-------------------------------------------------------------------------- 25-29 pariharissāmãti B. >/ #<[page 160]># %< 160>% anugāmikā. Sammuti mahārāja esā: ahan-ti, mamāti, na paramattho eso. Vigataü mahārāja Tathāgatassa pemaü, vigato sineho, mayhan-ti pi Tathāgatassa gahaõaü na- tthi, upādāya pana avassayo hoti. Yathā mahārāja pa- ņhavã bhummaņņhānaü sattānaü patiņņhā hoti upassayaü hoti, paņhaviņņhā c' ete sattā, na ca mahāpaņhaviyā: mayh' ete ti apekkhā hoti; evam-eva kho mahārāja Tathāgato sabbasattānaü patiņņhā hoti upassayaü, Tathāgataņņhā c' ete sattā, na ca Tathāgatassa: mayh' ete ti apekkhā hoti. Yathā vā pana mahatimahāmegho abhivassanto tiõa- rukkha-pasu-manussānaü vuddhiü deti santatim-anu- pāleti, vuņņhåpajãvino c' ete sattā sabbe, na ca mahā- meghassa: mayh' ete ti apekkhā hoti; evam-eva kho mahārāja Tathāgato sabbasattānaü kusaladhamme janeti anupāleti, Satthåpajãvino c' ete sattā sabbe, na ca Tathā- gatassa: mayh' ete ti apekkhā hoti; taü kissa hetu: attānudiņņhiyā pahãnattā ti. - Sādhu bhante Nāgasena, sunibbeņhito pa¤ho bahuvidhehi kāraõehi, gambhãro uttānã- kato, gaõņhi bhinno, gahanaü agahanaü kataü, andha- kāro āloko kato, bhaggā parappavādā, Jinaputtānaü cakkhuü uppāditan-ti. Bhante Nāgasena, tumhe bhaõatha: Tathāgato abhej- japariso ti. Puna ca bhaõatha: Devadattena ekappa- hāraü pa¤ca bhikkhusatāni bhinnānãti. Yadi bhante Nāgasena Tathāgato abhejjapariso, tena hi: Devadattena ekappahāraü pa¤ca bhikkhusatāni bhinnānãti yaü vaca- naü taü micchā. Yadi Devadattena ekappahāraü pa¤ca \<-------------------------------------------------------------------------- 6 pathaviņņhānaü M, paņhaviyā ABC. 6 na ca mahārāja paņhaviyā AbCM. 8 tathāgatassaņņhā AbBC (tathāgataü cete M). 9 ca om. all. 15 vuņņhåpajãvino ABC. 20 andhakāre AbC. >/ #<[page 161]># %< 161>% bhikkhusatāni bhinnāni, tena hi: Tathāgato abhejjapariso ti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto gambhãro dunniveņhiyo, gaõņhito pi gaõņhitaro, etthāyaü jano āvaņo nivuto ovuto pihito pari- yonaddho, ettha tava ¤āõabalaü dassehi paravādesåti. Abhejjapariso mahārāja Tathāgato, Devadattena ca ekappahāraü pa¤ca bhikkhusatāni bhinnāni. Ta¤-ca pana bhedakassa balena, bhedake vijjamāne na-tthi mahārāja abhejjaü nāma. Bhedake sati mātā pi puttena bhijjati, putto pi mātarā bhijjati, pitā pi puttena bhijjati, putto pi pitarā bhijjati, bhātā pi bhaginiyā bhijjati, bha- ginã pi bhātarā bhijjati, sahāyo pi sahāyena bhijjati, nāvā pi nānādārusanghaņitā åmivegasampahārena bhijjati, ruk- kho pi madhukappasampannaphalo anilabalavegābhihato bhijjati, suvaõõam-pi jātivantaü lohena bhijjati. Api ca mahārāja n' eso adhippāyo vi¤¤ånaü, n' esā buddhānaü adhimutti, n' eso paõķitānaü chando: Tathāgato bhejja- pariso ti. Api c' ettha kāraõaü atthi yena kāraõena Tathā- gato vuccati abhejjapariso ti. Katamaü ettha kāraõaü: Tathāgatassa mahārāja katena ādānena vā appiyavacanena vā anatthacariyāya vā asamānattatāya vā yato kutoci cariyaü carantassa pi parisā bhinnā ti na sutapubbaü, tena kāraõena Tathāgato vuccati abhejjapariso ti. Tayā p' etaü mahārāja ¤ātabbaü: atthi ki¤ci navange Bud- dhavacane suttāgataü: iminā nāma kāraõena Bodhisat- tassa katena Tathāgatassa parisā bhinnā ti. - Na-tthi bhante, no c' etaü loke dissati no pi såyati, sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Dutiyo vaggo. \<-------------------------------------------------------------------------- 3 -veņhito AC. 4 ovuto om. BM. 13 -ghāņitā AaCb, -ghaņņitā B, (-ghaü- ņitā M). 13 -vegappahārena A. 20 adānena AaM, apadānena B. >/ #<[page 162]># %< 162>% Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Dhammo hi Vāseņņha `seņņho jane tasmiü' diņņhe c' eva dhamme abhisamparāya¤-cāti. Puna ca upāsako gihã sotāpanno pihitāpāyo diņņhippatto vi¤¤ātasāsano bhik- khuü vā sāmaõeraü vā puthujjanaü abhivādeti paccuņ- ņheti. Yadi bhante Nāgasena Bhagavatā bhaõitaü: Dhammo hi Vāseņņha `seņņho jane tasmiü' diņņhe c' eva dhamme abhisamparāya¤-cāti, tena hi: upāsako gihã so- tāpanno pihitāpāyo diņņhippatto vi¤¤ātasāsano bhikkhuü vā sāmaõeraü vā puthujjanaü abhivādeti paccuņņhetãti yaü vacanaü taü micchā. Yadi upāsako gihã sotāpanno pihitāpāyo diņņhippatto vi¤¤ātasāsano bhikkhuü vā sā- maõeraü vā puthujjanaü abhivādeti paccuņņheti, tena hi: Dhammo hi Vāseņņha `seņņho jane tasmiü' diņņhe c' eva dhamme abhisamparāya¤-cāti, tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nib- bāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Dhammo hi Vāseņņha `seņņho jane tasmiü' doņthe c' eva dhamme abhisamparāya¤-cāti. Upāsako ca gihã sotāpanno pihi- tāpāyo diņņhippatto vi¤¤ātasāsano bhikkhuü vā sāmaõe- raü vā puthujjanaü abhivādeti paccuņņheti. Tattha pana kāraõaü atthi, katamaü taü kāraõaü: vãsati kho pan' ime mahārāja samaõassa samaõakaraõā dhammā dve ca lingāni yehi samaõo abhivādana-paccuņņhāna-sammānana- påjanāraho hoti, katame vãsati samāõassa samaõakaraõā dhammā dve ca lingāni: seņņho yamo, aggo niyamo, cāro vihāro saüyamo saüvaro khanti soraccaü ekattacariyā ekattābhirati paņisallāõaü hiriottappaü viriyaü appamādo sikkhāsamādānaü uddeso paripucchā sãlādiabhirati nirā- layata sikkhāpadapāripåritā, kāsāvadhāraõaü bhaõķu- \<-------------------------------------------------------------------------- 6.22 paccuņņhetãti all. 23 taü om. C. 24 -karaõa- A throughout; -kā- raõa CM throughout 29 -sallānaü ACM. 30 sikkhāpadānaü AbCM. 31 -paripurita AaB, -paripurata Ab. >/ #<[page 163]># %< 163>% bhāvo; ime kho mahārāja vãsati samaõassa samaõakaraõā dhammā dve ca lingāni. Ete guõe bhikkhu samādāya vattati, so tesaü dhammānaü anånattā paripuõõattā sampannattā samannāgatattā asekhabhåmiü arahanta- bhåmiü okkamati, seņņhaü bhummantaraü okkamati, arahattāsannagato ti arahati upāsako sotāpanno bhikkhuü puthujjanaü abhivādetuü paccuņņhātuü. Khãõāsavehi so sāma¤¤aü upagato, na-tthi me so samayo ti arahati upāsako sotāpanno bhikkhuü puthujjanaü abhivādetuü paccuņņhātuü. Aggaparisaü so upagato, nāhan-taü ņhānaü upagato ti arahati upāsako sotāpanno bhikkhuü puthujjanaü abhivādetuü paccuņņhātuü. Labhati so Pā- timokkhuddesaü sotuü, nāhan-taü labhāmi sotun-ti arahati upāsako sotāpanno bhikkhuü puthujjanaü abhi- vādetuü paccuņņhātuü. So a¤¤e pabbājeti upasampādeti, Jinasāsanaü vaķķheti, aham-etaü na labhāmi kātun-ti arahati upāsako sotāpanno bhikkhuü puthujjanaü abhi- vādetuü paccuņņhātuü. Appamāõesu so sikkhāpadesu samattakārã, nāhaü tesu vattāmãti arahati upāsako sotā- panno bhikkhuü puthujjanaü abhivādetuü paccuņņhātuü. Upagato so samaõalingaü, Buddhādhippāye ņhito, tenā- haü lingena dåram-apagato ti arahati upāsako sotāpanno bhikkhuü puthujjanaü abhivādetuü paccuņņhātuü. `Pa- råëhakacchalomo so ana¤jita-amaõķito, 'anulittasãlagandho, ahaü pana maõķana-vibhåsanābhirato ti arahati upāsako sotāpanno bhikkhuü puthujjanaü abhivādetuü paccuņ- ņhātuü. Api ca mahārāja: ye te vãsati samaõakaraõā dhammā dve ca lingāni sabbe p' ete dhammā bhikkhussa saüvijjanti, so yeva te dhamme dhāreti a¤¤e pi tattha sikkhāpeti, so me āgamo sikkhāpana¤-ca na-tthãti ara- hati upāsako sotāpanno bhikkhuü puthujjanaü abhivādetuü \<-------------------------------------------------------------------------- 5 arahattabhåmiü CM. 6 -sannāgato CM. 19 samanta- Aa (Ab?) C, sa- mattā- B; -kāri all. >/ #<[page 164]># %< 164>% paccuņņhātuü. Api ca yathā mahārāja rājakumāro puro- hitassa santike vijjaü adhãyati khattadhammaü sikkhati, so aparena samayena abhisitto ācariyaü abhivādeti pac- cuņņheti: sikkhāpako me ayan-ti; evam-eva kho ma- hārāja: sikkhāpako vaüsadharo ti arahati upāsako sotā- panno bhikkhuü puthujjanaü abhivādetuü paccuņņhātuü. Api ca mahārāja iminā p' etaü pariyāyena jānāhi bhik- khubhåmiyā mahantataü asamavipulabhāvaü: yadi ma- hārāja upāsako sotāpanno arahattaü sacchikaroti, dve va tassa gatiyo bhavanti, ana¤¤ā: tasmiü yeva divase pari- nibbāyeyya vā bhikkhubhāvaü vā upagaccheyya; acalā hi sā mahārāja pabbajjā mahatã accuggatā, yad-idaü bhikkhubhåmãti. - Ĩāõagato bhante Nāgasena pa¤ho sunibbeņhito balavatā atibuddhinā tayā, na-y-imaü pa¤- haü samattho a¤¤o evaü viniveņhetuü a¤¤atra tavā- disena buddhimatā ti. Bhante Nāgasena, tumhe bhaõatha: Tathāgato sab- basattānaü ahitam-apanetvā hitam-upadahatãti. Puna ca bhaõatha: Aggikkhandhåpame dhammapariyāye bha¤- ¤amāne saņņhimattānaü bhikkhånaü uõhalohitaü mukhato uggatan-ti. Aggikkhandhåpamaü bhante dhammapari- yāyaü desentena Tathāgatena saņņhimattānaü bhikkhå- naü hitam-apanetvā ahitam-upadahitaü. Yadi bhante Nāgasena Tathāgato sabbasattānaü ahitam-apanetvā hitam-upadahati, tena hi: Aggikkhandhåpame dhamma- pariyāye bha¤¤amāne saņņhimattānaü bhikkhånaü uõ- halohitaü mukhato uggatan-ti yaü vacanaü taü micchā. Yadi Aggikkhandhåpame dhammapariyāye bha¤¤amāne saņņhimattānaü bhikkhånaü uõhalohitaü mukhato uggataü, \<-------------------------------------------------------------------------- 1 api ca om. AaM. 23 upadahatitaü BC, -dahati M. 29 uggataü hoti A. >/ #<[page 165]># %< 165>% tena hi: Tathāgato sabbasattānaü ahitam-apanetvā hi- tam-upadahatãti tam-pi vacanaü micchā. Ayam pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Tathāgato mahārāja sabbasattānaü ahitam-apanetvā hitam-upadahati. Aggikkhandhåpame ca dhammapari- yāye bha¤¤amāne saņņhimattānaü bhikkhånaü uõhalo- hitaü mukhato uggataü. Ta¤-ca pana na Tathāgatassa katena, tesaü yeva attano katenāti. - Yadi bhante Nāgasena Tathāgato Aggikkhandhåpamaü dhammapari- yāyaü na bhāseyya, api nu tesaü uõhalohitaü mukhato uggaccheyyāti. - Na hi mahārāja, micchā paņipannānaü tesaü Bhagavato dhammapariyāyaü sutvā pariëāho kāye uppajji, tena tesaü pariëāhena uõhalohitaü mukhato uggatan-ti. - Tena hi bhante Nāgasena Tathāgatass' eva katena tesaü uõhalohitaü mukhato uggataü, Tathā- gato yeva tattha adhikāro tesaü nāsanāya. Yathā nāma bhante Nāgasena ahi vammãkaü paviseyya, ath' a¤¤ataro paüsukāmo puriso vammãkaü bhinditvā paüsuü hareyya, tassa paüsuharaõena vammãkassa susiraü pidaheyya, atha tatth' eva so assāsaü alabhamāno mareyya; nanu so bhante ahi tassa purisassa katena maraõam-patto ti. - âma mahārājāti. - Evam-eva kho bhante Nāgasena Tathāgato yeva tattha adhikāro tesaü nāsanāyāti. - Tathāgato mahārāja dhammaü desayamāno anunaya- paņighaü na karoti, anunaya-paņighavippamutto dham- maü deseti, evaü dhamme desiyamāne ye tattha sammā paņipannā te bujjhanti, ye pana micchā paņipannā te patanti. Yathā mahārāja purisassa ambaü va jambuü vā madhukaü vā cālayamānassa yāni tattha phalāni sārāni daëhabandhanāni tāni tatth' eva accutāni tiņņhanti, yāni pana tattha phalāni påtivaõņamålāni dubbalabandhanāni \<-------------------------------------------------------------------------- 7 na om. ABC. 12 mahārāja tesam AB. 17 vammik- CM throughout. 20 tatth' eva ahi assāsaü M. >/ #<[page 166]># %< 166>% tāni patanti; evam-eva kho mahārāja Tathāgato dham- maü desayamāno anunaya-paņighaü na karoti, anunaya- paņighavippamutto dhammaü deseti, evaü dhamme de- siyamāne ye tattha sammā paņipannā te bujjhanti; ye pana micchā paņipannā te patanti. Yathā vā pana ma- hārāja kassako dha¤¤aü ropetukāmo khettaü kasati, tassa kasantassa anekasatasahassāni tiõāni maranti; evam- eva kho mahārāja Tathāgato paripakkamānase satte bodhento anunaya-paņighavippamutto dhammaü deseti, evaü dhamme desiyamāne ye tattha sammā paņipannā te bujjhanti, ye pana micchā paņipannā te tiõāni viya ma- ranti. Yathā vā pana mahārāja manussā rasahetu yante ucchuü pãëayanti, tesaü ucchuü pãëayamānānaü ye tat- tha yantamukhagatā kimayo te pã0liyanti; evam-eva kho mahārāja Tathāgato paripakkamānase satte bodhento dhammayantam-abhipãëayati, ye tattha micchā paņipannā te kimã viya marantãti. - Nanu bhante Nāgasena te bhikkhå tāya dhammadesanāya patitā ti. - Api nu kho mahārāja tacchako rukkhaü rakkhanto ujukaü parisud- dhaü karotãti. - Na hi bhante, vajjanãyaü bhante apa- netvā evam-idaü tacchako rukkhaü ujukaü parisuddhaü karotãti. - Evam-eva kho mahārāja Tathāgato parisaü rakkhanto na sakkoti bodhaneyye satte bodhetuü, micchā paņipanne pana satte apanetvā evam-ete bodhaneyye satte bodheti. Attakatena pana te mahārāja micchā paņipannā patanti. Yathā mahārāja kadalã veëu assatarã attajena ha¤¤ati, evam-eva kho mahārāja ye te micchā paņipannā te attakatena ha¤¤anti patanti. Yathā ma- hārāja corā attakatena cakkhuppāņanaü sålāropanaü sãsacchedanaü pāpuõanti, evam-eva kho mahārāja ye te micchā paņipannā te attakatena ha¤¤anti Jinasāsanā pa- \<-------------------------------------------------------------------------- 12 yantena A. 14 pãëayanti ABC. 17 kimayo A. 24 evameva te M, evameva kho te BbC. 27 ha¤¤anti A. 28 patanti om. M. >/ #<[page 167]># %< 167>% tanti. Yesaü mahārāja saņņhimattānaü bhikkhånaü uõ- halohitaü mukhato uggataü tesaü taü n' eva Bhagavato katena na paresaü katena, atha kho attano yeva katena. Yathā mahārāja puriso sabbajanassa amataü dadeyya, te taü amataü asitvā arogā dãghāyukā sabbãtito pari- mucceyyuü, ath' a¤¤ataro puriso durupacārena taü asitvā maraõaü pāpuõeyya; api nu kho so mahārāja amatadā- yako puriso tatonidānaü ki¤ci apu¤¤aü āpajjeyyāti.- Na hi bhante ti. - Evam-eva kho mahārāja Tathāgato dasasahassimhi lokadhātuyā devamanussānaü amataü dhammadānaü deti, ye te sattā bhabbā te dhammā- matena bujjhanti, ye pana te sattā abhabbā te dhammā- matena ha¤¤anti patanti. Bhojanaü mahārāja sabba- sattānaü jãvitaü rakkhati, tam-ekacce bhu¤jitvā visåci- kāya maranti, api nu kho so mahārāja bhojanadāyako puriso tatonidānaü ki¤ci apu¤¤aü āpajjeyyāti.- Na hi bhante ti.- Evam-eva kho mahārāja Tathāgato dasasa- hassimhi lokadhātuyā devamanussānaü amataü dhamma- dānaü deti, ye te sattā bhabbā te dhammāmatena buj- jhanti, ye pana te sattā abhabbā te dhammāmatena ha¤- ¤anti patantãti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Tathāgatena: Kāyena saüvaro sādhu, sādhu vācāya saüvaro, manasā saüvaro sādhu, sādhu sabbattha saüvaro ti. Puna ca Tathāgato catunnaü parisānaü majjhe ni- sãditvā purato devamanussānaü Selassa brāhmaõassa kosohitaü vatthaguyhaü dassesi. Yadi bhante Nāgasena \<-------------------------------------------------------------------------- 5 ārogā C. 6 duråpa- all. 13 patanti om. M. >/ #<[page 168]># %< 168>% Bhagavatā bhaõitaü: Kāyena saüvaro sādhåti, tena hi: Selassa brāhmaõassa kosohitaü vatthaguyhaü dassesãti yaü vacanaü taü micchā. Yadi Selassa brāhmaõassa kosohitaü vatthaguyhaü dassesi, tena hi: Kāyena saü- varo sādhåti tam-pi vacanaü micchā. Ayam-pi ubha- tokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Kāyena saüvaro sādhåti. Selassa ca brāhmaõassa kosohitaü vatthaguyhaü dassitaü. Yassa kho mahārāja Tathā- gate kankhā uppannā tassa bodhanatthāya Bhagavā id- dhiyā tappaņibhāgaü kāyaü dasseti, so yeva taü pāņi- hāriyaü passatãti. - Ko pan' etaü bhante Nāgasena saddahissati yaü parisagato eko yeva taü guyhaü pas- sati, avasesā tatth' eva santā na passanti. Ingha me tvaü tattha kāraõaü upadisa, kāraõena maü sa¤¤āpehãti. - Diņņhapubbo pana tayā mahārāja koci byādhito puriso parikiõõo ¤ātimittehãti. - âma bhante ti. - Api nu kho mahārāja parisā passat' etaü vedanaü yāya so pu- riso vedanāya vediyatãti. - Na hi bhante, attanā yeva so bhante puriso vediyatãti. - Evam-eva kho mahārāja yass' eva Tathāgate kankhā uppannā tass' eva Tathāgato bo- dhanāya iddhiyā tappaņibhāgaü kāyaü dasseti, so yeva taü pāņihāriyaü passati. Yathā vā pana mahārāja ka¤- cid-eva purisaü bhåto āviseyya, api nu kho sā mahārāja parisā passati taü bhåtagāhan-ti. - Na hi bhante, so yeva āturo tassa bhåtassa āgamanaü passatãti. - Evam- eva kho mahārāja yass' eva Tathāgate kankhā uppannā so yeva taü pāņihāriyaü passatãti. - Dukkaraü bhante Nāgasena Bhagavatā kataü yaü ekassa pi adassanãyaü taü dassentenāti. - Na mahārāja Bhagavā guyhaü \<-------------------------------------------------------------------------- 11 dassesi AaM. 14 passantãti all. 18 kho sā mah. AC. 20 bhante om. AaB. 24 ki¤cideva ACM, kocideva B. 24 sā om. B. 29 ekassāpi B. >/ #<[page 169]># %< 169>% dassesi, iddhiyā pana chāyaü dassesãti. - Chāyāya pi bhante diņņhāya diņņhaü yeva hoti guyhaü yaü disvā niņņhaü gato ti. - Dukkara¤-cāpi mahārāja Tathāgato karoti bodhaneyye satte bodhetuü. Yadi mahārāja Ta- thāgato kiriyaü kiriyaü hāpeyya, bodhaneyyā sattā na bujjheyyuü; yasmā ca kho mahārāja yoga¤¤å Tathāgato bodhaneyye bodhetuü, tasmā Tathāgato yena yena yogena bodhaneyyā bujjhanti tena tena yogena bodhaneyye bo- dheti. Yathā mahārāja bhisakko sallakatto yena yena bhesajjena āturo arogo hoti tena tena bhesajjena āturaü upasaīkamati: vamanãyaü vameti, virecanãyaü vireceti, anulepanãyaü anulimpeti, anuvāsanãyaü anuvāseti; evam- eva kho mahārāja Tathāgato yena yena yogena bodha- neyyā sattā bujjhanti tena tena yogena bodheti. Yathā vā pana mahārāja itthã måëhagabbhā bhisakkassa adassa- nãyaü guyhaü dasseti, evam-eva kho mahārāja Tathāgato bodhaneyye bodhetuü adassanãyaü guyhaü iddhiyā chā- yaü dassesi. Na-tthi mahārāja adassanãyo nāma okāso puggalaü upādāya. Yadi mahārāja kaci Bhagavato ha- dayaü disvā bujjheyya, tassa pi Bhagavā yogena hadayaü dasseyya. Yoga¤¤å mahārāja Tathāgato desanākusalo. Nanu mahārāja Tathāgato therassa Nandassa adhimuttiü jānitvā taü devabhavanaü netvā devaka¤¤āyo dassesi: iminā 'yaü kulaputto bujjhissatãti, tena ca so kulaputto bujjhi. Iti kho mahārāja Tathāgato anekapariyāyena su- bhanimittaü hãëento garahanto jigucchanto tassa bodha- nahetu kakuņapādiniyo accharāyo dassesi. Evam-pi Ta- thāgato yoga¤¤å desanākusalo. Puna ca paraü mahārāja Tathāgato therassa Cullapanthakassa bhātarā nikkaķķhi- tassa dukkhitassa dummanassa upagantvā sukhumaü coëakhaõķaü adāsi: iminā 'yaü kulaputto bujjhissatãti, \<-------------------------------------------------------------------------- 3 niņņhāgato B, niņņhagato M. 5 kiriyaü once AaM. 10 ārogo C. 12 anulimpati A, anulepati B. 20 tassāpi B. 27 kapotapād- M. >/ #<[page 170]># %< 170>% so ca kulaputto tena kāraõena Jinasāsane vasãbhāvaü pāpuõi. Evam-pi Tathāgato yoga¤¤å desanākusalo. Puna ca paraü mahārāja Tathāgato brāhmaõassa Mo- gharājassa yāvatatiyaü pa¤haü puņņho na byākāsi: evam-imassa kulaputtassa māno upasamissati, mānå- pasamā abhisamayo bhavissatãti, tena ca tassa kulaput- tassa māno upasami, mānåpasamā so brāhmaõo chasu abhi¤¤āsu vasãbhāvaü pāpuõi. Evam-pi Tathāgato yo- ga¤¤å desanākusalo ti. - Sādhu bhante Nāgasena, su- nibbeņhito pa¤ho bahuvidhehi kāraõehi, gahanaü aga- hanaü kataü, andhakāro āloko kato, gaõņhi bhinno, bhaggā parappavādā, Jinaputtānaü cakkhuü tayā uppā- ditaü, nippaņibhānā titthiyā, tvaü gaõivarapavaraü āsajjāti. Bhante Nāgasena, bhāsitam-p' etaü therena Sā- riputtena Dhammasenāpatinā: Parisuddhavacãsamācāro āvuso Tathāgato, na-tthi Tathāgatassa vacãduccaritaü yaü Tathāgato rakkheyya: mā me idaü paro a¤¤āsãti. Puna ca Tathāgato therassa Sudinnassa Kalandaputtassa aparādhe pārājikaü pa¤¤āpento pharusāhi vācāhi mogha- purisavādena samudācari, tena ca so thero moghapurisa- vādena garuttāsena tāsito vippaņisārã nāsakkhi ariyamag- gaü paņivijihituü. Yadi bhante Nāgasena parisuddha- vacãsamācaro Tathāgatho, na-tthi Tathāgatassa vacã- duccaritaü, tena hi: Tathāgatena therassa Sudinnassa Kalandaputtassa aparādhe moghapurisavādena samudā- ciõõan-ti yaü vacanaü taü micchā. Yadi Bhagavatā therassa Sudinnassa Kalandaputtassa aparādhe mogha- \<-------------------------------------------------------------------------- 11 andhakāre AbC. 11 bhinnā M. 12 cakkhu B. 22 rudhitāsena M, garuddhittāsena Ab, garadhinattāsenā C; the passage wanting in B. 25 tathāgato M, ne (sic) C, om. A; the passage wanting in B. >/ #<[page 171]># %< 171>% purisavādena samudāciõõaü, tena hi: parisuddhavacã- samācāro Tathāgato, na-tthi Tathāgatassa vacãduccari- tan-ti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja therena Sāriputtena Dhammasenāpatinā: Parisuddhavacãsamācāro āvuso Ta- thāgato, na-tthi Tathāgatassa vacãduccaritaü yaü Ta- thāgato rakkheyya: mā me idaü paro a¤¤āsãti. âyas- mato ca Sudinnassa Kalandaputtassa aparādhe pārājikaü pa¤¤āpentena Bhagavatā moghapurisavādena samudāciõ- õaü. Ta¤-ca pana na duņņhacittena, asārambhena yā- thāvalakkhaõena. Ki¤-ca tattha yāthāvalakkhaõaü. Yassa mahārāja puggalassa imasmiü attabhāve catusaccābhi- samayo na hoti, tassa purisattanaü moghaü, a¤¤aü kayi- ramānaü a¤¤ena sambhavati, tena vuccati moghapuriso ti. Iti pi mahārāja Bhagavatā āyasmato Sudinnassa Ka- landaputtassa sabhāvavacanena samudāciõõaü, no abhå- tavādenāti.-Sabhāvam-pi bhante Nāgasena yo akko- santo bhaõati, tassa mayaü kahāpaõaü daõķaü dhārema, aparādho yeva so, vatthuü nissāya visuü vohāraü āca- ranto akkosatãti. - Atthi pana mahārāja sutapubbaü tayā khalitassa abhivādanaü vā paccuņņhānaü vā sak- kāraü vā upāyanānuppadānaü vā ti. - Na hi bhante, yato kutoci yattha katthaci khalito paribhāsanāraho hoti tajjanāraho, uttamangam-pi 'ssa chindanti, hananti pi bandhanti pi ghātenti pi jāpenti pãti. - Tena hi ma- hārāja Bhagavatā kiriyā yeva katā no akiriyā ti. - Kiriyam-pi bhante Nāgasena kurumānena patiråpena kā- tabbaü anucchavikena, savanena pi bhante Nāgasena Tathāgatassa sadevako loko ottapati hiriyati, bhiyyo das- sanena, tat' uttariü upasankamanena payirupāsanenāti. - \<-------------------------------------------------------------------------- 12 yathāva- ABC the f irst time, C also the second. 12 ki¤ci tattha AbCM. 14 purisattaü M. 15 kiriyamānaü A. >/ #<[page 172]># %< 172>% Api nu kho mahārāja tikicchako abhisanne kāye kupite dose sinehaniyāni bhesajjāni detãti. - Na hi bhante, tiõ- hāni lekhaniyāni bhesajjāni arogakāmo detãti.-Evam- eva kho mahārāja Tathāgato sabbakilesabyādhivåpasa- manāya anusatthiü deti. Pharusā pi mahārāja Tathā- gatassa vācā satte sinehayati, muduke karoti. Yathā mahārāja uõham-pi udakaü yaü ki¤ci sinehaniyaü sine- hayati, muduü karoti, evam-eva kho mahārāja pharusā pi Tathāgatassa vācā atthavatã hoti karuõāsahagatā. Yathā mahārāja pitu vacanaü puttānaü atthavantaü hoti karuõāsahagataü, evam-eva kho mahārāja pharusā pi Tathāgatassa vācā atthavatã hoti karuõāsahagatā. Pha- rusā pi mahārāja Tathāgatassa vācā sattānaü kilesappa- hānā hoti. Yathā mahārāja duggandham-pi gomuttaü pãtaü, virasam-pi agadaü khāyitaü sattānaü byādhiü hanti, evam-eva kho mahārāja pharusā pi Tathāgatassa vācā atthavatã hoti karuõāsahagatā. Yathā mahārāja mahanto pi tålapu¤jo parassa kāye nipatitvā rujaü na karoti, evam-eva kho mahārāja pharusā pi Tathāgatassa vācā na kassaci dukkhaü uppādetãti. - Suvinicchito bhante Nāgasena pa¤ho bahåhi kāraõehi, sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam p' etaü Tathāgatena: Acetanaü brāhmaõa assuõantaü jānaü ajānantam-imaü palāsaü āraddhaviriyo dhuvaü appamatto sukhaseyyaü pucchasi kissa hetåti. \<-------------------------------------------------------------------------- 2 sneha- C. 3 āroga- AC. 5 -våpasamāya CbM. 14 -ppahānaü AB. 16 hanati M. 17 hoti om. ACM. 24 asuõantaü all. 25 (jāno Jāt. 307 v. 1). 25 ajānantaü all. 27 kassa B. >/ #<[page 173]># %< 173>% Puna ca bhaõitaü: Iti phandanarukkho pi tāvad-e ajjhabhāsatha: mayham-pi vacanaü atthi, Bhāradvāja, suõohi me ti. Yadi bhante Nāgasena rukkho acetano, tena hi: phan- danena rukkhena Bhāradvājena saha sallapitan-ti yaü vacanaü taü micchā. Yadi phandanena rukkhena Bhā- radvājena saddhiü sallapitaü, tena hi: rukkho acetano ti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: rukkho acetano ti. Phandanena ca rukkhena Bhāradvājena sad- dhiü sallapitaü. Ta¤-ca pana vacanaü lokasama¤¤āya bhaõitaü, na-tthi mahārāja acetanassa rukkhassa sallāpo nāma, api ca mahārāja tasmiü rukkhe adhivatthāya de- vatāy' etaü adhivacanaü rukkho ti, rukkho sallapatãti c' esā lokapaõõatti. Yathā mahārāja sakaņaü dha¤¤assa paripåritaü dha¤¤asakaņan-ti jano voharati, na ca taü dha¤¤amayaü sakaņaü, rukkhamayaü sakaņaü, tasmiü sakaņe dha¤¤assa pana ākiritattā dha¤¤asakaņan-ti jano voharati; evam-eva kho mahārāja na rukkho sallapati, rukkho acetano, yā pana tasmiü rukkhe adhivatthā de- vatā tassāy' etaü adhivacanaü rukkho ti, rukkho salla- patãti c' esā lokapaõõatti. Yathā vā pana mahārāja dadhiü manthayamāno takkaü manthemãti voharati, na taü takkaü yaü so mantheti, dadhiü yeva so manthento takkaü manthemãti voharati; evam-eva kho mahārāja na rukkho sallapati, rukkho acetano, yā pana tasmiü ruk- khe adhivatthā devatā tassāy' etaü adhivacanaü rukkho ti, rukkho sallapatãti c' esā lokapaõõatti. Yathā vā pana mahārāja asantaü sādhetukāmo asantaü sādhemãti vo- \<-------------------------------------------------------------------------- 2 tāvadeva ACM. 11 ca om. AC. 18 sakaņaü om. BC in the first place. 24 manthamāno BC. 25 dadhi BM. 26 na om. BC. >/ #<[page 174]># %< 174>% harati, asiddhaü siddhan-ti voharati, evam-esā loka- sama¤¤ā; evam-eva kho mahārāja na rukkho sallapati, rukkho acetano, yā pana tasmiü rukkhe adhivatthā de- vatā tassāy' etaü adhivacanaü rukkho ti, rukkho salla- patãti c' esā lokapaõõatti. Yāya mahārāja lokasama¤- ¤āya jano voharati, Tathāgato pi tāy' eva lokasama¤- ¤āya sattānaü dhammaü desetãti. - Sādhu bhante Nā- gasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü dhammasangã- tikārakehi therehi: Cundassa bhattaü bhu¤jitvā kammārassāti me sutaü ābādhaü samphusã Buddho pabāëhaü māraõantikan-ti. Puna ca Bhagavatā bhaõitaü: Dve 'me ânanda piõ- ķapātā samā samaphalā samavipākā, ativiya a¤¤ehi piõ- ķapātehi mahapphalatarā c' eva mahānisaüsatarā cāti. Yadi bhante Nāgasena Bhagavato Cundassa bhattaü bhuttāvissa kharo ābādho uppanno, pabāëhā vedanā pa- vattā māraõantikā, tena hi: Dve 'me ânanda piõķapātā samā samaphalā samavipākā, ativiya a¤¤ehi piõķapātehi mahapphalatarā c' eva mahānisaüsatarā cāti yaü vaca- naü taü micchā. Yadi dve p' ete piõķapātā samā sa- maphalā samavipākā, ativiya a¤¤ehi piõķapātehi mahap- phalatarā c' eva mahānisaüsatarā ca, tena hi: Bhaga- vato Cundassa bhattaü bhuttāvissa kharo ābādho up- panno, pabāëhā vedanā pavattā māraõantikā ti tam-pi vacanaü micchā. Kin-nu kho bhante Nāgasena so piõķapāto visagatatāya mahapphalo, roguppādakatāya ma- \<-------------------------------------------------------------------------- 5 yā ABM, yathā C. 13 ca om. BM. 14 piõķapātā samasamaphalā B in the first four places. >/ #<[page 175]># %< 175>% happhalo, āyuvināsakatāya mahapphalo, Bhagavato jãvita- haraõatāya mahapphalo. Tattha me kāraõaü bråhi, pa- rappavādānaü niggahāya. Etthāyaü jano sammåëho: lobhavasena, atibahuü khāyitena lohitapakkhandikā up- pannā ti. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja dhammasangãtikārakehi therehi: Cundassa bhattaü bhu¤jitvā kammārassati me sutaü ābādhaü samphusã Buddho pabāëhaü māraõantikan-ti. Bhagavatā ca bhaõitaü: Dve 'me ânanda piõķapātā samā samaphalā samavipākā, ativiya a¤¤ehi piõķapātehi mahapphalatarā c' eva mahānisaüsatarā ca; katame dve: ya¤-ca piõķapātaü paribhu¤jitvā Tathāgato anuttaraü sammāsambodhiü abhisambujjhi, ya¤-ca piõķapātaü paribhu¤jitvā anupādisesāya nibbānadhātuyā parinibbāyati, ime dve piõķapātā samā samaphalā samavipākā, ativiya a¤¤ehi piõķapātehi mahapphalatarā c' eva mahānisaü- satarā cāti. So ca pana piõķapāto bahuguõo anekāni- saüso. Devatā mahārāja haņņhā pasannamānasā: ayaü Bhagavato pacchimo piõķapāto ti dibbaü ojaü såkara- maddave ākiriüsu. Ta¤-ca pana sammāpākaü lahu- pākaü manu¤¤aü bahurasaü jaņharaggitejassa hitaü, na mahārāja tatonidānaü Bhagavato koci anuppanno rogo uppanno, api ca mahārāja Bhagavato pakatidubbale sarãre khãõe āyusankhāre uppanno rogo bhiyyo abhivaķķhi. Yathā mahārāja pakatiyā jalamāno aggi a¤¤asmiü upā- dāne dinne bhiyyo pajjalati, evam-eva kho mahārāja Bhagavato pakatidubbale sarãre khãõe āyusankhāre up- panno rogo bhiyyo abhivaķķhi. Yathā vā pana mahārāja \<-------------------------------------------------------------------------- 16 bhu¤jitvā A. 23 bahupākaü M. >/ #<[page 176]># %< 176>% soto pakatiyā sandamāno abhivaņņe mahāmeghe bhiyyo mahogho udakavāhako hoti, evam-eva kho mahārāja Bha- gavato pakatidubbale sarãre khãõe āyusankhāre uppanno rogo bhiyyo abhivaķķhi. Yathā vā pana mahārāja paka- tiyā 'bhisanno dhātukucchi a¤¤asmiü ajjhohāre bhiyyo āyameyya, evam-eva kho mahārāja Bhagavato pakati- dubbale sarãre khãõe āyusankhāre uppanno rogo bhiyyo abhivaķķhi. Na-tthi mahārāja tasmiü piõķapāte doso, na ca tassa sakkā doso āropetun-ti. Bhante Nāgasena, kena kāraõena te dve piõķapātā samā samaphalā samavipākā, ativiya a¤¤ehi piõķapātehi mahapphalatarā c' eva mahānisaüsatarā cāti. - Dham- mānumajjana-samāpattivasena mahārāja te dve piõķa- pātā samā samaphalā samavipākā, ativiya a¤¤ehi piõķa- pātehi mahapphalatarā c' eva mahānisaüsatarā cāti. - Bhante Nāgasena, katamesaü dhammānaü anumajjana- samāpattivasena te dve piõķapātā samā samaphalā sa- mavipākā, ativiya a¤¤ehi piõķapātehi mahapphalatarā c' eva mahānisaüsatarā cāti. - Navannaü mahārāja anu- pubbavihārasamāpattãnaü anuloma-paņiloma-samāpajjana- vasena te dve piõķapātā samā samaphalā samavipākā, ativiya a¤¤ehi piõķapātehi mahapphalatarā c' eva ma- hānisaüsatarā cāti. Bhante Nāgasena, dvãsu yeva divasesu adhimattaü Tathāgato navānupubbavihārasamāpattiyo anuloma-paņi- lomaü samāpajjãti. - âma mahārājāti. - Acchari- yaü bhante Nāgasena, abbhutaü bhante Nāgasena, yaü imasmiü Buddhakkhette asadisa-parama-dānaü tam-pi imehi dvãhi piõķapātehi agaõitaü. Acchariyaü bhante Nāgasena, abbhutaü bhante Nāgasena, yāva mahantā navānupubbavihārasamāpattiyo, yatra hi nāma navānu- \<-------------------------------------------------------------------------- pakati all. 1 abhivuņņhe M. 2 udavāhako B. 6 āyāmeyya B. 20 -paņilomaü AB. 28 -paramaü BC. >/ #<[page 177]># %< 177>% pubbavihārasamāpattivasena dānaü mahapphalataraü hoti mahānisaüsatara¤-ca. Sādhu bhante Nāgasena, evam- etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Tathāgatena: Abyāvaņā tumhe ânanda hotha Tathāgatassa sarãrapåjā- yāti. Puna ca bhaõitaü: Påjetha naü påjaniyassa dhātuü, evaükarā saggam-ito gamissathāti. Yadi bhante Nāgasena Tathāgatena bhaõitaü: Abyā- vaņā tumhe ânanda hotha Tathāgatassa sarãrapåjāyāti, tena hi: Påjetha naü påjaniyassa dhātuü, evaükarā saggam-ito gamissathāti yaü vacanaü taü micchā. Yadi Tathāgatena bhaõitaü: Påjetha naü påjaniyassa dhātuü, evaükarā saggam-ito gamissathāti, tena hi: Abyāvaņā tumhe ânanda hotha Tathāgatassa sarãrapåjāyāti tam-pi vacanaü micchā. Ayam-pi ubha- tokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Abyāvaņā tumhe ânanda hotha Tathāgatassa sarãrapåjāyāti. Puna ca bhaõitaü: Påjetha naü påjaniyassa dhātuü, evaükarā saggam-ito gamissathāti. Ta¤-ca pana na sabbesaü, Jinaputtānaü yeva ārabbha bhaõitaü: Abyāvaņā tumhe ânanda hotha Ta- thāgatassa sarãrapåjāyāti. Akammaü h' etaü mahārāja \<-------------------------------------------------------------------------- >/ #<[page 178]># %< 178>% Jinaputtānaü yad-idaü påjā; sammasanaü sankhārānaü, yoniso manasikāro, saņipaņņhānānupassanā, ārammaõa- sāraggāho, kilesayuddhaü, sadatthamanuyu¤janā, etaü Jinaputtānaü karaõãyaü; avasesānaü devamanussānaü påjā karaõãyā. Yathā mahārāja mahiyā rājaputtānaü hatthi-assa-ratha-dhanu-tharu-lekha-muddā-sikkhā khat- tamanta-suti-muti-yuddha-yujjhāpana-kiriyā karaõãyā, avasesānaü puthuvessasuddānaü kasi vaõijjā gorakkhā karaõãyā, evam-eva kho mahārāja akammaü h' etaü Jinaputtānaü yad-idaü påjā, sammasanaü sankhārānaü, yoniso manasikāro, satipaņņhānānupassanā, ārammaõasā- raggāho, kilesayuddhaü, sadatthamanuyu¤janā, etaü Jina- puttānaü karaõãyaü, avasesānaü devamanussānaü påjā karaõãyā. Yathā vā pana mahārāja brāhmaõamāõavakā- naü Irubbedaü Yajubbedaü Sāmavedaü Athabbaõavedaü lakkhaõaü itihāsaü purāõaü nighaõķu keņubhaü akkha- rappabhedaü padaü veyyākaraõaü bhāsamaggaü uppā- daü supinaü nimittaü chaëangaü candaggāhaü suriyag- gāhaü Sukka-Rāhu-caritaü uëuggahayuddhaü deva- dundubhissaraü okkanti ukkāpātaü bhåmikampaü disā- dāhaü bhummantalikkhaü jotisaü lokāyatikaü sācakkaü migacakkaü antaracakkaü missakuppādaü sakuõaruta- ravitaü sikkhā karaõãyā, avasesānaü puthuvessasuddānaü kasi vaõijjā gorakkhā karaõãyā, evam-eva kho mahārāja akammaü h' etaü Jinaputtānaü yad-idaü påjā, sam- masanaü sankhārānaü, yoniso manasikāro, satipaņņhā- nānupassanā, ārammaõasāraggāho, kilesayuddhaü, sa- datthamanuyu¤janā, etaü Jinaputtānaü karaõãyaü, ava- sesānaü devamanussānaü påjā karaõãyā. Tasmā ma- hārāja Tathāgato: mā ime akamme yu¤jantu, kamme \<-------------------------------------------------------------------------- 6 -mudda-ABM. 15 sāmavedaü om. AB. 18 uppādanaü B. 18 can- daggahaü suriyaggahaü B. 19 uëuggāha- M, uëuügaha- C; uëuggayud- dhaü B. 20 ukkantaü (for okkanti) B. 22 migapakkaü M, om. B. 23 -ravitasikkhā ABC. >/ #<[page 179]># %< 179>% ime yu¤jantuti āha: Abyāvaņā tumhe ânanda ho- tha Tathāgatassa sarãrapåjāyāti. Yad' etaü mahārāja Tathāgato na bhaõeyya, pattacãvaram-pi attano pariyā- dāpetvā bhikkhå Buddhapåjaü yeva kareyyun-ti.- Sādhu bhante Nāgasena, evam-etaü, tathā sampaņic- thāmãti. Bhante Nāgasena, tumhe bhaõatha: Bhagavato gac- chantassa ayaü acetanā mahāpaņhavã ninnaü unnamati unnataü oõamatãti. Puna ca bhaõatha: Bhagavato pādo sakalikāya khato ti. Yā sā sakalikā Bhagavato pāde patitā kissa pana sā sakalikā Bhagavato pādā na ni- vattā. Yadi bhante Nāgasena Bhagavato gacchantassa ayaü acetanā mahāpaņhavã ninnaü unnamati unnataü oõamati, tena hi: Bhagavato pādo sakalikāya khato ti yam vacanataü micchā. Yadi Bhagavato pādo saka- likāya khato, tena hi: Bhagavato gacchantassa ayaü acetanā mahāpaņhavã ninnam unnamati unnataü oõama- tãti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Saccaü mahārāja atth' etam: Bhagavato gacchan- tassa ayaü acetanā mahāpaņhavã ninnaü unnamati unna- taü oõamati. Bhagavato ca pādo sakalikāya khato. Na ca pana sā sakalikā attano dhammatāya patitā, Deva- dattassa upakkamena patitā. Devadatto mahārāja bahåni jātisatasahassāni Bhagavati āghātaü bandhi, so tena āghātena mahantaü kåņāgārappamāõaü pāsāõaü: Bha- gavato upari pātessāmãti mu¤ci. Atha dve selā paņha- vito uņņhahitvā taü pāsāõaü sampaņicchiüsu, atha nesaü sampahārena pāsāõato papaņikā bhijjitvā yena vā tena \<-------------------------------------------------------------------------- 10 sakkhal- M throughout. G >/ #<[page 180]># %< 180>% vā patantã Bhagavato pāde patitā ti. - Yathā ca bhante Nāgasena dve selā pāsāõaü sampaņicchiüsu, tath' eva papaņikā pi sampaņicchitabbā ti. - Sampaņicchitam-pi mahārāja idh' ekaccaü paggharati passavati naņņhānaü- upagacchati. Yathā mahārāja udakaü pāõinā gahitaü angulantarikāhi paggharati passavati naņņhānam-upagac- chati, khãraü takkaü madhuü sappi telaü maccharasaü maüsarasaü pāõinā gahitaü angulantarikāhi paggharati passavati naņņhānam-upagacchati, evam-eva kho ma- hārāja sampaņicchanatthaü upagatānaü dvinnaü selā- naü sampahārena pāsāõato papaņikā bhijjitvā yena vā tena vā patantã Bhagavato pāde patitā. Yathā vā pana mahārāja saõha-sukhuma-aõu-raja-samaü puëinaü muņ- ņhinā gahitaü angulantarikāhi paggharati passavati naņ- ņhānam-upagacchati, evam-eva kho mahārāja sampa- ņicchanatthaü samāgacchantānaü dvinnaü selānaü sam- pahārena pāsāõato papaņikā bhijjitvā yena vā tena vā patantã Bhagavato pāde patitā. Yathā vā pana mahā- rāja kabaëo mukhena gahito idh' ekaccassa mukhato muc- citvā paggharati passavati naņņhānam-upagacchati, evam- eva kho mahārāja sampaņicchanatthaü samāgacchantānaü dvinnaü selānaü sampahārena pāsāõato papaņikā bhij- jitvā yena vā tena vā patantã Bhagavato pāde patitā ti. - Hotu bhante Nāgasena, selehi pāsāõo sampaņicchito hotu, atha papaņikāya pi apaciti kātabbā yath' eva ma- hāpaņhaviyā ti.- Dvādas' ime mahārāja apacitiü na ka- ronti, katame dvādasa: ratto rāgavasena apacitiü na ka- roti, duņņho dosavasena, måëho mohavasena, uddhato mānavasena, nigguõo avisesatāya, atithaddho anisedha- natāya, hãno hãnasabhāvatāya, vacanakaro anissaratāya, pāpo kadariyatāya, dukkhāpito paņidukkhāpanatāya, lud- \<-------------------------------------------------------------------------- 1 ca om. C. 6 yathā ca BM. 7 madhu C. 12.23 patanti all. 13 pulinaü ACM. 19 kabalo ACM. 20 mu¤citvā all. 26 -paņhavã all. 29 atisedh- A, atinisedh- C. >/ #<[page 181]># %< 181>% dho lobhābhibhåtatāya, āyåhito atthasādhanena apacitiü na karoti. Ime kho mahārāja dvādasa apacitiü na ka- ronti. Sā ca pana papaņikā pāsāõasampahārena bhijjitvā animittakatadisā yena vā tena vā patamānā Bhagavato pāde patitā. Yathā mahārāja saõha-sukhuma-aõu-rajo anilabalasamāhato animittakatadiso yena vā tena vā abhi- kirati, evam-eva kho mahārāja sā papaņikā pāsāõasam- pahārena bhijjitvā animittakatadisā yena vā tena vā pa- tamānā Bhagavato pāde patitā. Yadi pana mahārāja sā papaņikā pāsāõato visuü na bhaveyya, tam-pi te selā pāsāõapapaņikaü uppatitvā gaõheyyuü. Esā pana ma- hārāja papaņikā na bhummaņņhā na ākāsaņņhā, pāsāõa- sampahāravegena bhijjitvā animittakatadisā yena vā tena vā patamānā Bhagavato pāde patitā. Yathā vā pana mahārāja vātamaõķalikāya ukkhittaü purāõapaõõaü ani- mittakatadisaü yena vā tena vā patati, evam-eva kho mahārāja esā papaņikā pāsāõasampahāravegena animitta- katadisā yena vā tena vā patamānā Bhagavato pāde pa- titā. Api ca mahārāja akata¤¤ussa kadariyassa Deva- dattassa dukkhānubhavanāya sā papaņikā Bhagavato pāde patitā ti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: âsavānaü khayā samaõo hotãti. Puna ca bhaõitaü: Catubbhi dhammehi samangibhåtaü, taü ve naraü samaõaü āhu loke ti. Tatr' ime cattāro dhammā: khanti appāhāratā rati- vippahānaü āki¤ca¤¤aü. Sabbāni pan' etāni aparikkhã- \<-------------------------------------------------------------------------- 1 ayåhito B, āyuhito ACM. 1 -sādhanatāya M. 5 yathā pana C, yathā vā pana A, yadi (?) pana B; the passage wanting in M. 20 -bhāva- nāya CM. 27 appahāratā ABC, abyāhāratā M. >/ #<[page 182]># %< 182>% õāsavassa sakilesass' eva honti. Yadi bhante Nāgasena āsavānaü khayā samaõo hoti, tena hi: Catubbhi dhammehi samangibhåtaü taü ve naraü samaõaü āhu loke ti yaü vacanaü taü micchā. Yadi `catubbhi dhammehi samangibhåto' samaõo hoti, tena hi: âsavānaü khayā samaõo hotãti tam-pi vacanaü micchā. Ayam-pi ubha- tokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: âsavānaü khayā samaõo hotãti. Bhaõita¤-ca: Catubbhi dhammehi samangibhåtaü taü ve naraü samaõaü āhu loke ti. Tad-idaü mahārāja vacanaü tesaü tesaü pugga- lānaü guõavasena bhaõitaü: Catubbhi dhammehi samangibhåtaü taü ve naraü samaõaü āhu loke ti. Idaü pana niravasesavacanaü: âsavānaü khayā samaõo hotãti. Api ca mahārāja ye keci kilesåpasamāya paņipannā te sabbe upādāy' upādāya samaõo khãõāsavo aggam-akkhāyati. Yathā mahārāja yāni kānici jalaja- thalajapupphāni vassikaü tesaü aggam-akkhāyati, avase- sāni yāni kānici vividhāni pupphajātāni sabbāni tāni pup- phāni yeva, upādāy' upādāya pana vassikaü yeva pupphaü janassa patthitaü pihayitaü, evam-eva kho mahārāja ye keci kilesåpasamāya paņipannā te sabbe upādāy' upā- dāya samaõo khãõāsavo aggam-akkhāyati. Yathā vā pana mahārāja sabbadha¤¤ānaü sāli aggam-akkhāyati, yā kāci avasesā vividhā dha¤¤ajātiyo tā sabbā upādāy' \<-------------------------------------------------------------------------- 21 jalathalaja- AC. >/ #<[page 183]># %< 183>% upādāya bhojanāni sarãrayāpanāya, sāli yeva tesaü ag- gam-akkhāyati, evam-eva kho mahārāja ye keci kilesåpasamāya paņipannā te sabbe upādāy' upādāya sa- maõo khãõāsavo aggam-akkhāyatãti.- Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Mamaü vā bhikkhave pare vaõõaü bhāseyyuü dham- massa vā - sanghassa vā vaõõaü bhāseyyuü, tatra tumhehi na ānando na somanassaü na cetaso ubbillā- vitattaü karaõãyan-ti. Puna ca Tathāgato Selassa brāhmaõassa yathābhucce vaõõe bha¤¤amāne ānandito sumano ubbillāvito bhiyyo uttariü sakaguõaü pakittesi: Rājā 'ham-asmi Sela dhammarājā anuttaro, dhammena cakkaü vattemi, cakkaü appativattiyan-ti. Yadi bhante Nāgasena Bhagavatā bhaõitaü: Mamaü vā bhikkhave pare vaõõaü bhāseyyuü dhammassa vā - sanghassa vā vaõõaü bhāseyyuü, tatra tumhehi na ānando na somanassaü na cetaso ubbillāvitattaü kara- õãyan-ti, tena hi: Selassa brāhmaõassa yathābhucce vaõõe bha¤¤amāne ānandito sumano ubbillāvito bhiyyo uttariü sakaguõaü pakittesãti yaü vacanaü taü micchā. Yadi Selassa brāhmanassa yathābhucce vaõõe bha¤¤a- māne ānandito sumano ubbillāvito bhiyyo uttariü saka- guõaü pakittesi, tena hi: Mamaü vā bhikkhave pare vaõõaü bhāseyyuü dhammassa vā - sanghassa vā vaõ- õaü bhāseyyuü, tatra tumhehi na ānando na somanas- saü na cetaso ubbillāvitattaü karaõãyan-ti tam-pi va- canaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānup- patto, so tayā nibbāhitabbo ti. \<-------------------------------------------------------------------------- 12 parikittesi C. >/ #<[page 184]># %< 184>% Bhāsitam-p' etaü mahārāja Bhagavatā: Mamaü vā bhikkhave pare vaõõaü bhāseyyuü dhammassa vā - sanghassa vā vaõõaü bhāseyyuü, tatra tumhehi na ānando na somanassaü na cetaso ubbillāvitattaü karaõãyan-ti. Selassa ca brāhmaõassa yathābhucce vaõõe bha¤¤amāne bhiyyo uttariü sakaguõaü pakittitaü: Rājā ham-asmi Sela dhammarājā anuttaro, dhammena cakkaü vattemi, cakkaü appativattiyan-ti. Paņhamaü mahārāja Bhagavatā dhammassa sabhāva- sarasa-lakkhaõaü sabhāvaü avitathaü bhåtaü tacchaü tathatthaü paridãpayamānena bhaõitaü: Mamaü vā bhikkhave pare vaõõaü bhāseyyuü dhammassa vā- sanghassa vā vaõõaü bhāseyyuü, tatra tumhehi na ānando na somanassaü na cetaso ubbillāvitattaü karaõãyan-ti. Yaü pana Bhagavatā Selassa brāhmaõassa yathābhucce vaõõe bha¤¤amāne bhiyyo uttariü sakaguõaü pakittitaü: Rājā 'ham-asmi Sela dhammarājā anuttaro ti, taü na lābhahetu na yasahetu na pakkhahetu na antevāsikamya- tāya, atha kho anukampāya kāru¤¤ena hitavasena: evaü imassa dhammābhisamayo bhavissati tiõõa¤-ca māõava- kasatānan-ti, evaü bhiyyo uttariü sakaguõaü bhaõitaü: Rājā 'ham-asmi Sela dhammarājā anuttaro ti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Ahiüsayaü paraü loke piyo hohisi māmako ti. Puna ca bhaõitaü: Niggaõhe niggahārahaü, paggaõhe paggahārahan-ti. \<-------------------------------------------------------------------------- 6.16 parikittitaü AbC. 11 tathaü M. >/ #<[page 185]># %< 185>% Niggaho nāma bhante Nāgasena hatthacchedo pā- dacchedo vadho bandhanaü kāraõā māraõaü santati- vikopanaü. Na etaü vacanaü Bhagavato yuttaü, na ca Bhagavā arahati etaü vacanaü vattuü. Yadi bhante Nāgasena Bhagavatā bhaõitaü: Ahiüsayaü paraü loke piyo hohisi māmako ti, tena hi: Niggaõhe niggahārahaü, paggaõhe paggahārahan-ti yaü vacanaü taü micchā. Yadi Tathāgatena bhaõitaü: Niggaõhe niggahārahaü, paggaõhe paggahārahan-ti, tena hi: Ahiüsayaü paraü loke piyo hohisi māmako ti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Ahiüsayaü paraü loke piyo hohisi māmako ti. Bhaõita¤-ca: Niggaõhe niggahārahaü, paggaõhe paggahārahan-ti. Ahiüsayaü paraü loke piyo hohisi māmako ti, sabbesaü mahārāja tathāgatānaü anumataü etaü, esā anusatthi, esā dhammadesanā, dhammo hi mahārāja ahiüsālakkhaõo, sabhāvavacanaü etaü. Yaü pana ma- hārāja Tathāgato āha: Niggaõhe niggahārahaü, paggaõhe paggahārahan-ti, bhāsā esā. Uddhataü mahārāja cittaü niggahetabbaü, lãnaü cittaü paggahetabbaü; akusalaü cittaü nigga- hetabbaü, kusalaü cittaü paggahetabbaü; ayoniso ma- nasikāro niggahetabbo, yoniso manasikāro paggahetabbo; \<-------------------------------------------------------------------------- >/ #<[page 186]># %< 186>% micchā paņipanno niggahetabbo, sammā paņipanno pagga- hetabbo; anariyo niggahetabbo, ariyo paggahetabbo; coro niggahetabbo, acoro paggahetabbo ti. Hotu bhante Nāgasena, idāni tvaü paccāgato si mama visayaü, yam-ahaü pucchāmi so me attho upa- gato; coro pana bhante Nāgasena niggaõhantena kathaü niggahetabbo ti. - Coro mahārāja niggaõhantena evaü- niggahetabbo:paribhāsaniyo paribhāsitabbo, daõķaniyo daõ ķetabbo , pabbājaniyo pabbājetabbo, bandhaniyo bandhi- tabbo, ghātaniyo ghātetabbo ti. - Yaü pana bhante Nāgasena corānaü ghātanaü taü tathāgatānaü anuma- tan-ti. - Na hi mahārājāti. - Kissa pana coro anu- sāsaniyo anumato tathāgatānan-ti. - Yo so mahārāja ghātãyati na so tathāgatānaü anumatiyā ghātãyati, sa- yaükatena so ghātãyati, api ca dhammānusatthiü anu- sāsãyati, sakkā pana mahārāja purisaü akārakaü ana- parādhaü vãthiyaü, carantaü gahetvā matimatā ghāta- yitun-ti. - Na hi bhante ti. - Kena kāraõena mahā- rājāti. - Akārakattā bhante ti. - Evam-eva kho ma- hārāja na coro tathāgatānaü anumatiyā ha¤¤ati, sayaü- katena so ha¤¤ati, kim-pan' ettha anusāsako ka¤ci do- saü āpajjatãti. - Na hi bhante ti. - Tena hi mahārāja tathāgatānaü anusatthi samā anusatthi hotãti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Akkodhano vigatakhilo 'ham-asmãti. Puna ca Tathāgato there Sāriputta-Moggallāne sa- parise paõāmesi. Kin-nu kho bhante Nāgasena Tathā- \<-------------------------------------------------------------------------- 8 -anãyo A throughout. 14 -iyati AC twice, M throughout. 21 ki¤ci CM. 26 -khãlo M. >/ #<[page 187]># %< 187>% gato kupito parisaü paõāmesi udāhu tuņņho paõāmesi: etaü tāva jānāhi imaü nāmāti. Yadi bhante Nāgasena kupito parisaü paõāmesi, tena hi Tathāgatassa kodho appativattito. Yadi tuņņho paõāmesi, tena hi avatthus- miü ajānantena paõāmitā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārājā Bhagavatā. Akkodhano vigatakhilo 'ham-asmãti. Paõāmitā ca therā Sāriputta-Moggallānā saparisā, ta¤-ca pana na kopena. Idha mahārāja kocid eva puriso mahāpaņhaviyā måle vā khāõuke vā pāsāõe vā kaņhale vā visame vā bhåmibhāge khalitvā patati, api nu kho mahārāja mahāpaņhavã kupitā taü pātetãti. - Na hi bhante, na-tthi mahāpaņhaviyā kopo vā pasādo vā. anunaya-paņighavippamuttā mahāpaņhavã, sayam-eva so alaso khalitvā patito ti. - Evam-eva kho mahārāja na-tthi tathāgatānaü kopo vā pasādo vā, anunaya-pa- ņighavippamuttā tathāgatā arahanto sammāsambuddhā, atha kho sayaükaten' eva te attano aparādhena paõā- mitā. Idha pana mahārāja mahāsamuddo na matena kuõapena saüvasati, yaü hoti mahāsamudde mataü ku- õapaü taü khippam-eva nicchubhati, thalaü ussādeti; api nu kho mahārāja mahāsamuddo kupito taü kuõapaü nicchubhatãti. - Na hi bhante, na-tthi mahāsamuddassa kopo vā pasādo vā, anunaya-paņighavippamutto mahā- samuddo ti. - Evam-eva kho mahārāja na-tthi tathā- gatānaü kopo vā pasādo vā, anunaya-paņighavippa- muttā tathāgatā arahanto sammāsambuddhā, atha kho sayaükaten' eva te attano aparādhena paõāmitā. Yathā mahārāja paņhaviyā khalito patãyati, evaü Jinasāsana- vare khalito paõāmãyati; yathā mahāsamudde mataü \<-------------------------------------------------------------------------- 5 panāmitā ti all. 8 -khãlo AaCbM. 22 ussareti M. G* >/ #<[page 188]># %< 188>% kuõapaü nicchubhãyati, evaü Jinasāsanavare khalito paõāmãyati. Yaü pana te mahārāja Tathāgato paõāmesi, tesaü atthakāmo hitakāmo sukhakāmo visuddhikāmo: evaü ime jāti-jarā-byādhi-maraõena parimuccissantãti paõāmesãti. - Sādhu bhante Nāgasena, evam-etaü, ta- thā sampaņicchāmãti. Tatiyo vaggo. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā. Etad-aggaü bhikkhave mama sāvakānaü bhikkhånaü iddhimantānaü, yad-idaü Mahāmoggallāno ti. Puna ca kira so laguëehi paripothito bhinnasãso sa¤cuõõitaņņhi maüsa-dhamani-majja-parikatto parinibbuto. Yadi bhante Nāgasena thero Mahāmoggallāno iddhiyā koņiü gato, tena hi: laguëehi paripothito parinibbuto ti yaü vacanaü taü micchā. Yadi laguëehi paripothito parinibbuto, tena hi: iddhiyā koņiü gato ti tam-pi vacanaü micchā. Kin-na samattho iddhiyā attano upaghātaü apanayituü, sade- vakassa pi lokassa paņisaraõaü bhavituü araho ti. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Etad-ag- gaü bhikkhave mama sāvakānaü bhikkhånaü iddhiman- tānaü, yad-idaü Mahāmoggallāno ti. âyasmā ca Ma- hāmoggallāno laguëahato parinibbuto, ta¤-ca pana kam- mādhiggahitenāti. - Nanu bhante Nāgasena iddhimato \<-------------------------------------------------------------------------- 12 parigatto M, parikaõõo C 12 parinibbuto ti ABC. 13.16 koņigato CM. 18 araho hoti M. >/ #<[page 189]># %< 189>% iddhivisayo pi kammavipāko pi dve acintiyā, acintiyena acintiyaü apanayitabbaü. Yathā nāma bhante keci phalakāmā kapitthena kapitthaü pothenti, ambena ambaü pothenti, evam-eva kho bhante Nāgasena acintiyena acintiyaü pothayitvā apanetabban-ti. - Acintiyānam-pi mahārāja ekaü adhimattaü balavataraü. Yathā mahā- rāja mahiyā rājāno honti samajaccā, samajaccānam-pi tesaü eko sabbe abhibhavitvā āõaü pavatteti, evam-eva kho mahārāja tesaü acintiyānaü kammavipākaü yeva adhimattaü balavataraü, kammavipākaü yeva sabbe abhi- bhaviya āõaü pavatteti, kammādhiggahitassa avasesā kiriyā okāsaü na labhanti. Idha pana mahārāja koci puriso kismicid-eva pakaraõe aparajjhati, na tassa mātā vā pitā vā bhagini-bhātaro vā sakhi-sahāyakā vā tāyanti, atha kho rājā yeva tattha abhibhaviya āõaü pavatteti, kiü tattha kāraõaü: aparādhikatā; evam-eva kho, mahārāja tesaü acintiyānaü kammavipākaü yeva adhi- mattaü balavataraü, kammavipākaü yeva sabbe abhi- bhaviya āõaü pavatteti, kammādhiggahitassa avasesā kiriyā okāsaü na labhanti. Yathā vā pana mahārāja mahiyā davaķāhe samuņņhite ghaņasahassam-pi udakaü na sakkoti nibbāpetuü, atha kho aggi yeva tattha abhi- bhaviya āõaü pavatteti, kiü tattha kāraõaü: balavatā tejassa; evam-eva kho mahārāja tesaü acintiyānaü kammavipākaü yeva adhimattaü balavataraü, kamma- vipākaü yeva sabbe abhibhaviya āõaü pavatteti, kammā- dhiggahitassa avasesā kiriyā okāsaü na labhanti. Tasmā mahārāja āyasmato Mahāmoggallānassa kammādhiggahi- tassa laguëehi pothiyamānassa iddhiyā samannāhāro nāhosãti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampa- ņicchāmãti. \<-------------------------------------------------------------------------- 3 kapiņņhena kapiņņhaü M. 4 kho om. M. 9 kammavipāko yeva adhi- matto balavataro kammavipāko M throughout 21 davadāhe M. >/ #<[page 190]># %< 190>% Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Tathāgatappavedito bhikkhave dhammavinayo vivaņo viro- cati no paņicchanno ti. Puna ca Pātimokkhuddeso keva- la¤-ca Vinayapiņakaü pihitaü paņicchannaü. Yadi bhante Nāgasena Jinasāsane yuttaü vā pattaü vā sama- yaü vā labhetha, Vinayapaõõatti vivaņā sobheyya, kena kāraõena: kevalaü tattha sikkhā saüyamo niyamo sãla- guõa-ācāra-paõõatti attharaso dhammaraso vimuttiraso. Yadi bhante Nāgasena Bhagavatā bhaõitaü: Tathāgatap- pavedito bhikkhave dhammavinayo vivaņo virocati no pa- ņicchanno ti, tena hi: Pātimokkhuddeso kevala¤-ca Vi- nayapiņakaü pihitaü paņicchannan-ti yaü vacanaü taü micchā. Yadi Pātimokkhuddeso kevala¤-ca Vinaya- piņakaü pihitaü paņicchannaü, tena hi: Tathāgatappa- vedito bhikkhave dhammavinayo vivaņo virocati no paņic- channo ti tam-pi vacanaü micchā. Ayam-pi ubhato- koņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Tathāga- tappavedito bhikkhave dhammavinayo vivaņo virocati no paņicchanno ti. Puna ca Pātimokkhuddeso kevala¤-ca Vinayapiņakaü pihitaü paņicchannaü. ta¤-ca pana na sabbesaü, sãmaü katvā pihitaü. Tividhena mahārāja Bhagavatā Pātimokkhuddeso sãmaü katvā pihito:pubba- kānaü tathāgatānaü vaüsavasena pihito, dhammassa garukattā pihito, bhikkhubhåmiyā garukattā pihito. Ka- thaü pubbakānaü tathāgatānaü vaüsavasena Pātimok- khuddeso sãmaü katvā pihito: vaüso eso mahārāja sab- besaü pubbakānaü tathāgatānaü, yad-idaü bhikkhu- majjhe Pātimokkhuddeso, avasesānaü pihito. Yathā mahārāja khattiyānaü khattiyamāyā khattiyesu yeva carati, evam-etaü khattiyānaü lokassa paveõi avasesānaü pihitā; \<-------------------------------------------------------------------------- 3 puna ca paraü AbCM. 4 paņicchannanti AbC. 25 gurukattā M in both places. 31 pihito AM. >/ #<[page 191]># %< 191>% evam-eva kho mahārāja vaüso eso sabbesaü pubbakānaü tathāgatānaü, yad-idaü bhikkhumajjhe Pāņimokkhuddeso. avasesānaü pihito. Yathā vā pana mahārāja mahiyā gaõā vattanti, seyyathidaü: mallā atoõā pabbatā dhammagiriyā brahmagiriyā natakā naccakā langhakā pisācā maõibhaddā puõõabaddha candima-suriyā siridevatā kalidevatā sivā vasudevā ghanikā asipāsā bhaddiputtā, tesaü tesaü ra- hassaü tesu tesu gaõesu yeva carati, avasesānaü pi- hitaü; evam-eva kho mahārāja vaüso eso sabbesaü pubbakānaü tathāgatānaü, yad-idaü bhikkhumajjhe Pā- timokkhuddeso, avasesānaü pihito. Evaü pubbakānaü tathāgatānaü vaüsavasena Pātimokkhuddeso sãmaü katvā pihito. Kathaü dhammassa garukattā Pātimok- khuddeso sãmaü katvā pihito: dhammo mahārāja garuko bhāriyo, tattha sammattakārã a¤¤aü ārādheti, taü tattha paramparāsammattakāritāya pāpuõāti, na taü tattha pa- ramparāsammattakāritāya pāpuõāti; mā cāyaü sāra- dhammo varadhammo asammattakārãnaü hatthagato o¤āto ava¤āto hãëito khãëito garahito bhavatu, mā cāyaü sāra- dhammo varadhammo dujjanagato o¤āto ava¤āto hãëito khãëito garahito bhavatåti evaü dhammassa garukattā Pātimokkhuddeso sãmaü katvā pihito. Yathā mahārāja sāra-vara-pavara-abhijāta-jātimanta-rattalohitacandanaü nāma Savarapuram-anugataü o¤ātaü ava¤ātaü hãëitaü khãëitaü garahitaü bhavati, evam-eva kho mahārāja: mā 'yaü sāradhammo varadhammo paramparāasam- mattakārãnaü hatthagato o¤āto ava¤āto hãëito khãëito garahito bhavatu, mā cāyaü sāradhammo varadhammo dujjanagato o¤āto ava¤āto hãëito khãëito garahito bhavatåti evaü dhammassa garukattā Pātimokkhuddeso sãmaü katvā \<-------------------------------------------------------------------------- 4 anona C. 4 vaņņakā (for pabbatā) M. 5 -hiriyā C twice. 6 kāli- devata CM. 7 vasudeva C. sudevāvasudeva M, vavasudevāsuvā A. 7 ghanikā C, ghanighā B. 7 apipāsa M. 7 bhaddhiputtā AB. 15 guruko M. 24 sabara- Ab. 26 mā cāyaü AbM. >/ #<[page 192]># %< 192>% pihito. Kathaü bhikkhubhåmiyā garukattā Pātimokkhud- deso sãmaü katvā pihito: bhikkhubhāvo kho mahārāja atu- liyo appamāõo anagghaniyo, na sakkā kenaci agghāpetuü tuletuü parimetuü, mā 'yaü evaråpe bhikkhubhāve ņhito lokena samasamo bhavatåti bhikkhånaü yeva antare Pā- timokkhuddeso carati. Yathā mahārāja loke varapavara- bhaõķaü, vatthaü vā attharaõaü vā gaja-turanga-ratha- suvaõõa-rajata-maõi-muttā-itthiratanādãni vā nijjitakam- masårā vā, sabbe te rājānam-upagacchanti, evam-eva kho mahārāja yāvatā loke sikkhā-sugatāgamapariyatti- ācārasaüyama-sãlasaüvaraguõā sabbe te bhikkhusangham- upagatā bhavanti. Evaü bhikkhubhåmiyā garukattā Pā- timokkhuddeso sãmaü katvā pihito ti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Sampajānamusāvāde pārājiko hotãti. Puna ca bhaõitaü: Sampajānamusāvāde lahukaü āpattiü āpajjati ekassa san- tike desanāvatthukan-ti. Bhante Nāgasena, ko pan' ettha viseso, kiü kāraõaü ya¤-c' ekena musāvādena ucchijjati, ya¤-c' ekena musāvādena satekiccho hoti. Yadi bhante Nāgasena Bhagavatā bhaõitaü: Sampajāna- musāvāde pārājiko hotãti, tena hi: Sampajānamusāvāde lahukaü āpattiü āpajjati ekassa santike desanāvatthu- kan-ti yaü vacanaü taü micchā. Yadi Tathāgatena bhaõitaü: Sampajānamusāvāde lahukaü āpattiü āpajjati ekassa santike desanāvatthukan-ti, tena hi: Sampajāna- musāvāde pārājiko hotãti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. \<-------------------------------------------------------------------------- 2 loke atuliyo A. 7 -turaga- AB. 19 yamekena C. >/ #<[page 193]># %< 193>% Bhāsitam-p' etaü mahārāja Bhagavatā: Sampajāna- musāvāde pārājiko hotãti. Bhaõita¤-ca: Sampajānamu- sāvāde lahukaü āpattiü āpajjati ekassa santike desanā- vatthukan-ti. Ta¤-ca pana vatthuvasena garuka-lahu- kaü hoti. Taü kim-ma¤¤asi mahārāja: idha koci puriso parassa pāõinā pahāraü dadeyya, tassa tumhe kiü daõķaü dhārethāti. - Yadi so bhante āha: na- kkhamāmãti, tassa mayaü akkhamamāne kahāpaõaü ha- rāpemāti. - Idha pana mahārāja so yeva puriso tava pāõinā pahāraü dadeyya, tassa pana ko daõķo ti. - Hattham-pi 'ssa bhante chedāpeyyāma, pādam-pi che- dāpeyyāma, yāva sãsaü kaëãracchejjaü chedāpeyyāma, sabbam-pi taü gehaü vilumpāpeyyāma, ubhatopasse yāva sattamaü kulaü samugghātāpeyyāmāti. - Ko pan' ettha mahārāja viseso, kiü kāraõaü yaü ekassa pāõip- pahāre sukhumo kahāpaõo daõķo, yaü tava pāõippahāre hatthacchejjaü pādacchejjaü yāva kaëãracchejjaü sabba- gehādānaü ubhatopasse yāva sattamakulā samugghāto ti. -Manussantarena bhante ti. - Evam-eva kho mahārāja sampajānamusāvādo vatthuvasena garuka-lahuko hotãti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā Dhammatādhammapariyāye: Pubbe va bodhisattānaü mātāpitaro niyatā honti, bodhi niyatā hoti, aggasāvakā niyatā honti, putto niyato hoti, upaņņhāko niyato hotãti. Puna ca tumhe bhaõatha: Tusite kāye ņhito Bodhisatto aņņha mahāvilokanāni viloketi: kālaü viloketi, dãpaü vi- loketi, desaü viloketi, kulaü viloketi, janettiü viloketi, āyuü viloketi, māsaü viloketi, nekkhammaü viloketãti. \<-------------------------------------------------------------------------- 13 naü A, na B; pi 'ssa gehaü M. >/ #<[page 194]># %< 194>% Bhante Nāgasena, aparipakke ¤āõe bujjhanaü na-tthi, paripakke ¤āõe na sakkā nimesantaram-pi āgametuü, anatikkamanãyaü paripakkamānasaü; kasmā Bodhisatto kālaü viloketi: kamhi kāle uppajjāmãti. Aparipakke ¤āõe bujjhanaü na-tthi, paripakke ¤āõe na sakkā nime- santaram-pi āgametuü; kasmā Bodhisatto kulaü vilo- keti: kamhi kule uppajjāmãti. Yadi bhante Nāgasena pubbe va Bodhisattassa mātāpitaro niyatā, tena hi: kulaü viloketãti yaü vacanaü taü micchā; yadi kulaü viloketi, tena hi: pubbe va Bodhisattassa mātāpitaro niyatā ti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Niyatā mahārāja pubbe va Bodhisattassa mātāpitaro, kula¤-ca Bodhisatto viloketi. Kin-ti pana kulaü vilo- keti: ye me mātāpitaro te khattiyā udāhu brāhmaõā ti, evaü kulaü viloketi. Aņņhannaü mahārāja pubbe va anāgataü oloketabbaü hoti, katamesaü aņņhannaü: vāõi- jassa mahārāja pubbe va vikkayabhaõķaü oloketabbaü hoti, hatthināgassa pubbe va soõķāya anāgato maggo oloketabbo hoti, sākaņikassa pubbe va anāgataü titthaü oloketabbaü hoti, niyyāmakassa pubbe va anāgataü tãraü oloketvā nāvā pesetabbā hoti, bhisakkassa pubbe va āyuü oloketvā āturo upasankamitabbo hoti, uttarasetussa pubbe va thirāthirabhāvaü jānitvā abhiråhitabbaü hoti, bhik- khussa pubbe va anāgataü kālaü paccavekkhitvā bho- janaü bhu¤jitabbaü hoti, bodhisattānaü pubbe va kulaü oloketabbaü hoti: khattiyakulaü vā brāhmaõakulaü vā ti. Imesaü kho mahārāja aņņhannaü pubbe va anāgataü oloketabbaü hotãti. - Sādhu bhante Nāgasena, evam- etaü, tathā sampaņicchāmãti. \<-------------------------------------------------------------------------- No footnote. >/ #<[page 195]># %< 195>% Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Na bhikkhave attānaü pātetabbaü, yo pāteyya yathādhammo kāretabbo ti. Puna ca tumhe bhaõatha: Yattha katthaci Bhagavā sāvakānaü dhammaü desayamāno anekapariyā- yena jātiyā jarāya byādhino maraõassa samucchedāya dhammaü deseti, yo hi koci jāti-jarā-byādhi-maraõaü samatikkamati taü paramāya pasaüsāya pasaüsatãti. Yadi bhante Nāgasena Bhagavatā bhaõitaü: Na bhik- khave attānaü pātetabbaü, yo pāteyya yathādhammo kāretabbo ti, tena hi: jātiyā jarāya byādhino maraõassa samucchedāya dhammaü desetãti yaü vacanaü taü mic- chā. Yadi jātiyā jarāya byādhino maraõassa samucche- dāya dhammaü deseti, tena hi: Na bhikkhave attānaü pātetabbaü, yo pāteyya yathādhammo kāretabbo ti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Na bhik- khave attānaü pātetabbaü, yo pāteyya yathādhammo kāretabbo ti. Yattha katthaci Bhagavatā sāvakānaü dhammaü desayamānena ca anekapariyāyena jātiyā jarāya byādhino maraõassa samucchedāya dhammo desito. Tattha pana kāraõaü atthi yena Bhagavā kāraõena pa- ņikkhipi samādapesi cāti. - Kim-pan' ettha bhante Nā- gasena kāraõaü yena Bhagavā kāraõena paņikkhipi samā- dapesi cāti. - Sãlavā mahārāja sãlasampanno agadasamo sattānaü kilesavisavināsane, osadhasamo sattānaü kile- sabyādhivåpasame, udakasamo sattānaü kilesarajojallā- paharaõe, maõiratanasamo sattānaü sabbasampattidāne, nāvāsamo sattānaü caturoghapāragamane, satthavāhasamo sattānaü jātikantāratāraõe, vātasamo sattānaü tividhag- gisantāpanibbāpane, mahāmeghasamo sattānaü māna- saparipåraõe, ācariyasamo sattānaü kusalasikkhāpane, sudesikasamo sattānaü khemapatham-ācikkhane. Eva- råpo mahārāja bahuguõo anekaguõo appamāõaguõo gu- \<-------------------------------------------------------------------------- No footnote. >/ #<[page 196]># %< 196>% õarāsi guõapu¤jo sattānaü vaķķhikaro sãlavā mā vinassãti sattānaü anukampāya mahārāja Bhagavā sik- khāpadaü pa¤¤āpesi: Na bhikkhave attānaü pātetab- baü, yo pāteyya yathādhammo kāretabbo ti. Idam- ettha mahārāja kāraõaü yena kāraõena Bhagavā paņik- khipi. Bhāsitam-p' etaü mahārāja therena Kumāra- kassapena vicitrakathikena Pāyāsirāja¤¤assa paralokaü dãpayamānena: Yathā yathā kho rāja¤¤a samaõabrāh- maõā sãlavanto kalyāõadhammā ciraü dãgham-addhānaü tiņņhanti, tathā tathā bahujanahitāya paņipajjanti bahu- janasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti. Kena pana kāraõena Bhagavā sa- mādapesi: jāti pi mahārāja dukkhā, jarā pi dukkhā, byādhi pi dukkhā, maraõam-pi dukkhaü, soko pi duk- kho, paridevo pi dukkho, dukkham-pi dukkhaü, doma- nassam-pi dukkhaü, upāyāso pi dukkho, appiyehi sam- payogo pi dukkho, piyehi vippayogo pi dukkho, mātu- maraõam-pi dukkhaü, pitumaraõam-pi dukkhaü, bhātu- maraõam-pi dukkhaü, bhaginimaraõam-pi dukkhaü, puttamaranam-pi dukkhaü, dāramaraõam-pi dukkhaü, ¤ātimaraõam-pi dukkhaü, ¤ātibyasanam-pi dukkhaü, rogabyasanam-pi dukkhaü, bhogabyasanam-pi dukkhaü, sãlabyasanam-pi dukkhaü, diņņhibyasanam-pi dukkhaü, rājabhayam-pi dukkhaü, corabhayam-pi dukkhaü, veri- bhayam-pi dukkhaü, dubbhikkhabhayam-pi dukkhaü, ag- gibhayam-pi ķukkhaü, udakabhayam-pi dukkhaü, åmi- bhayam- pi dukkhaü, āvaņņabhayam-pi dukkhaü, kum- bhãlabhayam-pi dukkhaü, susukābhayam-pi dukkhaü, attānuvādabhayam-pi dukkhaü, parānuvādabhayam-pi dukkhaü, daõķabhayam-pi dukkhaü, duggatibhayam-pi dukkhaü, parisasārajjabhayam-pi dukkhaü, ājãvikabha- yam-pi dukkhaü, maraõabhayam-pi dukkhaü, vettehi \<-------------------------------------------------------------------------- 11 lokānukampakāya ABC. 14 byādhã AB. 31 -sārajjampi B. 31 ajãvika- M, ajãvikā- C. >/ #<[page 197]># %< 197>% tāëanam-pi dukkhaü, kasāhi tāëanam-pi dukkhaü, addhadaõķakehi tāëanam-pi dukkhaü, hatthacchedanam-pi dukkhaü, pādacchedanam-pi dukkhaü, hatthapādacche- danam-pi dukkhaü, kaõõacchedanam-pi dukkhaü, nā- sacchedanam-pi dukkhaü, kaõõanāsacchedanam-pi duk- khaü, bilangathālikam-pi dukkhaü, sankhamuõķikam-pi dukkhaü, Rāhumukham-pi dukkhaü, jotimālakam-pi dukkhaü, hatthapajjotikam-pi dukkhaü, erakavattikam- pi dukkhaü, cãrakavāsikam-pi dukkhaü, eõeyyakam-pi dukkhaü, baëisamaüsikam-pi dukkhaü, kahāpaõakam-pi dukkhaü, khārāpatacchikam-pi dukkhaü, palighapari- vattikam-pi dukkhaü, palālapãņhakam-pi dukkhaü, tattena [pi] telena osi¤canam-pi dukkhaü, sunakhehi khādāpanam-pi dukkhaü, jãvasålāropanam-pi dukkhaü, asinā sãsacchedanam-pi dukkhaü, evaråpāni evaråpāni mahārāja bahuvidhāni anekavidhāni dukkhāni saüsāragato anubhavati. Yathā mahārāja Himavante pabbate abhi- vaņņaü udakaü Gangāya nadiyā pāsāõa-sakkhara-khara- marumba-āvaņņa-gaggalaka-åmikavankacadika-āvaraõa- nãvarana-målaka-sākhāsu pariyottharati, evam-eva kho mahārāja evaråpāni evaråpāni bahuvidhāni anekavidhāni dukkhāni saüsāragato anubhavati. Pavattaü mahārāja dukkhaü, appavattaü sukhaü, appavattassa guõaü pa- vatte ca bhayaü dãpayamāno mahārāja Bhagavā appa- vattassa sacchikiriyāya jāti-jarā-byādhi-maraõasamatik- kamāya samādapesi. Idam-ettha mahārāja kāraõaü yena kāraõena Bhagavā samādapesãti. - Sādhu bhante Nāgasena, sunibbeņhito pa¤ho, sukathitaü kāraõaü, evam-etaü, tathā sampaņicchāmãti. \<-------------------------------------------------------------------------- 2 -cchedampi BCM throughout. 15 evaråpāni once CM. 18 abhivuņņhaü M. 19 -vadika- C, -madika- Aa. 21 evaråpāni once C. >/ #<[page 198]># %< 198>% Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Met- tāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulãka- tāya yānikatāya vatthukatāya anuņņhitāya paricitāya susamā- raddhāya ekādas' ānisaüsā pāņikankhā, katame ekādasa: sukhaü supati, sukhaü paņibujjhati, na pāpakaü supi- naü passati, manussānaü piyo hoti, amanussānaü piyo hoti, devatā rakkhanti, nāssa aggi vā visaü vā satthaü vā kamati, tuvaņaü cittaü samādhiyati, mukhavaõõo vip- pasãdati, asammåëho kālaü karoti, uttariü appaņivijjhanto brahmalokåpago hotãti. Puna ca tumhe bhaõatha: Sāmo kumāro mettāvihārã migasanghena parivuto pavane vica- ranto Piliyakkhena ra¤¤ā viddho visapãtena sallena tatth' eva mucchito patito ti. Yadi bhante Nāgasena Bhaga- vatā bhaõitaü: Mettāya bhikkhave-pe-brahmalo- kåpago hotãti, tena hi: Sāmo kumāro mettāvihārã miga- sanghena parivuto pavane vicaranto Piliyakkhena ra¤¤ā viddho visapãtena sallena tatth' eva mucchito patito ti yaü vacanaü taü micchā. Yadi Sāmo kumāro mettā- vihārã migasaīghena parivuto pavane vicaranto Piliyak- khena ra¤¤ā viddho visapãtena sallena tatth' eva muc- chito patito, tena hi: Mettāya bhikkhave-pe-nāssa aggi vā visaü vā satthaü vā kamatãti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho sunipuõo pari- saõho sukhumo gambhãro, api sunipuõānaü manujānaü gatte sedaü moceyya, so tavānuppatto, vijaņehi taü ma- hājaņājaņitaü, anāgatānaü Jinaputtānaü cakkhuü dehi nibbāhanāyāti. Bhāsitam-p' etaü mahārāja Bhagavatā: Mettāya bhikkhave-pe-nāssa aggi vā visaü vā satthaü vā kamatãti. Sāmo ca kumāro mettāvihārã migasanghena parivuto pavane vicaranto Piliyakkhena ra¤¤ā viddho visapãtena sallena tatth' eva mucchito patito. Tattha \<-------------------------------------------------------------------------- 4 paņikankhā AaB. 12 piëiyakkhena M throughout, pãlã- or pãli- C. >/ #<[page 199]># %< 199>% pana mahārāja kāraõaü atthi. Katamaü tattha kāra- õaü: n' ete mahārāja guõā puggalassa, mettābhāvanāy' ete guõā. Sāmo mahārāja kumāro ghaņaü ukkhipanto tasmiü khaõe mettābhāvanāya pamatto ahosi. Yasmiü mahārāja khaõe puggalo mettaü samāpanno hoti, na tassa puggalassa tasmiü khaõe aggi vā visaü vā satthaü vā kamati, tassa ye keci ahitakāmā upagantvā taü na pas- santi, na tasmiü okāsaü labhanti; n' ete mahārāja guõā puggalassa, mettābhāvanāy' ete guõā. Idha mahārāja puriso sangāmasåro abhejjakavacajālikaü sannayhitvā sangāmaü otareyya, tassa sarā khittā upagantvā patanti vikiranti, na tasmiü okāsaü labhanti; n' eso mahārāja guõo sangāmasårassa, abhejjakavacajālikāy' eso guõo, yassa sarā khittā upagantvā patanti vikiranti. Evam- eva kho mahārāja n' ete guõā puggalassa, mettābhāva- nāy'ete guõā; yasmiü mahārāja khaõe puggalo mettaü samāpanno hoti na tassa puggalassa tasmiü khaõe aggi vā visaü vā satthaü vā kamati, tassa ye keci ahitakāmā upagantvā taü na passanti, tasmiü okāsaü na labhanti; n' ete mahārāja guõā puggalassa, mettābhāvanāy' ete guõā. Idha pana mahārāja puriso dibbaü antaradhānaü målaü hatthe kareyya, yāva taü målaü tassa hattha- gataü hoti tāva na a¤¤o koci pakatimanusso taü puri- saü passati, n'eso mahārāja guõo purisassa, målass' eso guõo antaradhānassa, yaü so pakatimanussānaü cakkhu- pathe na dissati. Evam-eva kho mahārāja n' ete guõā puggalassa, mettābhāvanāy' ete guõā; yasmiü mahārāja khaõe puggalo mettaü samāpanno hoti na tassa pugga- lassa tasmiü khaõe aggi vā visaü vā satthaü vā kamati, tassa ye keci ahitakāmā upagantvā taü na passanti, na tasmiü okāsaü labhanti; n' ete mahārāja guõā pugga- lassa, mettābhāvanāy' ete guõā. Yathā vā pana mahārāja \<-------------------------------------------------------------------------- 24 målass' eva so AbC. >/ #<[page 200]># %< 200>% purisaü sukataü mahatimahāleõam-anupaviņņhaü maha- timahāmegho abhivassanto na sakkoti temayituü, n' eso mahārāja guõo purisassa, mahāleõassa so guõo, yaü ma- hatimahāmegho abhivassamāno na taü temeti; evam- eva kho mahārāja n' ete guõā puggalassa, mettābhāvanāy' ete guõā, yasmiü mahārāja khaõe puggalo mettaü samā- panno hoti na tassa puggalassa tasmiü khaõe aggi vā visaü vā satthaü vā kamati, tassa ye keci ahitakāmā upagantvā taü na passanti, na tassa sakkonti ahitaü kātuü, n' ete mahārāja guõā puggalassa, mettābhāvanāy' ete guõā ti. - Acchariyaü bhante Nāgasena, abbhutaü bhante Nāgasena, sabbapāpanivāraõā mettābhāvanā ti. - Sabbakusalaguõāvahā mahārāja mettābhāvanā hitānam-pi ahitānam -pi, ye te satņā vi¤¤āõabaddhā sabbesaü ma- hānisaüsā mettābhāvanā saüvibhajitabbā ti. Bhante Nāgasena, kusalakārissa pi akusalakārissa pi vipāko samasamo udāhu koci viseso atthãti. - Atthi mahārāja kusalassa ca akusalassa ca viseso, kusalaü mahārāja sukhavipākaü saggasaüvattanikaü, akusalaü dukkhavipākaü nirayasaüvattanikan-ti. - Bhante Nā- gasena, tumhe bhaõatha: Devadatto ekantakaõho ekanta- kaõhehi dhammehi samannāgato, Bodhisatto ekantasukko ekantasukkehi dhammehi samannāgato ti. Puna ca De- vadatto bhave bhave yasena ca pakkhena ca Bodhisat- tena samasamo hoti, kadāci adhikataro vā. Yadā Deva- datto nagare Bārāõasiyaü Brahmadattassa ra¤¤o puro- hitaputto ahosi, tadā Bodhisatto chavakacaõķālo ahosi vijjādharo, vijjaü parijapitvā akāle ambaphalāni nibbat- tesi; ettha tāva Bodhisatto Devadattato jātiyā nihãno \<-------------------------------------------------------------------------- 12 sabbaüpāpa- ABC. >/ #<[page 201]># %< 201>% yasasā ca nihãno. Puna ca paraü yadā Devadatto rājā ahosi mahāmahãpati sabbakāmasamangã, tadā Bodhisatto tassåpabhogo ahosi hatthināgo sabbalakkhaõasampanno, tassa cārugativilāsaü asahamāno rājā vadham-icchanto hatthācariyaü evam-avoca: asikkhito te ācariya hatthi- nāgo, tassa ākāsagamanaü nāma kāraõaü karohãti; tat- tha pi tāva Bodhisatto Devadattato jātiyā nihãno, lāmako tiracchānagato. Puna ca paraü yadā Devadatto manusso ahosi pavane naņņhāyiko, tadā Bodhisatto Mahāpaņhavã nāma makkaņo ahosi; ettha pi tāva dissati viseso ma- nussassa ca tiracchānagatassa ca, ettha pi tāva Bodhi- satto Devadattato jātiyā nihãno. Puna ca paraü yadā Devadatto manusso ahosi, Soõuttaro nāma nesādo balavā balavataro nāgabalo, tadā Bodhisatto Chaddanto nāma nāgarājā ahosi, tadā so luddako taü hatthināgaü ghātesi; tattha pi tāva Devadatto va adhikataro. Puna ca paraü yadā Devadatto manusso ahosi vanacāraõo aniketavāsã, tadā Bodhisatto sakuõo ahosi tittiro mantajjhāyã, tadā pi so vanacāraõo taü sakuõaü ghātesi; tattha pi tāva Devadatto va jātiyā adhikataro. Puna ca paraü yadā Devadatto Kalābu nāma Kāsirājā ahosi, tadā Bodhisatto tāpaso ahosi khantivādã, tadā so rājā tassa tāpasassa kuddho hatthapāde vaüsakaëãre viya chedāpesi; tattha pi tāva Devadatto yeva adhikataro jātiyā ca yasena ca. Puna ca paraü yadā Devadatto manusso ahosi vanacaro, tadā Bodhisatto Nandiyo nāma vānarindo ahosi, tadā pi so vanacaro taü vanarindaü ghātesi saddhiü mātarā kaniņņhabhātikena ca; tattha pi tāva Devadatto yeva adhikataro jātiyā. Puna ca paraü yadā Devadatto ma- nusso ahosi acelako Kārambhiyo nāma, tadā Bodhisatto Paõķarako nāma nāgarājā ahosi; tattha pi tāva Deva- \<-------------------------------------------------------------------------- 13 sonuttaro ACM. 17.19 vanavāraõo BC, vanacaro, -carako M. 18 -jjhāyi all. >/ #<[page 202]># %< 202>% datto yeva adhikataro jātiyā. Puna ca paraü yadā Devadatto manusso ahosi pavane jaņilako, tadā Bodhi- satto Tacchako nāma mahāsåkaro ahosi; tattha pi tāva Devadatto yeva jātiyā adhikataro. Puna ca paraü yadā Devadatto Cetãsu Suraparicaro nāma rājā ahosi upari- purisamatte gagane vehāsangamo, tadā Bodhisatto Kapilo nāma brāhmaõo ahosi; tattha pi tāva Devadatto yeva adhikataro jātiyā ca yasena ca. Puna ca paraü yadā Devadatto manusso ahosi Sāmo nāma, tadā Bodhisatto Ruru nāma migarājā ahosi; tattha pi tāva Devadatto yeva jātiyā adhikataro. Puna ca paraü yadā Devadatto manusso ahosi luddako pavanacaro, tadā Bodhisatto hat- thināgo ahosi, so luddako tassa hatthināgassa sattak- khattuü dante chinditvā hari; tattha pi tāva Devadatto yeva yoniyā adhikataro. Puna ca paraü yadā Devadatto sigālo ahosi khattiyadhammo, so yāvatā Jambudãpe pade- sarājāno te sabbe anuyutte akāsi, tadā Bodhisatto Vidhuro nāma paõķito ahosi; tattha pi tāva Devadatto yeva ya- sena adhikataro. Puna ca paraü yadā Devadatto hat- thināgo hutvā laņukikāya sakuõikāya puttake ghātesi, tadā Bodhisatto pi hatthināgo ahosi yåthapati; tattha tāva ubho pi te samasamā ahesuü. Puna ca paraü yadā Devadatto yakkho ahosi Adhammo nāma, tadā Bodhisatto pi yakko ahosi Dhammo nāma, tattha pi tāva ubho pi samasamā ahesuü. Puna ca paraü yadā Devadatto nāviko ahosi pa¤cannaü kulasatānaü issaro, tadā Bodhisatto pi nāviko ahosi pa¤cannaü kulasatānaü issaro; tattha pi tāva ubho pi samasamā va ahesuü. Puna ca paraü yadā Devadatto satthavāho ahosi pa¤- cannaü sakaņasatānaü issaro, tadā Bodhisatto pi sat- thavāho ahosi pa¤cannaü sakaņasatānaü issaro; tat- tha pi tāva ubho pi samasamā ahesuü. Puna ca \<-------------------------------------------------------------------------- 17 vidhåro ABM. >/ #<[page 203]># %< 203>% paraü yadā Devadatto Sākho nāma migarājā ahosi, tadā Bodhisatto pi Nigrodho nāma migarājā ahosi; tattha pi tāva ubho pi samasamā ahesuü. Puna ca paraü yadā Devadatto Sākho nāma senāpati ahosi, tadā Bodhisatto Nigrodho nāma rājā ahosi; tattha pi tāva ubho pi sama- samā ahesuü. Puna ca paraü yadā Devadatto Khan- ķahālo nāma brāhmaõo ahosi, tadā Bodhisatto Cando nāma rājakumāro ahosi; tadā ayaü Khaõķahālo yeva adhikataro. Puna ca paraü yadā Devadatto Brahma- datto nāma rājā ahosi, tadā Bodhisatto tassa putto Ma- hāpadumo nāma kumāro ahosi, tadā so rājā sakaputtaü corappapāte khipāpesi; yato kutoci pitā va puttānaü adhikataro hoti visiņņho ti tattha pi tāva Devadatto yeva adhikataro. Puna ca paraü yadā Devadatto Mahāpatāpo nāma rājā ahosi, tadā Bodhisatto tassa putto Dhamma- pālo nāma kumāro ahosi, tadā so rājā sakaputtassa hat- thapāde sãsa¤-ca chedāpesi; tattha pi tāva Devadatto yeva uttaro adhikataro. Ajj' etarahi ubho pi Sakyakule jāyiüsu, Bodhisatto Buddho ahosi sabba¤¤å lokanāyako, Devadatto tassa atidevadevassa sāsane pabbajitvā iddhiü nibbattetvā Buddhālayaü akāsi. Kin-nu kho bhante Nā- gasena yaü mayā bhaõitaü taü sabbaü tathaü udāhu vitathan-ti. - Yan-tvaü mahārāja bahuvidhaü kāra- õaü osāresi, sabban-taü tath' eva no a¤¤athā ti. - Yadi bhante Nāgasena kaõho pi sukko pi samasamagatikā honti, tena hi kusalam-pi akusalam-pi samasamavipā- kaü hotãti. - Na hi mahārāja kusalam-pi akusalam-pi samasamavipākaü hoti, na hi mahārāja, Devadatto sab- bajanehi paņiviruddho, Bodhisatto n' eva paņiviruddho, yo tassa Bodhisatte paņivirodho so tasmiü tasmiü yeva bhave paccati phalaü deti. Devadatto pi mahārāja issa- \<-------------------------------------------------------------------------- 12 kutoci pi pitā BC. 12 ca AB. 20 atidevassa A, devātidevassa M. 22 tathā C. 28 hi om. BC. >/ #<[page 204]># %< 204>% riye ņhito janapadesu ārakkhaü deti, setuü sabhaü pu¤- ¤asālaü kāreti, samaõa-brāhmaõānaü kapaõiddhika-va- nibbakānaü nāthānāthānaü yathāpaõihitaü dānaü deti; tassa so vipākena bhave bhave sampattiyo paņilabhati. Kass' etaü mahārāja sakkā vattuü: vinā dānena damena saüyamena uposathakammena sampattiü anubhavissatãti. Yaü pana tvaü mahārāja evaü vadesi: Devadatto ca Bodhisatto ca ekato anuparivattantãti, so na jātisatassa accayena samāgamo ahosi, na jātisahassassa accayena, na jātisatasahassassa accayena, kadāci karahaci bahun- naü ahorattānaü accayena samāgamo ahosi. Yaü pan' etaü mahārāja Bhagavatā kāõakacchapopamaü upadas- sitaü manussattapaņilābhāya, tathåpamaü mahārāja ime- saü samāgamaü dhārehi. Na mahārāja Bodhisattassa Devadatten' eva saddhiü samāgamo ahosi, thero pi ma- hārāja Sāriputto anekesu jātisatasahassesu Bodhisattassa pitā ahosi, mahāpitā ahosi, cullapitā ahosi, bhātā ahosi, putto ahosi, bhāgineyyo ahosi, mitto ahosi. Bodhisatto pi mahārāja anekesu jātisatasahassesu therassa Sāri- puttassa pitā ahosi, mahāpitā ahosi, cullapitā ahosi, bhātā ahosi, putto ahosi, bhāgineyyo ahosi, mitto ahosi. Sabbe pi mahārāja sattakāyapariyāpannā saüsārasotam anugatā saüsārasotena vuyhantā appiyehi pi piyehi pi samā- gacchanti. Yathā mahārāja udakaü sotena vuyhamā- naü suci-asuci-kalyāõa-pāpakena samāgacchati, evam- eva kho mahārāja sabbe pi sattakayapariyāpannā saü- sārasotam-anugatā saüsārasotena vuyhantā appiyehi pi piyehi pi samāgacchanti. Devadatto mahārāja yakkho sa- māno attanā Adhammo pare adhamme niyojetvā sattapa¤- ¤āsa vassakoņiyo saņņhi¤-ca vassasatasahassāni mahāniraye \<-------------------------------------------------------------------------- 2 kapaõaddhika- M. 6 sa¤¤amena B. 13 manussattaü paņ. BCM. 16 jātisahassesu AB. 19 jātisahassesu A. 22.26 sattā kāy. Ab. 25 asuciü asuciü C, asucisuci- B, asuciü suciü A. >/ #<[page 205]># %< 205>% pacci. Bodhisatto pi mahārāja yakkho samāno attanā Dhammo pare dhamme niyojetvā sattapa¤¤āsa vassa- koņiyo saņņhi¤-ca vassasatasahassāni sagge modi sabba- kāmasamangã. Api ca mahārāja Devadatto imasmiü bhave Buddhaü anāsādaniyam-āsādayitvā samagga¤-ca sanghaü bhinditvā paņhaviü pāvisi; Tathāgato bujjhitvā sabbadhamme parinibbuto upadhisankhaye ti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena,bhāsitam-p' etaü Bhagavatā: Sace labhetha khaõaü vā raho vā, nimantakaü vā pi labhetha tādisiaü, sabbā pi itthiyo kareyyu pāpaü, a¤¤aü aladdhā pãņhasappinā saddhin-ti. Puna ca kathãyati: Mahosadhassa bhariyā Amarā nāma itthã gāmake ņhapitā pavutthapatikā raho nisinnā vivittā rājapaņisamaü sāmikaü karitvā sahassena niman- tiyamānā pāpaü nākāsãti. Yadi bhante Nāgasena Bha- gavatā bhaõitaü: Sace labhetha khaõaü vā raho vā, nimantakaü vā pi labhetha tādisaü, sabbā pi itthiyo kareyyu pāpaü, a¤¤aü aladdhā pãņhasappinā saddhin-ti, tena hi: Mahosadhassa bhariyā Amarā nāma itthã gāmake ņhapitā pavutthapatikā raho nisinnā vivittā rājapaņisamaü sāmikaü karitvā sahassena nimantiyamānā pāpaü nākāsãti yaü vacanaü taü micchā. Yadi Mahosadhassa bhariyā \<-------------------------------------------------------------------------- 12 pi om. AB. 12 kareyyuü all throughout. 21 pi om. M. >/ #<[page 206]># %< 206>% Amarā nāma itthã gāmake ņhapitā pavutthapatikā raho nisinnā vivittā rājapaņisamaü sāmikaü karitvā sahassena nimantiyamānā pāpaü nākāsi, tena hi: Sace labhetha khaõaü vā raho vā, nimantakaü vā pi labhetha tādisaü, sabbā pi itthiyo kareyyu pāpaü, a¤¤aü aladdhā pãņhasappinā saddhin-ti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p'etaü mahārāja Bhagavatā: Sace labhetha khaõaü vā raho vā, nimantakaü vā pi labhetha tādisaü, sabbā pi itthiyo kareyyu pāpaü, a¤¤aü aladdhā pãņhasappinā saddhin-ti. Kathãyati ca: Mahosadhassa bhariyā Amarā nāma itthã gāmake ņhapitā pavutthapatikā raho nisinnā vivittā rājapaņisamaü sāmikaü karitvā sahassena nimantiyamānā pāpaü nākāsãti. Kareyya sā mahārāja itthã sahassaü labhamānā tādisena purisena saddhiü pāpakammaü, na sā kareyya, sace khaõaü vā raho vā nimantakaü vā pi tādisaü labheyya. - Vicinantã sā mahārāja Amarā itthã na addasa khaõaü vā raho vā nimantakaü vā pi tādi- saü. Idhaloke garahabhayā khaõaü na passi, paraloke nirayabhayā khaõaü na passi, kaņukavipākaü pāpan-ti khaõaü na passi, piyaü na mu¤citukāmā khaõaü na passi, sāmikassa garukatāya khaõaü na passi, dhammaü apacāyantã khaõaü na passi, anariyaü garahantã khaõaü na passi, kiriyaü na bhinditukāmā khaõaü na passi. Evaråpehi bahukehi kāraõehi khaõaü na passi. Raho pi sā loke vicinitvā na passantã pāpaü nākāsi. Sace sā \<-------------------------------------------------------------------------- 13 pi om. AaM. 22 nāddasa A. 27.27.30 -anti all >/ #<[page 207]># %< 207>% manussehi raho labheyya, atha amanussehi raho na la- bheyya; sace amanussehi raho labheyya, atha paracitta- vidåhi pabbajitehi raho na labheyya; sace paracittavidåhi pabbajitehi raho labheyya, atha paracittavidånãhi devatāhi raho na labheyya; sace paracittavidånãhi devatāhi raho labheyya, atha attanā va pāpehi raho na labheyya; sace attanā va pāpehi raho labheyya,atha adhammena raho na labheyya. Evaråpehi bahuvidhehi kāraõehi raho na labhitvā pāpaü nākāsi. Nimantakam-pi sā loke vicinitvā tādisaü alabhaõtã pāpaü nākāsi. Mahosadho mahārāja paõķito aņņhavãsatiyā angehi samannāgato, katamehi aņ- ņhavãsatiyā angehi samannāgato: Mahosadho mahārāja såro, hirimā, ottāpã, sapakkho, mittasampanno, khamo, sãlavā, saccavādã, soceyyasampanno, akkodhano, anati- mānã, anusuyyako, viriyavā, āyåhako, sangāhako, saü- vibhāgã, sakhilo, nivātavutti, asaņho, amāyāvã, atibuddhi- sampanno, kittimā, vijjāsampanno, hitesã upanissitānaü, patthito sabbajanassa, dhanavā, yasavā. Mahosadho mahārāja paõķito imehi aņņhavãsatiyā angehi samannā- gato. Sā a¤¤aü tādisaü nimantakaü alabhitvā pāpaü nākāsãti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Vigatabhayasantāsā arahanto ti. Puna ca nagare Rāja- gahe Dhanapālakaü hatthiü Bhagavati opatantaü disvā pa¤ca khãõāsavasatāni pariccajitvā Jinavaraü pakkantāni disāvidisaü, ekaü ņhapetvā theraü ânandaü. Kin-nu kho bhante Nāgasena te arahanto bhayā pakkantā, pa¤¤ā- yissati sakena kammenāti Dasabalaü pātetukāmā pak- \<-------------------------------------------------------------------------- 8 bahukehi A. >/ #<[page 208]># %< 208>% kantā, udāhu Tathāgatassa atulaü vipulam-asamaü pā- ņihāriyaü daņņhukāmā pakkantā. Yadi bhante Nāgasena Bhagavatā bhaõitaü: Vigatabhayasantāsā arahanto ti, tena hi: nagare Rājagahe Dhanapālakaü hatthiü Bha- gavati opatantaü disvā pa¤ca khãõāsavasatāni paricca- jitvā Jinavaraü pakkantāni disāvidisaü ekaü ņhapetvā theraü ânandan-ti yaü vacanaü taü micchā. Yadi nagare Rājagahe Dhanapālakaü hatthiü Bhagavati opa- tantaü disvā pa¤ca khãõāsavasatāni-pariccajitvā Jina- varaü pakkantāni disāvidisaü ekaü ņhapetvā theraü ânandaü, tena hi: Vigatabhayasantāsā arahanto ti tam- pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavā- nuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Vigatabha- yasantāsā arahanto ti. Nagare ca Rājagahe Dhanapāla- kaü hatthiü Bhagavati opatantaü disvā pa¤ca khãõā- savasatāni pariccajitvā Jinavaraü pakkantāni disāvidisaü ekaü ņhapetvā theraü ânandaü. Ta¤-ca pana na bhayā, nāpi Bhagavantaü pātetukāmatāya. Yena pana mahārāja hetunā arahanto bhāyeyyuü vā taseyyuü vā so hetu arahantānaü samucchinno, tasmā vigatabhaya- santāsā arahanto. Bhāyati nu mahārāja mahāpaņhavã khaõante pi bhindante pi dhārente pi samudda-pabbata- girisikhare ti. - Na hi bhante ti. - Kena kāraõena mahārājāti. - Na-tthi bhante mahāpaņhaviyā so hetu yena hetunā mahāpaņhavã bhāyeyya vā taseyya vā ti. - Evam-eva kho mahārāja na-tthi arahantānaü so hetu yena hetunā arahanto bhāyeyyuü vā taseyyuü vā. Bhā- yati nu mahārāja girisikharaü chindante vā bhindante vā patante vā agginā dahante vā ti. - Na hi bhante ti. - Kena kāraõena mahārājāti. - Na-tthi bhante giri- \<-------------------------------------------------------------------------- 1 vipulaü CM. 11 ānandanti AbCM. 22.29 nanu AC. 28 vā ti all. >/ #<[page 209]># %< 209>% sikharassa so hetu yena hetunā girisikharaü bhāyeyya vā taseyya vā ti. - Evam-eva kho mahārāja na-tthi arahantānaü so hetu yena hetunā arahanto bhāyeyyuü vā taseyyuü vā. Yadi pi mahārāja lokadhātusatasa- hassesu ye keci sattakāyapariyāpannā sabbe pi te satti- hatthā ekaü arahantaü upadhāvitvā tāseyyuü, na bha- veyya arahato cittassa ki¤ci a¤¤athattaü, kinkāraõaü: aņņhāna-m-anavakāsatāya. Api ca mahārāja tesaü khãõā- savānaü evaü cetoparivitakko ahosi: ajja naravarapa- vare jinavaravasabhe nagaravaram-anupaviņņhe vãthiyā Dhanapālako hatthã āpatissati, asaüsayam-atidevadevaü upaņņhāko na pariccajissati, yadi mayaü sabbe pi Bha- gavantaü na pariccajissāma, ânandassa guõo pākaņo na bhavissati, na h'eva ca Tathāgataü samupagamissati hat- thināgo, handa mayaü apagacchāma, evam-idaü mahato janakāyassa kilesabandhanamokkho bhavissati, ânandassa ca guõo pākaņo bhavissatãti. Evaü te arahanto ānisaü- saü disvā disāvidisaü pakkantā ti. - Suvibhatto bhante Nāgasena pa¤ho, evam-etaü, na-tthi arahantānaü bha- yaü vā santāso vā, ānisaüsaü disvā te arahanto pak- kantā disāvidisan-ti. Bhante Nāgasena, tumhe bhaõatha: Tathāgato sab- ba¤¤å ti. Puna ca bhaõatha: Tathāgatena Sāriputta- Moggallānapamukhe bhikkhusanghe paõāmite Cātumey- yakā ca Sakyā Brahmā ca Sahampati bãjåpama¤-ca vac- chataruõåpama¤-ca upadassetvā Bhagavantaü pasādesuü khamāpesuü nijjhattaü akaüsåti. Kin-nu kho bhante Nāgasena a¤¤ātā tā upamā Tathāgatassa yāhi Tathāgato \<-------------------------------------------------------------------------- 11 hatthi all. 11 asaüsayaü mati- AbBC. 14 ca om. AC. 16 -kāyassa ca A. 16 -bandhanā mokkho A. 26 upadaüsetvā M. >/ #<[page 210]># %< 210>% upamāhi orato khamito upasanto nijjhattiü gato. Yadi bhante Nāgasena Tathāgatassa tā upamā a¤¤ātā, tena hi Buddho asabba¤¤å; yadi ¤ātā, tena hi okassa pasayha vãmaüsāpekho paõāmesi, tena hi tassa akāru¤¤atā sam- bhavati. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Sabba¤¤å mahārāja Tathāgato, tāhi ca upamāhi Bha- gavā pasanno orato khamito upasanto nijjhattiü gato. Dhammasāmã mahārāja Tathāgato, Tathāgatappavediteh' eva te opammehi Tathāgataü ārādhesuü tosesuü pasā- desuü, tesa¤-ca Tathāgato pasanno sādhåti abbhanu- modi. Yathā mahārāja itthã sāmikassa santaken' eva dhanena sāmikaü ārādheti toseti pasādeti, ta¤-ca sāmiko sādhåti abbhanumodati, evam-eva kho mahārāja Cātu- meyyakā ca Sakyā Brahmā ca Sahampati Tathāgatap- pavediteh' eva opammehi Tathāgataü ārādhesuü tosesuü pasādesuü, tesa¤-ca Tathāgato pasanno sādhåti abbhanu- modi. Yathā vā pana mahārāja kappako ra¤¤o san- taken' eva suvaõõapaõakena ra¤¤o uttamangaü pasādha- yamāno rājānaü ārādheti toseti pasādeti, tassa ca rājā pasanno sādhåti abbhanumodati yathicchitam-anuppadeti; evam-eva kho mahārāja Cātumeyyakā ca Sakyā Brahmā ca Sahampati Tathāgatappavediteh' eva opammehi Ta- thāgataü ārādhesuü tosesuü pasādesuü, tesa¤-ca Ta- thāgato pasanno sādhåti abbhanumodi. Yathā vā pana mahārāja saddhivihāriko upajjhāyābhataü piõķapātaü gahetvā upajjhāyassa upanāmento upajjhāyaü ārādheti toseti pasādeti, ta¤-ca upajjhāyo pasanno sādhåti ab- bhanumodati; evam-eva kho mahārāja Cātumeyyakā ca Sakyā Brahmā ca Sahampati Tathāgatappavediteh' eva opammehi Tathāgataü ārādhesuü tosesuü pasādesuü, \<-------------------------------------------------------------------------- 5 sambhavatãti ABC. >/ #<[page 211]># %< 211>% tesa¤-ca Tathāgato pasanno sādhåti abbhanumoditvā sabbadukkhaparimuttiyā dhammaü desesãti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. catuttho vaggo Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Santhavāto bhayaü jātaü, niketā jāyatã rajo, aniketam-asanthavaü, etaü ve munidassanan-ti. Puna ca bhaõitaü: Vihāre kāraye ramme, vāsay' ettha bahussute ti. Yadi bhante Nāgasena Tathāgatena bhaõitaü: Santhavāto bhayaü jātaü, niketā jāyatã rajo, aniketam-asanthavaü, etaü ve munidassanan-ti, tena hi: Vihāre kāraye ramme, vāsay' ettha bahussute ti yaü vacanaü taü micchā. Yadi Tathatena bhaõitaü: Vihāre kāraye ramme, vāsay' ettha bahussute ti, tena hi: Santhavāto bhayaü jātaü -pe-dassanan-ti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. \<-------------------------------------------------------------------------- 2 sabbadukkhā par. C. 6 jāyati CM throughout (jāyate Sn. xii, v. 1). 17 bhayaü jātaü om. BC. H >/ #<[page 212]># %< 212>% Bhāsitam-p' etaü mahārāja Bhagavatā: Santhavāto bhayaü jātaü, niketā jāyatã rajo, aniketam-asanthavaü, etaü ve munidassanan-ti. Bhaõita¤-ca: Vihāre kāraye ramme, vāsay' ettha bahussute ti. Yaü mahārāja Bhagavatā bhaõitaü: Santhavāto - pe- dassanan-ti, taü sabhāvavacanaü asesavacanaü nissesavacanaü nippariyāyavacanaü samaõānucchavaü samaõasāruppaü samaõapatiråpaü samaõārahaü samaõa- gocaraü samaõapaņipadā samaõapaņipatti. Yathā ma- hārāja āra¤¤ako migo ara¤¤e pavane caramāno nirālayo aniketo yathicchakaü sayati, evam-eva kho mahārāja bhikkhunā: Santhavāto bhayaü jātaü, niketā jāyatã rajo, aniketam-asanthavaü, etaü ve munidassanan-ti cintetabbaü. Yaü pana mahārāja Bhagavatā bhaõitaü: Vihāre kāraye ramme, vāsay' ettha bahussute ti, taü dve atthavase sampassamānena Bhagavatā bhaõitaü, katame dve: Vihāradānaü nāma sabbabuddhehi vaõõitaü anumataü thomitaü pasatthaü, taü te vihāradānaü da- tvā jāti-jarā-maraõā parimuccissantãti; ayaü tāva pa- ņhamo ānisaüso vihāradāne. Puna ca paraü: vihāre vijjamāne bhikkhuniyo byattasanketā bhavissanti, sula- bhaü dassanaü dassanakāmānaü, anikete duddassanā bhavissantãti; ayaü dutiyo ānisaüso vihāradāne. Ime dve atthavase sampassamānena Bhagavatā bhaõitaü: \<-------------------------------------------------------------------------- 8 -cchavikaü M. 11 ara¤¤ako C. >/ #<[page 213]># %< 213>% Vihāre kāraye ramme, vāsay' ettha bahussute ti; na tattha Buddhaputtena ālayo karaõãyo nikete ti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņic- chāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Uttiņņhe na-ppamajjeyya, udare saüyato siyā ti. Puna ca Bhagavatā bhaõitaü: Ahaü kho pan' Udāyi app-ekadā iminā pattena samatittikam-pi bhu¤jāmi bhiyyo pi bhu¤jāmãti. Yadi bhante Nāgasena Bhagavatā bhaõitaü: Uttiņņhe na-ppamajjeyya, udare saüyato siyā ti, tena hi: Ahaü kho pan' Udāyi app-ekadā iminā pattena samatittikam-pi bhu¤jāmi bhiyyo pi bhu¤jāmãti yaü vacanaü taü micchā. Yadi Tathāgatena bhaõitaü: Ahaü kho pan' Udāyi app-ekadā iminā pattena sama- tittikam-pi bhu¤jāmi bhiyyo pi bhu¤jāmãti, tena hi: Uttiņņhe na-ppamajjeyya, udare saüyato siyā ti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Uttiņņhe na-ppamajjeyya, udare saüyato siyā ti. Bhaõita¤-ca: Ahaü kho pan' Udāyi app-ekadā iminā pattena samatittikam-pi bhu¤jāmi bhiyyo pi bhu¤jāmãti. Yaü mahārāja Bhagavatā bhaõitaü: Uttiņņhe na-ppamajjeyya, udare saüyato siyā ti, \<-------------------------------------------------------------------------- >/ #<[page 214]># %< 214>% taü sabhāvavacanaü asesavacanaü nissesavacanaü nip- pariyāyavacanaü bhåtavacanaü tacchavacanaü yāthāva- vacanaü aviparãtavacanaü isivacanaü munivacanaü bha- gavantavacanaü arahantavacanaü paccekabuddhavacanaü jinavacanaü sabba¤¤åvacanaü, Tathāgatassa arahato sammāsambuddhassa vacanaü. Udare asaüyato mahā- rāja pāõam-pi hanti, adinnam-pi ādiyati, paradāram-pi gacchati, musā pi bhaõati, majjam-pi pivati, mātaram- pi jãvitā voropeti, pitaram-pi jãvitā voropeti, arahan- tam-pi jãvitā voropeti, sangham-pi bhindati, duņņhena cittena Tathāgatassa lohitam-pi uppādeti. Nanu ma- hārāja Devadatto udare asaüyato sanghaü bhinditvā kappaņņhiyaü kammaü āyåhi. Evaråpāni mahārāja a¤- ¤āni pi bahuvidhāni kāraõāni disvā Bhagavatā bhaõitaü: Uttiņņhe na-ppamajjeyya, udare saüyato siyā ti. Udare saüyato mahārāja catusaccābhisamayaü abhisameti, cattāri sāma¤¤aphalāni sacchikaroti, catusu paņisambhi- dāsu aņņhasu samāpattisu chasu ca abhi¤¤āsu vasã- bhāvaü pāpuõāti, kevala¤-ca samaõadhammaü påreti. Nanu mahārāja sukapotako udare saüyato hutvā yāva Tāvatiüsabhavanaü kampetvā Sakkaü devānam-indaü upaņņhānam-upanesi. Evaråpāni mahārāja a¤¤āni pi bahuvidhāni kāraõāni disvā Bhagavatā bhaõitaü: Uttiņņhe na-ppamajjeyya, udare saüyato siyā ti. Yaü pana mahārāja Bhagavatā bhaõitaü: Ahaü kho pan' Udāyi app-ekadā iminā pattena samatittikam-pi bhu¤jāmi bhiyyo pi bhu¤jāmãti, taü katakiccena niņņhi- takiriyena siddhatthena vusitavosānena nirāvaraõena sab- ba¤¤unā sayambhunā Tathāgatena attānaü upādāya bha- õitaü. Yathā mahārāja vantassa virittassa anuvāsitassa \<-------------------------------------------------------------------------- 3 yāthāvacanaü B, yathāvacanaü AC. 7 hanati M. 7 ādãyati AC. 18 aņņhasu ca samāpattisu AC. >/ #<[page 215]># %< 215>% āturassa sappāyakiriyā icchitabbā hoti, evam-eva kho mahārāja sakilesassa adiņņhasaccassa udare saüyamo ka- raõãyo hoti. Yathā mahārāja maõiratanassa sappabhā- sassa jātimantassa abhijātiparisuddhassa majjana-nighaü- sana-parisodhanena karaõãyaü na hoti, evam-eva kho mahārāja Tathāgatassa buddhavisaye pāramiü gatassa kiriyākaraõesu āvaraõaü na hotãti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Aham-asmi bhikkhave brāhmaõo yācayogo sadā payata- pāõi antimadehadharo anuttaro bhisakko sallakatto ti. Puna ca bhaõitaü Bhagavatā: Etad-aggaü bhikkhave mama sāvakānaü bhikkhånaü appābādhānaü yad-idaü Bakkulo ti. Bhagavato ca sarãre bahukkhattuü ābādho uppanno dissati. Yadi bhante Nāgasena Tathāgato anuttaro, tena hi: Etad-aggaü bhikkhave mama sāva- kānaü bhikkhånaü appābādhānaü yad-idaü Bakkulo ti yaü vacanaü taü micchā. Yadi thero Bakkulo appā- bādhānaü aggo, tena hi: Aham-asmi bhikkhave brāh- maõo yācayogo sadā payatapāõi antimadehadharo anut- taro bhisakko sallakatto ti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Aham-asmi bhikkhave brāhmaõo yācayogo sadā payatapāõi antimade- hadharo anuttaro bhisakko sallakatto ti. Bhaõita¤-ca: Etad-aggaü bhikkhave mama sāvakānaü bhikkhånaü appābādhānaü yad-idaü Bakkulo ti. Ta¤-ca pana bāhirānaü āgamānaü adhigamānaü pariyattãnaü attani \<-------------------------------------------------------------------------- 6 pāramãgatassa B. 11 -dhāro AaBC, and so B throughout. 14 bakulo M throughout. >/ #<[page 216]># %< 216>% vijjamānataü sandhāya bhāsitaü. Santi kho pana ma- hārāja Bhagavato sāvakā ņhānacankamikā, te ņhānena cankamena divārattiü vãtināmenti, Bhagavā pana ma- hārāja ņhānena cankamena nisajjāya sayanena divārattiü vãtināmeti; ye te mahārāja bhikkhå ņhānacankamikā te tena angena atirekā. Santi kho pana mahārāja Bhaga- vato sāvakā ekāsanikā, te jãvitahetu pi dutiyaü bhojanaü na bhu¤janti, Bhagavā pana mahārāja dutiyam-pi yāva tatiyam-pi bhojanaü bhu¤jati; ye te mahārāja bhikkhå ekāsanikā te tena angena atirekā. Anekavidhāni ma- hārāja tāni kāraõāni tesaü tesaü taü taü sandhāya bhaõitāni. Bhagavā pana mahārāja anuttaro sãlena sa- mādhinā pa¤¤āya vimuttiyā vimutti¤āõadassanena, dasahi ca balehi catuhi vesārajjehi aņņhārasahi buddhadhammehi chahi asādhāraõehi ¤āõehi. Kevale ca buddhavisaye taü sandhāya bhaõitaü: Aham-asmi bhikkhave brāhmaõo yācayogo sadā payatapāõi antimadehadharo anuttaro bhi- sakko sallakatto ti. Idha mahārāja manussesu eko jā- timā hoti, eko dhanavā, eko vijjavā, eko sippavā, eko såro, eko vicakkhaõo, sabbe p' ete abhibhaviya rājā yeva tesaü uttamo hoti; evam-eva kho mahārāja Bhagavā sabbasattānaü aggo jeņņho seņņho. Yaü pan' āyasmā Bakkulo appābādho ahosi, taü abhinãhāravasena. So hi mahārāja Anomadassissa bhagavato udaravātābādhe up- panne Vipassissa ca bhagavato aņņhasaņņhiyā ca bhikkhu- satasahassānaü tiõapupphakaroge uppanne sayaü tāpaso samāno nānābhesajjehi taü byādhiü apanetvā appābā- dhataü patto, bhaõito ca: Etad-aggaü bhikkhave mama sāvakānaü bhikkhånaü appābādhānaü yad-idaü Bak- kulo ti. Bhagavato mahārāja byādhimhi uppajjante pi anuppajjante pi, dhutangaü ādiyante pi anādiyante pi, \<-------------------------------------------------------------------------- 5 te (in the second place) om. AB. 14 ca om. M. 10 suro ABM. 25 Vipassissa bhag. ABCa. 31 dhåtangam C >/ #<[page 217]># %< 217>% na-tthi Bhagavatā sadiso koci satto. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena Saüyuttanikāyavara- la¤cake: Yāvatā bhikkhave sattā apadā vā dipadā vā catuppadā vā bahuppadā vā råpino vā aråpino vā sa¤¤ino vā asa¤¤ino vā nevasa¤¤i-nāsa¤¤ino vā Tathāgato tesaü aggam-akkhāyati arahaü sammāsambuddho ti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Tathāgato bhikkhave arahaü sammāsambuddho anup- pannassa maggassa uppādetā ti. Puna ca bhaõitaü: Addasā kho 'haü bhikkhave purāõaü maggaü purāõaü a¤jasam pubbakehi sammāsambuddhehi anuyātan-ti. Yadi bhante Nāgasena Tathāgato anuppannassa mag- gassa uppādetā, tena hi: Addasā kho 'haü bhikkhave purāõaü maggaü purāõaü a¤jasaü pubbakehi sammā- sambuddhehi anuyātan-ti yaü vacanaü taü micchā. Yadi Tathāgatena bhaõitaü: Addasā kho 'haü bhikkhave purāõaü maggaü purāõaü a¤jasaü pubbakehi sammā- sambuddhehi anuyātan-ti, tena hi: Tathāgato bhikkhave arahaü sammāsambuddho anuppannassa maggassa uppā- detā ti. tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Tathāgato bhik- khave arahaü sammāsambuddho anuppannassa maggassa uppādetā ti. Bhaõita¤-ca: Addasā kho 'haü bhikkhave pu- rāõaü maggaü purāõaü a¤jasaü pubbakehi sammāsam- buddhehi anuyātan-ti. Taü dvayam-pi sabhāvavacanam- eva. Pubbakānaü mahārāja tathāgatānaü antaradhānena asati anusāsake maggo antaradhāyi, so taü Tathāgato mag- gam luggaü paluggaü råëhaü pihitaü paņicchannaü asa¤- \<-------------------------------------------------------------------------- >/ #<[page 218]># %< 218>% caraõaü pa¤¤ācakkhunā sammasamāno addasa pubbakehi sammāsambuddhehi anuyātaü, tankāraõā āha: Addasā kho 'haü bhikkhave purāõaü maggaü purāõaü a¤jasaü pubba- kehi sammāsambuddhehi anuyātan-ti. Pubbakānaü mahā- rāja tathāgatānaü antaradhānena asati anusāsake luggaü paluggaü råëhaü pihitaü paņicchannaü maggaü yaü dāni Tathāgato sa¤caraõaü akāsi, tankāraõā āha: Tathāgato bhikkhave arahaü sammāsambuddho anuppannassa mag- gassa uppādetā ti. Idha mahārāja ra¤¤o cakkavattissa antaradhānena maõiratanaü girisikharantare nilãyati, apa- rassa cakkavattissa sammāpaņipattiyā upagacchati; api nu kho taü mahārāja maõiratanaü tassa pakatan-ti. - Na hi bhante, pākatikaü yeva taü bhante maõiratanaü, tena pana nibbattan-ti. - Evam-eva kho mahārāja pākatikaü pubbakehi tathāgatehi anuciõõaü aņņhangikaü sivaü maggaü asati anusāsake luggaü paluggaü råëhaü pihitaü paņicchannaü asa¤caraõaü Bhagavā pa¤¤ācak- khunā sammasamāno uppādesi sa¤caraõaü akāsi, tan- kāraõā āha: Tathāgato bhikkhave arahaü sammāsam- buddho anuppannassa maggassa uppādetā ti. Yathā vā pana mahārāja santaü yeva puttaü yoniyā janayitvā mātā janikā ti vuccati, evam-eva kho mahārāja Tathāgato santaü yeva maggaü luggaü paluggaü råëhaü pihitaü paņicchannaü asa¤caraõaü pa¤¤ācakkhunā sammasamāno uppādesi sa¤caraõaü akāsi, tankāraõā āha: Tathāgato bhikkhave arahaü sammāsambuddho anuppannassa mag- gassa uppādetā ti. Yathā vā pana mahārāja koci puriso yaü ki¤ci naņņhaü passati, tena taü bhaõķaü nibbat- titan-ti jano voharati, evam-eva kho mahārāja Tathā- gato santaü yeva maggaü luggaü paluggaü råëhaü pi- hitaü paņicchannaü asa¤caraõaü sammasamāno uppādesi \<-------------------------------------------------------------------------- 2 taükāraõaü CM twice, -raõamāha M three times. 6 dāni naü AbC. 12 pākatikanti M. >/ #<[page 219]># %< 219>% sa¤caraõaü akāsi, tankāraõā āha: Tathāgato bhikkhave arahaü sammāsambuddho anuppannassa maggassa uppā- detā ti. Yathā vā pana mahārāja koci puriso vanaü sodhetvā bhåmiü nãharati, tassa sā bhåmãti jano voha- rati, na c' esā bhåmi tena pavattitā, taü bhåmiü kāra- õaü katvā bhåmisāmiko nāma hoti; evam-eva kho ma- hārāja Tathāgato santaü yeva maggaü luggaü paluggaü råëhaü pihitaü paņicchannaü asa¤caraõaü pa¤¤āya samma- samāno uppādesi sa¤caraõaü akāsi, tankāraõā āha: Ta- thāgato bhikkhave arahaü sammāsambuddho anuppan- nassa maggassa uppādetā ti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Pubbe va 'haü manussabhåto samāno sattānaü avihe- ņhakajātiko ahosin-ti. Puna ca bhaõitaü: Lomasakassapo nāma isi samāno anekasate pāõe ghātayitvā vājapeyyaü mahāya¤¤aü yajãti. Yadi bhante Nāgasena Bhagavatā bhaõitaü: Pubbe va 'haü manussabhåto samāno sattā- naü aviheņhakajātiko ahosin-ti, tena hi: Lomasakas- sapena isinā anekasate pāõe ghātayitvā vājapeyyaü ma- hāya¤¤aü yajitan-ti yaü vacanaü taü micchā. Yadi Lomasakassapena isinā anekasate pāõe ghātayitvā vāja- peyyaü mahāya¤¤aü yajitaü, tena hi: Pubbe va 'haü manussabhåto samāno sattānaü aviheņhakajātiko ahosin-ti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavanuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Pubbe va 'haü manussabhåto samāno sattānaü aviheņhakajātiko ahosin-ti. Lomasakassapena ca isinā anekasate pāõe \<-------------------------------------------------------------------------- 4 sā om. AB. 8 pa¤¤ācakkhunā M. 14 vāhaü M throughout. H* >/ #<[page 220]># %< 220>% ghātayitvā vājapeyyaü mahāya¤¤aü yajitaü; ta¤-ca pana rāgavasena visa¤¤inā, no sacetanenāti. - Aņņh' ime bhante Nāgasena puggalā pāõaü hananti, katame aņņha: ratto rāgavasena pāõaü hanati, duņņho dosavasena pāõaü hanati, måëho mohavasena pāõaü hanati, mānã mānavasena pāõaü hanati, luddho lobhavasena pāõaü hanati, aki¤cano jãvikatthāya pāõaü hanati, bālo hassa- vasena pāõaü hanati, rājā vinayanavasena pāõaü hanati. Ime kho bhante Nāgasena aņņha puggalā pāõaü hananti. Pakatikaü yeva bhante Nāgasena Bodhisattena katan-ti. - Na mahārāja pakatikaü Bodhisattena kataü. Yadi mahārāja Bodhisatto pakatibhāvena oõameyya mahāya¤- ¤aü yajituü, na-y-imaü gāthaü bhaõeyya: Sasamuddapariyāyaü mahiü sāgarakuõķalaü na icche saha nindāya, evaü Sayha vijānahãti. Evaüvādã mahārāja Bodhisatto saha dassanena Canda- vatiyā rājaka¤¤āya visa¤¤ã ahosi khittacitto ratto, vi- sa¤¤ãbhåto ākulākulo turitaturito tena vikkhitta-bhanta- luëita-cittena mahatimahā-pasughāta-galaruhira-sa¤cayaü vājapeyyaü mahāya¤¤aü yaji. Yathā mahārāja ummat- tako khittacitto jalitam-pi jātavedaü akkamati, kupi- tam-pi āsãvisaü gaõhāti, mattam-pi hatthiü upeti, sa- muddam-pi atãradassã pakkhandati, candanikam-pi oëi- gallam-pi omaddati, kaõņakādhānam-pi abhiråhati, pa- pāte pi patati, asucim-pi bhakkheti, naggo pi ratiyā carati, a¤¤am-pi bahuvidhaü akiriyaü karoti; evam- eva kho mahārāja Bodhisatto saha dassanena Candava- tiyā rājaka¤¤āya visa¤¤ã ahosi khittacitto, visa¤¤ãbhåto ākulākulo turitaturito tena vikkhitta-bhanta-luëita-cittena mahatimahā-pasughāta-galaruhira-sa¤cayaü vājapeyyaü \<-------------------------------------------------------------------------- 4 hanti Aa throughout. 8 vinayanayavasena AbBC, vinayavasena M. 17 ratto om. M. >/ #<[page 221]># %< 221>% mahāya¤¤aü yaji. Khittacittena mahārāja kataü pāpaü diņņhadhamme pi na mahāsāvajjaü hoti, samparāye vi- pākena pi no tathā. Idha mahārāja koci ummattako vaj- jham-āpajjeyya, tassa tumhe kiü daõķaü dhārethāti.- Ko bhante ummattakassa daõķo bhavissati, taü mayaü pothāpetvā nãharāpema, eso va tassa daõķo ti. - Iti kho mahārāja ummattakassa aparādhe daõķo pi na bhavati, tasmā ummattakassa kate pi na doso bhavati, satekiccho. Evam-eva kho mahārāja Lomasakassapo isi saha das- sanena Candavatiyā rājaka¤¤āya visa¤¤ã ahosi khittacitto ratto, visa¤¤ãbhåto visaņapayāto ākulākulo turitaturito tena vikkhitta-bhanta-luëita-cittena mahatimahā-pasu- ghāta-galaruhira-sa¤cayaü vājapeyyaü mahāya¤¤aü yaji. Yadā ca pana pakaticitto ahosi paņiladdhasati, tadā puna-d-eva pabbajitvā pa¤cābhi¤¤āyo nibbattetvā brah- malokåpago ahosãti. - Sādhu bhante Nāgasena, evam- etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Chaddanto nāgarājā: Vadhissam-etan-ti parāmasanto kāsāvam-addakkhi dhajaü isãnaü; dukkhena phuņņhass' udapādi sa¤¤ā: arahaddhajo sabbhi avajjharåpo ti. Puna ca bhaõitaü: Jotipālamāõavo samāno Kassapaü bhagavantaü arahantaü sammāsambuddhaü muõķakavā- dena samaõakavādena asabbhāhi pharusāhi vācāhi akkosi paribhāsãti. Yadi bhante Nāgasena Bodhisatto tiracchā- nagato samāno kāsāvaü abhipåjayi, tena hi: Jotipālena \<-------------------------------------------------------------------------- 8 katena doso M. 11 visamapayāto A, visatapayāno M. >/ #<[page 222]># %< 222>% māõavena Kassapo bhagavā arahaü sammāsambuddho muõķakavādena samaõakavādena asabbhāhi pharusāhi vā- cāhi akkuņņho paribhāsito ti yaü vacanaü taü micchā. Yadi Jotipālena māõavena Kassapo bhagavā arahaü sammāsambuddho muõķakavādena samaõakavādena asab- bhāhi pharusāhi vācāhi akkuņņho paribhāsito, tena hi: Chaddantena nāgarājena kāsāvaü påjitan-ti tam-pi va- canaü micchā. Yadi tiracchānagatena Bodhisattena kak- khala-khara-kaņuka-vedanaü vediyamānena luddakena nivatthaü kāsāvaü påjitaü, kiü manussabhåto samāno paripakka¤āõo paripakkāya bodhiyā Kassapaü bhaga- vantaü arahantaü sammāsambuddhaü dasabalaü lokanā- yakaü uditoditaü jalitabyāmobhāsaü pavaruttamaü pa- vara-rucira-Kāsikakāsāvam-abhipārutaü disvā na påjayi. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Chaddanto nāgarājā: Vadhissam-etan-ti parāmasanto kāsāvam-addakkhi dhajaü isãnaü; dukkhena phuņņhass' udapādi sa¤¤ā: arahaddhajo sabbhi avajjharåpo ti. Jotipālena ca māõavena Kassapo bhagavā arahaü sam- māsambuddho muõķakavādena samaõakavādena asab- bhāhi pharusāhi vācāhi akkuņņho paribhāsito. Ta¤-ca pana jātivasena kulavasena. Jotipālo mahārāja māõavo assaddhe appasanne kule paccājāto, tassa mātāpitaro bhagini-bhātaro dāsi-dāsa-ceņaka-parivāraka-manussā Brahmadevatā Brahmagarukā, te: brāhmaõā eva uttamā pavarā ti avasese pabbajite garahanti jigucchanti, tesaü taü vacanaü sutvā Jotipālo māõavo Ghaņãkārena kum- bhakārena satthāraü dassanāya pakkosito evam-āha: Kiü pana te muõķakena samaõakena diņņhenāti. Yathā \<-------------------------------------------------------------------------- >/ #<[page 223]># %< 223>% mahārāja amataü visam-āsajja tittakaü hoti, yathā ca sãtådakaü aggim-āsajja uõhaü hoti, evam-eva kho ma- hārāja Jotipālo māõavo assaddhe appasanne kule paccā- jāto, so kulavasena tathāgataü akkosi paribhāsi. Yathā mahārāja jalita-pajjalito mahā aggikkhandho sappabhāso udakam-āsajja upahata-ppabhā-tejo sãtalo kāëako bha- vati paripakka-nigguõķiphala-sadiso, evam-eva kho ma- hārāja Jotipālo māõavo pu¤¤avā saddho ¤āõa-vipula- sappabhāso assaddhe appasanne kule paccājāto, so kula- vasena andho hutvā tathāgataü akkosi paribhāsi, upa- gantvā ca buddhaguõam-a¤¤āya ceņakabhåto viya ahosi, jinasāsane pabbajitvā abhi¤¤ā ca samāpattiyo ca nib- battetvā brahmalokåpago ahosãti. - Sādhu bhante Nā- gasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Ghaņãkārassa kumbhakārassa āvesanaü sabbaü temāsaü ākāsacchadanaü aņņhāsi na cābhivassãti. Puna ca bha- õitaü: Kassapassa tathāgatassa kuņi ovassatãti. Kissa pana bhante Nāgasena tathāgatassa evam-ussannakusa- lamålassa kuņi ovassati; tathāgatassa nāma so ānubhāvo icchitabbo. Yadi bhante Nāgasena Ghaņãkārassa kum- bhakārassa āvesanaü anovassaü ākāsacchadanaü ahosi, tena hi: Tathāgatassa kuņi ovassatãti yaü vacanaü taü micchā. Yadi Tathāgatassa kuņi ovassati, tena hi: Gha- ņãkārassa kumbhakārassa āvesanaü anovassakaü ahosi ākāsacchadanan-ti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Ghaņãkārassa kumbhakārassa āvesanaü sabbaü temāsaü ākāsaccha- \<-------------------------------------------------------------------------- 4 kulavasena andho hutvā tath. M. 7 -nigguõķã- AC. 25 anovassaü B. >/ #<[page 224]># %< 224>% danaü aņņhāsi na cābhivassãti. Bhaõita¤-ca: Kassa- passa tathāgatassa kuņi ovassatãti. Ghaņãkāro mahārāja kumbhakāro sãlavā kalyāõadhammo ussannakusalaüålo andhe jiõõe mātāpitaro poseti, tassa asammukhā anāpucchā yev' assa ghare tiõaü haritvā bhagavato kuņiü chādesuü, so tena tiõaharaõena akampitaü asa¤calitaü susaõņhitaü vipulam-asamaü pãtiü paņilabhi, bhiyyo somanassa¤-ca atulaü uppādesi: aho vata me bhagavā lokuttamo suvis- sattho ti, tena tassa diņņhadhammiko vipāko nibbatto. Na hi mahārāja tathāgato tāvatakena vikārena calati. Yathā mahārāja Sineru girirājā anekasatasahassavātasampahārena pi na kampati na calati, mahodadhi varapavarasāgaro anekasatanahuta-mahāgangā-satasahassehi pi na pårati na vikāram-āpajjati; evam-eva kho mahārāja tathāgato na tāvatakena vikārena calati. Yaü pana mahārāja tathāgatassa kuņi ovassati, taü mahato janakāyassa anu- kampāya. Dve 'me mahārāja atthavase sampassamānā tathāgatā sayaünimmitaü paccayaü na paņisevanti: ayaü aggadakkhiõeyyo satthā ti bhagavato paccayaü datvā devamanussā sabbaduggatito parimuccissantãti; pāņihãraü dassetvā vuttiü pariyesantãti mā a¤¤e upavadeyyun-ti. Ime dve atthavase sampassamānā tathāgatā sayaünim- mitaü paccayaü na paņisevanti. Yadi mahārāja Sakko vā taü kuņiü anovassaü kareyya Brahmā vā sayaü vā, sāvajjaü bhaveyya taü yeva kāraõaü sadosaü sanig- gahaü: ime vibhåsaü katvā lokaü sammohenti adhi- kataü karontãti, tasmā taü kāraõaü vajjanãyaü. Na mahārāja tathāgatā vatthuü yācanti, tāya avatthuyācanāya aparibhāsiyā bhavantãti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. \<-------------------------------------------------------------------------- 20 pāņiheraü B, -hāraü A. 25 bhaveyya sāvajjaü ABC, kareyya sāv. yeva sadosaü M. 25 yeva taü AaB. >/ #<[page 225]># %< 225>% Bhante Nāgasena, bhāsitam-p' etaü Tathāgatena: Aham-asmi bhikkhave brāhmaõo yācayogo ti. Puna ca bhaõitaü: Rājā 'ham-asmi Selāti. Yadi bhante Nāgasena Bhagavatā bhaõitaü: Aham-asmi bhikkhave brāhmaõo yācayogo ti, tena hi: Rājā 'ham-asmi Selāti yaü va- canaü taü micchā. Yadi Tathāgatena bhaõitaü: Rājā 'ham-asmi Selāti, tena hi: Aham-asmi bhikkhave brāh- maõo yācayogo ti tam-pi vacanaü micch Khattiyo vā hi bhaveyya brāhmaõo vā, na-tthi ekaya jātiyā dve vaõõā nāma. Ayam-pi ubhatokoņiko pa¤ho tavānup- patto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Aham-asmi bhikkhave brāhmaõo yācayogo ti. Puna ca bhaõitaü: Rājā 'ham-asmi Selāti. Tattha kāraõaü atthi yena kāraõena Tathāgato brāhmaõo ca rājā ca hotãti. - Kiü pana taü bhante Nāgasena kāraõaü yena kāraõena Ta- thāgato brāhmaõo ca rājā ca hotãti. - Sabbe mahārāja pāpakā akusalā dhammā Tathāgatassa bāhitā pahãnā apagatā byapagatā ucchinnā khãõā khayaü pattā nibbutā upasantā, tasmā Tathāgato brāhmaõo ti vuccati. Brāh- maõo nāma saüsayam-anekaüsaü vimatipathaü vãti- vatto, Bhagavā pi mahārāja saüsayam-anekaüsaü vi- matipathaü vãtivatto, tena kāraõena ōathāgato brāhmaõo ti vuccati. Brāhmaõo nāma sabbabhavagatiyoninissaņo malarajagatavippamutto asahāyo, Bhagavā pi mahārāja sabbabhavagatiyoninissaņo malarajagatavippamutto asa- hāyo, tena kāraõena Tathāgato brāhmaõo ti vuccati. Brāhmaõo nāma agga-seņņha-vara-pavara-dibbavihāra- bahulo, Bhagavā pi mahārāja agga-seņņha-vara-pavara- dibbavihārabahulo, tenāpi kāraõena Tathāgato brāhmaõo ti vuccati. Brāhmaõo nāma ajjhayana-ajjhāpana-dāna- paņiggahaõa-dama-saüyama-niyama-pubbamānusatthi-pa- veõi-vaüsa-dharaõo, Bhagavā pi mahārāja ajjhayana- ajjhāpana-dānapaņiggahaõa-dama-saüyama-niyama-pubba- \<-------------------------------------------------------------------------- >/ #<[page 226]># %< 226 >% jināciõõamānusatthi-paveõi-vaüsa-dharaõo, tenāpi kāra- õena Tathāgato brāhmaõo ti vuccati. Brāhmaõo nāma brahāsukhavihāra-jjhānajhāyã, Bhagavā pi mahārāja brahāsukhavihāra-jjhānajhāyã, tenāpi kāraõena Tathāgato brāhmaõo ti vuccati. Brāhmaõo nāma sabbabhavābhava- gatisu abhijātivattitam-anucaritaü jānāti, Bhagavā pi ma- hārāja sabbabhavābhavagatisu abhijātivattitam-anucaritaü jānāti, tenāpi kāraõena Tathāgato brāhmaõo ti vuccati. Brāhmaõo ti mahārāja Bhagavato n' etaü nāmaü mātarā kataü, na pitarā kataü, na bhātarā kataü, na bhaginiyā kataü, na mittāmaccehi kataü, na ¤ātisālohitehi kataü, na samaõabrāhmaõehi kataü, na devatāhi kataü. Vi- mokkhantikam-etaü buddhānaü bhagavantānaü nāmaü, bodhiyā yeva måle Mārasenaü vidhamitvā atãtānāgata- paccuppanne pāpake akusale dhamme bāhetvā saha sabba¤¤uta¤āõassa paņilābhā paņiladdha-pātubhåta-sa- muppannamatte saccikā pa¤¤atti, yad-idaü brāhmaõo ti. Tena kāraõena Tathāgato vuccati brāhmaõo ti. - Kena pana bhante Nāgasena kāraõena Tathāgato vuc- cati rājā ti. - Rājā nāma mahārāja yo koci rajjaü kā- reti lokam-anusāsati, Bhagavā pi mahārāja dasasahas- simhi lokadhātuyā dhammena rajjaü kāreti, sadevakaü lokaü samārakaü sabrahmakaü sassamaõabrāhmaõiü pajaü anusāsati, tenāpi kāraõena Tathāgato vuccati rājā ti. Rājā nāma mahārāja sabbajanamanusse abhibhavitvā nandayanto ¤ātisanghaü socayanto amittasanghaü maha- timahāyasasiriharaü thirasāradaõķaü anånasatasalākālan- kataü ussāpeti paõķara-vimala-setacchattaü, Bhagavā pi mahārāja socayanto Mārasenaü micchā paņipannaü nandayanto devamanusse sammā paņipanne dasasahas- \<-------------------------------------------------------------------------- 6.7 -jātinivatti- Ab (C once). 6.7 ānucaritaü B. 16 -õassa ca paņ- AB. 17 sacchikā ABC. 27 thirasāradaõķaü om. AaCM; khantithirasāradaõķaü ¤āõavara AbB. 27 anåna om. B. >/ #<[page 227]># %< 227>% simhi lokadhātuyā mahatimahāyasasiriharaü khanti-thira- sāradaõķaü ¤āõavara-satasalākālankataü ussāpeti agga- varavimutti-paõķaravimalasetacchattaü, tenāpi kāraõena Tathāgato vuccati rājā ti. Rājā nāma upagata-sampatta- janānaü bahunnam-abhivandanãyo bhavati, Bhagavā pi mahārāja upagata-sampatta-devamanussānaü bahunnam- abhivandanãyo, tenāpi kāraõena Tathāgato vuccati rājā ti. Rājā nāma yassa kassaci ārādhakassa pasãditvā varitaü varaü datvā kāmena tappayati, Bhagavā pi mahārāja yassa kassaci kāyena vācāya manasā ārādhakassa pasã- ditvā varitaü varam-anuttaraü sabbadukkhaparimuttiü datvā asesakāmavarena [ca] tappayati, tenāpi kāraõena Tathāgato vuccati rājā ti. Rājā nāma āõaü vãtikkaman- taü vigarahati jāpeti dhaüseti, Bhagavato pi mahārāja sāsanavare āõaü atikkamanto alajjã mankubhāvena o¤āto hãëito garahito bhavitvā vajjati Jinasāsanavaramhā, tenāpi kāraõena Tathāgato vuccati rājā ti. Rājā nāma pubba- kānaü dhammikānaü rājånaü paveõimanusatthiyā dham- mādhammam-anudãpayitvā dhammena rajjaü kārayamāno pihayito piyo patthito bhavati janamanussānaü, ciraü rājakulavaüsaü ņhapayati dhammaguõabalena, Bhagavā pi mahārāja pubbakānaü sayambhånaü paveõimanusat- thiyā dhammādhammam-anudãpayitvā dhammena lokam- anusāsamāno pihayito piyo patthito devamanussānaü ci- raü sāsanaü pavatteti dhammaguõabalena; tenāpi kāra- õena Tathāgato vuccati rājā ti. Evam-anekavidhaü mahārāja kāraõaü yena kāraõena Tathāgato brāhmaõo pi bhaveyya rājā pi bhaveyya, sunipuõo bhikkhu kap- pam-pi no naü sampādeyya, kiü atibahuü bhaõitena, sankhittaü sampaņicchitabban-ti. - Sādhu bhante Nā- gasena, evam-etaü, tathā sampaņicchāmãti. \<-------------------------------------------------------------------------- 11 varita- ACM. 15 alajji all except Aa or Ab. 29 no om: AC; no na M; taü C; the passage wanting in B. 29 atibahu M. >/ #<[page 228]># %< 228>% Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Gāthābhigãtam-me abhojanãyaü, sampassataü brāhmaõa n' esa dhammo, gāthābhigãtam-panudanti buddhā, dhamme sati brāhmaõa vuttir-esāti. Puna ca Bhagavā parisāya dhammaü desento kathento ānupubbikathaü paņhamaü tāva dānakathaü katheti, pacchā sãlakathaü, tassa Bhagavato sabbalokissarassa bhāsitaü sutvā devamanussā abhisankharitvā dānaü denti, tassa taü uyyojitaü dānaü sāvakā paribhu¤janti. Yadi bhante Nāgasena Bhagavatā bhaõitaü : Gāthābhi- gãtam-me abhojanãyan-ti, tena hi: Bhagavā dānakathaü paņhamaü kathetãti yaü vacanaü taü micchā. Yadi dānakathaü paņhamaü katheti, tena hi: Gāthābhigãtam- me abhojanãyan-ti tam-pi vacanaü micchā. Kinkāra- õaü: yo so bhante dakkhiõeyyo gihãnaü piõķapātadā- nassa vipākaü katheti tassa te dhammakathaü sutvā pasannacittā aparāparaü dānam denti,ye taü dānaü paribhu¤janti sabbe te gāthābhigãtaü paribhu¤janti. Ayam-pi ubhatokoņiko pa¤ho nipuõo gambhãro tavānup- patto, so tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Gāthābhigãtam-me abhojanãyaü, sampassataü brāhmaõa n' esa dhammo, gāthābhigãtam-panudanti buddhā, dhamme sati brāhmaõa vuttir-esāti. Katheti ca Bhagavā paņhamaü dānakathaü. Ta¤-ca pana kiriyaü sabbesaü tathāgatānaü: paņhamaü dāna- kathāya tattha cittaü abhiramāpetvā pacchā sãle niyojenti. Yathā mahārāja manussā taruõadārakānaü paņhamaü \<-------------------------------------------------------------------------- 7 anupubbi- ACM. 12 hi bhante bhag. BC. >/ #<[page 229]># %< 229>% tāva kãëābhaõķakāni denti, seyyathãdaü: vaükakaü gha- ņikaü cingulakaü pattāëhakaü rathakaü dhanukaü, pacchā te sake sake kamme niyojenti; evam-eva kho mahārāja Tathāgato paņhamaü tāva dānakathāya cittaü abhiramāpetvā pacchā sãle niyojeti. Yathā vā pana ma- hārāja bhisakko nāma āturānaü paņhamaü tāva catuha- pa¤cāhaü telaü pāyeti balakaraõāya sinehanāya, pacchā vireceti, evam-eva kho mahārāja Tathāgato paņhamaü dānakathāya cittaü abhiramāpetvā pacchā sãle niyojeti. Dāyakānaü mahārāja dānapatãnaü cittaü mudukaü hoti maddavaü siniddhaü, tena te dānasetusankamena dāna- nāvāya saüsārasāgarapāram-anugacchanti, tasmā tesaü paņhamaü kammabhåmim-anusāsati, na ca tena vi¤¤at- tiü āpajjatãti. Bhante Nāgasena, vi¤¤attin-ti yaü vadesi, kati pana tā vi¤¤attiyo ti. - Dve 'mā mahārāja vi¤¤attiyo: kāya- vi¤¤atti vacãvi¤¤atti cāti. Tattha atthi kāyavi¤¤atti sāvajjā, atthi anavajjā; atthi vacãvi¤¤atti sāvajjā, atthi anavajjā. Katamā kāyavi¤¤atti sāvajjā: idh' ekacco bhikkhu kulāni upagantvā anokāse ņhito ņhānaü bhajati, ayaü kāyavi¤¤atti sāvajjā, tāya ca vi¤¤āpitaü ariyā na paribhu¤janti, so ca puggalo ariyānaü samaye o¤āto hoti hãëito khãëito garahito paribhåto acittikato, bhinnājãvo t' eva sankhaü gacchati. Puna ca paraü mahārāja: idh' ekacco bhikkhu kulāni upagantvā anokāse ņhito galaü paõāmetvā morapekkhitaü pekkhati: evaü ime passan- tãti, tena ca te passanti, ayam-pi kāyavi¤¤atti sāvajjā, tāya ca vi¤¤āpitaü ariyā na paribhu¤janti, so ca puggalo ariyānaü samaye o¤āto hoti hãëito khãëito garahito pari- bhåto acittikato, bhinnājãvo t' eva sankhaü gacchati. Puna ca paraü mahārāja: idh' ekacco bhikkhu hanukāya \<-------------------------------------------------------------------------- 1 vaükaü AaB. 2 cingålakaü Bb (or Ba). 5 niyojenti ABC. 16 'mā om. AM. 20 bha¤jati CM. 24 tveva all throughout. >/ #<[page 230]># %< 230>% vā bhamukāya vā anguņņhena vā vi¤¤āpeti, ayam-pi kā- yavi¤¤atti sāvajjā, tāya ca vi¤¤āpitaü ariyā na pari- bhu¤janti, so ca puggalo ariyānaü samaye o¤āto hoti hãëito khãëito garahito paribhåto acittikato, bhinnājãvo t' eva sankhaü gacchati. Katamā kāyavi¤¤atti anavajjā: idha bhikkhu kulāni upagantvā sato samāhito sampajāno ņhāne pi aņņhāne pi yathānusatthiü gantvā ņhāne tiņņhati, dātukāmesu tiņņhati, adātukāmesu pakkamati; ayaü kāya- vi¤¤atti anavajjā, tāya ca vi¤¤āpitaü ariyā paribhu¤janti, so ca puggalo ariyānaü samaye vaõõito hoti thuto pasattho, sallekhitācāro parisuddhājãvo t' eva sankhaü gacchati. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena: Na ve yācanti sappa¤¤ā, ariyā garahanti yācanaü, uddissa ariyā tiņņhanti, esā ariyāna' yācanā ti. Katamā vacãvi¤¤atti sāvajjā: idha mahārāja bhikkhu vācāya bahuvidhaü vi¤¤āpeti cãvara-piõķapāta-senāsana- gilānapaccayabhesajja-parikkhāraü, ayaü vacãvi¤¤atti sāvajjā, tāya ca vi¤¤āpitaü ariyā na paribhu¤janti, so ca puggalo ariyānaü samaye o¤āto hoti hãëito khãëito garahito paribhåto acittikato, bhinnājãvo t' eva sankhaü gacchati. Puna ca paraü mahārāja: idh' ekacco bhik- khu paresaü sāvento evaü bhaõati: iminā me attho ti, tāya ca vācāya paresaü sāvitāya tassa lābho uppajjati; ayam-pi vacãvi¤¤atti sāvajjā, tāya ca vi¤¤āpitaü ariya na paribhu¤janti, so ca puggalo ariyānaü samaye o¤āto hoti hãëito khãëito garahito paribhåto acittikato, bhinnā- jãvo t'eva sankhaü gacchati. Puna ca paraü mahārāja: idh' ekacco bhikkhu vacãvipphārena parisāya sāveti: eva¤-ca eva¤-ca bhikkhånaü dātabban-ti, ta¤-ca te vacanaü sutvā parikittitaü abhiharanti; ayam-pi vacã- vi¤¤atti sāvajjā, tāya ca vi¤¤āpitaü ariyā na paribhu¤- janti, so ca puggalo ariyānaü samaye o¤āto hoti hãëito \<-------------------------------------------------------------------------- >/ #<[page 231]># %< 231>% khãëito garahito paribhåto acittikato, bhinnājãvo t' eva sankhaü gacchati. Nanu mahārāja thero pi Sāriputto atthaü gate suriye rattibhāge gilāno samāno therena Mahāmoggallānena bhesajjaü pucchiyamāno vācaü bhindi, tassa tena vacãbhedena bhesajjaü uppajji; atha thero Sāriputto: vacãbhedena me imaü bhesajjaü uppannaü, mā me ājãvo bhijjãti ājãvabhedabhayā taü bhesajjaü pa- jahi, na upajãvi. Evam-pi vacãvi¤¤atti sāvajjā, tāya ca vi¤¤āpitaü ariyā na paribhu¤janti, so ca puggalo ari- yānaü samaye o¤āto hoti hãëito khãëito garahito pari- bhåto acittikato, bhinnājãvo t' eva sankhaü gacchati. Katamā vacãvi¤¤atti anavajjā: idha mahārāja bhikkhu sati paccaye bhesajjaü vi¤¤āpeti ¤ātipavāritesu kulesu, ayaü vacãvi¤¤atti anavajjā, tāya ca vi¤¤āpitaü ariyā paribhu¤janti, so ca puggalo ariyānaü samaye vaõõito hoti thomito pasattho, parisuddhājãvo t' eva sankhaü gacchati, anumato tathāgatehi arahantehi sammāsambud- dhehi. Yaü pana mahārāja Tathāgato Kasibhāradvājassa brāhmaõassa bhojanaü pajahi, taü āveņhana-viniveņhana- kaķķhana-niggaha-paņikammena nibbattaü, tasmā Tathā- gato taü piõķapātaü paņikkhipi, na upajãvãti. - Sabba- kālaü bhante Nāgasena Tathāgate bhu¤jamāne devatā dibbaü ojaü patte ākiranti, udāhu såkaramaddave ca madhupāyāse cāti dvãsu yeva piõķapātesu ākiriüsåti. - Sabbakālaü mahārāja Tathāgate bhu¤jamāne devatā dib- baü ojaü gahetvā upatiņņhitvā uddhaņuddhaņe ālope āki- ranti. Yathā mahārāja ra¤¤o sådo ra¤¤o bhu¤jantassa såpaü gahetvā upatiņņhitvā kabaëe kabaëe såpaü ākirati, evam-eva kho mahārāja sabbakālaü Tathāgate bhu¤- jamāne devatā dibbaü ojaü gahetvā upatiņņhitvā uddhaņ- uddhaņe ālope dibbaü ojaü ākiranti. Vera¤jāyam-pi \<-------------------------------------------------------------------------- 8 upajãvãti all. 20 -paņikkammeõa C, -paņikkamena M. >/ #<[page 232]># %< 232>% mahārāja Tathāgatassa sukkhayavapulake bhu¤jamānassa devatā dibbena ojena temayitvā temayitvā upasaühariüsu, tena Tathāgatassa kāyo upacito ahosãti. - Lābhā vata bhante Nāgasena tāsaü devatānaü yā Tathāgatassa sarã- rapaņijaggane satataü samitaü ussukkam-āpannā. Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, tumhe bhaõatha: Tathāgatena catuhi ca asankheyyehi kappānaü kappasatasahassena ca etth' antare sabba¤¤uta¤āõaü paripācitaü mahato jana- kāyassa samuddharaõāyāti. Puna ca:Sabba¤¤utaü pat- tassa appossukkatāya cittaü nami, no dhammadesanāyāti. Yathā nāma bhante Nāgasena issāso vā issāsantevāsã vā bahuke divase sangāmatthāya upāsanaü sikkhitvā sam- patte mahāyuddhe osakkeyya, evam-eva kho bhante Nā- gasena Tathāgatena catuhi ca asankheyyehi kappānaü kappasatasahassena ca etth' antare sabba¤¤uta¤āõaü paripācetvā mahato janakāyassa samuddharaõāya sabba¤- ¤utaü pattena dhammadesanāya osakkitaü. Yathā vā pana bhante Nāgasena mallo vā mallantevāsã vā bahuke divase nibbuddhaü sikkhitvā sampatte mallayuddhe osak- keyya, evam-eva kho bhante Nāgasena Tathāgatena catuhi ca asankheyyehi kappānaü kappasatasahassena ca etth' antare sabba¤¤uta¤āõaü paripācetvā mahato janakāyassa samuddharaõāya sabba¤¤utaü pattena dham- madesanāya osakkitaü. Kin-nu kho bhante Nāgasena Tathāgatena bhayā osakkitaü, udāhu apākaņatāya osak- kitaü, udāhu dubbalatāya osakkitaü, udāhu asabba¤¤u- \<-------------------------------------------------------------------------- 1 bhu¤jamāne all. 2 temayitvā once AB. 8 ca om. ABM. 8 kappa om. M throughout, B three times 10 puna ca bhaõitaü M. 20 ni- buddhaü AaCa. 22 ca om. AaBM. 26 apākaņattāya AbB, apākattā Aa. >/ #<[page 233]># %< 233>% tāya osakkitaü. Kiü tattha kāraõaü, ingha me tvaü kāraõaü bråhi kankhāvitaraõāya. Yadi bhante Nāgasena Tathāgatena catuhi ca asankheyyehi kappānaü kappa- satasahassena ca etth' antare sabba¤¤uta¤āõaü paripā- citaü mahato janakāyassa samuddharaõāya, tena hi: sabba¤¤utaü pattassa appossukkatāya cittaü nami, no dhammadesanāyāti yaü vacanaü taü micchā. Yadi sabba¤¤utaü pattassa appossukkatāya cittaü nami, no dhammadesanāya, tena hi: Tathāgatena catuhi ca asan- kheyyehi kappānaü kappasatasahassena ca etth' antare sabba¤¤uta¤āõaü paripācitaü mahato janakāyassa sa- muddharaõāyāti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho gambhãro dunnibbedho tavānuppatto, so tayā nibbāhitabbo ti. Paripācita¤-ca mahārāja Tathāgatena catuhi ca asankheyyehi kappānaü kappasatasahassena ca etth' antare sabba¤¤uta¤āõaü [paripācitaü] mahato janakā- yassa samuddharaõāya; pattasabba¤¤utassa ca appos- sukkatāya cittaü nami, no dhammadesanāya. Ta¤-ca pana dhammassa gambhãra-nipuõa-duddasa-duranubodha- sukhuma-duppaņivedhataü sattāna¤-ca ālayārāmataü sakkāyadiņņhiyā daëhasuggahitata¤-ca disvā: kin-nu kho kathan-nu kho ti appossukkatāya cittaü nami, no dhammadesanāya; sattānaü paņivedhacintanamānasaü yev' etaü. Yathā mahārāja bhisakko sallakatto aneka- byādhiparipãëitaü naraü upasankamitvā evaü cintayati: kena nu kho upakkamena katamena vā bhesajjena imassa byādhi våpasameyyāti; evam-eva kho mahārāja Tathā- gatassa sabbakilesabyādhiparipãëitaü janaü dhammassa ca gambhãra-nipuõa-duddasa-duranubodha-sukhuma-dup- paņivedhataü disvā: kin-nu kho kathan-nu kho ti ap- possukkatāya cittaü nami, no dhammadesanāya; sattā- \<-------------------------------------------------------------------------- 1 kiü om . AB. 21 ālayarāmataü AB twice, C once. 24 -cintanā- M. >/ #<[page 234]># %< 234>% naü paņivedhacintanamānasaü yev' etaü. Yathā ma- hārāja ra¤¤o khattiyassa muddhāvasittassa dovārika-anã- kaņņha-pārisajja-negama-bhaņa-balattha-amacca-rāja¤¤a- rājåpajãvine jane disvā evaü cittam-uppajjeyya: kin-nu kho kathan-nu kho ime sangaõhissāmãti; evam-eva kho mahārāja Tathāgatassa dhammassa gambhãra-nipuõa- duddasa-duranubodha-sukhuma-duppaņivedhataü sattā- na¤-ca ālayārāmataü sakkāyadiņņhiyā daëhasuggahita- ta¤-ca disvā: kin-nu kho kathan-nu kho ti appossuk- katāya cittaü nami, no dhammadesanāya; sattānaü paņi- vedhacintanamānasaü yev' etaü. Api ca mahārāja sab- besaü tathāgatānaü dhammatā esā yaü Brahmunā āyācitā dhammaü desenti. Tattha pana kiü kāraõaü. Ye tena samayena manussā tāpasaparibbājakā samaõabrāh- manā sabbe te Brahmadevatā honti Brahmagarukā Brah- maparāyanā; tasmā tassa balavato yasavato ¤ātassa pa¤¤ātassa uttarassa accuggatassa oõamanena sadevako loko oõamissati okappessati adhimuccissatãti iminā va mahārāja kāraõena tathāgatā Brahmunā āyācitā dham- maü desenti. Yathā mahārāja koci rājā vā rājamahā- matto vā yassa oõamati apacitiü karoti, balavatarassa tassa oõamanena avasesā janatā oõamati apacitiü karoti; evam-eva kho mahārāja Brahme onamite tathāgatānaü sadevako loko oõamissati. Påjitapåjako mahārāja loko, tasmā so Brahmā sabbesaü tathāgatānaü āyācati dham- madesanāya, tena ca kāraõena tathāgatā Brahmunā āyā- citā dhammaü desentãti. - Sādhu bhante Nāgasena, sunibbeņhito pa¤ho, atibhadrakaü veyyākaraõam, evam- etaü, tathā sampaņicchāmãti. Pa¤camo vaggo. \<-------------------------------------------------------------------------- 2 muddhābhisittassa AbC. 4 -jãvino BC. 8 -suggahã- B. 13 desentãti all. 15 -gurukā M. 18 ca ACM; om. B. 28 suniveņhito B. >/ #<[page 235]># %< 235>% Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Na me ācariyo atthi, sadiso me na vijjati, sadevakasmiü lokasmiü na-tthi me paņipuggalo ti. Puna ca bhaõitaü: Iti kho bhikkhave âëāro Kālāmo ācariyo me samāno antevāsiü maü samānaü attanā sa- masamaü ņhapesi uëārāya ca maü påjāya påjesãti. Yadi bhante Nāgasena Tathāgatena bhaõitaü: Na me ācariyo atthi, sadiso me na vijjatãti tena hi: Iti kho bhikkhave âëāro Kālāmo ācariyo me samāno antevāsiü maü samānaü attanā samasamaü ņhapesãti yaü vacanaü taü micchā. Yadi Tathāgatena bhaõitaü: Iti kho bhikkhave âëāro Kālāmo ācariyo me samāno antevāsiü maü samānaü attanā samasamaü ņhapesãti, tena hi: Na me ācariyo atthi, sadiso me na vijjatãti tam-pi vacanaü micchā. Ayam-pi ubhatokoņiko pa¤ho tavānuppatto, sa tayā nibbāhitabbo ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Na me ācariyo atthi, sadiso me na vijjati, sadevakasmiü lokasmiü na-tthi me paņipuggalo ti. Bhaõita¤-ca: Iti kho bhikkhave âëāro Kālāmo ācariyo me samāno antevāsiü maü samānaü attanā samasamaü ņhapesi uëārāya ca maü påjāya påjesãti. Ta¤-ca pana vacanaü pubbe va sambodhā anabhisambuddhassa bodhi- sattass' eva sato ācariyabhāvaü sandhāya bhāsitaü. Pa¤c' ime mahārāja pubbe va sambodhā anabhisam- buddhassa bodhisattassa sato ācariyā, yehi anusiņņho Bo- dhisatto tattha tattha divasaü vãtināmesi, katame pa¤ca: Ye te mahārāja aņņha brāhmaõā jātamatte Bodhisatte \<-------------------------------------------------------------------------- >/ #<[page 236]># %< 236>% lakkhaõāni parigaõhiüsu, seyyathãdaü: Rāmo, Dhajo, Lakkhaõo, Mantã, Ya¤¤o, Suyāmo, Subhojo, Sudatto, te tassa sotthiü pavedayitvā rakkhākammaü akaüsu, te ca paņhamaü ācariyā. Puna ca paraü mahārāja: Bo- dhisattassa pitā Suddhodano rājā yaü tena samayena abhijātaü udiccaü jātivantaü padakaü veyyākaraõaü chaëangavantaü Sabbamittaü nāma brāhmaõaü upanetvā sovaõõena bhinkārena udakaü oõojetvā: imaü kumāraü sikkhāpehãti adāsi, ayaü dutiyo ācariyo. Puna ca paraü mahārāja: Yā sā devatā Bodhisattaü saüvejesi, yassā vacanaü sutvā Bodhisatto saüviggo ubbiggo tasmiü yeva khaõe nekkhamnikkhamitvā pabbaji, ayaüatiyo ācariyo. Puna ca paraü mahārāja: âëāro Kālām ayaü catuttho ācariyo. Puna ca paraü mahārāja: Uddako Rāmaputto, ayaü pāmo ācariyo. Ime kho mahārāja pubbe va sambodhā anabhisambuddhassa bodhisattassasato pa¤ca ācariyā. Te ca pana ācariyā lokiye dhamme. Imasmi¤-ca pana mahārāja lokuttare dhamme sabba¤- ¤uta¤āõapaņivedhāya na-tthi Tathāgatassa anuttaro anu- sāsako. Sayambhå mahārāja Tathāgato anācariyako, tasmā kāraõā Tathāgatena bhaõitaü: Na me ācariyo atthi, sadiso me na vijjati, sadevakasmiü lokasmiü na-tthi me paņipuggalo ti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņic- chāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Aņņhānam-etaü bhikkhave anavakāso yaü ekissā loka- dhātuyā dve arahanto sammāsambuddhā apubbaü acari- \<-------------------------------------------------------------------------- 2 sa¤¤o A. 2 sabhojo B. 6 udicca- AaM. 14 udako M. 19 anuttaro om. AaM. >/ #<[page 237]># %< 237>% maü uppajjeyyuü, n' etaü ņhānaü vijjatãti. Desentā pi bhante Nāgasena sabbe pi tathāgatā sattatiüsa bodha- pakkhiye dhamme desenti, kathayamānā ca cattāri ariya- saccāni kathenti, sikkhāpentā ca tisu sikkhāsu sikkhāpenti, anusāsamānā ca appamādapaņipattiyā anusāsanti. Yadi bhante Nāgasena sabbesam-pi tathāgatānaü ekā desanā ekā kathā ekā sikkhā ekā 'nusatthi, kena kāraõena dvetathāgatā ekakkhaõe na uppajjanti. Ekena pi tāva bud- dhuppādena ayaü loko obhāsajāto, yadi dutiyo buddho bhaveyya dvinnaü pabhāya ayaü loko bhiyyosomattāya obhāsajāto bhaveyya, ovadamānā ca dve tathāgatā sukhaü ovadeyyuü, anusāsamānā ca sukhaü anusāseyyuü. Tattha me kāraõaü bråhi, yathā 'haü nissaüsayo bhaveyyan-ti. Ayaü mahārāja dasasahassã lokadhātu ekabuddha- dhāraõã, ekass' eva tathāgatassa guõaü dhāreti; yadi dutiyo buddho uppajjeyya nāyaü dasasahassã lokadhātu dhāreyya, caleyya kampeyya nameyya oõameyya vina- meyya vikireyya vidhameyya viddhaüseyya, naņņhānam- upagaccheyya. Yathā mahārāja nāvā ekapurisasantāraõã bhaveyya, ekasmiü purise abhiråëhe samupādikā bha- veyya, atha dutiyo puriso āgaccheyya tādiso āyunā vaõ- õena vayena pamāõena kisa-thålena sabbangapaccangena, so taü nāvaü abhiråheyya, api nu sā mahārāja nāvā dvinnam-pi dhāreyyāti. - Na hi bhante, caleyya kam- peyya nameyya oõameyya vinameyya vikireyya vidha- meyya viddhaüseyya, naņņhānam-upagaccheyya, osãdeyya udake ti. - Evam-eva kho mahārāja ayaü dasasahassã lokadhātu ekabuddhadhāraõã, ekass' eva tathāgatassa guõaü dhāreti; yadi dutiyo buddho uppajjeyya, nāyaü dasasa- hassã lokadhātu dhāreyya, caleyya kampeyya nameyya oõameyya vinameyya vikireyya vidhameyya viddhaüseyya, naņņhānam-upagaccheyya. Yathā vā pana mahārāja \<-------------------------------------------------------------------------- 1 desento ABM. 5 anusāsenti ABC. 7 ekā anusatthi AM. >/ #<[page 238]># %< 238>% puriso yāvadatthaü bhojanaü bhu¤jeyya chādentaü yāva kaõņham-abhipårayitvā, so dhāto pãõito paripuõõo ni- rantaro tandikato anoõamidaõķajāto puna-d-eva tatta- kaü bhojanaü bhu¤jeyya; api nu kho so mahārāja puriso sukhito bhaveyyāti. - Na hi bhante, sakiü bhutto va mareyyāti. - Evam-eva kho mahārāja ayaü dasasahassã lokadhātu ekabuddhadhāraõã, ekass' eva tathāgatassa guõaü dhāreti; yadi dutiyo buddho uppajjeyya, nāyaü dasasa- hassã lokadhātu dhāreyya, caleyya kampeyya nameyya oõameyya vinameyya vikireyya vidhameyya viddhaüseyya, naņņhānam-upagaccheyyāti. - Kin-nu kho bhante Nā- gasena atidhammabhārena paņhavã calatãti. - Idha ma- hārāja dve sakaņā ratanaparipåritā bhaveyyuü yāva mu- khasmā, ekasmā sakaņato ratanaü gahetvā ekasmiü sakaņe ākireyyuü, api nu taü mahārāja sakataü dvin- nam-pi sakaņānaü ratanaü dhāreyyāti. - Na hi bhante, nābhi pi tassa phaleyya, arā pi tassa bhijjeyyuü, nemã pi tassa opateyya, akkho pi tassa bhijjeyyāti.-Kin-nu kho mahārāja atiratanabhārena sakaņaü bhijjatãti. - âma bhante ti. - Evam-eva kho mahārāja atidhamma- bhārena paņhavã calati. Api ca mahārāja imaü kāraõaü buddhabalaparidãpanāya osāritaü. A¤¤am-pi tattha abhiråpaü kāraõaü suõohi yena kāraõena dve sammā- sambuddhā ekakkhaõe n' uppajjanti. Yadi mahārāja dve sammāsambuddhā ekakkhaõe uppajjeyyuü, tesaü parisāya vivādo uppajjeyya: tumhākaü buddho, amhākaü buddho ti ubhatopakkhajātā bhaveyyuü. Yathā mahārāja dvin- naü balavāmaccānaü parisāya vivādo uppajjeyya: tum- hākaü amacco, amhākaü amacco ti ubhatopakkhajātā honti; evam-eva kho mahārāja yadi dve sammāsam- buddhā ekakkhaõe uppajjeyyuü, tesaü parisāya vivādo uppajjeyya: tumhākaü buddho, amhākaü buddho ti ubha- \<-------------------------------------------------------------------------- 2 -påretvā B. 3 nandikato AbC, kandi- M. 3 anokami- M, aõonami- A. anonami- BC. 14 mukhasamā ABC. >/ #<[page 239]># %< 239>% topakkhajātā bhaveyyuü. Idaü tāva mahārāja ekaü kāraõaü yena kāraõena dve sammāsambuddhā ekakkhaõe na uppajjanti. Aparam-pi mahārāja uttariü kāraõaü suõohi yena kāraõena dve sammāsambuddhā ekakkhaõe na uppajjanti. Yadi mahārāja dve sammāsambuddhā ekakkhaõe uppajjeyyuü, aggo Buddho ti yaü vacanaü taü micchā bhaveyya, jeņņho Buddho ti yaü vacanaü taü micchā bhaveyya, seņņho Buddho ti yaü vacanaü taü micchā bhaveyya, visiņņho Buddho ti - uttamo Buddho ti - pavaro Buddho ti -asamo Buddho ti-asama- samo Buddho ti - appaņimo Buddho ti - appaņibhāgo Buddho ti -appaņipuggalo Buddho ti yaü vacanaü taü micchā bhaveyya. Idam-pi kho tvaü mahārāja kāra- õaü atthato sampaņiccha yena kāraõena dve sammāsam- buddhā ekakkhaõe na uppajjanti. Api ca kho mahārāja buddhānaü bhagavantānaü sabhāvapakati esā yaü eko yeva buddho loke uppajjati, kasmā kāraõā: mahtatāya sabba¤¤åbuddhaguõānaü. A¤¤am-pi mahārāja yaü loke mahantaü taü ekaü yeva hoti: paņhavã mahārāja mahantā, sā ekā yeva; sāgaro mahanto, so eko yeva; Sineru girirājā mahanto, so eko yeva; ākāso mahanto, so eko yeva; Sakko mahanto, so eko yeva; Māro ma- hanto, so eko yeva; Mahābrahmā mahanto, so eko yeva; Tathāgato arahaü sammāsambuddho mahanto, so eko yeva lokasmiü. Yatth' ete uppajjanti tattha a¤¤assa okāso na hoti. Tasmā mahārāja Tathāgato arahaü sammāsambuddho eko yeva lokasmiü uppajjatãti.-Su- kathito bhante Nāgasena pa¤ho opammehi kāraõehi, ani- puõo p' etaü sutvā attamano bhaveyya, kim-pana mādiso mahāpa¤¤o; sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. \<-------------------------------------------------------------------------- >/ #<[page 240]># %< 240>% Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā mā- tucchāya Mahāpajāpatiyā Gotamiyā vassikasāņikāya dãya- mānāya: Sanghe Gotami dehi, sanghe te dinne aha¤-c' eva påjito bhavissāmi sangho cāti. Kin-nu kho bhante Nāgasena Tathāgato sangharatanato na bhāriko na ga- ruko na dakkhiõeyyo, yaü Tathāgato sakāya mātucchāya sayampi¤jitaü sayaülu¤citaü sayaüpoņhitaü sayaükan- titaü sayaüvāyitaü vassikasāņikaü attano dãyamānaü sanghassa dāpesi. Yadi bhante Nāgasena Tathāgato san- gharatanato uttaro bhaveyya adhiko vā visiņņho vā: mayi dinne mahapphalaü bhavissatãti na Tathāgato mātucchāya sayampi¤jitaü sayaülu¤citaü sayaüpoņhitaü taü vassi- kasāņikaü sanghe dāpeyya. Yasmā ca kho bhante Nāgasena Tathāgato attānaü na pattãyati na upanissayati, tasmā Tathāgato mātucchāya taü vassikasāņikaü sanghassa dā- pesãti. Bhāsitam-p' etaü mahārāja Bhagavatā mātucchāya Mahāpajāpatiyā Gotamiyā vassikasāņikāya dãyamānāya: Sanghe Gotami dehi, sanghe dinne aha¤-c' eva påjito bhavissāmi sangho cāti. Taü pana na attano patimāna- nassa avipākatāya na adakkhiõeyyatāya, api ca kho hitat- thāya anukampāya: anāgatam-addhānaü sangho mam' accayena cittikato bhavissatãti vijjamāne yeva guõe pari- kittayanto evam-āha: Sanghe Gotami dehi, sanghe dinne aha¤-c' eva påjito bhavissāmi sangho cāti. Yathā ma- hārāja pitā dharamāno yeva amacca-bhaņa-balattha-do- vārika-anãkaņņha-pārisajja-janamajjhe ra¤¤o santike put- tassa vijjamānaü yeva guõaü pakitteti: idha ņhapito anāgatam-addhānaü janamajjhe påjito bhavissatãti; evam- eva kho mahārāja Tathāgato hitatthāya anukampāya: anāgatam-addhānaü sangho mam' accayena cittikato bhavissatãti vijjamāne yeva guõe pakittayanto evam-āha: \<-------------------------------------------------------------------------- 3 te om. M. 7 -picchitaü M. 12 sayampi¤j-. . .-poņhitaü om. AacM. 12 taü om. AaB. 32 parikitt- M. >/ #<[page 241]># %< 241>% Sanghe Gotami dehi, sanghe dinne aha¤-c' eva påjito bhavissāmi sangho cāti. Na kho mahārāja tāvatakena vassikasāņikānuppadānamattakena sangho Tathāgatato adhiko nāma hoti visiņņho vā. Yathā mahārāja mātā- pitaro puttānaü ucchādenti parimaddanti nahāpenti sam- bāhenti, api nu kho mahārāja tāvatakena ucchādana- parimaddana-nahāpana-sambāhanamattakena putto mā- tāpitåhi adhiko nāma hoti visiņņho vā ti. - Na hi bhante, akāmakaraõãyā bhante puttā mātāpitunnaü, tasmā mātāpitaro puttānaü ucchādana-parimaddana-nahāpana- sambāhanaü karontãti. - Evam-eva kho mahārāja na tāvatakena vassikasāņikānuppadānamattakena sangho Ta- thāgatato adhiko nāma hoti visiņņho vā. Api ca Tathā- gato akāmakaraõãyaü karonto mātucchāya taü vassika- sāņikaü sanghassa dāpesi. Yathā vā pana mahārāja kocid-eva puriso ra¤¤o upāyanaü āhareyya, taü rājā upāyanaü a¤¤atarassa bhaņassa vā balatthassa vā senā- patissa vā purohitassa vā dadeyya, api nu kho so ma- hārāja puriso tāvatakena upāyanapaņilābhamattakena ra¤¤ā adhiko nāma hoti visiņņho vā ti. - Na hi bhante, rāja- bhattiko bhante so puriso rājåpajãvã, taüņhāne ņhapento rājā upāyanaü detãti. - Evam-eva kho mahārāja na tāva- takena vassikasāņikānuppadānamattakena sangho Tathā- gatato adhiko nāma hoti visiņņho vā, atha kho Tathāga tabhattiko Tathāgatopajãvã, taüņhāne ņhapento Tathāgato sanghassa vassikasāņikaü dāpesi. Api ca mahārāja Ta- thāgatassa evaü ahosi: sabhāvapatipåjanãyo sangho, mama santakena sanghaü patipåjessāmãti sanghassa vas- sikasāņikaü dāpesi. Na mahārāja Tathāgato attano yeva patipåjanaü vaõõeti, atha kho ye loke patipåjanārahā tesam-pi Tathāgato patipåjanaü vaõõeti. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena Majjhimanikāya- \<-------------------------------------------------------------------------- 19 ra¤¤o all. 21.25 taņņhāne M. 30 paņipåjanaü all. >/ #<[page 242]># %< 242>% varala¤cake Dhammadāyādadhammapariyāye appiccha- paņipattiü pakittayamānena: Asu yeva me purimo bhik- khu pujjataro ca pāsaüsataro cāti. Na-tthi mahārāja bhavesu koci satto Tathāgatato dakkhiõeyyo vā uttaro vā adhiko vā visiņņho vā, Tathāgato va uttaro adhiko visiņņho. Bhāsitam-p' etaü mahārāja Saüyuttanikāya- vare Māõavagāmikena devaputtena Bhagavato purato ņhatvā devamanussamajjhe: Vipulo Rājagahikānaü giri seņņho pavuccati, Seto Himavataü seņņho, ādicco aghagāminaü, Samuddo udadhãnaü seņņho, nakkhattāna¤-ca candimā; sadevakassa lokassa Buddho aggaü pavuccatãti. Tā kho pan' etā mahārāja Māõavagāmikena devaputtena gāthā sugãtā na duggãtā, subhāsitā na dubbhāsitā, anu- matā ca Bhagavatā. Nanu mahārāja therena pi Sāri- puttena dhammasenāpatinā bhaõitaü: Eko manopasādo saraõāgamanaü a¤jalippaõāmo vā ussahate tārayituü Mārabalanisådane Buddhe ti. Bhagavatā ca bhaõitaü devātidevena: Ekapuggalo bhik- khave loke uppajjamāno uppajjati bahujanahitāya bahu- janasukhāya lokānukampāya atthāya hitāya sukhāya de- vamanussānaü; katamo ekapuggalo: Tathāgato arahaü sammāsambuddho-pe-devamanussānan-ti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Gihino vā 'haü bhikkhave pabbajitassa vā sammāpaņi- \<-------------------------------------------------------------------------- 3 pasaüsataro B. 5 va om. AC. 11 udadhinaü AbM. 12 aggo M (and so SN. II, 30 v. 9). 15 pi om. AC. 17 a¤jaliüpaõāmo C; a¤- jalipaõāmo BM. 19 ca om. AM. 21 -kampakāya all. >/ #<[page 243]># %< 243>% pattiü vaõõemi, gihã vā bhikkhave pabbajito vā sammā paņipanno sammāpaņipattādhikaraõaü ārādhako hoti ¤ā- yaü dhammaü kusalan-ti. Yadi bhante Nāgasena gihã odātavasano kāmabhogã puttadārasambādhasayanaü aj- jhāvasanto Kāsikacandanaü paccanubhonto mālā-gandha- vilepanaü dhārento jātaråpa-rajataü sādiyanto maõi- kanaka-vicitta-molibaddho sammā paņipanno ārādhako hoti ¤āyaü dhammaü kusalaü, pabbajito pi bhaõķu kāsāvavatthavasano parapiõķam-ajjhupagato catusu sã- lakkhandhesu sammā paripårakārã diyaķķhesu sikkhā- padasatesu samādāya vattanto terasasu dhutaguõesu anavasesaü vattanto sammā paņipanno ārādhako hoti ¤āyaü dhammaü kusalaü; tattha bhante ko viseso gihino vā pabbajitassa vā, aphalaü hoti tapokammaü, nirat- thikā pabbajjā, va¤jhā sikkhāpadagopanā, moghaü dhu- taguõasamādānaü, kiü tattha dukkham-anuciõõena, nanu nāma sukhen' eva sukhaü adhigantabban-ti. Bhāsitam-p' etaü mahārāja Bhagavatā: Gihino vā 'haü bhikkhave pabbajitassa vā sammāpaņipattiü vaõ- õemi, gihã vā bhikkhave pabbajito vā sammā paņipanno sammāpaņipattādhikaraõaü ārādhako hoti ¤āyaü dham- maü kusalan-ti. Evam-etaü mahārāja, sammā paņi- panno va seņņho. Pabbajito pi mahārāja: pabbajito 'mhãti na sammā paņipajjeyya, atha kho so ārakā va sāma¤¤ā, ārakā va brahma¤¤ā; pag-eva gihã odātava- sano. Gihã pi mahārāja sammā paņipanno ārādhako hoti ¤āyaü dhammaü kusalaü, pabbajito pi mahārāja sammā paņipanno ārādhako hoti ¤āyaü dhammaü kusalaü. Api ca mahārāja pabbajito va sāma¤¤assa issaro adhipati, pabbajjā mahārāja bahuguõā anekaguõā appamāõaguõā, na sakkā pabbajjāya guõā parimāõaü kātuü. Yathā mahārāja kāmadadassa maõiratanassa na sakkā dhanena \<-------------------------------------------------------------------------- 9 ajjhå- ABC. 11 terasa AB. 11 .16 dhåta- C, dhutangaguõ- M. 30ane kaguõā om. BM. I >/ #<[page 244]># %< 244>% aggho parimāõaü kātuü: ettakaü maõiratanassa målan- ti; evam-eva kho mahārāja pabbajjā bahuguõā aneka- guõā appamāõaguõā, na sakkā pabbajjāya guõā parimā- õaü kātuü. Yathā vā pana mahārāja mahāsamudde åmiyo na sakkā parimāõaü kātuü: ettakā mahāsamudde åmiyo ti; evam-eva kho mahārāja pabbajjā bahuguõā anekaguõā appamāõaguõā, na sakkā pabbajjāya guõā parimāõaü kātuü. Pabbajitassa mahārāja yaü ki¤ci karaõãyaü sabban-taü khippam-eva samijjhati no cira - rattāya; kinkāraõaü: pabbajito mahārāja appiccho hoti santuņņho pavivitto asaüsaņņho āraddhaviriyo nirālayo ani- keto paripuõõasãlo sallekhitācāro dhutapaņipattikusalo hoti; tankāraõā pabbajitassa yaü ki¤ci karaõãyaü sabban-taü khippam-eva samijjhati no cirarattāya. Yathā mahārāja niggaõņhi-sama-sudhota-uju-vimala-nārāco susajjito sam- mā vahati, evam-eva kho mahārāja pabbajitassa yaü ki¤ci karaõãyaü sabban-taü khippam-eva samijjhati no cirarattāyāti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, yadā Bodhisatto dukkarakārikaü akāsi, n' etādiso a¤¤atra ārambho ahosi nikkamo kilesa- yuddhaü Maccusenavidhamanaü āhārapariggaho dukkara- kārikā, evaråpe parakkame ka¤ci assādaü alabhitvā tam-eva cittaü parihāpetvā evam-avoca: Na kho pa- nāhaü imāya kaņukāya dukkarakārikāya adhigacchāmi uttariü manussadhammā alamariya¤āõadassanavisesaü, siyā nu kho a¤¤o maggo bodhāyāti. Tato nibbinditvā a¤¤ena maggena sabba¤¤utaü patto puna tāya paņipadāya sāvake anusāsati samādapeti: \<-------------------------------------------------------------------------- 12 dhåta- C. 14 yathā pana BC, yathā vā pana A. 15 nārāmo C, nā- rābo B, nirādho M. 21 no tādiso AbC. 26 uttari all. 26 -dhammaü M. >/ #<[page 245]># %< 245>% ârabhatha, nikkamatha, yu¤jatha Buddhasāsane, dhunātha Maccuno senaü, naëāgāraü va ku¤jaro ti. Kena nu kho bhante Nāgasena kāraõena Tathāgato yāya paņipadāya attanā nibbiõõo virattaråpo tattha sāvake anusāsati samādapetãti. Tadā pi mahārāja etarahi pi sā yeva paņipadā, taü yeva paņipadaü paņipajjitvā Bodhisatto sabba¤¤utaü patto. Api ca mahārāja Bodhisatto ativiriyaü karonto nirava- sesato āhāraü uparundhi, tassa āhāråparodhena citta- dubbalyaü uppajji, so tena dubbalyena nāsakkhi sab- ba¤¤utaü pāpuõituü, so mattamattaü kabaëinkārā- hāraü sevanto tāy' eva paņipadāya nacirass' eva sab- ba¤¤utaü pāpuõi. Sā yeva mahārāja paņipadā sab- besaü tathāgatānaü sabba¤¤uta¤āõapaņilābhāya. Yathā mahārāja sabbasattānaü āhāro upatthambho, āhāråpa- nissitā sabbe sattā sukhaü anubhavanti; evam-eva kho mahārāja sā yeva paņipadā sabbesaü tathāgatānaü sab- ba¤¤uta¤āõapaņilābhāya. N' eso mahārāja doso āram- bhassa, na nikkamassa, na kilesayuddhassa, yena Tathā- gato tasmiü samaye na pāpuõi sabba¤¤uta¤āõaü, atha kho āhāråparodhass' ev' eso doso, sadā paņiyattā yeva sā paņipadā. Yathā mahārāja puriso addhānaü ativegena gaccheyya, tena so pakkhahato vā bhaveyya pãņhasappã vā asa¤caro paņhavitale, api nu kho mahārāja mahā- paņhaviyā doso atthi yena so puriso pakkhahato ahosãti. - Na hi bhante, sadā paņiyattā bhante mahāpaņhavã, kuto tassā doso, vāyāmass' ev' eso doso yena so puriso pakkhahato ahosãti.-Evam-eva kho mahārāja n' eso doso ārambhassa, na nikkamassa, na kilesayuddhassa yena Tathāgato tasmiü samaye na pāpuõi sabba¤¤uta¤ā- õaü, atha kho āhāråparodhass' ev' eso doso, sadā paņi- \<-------------------------------------------------------------------------- 1 nikkhamatha AbC. 2dhånātha Aa. 15 sabbe C, sabbesaü M. 23 -sappi all. 29 nikkhamassa Aa. >/ #<[page 246]># %< 246>% yattā yeva sā paņipadā. Yathā vā pana mahārāja puriso kiliņņhaü sāņakaü nivāseyya, na so taü dhovāpeyya, n' eso doso udakassa, sadā paņiyattaü udakaü, purisass' ev' eso doso; evam-eva kho mahārāja n'eso doso āram- bhassa, na nikkamassa, na kilesayuddhassa, yena Tathā- gato tasmiü samaye na pāpuõi sabba¤¤uta¤āõaü, atha kho āhāråparodhass' ev' eso doso, sadā paņiyattā yeva sā paņipadā. Tasmā Tathāgato tāy' eva paņipadāya sā- vake anusāsati samādapeti. Evaü kho mahārāja sadā paņiyattā anavajjā sā paņipadā ti. - Sādhu bhante Nā- gasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, mahantaü idaü Tathāgatasāsanaü sāraü varaü seņņhaü pavaraü anupamaü parisuddhaü vimalaü paõķaraü anavajjaü, na yuttaü gihiü tāvata- kaü pabbājetuü, gihiü yeva ekasmiü phale vinetvā yadā apunarāvattã hoti tadā so pabbājetabbo; kinkāraõaü: ime dujjanā tāva tattha sāsane visuddhe pabbajitvā paņini- vattitvā hãnāy' āvattanti, tesaü paccāgamanena ayaü ma- hājano evaü vicinteti: tucchakaü vata bho etaü sama- õassa Gotamassa sāsanaü bhavissati, yaü ime paņini- vattantãti. Idam-ettha kāraõan-ti. Yathā mahārāja taëākaü bhaveyya sampuõõa-suci- vimala-sãtala-salilaü, atha yo koci kiliņņho mala-kad- dama-gato taü taëākaü gantvā anahāyitvā kiliņņho va paņinivatteyya, tattha mahārāja katamaü jano garaheyya, kiliņņhaü vā taëākaü vā ti. - Kiliņņhaü bhante jano garaheyya: ayaü taëākaü gantvā anahāyitvā kiliņņho va paņinivatto, kiü imaü anahāyitukāmaü taëāko sayaü nahāpessati, ko doso taëākassāti.-Evam-eva kho \<-------------------------------------------------------------------------- 13 anåpamam B (likewise at p. 15615). 16-vatti all. 18hãnāya vatt- Aa almost throughout, AC four or five times, M once. >/ #<[page 247]># %< 247>% mahārāja Tathāgato vimuttivara-salilasampuõõaü sad- dhammavara-taëākaü māpesi: ye keci kilesamalakiliņņhā sacetanā budhā te idha nahāyitvā sabbakilese pavāha- yissantãti; yadi koci taü saddhammavara-taëākaü gantvā anahāyitvā sakileso va paņinivattitvā hãnāy' āvattati, taü yeva jano garahissati: ayaü Jinasāsane pabbajitvā tattha patiņņhaü alabhitvā hãnāy' āvatto, kiü imaü appaņipaj- jantaü Jinasāsanaü sayaü sodhessati, ko doso Jinasā- sanassāti. Yathā vā pana mahārāja puriso paramabyādhito roguppattikusalaü amoghadhuvasiddhakammaü bhisakkaü sallakattaü disvā na tikicchāpetvā sabyādhiko va paņini- vatteyya, tattha katamaü jano garaheyya, āturaü vā bhisakkaü vā ti. - âturaü bhante jano garaheyya: ayaü roguppattikusalaü amoghadhuvasiddhakammaü bhisakkaü sallakattaü disvā na tikicchāpetvā sabyādhiko va paņinivatto, kiü imaü atikicchāpentaü bhisakko sayaü tikicchissati, ko doso bhisakkassāti.-Evam-eva kho mahārāja Tathāgato antosāsanasamugge kevalaü sakala- kilesabyādhi-våpasamanasamatthaü amatosadhaü pak- khipi: ye keci kilesabyādhipãëitā sacetanā budhā te imaü amatosadhaü pivitvā sabbakilesabyādhiü våpasamessan- tãti; yadi koci taü amatosadhaü apivitvā sakileso va paņinivattitvā hãnāy' āvattati, taü yeva jano garahissati: ayaü Jinasāsane pabbajitvā tattha patiņņhaü alabhitvā hãnāy' āvatto, kiü imaü appaņipajjantaü Jinasāsanaü sayaü sodhessati, ko doso Jinasāsanassāti. Yathā vā pana mahārāja chāto puriso mahatimahā- pu¤¤abhattaparivesanaü gantvā taü bhattaü abhu¤jitvā chāto va paņinivatteyya, tattha katamaü jano garaheyya, chātaü vā pu¤¤abhattaü vā ti. - Chātaü bhante jano \<-------------------------------------------------------------------------- 3 buddhā M throughout, BC once. 10 -byādhiko M. 22 -byādhi ACM; -byādhimupasam-B. 28 mahati om. AbC. >/ #<[page 248]># %< 248>% garaheyya: ayaü khudāpãëito pu¤¤abhattaü paņilabhitvā abhu¤jitvā chāto va paņinivatto, kiü imassa abhu¤jantassa bhojanaü sayaü mukhaü pavisissati, ko doso bhojanas- sāti. - Evam-eva kho mahārāja Tathāgato antosāsana- samugge paramapavaraü santaü sivaü paõãtaü amataü paramamadhuraü kāyagatāsatibhojanaü ņhapesi: ye keci kilesakilantajjhattā taõhāparetamānasā sacetanā budhā te imaü bhojanaü bhu¤jitvā kāma-råpāråpabhavesu sabbaü taõham-apanessantãti; yadi koci taü bhojanaü abhu¤- jitvā taõhāsito va paņinivattitvā hãnāy' āvattati, taü yeva jano garahissati: ayaü Jinasāsane pabbajitvā tattha pa- tiņņhaü alabhitvā hãnāy' āvatto, kiü imaü appaņipajjan- taü Jinasāsanaü sayaü sodhessati, ko doso Jinasā- sanassāti. Yadi mahārāja Tathāgato gihiü yeva ekasmiü phale vinãtaü pabbājeyya, na nāmāyaü pabbajjā kilesappahānāya visuddhiyā vā, na-tthi pabbajjāya karaõãyaü. Yathā mahārāja puriso anekasatena kammena taëākaü khaõā- petvā parisāya evam-anusāveyya: mā me bhonto keci sankiliņņhā imaü taëākaü otaratha, pavāhitarajojallā parisuddhā vimalamaņņā imaü taëākaü otarathāti; api nu kho mahārāja tesam pavāhitarajojallānaü parisuddhānaü vimalamaņņānaü tena tāëākena karaõãyaü bhaveyyāti. - Na hi bhante, yass' atthāya te taü taëākaü upagacchey- yuü taü a¤¤atr' eva tesaü kataü karaõãyaü, kiü tesaü tena taëākenāti. - Evam-eva kho mahārāja yadi Tathā- gato gihiü yeva ekasmiü phale vinãtaü pabbājeyya, tatth' eva tesaü kataü karaõãyaü, kiü tesaü pabbajjāya. Yathā vā pana mahārāja sabhāva-isibhattiko suta- mantapadadharo atakkiko roguppattikusalo amoghadhuva- siddhakammo bhisakko sallakatto sabbarogåpasamabhesaj- jaü sannipātetvā parisāya evam-anusāveyya: mā kho \<-------------------------------------------------------------------------- 19 anussāveyya M throughout. 20 sakiliņņhā all. 21.23-maņņh- M. 24 ne AaCM. >/ #<[page 249]># %< 249>% bhonto keci sabyādhikā mama santike upagacchatha, abyādhikā arogā mama santike upagacchathāti, api nu kho mahārāja tesaü abyādhikānaü arogānaü paripuõõā- naü udaggānaü tena bhisakkena karaõãyaü bhaveyyāti. - Na hi bhante, yass' atthāya te taü bhisakkaü salla- kattaü upagaccheyyuü taü a¤¤atr' eva tesaü kataü karaõãyaü, kiü tesaü tena bhisakkenāti. - Evam-eva kho mahārāja yadi Tathāgato gihiü yeva ekasmiü phale vinãtaü pabbājeyya, tatth' eva tesaü kataü karaõãyaü, kiü tesaü pabbajjāya. Yathā vā pana mahārāja koci puriso anekathālipā- kasataü bhojanaü paņiyādāpetvā parisāya evam-anusā- veyya: mā me bhonto keci chātā imaü parivesanaü upagacchatha, subhuttā tittā suhitā dhātā pãõitā pari- puõõā imaü parivesanaü upagacchathāti, api nu kho mahārāja tesaü bhuttāvãnaü tittānaü suhitānaü dhātā- naü pãõitānaü paripuõõānaü tena bhojanena karaõãyaü bhaveyyāti. - Na hi bhante, yass' atthāya te taü pari- vesanaü upagaccheyyuü taü a¤¤atr' eva tesaü kataü karaõãyaü, kiü tesaü tāya parivesanāyāti. - Evam-eva kho mahārāja yadi Tathāgato gihiü yeva ekasmiü phale vinãtaü pabbājeyya, tatth' eva tesaü kataü karaõãyaü, kiü tesaü pabbajjāya. Api ca mahārāja ye hãnāy' āvattanti te Jinasāsanassa pa¤ca atuliye guõe dassenti; katame pa¤ca: bhåmima- hantabhāvaü dassenti, parisuddhavimalabhāvaü dassenti, pāpehi asaüvāsiyabhāvaü dassenti, duppaņivedhabhāvaü dassenti, bahusaüvararakkhiyabhāvaü dassenti. Kathaü bhåmimahantabhāvaü dassenti: yathā mahārāja puriso adhano hãnajacco nibbiseso buddhiparihãno mahatimahā- rajjaü paņilabhitvā nacilass' eva paripaņati paridhaüsati parihāyati yasato, na sakkoti issariyaü sandhāretuü, \<-------------------------------------------------------------------------- 2 ārogā Aa. 3 ārog- AaC. 3 paripuõõānaü om. M. >/ #<[page 250]># %< 250>% kinkāraõaü: mahantattā issariyassa; evam-eva kho ma- hārāja ye keci nibbisesā akatapu¤¤ā buddhiparihãnā Jina- sāsane pabbajanti te taü pabbajjaü pavaruttamaü san- dhāretuü na visahantā nacirass' eva Jinasāsanā paripaņi- tvā paridhaüsitvā parihāyitvā hãnāy' āvattanti, na sak- konti Jinasāsanaü sandhāretuü, kinkāraõaü: mahantattā Jinasāsanabhåmiyā. Evaü bhåmimahantabhāvaü dassenti. Kathaü parisuddhavimalabhāvaü dassenti: yathā mahārāja vāri pokkharapatte vikirati vidhamati viddhaü- sati, naņņhānam-upagacchati, nåpalippati, kinkāraõaü: parisuddhavimalattā padumassa; evam-eva kho mahārāja ye keci saņhā kåņā vankā kuņilā visamadiņņhino Jinasāsane pabbajanti te parisuddha-vimala-nikkaõņaka-paõķara-vara- pavara-sāsanato nacirass' eva vikiritvā vidhamitvā vid- dhaüsitvā na saõņhahitvā nåpalippitvā hãnāy' āvattanti, kinkāraõaü: parisuddhavimalattā Jinasāsanassa. Evaü parisuddhavimalabhāvaü dassenti. Kathaü pāpehi asaüvāsiyabhāvaü dassenti: yathā mahārāja mahāsamuddo na matena kuõapena saüvasati, yaü hoti mahāsamudde mataü kuõapaü taü khippam- eva tãraü upaneti thalaü vā ussādeti, kinkāraõaü: ma- hābhåtānaü bhavanattā mahāsamuddassa; evam-eva kho mahārāja ye keci pāpā akiriyā osannaviriyā kuthitā kiliņņhā dujjanā manussā Jinasāsane pabbajanti te na- cirass' eva Jinasāsanato arahantavimala-khãõāsavama- hābhåta-bhavanato nikkhamitvā na saüvasitvā hãnāy' āvattanti, kinkāraõaü: pāpehi asaüvāsiyattā Jinasāsa- nassa Evaü pāpehi asaüvāsiyabhāvaü dassenti. Kathaü duppaņivedhabhāvaü dassenti: yathā ma- hārāja ye keci acchekā asikkhitā asippino mativippahãnā issatthā vālaggavedhaü na visahantā vigaëanti pakka- manti, kinkāranaü: saõha-sukhuma-duppaņivedhattā vā- \<-------------------------------------------------------------------------- 10 nup- BM. 15nup- AM. 21 ussāreti M. 23 ossanna- ABC, uss- M. 24 dujjanamanussā A. 27 asaüvāsikattā all. >/ #<[page 251]># %< 251>% laggassa; evam-eva kho mahārāja ye keci duppa¤¤ā jaëā eëamågā måëhā dandhagatikā janā Jinasāsane pabbajanti te taü parama-saõha-sukhuma-catusacca-paņivedhaü pa- ņivijjhituü na visahantā Jinasāsanā vigaëitvā pakkamitvā nacirass' eva hãnāy' āvattanti, kinkāraõaü: parama-saõ- ha-sukhuma-duppaņivedhatāya saccānaü. Evaü duppa- ņivedhabhāvaü dassenti. Kathaü bahusaüvararakkhiyabhāvaü dassenti: yathā mahārāja kocid-eva puriso mahatimahāyuddhabhåmim- upagato parasenāya disāvidisāhi samantā parivārito satti- hatthaü janam-upentaü disvā bhãto osakkati paņinivattati palāyati, kinkāraõāü: bahuvidhayuddhamukharakkhana- bhayā; evam-eva kho mahārāja ye keci pākatā asaü- vutā ahirikā akiriyā akkhantã capalā calitā ittarā bālajanā Jinasāsane pabbajanti te bahuvidhaü sikkhāpadaü pari- rakkhituü na visahantā okkamitvā paņinivattitvā palā- yitvā nacirass' eva hãnāy' āvattanti, kinkāraõaü: bahu- vidhasaüvararakkhiyabhāvattā Jinasāsanassa. Evaü ba- huvidhasaüvararakkhiyabhāvaü dassenti. Thalajuttame pi mahārāja vassikāgumbe kimividdhāni pupphāni honti, tāni ankurāni sankuņitāni antarā yeva paripaņanti, na ca tesu paripaņitesu vassikāgumbo hãëito nāma hoti, yāni tattha ņhitāni pupphāni tāni sammā gandhena disāvidisaü abhibyāpenti, evam-eva kho ma- hārāja ye te Jinasāsane pabbajitvā hãnāy' āvattanti te Jinasāsane kimividdhāni vassikāpupphāni viya vaõõagandha- rahitāni nibbaõõākārasãlā abhabbā vepullāya, na ca te- saü hãnāy' āvattanena Jinasāsanaü hãëitaü nāma hoti, ye tattha ņhitā bhikkhå te sadevakaü lokaü sãlavara- gandhena abhibyāpenti. Sālãnam-pi mahārāja nirātan- \<-------------------------------------------------------------------------- 2 elamugā ACM. 6 -sukhuma- om. BC. 13 pāpakatā C, pāpakā AbM. 16 opakkamitvā C, osakkitvā A. 20 vassika- M throughout 21 -kuci- tāni A. 24 abhikānti AC. 30 abhikhyāpenti AbC. I* >/ #<[page 252]># %< 252>% kānaü lohitakānaü antare karumbhakaü nāma sālijāti uppajjitvā antarā yeva vinassati, na ca tassā vinaņņhattā lohitakasālã hiëitā nāma honti, ye tattha ņhitā sālã te rājåpa- bhogā honti; evam-eva kho mahārāja ye te Jinasāsane pabbajitvā hãnāy' āvattanti te lohitakasālãnam-antare karumbhakā viya Jinasāsane na vaķķhitvā vepullataü pāpuõitvā antarā yeva hãnāy' āvattanti, na ca tesaü hãnāy' āvattanena Jinasāsanaü hãëitaü nāma hoti, ye tattha ņhitā bhikkhå te arahattassa anucchavikā honti. Kāmadadassāpi mahārāja maõiratanassa ekadesaü kak- kasaü uppajjati, na ca tattha kakkasuppannattā maõira- tanaü hãëitaü nāma hoti, yaü tattha parisuddhaü maõi- ratanassa taü janassa hāsakaraü hoti; evam-eva kho mahārāja ye te Jinasāsane pabbajitvā hãnāy' āvattanti kakkasā te Jinasāsane papaņikā, na ca tesaü hãnāy' āvat- tanena Jinasāsanaü hãëitaü nāma hoti, ye tattha ņhitā bhikkhå te devamanussānaü hāsajanakā honti. Jātisam- pannassa pi mahārāja lohitacandanassa ekadesaü påti- kaü hoti appagandhaü, na tena lohitacandanaü hãëitaü nāma hoti, yaü tattha apåtikaü sugandhaü taü samantā vidhåpeti abhibyāpeti; evam-eva kho mahārāja ye te Jinasāsane pabbajitvā hãnāy' āvattanti te lohitacandana- sārantare påtikadesam-iva chaķķanãyā Jinasāsane, na ca tesaü hãnāy' āvattanena Jinasāsanaü hãëitaü nāma hoti, ye tattha ņhitā bhikkhå te sadevakaü lokaü sãlavara- candanagandhena anulimpayantãti. - Sādhu bhante Nā- gasena, tena tena anucchavikena tena tena sadisena kā- raõena niravajjam-anupāpitaü Jinasāsanaü seņņhabhāvena paridãpitaü, hãnāy' āvattamānā pi te Jinasāsanassa seņ- ņhabhāvaü yeva paridãpentãti. \<-------------------------------------------------------------------------- 16 karumpa- M. 6 -sāsane vaķķhitvā na vep. AbC; M repeats na in both places 6 vepullattaü AbBC. 10 -dese M. 21 abhikhyāpeti Ab. >/ #<[page 253]># %< 253>% Bhante Nāgasena, tumhe bhaõatha: arahā ekaü ve- danaü vediyati kāyikaü na cetasikan-ti. Kin-nu kho bhante Nāgasena arahato cittaü yaü kāyaü nissāya pa- vattati tattha arahā anissaro assāmã avasavattã ti. - âma mahārājāti. - Na kho bhante Nāgasena yuttam- etaü yaü so sakacittassa pavattamāne kāye anissaro hoti assāmã avasavattã, sakuõo pi tāva bhante yasmiü kulāvake paņivasati tattha so issaro hoti sāmã vasavattã ti. Das' ime mahārāja kāyānugatā dhammā bhave bhave kāyaü anudhāvanti anuparivattanti, katame dasa: sãtaü uõhaü jighacchā pipāsā uccāro passāvo thãnamiddhaü jarā byādhi maraõaü. Ime kho mahārāja dasa kāyā- nugatā dhammā bhave bhave kāyaü anudhāvanti anu- parivattanti; tattha arahā anissaro assāmã avasavattã ti. - Bhante Nāgasena, kena kāraõena arahato kāye āõā na-ppavattati issariyaü vā, tattha me kāraõaü bråhãti. - Yathā mahārāja ye keci paņhavinissitā sattā sabbe te paņhaviü nissāya caranti viharanti vuttiü kappenti, api nu mahārāja tesaü paņhaviyā āõā pavattati issariyaü vā ti. - Na hi bhante ti. - Evam - eva kho mahārāja ara- hato cittaü kāyaü nissāya pavattati, na ca pana arahato kāye āõā pavattati issariyaü vā ti. Bhante Nāgasena, kena kāraõena puthujjano kāyi- kam-pi cetasikam-pi vedanaü vediyatãti. - Abhāvitattā mahārāja cittassa puthujjano kāyikaü-pi cetasikam-pi vedanaü vediyati. Yathā mahārāja goõo chāto parita- sito abala-dubbala-parittaka-tiõesu vā latāya vā upani- baddho assa, yadā so goõo parikupito hoti tadā saha upanibandhanena pakkamati; evam-eva kho mahārāja abhāvitacittassa vedanā uppajjitvā cittaü parikopeti, cit- taü parikupitaü kāyaü ābhujati nibbhujati, samparivat- \<-------------------------------------------------------------------------- 4 assāmi all. 17 paņhavã- M. 19 nu kho AM. 26 vediyatãti ABC. 31 ābhu¤jati nibbhu¤jati all, and so ACM throughout. >/ #<[page 254]># %< 254>% takaü karoti, atha so abhāvitacitto tasati ravati, bhera- varāvam-abhiravati. Idam-ettha mahārāja kāraõaü yena kāraõena puthujjano kāyikam-pi cetasikam-pi ve- danaü vediyatãti. - Kiü pana taü kāraõaü yena kāra- õena arahā ekaü vedanaü vediyati, kāyikaü na cetasi- kan-ti. - Arahato mahārāja cittaü bhāvitaü hoti su- bhāvitaü dantaü sudantaü assavaü vacanakaraü, so dukkhāya vedanāya phuņņho samāno aniccan-ti daëhaü gaõhāti, samādhitthambhe cittaü upanibandhati, tassa taü cittaü samādhitthambhe upanibaddhaü na vedhati na calati, ņhitaü hoti avikkhittaü, tassa vedanāvikāravip phārena kāyo pana ābhujati nibbhujati samparivattati. Idam-ettha mahārāja kāraõaü yena kāraõena arahā ekaü vedanaü vediyati, kāyikaü na cetasikan-ti. Bhante Nāgasena, taü nāma loke acchariyaü yaü kāye calamāne cittaü na calati, tattha me kāranaü brå- hãti. - Yathā mahārāja mahatimahārukkhe khandha- sākhā-palāsasampanne anilabalasamāhate sākhā calati, api nu tassa khandho pi calatãti. - Na hi bhante ti. -Evam-eva kho mahārāja arahā dukkhāya vedanāya phuņņho samāno aniccan-ti daëhaü gaõhāti, samādhit- thambhe cittaü upanibandhati, tassa taü cittaü samā- dhitthambhe upanibaddhaü na vedhati na calati, ņhitaü hoti avikkhittaü, tassa vedanāvikāravipphārena kāyo ābhujati nibbhujati samparivattati, cittaü pana tassa na vedhati na calati, khandho viya mahārukkhassāti. - Acchariyaü bhante Nāgasena, abbhutaü bhante Nāgasena, na me evaråpo sabbakāliko dhammappadãpo diņņhapubbo ti. \<-------------------------------------------------------------------------- 5 vediyati yadi (meaning perhaps yadidaü) kāyikaü AbBC. 12 -vitthā- rena Ab. 17 mahati om. C. 18 -samāgate AC. 19nu kho AM. 24 -vitthārena C. 28 dhammapadãpo AM. 28 diņņhapubbo, evametaü, tathā sampaņicchāmãti M. >/ #<[page 255]># %< 255>% Bhante Nāgasena, idha yo koci gihã pārājikaü ajjhā- panno bhaveyya, so aparena samayena pabbajeyya, attanā pi so na jāneyya: gihã pārājikaü ajjhāpanno 'smãti, na pi tassa a¤¤o koci ācikkheyya: gihã pārājikaü ajjhāpanno sãti, so ca tathattāya patipajjeyya, api nu tassa dhammā- bhisamayo bhaveyyāti. - Na hi mahārājāti. - Kena bhante kāraõenāti. - Yo tassa hetu dhammābhisama- yāya so tassa samucchinno, tasmā dhammābhisamayo na bhavatãti. - Bhante Nāgasena, tumhe bhaõatha: jānan- tassa kukkuccaü hoti, kukkucce sati āvaraõaü hoti, āvaņe citte dhammābhisamayo na hotãti. Imassa pana ajānantassa akukkuccajātassa santacittassa viharato kena kāraõena dhammābhisamayo na hoti; visamena visamen' eso pa¤ho gacchati, cintetvā vissajjethāti. - Råhati mahārāja sukaņņhe sukalale maõķakhette sāradaü su- khasayitaü bãjan-ti. - âma bhante ti. - Api nu ma- hārāja taü yeva bãjaü ghanaselasilātale råheyyāti. - Na hi bhante ti. - Kissa pana mahārāja taü yeva bãjaü kalale råhati, kissa ghanasele na råhatãti. - Na- tthi bhante tassa bãjassa råhanāya ghanasele hetu, ahe- tunā bãjaü na råhatãti. - Evam-eva kho mahārāja yena hetunā tassa dhammābhisamayo bhaveyya so tassa hetu samucchinno, ahetunā dhammābhisamayo na hoti. Yatthā vā pana mahārāja daõķa-leķķu-lakuņa-muggarā paņhaviyā ņhānam-upagacchanti, api nu mahārāja te yeva ķaõķa- leķķu-lakuņa-muggarā gagane ņhānam-upagacchantãti. - Na hi bhante ti. - Kiü pan' ettha mahārāja kāraõaü yena kāraõena te yeva daõķa-leķķu-lakuņa-muggarā paņhaviyā ņhānam-upagacchanti, kena kāraõena gagane na tiņņhantãti. - Na-tthi bhante tesaü daõķa-leķķu- lakuņa-muggarānaü patiņņhānāya ākāse hetu, ahetunā na \<-------------------------------------------------------------------------- 13 visamena visamena so AM. 16 sukhassitaü AC. 19 kissa pana A. 23 hotãti all. 24 -leõķu- Aa throughout. 25 nu kho M. >/ #<[page 256]># %< 256>% tiņņhantãti. - Evam-eva kho mahārāja tassa tena dosena abhisamayahetu samucchinno, hetusamugghāte ahetunā abhisamayo na hoti. Yathā vā pana mahārāja thale aggi jalati, api nu kho mahārāja so yeva aggi udake jalatãti. - Na hi bhante ti. - Kiü pan' ettha mahārāja kāraõaü yena kāraõena so yeva aggi thale jalati, kena kāraõena udake na jalatãti. - Na-tthi bhante aggissa jalanāya udake hetu, ahetunā na jalatãti. - Evam-eva kho mahārāja tassa tena dosena abhisamayahetu samuc- chinno, hetusamugghāte ahetunā dhammābhisamayo na hotãti. Bhante Nāgasena, puna p' etaü atthaü cintehi, na me tattha cittasa¤¤atti bhavati: ajānantassa asati kuk- kucce āvaraõaü hotãti; kāraõena maü sa¤¤āpehãti. - Api nu mahārāja visaü halāhalaü ajānantena pi khā- yitaü jãvitaü haratãti. - âma bhante ti.-Evam-eva kho mahārāja ajānantena pi kataü pāpaü abhisamayan- tarāyakaraü hoti. Api nu mahārāja aggi ajānitvā akka- mantaü ķahatãti. - âma bhante ti. - Evam-eva kho mahārāja ajānantena pi kataü pāpaü abhisamayantarā- yakaraü hoti. Api nu mahārāja ajānantaü āsãviso ķa- sitvā jãvitaü haratãti. - âma bhante ti. - Evam-eva kho mahārāja ajānantena pi kataü pāpaü abhisamayan- tarāyakaraü hoti. Nanu mahārāja Kālingarājā Samaõa- kola¤¤o sattaratanaparikiõõo hatthiratanam-abhiruyha kuladassanāya gacchanto ajānanto pi nāsakkhi bodhi- maõķassa uparito gantuü. Idam-ettha mahārāja kāraõaü yena kāraõena ajānantena pi kataü pāpaü abhisamayan- tarāyakaraü hotãti. - Jinabhāsitaü bhante Nāgasena kāraõaü na sakkā paņikkosituü, eso v' etassa attho, tathā sampaņicchāmãti. \<-------------------------------------------------------------------------- 3.18.21.24 hotãti all. 15.18 nu kho AM. 21 nu kho M. 30 c' etassa M, metassa AC. >/ #<[page 257]># %< 257>% Bhante Nāgasena, gihidussãlassa ca samaõadussãlassa ca ko viseso kiü nānākaraõaü; ubho p' ete samasama- gatikā, ubhinnam-pi samasamo vipāko hoti, udāhu ki¤ci nānākaraõaü atthãti. - Dasa ime mahārāja guõā sama- õadussãlassa gihidussãlato visesena atirekā, dasahi ca kāraõehi uttariü dakkhiõaü visodheti. Katame dasa guõā samaõadussãlassa gihidussãlato visesena atirekā: idha mahārāja samaõadussãlo Buddhe sagāravo hoti, dhamme sagāravo hoti, sanghe sagāravo hoti, sabrahmacārisu sa- gāravo hoti, uddesa-paripucchāya vāyamati, savanabahulo hoti, bhinnasãlo pi mahārāja dussãlo parisagato ākappaü upaņņhapeti, garahabhayā kāyikaü vācasikaü rakkhati, padhānābhimukham-assa hoti cittaü, bhikkhusāma¤¤aü upagato hoti. Karonto pi mahārāja samaõadussãlo pāpaü paņicchannaü ācarati. Yathā mahārāja itthã sapatikā nilãyitvā rahassen' eva pāpam-ācarati, evam-eva kho mahārāja karonto pi samaõadussãlo pāpaü paņicchannaü ācarati. Ime kho mahārāja dasa guõā samaõadussãlassa gihidussãlato visesena atirekā. Katamehi dasahi kāraõehi uttariü dakkhiõaü viso- dheti: avajjha-kavaca-dhāraõatāya pi dakkhiõaü viso- dheti, isisāma¤¤a-bhaõķulinga-dhāraõato pi dakkhiõaü visodheti, sanghasamayam-anupaviņņhatāya pi dakkhiõaü visodheti, Buddha-dhamma-sangha-saraõagatatāya pi dak- khiõaü visodheti, padhānāsayaniketavāsitāya pi dakkhi- õaü visodheti, Jinasāsanadhanapariyesanato pi dakkhiõaü visodheti, pavaradhammadesanato pi dakkhiõaü visodheti, dhammadipagatiparāyanatāya pi dakkhinaü visodheti, aggo Buddho ti ekantaujudiņņhitāya pi dakkhiõaü viso- dheti, uposathasamādānato pi dakkhiõaü visodheti. Imehi kho mahārāja dasahi kāraõehi uttariü dakkhiõaü viso- \<-------------------------------------------------------------------------- 2.4 -kāraõaü A. 13 -mukhaü cassa ABC, -mukhaü yevassa M 21 ana- vajjha- C;-kavāca-Ab,-kavacã-M. 24 -gatāya ABC (-gamātattāya M). 25padhānasaya- AaB, padhānātisaya- M. >/ #<[page 258]># %< 258>% dheti. Suvipanno pi hi mahārāja samaõaķussãlo dāyakā- naü dakkhiõaü visodheti. Yathā mahārāja udakaü su- bahalam-pi kalala-kaddama-rajojallaü apaneti, evam- eva kho mahārāja suvipanno pi samaõadussãlo dāyakānaü dakkhiõaü visodheti. Yathā vā pana mahārāja uõhoda- kam sukaņhitam-pi pajjalantaü mahantaü aggikkhan- dhaü nibbāpeti, evam-eva kho mahārāja suvipanno pi samaõadussãlo dāyakānaü dakkhiõaü visodheti. Yathā vā pana mahārāja bhojanaü virasam-pi khudādubbalyaü apaneti, evam-eva kho mahārāja suvipanno pi samaõa- dussãlo dāyakānaü dakkhiõaü visodheti. Bhāsitam-p' etaü mahārāja devātidevena Majjhimanikāyavarala¤cake Dakkhiõāvibhange veyyākaraõe: Yo sãlavā dussãlesu dadāti dānaü dhammena laddhā supasannacitto, abhisaddahaü kammaphalaü uëāraü, sā dakkhiõā dāyakato visujjhatãti. - Acchariyaü bhante Nāgasena, abbhutaü bhante Nāga- sena, tāvatakaü mayaü pa¤haü apucchimha, taü tvaü opammehi kāraõehi vibhāvento amatamadhuraü savanå- pagaü akāsi. Yathā nāma bhante sådo vā sådantevāsã vā tāvatakaü maüsaü labhitvā nānāvidhehi sambhārehi sampādetvā rājåpabhogaü karoti, evam-eva kho bhante Nāgasena tāvatakaü mayaü pa¤haü apucchimha, taü tvaü opammehi kāraõehi vibhāvetvā amatamadhuraü sa- vanåpagaü akāsãti. Bhante Nāgasena, imaü udakaü aggimhi tappamānaü cicciņāyati ciņiciņāyati saddāyati bahuvidhaü; kin-nu kho bhante Nāgasena udakaü jãvati, kiü kãlamānaü saddāyati, \<-------------------------------------------------------------------------- 1 hi om. AaB. 9 -dubballaü C. 13 dakkhiõa- ABC. 19.24 -mhā M. 26 akāsi, evametaü, tathā sampaņicchāmãti M 27 idaM. >/ #<[page 259]># %< 259>% udāhu a¤¤ena paņipãëitaü saddāyatãti. - Na hi mahārāja udakaü jãvati, na-tthi udake jãvo vā satto vā; api ca mahārāja aggisantāpavegassa mahantatāya udakaü cicci- ņāyati ciņiciņāyati saddāyati bahuvidhan-ti. - Bhante Nāgasena, idh' ekacce titthiyā: udakaü jãvatãti sãtådakaü paņikkhipitvā udakaü tāpetvā vekaņikavekaņikaü pari- bhu¤janti, te tumhe garahanti paribhavanti: ekindriyaü samaõā Sakyaputtiyā jãvaü viheņhentãti; taü tesaü gara- haü paribhavaü vinodehi apanehi nicchārehãti. - Na hi mahārāja udakaü jãvati, na-tthi mahārāja udake jãvo vā satto vā; api ca mahārāja aggisantāpavegassa mahanta- tāya udakaü cicciņāyatã ciņiciņāyati saddāyati bahuvidhaü. Yathā mahārāja udakaü sobbha-sara-sarita-daha-taëāka- kandara-padara-udapāna-ninna-pokkharaõigataü vātāta- pavegassa mahantatāya pariyādiyati parikkhayaü gac- cnati, api nu tattha udakaü cicciņāyati ciņiciņāyati sad- dāyati bahuvidhan-ti. - Na hi bhante ti. - Yadi ma- hārāja udakaü jãveyya, tatthāpi udakaü saddāyeyya. Iminā pi mahārāja kāraõena jānāhi: na-tthi udake jãvo vā satto vā, aggisantāpavegassa mahantatāya udakaü cicciņāyati ciņiciņāyati saddāyati bahuvidhan-ti. Aparam-pi mahārāja uttariü kāraõaü suõohi: na- tthi udake jãvo vā satto vā, aggisantāpavegassa mahan- tatāya udakaü saddāyatãti. Yadā pana mahārāja udakaü taõķulehi sammissitaü bhājanagataü hoti pihitaü uddhane aņņhapit, api nu tattha udakaü saddāyatãti. - Na hi bhante, acalaü hoti santasantan-ti. - Taü yeva pana mahārāja udakaü bhājanagataü aggiü ujjāletvā ud- dhane ņhapitaü hoti, api nu tattha udakaü acalaü hoti santasantan-ti. - Na hi bhante, calati khubbhati luëati āvilati, åmijātaü hoti, uddham-adho disāvidisaü gacchati, \<-------------------------------------------------------------------------- 12 bahuvidhanti all. 14 -pokkharaõã- M. 15 mah. udakaü pariy. AbC. 19 pi om. A. 24 saddāyati M. 25 sammissaü AB. >/ #<[page 260]># %< 260>% uttarati patarati, pheõamāli hotãti. - Kissa pana taü mahārāja pākatikaü udakaü na calati, santasantaü hoti, kissa pana aggigataü calati khubbhati luëati āvilati, åmi- jātaü hoti, uddham-adho disāvidisaü gacchati, pheõa- māli hotãti. - Pākatikaü bhante udakaü na calati, ag- gigataü pana udakaü aggisantāpavegassa mahantatāya cicciņāyati ciņiciņāyati saddāyati bahuvidhan-ti. - Iminā pi mahārāja kāraõena jānāhi: na-tthi udake jãvo vā satto vā, aggisantāpavegassa mahantatāya udakaü sad- dāyatãti. Aparam-pi mahārāja uttariü kāraõaü suõohi: na- tthi udake jãvo vā satto vā, aggisantāpavegassa mahan- tatāya udakaü saddāyatãti. Hoti taü mahārāja udakaü ghare ghare udakavārakagataü pihitan-ti. - âma bhante ti. - Api nu taü mahārāja udakaü calati khubbhati luëati āvilati, åmijātaü hoti, uddham-adho disāvidisaü gacchati, uttarati patarati, pheõamāli hotãti. - Na hi bhante, acalaü taü hoti pākatikaü udakavāragataü uda- kan-ti. - Sutapubbaü pana tayā mahārāja: mahāsa- mudde udakaü calati khubbhati luëati āvilati, åmijātaü hoti, uddham-adho disāvidisaü gacchati, uttarati pata- rati, pheõamāli hoti, ussakkitvā velāya paharati, saddā- yati bahuvidhan-ti. - âma bhante, sutapubbaü etaü mayā diņņhapubba¤-ca, mahāsamudde udakam hatthasa- tam-pi dve pi hatthasatāni gagane ussakkatãti. - Kissa mahārāja udakavāragataü udakaü na calati na saddā- yati, kissa pana mahāsamudde udakaü calati saddāya- tãti. - Vātavegassa mahantatāya bhante mahāsamudde udakaü calati saddāyati, udakavāragataü udakaü aghaņņi- taü kehici na calati na saddāyatãti. - Yathā mahārāja vātavegassa mahantatāya mahāsamudde udakaü calati \<-------------------------------------------------------------------------- 14 -vāragataü A. 18 -vārakagataü C. 22 ussakkitvā ussakkitvā AbC. 28 -pubbaü ca taü B. >/ #<[page 261]># %< 261>% saddāyati, evam-evaü aggisantāpavegassa mahantatāya udakaü saddāyati. Nanu mahārāja bheripokkharaü sukkhaü suk- khena gocammena onandhantãti. - âma bhante ti. - Api nu mahārāja bheriyā jãvo vā satto vā atthãti. - Na hi bhante ti. - Kissa pana mahārāja bheri sad- dāyatãti. - Itthiyā vā bhante purisassa vā tajjena vā- yāmenāti. - Yathā mahārāja itthiyā vā purisassa vā tajjena vāyāmena bheri saddāyati, evam-evaü aggisantā- pavegassa mahantatāya udakaü saddāyati. Iminā pi mahārāja kāraõena jānāhi: na-tthi udake jãvo vā satto vā, aggisantāpavegassa mahantatāya udakaü saddāyatãti. Mayham-pi tāva mahārāja tava pucchitabbaü atthi, evam-eso pa¤ho suvinicchito hoti. Kin-nu kho ma- hārāja sabbehi pi bhājanehi udakaü tappamānaü saddā- yati, udāhu ekaccehi yeva bhājanehi tappamānaü saddā- yatãti. - Na hi bhante sabbehi pi bhājanehi udakaü tappamānaü saddāyati, ekaccehi yeva bhājanehi udakaü tappamānaü saddāyatãti. - Tena hi mahārāja jahito si sakasamayaü, paccāgato si mama visayaü, na-tthi udake jãvo vā satto vā; yadi mahārāja sabbehi pi bhājanehi udakaü tappamānaü saddāyeyya, yuttam-idaü: udakaü jãvatãti vattuü. Na hi mahārāja udakaü dvayaü hoti: yaü saddāyati taü jãvati, yaü na saddāyati taü na jãva- tãti. Yadi mahārāja udakaü jãveyya, mahantānaü hatthi- nāgānaü ussannakāyānaü pabhinnānaü soõķāya ussi¤- citvā mukhe pakkhipitvā kucchiü pavesayantānaü tam- pi udakaü tesaü dantantare cippiyamānaü saddāyeyya. Hatthasatikā pi mahānāvā garukā bhārikā anekasatasa- hassabhāraparipårā mahāsamudde vicaranti, tāhi pi cippi- yamānaü udakaü saddāyeyya. Mahatimahantā pi \<-------------------------------------------------------------------------- 2 saddāyatãti all. 4 onandhatãti AbC. 6 natthi bhante A. 26 ussan- nakānaü AbC. 28 dantantare pi cipp. AB. >/ #<[page 262]># %< 262>% macchā anekasatayojanikakāyā, timã timingalā timira- pingalā, abbhantare nimuggā mahāsamudde nivāsaņņhāna- tāya paņivasantā mahā-udakadhārā ācamanti dhamanti ca, tesam-pi taü dantantare pi udarantare pi cippiya- mānaü udakaü saddāyeyya. Yasmā ca kho mahārāja evaråpehi evaråpehi mahantehi patipãëanehi patipãëitaü udakaü na saddāyati, tasmā pi na-tthi udake jãvo vā satto vā ti evam-etaü mahārāja dhārehãti. - Sādhu bhante Nāgasena, desāgato pa¤ho anucchavikāya vibhat- tiyā vibhatto. Yathā nāma bhante Nāgasena mahatima- hagghaü maõiratanaü chekaü ācariyaü kusalaü sikkhi- taü maõikāraü pāpuõitvā kittiü labheyya thomanaü pa- saüsaü, muttāratanaü vā muttikaü, dussaratanaü vā dussikaü, lohitacandanaü vā gandhikaü pāpuõitvā kittiü labheyya thomanaü pasaüsaü, evam-eva kho bhante Nāgasena desāgato pa¤ho anucchavikāya vibhattiyā vi- bhatto, evam-etaü, tathā sampaņicchāmãti. Chaņņho vaggo. Bhante Nāgasena, bhāsitam-p' etaü Bhagavatā: Nippapa¤cārāmā bhikkhave viharatha nippapa¤caratino ti. Kataman-taü nippapa¤can-ti. - Sotāpattiphalaü mahārāja nippapa¤caü, sakadāgāmiphalaü nippapa¤caü, anāgāmiphalaü nippapa¤caü, arahattaphalaü nippapa¤- can-ti. - Yadi bhante Nāgasena sotāpattiphalaü nippa- pa¤caü, sakadāgāmi-anāgāmi-arahattaphalaü nippapa¤- \<-------------------------------------------------------------------------- 1 timingilā B. 2 nivāsanaņņh- AC. 3 dhamenti AbC. 4 udarantare pi om. BM. 4 saddāyeyya all. >/ #<[page 263]># %< 263>% caü, kissa pana ime bhikkhå uddisanti paripucchanti suttaü geyyaü veyyākaraõaü gāthaü udānaü itivuttakaü jātakaü abbhutadhammaü vedallaü, navakammena pali- bujjhanti dānena ca påjāya ca; nanu te Jinapaņikkhittaü kammaü karontãti. Ye te mahārāja bhikkhå uddisanti paripucchanti suttaü geyyam veyyākaraõaü gāthaü udānaü itivuttakaü jātakaü abbhutadhammaü vedallaü, nava- kammena palibujjhanti dānena ca påjāya ca, sabbe te nippapa¤cassa pattiyā karonti. Ye te mahārāja sabhāva- parisuddhā pubbe vāsitavāsanā te ekacittakkhaõena nippa- pa¤cā honti; ye pana te bhikkhå mahārājakkhā te imehi payogehi nippapa¤cā honti. Yathā mahārāja eko puriso khette bãjaü ropetvā attano yathābalaviriyena vinā pā- kāravatiyā dha¤¤aü uddhareyya, eko puriso khette bãjaü ropetvā vanaü pavisitvā kaņņha¤-ca sākha¤-ca chinditvā vatipākāraü katvā dha¤¤aü uddhareyya, yā tattha tassa vatipākārapariyesanā sā dha¤¤atthāya; evam-eva kho mahārāja ye te sabhāvaparisuddhā pubbe vāsitavāsanā te ekacittakkhaõena nippapa¤cā honti, vinā vatipākāraü puriso viya dha¤¤uddhāro; ye pana te bhikkhå mahāra- jakkhā te imehi payogehi nippapa¤cā honti, vatipākāraü katvā puriso viya dha¤¤uddhāro. Yathā vā pana mahārāja mahatimahante ambarukkhamatthake phalapiõķi bhaveyya, atha tattha yo koci iddhimā āgantvā tassa phalaü ha- reyya, yo pana tattha aniddhimā so kaņņha¤-ca valli¤- ca chinditvā nisseõiü bandhitvā tāya taü rukkhaü abhi- råhitvā phalaü hareyya, yā tattha tassa nisseõipariyesanā sā phalatthāya; evam-eva kho mahārāja ye te sa- bhāvaparisuddhā pubbe vāsitavāsanā te ekacittakkhaõena nippapa¤cā honti, iddhimā viya rukkhaphalaü haranto; ye pana te bhikkhå maharājakkhā te iminā payogena saccāni abhisamenti, nisseõiyā viya puriso rukkhaphalaü \<-------------------------------------------------------------------------- 2 itiuttakaü A twice, B once 11 mahārājakkhā all throughout. 17.21 vatã- A, >/ #<[page 264]># %< 264>% haranto. Yathā vā pana mahārāja eko puriso atthaka- raõiko ekako yeva sāmikaü upagantvā atthaü sādheti, eko dhanavā dhanavasena parisaü vaķķhetvā parisāya atthaü sādheti, yā tattha tassa parisapariyesanā sā at- thatthāya; evam-eva kho mahārāja ye te sabhāva- parisuddhā pubbe vāsitavāsanā te ekacittakkhaõena chasu abhi¤¤āsu vasãbhāvaü pāpuõanti, puriso viya ekako at- thasiddhiü karonto; ye pana te bhikkhå mahārajakkhā te imehi payogehi sāma¤¤attham-abhisādhenti, parisāya viya puriso atthasiddhiü karonto. Uddeso pi mahārāja bahukāro, paripucchā pi bahu- kārā, navakammam-pi bahukāraü, dānam-pi bahukāraü, påjā pi bahukārā tesu tesu karaõãyesu. Yathā mahārāja puriso rājåpasevã katāvã amacca-bhaņa-balattha-dovārika- anãkaņņha-pārisajjajanehi, te tassa karaõãye anuppatte sabbe pi upakārā honti; evam-eva kho mahārāja uddeso pi bahukāro, paripucchā pi bahukārā, navakammam-pi bahukāraü, dānam-pi bahukāraü, påjā pi bahukārā tesu tesu karaõãyesu. Yadi mahārāja sabbe pi abhijātipari- suddhā bhaveyyuü, anusāsakena karaõãyaü na bhaveyya; yasmā ca kho mahārāja savanena karaõãyaü hoti. Thero mahārāja Sāriputto aparimitamasankheyyakappaü upādāya upacitakusalamålo pa¤¤āya koņiü gato, so pi vinā savanena nāsakkhi āsavakkhayam pāpuõituü. Tasmā mahārāja bahukāraü savanaü, tathā uddeso pi pari- pucchā pi, tasmā uddesa-paripucchā pi nippapa¤cā asan- khatā ti. - Sunijjhāpito bhante Nāgasena pa¤ho, evam- etaü, tathā sampaņicchāmãti. Bhante Nāgasena, tumhe bhaõathā: yo gihã ara- hattaü patto dve v' assa gatiyo bhavanti, ana¤¤ā: tas- miü yeva divase pabbajati vā parinibbāyati vā, na so \<-------------------------------------------------------------------------- >/ #<[page 265]># %< 265>% divaso sakkā atikkametun-ti. Sace so bhante Nāgasena tasmiü divase ācariyaü vā upajjhāyaü vā pattacãvaraü vā na labhetha, api nu so arahā sayaü vā pabbajeyya, divasaü vā atikkameyya, a¤¤o vā koci arahā iddhimā āgantvā taü pab- bājeyya, parinibbāyeyya vā ti. Na so mahārāja arahā sayaü pabbajeyya, sayaü pabbajanto theyyaü āpajjati; na ca divasaü atikkameyya; a¤¤assa arahantassa āga- manaü bhaveyya vā na vā bhaveyya, tasmiü yeva divase parinibbāyeyyāti. - Tena hi bhante Nāgasena arahat- tassa santabhāvo vijahito hoti, yena adhigatassa jãvita- hāro bhavatãti. - Visamaü mahārāja gihilingaü, visame linge lingadubbalatāya arahattaü patto gihã tasmiü yeva divase pabbajati vā parinibbāyati vā; n' eso mahārāja doso arahattassa, gihilingass' eso doso, yad-idaü linga- dubbalatā. Yathā mahārāja bhojanaü sabbasattānaü āyupālakaü jãvitarakkhakaü visamakoņņhassa manda- dubbalagahaõikassa avipākena jãvitaü harati, n' eso ma- hārāja doso bhojanassa, koņņhass' eso doso, yad-idaü aggidubbalatā; evam-eva kho mahārāja visame linge lingadubbalatāya arahattaü patto gihã tasmiü yeva di- vase pabbajati vā parinibbāyati vā; n' eso mahārāja doso arahattassa, gihilingass' eso doso, yad-idaü linga- dubbalatā. Yathā vā pana mahārāja parittaü tiõasa- lākaü upari garuke pāsāõe ņhapite dubbalatāya bhijjitvā patati, evam-eva kho mahārāja arahattaü patto gihã tena lingena arahattaü dhāretuü asakkonto tasmiü yeva divase pabbajati vā parinibbāyati vā. Yathā vā pana mahārāja puriso abalo dubbalo nihãnajacco parittapu¤¤o mahatimahārajjaü labhitvā khaõena paripaņati paridhaü- sati osakkati, na sakkoti issariyaü dhāretuü; evam-eva kho mahārāja arahattaü patto gihã tena lingena ara- \<-------------------------------------------------------------------------- 1 atikkām- ABC. 4 atikkām ACMb. 7 atikkām-. M. 9 arahantassa ABC, -hattāya M. 11 -haro ABC; -bhāro M. 11 viyavisame AbC. 15 -latāya BC throughout, A once, Ab twice. >/ #<[page 266]># %< 266>% hattaü dhāretuü na sakkoti, tena kāraõena tasmiü yeva divase pabbajati vā parinibbāyati vā ti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, atthi arahato satisammoso ti. - Vigata-satisammosā kho mahārāja arahanto, na-tthi ara- hantānaü satisammoso ti. - âpajjeyya pana bhante arahā āpattin-ti. - âma mahārājāti. - Kismiü vat- thusmin-ti. - Kuņikāre mahārāja, sa¤caritte, vikāle kālasa¤¤āya, pavārite appavāritasa¤¤āya, anatiritte atirit- tasa¤¤āyāti. - Bhante Nāgasena, tumhe bhaõatha: ye āpattiü āpajjanti te dvãhi kāraõehi āpajjanti, anādariyena vā ajānanena vā ti. Api nu kho bhante arahato anādari- yaü hoti, yaü arahā āpattiü āpajjatãti. - Na hi ma- hārājāti. - Yadi bhante Nāgasena arahā āpattiü āpaj- jati na-tthi ca arahato anādariyaü, tena hi atthi ara- hato satisammoso ti. - Na-tthi mahārāja arahato sati- sammoso, āpatti¤-ca arahā āpajjatãti. - Tena hi bhante kārāõena maü sa¤¤āpehi, kiü tattha kāraõan-ti. Dve 'me mahārāja kilesā: lokavajjaü paõõattivajja¤-cāti. Katamaü mahārāja lokavajjaü: dasa akusalakammapathā, idaü vuccati lokavajjaü. Katamaü paõõattivajjaü: yaü loke atthi samaõānaü ananucchavikaü ananulomikaü, gihãnaü anavajjaü, tattha Bhagavā sāvakānaü sikkhā- padaü pa¤¤āpeti yāvajãvaü anatikkamanãyaü: vikāla- bhojanaü mahārāja lokassa anavajjaü, taü Jinasāsane vajjaü; bhåtagāmavikopanaü mahārāja lokassa anavaj- jaü, taü Jinasāsane vajjaü; udake hassadhammaü ma- hārāja lokassa anavajjaü, taü Jinasāsane vajjaü; iti eva- råpāni evaråpāni mahārāja Jinasāsane vajjāni; idaü vuccati paõõattivajjaü. Yaü kilesaü lokavajjaü abhabbo khã- õāsavo taü ajjhācarituü, yaü kilesaü paõõattivajjaü \<-------------------------------------------------------------------------- >/ #<[page 267]># %< 267>% taü ajānanto āpajjeyya. Avisayo mahārāja ekaccassa arahato sabbaü jānituü, na hi tassa balaü atthi sabbaü jānituü. Ana¤¤ātaü mahārāja arahato itthipurisānaü nāmam-pi gottam-pi, maggo pi tassa mahiyā ana¤¤āto; vimuttiü yeva mahārāja ekacco arahā jāneyya, chaëa- bhi¤¤o arahā sakavisayaü jāneyya. Sabba¤¤å mahārāja Tathāgato va sabbaü jānātãti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, dissanti loke buddhā, dissanti paccekabuddhā, dissanti tathāgatasāvakā, dissanti cak- kavattirājāno, dissanti padesarājāno, dissanti devamanussā, dissanti sadhanā, dissanti adhanā, dissanti sugatā, dis- santi duggatā, dissati purisassa itthilingaü pātubhåtaü, dissati itthiyā purisalingaü pātubhåtaü, dissati sukataü dukkataü kammaü, dissanti kalyāõapāpakānaü kammā- naü vipākåpabhogino sattā, atthi loke sattā aõķajā jalā- bujā saüsedajā opapātikā, atthi sattā apadā dipadā ca- tuppadā bahuppadā, atthi loke yakkhā rakkhasā kum- bhaõķā asurā dānavā gandhabbā petā pisācā, atthi kin- narā mahoragā nāgā supaõõā siddhā vijjādharā, atthi hatthã assā gāvo mahisā oņņhā gadrabhā ajā eëākā migā såkarā sãhā byagghā dãpã acchā kokā taracchā soõā si- gālā atthi bahuvidhā sakuõā, atthi suvaõõaü rajataü muttā maõi sankho silā pavāëaü lohitanko masāragallaü vi0luriyo vajiraü phaëikaü kāëalohaü tambalohaü vaņņa- lohaü kaüsalohaü, atthi khomaü koseyyaü kappāsikaü sāõaü bhangaü kambalaü, atthi sāli vãhi yavo kangu kudråso varako godhåmo muggo māso tilaü kulatthaü, atthi målagandho sāragandho pheggugandho tacagandho \<-------------------------------------------------------------------------- 1 taü om. AaB. 7 ca A; om B. 18 bahupadā M. >/ #<[page 268]># %< 268>% pattagandho pupphagandho phalagandho sabbagandho, atthi tiõa-latā-gaccha-rukkha-osadhi-vanaspati-nadã-pab- bata-samudda-maccha-kacchapā, sabbaü loke atthi. Yaü bhante loke na-tthi taü me kathehãti. - Tãõ' imāni mahārāja loke na-tthi, katamāni tãõi: sacetanā vā ace- tanā vā ajarāmarā loke na-tthi, sankhārānaü niccatā na-tthi, paramatthena sattåpaladdhi na-tthi. Imāni kho mahārāja tãõi loke na-tthãti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, dissanti loke kammanibbattā, dis- santi hetunibbattā, dissanti utunibbattā; yaü loke akam- majaü ahetujaü anutujaü taü me kathehãti. - Dve 'me mahārāja lokasmiü akammajā ahetujā anutujā, katame dve: ākāso mahārāja akammajo ahetujo anutujo, nibbā- naü mahārāja akammajaü ahetujaü anutujaü. Ime kho mahārāja dve akammajā ahetujā anutujā ti. - Mā bhante Nāgasena Jinavacanaü makkhehi, mā ajānitvā pa¤haü byākarohãti. - Kiü kho mahārāja ahaü vadāmi, yaü maü tvaü evaü vadesi: mā bhante Nāgasena Jinavaca- naü makkhehi, mā ajānitvā pa¤haü byākarohãti. - Bhante Nāgasena, yuttam-idaü tāva vattuü: ākāso akammajo ahetujo anutujo ti. Anekasatehi pana bhante Nāgasena kāraõehi Bhagavatā sāvakānaü nibbānassa sacchikiriyāya maggo akkhāto, atha ca pana tvaü evaü vadesi: ahetujaü nibbānan-ti. - Saccaü mahārāja Bha- gavatā anekasatehi kāraõehi sāvakānaü nibbānassa sac- chikiriyāya maggo akkhāto, na ca pana nibbānassa uppā- dāya hetu akkhāto ti. Ettha mayaü bhante Nāgasena andhakārato andha- \<-------------------------------------------------------------------------- 2 -patã AC 3 -samuddā B (-uddho M). 4 me-om. AC. 21 tava AbC. >/ #<[page 269]># %< 269>% kārataraü pavisāma, vanato vanataraü pavisāma, ga- hanato gahanataraü pavisāma, yatra hi nāma nibbānassa sacchikiriyāya hetu atthi, tassa pana dhammassa uppādāya hetu na-tthi. Yadi bhante Nāgasena nibbānassa sacchi- kiriyāya hetu atthi, tena hi nibbānassa uppādāya pi hetu icchitabbo. Yathā [pana] bhante Nāgasena puttassa pitā atthi, tena kāraõena pituno pi pitā icchitabbo; yathā antevāsikassa ācariyo atthi, tena kāraõena ācariyassa pi ācariyo icchitabbo; yathā ankurassa bãjaü atthi, tena kāraõena bãjassa pi bãjaü icchitabbaü; evam-eva kho bhante Nāgasena yadi nibbānassa sacchikiriyāya hetu atthi, tena kāraõena nibbānassa uppādāya pi hetu icchi- tabbo. Yathā rukkhassa vā latāya vā agge sati tena kāraõena majjham-pi atthi målam-pi atthi, evam-eva kho bhante Nāgasena yadi nibbānassa sacchikiriyāya hetu atthi, tena kāraõena nibbānassa uppādāya pi hetu icchi- tabbo ti. - Anuppādaniyaü mahārāja nibbānaü, tasmā na nibbānassa uppādāya hetu akkhāto ti. - Ingha bhante Nāgasena kāraõaü dassetvā kāraõena maü sa¤¤āpehi, yathā 'haü jāneyyaü: nibbānassa sacchikiriyāya hetu atthi, nibbānassa uppādāya hetu na-tthãti. Tena hi mahārāja sakkaccaü sotaü odaha, sādhu- kaü suõohi, vakkhāmi tattha kāraõaü. Sakkuõeyya ma- hārāja puriso pākatikena balena ito Himavantaü pabba- tarājaü upagantun-ti. - âma bhante ti. - Sakkuõeyya pana so mahārāja puriso pākatikena balena Himavantaü pabbatarājaü idha-m-āharitun-ti. - Na hi bhante ti. -Evam-eva kho mahārāja sakkā nibbānassa sacchi- kiriyāya maggo akkhātuü, na sakkā nibbānassa uppādāya hetu dassetuü. Sakkuõeyya mahārāja puriso pākatikena balena mahāsamuddaü nāvāya uttaritvā pārimatãraü gantun-ti.- âma bhante ti.- Sakkuõeyya pana so \<-------------------------------------------------------------------------- 4 natthãti all. 8 ācariyassāpi AC. 31 pārimaü tãraü C. >/ #<[page 270]># %< 270>% mahārāja puriso pākatikena balena mahāsamuddassa pā- rimatãraü idha-m-āharitun-ti. - Na hi bhante ti. - Evam-eva kho mahārāja sakkā nibbānassa sacchikiriyāya maggo akkhātuü, na sakkā nibbānassa uppādāya hetu dassetuü; kinkāraõaü: asankhatattā dhammassāti. - Asankhataü bhante Nāgasena nibbānan-ti. - âma ma- hārāja, asankhataü nibbānaü, na kehici kataü; nibbā- naü mahārāja na vattabbaü: uppannan-ti vā anuppan- nan-ti vā uppādaniyan-ti vā atãtan-ti vā anāgatan-ti vā paccuppannan-ti vā cakkhuvi¤¤eyyan-ti vā sotavi¤- ¤eyyan-ti vā ghānavi¤¤eyyan-ti vā jivhāvi¤¤eyyan-ti vā kāyavi¤¤eyyan-ti vā ti. - Yadi bhante Nāgasena nibbānaü na uppannaü na anuppannaü na uppādaniyaü na atãtaü na anāgataü na paccuppannaü na cakkhu- vi¤¤eyyaü na sotavi¤¤eyyaü na ghānavi¤¤eyyaü na jivhāvi¤¤eyyaü na kāyavi¤¤eyyaü, tena hi bhante Nā- gasena tumhe natthidhammaü nibbānaü apadisatha, na- tthi nibbānan-ti. - Atthi mahārāja nibbānaü, mano- vi¤¤eyyaü nibbānaü, visuddhena mānasena paõãtena ujukena anāvaraõena nirāmisena sammā paņipanno ariya- sāvako nibbānaü passatãti. - Kãdisaü pana taü bhante nibbānaü, yan-taü opammehi ādãpanãyaü kāraõehi maü sa¤¤āpehi yathā yathā atthidhammaü opammehi ādãpa- nãyan-ti. - Atthi mahārāja vāto nāmāti. - âma bhante ti. - Ingha mahārāja vātaü dassehi vaõõato vā saõņhānato vā aõuü vā thålaü vā dãghaü vā rassaü vā ti. - Na sakkā bhante Nāgasena vāto upadassayituü, na so vāto hatthagahaõaü vā nimmaddanaü vā upeti, api ca atthi so vāto ti. - Yadi mahārāja na sakkā vāto upadassayituü, tena hi na-tthi vāto ti. - Jānām' ahaü bhante Nāgasena, vāto atthãti me hadaye anupaviņņhaü, \<-------------------------------------------------------------------------- 2 pārimaü tãraü AC. 5 -kāraõā M. 11 jivuhā- B. 23 yathā once M. 24 vāto ti āma AbC. 27 upadassituü AM throughout, C twice. >/ #<[page 271]># %< 271>% na cāhaü sakkomi vātaü upadassayitun-ti.-Evam-eva kho mahārāja atthi nibbānaü, na ca sakkā nibbānaü upadassayituü vaõõena vā saõņhānena vā ti. - Sādhu bhante Nāgasena, såpadassitaü opammaü, suniddiņņhaü kāraõaü, evam-etaü, tathā sampaņicchāmi: atthi nib- bānan-ti. Bhante Nāgasena, katame ettha kammajā, katame hetujā, katame utujā, katame na kammajā na hetujā na utujā ti. - Ye keci mahārāja sattā sacetanā sabbe te kammajā, aggi ca sabbāni ca bãjajātāni hetujāni, paņhavã ca pabbatā ca udaka¤-ca vāto ca sabbe te utujā, ākāso ca nibbāna¤-ca ime dve akammajā ahetujā anutujā. Nibbānaü pana mahārāja na vattabbaü: kammajan-ti vā hetujan-ti vā utujan-ti vā uppannan-ti vā anuppan- nan-ti vā uppādaniyan-ti vā atãtan-ti vā anāgatan-ti vā paccuppannan-ti vā cakkhuvi¤¤eyyan-ti vā sota- vi¤¤eyyan-ti vā ghānavi¤¤eyyan-ti vā jivhāvi¤¤eyyan-ti va kāyavi¤¤eyyan-ti vā. Api ca mahārāja manovi¤¤ey- yaü nibbānaü yaü so sammā paņipanno ariyasāvako vi- suddhena ¤āõena passatãti. - Ramaõãyo bhante Nāgasena pa¤ho suvinicchito nissaüsayo ekantagato, vimati upac- chinnā, tvaü gaõivarapavaram-āsajjāti. Bhante Nāgasena, atthi loke yakkhā nāmāti. - âma mahārāja, atthi loke yakkhā nāmāti.- Cavanti pana te bhante yakkhā tamhā yoniyā ti. - âma mahārāja, ca- vanti te yakkhā tamhā yoniyā ti. - Kissa pana bhante Nāgasena tesaü matānaü yakkhānaü sarãraü na dissati, \<-------------------------------------------------------------------------- 12 nautujā BC, navutujā A. 13 pana om. AaB. >/ #<[page 272]># %< 272>% kuõapagandho pi na vāyatãti. - Dissati mahārāja matā- naü yakkhānaü sarãraü, kuõapagandho pi tesaü vāyati. Matānaü mahārāja yakkhānaü sarãraü kãņavaõõena vā dissati, kimivaõõena vā dissati, kipillikavaõõena vā dis- sati, paņangavaõõena vā dissati, ahivaõõena vā dissati, vicchikavaõnena vā dissati, satapadivaõõena vā dissati, dijavaõõena vā dissati, migavaõõena vā dissatãti. - Ko hi bhante Nāgasena a¤¤o imaü pa¤haü puņņho vissaj- jeyya a¤¤atra tavādisena buddhimatā ti. Bhante Nāgasena, ye te ahesuü tikicchakānaü pub- bakā ācariyā, seyyathãdaü: Nārado Dhammantarã Angãraso Kapilo Kaõķaraggisāmo Atulo Pubbakaccāyano, sabbe p' ete ācariyā sakiü yeva roguppatti¤-ca nidāna¤-ca sabhāva¤-ca samuņņhāna¤-ca tikiccha¤-ca kiriya¤-ca siddhāsiddha¤-ca sabban-taü niravasesaü jānitvā: imas- miü kāye ettakā rogā uppajjissantãti ekappahārena kalā- paggāhaü karitvā suttaü bandhiüsu. Asabba¤¤uno ete sabbe. Kissa pana Tathāgato sabba¤¤å samāno anāgataü kiriyaü buddha¤āõena jānitvā: ettake nāma vatthusmiü ettakaü nāma sikkhāpadaü pa¤¤āpetabbaü bhavissatãti paricchinditvā anavasesato sikkhāpadaü na pa¤¤āpesi; uppannuppanne vatthusmiü, ayase pākaņe, dose vitthārike puthugate, ujjhāyantesu manussesu, tasmiü tasmiü kāle sāvakānaü sikkhāpadaü pa¤¤āpesãti. Ĩātam-etaü mahārāja Tathāgatassa: imasmiü samaye imesu manus- sesu sādhikaü diyaķķhaü sikkhāpadasataü pa¤¤āpetab- baü bhavissatãti. Api ca Tathāgatassa evaü ahosi: Sace kho ahaü sādhikaü diyaķķhaü sikkhāpadasataü ekappahāraü pa¤¤āpessāmi, mahājano santāsam-āpajjis- \<-------------------------------------------------------------------------- 7 dvija- A. 12 ka¤caraggilomā M. 22 vittharite A. >/ #<[page 273]># %< 273>% sati: bahukaü idha rakkhitabbaü, dukkaraü vata bho samaõassa Gotamassa sāsane pabbajitun-ti pabbajitu- kāmā pi na pabbajissanti, vacana¤-ca me na sadda- hissanti, asaddahantā te manussā apāyagāmino bhavis- santi; uppannuppanne vatthusmiü dhammadesanāya vi¤- ¤āpetvā pākaņe dose sikkhāpadaü pa¤¤āpessāmãti.- Acchariyaü bhante Nāgasena buddhānaü, abbhutaü bhante Nāgasena buddhānaü, yāva mahantaü Tathāga- tassa sabba¤¤uta¤āõaü; evam-etaü bhante Nāgasena, suniddiņņho eso attho Tathāgatena, bahukaü idha rakkhi- tabban-ti sutvā sattānaü santāso uppajjeyya, eko pi Jinasāsane na pabbajeyya, evam-etaü, tathā sampa- ņicchāmãti. Bhante Nāgasena, ayaü suriyo sabbakālaü kaņhi- naü tapati, udāhu ka¤ci kālaü mandaü tapatãti. - Sabbakālaü mahārāja suriyo kaņhinaü tapati, na ka¤ci kālaü mandaü tapatãti. - Yadi bhante Nāgasena suriyo sabbakālaü kaņhinaü tapati, kissa pana app-ekadā suriyo kaņhinaü tapati app-ekadā mandaü tapatãti. - Cattāro 'me mahārāja suriyassa rogā yesaü a¤¤atarena rogena patãpãëito suriyo mandaü tapati, katame cattāro: abbhaü mahārāja suriyassa rogo, tena rogena patipãëito suriyo mandaü tapati; mahikā mahārāja suriyassa rogo, tena rogena patipãëito suriyo mandaü tapati; megho mahārāja suriyassa rogo, tena rogena patipãëito suriyo mandaü tapati; Rāhu mahārāja suriyassa rogo, tena rogena pati- pãëito suriyo mandaü tapati. Ime kho mahārāja cattāro suriyassa-rogā, tesaü a¤¤atarena patipãëito suriyo man- daü tapatãti. - Acchariyaü bhante Nāgasena, abbhutaü \<-------------------------------------------------------------------------- 10 sudiņņho B. 15 ka¤ci ka¤ci B. 21 abbho M. 28 a¤¤at. rogena patip. A. >/ #<[page 274]># %< 274>% bhante Nāgasena, suriyassa pi tāva tejosampannassa rogo uppajjissati, kimanga pana a¤¤esaü sattānaü; na-tthi bhante esā vibhatti a¤¤assa a¤¤atra tavādisena buddhi- matā ti. Bhante Nāgasena, kissa hemante suriyo kaņhinaü tapati, no tathā gimhe ti. - Gimhe mahārāja anupaha- taü hoti rajojallaü, vātakkhubhitā reõå gaganānugatā honti, ākāse pi abbhā subahalā honti, mahāvāto ca adhi- mattaü vāyati; te sabbe nānākulā samāyutā suriyaraü- siyo pidahanti; tena gimhe suriyo mandaü tapati. He- mante pana mahārāja heņņhā paņhavã nibbutā hoti, upari mahāmegho upaņņhito hoti, upasantaü hoti rajojallaü, reõu ca santasantaü gagane carati, vigatavalāhako ca hoti ākāso, vāto ca mandamandaü vāyati; etesaü upara- tiyā visadā honti suriyaraüsiyo, upaghātavimuttassa suri- yassa tāpo ativiya tapati. Idam-ettha mahārāja kāra- õaü yena kāraõena suriyo hemante kaņhinaü tapati, no tathā gimhe ti. - Sabbãtimutto bhante suriyo kaņhinaü tapati, meghādisahagato kaņhinaü na tapatãti. Sattamo vaggo. Bhante Nāgasena, sabbe va bodhisattā puttadāraü denti, udāhu Vessantaren' eva ra¤¤ā puttadāraü din- nan-ti. - Sabbe pi mahārāja bodhisattā puttadāraü denti, na Vessantaren' eva ra¤¤ā puttadāraü dinnan-ti. \<-------------------------------------------------------------------------- 2 uppajjissatãti AaB. 4 -matā evametaü etc. M. 7 reõu ABC. 14 man- daü mandaü AC. >/ #<[page 275]># %< 275>% - Api nu kho bhante te tesaü anumatena dentãti. - Bhariyā mahārāja anumatā, dārakā pana bālatāya lālap- piüsu; yadi te atthato jāneyyuü, te pi anumodeyyuü, na te vilapeyyun-ti. - Dukkaraü bhante Nāgasena Bodhisattena kataü, yaü so attano orase piye putte brāhmaõassa dāsatthāya adāsi. Idam-pi dutiyaü dukka- rato dukkarataraü, yaü so attano orase piye putte bā- lake taruõake latāya bandhitvā tena brāhmaõena latāya anumajjiyante disvā ajjhupekkhi. Idam-pi tatiyaü duk- karato dukkarataraü, yaü so sakena balena bandhanā muccitvā āgate dārake sārajjam-upagate puna-d-eva latāya bandhitvā adāsi. Idam-pi catutthaü dukkarato dukkarataraü, yaü so dārake: ayaü kho tāta yakkho khādituü neti amhe ti vilapante: mā bhāyitthāti na as- sāsesi. Idam-pi pa¤camaü dukkarato dukkarataraü, yaü so Jālissa kumārassa rudamānassa pādesu nipati- tvā: alaü tāta, Kaõhājinaü nivattehi, aham-eva gac- chāmi yakkhena saha, khādatu maü yakkho ti yāca- mānassa eva na sampaņicchi. Idam-pi chaņņhaü duk- karato dukkarataraü, yaü so Jālikumārassa: pāsāõasa- maü nåna te tāta hadayaü, yaü tvaü amhākaü duk- khitānaü pekkhamāno nimmanussake brahāra¤¤e yak- khena nãyamāne na nivāresãti vilapamānassa kāru¤¤aü nākāsi. Idam-pana sattamaü dukkarato dukkarataraü, yaü tassa råëaråëassa bhãmabhãmassa nãte dārake adas- sanaü gamite na phali hadayaü satadhā vā sahassadhā vā; pu¤¤akāmena manujena kiü paradukkhāpanena, nanu nāma sakadānaü dātabbaü hotãti. - Dukkarassa ma- hārāja katattā Bodhisattassa kittisaddo dasasahassimhi lokadhātuyā sadevamanussesu abbhuggato, devā deva- \<-------------------------------------------------------------------------- 1 anumatiyā M. 6 dāsattāya AM. 11 mu¤citvā AaBM. 18 ti ca yāc. AC. 19vaü M. 20 jāliyaku- C. 21 yaü om. AaM. 24 idampina Aa, idampi pana Ab; idampi sattamaü M. 25 ruëaruëassa BM. 25 nate BC. K >/ #<[page 276]># %< 276>% bhavane pakittenti, asurā asurabhavane pakittenti, garuëā garuëabhavane pakittenti, nāgā nāgabhavane pakittenti, yakkhā yakkhabhavane pakittenti; anupubbena tassa kittisaddo paramparāya ajj' etarahi idha amhākaü sama- yaü anuppatto, taü mayaü dānaü vikittentā vikopentā nisinnā: sudinnaü udāhu duddinnan-ti. So kho panā- yaü mahārāja kittisaddo nipuõānaü vi¤¤ånaü vidånaü vibhāvãnaü bodhisattānaü dasa guõe anudassati, katame dasa: agedhatā nirālayatā cāgo pahānaü apunarāvattitā sukhumatā mahantatā duranubodhatā dullabhatā asadi- satā buddhadhammassa; so kho panāyaü mahārāja kitti- saddo nipuõānaü vi¤¤ånaü vidånaü vibhāvãnaü bodhi- sattānaü ime dasa guõe anudassatãti. Bhante Nāgasena, yo paraü dukkhāpetvā dānaü deti, api nu taü dānaü sukhavipākaü hoti saggasaü- vattanikan-ti. - âma mahārāja, kiü vattabban-ti. - Ingha bhante Nāgasena kāraõaü upadassehãti. - Idha mahārāja koci samaõo vā brāhmaõo vā sãlavā hoti kal- yāõadhammo, so bhaveyya pakkhahato vā pãņhasappã vā a¤¤ataraü vā byādhiü āpanno; tam-enaü yo koci pu¤- ¤akāmo yānaü āropetvā patthitaü desam-anupāpeyya; api nu kho mahārāja tassa purisassa tatonidānaü ki¤ci sukhaü nibbatteyya, saggasaüvattanikaü taü kamman-ti. - âma bhante, kiü vattabbaü, hatthiyānaü vā so bhante puriso labheyya, assayānaü vā, rathayānaü vā, thale thalayānaü jale jalayānaü, devesu devayānaü ma- nussesu manussayānaü, tadanucchavikaü tadanulomikaü bhave bhave nibbatteyya, tadanucchavikāni c' assa su- khāni nibbatteyyuü, sugatito sugatiü gaccheyya, ten' eva kammābhisandena iddhiyānam-abhiruyha patthitaü nib- bānanagaraü pāpuõeyyāti. - Tena hi mahārāja paraduk- khāpanena dinnadānaü sukhavipākaü hoti saggasaüvat- \<-------------------------------------------------------------------------- 5 -yamanuppatto A. 13 anudassãti AaB. 19 -sappi all. >/ #<[page 277]># %< 277>% tanikaü, yaü so puriso balivadde dukkhāpetvā evaråpaü sukhaü anubhavati. Aparam-pi mahārāja uttariü kāra- õaü suõohi, yathā paradukkhāpanena dinnadānaü sukha- vipākaü hoti saggasaüvattanikaü. Idha mahārāja yo koci rājā janapadato dhammikaü baliü uddharāpetvā āõāpavattanena dānaü dadeyya, api nu kho so mahārāja rājā tatonidānaü ki¤ci sukhaü anubhaveyya, saggasaü- vattanikaü taü dānan-ti. - âma bhante, kiü vattab- baü, tatonidānaü so bhante rājā uttariü anekasatasa- hassaü guõaü labheyya, rājånaü atirājā bhaveyya, de- vānaü atidevo bhaveyya, brahmānaü atibrahmā bha- veyya, samaõānaü atisamaõo bhaveyya, brāhmaõānaü atibrāhmaõo bhaveyya, arahantānaü atiarahā bhaveyyāti. - Tena hi mahārāja paradukkhāpanena dinnadānaü su- khavipākaü hoti saggasaüvattanikaü, yaü so rājā balinā janaü pãëetvā dinnadānena evaråpaü uttariü yasasukhaü anubhavatãti. Atidānaü bhante Nāgasena Vessantarena ra¤¤ā din- naü, yaü so sakaü bhariyaü parassa bhariyatthāya adāsi, sake orase putte brāhmaõassa dāsatthāya adāsi. Atidānaü nāma bhante Nāgasena loke vidåhi ninditaü garahitaü. Yathā nāma bhante Nāgasena atibhārena sakaņassa akkho bhijjati, atibhārena nāvā osãdati, ati- bhuttena bhojanaü visamaü pariõamati, ativassena dha¤¤aü vinassati, atidānena bhogakkhayaü upeti, ati- tāpena upaķayhati, atirāgena ummattako hoti, atidosena vajjho hoti, atimohena anayaü āpajjati, atilobhena cora- gahaõam-upagacchati, atibhayena nirujjhati, atipårena nadã uttarati, ativātena asani patati, atiagginā odanaü uttarati, atisa¤carena na ciraü jãvati; evam-eva kho bhante Nāgasena atidānaü nāma loke vidåhi ninditaü garahitaü. Atidānaü bhante Nāgasena Vessantarena \<-------------------------------------------------------------------------- 10 -sahassaguõaü C. 16 yasaü sukhaü AbC. 30 -cārena Aa.-caraõena M. >/ #<[page 278]># %< 278>% ra¤¤ā dinnaü, na tattha ki¤ci phalaü icchitabban-ti.- Atidānaü mahārāja loke vidåhi vaõõitaü thutaü pa- satthaü, ye keci yādisaü kãdisaü dānaü denti, atidāna- dāyã loke kittiü pāpuõāti. Yathā mahārāja atipavara- tāya dibbaü vanamålaü gahitaü api hatthapāse ņhitānaü parajanānaü na dassayati, agado atijaccatāya pãëāya samugghātako rogānaü antakaro, aggi atijotitāya ķahati, udakaü atisãtatāya nibbāpeti, padumaü atiparisuddhatāya na upalippati vārikaddamena, maõi atiguõatāya kāma- dado, vajiraü atitikhiõatāya vijjhati maõi-muttā-phaëi- kaü, paņhavã atimahantatāya naroraga-miga-pakkhã jala- sela-pabbata-dume dhāreti, samuddo atimahantatāya apa- ripåraõo, Sineru atibhārikatāya acalo, ākāso ativitthāra- tāya ananto, suriyo atippabhatāya timiraü ghāteti, sãho atijātitāya vigatabhayo, mallo atibalavatāya paņimallaü khippaü ukkhipati, rājā atipu¤¤atāya adhipati, bhikkhu atisãlavantatāya nāga-yakkha-nara-maråhi namassaniyo, Buddho atiaggatāya anupamo; -evam-eva kho ma- hārāja atidānaü nāma loke vidåhi vaõõitaü thutaü pa- satthaü, ye keci yādisaü kãdisaü dānaü denti, atidāna- dāyã loke kittiü pāpuõāti. Atidānena Vessantaro rājā dasasahassimhi lokadhātuyā vaõõito thuto pasattho mahito kittito, ten' eva atidānena Vessantaro rājā ajj' etarahi Buddho jāto aggo sadevake loke. Atthi pana mahārāja loke ņhapanãyaü dānaü yaü dakkhiõeyye anuppatte na dātabban-ti. - Dasa kho pan' imāni bhante Nāgasena dānāni loke adānasammatāni, yo tāni dānāni deti so apāyagāmã hoti; katamāni dasa: majjadānaü bhante Nāgasena loke adānasammataü, yo taü dānaü deti so apāyagāmã hoti; samajjadānaü - pe - itthidānaü - usabhadānaü - cittakammadānaü - \<-------------------------------------------------------------------------- 6 atija¤¤atāya M. 7 ķayhati AM. 9 navupalippati A 11 -pakkhi all. 18 anåpamo B. 27 dānāni yāni loke ABM. >/ #<[page 279]># %< 279>% satthadānaü-visadānaü-sankhalikadānam-kuk- kuņa-såkaradānaü-tulākåņa-mānakåņadānaü bhante Nāgasena loke adānasammataü, yo taü dānaü deti so apāyagāmã hoti. Imāni kho bhante Nāgasena dasa dā- nāni loke adānasammatāni, yo tāni dānāni deti so apāya- gāmã hotãti. - Nāhaü taü mahārāja adānasammataü pucchāmi. Imaü kho 'haü mahārāja taü pucchāmi: atthi pana mahārāja loke ņhapanãyaü dānaü yaü dak- khiõeyye anuppatte na dātabban-ti. - Na-tthi bhante Nāgasena loke ņhapanãyaü dānaü yaü dakkhiõeyye anuppatte na dātabbaü; cittappasāde uppanne keci dak- khiõeyyānaü bhojanaü denti, keci acchādanaü, keci sayanaü, keci āvasathaü, keci attharaõapāpuraõaü, keci dāsidāsaü, keci khettavatthuü, keci dipadacatuppadaü, keci satam sahassaü satasahassaü, keci mahārājjaü, keci jãvitam-pi dentãti. - Yadi pana mahārāja keci jãvitam- pi denti, kinkāraõā Vessantaraü dānapatiü atibāëhaü paripātesi sudinne putte ca dāre ca. Api nu kho ma- hārāja atthi lokapakati lokāciõõaü: labhati pitā puttaü iõaņņo vā ājãvikapakato vā āvapituü vā vikkiõituü vā ti. - âma bhante, labhati pitā puttaü iõaņņo vā ājãvikapa- kato vā āvapituü vā vikkiõituü vā ti. - Yadi mahārāja labhati pitā puttaü iõaņņo vā ājãvikapakato vā āvapituü vā vikkiõituü vā, Vessantaro pi mahārāja rājā alabha- māno sabba¤¤uta¤āõaü upadduto dukkhito tassa dhamma- dhanassa paņilābhāya puttadāraü āvapesi ca vikkiõi ca. Iti mahārāja Vessantarena ra¤¤ā a¤¤esaü dinnaü yeva din- naü, katam yeva kataü. Kissa pana tvaü mahārāja tena dānena Vessantaraü dānapatiü atibāëhaü apasādesãti. Nāhaü bhante Nāgasena Vessantarassa dānapatino dānaü garahāmi, api ca puttadāraü yācanena niminitvā \<-------------------------------------------------------------------------- 18 dārake AB; cāti all. 18 kho om. AC 31 yācante M (and perhaps C). 31 nimitvā M. >/ #<[page 280]># %< 280>% attānaü dātabban-ti. - Etaü kho mahārāja asabbhi- kāraõaü, yaü puttadāraü yācante attānaü dadeyya; yaü yaü hi yācante taü tad-eva dātabbaü, etaü sappuri- sānaü kammaü. Yathā mahārāja koci puriso pānãyaü āharāpeyya, tassa yo bhojanaü dadeyya api nu so ma- hārāja puriso tassa kiccakārã assāti. - Na hi bhante, yaü so āharāpeti tam-eva tassa dento kiccakārã assāti. -Evam-eva kho mahārāja Vessantaro rājā brāhmaõe puttadāraü yācante puttadāraü yeva adāsi. Sace ma- hārāja brāhmaõo Vessantarassa sarãraü yāceyya, na so mahārāja attānaü rakkheyya, na kampeyya, na rajjeyya, tassa dinnaü pariccattaü yeva sarãraü bhaveyya. Sace mahārāja koci Vessantaraü dānapatiü upagantvā yā- ceyya: dāsattaü me upehãti, dinnaü pariccattaü yev' assa sarãraü bhaveyya, na so datvā tapeyya. Ra¤¤o mahārāja Vessantarassa kāyo bahusādhāraõo. Yathā mahārāja pakkā maüsapesi bahusādhāraõā, evam-eva kho mahārāja ra¤¤o Vessantarassa kāyo bahusādhāraõo. Yathā vā pana mahārāja phalito rukkho nānādijagaõa- sādhāraõo, evam-eva kho mahārāja ra¤¤o Vessantarassa kāyo bahusādhāraõo. Kinkāraõā: evāhaü patipajjanto sammāsambodhiü pāpuõissāmãti. Yathā mahārāja puriso adhano dhanatthiko dhanapariyesanaü caramāno ajapa- thaü sankupathaü vettapathaü gacchati, jalathalavaõij- jaü karoti, kāyena vācāya manasā dhanaü ārādheti, dhanapaņilābhāya vāyamati; evam-eva kho mahārāja Vessantaro dānapati adhano buddhadhanena sabba¤¤uta- ratanapaņilābhāya yācakānaü dhanadha¤¤aü dāsidāsaü yānavāhanaü sakalaü sāpateyyaü sakaü puttadāraü attāna¤-ca cajitvā sammāsambodhiü yeva pariyesati. Yathā vā pana mahārāja amacco muddakāmo muddā- \<-------------------------------------------------------------------------- 5 so C, om. AaB. 7 tadeva M. 21 -kāranaü BC. 21 evamāhaü AbC. >/ #<[page 281]># %< 281>% dhikaraõaü yaü ki¤ci gehe dhanadha¤¤aü hira¤¤asu- vaõõaü taü sabbaü datvā pi muddapaņilābhāya vāya- mati; evam-eva kho mahārāja Vessantaro dānapati sab- ban-taü bāhirabbhantaraü dhanaü datvā jãvitam-pi paresaü datvā sammāsambodhiü yeva pariyesati. Api ca mahārāja Vessantarassa dānapatino evaü ahosi: yaü so brāhmaõo yācati tam-evāhaü tassa dento kiccakārã nāma homãti, evaü so tassa puttadāram-adāsi. Na kho mahārāja Vessantaro dānapati dessatāya brāh- maõassa puttadāram-adāsi, na adassanakāmatāya putta- dāram-adāsi, na: atibahukā me puttadārā, na sakkomi te posetun-ti puttadāram-adāsi, na ukkaõņhito: appiyā me ti nãharitukāmatāya puttadāram-adāsi; atha kho sab- ba¤¤utaratanass eva piyattā sabba¤¤uta¤āõassa kāraõā Vessantaro rājā evaråpaü atulaü vipulam-anuttaraü piyaü manāpaü dayitaü pāõasamaü puttadāradānavaraü brāhmaõassa adāsi. Bhāsitam-p' etaü mahārāja Bha- gavatā devātidevena Cariyāpiņake: Na me dessā ubho puttā, Maddã devã na dessiyā; sabba¤¤utaü piyaü mayhaü, tasmā piye adās' ahan-ti. Tatra mahārāja Vessantaro rājā puttadānaü datvā paõõasālaü pavisitvā nipajji, tassa atipemena dukkhi- tassa balavasoko uppajji, hadayavatthuü uõham-ahosi, nāsikāya appahontiyā mukhena uõhe assāsa-passāse vis- sajjesi, assåni parivattitvā lohitabindåni hutvā nettehi nikkhamiüsu. Evaü kho mahārāja dukkhena Vessantaro rājā brāhmaõassa puttadānam-adāsi: mā me dānapatho parihāyãti. Api ca mahārāja Vessantaro rājā dve attha- vase paņicca brāhmaõassa dve dārake adāsi, katame dve: dānapatho ca me aparihãno bhavissati, dukkhite ca me puttake vanamålaphalehi itonidānaü ayyako mocessatãti. \<-------------------------------------------------------------------------- 1 -dha¤¤a- AB. 19 maddi AB. 27 puttadāramadāsi AM. >/ #<[page 282]># %< 282>% Jānāti hi mahārāja Vessantaro rājā: na me dārakā sakkā kenaci dāsabhogena bhu¤jituü, ime ca dārake ayyako nikkhiõissati, evaü amhākam-pi gamanaü bhavissatãti. Ime kho mahārāja dve atthavase paņicca brāhmaõassa dve dārake adāsi. Api ca mahārāja Vessantaro rājā jānāti: ayaü kho brāhmaõo jiõõo vuddho mahallako dubbalo bhaggo daõ- daparāyano khãõāyuko parittapu¤¤o, n' eso samattho ime dārake dāsabhogena bhu¤jitun-ti. Sakkuõeyya pana mahārāja puriso pākatikena balena ime candimasuriye evaü mahiddhike evaü mahānubhāve gahetvā peëāya vā samugge vā pakkhipitvā nippabhe katvā thālakaparibho- gena paribhu¤jitun-ti. - Na hi bhante ti. - Evam-eva kho mahārāja imasmiü loke candimasuriyapaņibhāgassa Vessantarassa dārakā na sakkā kenaci dāsabhogena bhu¤jituü. Aparam-pi mahārāja uttariü kāraõaü su- õohi yena kāraõena Vessantarassa dārakā na sakkā ke- naci dāsabhogena bhu¤jituü. Yathā mahārāja ra¤¤o cakkavattissa maõiratanaü subhaü jātimantaü aņņhaü- saü suparikammakataü catuhatthāyāmaü sakaņanābhi- pariõāhaü na sakkā kenaci pilotikāya veņhetvā peëāya pakkhipitvā satthakanisānaparibhogena paribhu¤jituü; evam-eva kho mahārāja loke cakkavattira¤¤o maõira- tanapaņibhāgassa Vessantarassa dārakā na sakkā kenaci dāsabhogena bhu¤jituü. Aparam-pi mahārāja uttariü kāraõaü suõohi yena kāraõena Vessantarassa dārakā na sakkā kenaci dāsabhogena bhu¤jituü. Yathā mahārāja tidhāppabhinno sabbaseto sattappatiņņhito aņņharatanub- bedho navaratanāyāmapariõāho pāsādiko dassanãyo Upo- satho nāgarājā na sakkā kenaci suppena vā sarāvena vā pidahituü, govacchako viya vacchakasālāya pakkhipitvā \<-------------------------------------------------------------------------- 1 hi om. C. 3 nikkhi- Aa. 9 saku- B. 28 tidhappabhinno B 30 sa- rāņena B, sarāpena C, sarāõena M. >/ #<[page 283]># %< 283>% pariharituü vā, evam-eva kho mahārāja loke Uposatha- nāgarājapaņibhāgassa Vessantarassa dārakā na sakkā kenaci dāsabhogena bhu¤jituü. Aparam-pi mahārāja uttariü kāraõaü suõohi yena kāraõena Vessantarassa dārakā na sakkā kenaci dāsabhogena bhu¤jituü. Yathā mahārāja mahāsamuddo dãgha-puthula-vitthiõõo gambhãro appameyyo duruttaro apariyogāëho anāvaņo na sakkā kenaci sabbattha pidahitvā ekatitthena paribhogaü kā- tuü, evam-eva kho mahārāja loke mahāsamuddapaņibhā- gassa Vessantarassa dārakā na sakkā kenaci dāsabhogena bhu¤jituü. Aparam-pi mahārāja uttariü kāraõaü suõohi yena kāraõena Vessantarassa dārakā na sakkā kenaci dāsabhogena bhu¤jituü. Yathā mahārāja Himavanto pabbatarājā pa¤cayojanasataü accuggato nabhe tisahas- sayojanāyāmavitthāro caturāsãtikåņasahassapatimaõķito pa¤cannaü mahānadãsatānaü pabhavo mahābhåtagaõālayo nānāvidhagandhadharo dibbosadhasatasamalankato nabhe valāhako viya accuggato dissati; evam-eva kho mahā- rāja loke Himavantapabbatarājapaņibhāgassa Vessantarassa dārakā na sakkā kenaci dāsabhogena bhu¤jituü. Apa- ram-pi mahārāja uttariü kāraõaü suõohi yena kāraõena Vessantarassa dārakā na sakkā kenaci dāsabhogena bhu¤jituü. Yathā mahāja rattandhakāratimisāyaü upa- ripabbatagge jalamāno mahā aggikkhandho suvidåre pi pa¤¤āyati, evam-eva kho mahārāja Vessantaro rājā pab- batagge jalamāno mahā aggikkandho viya suvidåre pi pākaņo pa¤¤āyati, tassa dārakā na sakkā kenaci dāsa- bhogena bhu¤jituü. Aparam-pi mahārāja uttariü kāra- õaü suõohi yena kāraõena Vessantarassa dārakā na sakkā kenaci dāsabhogena bhu¤jituü. Yathā mahārāja Himavante pabbate nāgapupphasamaye ujuvāte vāyante dasa dvādasa yojanāni pupphagandho vāyati, evam-eva \<-------------------------------------------------------------------------- 6 samuddo AB. K* >/ #<[page 284]># %< 284>% kho mahārāja Vessantarassa ra¤¤o api yojanasahassehi pi yāva Akaniņņhabhavanaü etth' antare surāsura-garuëa- gandhabba-yakkha-rakkhasa-mahoraga-kinnara-Indabha- vanesu kittisaddo abbhuggato sãlavaragandho c' assa sam- pavāyati, tena tassa dārakā na sakkā kenaci dāsabho- gena bhu¤jituü. Anusiņņho mahārāja Jālikumāro pitarā Vessantarena ra¤¤ā: ayyako te tāta tumhe brāhmaõassa dhanaü datvā nikkiõanto taü nikkhasahassaü datvā nikkiõātu, Kaõ- hājinaü nikkiõanto dāsasataü dāsisataü hatthisataü assasataü dhenusataü usabhasataü nikkhasatan-ti sab- basataü datvā nikkiõātu; yadi te tāta ayyako tumhe brāh- maõassa hatthato āõāya balasā mudhā gaõhāti, mā tumhe ayyakassa vacanaü karittha, brāhmaõass' eva anuyāyino hothāti, evam-anusāsitvā pesesi. Tato Jālikumāro gantvā ayyakena puņņho kathesi: Sahassagghaü hi maü tāta brāhmaõassa pitā adā, atho Kaõhājinaü ka¤¤aü hatthina¤-ca satena cāti. - Sunibbeņhito bhante Nāgasena pa¤ho, subhinnaü diņ- ņhijālaü, sumadditā parappavādā, sakasamayo sudãpito, bya¤janaü suparisodhitaü, suvibhatto attho, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, sabbe va bodhisattā dukkara- kārikaü karonti, udāhu Gotamen' eva bodhisattena duk- karakārikā katā ti. - Na-tthi mahārāja sabbesaü bo- dhisattānaü dukkarakārikā, Gotamen' eva bodhisattena dukkarakārikā katā ti. - Bhante Nāgasena, yadi evaü ayuttaü yaü bodhisattānaü bodhisattehi vemattatā hotãti. \<-------------------------------------------------------------------------- 2 -bhavanā M. 8 te om. AaB. 9 nikkhi- AaC twice. 15 jāliyakumāro A. 18 hatthã- C >/ #<[page 285]># %< 285>% - Catuhi mahārāja ņhānehi bodhisattānaü bodhisattehi vemattatā hoti, katamehi catuhi: kulavemattatā addhāna- vemattatā āyuvemattatā pamāõavemattatā. Imehi kho mahārāja catuhi ņhānehi bodhisattānaü bodhisattehi ve- mattatā hoti. Sabbesam-pi mahārāja buddhānaü råpe sãle samādhimhi pa¤¤āya vimuttiyā vimutti¤āõadassane catuvesārajje dasatathāgatabale chāsādhāraõa¤āõe cud- dasabuddha¤āõe aņņhārasabuddhadhamme kevale ca bud- dhadhamme na-tthi vemattatā, sabbe pi buddhā buddha- dhammehi samasamā ti. - Yadi bhante Nāgasena sabbe pi buddhā buddhadhammehi samasamā, kena kāraõena Gotamen' eva bodhisattena dukkarakārikā katā ti. - Aparipakke mahārāja ¤āõe aparipakkāya bodhiyā Gotamo bodhisatto nekkhammam-abhinikkhanto, aparipakkaü ¤āõaü paripācayamānena dukkarakārikā katā ti. - Bhante Nāgasena, kena kāraõena Bodhisatto aparipakke ¤āõe aparipakkāya bodhiyā mahābhinikkhamanaü nikkhanto, nanu nāma ¤āõaü paripācetvā paripakke ¤āõe nikkha- mitabban-ti. - Bodhisatto mahārāja viparãtaü itthā- gāraü disvā vippaņisārã ahosi, tassa vippaņisārissa arati uppajji, araticittaü uppannaü disvā a¤¤ataro Mārakāyiko devaputto: ayaü kho kālo araticittassa vinodanāyāti ve- hāsaü ņhatvā idaü vacanam-abravi: mārisa mārisa, mā kho tvaü ukkanņhito ahosi, ito te sattame divase dibbaü cakkaratanaü pātubhavissati sahassāraü sanemikaü sa- nābhikaü sabbākāraparipåraü, paņhavigatāni ca te ra- tanāni ākāsaņņhāni ca sayam-eva upagacchissanti, dvisa- hassa-parittadãpa-parivāresu catusu mahādãpesu ekamu- khena āõāpanaü vattissati, parosahassa¤-ca te puttā bhavissanti sårā vãrangaråpā parasenappamaddanā, tehi puttehi parikiõõo sattaratanasamannāgato catudãpam- anusāsissasãti. Yathā nāma divasasantattaü ayosålaü \<-------------------------------------------------------------------------- 23 abruvi A. >/ #<[page 286]># %< 286>% sabbattha ķahantaü kaõõasotaü paviseyya, evam-eva kho mahārāja Bodhisattassa taü vacanaü kaõõasotaü pavisittha, iti so pakatiyā va ukkaõņhito tassā deva- tāya vacanena bhiyyosomattāya ubbiji saüviji saüvegam- āpajji. Yathā vā pana mahārāja mahatimahā aggikkhan- dho jalamāno a¤¤ena kaņņhena upadahito bhiyyosomattāya jaleyya, evam-eva kho mahārāja Bodhisatto pakatiyā va ukkaõņhito tassā devatāya vacanena bhiyyosomattāya ubbiji saüviji saüvegam-āpajji. Yathā vā pana ma- hārāja mahāpaņhavã pakatitintā nibbattaharitasaddalā āsittodakā cikkhallajātā puna-d-eva mahāmeghe abhi- vaņņe bhiyyosomattāya cikkhallatarā assa, evam-eva kho mahārāja Bodhisatto pakatiyā va ukkaõņhito tassā deva- tāya vacanena bhiyyosomattāya ubbiji saüviji saüvegam- āpajjãti. Api nu kho bhante Nāgasena Bodhisattassa yadi sattame divase dibbaü cakkaratanaü nibbatteyya, patini- vatteyya Bodhisatto dibbe cakkaratane nibbatte ti. - Na hi mahārāja sattame divase Bodhisattassa dibbaü cakkaratanaü nibbatteyya, api ca palobhanatthāya tāya devatāya musā bhaõitaü. Yadi pi mahārāja sattame divase dibbaü cakkaratanaü nibbatteyya, Bodhisatto na nivatteyya. Kinkāraõaü: aniccan-ti mahārāja Bodhi- satto daëhaü aggahesi, dukkhaü, anattā ti daëhaü ag- gahesi upādānakkhayaü patto. Yathā mahārāja Ano- tattadahato udakaü Gangaü nadiü pavisati, Gangāya nadiyā mahāsamuddaü pavisati, mahāsamuddato Pātāla- mukhaü pavisati, api nu taü udakaü Pātālamukhagataü paņinivattitvā mahāsamuddaü paviseyya, mahāsamuddato Gangaü nadiü paviseyya, Gangāya nadiyā puna Anotat- \<-------------------------------------------------------------------------- 1 ķayhantaü B. 3 pavisitvā AC. 3 tassāya AbC. 10 paņhavã AaB. 10 -tinnā C. 11 -odikā AC. 11 cikkhalya- AC. 12 abhivaņņhe M. 13 tassāya AC. 17 dibba- BC. 17 paņi-M. 21 pi om.C. 25 patto ti all. 26 gangānadiü CM. 26 gangānadiyā AC. 28 pavisati evameva kho ma- hārāja api nu ABC. >/ #<[page 287]># %< 287>% taü paviseyyāti. - Na hi bhante ti. - Evam-eva kho mahārāja Bodhisattena kappānaü satasahassaü caturo ca asankheyye kusalaü paripācitaü imassa bhavassa kāraõā, so 'yaü antimabhavo anuppatto, paripakkaü bodhi¤āõaü, chahi vassehi Buddho bhavissati sabba¤¤å loke aggapuggalo, api nu kho mahārāja Bodhisatto cak- karatanassa kāraõā paņinivatteyyāti. - Na hi bhante ti. - Api ca mahārāja mahāpaņhavã parivatteyya sakānana- sapabbatā, na tv-eva Bodhisatto paņinivatteyya apatvā sammāsambodhiü. âroheyya pi ce mahārāja Gangāya udakaü paņisotaü, na tv-eva Bodhisatto paņinivatteyya apatvā sammāsambodhiü. Visusseyya pi ce mahārāja mahāsamuddo aparimitajaladharo gopade udakaü viya, na tv-eva Bodhisatto paņinivatteyya apatvā sammāsam- bodhiü. Phaleyya pi ce mahārāja Sineru pabbatarājā satadhā vā sahassadhā vā, na tv-eva Bodhisatto paņini- vatteyya apatvā sammāsambodhiü. Pateyyum-pi ce mahārāja candimasuriyā satārakā leķķu viya chamāyaü, na tv-eva Bodhisatto paņinivatteyya apatvā sammāsam- bodhiü. Saüvaņņeyya pi ce mahārāja ākāso kila¤jam- iva, na tv-eva Bodhisatto paņinivatteyya apatvā sammā- sambodhiü. Kinkāraõā: padālitattā sabbabandhanā- nan-ti. Bhante Nāgasena, kati loke bandhanānãti. - Dasa kho pan' imāni mahārāja loke bandhanāni, yehi bandha- nehi baddhā sattā na nikkhamanti, nikkhamitvā pi paņi- nivattanti. Katamāni dasa: mātā mahārāja loke bandha- naü, pitā mahārāja loke bandhanaü, bhariyā mahārāja loke bandhanaü, puttā mahārāja loke bandhanaü, ¤ātã mahārāja loke bandhanaü, mittā mahārāja loke bandha- naü, dhanaü mahārāja loke bandhanaü, lābhasakkāro \<-------------------------------------------------------------------------- 9 appatvā AC throughout. 18 leķķumiva BC. 22 -kāraõaü B. 22 dāli- tattā AaB. >/ #<[page 288]># %< 288>% mahārāja loke bandhanaü, issariyaü mahārāja loke ban- dhanaü, pa¤ca kāmaguõā mahārāja loke bandhanaü. Imāni kho mahārāja dasa loke bandhanāni, yehi bandha- nehi baddhā sattā na nikkhamanti, nikkhamitvā pi paņi- nivattanti. Tāni dasa pi bandhanāni Bodhisattassa chin- nāni dālitāni padālitāni. Tasmā mahārāja Bodhisatto na paņinivattãti. Bhante Nāgasena, yadi Bodhisatto uppanne arati- citte devatāya vacanena aparipakke ¤āõe aparipakkāya bodhiyā nekkhammam-abhinikkhanto, kiü tassa dukkara- kārikāya katāya, nanu nāma sabbabhakkhena bhavitabbaü ¤āõaparipākaü āgamayamānenāti. - Dasa kho pan' ime mahārāja puggalā lokasmiü o¤ātā ava¤ātā hãëitā khãëitā garahitā paribhåtā acittikatā, katame dasa: itthã ma- hārāja vidhavā lokasmiü o¤ātā ava¤ātā hãëitā khãëitā ga- rahitā paribhåtā acittikatā, dubbalo mahārāja puggalo, amitta¤āti mahārāja puggalo, mahagghaso mahārāja pug- galo, agarukulavāsiko mahārāja puggalo, pāpamitto ma- hārāja puggalo, dhanahãno mahārāja puggalo, ācārahãno mahārāja puggalo, kammahino mahārāja puggalo, payo- gahãno mahārāja puggalo lokasmiü o¤āto ava¤āto hãëito khãëito garahito paribhåto acittikato. Ime kho mahārāja dasa puggalā lokasmiü o¤ātā ava¤ātā hãëitā khãëitā gara- hitā paribhåtā acittikatā. Imāni kho mahārāja dasa ņhānāni anussaramānassa Bodhisattassa evaü sa¤¤ā up- pajji: mā 'haü kammahãno assaü payogahãno garahito devamanussānaü, yan-nånāhaü kammasāmã assaü kam- magaru kammādhipateyyo kammasãlo kammadhoreyyo kammaniketavā appamatto vihareyyan-ti. Evaü kho mahārāja Bodhisatto ¤āõaü paripācento dukkarakāri- kaü akāsãti. Bhante Nāgasena, Bodhisatto dukkarakārikaü karonto \<-------------------------------------------------------------------------- 6 dālitāni om. A. 6 padālitāni om. C. >/ #<[page 289]># %< 289>% evam-āha: Na kho panāhaü imāya kaņukāya dukkara- kārikāya adhigacchāmi uttariü manussadhammā alamariya- ¤āõadassanavisesaü, siyā nu kho a¤¤o maggo bodhāyāti. Api nu tasmiü samaye Bodhisattassa maggaü ārabbha satisammoso ahosãti. - Pa¤cavãsati kho pan' ime ma- hārāja cittadubbalãkaraõā dhammā yehi dubbalãkataü cittaü na sammā samādhiyati āsavānaü khayāya, katame pa¤cavãsati: kodho mahārāja citassa dubbalãkaraõo dhammo yena dubbalãkataü cittaü na sammā samādhiyati āsavānaü khayāya; upanāho makkho paëāso issā maccha- riyaü māyā sāņheyyaü thambho sārambho māno atimāno mado pamādo thãnamiddhaü tandã ālasyaü pāpamittatā råpā saddā gandhā rasā phoņņhabbā khudāpipāsā arati mahārāja cittadubbalikaraõo dhammo yena dubbalãkataü cittaü na sammā samādhiyati āsavānaü khayāya. Ime kho mahārāja pa¤cavãsati cittadubbalãkaraõā dhammā yehi dubbalãkataü cittaü na sammā samādhiyati āsavā- naü khayāya. Bodhisattassa kho mahārāja khudāpipāsā kāyaü pariyādiyiüsu, kāye pariyādiõõe cittaü na sammā samādhiyati āsavānaü khayāya. Satasahassaü mahārāja kappānaü caturo ca asankheyye kappe Bodhisatto catun- naü yeva ariyasaccānaü abhisamayaü anvesi tāsu tāsu jātisu, kiü pan' assa pacchime bhave abhisamayajātiyaü maggaü ārabbha satisammoso hessati. Api ca mahārāja Bodhisattassa sa¤¤āmattaü uppajji: siyā nu kho a¤¤o maggo bodhāyāti. Pubbe kho mahārāja Bodhisatto eka- māsiko samāno pitu Sakkassa kammante sãtāya jam- bucchāyāya sirisayane pallankaü ābhujitvā nisinno vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaü sa- vicāraü vivekajaü pãtisukhaü paņhamajjhānaü upasam- \<-------------------------------------------------------------------------- 2 uttari AM. 2 -dhammaü BaM. 6 -dubbalak-all; -karaõadhammā AB. 10 pal- C. 12 thãnaü BCM. 12 nandi ABM. 12 ālassaü M. 21 asankheyyakappe A. 30 pathamaü jhānaü M. >/ #<[page 290]># %< 290>% pajja vihāsi-pe-catutthajjhānaü upasampajja vi- hāsãti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmi: ¤āõaü paripācento Bodhisatto dukkara- kārikaü akāsãti. Bhante Nāgasena, katamaü adhimattaü balavataraü, kusalaü vā akusalaü vā ti. - Kusalaü mahārāja adhi- mattaü balavataraü, no tathā akusalan-ti. - Nāhaü bhante Nāgasena taü vacanaü sampaņicchāmi: kusalaü adhimattaü balavataraü, no tathā akusalan-ti. Dissanti bhante Nāgasena idha pāõātipātino adinnādāyino kāmesu micchācārino musāvādino gāmaghātakā panthadåsakā ne- katikā va¤canikā, sabbe te tāvatakena pāpena labhanti hatthacchedaü pādacchedaü hatthapādacchedaü kaõõac- chedaü nāsacchedaü kaõõanāsacchedaü bilangathālikaü sankhamuõķikaü Rāhumukhaü jotimālikaü hatthapajjoti- kaü erakavattikaü cãrakavāsikaü eõeyyakaü baëisamaüsi- kaü kahāpaõakaü khārāpatacchikam palighaparivattikaü palālapãņhakaü, tattena pi telena osi¤canaü, sunakhehi pi khādāpanaü, sålāropanaü, asinā pi sãsacchedaü; keci rattiü pāpaü katvā rattiü yeva vipākaü anubhavanti, keci rattiü katvā divā yeva anubhavanti, keci divā katvā divā yeva anubhavanti, keci divā katvā rattiü yeva anubhavan, keci dve tayo divase vãtivatte anubhavanti; sabbe pi te diņņhe va dhamme vipākaü anubhavanti. Atthi pana bhante Nāgasena koci ekassa vā dvinnaü vā tiõ- õaü vā catunnaü vā pa¤cannaü vā dasannaü vā satassa vā sahassassa vā satasahassassa vā saparivāraü dānaü datvā diņņhadhammikaü bhogaü vā yasaü vā sukhaü vā anubhavitā, sãlena vā uposathakammena vā ti.- Atthi \<-------------------------------------------------------------------------- 15 -mālakaü BM. 17 -vattakaü CM. 18 -piņhikaü Ab, -piņņhikaü Aa, -pãņhaü BCM. >/ #<[page 291]># %< 291>% mahārāja cattāro purisā dānaü datvā sãlaü samādiyitvā uposathakammaü katvā diņņhe va dhamme ten' eva sarã- radehena Tidasapure yasam-anuppattā ti. - Ko ca ko ca bhante ti. - Mandhātā mahārāja rājā, Nimi rājā, Sādhãno rājā, Guttilo ca gandhabbo ti. - Bhante Nāgasena, ane- kehi taü bhavasahassehi antaritaü, dvinnam-p' etaü amhākaü parokkhaü; yadi samattho si, vattamānake bhave Bhagavato dharamānakāle kathehãti. - Vattamānake pi mahārāja bhave Puõõako dāso therassa Sāriputtassa bho- janaü datvā tadah' eva seņņhiņņhānaü ajjhupagato, so etarahi Puõõako seņņhãti pa¤¤āyi. Gopālamātā devã attano kese vikkiõitvā laddhehi aņņhahi kahāpaõehi therassa Mahākaccāyanassa attaņņhamakassa piõķapātaü datvā tadah' eva ra¤¤o Udenassa aggamahesittaü pattā. Sup- piyā upāsikā a¤¤atarassa gilānabhikkhuno attano åru- maüsena paņicchādaniyaü datvā dutiyadivase ye rå- ëhavaõā sacchavi arogā jātā. Mallikā devã Bhagavato ābhidosikaü kummāsapiõķaü datvā tadah' eva ra¤¤o Kosalassa aggamahesã jātā. Sumano mālākāro aņņhahi sumanapupphamuņņhãhi Bhagavantaü påjetvā taü divasaü yeva mahāsampattiü patto. Ekasāņako brāhmaõo uttara- sāņakena Bhagavantaü påjetvā taü divasam yeva sab- baņņhakaü labhi. Sabbe p' ete mahārāja diņņhadhammi- kaü bhoga¤-ca yasa¤-ca anubhaviüsåti. - Bhante Nāgasena, vicinitvā pariyesitvā cha jane yeva addasāsãti. - âma mahārājāti. - Tena hi bhante Nāgasena aku- salaü yeva adhimattaü balavataraü, no tathā kusalaü. Ahaü hi bhante Nāgasena ekadivasaü yeva dasa pi purise passāmi pāpassa kammassa vipākena sålesu āro- pente, vãsatim-pi tiüsam-pi cattālãsam-pi pa¤¤āsam-pi \<-------------------------------------------------------------------------- 1 samādayitvā BCM. 4 mah. nimi all. 4 sādhino all. 8 bhagavati ABC. 18 -kaccānassa B. 16 -danãyaü BC. 17 ārogā C 18 abhido- CM. 19 mālakāro BC 30 tiüsatimpi C. >/ #<[page 292]># %< 292>% purise purisasatam-pi purisasahassam-pi passāmi pā- passa kammassa vipākena sålesu āropente. Nandakulassa bhante Nāgasena Bhaddasālo nāma senāpatiputto ahosi, tena ca ra¤¤ā Candaguttena sangāmo samupabbåëho ahosi. Tasmiü kho pana bhante Nāgasena sangāme ubhatobalakāye asãti kavandharåpāni ahesuü, ekasmiü kira sãsakalande paripuõõe ekaü kavandharåpaü uņņha- hati, sabbe p' ete pāpass' eva kammassa vipākena ana- yabyasanaü āpannā. Iminā pi bhante Nāgasena kāraõena bhaõāmi: akusalaü yeva adhimattaü balavataraü, no tathā kusalan-ti. Såyati bhante Nāgasena imasmiü Bud- dhasāsane Kosalena ra¤¤ā asadisadānaü dinnan-ti.- âma mahārāja, såyatãti.- Api nu kho bhante Nāgasena Kosalarājā taü asadisadānaü datvā tatonidānaü ka¤ci diņņhadhammikaü bhogaü vā yasaü vā sukhaü vā pa- ņilabhãti.- Na hi mahārājāti.- Yadi bhante Nāgasena Kosalarājā evaråpaü anuttaraü dānaü datvā pi na labhi tatonidānaü diņņhadhammikaü bhogaü vā yasaü vā su- khaü vā, tena hi bhante Nāgasena akusalaü yeva adhi- mattaü balavataraü, no tathā kusalan-ti. Parittattā mahārāja akusalaü khippaü pariõamati, vipulattā kusalaü dãghena kālena pariõamati. Upa- māya pi mahārāja etaü upaparikkhitabbaü. Yathā mahārāja aparante janapade kumudabhaõķikā nāma dha¤¤ajāti māsalunā antogehagatā hoti, sāliyo chap- pa¤camāsehi pariõamanti; kiü pan' ettha mahārāja an- taraü ko viseso kumudabhaõķikāya ca sālãna¤-cāti.- Parittatā bhante kumudabhaõķikāya, vipulatā ca sā- lãnaü. Sāliyo bhante Nāgasena rājārahā rājabhoja- naü, kumudabhaõķikā dāsakammakarānaü bhojanan-ti. \<-------------------------------------------------------------------------- 6 -kavabandha-C, -kabaddha- M. 14 ki¤ci all. 25 dha¤¤ā- AaM, dha¤- ¤aü C. 25 māsaluõa B, -ëunā Aa, -ëunāma AbC. massaphalunā M. 28 parittattā all. 28 vipulatāya M. 29 rājārahaü AaC. >/ #<[page 293]># %< 293>% -Evam-eva kho mahārāja parittattā akusalaü khip- paü pariõamati, vipulattā kusalaü dãghena kālena pari- õamatãti. - Yaü tattha bhante Nāgasena khippaü pari- õamati taü nāma loke adhimattaü balavataraü, tasmā akusalaü adhimattaü balavataraü, no tathā kusalaü. Yathā nāma bhante Nāgasena yo koci yodho mahatima- hāyuddhaü pavisitvā paņisattuü upakacchake gahetvā ākaķķhitvā khippataraü sāmino upaneyya so yodho loke samattho såro nāma, yo ca bhisakko khippaü sallaü uddharati rogam-apaneti so bhisakko cheko nāma, yo gaõako sãghasãghaü gaõetvā khippaü dassayati so gaõako cheko nāma, yo mallo khippaü paņimallaü ukkhipitvā uttānakaü pāteti so mallo samattho såro nāma; evam-eva kho bhante Nāgasena yaü khippaü pariõamati kusalaü vā akusalaü vā taü loke adhimattaü balavataran-ti. - Ubhayam-pi taü mahārāja kammaü samparāyavedaniyaü yeva, api ca akusalaü sāvajjatāya khaõena diņņhadham- mavedaniyaü hoti. Pubbakehi mahārāja khattiyehi ņha- pito eso niyamo: yo pāõaü hanati so daõķāraho, yo adinnaü ādiyati, yo paradāraü gacchati, yo musā bha- õati, yo gāmaü ghāteti, yo panthaü dåseti, yo nikati- va¤canaü karoti so daõķāraho vadhitabbo chettabbo bhettabbo hantabbo ti. Taü te upādāya vicinitvā vici- nitvā daõķenti vadhenti chindanti bhindanti hananti ca. Api nu mahārāja atthi kehici ņhapito niyamo: yo dānaü vā deti sãlaü vā rakkhati uposathakammaü vā karoti tassa dhanaü vā yasaü vā dātabban-ti. Api nu taü vicinitvā vicinitvā dhanaü vā yasaü vā denti, corassa katakammassa vadhabandhanaü viyāti. - Na hi bhante ti. - Yadi mahārāja dāyakānaü vicinitvā vicinitvā dha- naü vā yasaü vā dadeyyuü, kusalam-pi diņņhadhamma- \<-------------------------------------------------------------------------- 7 upakacchakena AbC. 8 upanāmeyya AbC. 9 suro all. 16 -vedanãyaü C throughout. 19hanti B. 23 vicinitvā once AM. 28.30 vicinitvā once CM. >/ #<[page 294]># %< 294>% vedaniyaü bhaveyya. Yasmā ca kho mahārāja dāyake na vicinanti: dhanaü vā yasaü vā dassāmāti, tasmā kusalaü na diņņhadhammavedaniyaü. Iminā mahārāja kāraõena akusalaü diņņhadhammavedaniyaü, samparāye va so adhimattaü balavataraü vedanaü vediyatãti. - Sādhu bhante Nāgasena, tavādisena buddhimantena vinā n' eso pa¤ho sunibbedhiyo; lokikam-bhante Nāgasena lokuttarena vi¤¤āpitan-ti. Bhante Nāgasena, ime dāyakā dānaü datvā pubba- petānaü ādisanti: imaü tesaü pāpuõātåti. Api nu te ka¤ci tatonidānaü vipākaü paņilabhantãti. - Keci ma- hārāja paņilabhanti, keci na paņilabhantãti. - Ke bhante paņilabhanti, ke na paņilabhantãti. - Nirayåpapannā ma- hārāja na paņilabhanti, saggagatā na paņilabhanti, tirac- chānayonigatā na paņilabhanti; catunnaü petānaü tayo petā na paņilabhanti: vantāsikā khuppipāsino nijjhāma- taõhikā; labhanti petā paradattåpajãvino, te pi saramānā yeva labhantãti. - Tena hi bhante Nāgasena dāyakānaü dānaü vissotaü hoti aphalaü, yesaü uddissa kataü yadi te na paņilabhantãti. - Na hi taü mahārāja dānaü aphalaü hoti avipākaü, dāyakā yeva tassa phalaü anu- bhavantãti. - Tena hi bhante kāraõena maü sa¤¤āpe- hãti. - Idha mahārāja keci manussā maccha-maüsa- surā-bhatta-khajjakāni paņiyādetvā ¤ātikuü gacchanti; yadi te ¤ātakā taü upāyanaü na sampaņiccheyyuü, api nu taü upāyanaü vissotaü gaccheyya vinasseyya vā ti. - Na hi bhante, sāmikānaü yeva taü hotãti. - Evam-eva kho mahārāja dāyakā yeva tassa phalaü anubhavanti. Yathā \<-------------------------------------------------------------------------- 5 ca B. 5 vedanaü om. BM. 10 ādissanti M, ādiyanti AbBC, adhi- yanti Aa. 11 ki¤ci all. 22 bhante Nāgasena AbBaM. 25 naü ABC, naü taü M. 28 anubhavantãti all. >/ #<[page 295]># %< 295>% vā pana mahārāja puriso gabbhaü paviņņho asati purato nikkhamanamukhe kena nikkhameyyāti. - Paviņņhen' eva bhante ti. - Evam-eva kho mahārāja dāyakā yeva tassa phalaü anubhavantãti. - Hotu bhante Nāgasena, evam- etaü, tathā sampaņicchāma: dāyakā yeva tassa phalaü anubhavanti, na mayaü taü kāraõaü vilomemāti. Bhante Nāgasena, yadi imesaü dāyakānaü dinnaü dānaü pubbapetānaü pāpuõāti te ca tassa vipākaü anu- bhavanti, tena hi yo pāõātipātã luddo lohitapāõi paduņ- ņhamanasankappo manusse ghātetvā dāruõaü kammaü katvā pubbapetānaü ādiseyya: imassa me kammassa vi- pāko pubbapetānaü pāpuõātåti, api nu tassa vipāko pubbapetānaü pāpuõātãti. - Na hi mahārājāti. - Bhante Nāgasena, ko tattha hetu kiü kāraõaü yena kusalaü pāpuõāti akusalaü na pāpuõātãti. - N' eso mahārāja pa¤ho pucchitabbo, mā ca tvaü mahārāja: vissajjako atthãti apucchitabbaü pucchi; kissa ākāso nirālambo, kissa Gangā uddhamukhā na sandati, kissa ime manussā ca dijā ca dipadā, migā catuppadā ti tam-pi maü tvaü pucchissasãti.-Nāhan-taü bhante Nāgasena vihesā- pekkho pucchāmi, api ca nibbāhanatthāya sandehassa pucchāmi. Bahumanussā loke vāmagāhino vicakkhukā; kin-ti te otāraü na labheyyun-ti evāhan-taü pucchā- mãti. - Na sakkā mahārāja saha akatena ananumatena saha pāpaü kammaü saüvibhajituü. Yathā mahārāja manussā udakanibbāhanena udakaü suvidåram-pi haranti, api nu mahārāja sakkā ghanamahāselapabbato nibbāhanena yathicchitaü haritun-ti. - Na hi bhante ti. - Evam- eva kho mahārāja sakkā kusalaü saüvibhajituü, na sakkā akusalaü saüvibhajituü. Yathā vā pana mahārāja sakkā telena padãpo jaletuü, api nu mahārāja sakkā udakena \<-------------------------------------------------------------------------- 7 dinnadānaü CM. 11 ādiyeyya ABC. 18 na om. all 19dvijā C. 19 dvipadā CaM 23 okāraü M. 25 pāpakammaü CM. 26 sudårampi A >/ #<[page 296]># %< 296>% padãpo jaletun-ti. - Na hi bhante ti.-Evam-eva kho mahārāja sakkā kusalaü saüvibhajituü, na sakkā aku- salaü saüvibhajituü. Yathā vā pana mahārāja kassakā taëākato udakaü nãharitvā dha¤¤aü paripācenti, api nu kho mahārāja sakkā mahāsamuddato udakaü nãharitvā dha¤¤aü paripācetun-ti. - Na hi bhante ti. - Evam- eva kho mahārāja sakkā kusalaü saüvibhajituü, na sakkā akusalaü saüvibhajitun-ti. Bhante Nāgasena, kena kāraõena sakkā kusalaü saüvibhajituü, na sakkā akusalaü saüvibhajituü; kā- raõena maü sa¤¤āpehi, nāhaü andho anāloko, sutvā vedissāmãti. - Akusalaü mahārāja thokaü, kusalaü bahukaü, thokattā akusalaü kattāraü yeva pariyādiyati, bahukattā kusalaü sadevakaü lokaü ajjhottharatãti. - Opammaü karohãti. - Yathā mahārāja parittaü ekaü udabindu paņhaviyaü nipateyya, api nu kho taü mahārāja udabindu dasa pi dvādasa pi yojanāni ajjhotthareyyāti. - Na hi bhante, yattha taü udabindu nipatitaü tatth' eva pariyādiyatãti. - Kena kāraõena mahārājāti. - Parittattā bhante udabindussāti. - Evam-eva kho ma- hārāja parittaü akusalaü, parittattā kattāraü yeva pa- riyādiyati, na sakkā saüvibhajituü. Yathā vā pana ma- hārāja mahatimahāmegho abhivasseyya tappayanto dha- raõitalaü, api nu kho so mahārāja mahāmegho samantato otthareyyāti. - âma bhante, pårayitvā so mahāmegho sobbha-sara-sarita-sākhā-kandara-padara-daha-taëāka- udapāna-pokkharaõiyo dasa pi dvādasa pi yojanāni ajjhot- thareyyāti. - Kena kāraõena mahārājāti. - Mahantattā bhante meghassāti. - Evam-eva kho mahārāja kusalaü bahukaü, bahukattā sakkā devamanussehi pi saüvibha- jitun-ti. Bhante Nāgasena, kena kāraõena akusalaü thokaü, \<-------------------------------------------------------------------------- 16 udakabindu ACM, and so M throughout. 22 -diyatãti ABC. >/ #<[page 297]># %< 297>% kusalaü bahutaran-ti. - Idha mahārāja yo koci dānaü deti sãlaü samādiyati uposathakammaü karoti, so haņņho pahaņņho hasito pahasito pamudito pasannamānaso vedajāto hoti; tassa aparāparaü pãti uppajjati, pãtimanassa bhiyyo bhiyyo kusalaü pavaķķhati. Yathā mahārāja udapāne bahusalilasampuõõe ekena desena udakaü paviseyya ekena nikkhameyya, nikkhamante pi aparāparaü uppajjati, na sakkā hoti khayaü pāpetuü; evam-eva kho mahārāja kusalaü bhiyyo bhiyyo pavaķķhati. Vassasate pi ce ma- hārāja puriso kataü kusalaü āvajjeyya, āvajjite āvajjite bhiyyo bhiyyo kusalaü pavaķķhati, tassa taü kusalaü sakkā hoti yathicchakehi saddhiü saüvibhajituü. Idam- ettha mahārāja kāraõaü yena kāraõena kusalaü bahu- taraü. Akusalaü pana mahārāja karonto pacchā vip- paņisārã hoti, vippaņisārino cittaü patilãyati patikuņati pativaņņati, na sampasārãyati, socati tappati hāyati khã- yati, na parivaķķhati, tatth' eva pariyādiyati. Yathā mahārāja sukkhāya nadiyā mahāpuëināya unnatāvanatāya kuņila-sankuņilāya uparito parittaü udakaü āgacchantaü hāyati khãyati, na parivaķķhati, tatth' eva pariyādiyati; evam-eva kho mahārāja akusalaü karontassa cittaü patãlãyati patikuņati pativaņņati, na sampasārãyati, socati tappati hāyati khãyati, na parivaķķhati, tatth' eva pari- yādiyati. Idam-ettha mahārāja kāraõaü yena kāraõena akusalaü thokan-ti. - Sādhu bhante Nāgasena, evam- etaü, tathā sampaņicchāmãti. Bhante Nāgasena, imasmiü loke naranāriyo supinaü passanti kalyāõam-pi pāpakam-pi, diņņhapubbam-pi adiņņhapubbam-pi, katapubbam-pi akatapubbam-pi, \<-------------------------------------------------------------------------- 5 yathā pana BC, yathā vā pana AM. 10 āvajjeyya āvajjeyya M. 18 -puli- C. >/ #<[page 298]># %< 298>% khemam-pi sabhayam-pi, dåre pi santike pi, bahuvi- dhāni pi anekavaõõasahassāni dissanti. Ki¤-c' etaü supinaü nāma, ko c' etaü passatãti. - Nimittam-etaü mahārāja supinaü nāma yaü cittassa āpātham-upagac- chati. Cha-y-ime mahārāja supinaü passanti: vātiko supinaü passati, pittiko supinaü passati, semhiko supi- naü passati, devatåpasaühārato supinaü passati, samu- dāciõõato supinaü passati, pubbanimittato supinaü pas- sati. Tatra mahārāja yaü pubbanimittato supinaü pas- sati taü yeva saccaü, avasesaü micchā ti. - Bhante Nāgasena, yo pubbanimittato supinaü passati, kiü tassa cittaü sayaü gantvā taü nimittaü vicināti, taü vā ni- mittaü cittassa āpātham-upagacchati, a¤¤o vā āgantvā tassa ārocetãti. - Na mahārāja tassa cittaü sayaü gan- tvā taü nimittaü vicināti, nāpi a¤¤o koci āgantvā tassa āroceti, atha kho taü yeva nimittaü cittassa āpā- tham-upagacchati. Yathā mahārāja ādāso na sayaü kuhi¤ci gantvā chāyaü vicināti, nāpi a¤¤o koci chāyaü ānetvā ādāsaü āropeti, atha kho yato kutoci chāyā āgantvā ādāsassa āpātham-upagacchati; evam-eva kho mahārāja na tassa cittaü sayaü gantvā taü nimittaü vicināti, nāpi a¤¤o koci āgantvā āroceti, atha kho yato kutoci nimittaü āgantvā cittassa āpātham-upagacchatãti. Bhante Nāgasena, yan-taü cittaü supinaü passati, api nu taü cittaü jānāti: evaü nāma vipāko bhavissati khemaü vā bhayaü vā ti. - Na hi mahārāja taü cittaü jānāti: evaü vipāko bhavissati khemaü vā bhayaü vā ti; nimitte pana uppanne a¤¤esaü katheti, tato te atthaü kathentãti. - Ingha bhante Nāgasena kāraõaü dassehãti. - Yathā mahārāja sarãre tilakā piëakā daddåni uņņha- hanti lābhāya vā alābhāya vā yasāya vā ayasāya vā \<-------------------------------------------------------------------------- 2 kimetaü C 3 nimittetaü A. 10 avasesā M. 15 a¤¤o vā koci all. 16 tassa na ār. AC. 21 mah. tassa . . . nimittaü na vicināti AC. 22 a¤¤o vā koci AC. >/ #<[page 299]># %< 299>% nindāya vā pasaüsāya vā sukhāya vā dukkhāya vā, api nu tā mahārāja [tilakā] piëakā jānitvā uppajjanti: imaü nāma mayaü atthaü nipphādessāmāti. - Na hi bhante, yādise tā okāse piëakā sambhavanti, tattha tā piëakā disvā nemittakā byākaronti: evaü nāma vipāko bhavis- satãti. - Evam-eva kho mahārāja yan-taü cittaü su- pinaü passati na taü cittaü jānāti: evaü nāma vipāko bhavissati khemaü vā bhayaü vā ti; nimitte pana up- panne a¤¤esaü katheti, tato te atthaü kathentãti. Bhante Nāgasena, yo supinaü passati so niddāyanto passati udāhu jagganto passatãti. - Yo so mahārāja supinaü passati na so niddāyanto passati nāpi jagganto passati, api ca okkante middhe asampatte bhavange etth' antare supinaü passati. Middhasamāråëhassa mahārāja cittaü bhavangagataü hoti, bhavangagataü cittaü na- ppavattati, appavattaü cittaü sukhadukkhaü na-ppajā- nāti, appaņivijānantassa supino na hoti, pavattamāne citte supinaü passati. Yathā mahārāja timire andhakāre ap- pabhāse suparisuddhe pi ādāse chāyā na dissati, evam- eva kho mahārāja middhasamāråëhe citte bhavangagate tiņņhamāne pi sarãre cittaü appavattaü hoti, appavatte citte supinaü na passati. Yathā mahārāja ādāso evaü sarãraü daņņhabbaü, yathā andhakāro evaü middhaü daņņhabbaü, yathā āloko evaü cittaü daņņhabbaü. Yathā vā pana mahārāja mahikotthaņassa suriyassa pabhā na dissati, santā yeva suriyarasmi appavattā hoti, appa- vattāya suriyarasmiyā āloko na hoti; evam-eva kho mahārāja middhasamāråëhassa cittaü bhavangagataü hoti, bhavangagataü cittaü na-ppavattati, appavatte citte supinaü na passati. Yathā mahārāja suriyo evaü sarãraü daņņhabbaü, yathā mahikottharaõaü evaü \<-------------------------------------------------------------------------- 4 yādise om. AC. 5 nemittikā B. 11 .12 jāgaranto M. 12 passati so nidd. na passati AC. 21 appavattaü om AC. >/ #<[page 300]># %< 300>% middhaü daņņhabbaü, yathā suriyarasmi evaü cittaü daņņhabbaü. Dvinnaü mahārāja sante pi sarãre cittaü appavat- taü hoti: middhasamāråëhassa bhavangagatassa sante pi sarãre cittaü appavattaü hoti, nirodhasamāpannassa sante pi sarãre cittaü appavattaü hoti. Jāgarantassa mahā- rāja cittaü lolaü hoti vivaņaü pākaņaü anibaddhaü, evaråpassa citte nimittaü āpāthaü na upeti. Yathā ma- hārāja purisaü vivaņaü pākaņaü akiriyaü arahassaü rahassakāmā parivajjenti, evam-eva kho mahārāja jāga- rantassa dibbo attho āpāthaü na upeti, tasmā jāgaranto supinaü na passati. Yathā vā pana mahārāja bhikkhuü bhinnājãvaü anācāraü pāpamittaü dussãlaü kusãtaü hã- naviriyaü kusalā bodhapakkhiyā dhammā āpāthaü na upenti, evam-eva kho mahārāja jāgarantassa dibbo attho āpāthaü na upeti, tasmā jāgaranto supinaü na passatãti. Bhante Nāgasena, atthi middhassa ādi-majjha-pari- yosānan-ti. - âma mahārāja, atthi middhassa ādi, atthi majjhaü, atthi pariyosānan-ti. - Katamaü ādi, kata- maü majjhaü, katamaü pariyosānan-ti. - Yo mahā- rāja kāyassa onāho pariyonāho dubbalyaü mandatā akam- ma¤¤atā kāyassa, ayaü middhassa ādi; yo mahārāja kapiniddāpareto vokiõõakaü jaggati, idaü middhassa majjhaü; bhavangagati pariyosānaü. Majjhåpagato ma- hārāja kapiniddāpareto supinam passati. Yathā mahā- rāja koci yatacārã samāhitacitto ņhitadhammo acalabud- dhi pahãnakotåhalasaddaü vanam-ajjhogāhitvā sukhu- maü atthaü cintayati, na ca so tattha middhaü okka- mati, so tattha samāhito ekaggacitto sukhumaü atthaü paņivijjhati; evam-eva kho mahārāja jāgaro na middha- samāpanno ajjhupagato kapiniddaü kapiniddāpareto su- \<-------------------------------------------------------------------------- 8 āpātaü C. 9 arahassārahaü AbC. 14 -vãriyaü ABC 14 kusalaü AC. 14 āpātaü Aa. 26 sa¤¤atacāri A. 27 -gāhetvā M, -gahetvā ABC. >/ #<[page 301]># %< 301>% pinaü passati. Yathā mahārāja kotåhalasaddo evaü jāgaraõaü daņņhabbaü, yathā vivittaü vanaü evaü kapi- niddāpareto daņņhabbo, yathā so kotåhalasaddaü ohāya middhaü vivajjetvā majjhattabhåto sukhumaü atthaü paņivijjhati, evaü jāgaro na middhasamāpanno kapinid- dāpareto supinaü passatãti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, ye te sattā maranti, sabbe te kāle yeva maranti, udāhu akāle pi marantãti. - Atthi mahā- rāja kāle pi maraõaü, atthi akāle pi maraõan-ti. - Ke te bhante Nāgasena kāle maranti, ke akāle marantãti. - Diņņhapubbā pana mahārāja tayā ambarukkhā vā jam- burukkhā vā a¤¤asmā vā pana phalarukkhā phalāni pa- tantāni āmāni ca pakkāni cāti. - âma bhante ti. - Yāni tāni mahārāja phalāni rukkhato patanti sabbāni tāni kāle yeva patanti udāhu akāle pãti. - Yāni tāni bhante Nāgasena phalāni paripakkāni vilãnāni patanti sabbāni tāni kāle patanti; yāni pana tāni avasesāni pha- lāni tesu kānici kimividdhāni patanti, kanici lakuņahatāni patanti, kānici vātapahaņāni patanti, kānici antopåtikāni hutvā patanti, sabbāni tāni akāle patantãti. - Evam- eva kho mahārāja ye te jarāvegahatā maranti te yeva kāle maranti; avasesā keci kammapatibāëhā maranti, keci gatipatibāëhā, keci kiriyapatibāëhā marantãti. - Bhante Nāgasena, ye te kammapatibāëhā maranti, ye pi te gatipatibāëhā maranti, ye pi te kiriyapatibāëhā maranti, ye pi te jarāvegapatibāëhā maranti, sabbe te kāle yeva maranti; yo pi mātukucchigato marati, so tassa kālo, kāle yeva so marati; yo pi vijātaghare marati, so tassa \<-------------------------------------------------------------------------- 2 jāgaraü A. 4 majjhattha- AaB. 12 tvayā C. 19 lakuņāh- C. 22 pa- tanti ABC. >/ #<[page 302]># %< 302>% kālo, so pi kāle yeva marati; yo pi üāsiko marati - pe- yo pi vassasatike marati, so tassa kālo, kāle yeva so marati. Tena hi bhante Nāgasena akāle maraõaü nāma na hoti; ye keci maranti sabbe te kāle yeva ma- rantãti. Satt' ime mahārāja vijjamāne pi uttariü āyusmiü akāle maranti, katame satta: jighacchito mahārāja bho- janaü alabhamāno upahatabbhantaro vijjamāne pi uttariü āyusmiü akāle marati; pipāsito mahārāja pānãyaü ala- bhamāno parisukkhahadayo vijjamāne pi uttariü āyusmiü akāle marati; ahinā daņņho mahārāja visavegābhihato tikicchakaü alabhamāno vijjamāne pi uttariü āyusmiü akāle marati; visam-āsito mahārāja ķayhantesu anga- paccangesu agadaü alabhamāno vijjamāne pi uttariü āyusmiü akāle marati; aggigato mahārāja jhāyamāno nibbāpanaü alabhamāno vijjamāne pi uttariü āyusmiü akāle marati; udakagato mahārāja patiņņhaü alabhamāno vijjamāne pi uttariü āyusmiü akāle marati; sattihato mahārāja ābādhiko bhisakkaü alabhamāno vijjamāne pi uttariü āyusmiü akāle marati. Ime kho mahārāja satta vijjamāne pi uttariü āyusmiü akāle maranti. Tatra pā- haü mahārāja ekaüsena vadāmi. Aņņhavidhena mahārāja sattānaü kālakiriyā hoti: vātasamuņņhānena pittasamuņ- ņhānena semhasamuņņhānena sannipātikena utupariõāmena visamaparihārena opakkamikena kammavipākena mahārāja sattānaü kālakiriyā hoti. Tatra mahārāja yad-idaü kam- mavipākena kālakiriyā sā yeva tattha sāmāyikā kālakiriyā, avasesā asāmāyikā kālakiriyā. Bhavati ca: Jighacchāya pipāsāya ahinā daņņho visena ca aggi-udaka-sattãhi akāle tattha mãyati. \<-------------------------------------------------------------------------- 3 eso C. 27 sāmayik- B throughout, A five times, Aa three times, CM once; samā- C twice. 28 asāmayikā ABC. 28 kālakiriyā ti all. >/ #<[page 303]># %< 303>% Vāta-pittena semhena sannipāten' utåhi ca visamopakkamakammehi akāle tattha mãyatãti. Keci mahārāja sattā pubbe katena tena tena aku- salakammavipākena maranti. Idha mahārāja yo pubbe pare jighacchāya māreti so bahåni vassasatasahassāni jighacchāya paripãëito chāto parikilanto sukkha-pamilāta- hadayo sukkhito visukkhito jhāyanto abbhantaraü pari- dayhanto jighacchāya yeva marati daharo pi majjhimo pi mahallako pi; idam-pi tassa sāmāyikaü maraõaü. Yo pubbe pare pipāsāya māreti so bahåni vassasatasahassāni peto hutvā nijjhāmataõhiko samāno låkho kiso parisuk- khitahadayo pipāsāya yeva marati daharo pi majjhimo pi mahallako pi; idam-pi tassa sāmāyikaü maraõaü. Yo pubbe pare ahinā dasāpetvā māreti so bahåni vas- sasatasahassāni ajagaramukhen' eva ajagaramukhaü kaõ- hasappamukhen' eva kaõhasappamukhaü parivattitvā tehi khāyitakhāyito ahãhi daņņho yeva marati daharo pi maj- jhimo pi mahallako pi; idam-pi tassa sāmāyikaü mara- õaü. Yo pubbe pare visaü datvā māreti so bahåni vassasatasahassāni ķayhantehi angapaccangehi bhijjamā- nena sarãrena kuõapagandhaü vāyanto visen' eva marati daharo pi majjhimo pi mahallako pi; idam-pi tassa sā- māyikaü maraõaü. Yo pubbe pare agginā māreti so ba- håni vassasatasahassāni angārapabbaten' eva angārapabba- taü Yamavisayen' eva Yamavisayaü parivattitvā daķķha- vidaķķhagatto agginā yeva marati daharo pi majjhimo pi mahallako pi; idam-pi tassa sāmāyikaü maraõaü. Yo pubbe pare udakena māreti so bahåni vassasatasahassāni hata-vilutta-bhagga-dubbalagatto khubhitacitto udake yeva marati daharo pi majjhimo pi mahallako pi; idam-pi tassa sāmāyikaü maraõaü. Yo pubbe pare sattiyā māreti \<-------------------------------------------------------------------------- 3 pubbe kate akusalakamme tena ak. M. 6 sukkhampilāta- B, sukkhami, lāta- M. 8 -ķayh- M. 8 -āy'eva M. 12 -āy'eva AaB. 14 daņņhāpetvā ABaCM (in B corr. by first hand). 17 khayitakhayito ABC. 20 anga- mangehi B. >/ #<[page 304]># %< 304>% so bahåni vassasatasahassāni chinna-bhinna-koņņita-vi- koņņito sattimukhasamāhato sattiyā yeva marati daharo pi majjhimo pi mahallako pi; idam-pi tassa sāmāyikaü maraõan-ti. Bhante Nāgasena, akāle maraõaü atthãti yaü vadesi, ingha me tvaü tattha kāraõaü atidisāti. - Yathā ma- hārāja mahatimahāaggikkhandho ādiõõa-tiõa-kaņņha-sā- khā-palāso pariyādiõõabhakkho upādānasankhayā nibbā- yati, so aggi vuccati anãtiko anupaddavo samaye nibbuto nāmāti, evam-eva kho mahārāja yo koci bahåni divasa- sahassāni jãvitvā jarājiõõo āyukkhayā anãtiko anupaddavo marati so vuccati samaye maraõam-upagato ti. Yathā vā pana mahārāja mahatimahāaggikkhandho ādiõõa-tiõa- kaņņha-sākhā-palāso assa, taü apariyādiõõe yeva tiõa- kaņņha-sākhā-palāse mahatimahāmegho abhippavassitvā nibbāpeyya, api nu kho so mahārāja mahāaggikkhandho samaye nibbuto nāma hotãti. - Na hi bhante ti. - Kissa pana so mahārāja pacchimo aggikkhandho puri- makena aggikkhandhena samasamagatiko nāhosãti. - âgantukena bhante meghena patipãëito so aggikkhandho asamayanibbuto ti. - Evam-eva kho mahārāja yo koci akāle marati so āgantukena rogena patipãëito vātasamuņ- ņhānena vā pittasamuņņhānena vā semhasamuņņhānena vā sannipātikena vā utupariõāmajena vā visamaparihārajena vā opakkamikena vā jighacchāya vā pipāsāya vā sappa- daņņhena vā visam-āsitena vā agginā vā udakena vā sattiyā vā patipãëito akāle marati. Idam-ettha mahārāja kāraõaü yena kāraõena akāle maraõaü atthi. Yathā vā pana mahārāja gagane mahatimahāvalāhako uņņhahitvā ninna¤-ca thala¤-ca paripårayanto abhivas- sati, so vuccati megho anãtiko anupaddavo vassatãti, evam-eva kho mahārāja yo koci ciraü jãvitvā jarājiõõo \<-------------------------------------------------------------------------- 7.18 ādinna- C (A once). 8 pariyādinna- C. 13 vā om. Aa. 16 so om. AaBM. >/ #<[page 305]># %< 305>% āyukkhayā anãtiko anupaddavo marati so vuccati samaye maraõam-upagato ti. Yathā vā pana mahārāja gagane mahatimahāvalāhako uņņhahitvā antarā yeva mahatā vātena abbhatthaü gaccheyya, api nu kho so mahārāja valāhako samaye vigato nāma hotãti. - Na hi bhante ti. - Kissa pana so mahārāja pacchimo valāhako puri- makena valāhakena samasamagatiko nāhosãti. - âgan- tukena bhante vātena patipãëito so valāhako asamayap- patto yeva vigato ti. - Evam-eva kho mahārāja yo koci akāle marati so āgantukena rogena patipãëito vāta- samuņņhānena vā-pe-sattivegapatipãëito vā akāle marati. Idam-ettha mahārāja kāraõaü yena kāraõena akāle maraõaü atthi. Yathā vā pana mahārāja balavā āsãviso kupito ka¤- cid-eva purisaü ķaseyya, tassa taü visaü anãtikam- anupaddavaü maraõaü pāpeyya, taü visaü vuccati anã- tikam-anupaddavaü koņigatan-ti; evam-eva kho ma- hārāja yo koci ciraü jãvitvā jarājiõõo āyukkhayā anãtiko anupaddavo marati so vuccati anãtiko anupaddavo jãvi- takoņigato sāmāyikaü maraõam-upagato ti. Yathā vā pana mahārāja balavatā āsãvisena daņņhassa antarā yeva ahiguõņhiko agadaü datvā avisaü kareyya, api nu kho taü mahārāja visaü samaye vigataü nāma hotãti. - Na hi bhante ti. - Kissa pana taü mahārāja pacchimaü visaü purimakena visena samasamagatikaü nāhosãti. - âgantukena bhante agadena patipãëitaü visaü akoņigataü yeva vigatan-ti. - Evam-eva kho mahārāja yo koci akāle marati so āgantukena rogena patipãëito vātasamuņ- ņhānena vā-pe-sattivegapatipãëito vā akāle marati. Idam-ettha mahārāja kāraõaü yena kāraõena akāle maraõaü atthi. Yathā vā pana mahārāja issattho saraü pāteyya, \<-------------------------------------------------------------------------- 22 -guõtiko B, -guõķiko AaM. >/ #<[page 306]># %< 306 >% sace so saro yathāgati-gamanapatha-matthakaü gacchati, so saro vuccati anãtiko anupaddavo yathāgati-gamana- patha-matthakaü gato nāmāti; evam-eva kho mahārāja yo koci ciraü jãvitvā jarājiõõo āyukkhayā anãtiko anu- paddavo marati so vuccati anãtiko anupaddavo samaye maraõam-upagato ti. Yathā vā pana mahārāja issattho saraü pāteyya, tassa taü saraü tasmiü yeva khaõe koci gaõheyya, api nu kho so mahārāja saro yathāgati- gamanapatha-matthakaü gato nāma hotãti. - Na hi bhante ti. - Kissa pana so mahārāja pacchimo saro purimakena sarena samasamagatiko nāhosãti. - âgan- tukena bhante gahaõena tassa sarassa gamanaü upac- chinnan-ti. - Evam-eva kho mahārāja yo koci akāle marati so āgantukena rogena patipãëito vātasamuņņhānena vā-pe-sattivegapatipãëito vā akāle marati. Idam- ettha mahārāja kāraõaü yena kāraõena akāle mara- õaü atthi. Yathā vā pana mahārāja yo koci lohamayaü bhā- janaü ākoņeyya, tassa ākoņanena saddo nibbattitvā yathā- gati-gamanapatha-matthakaü gacchati, so saddo vuccati anãtiko anupaddavo yathāgati-gamanapatha-matthakaü gato nāmāti; evam-eva kho mahārāja yo koci bahåni divasasahassāni jãvitvā jarājiõõo āyukkhayā anãtiko anu- paddavo marati so vuccati anãtiko anupaddavo samaye maraõam-upagato ti. Yathā vā pana mahārāja yo koci lohamayaü bhājanaü ākoņeyya, tassa ākoņanena saddo nibbatteyya, nibbatte sadde adåragate koci āmaseyya, sah' āmasanena saddo nirujjheyya, api nu kho so ma- hārāja saddo yathāgati-gamanapatha-matthakaü gato nāma hotãti. - Na hi bhante ti. - Kissa pana mahā- rāja pacchimo saddo purimakena saddena samasamagatiko nāhosãti. - âgantukena bhante āmasanena so saddo \<-------------------------------------------------------------------------- 17 atthãti all throughout. >/ #<[page 307]># %< 307>% uparato ti. - Evam-eva o mahārāja yo koci akāle marati so āgantukena rogena patipãëito vātasamuņņhānena vā-pe-sattivegapatipãëito vā akāle marati. Idam- ettha mahārāja kāraõaü yena kāraõena akāle mara- õaü atthi. Yathā vā pana mahārāja khette suviråëhaü dha¤¤a- bãjaü sammā pavattamānena vassena otata-vitata-ākiõõa- bahu-phalaü hutvā sassuņņhānasamayaü pāpuõāti, taü dha¤¤aü vuccati anãtikam-anupaddavaü samayasam- pattaü nāma hotãti; evam-eva kho mahārāja yo koci bahåni divasasahassāni jãvitvā jarājiõõo āyukkhayā anãtiko anupaddavo marati so vuccati anãtiko anupaddavo sa- maye maraõam-upagato ti. Yathā vā pana mahārāja khette suviråëhaü dha¤¤abãjaü udakena vikalaü ma- reyya, api nu kho taü mahārāja dha¤¤aü samayasam- pattaü nāma hotãti. - Na hi bhante ti. - Kissa pana taü mahārāja pacchimaü dha¤¤aü purimakena dha¤¤ena samasamagatikaü nāhosãti. - âgantukena bhante uõ- hena patipãëitaü taü dha¤¤aü matan-ti. - Evam-eva kho mahārāja yo koci akāle marati so āgantukena rogena patipãëito vātasamuņņhānena vā-pe-sattivegapati- pãëito vā akāle marati. Idam-ettha mahārāja kāraõaü yena kāraõena akāle maraõaü atthi. Sutapubbaü pana tayā mahārāja sampannaü taruõa- sassaü kimayo uņņhahitvā samålaü nāsentãti. - Suta- pubba¤-c' eva taü bhante amhehi diņņhapubba¤-cāti.- Kin-nu kho taü mahārāja sassaü kāle naņņhaü, udāhu akāle naņņhan-ti. - Akāle bhante; yadi kho taü bhante sassaü kimayo na khādeyyuü, sassuddharaõasamayaü pāpuõeyyāti. - Kim-pana mahārāja āgantukena upa- ghātena sassaü vinassati, nirupaghātaü sassaü sassud- dharaõasamayaü pāpuõātãti. - âma bhante ti. - \<-------------------------------------------------------------------------- 19 taü om. BM. L >/ #<[page 308]># %< 308>% Evam-eva kho mahārāja yo koci akāle marati so āgan- tukena rogena patipãëito vātasamuņņhānena vā-pe- sattivegapatipãëito vā akāle marati. Idam-ettha mahārāja kāraõaü yena kāraõena akāle maraõaü atthi. Sutapubbaü pana tayā mahārāja sampanne sasse phalabhāranamite ma¤jaritapatte karakavassaü nāma vas- sajāti nipatitvā vināseti aphalaü karotãti. - Suttapub- ba¤-c' eva taü bhante amhehi diņņhapubba¤-cāti. - Api nu kho taü mahārāja sassaü kāle naņņhaü udāhu akāle naņņhan-ti. - Akāle bhante; yadi kho taü bhante [sassaü] karakavassaü na vasseyya, sassuddharaõasama- yaü pāpuõeyyāti. - Kim-pana mahārāja āgantukena upaghātena sassaü vinassati, nirupaghātaü sassaü sas- suddharaõasamayaü pāpuõātãti. - âma bhante ti. - Evam-eva kho mahārāja yo koci akāle marati so āgan- tukena rogena patipãëito vātasamuņņhānena vā pittasamuņ- ņhānena vā semhasamuņņhānena vā sannipātikena vā utu- pariõāmajena vā visamaparihārajena vā opakkamikena vā jighacchāya vā pipāsāya vā sappadaņņhena vā visam- āsitena vā agginā vā udakena vā sattivegapatipãëito vā akāle marati; yadi pana āgantukena rogena patipãëito na bhaveyya, samaye va maraõaü pāpuõeyya. Idam- ettha mahārāja kāraõaü yena kāraõena akāle mara- õaü atthãti. Acchariyaü bhante Nāgasena, abbhutaü bhante Nāgasena, sudassitaü kāraõaü, suddassitaü opammaü akāle maraõassa paridãpanāya; atthi akāle maraõan-ti uttānãkataü pākaņaü kataü vibhåtaü kataü. Acitta- vikkhittako pi bhante Nāgasena manujo ekamekena pi tāva opammena niņņhaü gaccheyya: atthi akāle mara- \<-------------------------------------------------------------------------- 21 pana so āg. A. 22 vā AbBC; om. AaM. 28 uttāni- ACM. 28 acinta- C, acinti- A. >/ #<[page 309]># %< 309>% õan-ti; kim-pana manujo sacetano. Paņhamopammen' evāhaü bhante sa¤¤atto: atthi akāle maraõan-ti, api ca aparāparaü nibbāhanaü sotukāmo na sampaņicchin-ti. Bhante Nāgasena, sabbesaü parinibbutānaü ce- tiye pāņihãraü hoti, udāhu ekaccānaü yeva hotãti. - Ekaccānaü mahārāja hoti, ekaccānaü na hotãti. - Katamesaü bhante hoti, katamesaü na hotãti. - Tiõõannaü mahārāja a¤¤atarassa adhiņņhānā parinib- butassa cetiye pāņihãraü hoti, katamesaü tiõõannaü: Idha mahārāja arahā devamanussānaü anukampāya tiņ- ņhanto va adhiņņhāti: evaünāmacetiye pāņihãraü hotåti, tassa adhiņņhānavasena cetiye pāņihãraü hoti; evaü arahato adhiņņhānavasena parinibbutassa cetiye pāņihãraü hoti. Puna ca paraü mahāraja devatā manussānaü anukampāya parinibbutassa cetiye pāņihãraü dassenti: iminā pāņihãrena saddhammo niccasampaggahãto bhavis- sati, manussā ca pasannā kusalena abhivaķķhissantãti; evaü devatānaü adhiņņhānena parinibbutassa cetiye pā- ņihãraü hoti. Puna ca paraü mahārāja itthã vā puriso vā saddho pasanno paõķito byatto medhāvã buddhisam- panno yoniso cintayitvā gandhaü vā mālaü vā dussaü vā a¤¤ataraü vā ki¤ci adhiņņhahitvā cetiye ukkhipati: evaü nāma hotåti, tassa pi adhiņņhānavasena parinib- butassa cetiye pāņihãraü hoti; evaü manussānaü adhiņņhā- navasena parinibbutassa cetiye pāņihãraü hoti. Imesaü kho mahārāja tiõõannaü a¤¤atarassa adhiņņhānavasena parinibbutassa cetiye pāņihãraü hoti. Yadi mahāraja tesaü adhiņņhānaü na hoti, khãõāsavassa pi chaëabhi¤- ¤assa cetovasippattassa cetiye pāņihãraü na hoti. Asati \<-------------------------------------------------------------------------- 16 -ggahito ACM. >/ #<[page 310]># %< 310>% pi mahārāja pāņihãre caritaü disvā suparisuddhaü okap- petabbaü niņņhaü gantabbaü saddahitabbaü: suparinib- buto ayaü Buddhaputto ti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, ye te sammā paņipajjanti tesaü sabbesaü yeva dhammābhisamayo hoti, udāhu kassaci na hotãti. - Kassaci mahārāja hoti, kassaci na hotãti. - Kassa bhante hoti, kassa na hotãti. - Tiracchāna- gatassa mahārāja supaņipannassāpi dhammābhisamayo na hoti, pettivisayåpapannassa micchādiņņhikassa kuhakassa mātughātakassa pitughātakassa arahantaghātakassa san- ghabhedakassa lohituppādakassa theyyasaüvāsakassa titthiyapakkantakassa bhikkhunidåsakassa terasannaü garukāpattãnaü a¤¤ataraü āpajjitvā avuņņhitassa paõķa- kassa ubhatobya¤janakassa supaņipannassāpi dhammā- bhisamayo na hoti, yo pi manussadaharako ånakasatta- vassiko tassa supatipannassāpi dhammābhisamayo na hoti. Imesaü kho mahārāja soëasannaü puggalānaü supaņipannānam-pi dhammābhisamayo na hotãti. Bhante Nāgasena, ye te pannarasa puggalā viruddhā yeva tesaü dhammābhisamayo hotu vā mā vā hotu, atha kena kāraõena manussadaharakassa ånakasattavas- sikassa supaņipannassāpi dhammābhisamayo na hoti, ettha tāva pa¤ho bhavati. Nanu nāma daharakassa na rāgo hoti, na doso hoti, na moho hoti, na māno hoti, na micchādiņņhi hoti, na arati hoti, na kāmavitakko hoti. Amissito kilesehi so nāma daharako yutto ca patto ca arahati ca cattāri saccāni ekapaņivedhena paņivijjhitun-ti. -Ta¤-¤ev' ettha mahārāja kāraõaü yenāhaü kāraõena \<-------------------------------------------------------------------------- 10 -sayuppannassa AM. 12 buddhalohit- M. 21 tesaü tesaü ABC. 27 yutto patto AB. >/ #<[page 311]># %< 311>% bhaõāmi: ånakasattavassikassa supaņipannassāpi dham- mābhisamayo na hotãti. Yadi mahārāja ånakasattavas- siko rajanãye rajjeyya, dussanãye dusseyya, mohanãye muyheyya, madanãye majjeyya, diņņhiü vijāneyya, rati¤- ca arati¤-ca vijāneyya, kusalākusalaü vitakkeyya, bha- veyya tassa dhammābhisamayo. Api ca mahārāja åna- kasattavassikassa cittaü abalaü dubbalaü parittaü ap- paü thokaü mandaü avibhåtaü, asankhatā nibbānadhātu garukā bhārikā vipulā mahatã; ånakasattavassiko ma- hārāja tena dubbalena cittena parittakena mandena avi- bhåtena na sakkoti garukaü bhārikaü vipulaü mahatiü asankhataü nibbānadhātuü paņivijjhituü. Yathā ma- hārāja Sinerupabbatarājā garuko bhāriko vipulo mahanto, api nu kho taü mahārāja puriso attano pākatikena thāma-bala-viriyena sakkuõeyya Sinerupabbatarājānaü uddharitun-ti. - Na hi bhante ti. - Kena kāraõena mahārājāti. - Dubbalattā bhante purisassa, mahantattā Sinerupabbatarājassāti. - Evam-eva kho mahārāja åna- kasattavassikassa cittaü abalaü dubbalaü parittaü ap- paü thokaü mandaü avibhåtaü, asankhatā nibbānadhātu garukā bhārikā vipulā mahatã, ånakasattavassiko tena dubbalena cittena parittakena mandena avibhåtena na sakkoti garukaü bhārikaü vipulaü mahatiü asankhataü nibbānadhātuü paņivijjhituü, tena kāraõena ånakasatta- vassikassa supaņipannassāpi dhammābhisamayo na hoti. Yathā vā pana mahārāja ayaü mahāpaņhavã dãghā āyatā puthulā vitthatā visālā vitthiõõā vipulā mahantā, api nu kho taü mahārāja mahāpaņhaviü sakkā parittakena uda- kabindukena temetvā udakacikkhallaü kātun-ti.- Na hi bhante ti. - Kena kāraõena mahārājāti. - Parittattā bhante udakabindussa, mahantattā mahāpaņhaviyā ti. - Evam-eva kho mahārāja ånakasattavassikassa cittaü \<-------------------------------------------------------------------------- 4 moheyya BM. 25 hotãti all throughout. 31 -dukassa M. >/ #<[page 312]># %< 312>% abalaü dubbalaü parittaü appaü thokaü mandaü avi- bhåtaü, asankhatā nibbānadhātu dãghā āyatā puthulā vitthatā visālā vitthiõõā vipulā mahantā, ånakasattavas- siko tena dubbalena cittena parittakena mandena avi- bhåtena na sakkoti mahatiü asankhataü nibbānadhātuü pativijjhituü, tena kāraõena ånakasattavassikassa supaņi- pannassāpi dhammābhisamayo na hoti. Yathā vā pana mahārāja abala-dubbala-paritta-appa-thoka-mandaggi bhaveyya, api nu kho mahārāja tāvatakena mandena ag- ginā sakkā sadevake loke andhakāraü vidhametvā ālokaü dassetun-ti. - Na hi bhante ti. - Kena kāraõena mahārājāti. - Mandattā bhante aggissa, lokassa mahan- tattā ti. - Evam-eva kho mahārāja ånakasattavassi- kassa cittaü abalaü dubbalaü parittaü appaü thokaü mandaü avibhåtaü, mahatā ca avijjandhakārena pihitaü, tasmā dukkaraü ¤āõālokaü dassayituü, tena kāraõena ånakasattavassikassa supaņipannassāpi dhammābhisamayo na hoti. Yathā vā pana mahārāja āturo kiso aõu-pari- mita-kāyo sālakakimi hatthināgaü tidhāppabhinnaü navā- yataü tivitthataü dasapariõāhaü aņņharatanikaü ņhānam- upagataü disvā gilituü parikaķķheyya, api nu kho so mahārāja sālakakimi sakkuõeyya taü hatthināgaü gili- tun-ti. - Na hi bhante ti. - Kena kāraõena mahārā jāti. - Parittattā bhante sālakasarãrassa, mahantattā hatthināgassāti. - Evam-eva kho mahārāja ånakasat- tavassikassa cittaü abalaü dubbalaü parittaü appaü thokaü mandaü avibhåtaü, mahatã asankhatā nibbāna- dhātu, so tena dubbalena cittena parittakena mandena avi- bhåtena na sakkoti mahatiü asankhataü nibbānadhātuü paņivijjhituü, tena kāraõena ånakasattavassikassa supaņi- pannassāpi dhammābhisamayo na hotãti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. \<-------------------------------------------------------------------------- 18 anu- all. 19 salāka- AbB. 19 tidhapp- BM. 28 cittena om. all. >/ #<[page 313]># %< 313>% Bhante Nāgasena, kiü ekantasukhaü nibbānaü, udāhu dukkhena missan-ti. - Ekantasukhaü mahārāja nibbānaü dukkhena amissan ti. - Na mayan-taü bhante Nāgasena vacanaü saddahāma: ekantasukhaü nibbānan-ti. Evam-ettha mayaü bhante Nāgasena pac- cema: nibbānaü dukkhena missan-ti; kāraõa¤-c' ettha upalabhāma: nibbānaü dukkhena missan-ti, katamaü ettha kāraõaü: Ye te bhante Nāgasena nibbānaü pari- yesanti tesaü dissati kāyassa ca cittassa ca ātāpo pari- tāpo, ņhāna-cankama-nisajjā-sayana-āhāra-pariggaho, middhassa ca uparodho, āyatanāna¤-ca patipãëanaü, dhanadha¤¤a-piya¤ātimitta-pajahanaü; ye keci loke sukhitā sukhasamappitā te sabbe pi pa¤cahi kāmaguõehi āyatane ramenti bråhenti, manāpika-manāpika-bahuvidha- subhanimittena råpena cakkhuü ramenti bråhenti, manā- pika-manāpika-gãtavādita-bahuvidha-subhanimittena sad- dena sotaü ramenti bråhenti, manāpika-manāpika-pup- pha-phala-patta-taca-måla-sāra-bahuvidha-subhanimit- tena gandhena ghānaü ramenti bråhenti, manāpika-manā- pika-khajja-bhojja-leyya-peyya-sāyaniya-bahuvidha-su- bhanimittena rasena jivhaü ramenti bråhenti, manāpika- manāpika-saõhasukhuma-mudumaddava-bahuvidha-subha- nimittena phassena kāyaü ramenti bråhenti, manāpikā- manāpika-kalyāõapāpaka-subhāsubha-bahuvidha-vitak- ka-manasikārena manaü ramenti bråhenti. Tumhe taü cakkhu-sota-ghāna-jivhā-kāya-mano-bråhanaü ha- natha upahanatha chindatha upacchindatha rundhatha uparundhatha, tena kāyo pi paritappati cittam-pi pari- tappati, kāye paritatte kāyikaü dukkhaü vedanaü vedi- yati, citte paritatte cetasikaü dukkhaü vedanaü vediyati. Nanu Māgandiyo pi paribbājako Bhagavantaü garahamāno \<-------------------------------------------------------------------------- 10 -caükamana- A. 25 -kuvitakka- ABC. 27 upachindatha B; om. AC. >/ #<[page 314]># %< 314>% evam-āha: Bhåtahacco samaõo Gotamo ti. Idam-ettha kāraõaü yenāhaü kāraõena bråmi: nibbānaü dukkhena missan-ti. Na hi mahārāja nibbānaü dukkhena missaü, ekan- tasukhaü nibbānaü. Yaü pana tvaü mahārāja bråsi: nibbānaü dukkhan-ti, n' etaü dukkhaü nibbānaü nāma, nibbānassa pana sacchikiriyāya pubbabhāgo eso, nibbānapariyesanaü etaü. Ekantasukhaü yeva mahārāja nibbānaü, na dukkhena missaü. Tattha kāraõaü va- dāmi. Atthi mahārāja rājånaü rajjasukhaü nāmāti. - âma bhante, atthi rājånaü rajjasukhan-ti. - Api nu kho taü mahārāja rajjasukhaü dukkhena missan-ti. - Na hi bhante ti. - Kissa pana te mahārāja rājāno pac- cante kupite tesaü paccantanissitānaü paņisedhāya amac- cehi pariõāyakehi bhaņehi balatthehi parivutā pavāsaü gantvā ķaüsamakasa-vātātapa-patipãëitā samavisame pari- dhāvanti mahāyuddha¤-ca karonti jãvitasaüsaya¤-ca pāpuõantãti. - N' etaü bhante Nāgasena rajjasukhaü nāma, rajjasukhassa pariyesanāya pubbabhāgo eso. Duk- khena bhante Nāgasena rājāno rajjaü pariyesitvā rajja- sukhaü anubhavanti. Evaü bhante Nāgasena rajjasukhaü dukkhena amissaü, a¤¤aü taü rajjasukhaü, a¤¤aü duk- khan-ti. - Evam-eva kho mahārāja ekantasukhaü nibbānaü na dukkhena missaü, ye pana taü nibbānaü pariyesanti te kāya¤-ca citta¤-ca ātāpetvā ņhāna-can- kama-nisajjā-sayanāhāraü pariggahetvā middhaü upa- rundhitvā āyatanāni patipãëetvā kāya¤-ca jãvita¤-ca pariccajitvā dukkhena nibbānaü pariyesitvā ekantasukhaü nibbānaü anubhavanti, nihatapaccāmittā va rājāno rajja- sukhaü. Evaü mahārāja ekantasukhaü nibbānaü na dukkhena missaü, a¤¤aü nibbānaü, a¤¤aü dukkhaü. \<-------------------------------------------------------------------------- 1 bhåtabhaõķo C, bhåõahacco Aa, bhånatacco M (bhånahu MN. 75). 6 dukkhaü nibbaü dukkhaü Ab, nibbānaü dukkhaü C. 7 nāma om. C. 12 kho pana taü A. 26 -caükamana-Ab. 31 dukkhanti all.>/ #<[page 315]># %< 315>% Aparam-pi mahārāja uttariü kāraõaü suõohi: ekan- tasukhaü nibbānaü na dukkhena missaü, a¤¤aü duk- khaü, a¤¤aü nibbānan-ti. Atthi mahārājā ācariyānaü sippavantānaü sippasukhaü nāmāti. - âma bhante, atthi ācariyānaü sippavantānaü sippasukhan-ti. - Api nu kho taü mahārāja sippasukhaü dukkhena missan-ti. - Na hi bhante ti. - Kissa pana te mahārāja ācari- yānaü abhivādana-paccupaņņhānena udakāharaõa-ghara- sammajjana-dantakaņņhamukhodakānuppadānena ucchiņ- ņhapaņiggahaõa-ucchādana-nahāpana-pādaparikammena sakacittaü nikkhipitvā paracittānuvattanena dukkhasey- yāya visamabhojanena kāyaü ātāpentãti. - N' etaü bhante Nāgasena sippasukhaü nāma, sippapariyesanāya pubbabhāgo eso. Dukkhena bhante Nāgasena ācariyā sippaü pariyesitvā sippasukhaü anubhavanti. Evaü bhante Nāgasena sippasukhaü dukkhena amissaü, a¤¤aü taü sippasukhaü, a¤¤aü dukkhan-ti. - Evam-eva kho mahārāja ekantasukhaü nibbānaü na dukkhena missaü, ye pana taü nibbānaü pariyesanti te kāya¤-ca citta¤-ca ātāpetvā ņhāna-cankama-nisajjā-sayanāhāraü pariggahetvā middhaü uparundhitvā āyatanāni patipãëetvā kāya¤-ca jãvita¤-ca pariccajitvā dukkhena nibbānaü pariyesitvā ekantasukhaü nibbānaü anubhavanti, ācariyā viya sippasukhaü. Evaü mahārāja ekantasukhaü nib- bānaü na dukkhena missaü, a¤¤aü dukkhaü, a¤¤aü nibbānan-ti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, nibbānaü nibbānan-ti yaü va- desi, sakkā pana tassa nibbānassa råpaü vā saõņhānaü vā vayaü vā pamāõaü vā opammena vā kāraõena vā \<-------------------------------------------------------------------------- 3.26 a¤¤aü nibb. a. dukkhanti M. 8 -paccuņņhānena A. 9 ucciņņha- AbC. 20 -caükamana- AM. I* >/ #<[page 316]># %< 316>% hetunā vā nayena vā upadassayitun-ti. - Appaņibhāgaü mahārāja nibbānaü, na sakkā nibbānassa råpaü vā saõ- ņhānaü vā vayaü vā pamāõaü vā opammena vā kāra- õena vā hetunā vā nayena vā upadassayitun-ti. - Etam-p' ahaü bhante Nāgasena na sampaņicchāmi yaü atthidhammassa nibbānassa råpaü vā saõņhānaü vā va- yaü vā pamāõaü vā opammena vā kāraõena vā hetunā vā nayena vā apa¤¤āpanaü, kāraõena maü sa¤¤āpehãti. - Hotu mahārāja, kāraõena taü sa¤¤āpessāmi. Atthi mahārāja mahāsamuddo nāmāti. - âma bhante, atth' eso mahāsamuddo ti. - Sace taü mahārāja koci evaü puccheyya: kittakaü mahārāja mahāsamudde uda- kaü, kati pana te sattā ye mahāsamudde paņivasantãti; evaü puņņho tvaü mahārāja kin-ti tassa byākareyyāsãti. - Sace maü bhante koci evaü puccheyya: kittakaü mahārāja mahāsamudde udakaü, kati pana te sattā ye mahāsamudde paņivasantãti, tam-ahaü bhante evaü va- deyyaü: apucchaü maü tvaü ambho purisa pucchasi, n' esā pucchā kenaci pucchitabbā, ņhapanãyo eso pa¤ho, avibhatto lokakkhāyikehi mahāsamuddo, na sakkā mahā- samudde udakaü pariminituü sattā vā ye tattha vāsam- upagatā ti. Evāhaü bhante tassa paņivacanaü dadey- yan-ti. - Kissa pana tvaü mahārāja atthidhamme ma- hāsamudde evaü paņivacanaü dadeyyāsi, nanu vigaõetvā tassa ācikkhitabbaü: ettakaü mahāsamudde udakaü ettakā ca sattā mahāsamudde paņivasantãti. - Na sakkā bhante, avisayo eso pa¤ho ti. - Yathā mahārāja atthi- dhamme yeva mahāsamudde na sakkā udakaü parigaõe- tuü sattā vā ye tattha vāsam-upagatā, evam-eva kho mahārāja atthidhammass' eva nibbānassa na sakkā råpaü vā saõņhānaü vā vayaü vā pamāõaü vā opammena \<-------------------------------------------------------------------------- 1 -dassitu- A in the first five places, C once. 5 etamahāü M. 9 -pes- sāmãti AbC. 12 samudde A. 21 ye om. A. 29 ye te tattha A. >/ #<[page 317]># %< 317>% vā kāraõena vā hetunā vā nayena vā upadassayituü. Vigaõeyya mahārāja iddhimā cetovasippatto mahāsamudde udakaü tatrāsaye ca satte, na tv eva so iddhimā ceto- vasippatto sakkuõeyya nibbānassa råpaü vā saõņhānaü vā vayaü vā pamāõaü vā opammena vā kāraõena vā hetunā vā nayena vā upadassayituü. Aparam-pi mahārāja uttariü kāraõaü sunohi: atthi- dhammass' eva nibbānassa na sakkā råpaü vā saõņhānaü vā vayaü vā pamāõaü vā opammena vā kāraõena vā hetunā vā nayena vā upadassayitun-ti. Atthi mahārāja devesu aråpakāyikā nāma devā ti. - âma bhante, så- yati: atthi devesu aråpakāyikā nāma devā ti. - Sakkā pana mahārāja tesaü aråpakāyikānaü devānaü råpaü vā saõņhānaü vā vayaü vā pamāõaü vā opammena vā kāraõena vā hetunā vā nayena vā upadassayitun-ti. - Na hi bhante ti. - Tena hi mahārāja na-tthi aråpa- kāyikā devā ti. - Atthi bhante aråpakāyikā devā, na ca sakkā tesaü råpaü vā saõņhānaü vā vayaü vā pamāõaü vā opammena vā kāraõena vā hetunā vā nayena vā upa- dassayitun-ti. - Yathā mahārāja atthisattānaü yeva aråpakāyikānaü devānaü na sakkā råpaü vā saõņhānaü vā vayaü vā pamāõaü vā opammena vā kāraõena vā hetunā vā nayena vā upadassayituü, evam-eva kho ma- hārāja atthidhammass' eva nibbānassa na sakkā råpaü vā saõņhānaü vā vayaü vā pamāõaü vā opammena vā kāraõena vā hetunā vā nayena vā upadassayitun-ti. Bhante Nāgasena, hotu ekantasukhaü nibbānaü na ca sakkā tassa råpaü vā saõņhānaü vā vayaü vā pa- māõaü vā opammena vā kāraõena vā hetunā vā nayena vā upadassayituü. Atthi pana bhante nibbānassa guõaü a¤¤ehi anupaviņņhaü, ki¤ci opammanidassanamattan ti. - Saråpato mahārāja na-tthi, guõato pana sakkā ki¤ci \<-------------------------------------------------------------------------- 6 -yitunti AC. 11 nāma te devā A. >/ #<[page 318]># %< 318>% opammanidassanamattaü upadassayitun-ti. - Sādhu bhante Nāgasena, yathā 'haü labhāmi nibbānassa guõato pi ekadesaparidãpanamattaü tathā sãghaü bråhi, nibbā- pehi me hadayapariëāhaü, vinaya sãtala-madhura-vacana- mālutenāti. Padumassa mahārāja eko guõo nibbānaü anupaviņ- ņho, udakassa dve guõā, agadassa tayo guõā, mahāsa- muddassa cattāro guõā, bhojanassa pa¤ca guõā, ākāsassa dasa guõā, maõiratanassa tayo guõā, lohitacandanassa tayo guõā, sappimaõķassa tayo guõā, girisikharassa pa¤ca guõā nibbānaü anupaviņņhā ti. Bhante Nāgasena, padumassa eko guõo nibbānaü anupaviņņho ti yaü vadesi, katamo padumassa eko guõo nibbānaü anupaviņņho ti. - Yathā mahārāja padumaü anupalittaü udakena, evam-eva kho mahārāja nibbānaü sabbakilesehi anupalittaü. Ayaü mahārāja padumassa eko guõo nibbānaü anupaviņņho ti. Bhante Nāgasena, udakassa dve guõā nibbānaü anu- paviņņhā ti yaü vadesi, katame udakassa dve guõā nib- bānaü anupaviņņhā ti. - Yathā mahārāja udakaü sãtalaü pariëāhanibbāpanaü, evam-eva kho mahārāja nibbānaü sãtālam sabbakilesa-pariëāha-nibbāpanaü. Ayaü ma- hārāja udakassa paņhamo guõo nibbānaü anupaviņņho. Puna ca paraü mahārāja udakaü kilanta-tasita-pipā- sita-ghammābhitattānaü jana-pasu-pajānaü pipāsāvi- nayanaü, evam-eva kho mahārāja nibbānaü kāma- taõhā-bhavataõhā-vibhavataõhā-pipāsā-vinayanaü. Ayaü mahārāja udakassa dutiyo guõo nibbānaü anupaviņņho. Ime kho mahārāja udakassa dve guõā nibbānaü anupa- viņņhā ti. Bhante Nāgasena, agadassa tayo guõā nibbānaü anupaviņņhā ti yaü vadesi, katame agadassa tayo guõā \<-------------------------------------------------------------------------- 25 -sammābhitattānaü C, samābhi- A. >/ #<[page 319]># %< 319>% nibbānaü anupaviņņhā ti. - Yathā mahārāja agado visa- pãëitānaü sattānaü paņisaraõaü, evam-eva kho mahārāja nibbānaü kilesavisa-pãëitānaü sattānaü paņisaraõaü. Ayaü mahārāja agadassa paņhamo guõo nibbānaü anu- paviņņho. Puna ca paraü mahārāja agado rogānaü antakaro, evam-eva kho mahārāja nibbānaü sabbaduk- khānaü antakaraü. Ayaü mahārāja agadassa dutiyo guõo nibbānaü anupaviņņho. Puna ca paraü mahārāja agado amataü, evam-eva kho mahārāja nibbānaü ama- taü. Ayaü mahārāja agadassa tatiyo guõo nibbānaü anupaviņņho. Ime kho mahārāja agadassa tayo guõā nibbānaü anupaviņņhā ti. Bhante Nāgasena, mahāsamuddassa cattāro guõā nibbānaü anupaviņņhā ti yaü vadesi, katame mahāsa- muddassa cattāro guõā nibbānaü anupaviņņhā ti. - Yathā mahārāja mahāsamuddo su¤¤o sabbakuõapehi, evam-eva kho mahārāja nibbānaü su¤¤aü sabbakilesa- kuõapehi. Ayaü mahārāja mahāsamuddassa paņhamo guõo nibbānaü anupaviņņho. Puna ca paraü mahārāja mahāsamuddo mahanto anorapāro, na pårati sabbasavan- tãhi, evam-eva kho mahārāja nibbānaü mahantaü ano- rapāraü, na pårati sabbasattehi. Ayaü mahārāja mahā- samuddassa dutiyo guõo nibbānaü anupaviņņho. Puna ca paraü mahārāja mahāsamuddo mahantānaü bhåtānaü āvāso, evam-eva kho mahārāja nibbānaü mahantānaü arahantānaü vimalakhãõāsava-balappatta-vasãbhåta-mahā- bhåtānaü āvāso. Ayaü mahārāja mahāsamuddassa tatiyo guõo nibbānaü anupaviņņho. Puna ca paraü mahārāja mahāsamuddo aparimita-vividha-vipula-vãcipuppha-san- kusumito, evam-eva kho mahārāja nibbānaü aparimita- vividha-vipula-parisuddha-vijjāvimuttipuppha-sankusumi- taü. Ayaü mahārāja mahāsamuddassa catuttho guõo nibbānaü anupaviņņho. Ime kho mahārāja mahāsamud- dassa cattāro guõā nibbānaü anupaviņņhā ti. \<-------------------------------------------------------------------------- >/ #<[page 320]># %< 320>% Bhante Nāgasena, bhojanassa pa¤ca guõā nibbānaü anupaviņņhā ti yaü vadesi, katame bhojanassa pa¤ca guõā nibbānaü anupaviņņhā ti. - Yathā mahārāja bhojanaü sabbasattānaü āyudhāraõaü, evam-eva kho mahārāja nibbānaü sacchikataü jarā-maraõa-nāsanato āyudhāra- õaü. Ayaü mahārāja bhojanassa paņhamo guõo nibbā- naü anupaviņņho. Puna ca paraü mahārāja bhojanaü sabbasattānaü balavaķķhanaü, evam-eva kho mahārāja nibbānaü sacchikataü sabbasattānaü iddhibalavaķķhanaü. Ayaü mahārāja bhojanassa dutiyo guõo nibbānaü anu- paviņņho. Puna ca paraü mahārāja bhojanaü sabba- sattānaü vaõõajananaü, evam-eva kho mahārāja nibbā- naü sacchikataü sabbasattānaü guõavaõõajananaü. Ayaü mahārāja bhojanassa tatiyo guõo nibbānaü anu- paviņņho. Puna ca paraü mahārāja bhojanaü sabba- sattānaü darathavåpasamanaü, evam-eva kho mahārāja- nibbānaü sacchikataü sabbasattānaü sabbakilesadaratha- våpasamanaü. Ayaü mahārāja bhojanassa catuttho guõo nibbānaü anupaviņņho. Puna ca paraü mahārāja bho- janaü sabbasattānaü jighacchādubbalya-paņivinodanaü, evam-eva kho mahārāja nibbānaü sacchikataü sabba- sattānaü sabbadukkha-jighacchādubbalya-paņivinodanaü. Ayaü mahārāja bhojanassa pa¤camo guõo nibbānaü anupaviņņho. Ime kho mahārāja bhojanassa pa¤ca guõā nibbānaü anupaviņņhā ti. Bhante Nāgasena, ākāsassa dasa guõā nibbānaü anupaviņņhā ti yaü vadesi, katame ākāsassa dasa guõā nibbānaü anupaviņņhā ti. - Yathā mahārāja ākāso na jāyati na jãyati na mãyati na cavati na uppajjati, duppa- saho acorāharaõo anissito vihagagamano nirāvaraõo ananto, \<-------------------------------------------------------------------------- 30 acora- C, acoro- M. 30 vihaggamano Ba, vibhaggamano C, viha- taggamano M. >/ #<[page 321]># %< 321>% evam-eva kho mahārāja nibbānaü na jāyati na jãyati na mãyati na cavati na uppajjati, duppasahaü acorāharaõaü anissitaü ariyagamanaü nirāvaraõaü anantaü. Ime kho mahārāja ākāsassa dasa guõā nibbānaü anupaviņņhā ti. Bhante Nāgasena, maõiratanassa tayo guõā nibbānaü anupaviņņhā ti yaü vadesi, katame maõiratanassa tayo guõā nibbānaü anupaviņņhā ti. - Yathā mahārāja maõi- ratanaü kāmadadaü, evam-eva kho mahārāja nibbānaü kāmadadaü. Ayaü mahārāja maõiratanassa paņhamo guõo nibbānaü anupaviņņho. Puna ca paraü mahārāja maõiratanaü hāsakaraü, evam-eva kho mahārāja nib- bānaü hāsakaraü. Ayaü mahārāja maõiratanassa dutiyo guõo nibbānaü anupaviņņho. Puna ca paraü mahārāja maõiratanaü ujjotatthakaraü, evam-eva kho mahārāja nibbānaü ujjotatthakaraü. Ayaü mahārāja maõirata- nassa tatiyo guõo nibbānaü anupaviņņho. Ime kho ma- hārāja maõiratanassa tayo guõā nibbānaü anupaviņņhā ti. Bhante Nāgasena, lohitacandanassa tayo guõā nib- bānaü anupaviņņhā ti yaü vadesi, katame lohitacanda- nassa tayo guõā nibbānaü anupaviņņhā ti. - Yathā ma- hārāja lohitacandanaü dullabhaü, evam-eva kho ma- hārāja nibbānaü dullabhaü. Ayaü mahārāja lohitacan- danassa paņhamo guõo nibbānaü anupaviņņho. Puna ca paraü mahārāja lohitacandanaü asamasugandhaü, evam- eva kho mahārāja nibbānaü asamasugandhaü. Ayaü mahārāja lohitacandanassa dutiyo guõo nibbānaü anu- paviņņho. Puna ca paraü mahārāja lohitacandanaü saj- janapassatthaü, evam-eva kho mahārāja nibbānaü ariya- janapasatthaü. Ayaü mahārāja lohitacandanassa tatiyo guõo nibbānaü anupaviņņho. Ime kho mahārāja lohita- candanassa tayo guõā nibbānaü anupaviņņhā ti. \<-------------------------------------------------------------------------- 11 12 bhāsakaraü A. >/ #<[page 322]># %< 322>% Bhante Nāgasena, sappimaõķassa tayo guõā nibbā- naü anupaviņņhā ti yaü vadesi, katame sappimaõķassa tayo guõā nibbānaü anupaviņņhā ti. - Yathā mahārāja sappimaõķo vaõõasampanno, evam-eva kho mahārāja nibbānaü guõavaõõasampannaü. Ayaü mahārāja sap- pimaõķassa paņhamo guõo nibbānaü anupaviņņho. Puna ca paraü mahārāja sappimaõķo gandhasampanno, evam- eva kho mahārāja nibbānaü sãlagandhasampannaü. Ayaü mahārāja sappimaõķassa dutiyo guõo nibbānaü anupa- viņņho. Puna ca paraü mahārāja sappimaõķo rasasam- panno, evam-eva kho mahārāja nibbānaü rasasampan- naü. Ayaü mahārāja sappimaõķassa tatiyo guõo nibbā- naü anupaviņņho. Ime kho mahārāja sappimaõķassa tayo guõā nibbānaü anupaviņņhā ti. Bhante Nāgasena, girisikharassa pa¤ca guõā nibbā- naü anupaviņņhā ti yaü vadesi, katame girisikharassa pa¤ca guõā nibbānaü anupaviņņhā ti. - Yathā mahārāja girisikharaü accuggataü, evam-eva kho mahārāja nibbā- naü accuggataü. Ayaü mahārāja girisikharassa pa- ņhamo guõo nibbānaü anupaviņņho. Puna ca paraü mahārāja girisikharaü acalaü, evam-eva kho mahārāja nibbānaü acalaü. Ayaü mahārāja girisikharassa dutiyo guõo nibbānaü anupaviņņho. Puna ca paraü mahārāja girisikharaü duradhirohoü, evam-eva kho mahārāja nib- bānaü duradhirohaü sabbakilesānaü. Ayaü mahārāja girisikharassa tatiyo guõo nibbānaü anupaviņņho. Puna ca paraü mahārāja girisikharaü sabbabãjānaü aviråha- naü, evam-eva kho mahārāja nibbānaü sabbakilesānaü aviråhanaü. Ayaü mahārāja girisikharassa catuttho guõo nibbānaü anupaviņņho. Puna ca paraü mahārāja girisikharaü anunayapaņighavippamuttaü, evam-eva kho mahārāja nibbānaü anunayapaņighavippamuttaü. Ayaü mahārāja girisikharassa pa¤camo guõo nibbānaü anupa- \<-------------------------------------------------------------------------- >/ #<[page 323]># %< 323>% viņņho. Ime kho mahārāja girisikharassa pa¤ca guõā nibbānaü anupaviņņhā ti. Sādhu bhante Nāgasena, evam-etaü, tathā sam- paņicchāmãti. Bhante Nāgasena, tumhe bhaõatha: nibbānaü na atãtaü na anāgataü na paccuppannaü, na uppannaü na anuppannaü na uppādaniyan-ti. Idha bhante Nāgasena yo koci sammā paņipanno nibbānaü sacchikaroti so up- pannaü sacchikaroti udāhu uppādetvā sacchikarotãti. - Yo koci mahārāja sammā paņipanno nibbānaü sacchi- karoti so na uppannaü sacchikaroti na uppādetvā sac- chikaroti. Api ca mahārāja atth' esā nibbānadhātu yaü so sammā paņipanno sacchikarotãti. - Mā bhante Nā- gasena imaü pa¤haü paņicchannaü katvā dãpehi, viva- taü pākaņaü katvā dãpehi, chandajāto ussāhajāto yaü te sikkhitaü taü sabbaü etth' ev' ākirāhi, etthāyaü jano sammåëho vimatijāto saüsayapakkhanno, bhind' etaü antodosasallan-ti. Atth' esā mahārāja nibbānadhātu santā sukhā paõãtā, taü sammā paņipanno Jinānusatthiyā sankhāre samma- santo pa¤¤āya sacchikaroti. Yathā mahārāja antevāsiko ācariyānusatthiyā vijjaü pa¤¤āya sacchikaroti, evam-eva kho mahārāja sammā paņipanno Jinānusatthiyā pa¤¤āya nibbānaü sacchikaroti. Katham-pana nibbānaü daņņhab- ban-ti: anãtito nirupaddavato abhayato khemato santato sukhato sātato paõãtato sucito sãtalato daņņhabbaü. Yathā mahārāja puriso bahukaņņhapu¤jena jalita-kaņhitena agginā ķayhamāno vāyāmena tato mu¤citvā niraggikokā- \<-------------------------------------------------------------------------- 13 so om AaB. 16 ācikkhāhi M. 17 -pakkhanto AC, -pakkhandho M. 24 -karotãti all. 24 pana bhante taü nibb M. 25 anãtito mahārāja nir. M. >/ #<[page 324]># %< 324>% saü pavisitvā tattha paramasukhaü labheyya, evam-eva kho mahārāja yo sammā paņipanno so yoniso manasi- kārena byapagata-tividhaggisantāpaü paramasukhaü nib- bānaü sacchikaroti. Yathā mahārāja aggi evaü tivi- dhaggi daņņhabbo, yathā aggigato puriso evaü sammā paņipanno daņņhabbo, yathā niraggikokāso evaü nibbānaü daņņhabbaü. Yathā vā pana mahārāja puriso ahi-kuk- kura-manussa kuõapa-sarãravaëa¤ja-koņņhāsarāsigato ku- õapa-jaņājaņitantaram-anupaviņņho vāyāmena tato mu¤- citvā nikkuõapokāsaü pavisitvā tattha paramasukhaü labheyya, evam-eva kho mahārāja yo sammā paņipanno so yoniso manasikārena byapagata-kilesakuõapaü para- masukhaü nibbānaü sacchikaroti. Yathā mahārāja kuõa- paü evaü pa¤ca kāmaguõā daņņhabbā, yathā kuõapagato puriso evaü sammā paņipanno daņņhabbo, yathā nikku- õapokāso evaü nibbānaü daņņhabbaü. Yathā vā pana mahārāja puriso bhãto tasito kampito viparãta-vibbhanta- citto vāyāmena tato mu¤citvā daëhaü thiram acalam- abhayaņņhānaü pavisitvā tattha paramasukhaü labheyya, evam-eva kho mahārāja yo sammā paņipanno so yoniso manasikārena byapagata-bhayasantāsaü paramasukhaü nibbānaü sacchikaroti. Yathā mahārāja bhayaü evaü jāti-jarā-byādhi-maraõaü paņicca aparāparaü pavatta- bhayaü daņņhabbaü, yathā bhãto puriso evaü sammā paņipanno daņņhabbo, yathā abhayaņņhānaü evaü nibbā- naü daņņhabbaü. Yathā vā pana mahārāja puriso ki- liņņha-malina-kalala-kaddamadese patito vāyāmena taü kalala-kaddamaü apavāhetvā parisuddhavimaladesam- upagantvā tattha paramasukhaü labheyya, evam-eva kho mahārāja yo sammā paņipanno so yoniso manasi- kārena byapagata-kilesa-malakaddamaü paramasukhaü nibbānaü sacchikaroti. Yathā mahārāja kalalaü evaü \<-------------------------------------------------------------------------- 7 vā om. AB. 8 -val- CM. 20 so om. ABC. >/ #<[page 325]># %< 325>% lābha-sakkāra-siloko daņņhabbo, yathā kalalagato puriso evaü sammā paņipanno daņņhabbo, yathā parisuddha- vimaladeso evaü nibbānaü daņņhabbaü. Ta¤-ca pana nibbānaü sammā paņipanno kin-ti sacchikaroti: Yo so mahārāja sammā paņipanno so san- khārānaü pavattaü sammasati, pavattaü sammasamāno tattha jātiü passati jaraü passati byādhiü passati ma- raõaü passati, na tattha ki¤ci sukhaü sātaü passati, ādito pi majjhato pi pariyosānato pi so tattha na ki¤ci gayhåpagaü passati. Yathā mahārāja puriso divasasan- tatte ayoguëe jalite tatte kaņhite ādito pi majjhato pi pariyosānato pi na ka¤ci gayhåpagaü padesaü passati, evam-eva kho mahārāja yo sankhārānaü pavattaü sammasati so pavattaü sammasamāno tattha jātiü passati jaraü passati byādhiü passati maraõaü passati, na tattha ki¤ci sukhaü sātaü passati, ādito pi majjhato pi pariyosānato pi na ki¤ci gayhåpagaü passati. Tassa gayhåpagaü apassantassa citte arati saõņhāti, kāyasmiü ķāho okkamati, so attāõo asaraõo asaraõãbhåto bhavesu nibbindati. Yathā mahārāja puriso jalitajālaü mahantaü aggikkhandhaü paviseyya, so tattha attāõo asaraõo asaraõãbhåto aggimhi nibbindeyya, evam- eva kho mahārāja tassa gayhåpagaü apassantassa citte arati saõņhāti, kāyasmiü ķāho okkamati, so attāõo asa- raõo asaraõãbhåto bhavesu nibbindati. Tassa pavatte bhayadassāvissa evaü cittaü uppajjati: santattaü kho pan' etaü pavattaü ādittaü sampajjalitaü bahudukkhaü bahupāyāsaü; yadi koci labhetha appavattaü, etaü san- taü etaü paõãtaü, yad-idaü sabbasankhārasamatho sab- båpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbā- nan-ti. Iti h' idaü tassa appavatte cittaü pakkhandati \<-------------------------------------------------------------------------- 11 sajotitatte Ab, sajotatatte B, jātatte C 12 ki¤ci all. 17 gayh. pa- desaü passati AbBC. 19 saõņhahati B. 21 mahā B. >/ #<[page 326]># %< 326 >% pasãdati pahaüsãyati kuhãyati: paņiladdhaü kho me nis- saraõan-ti. Yathā mahārāja puriso vippanaņņho videsa- pakkhanno nibbāhanamaggaü disvā tattha pakkhandati pasãdati pahaüsãyati kuhãyati: paņiladdho me nibbāhana- maggo ti, evam-eva kho mahārāja pavatte bhayadassā- vissa appavatte cittaü pakkhandati pasãdati pahaüsãyati kuhãyati: paņiladdhaü kho me nissaraõan-ti. So appa- vattāya maggaü āyåhati gavesati bhāveti bahulãkaroti, tassa tadatthaü sati santiņņhati, tadatthaü viriyaü san- tiņņhati, tadatthaü pãti santiņņhati, tassa taü cittaü apa- rāparaü manasikaroto pavattaü samatikkamitvā appa- vattaü okkamati; appavattam-anuppatto mahārāja sammā paņipanno nibbānaü sacchikarotãti vuccatãti. - Sādhu bhante Nāgasena, evam-etaü, tathā sampaņicchāmãti. Bhante Nāgasena, atthi so padeso puratthimāya vā disāya dakkhiõāya vā disāya pacchimāya vā disāya utta- rāya vā disāya, uddhaü vā adho vā tiriyaü vā, yattha nibbānaü sannihitan-ti. - Na-tthi mahārāja so padeso puratthimāya vā disāya dakkhiõāya vā disāya pacchimāya vā disāya uttarāya vā disāya, uddhaü vā adho vā tiriyaü vā, yattha nibbānaü sannihitan-ti. - Yadi bhante Nā- gasena na-tthi nibbānassa sannihitokāso, tena hi na-tthi nibbānaü, yesa¤-ca taü nibbānaü sacchikataü tesam- pi sacchikiriyā micchā. Kāraõaü tattha vakkhāmi: Yathā bhante Nāgasena mahiyā dha¤¤uņņhānaü khettaü atthi, gandhuņņhānaü pupphaü atthi, pupphuņņhānaü gumbo atthi, phaluņņhānaü rukkho atthi, ratanuņņhānaü ākaro atthi, tattha yo koci yaü yaü icchati so tattha gantvā taü taü harati; evam-eva kho bhante Nāgasena \<-------------------------------------------------------------------------- 3 pakkhanto A, pakkhando M; pakkanto C. 12 anupatto CM. 25 dha¤- ¤aņņhānaü ABC. 26 pupphaņņhānaü BM. >/ #<[page 327]># %< 327>% yadi nibbānaü atthi, tassa nibbānassa uņņhānokāso pi icchitabbo. Yasmā ca kho bhante Nāgasena nibbānassa uņņhānokāso na-tthi, tasmā na-tthi nibbānan-ti bråmi, yesa¤-ca nibbānaü sacchikataü tesam-pi sacchikiriyā micchā ti. - Na-tthi mahārāja nibbānassa sannihitokāso, atthi c' etaü nibbānam, sammā paņipanno yoniso mana- sikārena nibbānaü sacchikaroti. Yathā [pana] mahārāja atthi aggi nāma, na-tthi tassa sannihitokāso, dve kaņ- ņhāni sanghaņņento aggiü adhigacchati, evam-eva kho mahārāja atthi nibbānaü, na-tthi tassa sannihitokāso, sammā paņipanno yoniso manasikārena nibbānaü sacchi- karoti. Yathā vā pana mahārāja atthi satta ratanāni nāma, seyyathidaü: cakkaratanaü hatthiratanaü assara- tanaü maõiratanaü itthiratanaü gahapatiratanaü pariõā- yakaratanaü, na ca tesaü ratanānaü sannihitokāso atthi, khattiyassa pana sammā paņipannassa paņipattibalena tāni ratanāni upagacchanti; evam-eva kho mahārāja atthi nibbānaü, na-tthi tassa sannihitokāso, sammā paņipanno yoniso manasikārena nibbānaü sacchikarotãti. Bhante Nāgasena, nibbānassa sannihitokāso mā hotu, atthi pana taü ņhānaü yattha ņhito sammā paņipanno nibbānaü sacchikarotãti. - âma mahārāja, atthi taü ņhānaü yattha ņhito sammā paņipanno nibbānaü sacchi- karotãti. - Katamaü pana bhante taü ņhānaü yattha ņhito sammā paņipanno nibbānaü sacchikarotãti. - Sãlaü mahārāja ņhānaü, sãle patiņņhito yoniso manasikaronto Saka-Yavane pi Cãna-Vilāte pi Alasande pi Nikumbe pi Kāsi-Kosale pi Kasmãre pi Gandhāre pi nagamuddhani pi brahmaloke pi yattha katthaci pi ņhito sammā paņi- panno nibbānaü sacchikaroti. Yathā mahārāja yo koci \<-------------------------------------------------------------------------- 27 -milāte A, -cilāte B, -vigate M, all in both places (cãnalāto C the first time); comp. p. 331. 27 nigumpe M (twice). 28 kāsmãre C (twice). 29 pi om. ABC, and so in the sequel AM twice. >/ #<[page 328]># %< 328>% cakkhumā puriso Saka-Yavane pi Cãna-Vilāte pi Alasande pi Nikumbe pi Kāsi-Kosale pi Kasmãre pi Gandhāre pi nagamuddhani pi brahmaloke pi yattha katthaci pi ņhito ākāsaü passati, evam-eva kho mahārāja sãle patiņņhito yoniso manasikaronto Saka-Yavane pi - pe - yattha katthaci pi ņhito sammā paņipanno nibbānaü sacchikaroti. Yathā vā pana mahārāja Saka-Yavane pi - pe - yattha katthaci pi ņhitassa pubbadisā atthi,evam-eva kho ma- hārāja sãle patiņņhitassa yoniso manasikarontassa Saka- Yavane pi - pe - yattha katthaci pi ņhitassa sammā paņipannassa atthi nibbānasacchikiriyā ti. - Sādhu bhante Nāgasena, desitaü tayā nibbānaü, desitā nibbā- nasacchikiriyā, parikkhatā sãlaguõā, dassitā sammāpaņipatti, ussāpito dhammaddhajo, saõņhāpitā dhammanetti, ava¤jho suppayuttānaü sammāpayogo, evam-etaü gaõivarapa- vara, tathā saüpaņicchāmãti. Aņņhamo vaggo \<-------------------------------------------------------------------------- 6 -karotãti BC. 7 vā om. B; vā pana om. C. 8 pubbā A. 14 saõņhap- AaB; -pito all except Aa. 17 M adds, Lakkhaõavaggo kaõķo (meaning no doubt Lakkhaõakaõķo). >/ #<[page 329]># %< 329>% Atha kho Milindo rājā yen' āyasmā Nāgaseno ten' upasankami, upasankamitvā āyasmantaü Nāgasenaü abhi- vādetvā ekamantaü nisãdi. Ekamantaü nisinno kho Mi- lindo rājā ¤ātukāmo sotukāmo dhāretukāmo, ¤āõālokaü daņņhukāmo a¤¤āõaü bhinditukāmo, ¤āõālokaü uppāde- tukāmo avijjandhakāraü nāsetukāmo, adhimattaü dhiti¤- ca ussāha¤-ca sati¤-ca sampaja¤¤a¤-ca upaņņhapetvā āyasmantaü Nāgasenaü etad-avoca: Bhante Nāgasena, kim-pana Buddho tayā diņņho ti. - Na hi mahārājāti. - Kim-pana te ācariyehi Bud- dho diņņho ti. - Na hi mahārājāti. - Bhante Nāgasena, na kira tayā Buddho diņņho, nāpi kira te ācariyehi Bud- dho diņņho. Tena hi bhante Nāgasena na-tthi Buddho, na h' ettha Buddho pa¤¤āyatãti. - Atthi pana te ma- hārāja pubbakā khattiyā ye te tava khattiyavaüsassa pubbangamā ti. - âma bhante, ko saüsayo, atthi pub- bakā khattiyā ye mama khattiyavaüsassa pubbangamā ti. - Diņņhapubbā tayā mahārāja pubbakā khattiyā ti. - Na hi bhante ti. - Ye pana taü mahārāja anusā- santi, purohitā senāpatino akkhadassā mahāmattā, tehi pubbakā khattiyā diņņhapubbā ti. - Na hi bhante ti. - Yadi pana te mahārāja pubbakā khattiyā na diņņhā, nāpi kira te anusāsakehi pubbakā khattiyā diņņhā, kattha pubbakā khattiyā, na h' ettha pubbakā khattiyā pa¤¤ā- yantãti. - Dissanti bhante Nāgasena pubbakānaü khat- tiyānaü anubhåtāni paribhogabhaõķāni, seyyathãdaü: \<-------------------------------------------------------------------------- 7 -ņhāp- M. 12 na pi B. 15 te om AaM 23 tattha AbC. >/ #<[page 330]># %< 330>% setacchattaü uõhãsaü pādukā vālavãjani khaggaratanaü mahārahāni ca sayanāni, yehi mayaü jāneyyāma sadda- heyyāma: atthi pubbakā khattiyā ti. - Evam-eva kho mahārāja mayam-p' etaü Bhagavantaü jāneyyāma sad- daheyyāma atthi taü kāraõaü yena mayaü kāraõena jāneyyāma saddaheyyāma: atthi so Bhagavā ti. Katamaü taü kāraõaü: Atthi kho mahārāja tena Bhagavatā jānatā passatā arahatā sammāsambuddhena anubhåtāni paribho- gabhaõķāni, seyyathãdaü: cattāro satipaņņhānā cattāro sammappadhānā, cattāro iddhipādā, pa¤c' indriyāni pa¤ca balāni ,sattā bojjhangā ,ariyo aņņhangiko maggo, yehi sadevako loko jānāti saddahati: atthi so Bhagavā ti. Iminā mahārāja kāraõena, iminā hetunā, iminā nayena, iminā anumānena ¤ātabbaü: atthi so Bhagavā ti. Bahå jane tārayitvā nibbuto upadhikkhaye, anumānena ¤ātabbaü: atthi so dipaduttamo ti. Bhante Nāgasena, opammaü karohãti.- Yathā ma- hārāja nagaravaķķhakã nagaraü māpetukāmo paņhamaü tāva samaü anunnatam-anoõataü asakkharapāsāõaü ni- rupaddavam-anavajjaü ramaõãyaü bhåmibhāgaü anuvi- loketvā yaü tattha visamaü taü samaü kārāpetvā khā- õukaõņakaü visodhāpetvā tattha nagaraü māpeyya so- bhanaü vibhattaü bhāgaso mitaü ukkiõõa-parikha-pā- kāraü daëha-gopur-aņņāla-koņņakaü puthu-caccara-ca- tukka-sandhi-singhāņakaü suci-samatala-rājamaggaü su- vibhatta-antarāpaõaü ārām-uyyāna-taëāka-pokkharaõã- udapāna-sampannaü bahuvidha-devaņņhāna-patimaõķitaü sabbadosavirahitaü, so tasmiü nagare sabbathā vepulla- taü patte a¤¤aü desaü upagaccheyya, atha taü naga- raü aparena samayena iddhaü bhaveyya phãtaü subhik- \<-------------------------------------------------------------------------- 6.14 so om. AC. 11 -angāni AaM. 15 bahu all. 23 ukkhiõõa- AbC, utiõõa- M. 21 -koņņhakaü ACM. 2-pkharaõi- B. 30 pãtaü AC. >/ #<[page 331]># %< 331>% khaü khemaü samiddhaü sivaü anãtikaü nirupaddavaü nānājanasamākulaü, puthå khattiyā brāhmaõā vessā suddā hatthārohā assārohā rathikā pattikā dhanuggahā tharug- gahā celakā calakā piõķadāvikā uggā rājaputtā pakkhan- dino mahānāgā sårā vammino yodhino dāsaputtā bhaņņi- puttā mallagaõā āëārikā sådā kappakā nahāpakā cundā mālākārā suvaõõakārā sajjhakārā sãsakārā tipukārā loha- kārā vaņņakārā ayakārā maõikārā pesakārā kumbhakārā loõakārā cammakārā rathakārā dantakārā rajjukārā koc- chakārā suttakārā vilivakārā dhanukārā jiyakārā usukārā cittakārā rangakārā rajakā tantavāyā tunnavāyā hera¤¤ikā dussikā gandhikā tiõahārakā kaņņhahārakā bhatakā paõ- õikā phalikā målikā odanikā påvikā macchikā maüsikā majjikā naņakā naccakā langhakā indajālikā vetālikā mallā chavaķāhakā pupphachaķķakā venā nesādā gaõikā lāsikā kumbhadāsiyo Saka-Yavana-Cãna-Vilātā Ujjenakā Bhāru- kacchakā Kāsi-Kosalāparantakā Māgadhakā Sāketakā Soraņņhakā Pāņheyyakā Koņumbara-Mādhurakā Alasanda- Kasmãra-Gandhārā taü nagaraü vāsāya upagatā nānā- visayino janā navaü suvibhattaü adosam-anavajjaü ra- maõãyaü taü nagaraü passitvā anumānena jānanti: cheko vata bho so nagaravaķķhakã yo imassa nagarassa māpetā ti; - evam-eva kho mahārāja so Bhagavā asamo asa- masamo appaņisamo asadiso atulo asankheyyo appameyyo aparimeyyo amitaguõo guõapāramippatto anantadhiti anantatejo anantaviriyo anantabalo buddhabalapāramiü \<-------------------------------------------------------------------------- 2 puthu all. 2 khattiya- ABM. 5 surā ACM. 6 kappikā BC. 7 māla- kārā B. 7 sajjhukārā AC. 8 naņņakārā A, tandhakārā B, taņņakārā C. 9 lohakārā C, veõukārā M; om. A. 10 vilãva- A. 11 rajakārā AM. 14 vetāëikā AB. 15 lasikā or layikā B. 16 -yavane- AbC. 16 -milātā Aac. 16 ujjenaka- BC. 17 bharu- A. 17 -parantaka- AB. 18 sāketaka-so- raņņhaka-pāņheyyaka- BM. 18 -madhurakā A. 19 vāsaya B; vāsayamu- pagatā Ab, vāsamupagatā Aa. 20 nānāvis janā taü nagaraü vāsāya upagatā M. 21 pavisitvā AM. 24 appaņimo A. >/ #<[page 332]># %< 332>% gato sasenaü Māraü parājetvā diņņhijālaü padāletvā avijjaü khepetvā vijjaü uppādetvā dhammukkaü dhāra- yitvā sabba¤¤utaü pāpuõitvā nijjita-vijita-sangāmo dham- managaraü māpesi. Bhagavato kho mahārāja dhammanagaraü sãla-pākā- raü hiri-parikhaü ¤āõa-dvārakoņņhakaü viriya-aņņālakaü saddhā-esikaü sati-dovārikaü pa¤¤ā-pāsādaü Suttanta- caccaraü Abhidhamma-singhāņakaü Vinaya-vinicchayaü satipaņņhāna-vãthikaü. Tassa kho pana mahārāja sati- paņņhānavãthiyaü evaråpā āpaõā pasāritā honti, seyya- thãdaü: pupphāpaõaü gandhāpaõaü phalāpaõaü agadā- paõaü osadhāpaõaü amatāpaõaü ratanāpaõaü sabbā- paõan-ti. Bhante Nāgasena, katamaü Buddhassa Bhagavato pupphāpaõan-ti. - Atthi kho pana mahārāja tena Bha- gavatā jānatā passatā arahatā sammāsambuddhena āram- maõavibhattiyo akkhātā, seyyathãdaü: aniccasa¤¤ā anat- tasa¤¤ā asubhasa¤¤ā ādãnavasa¤¤ā pahānasa¤¤ā virāga- sa¤¤ā nirodhasa¤¤ā sabbaloke anabhiratasa¤¤ā sabba- sankhāresu aniccasa¤¤ā ānāpānasati uddhumātakasa¤¤ā vinãlakasa¤¤ā vipubbakasa¤¤ā vicchiddakasa¤¤ā vikkhā- yitakasa¤¤ā vikkhittakasa¤¤ā hatavikkhittakasa¤¤ā lohi- takasa¤¤ā puëavakasa¤¤ā aņņhikasa¤¤ā mettāsa¤¤ā karu- õāsa¤¤ā muditāsa¤¤ā upekkhāsa¤¤ā maraõānussati kāya- gatāsati. Imā kho mahārāja Buddhena Bhagavatā āram- maõavibhattiyo akkhātā. Tattha yo koci jarāmaraõā muccitukāmo so tesu a¤¤ataraü ārammaõaü gaõhāti, tena ārammaõena rāgā vimuccati, dosā vimuccati, mohā vimuccati, mānato vimuccati, diņņhito vimuccati, saüsāraü tarati, taõhāsotaü nivāreti, tividhaü malaü visodheti, sabbakilese upahantvā amalaü virajaü suddhaü paõķaraü \<-------------------------------------------------------------------------- 3 dhāretvā AbC 6 -koņņakaü AaB. 9 -vãthiyaü AbC. 22 vikkhāyita- sa¤¤ā ACa. 23 pul- CM. 24 upekhā- AC. 27 mu¤ci- C. >/ #<[page 333]># %< 333>% ajātiü ajaraü amaraü sukhaü sãtibhåtaü abhayaü na- garuttamaü nibbānanagaraü pavisitvā arahatte cittaü vimoceti. Idaü vuccati mahārāja Bhagavato pupphā- paõan-ti. Kammamålaü gahetvāna āpaõaü upagacchatha, ārammaõaü kiõitvāna tato muccatha muttiyā ti. Bhante Nāgasena, katamaü Buddhassa Bhagavato gandhāpaõan-ti. - Atthi kho mahārāja tena Bhagavatā sãlavibhattiyo akkhātā, yena sãlagandhena anulittā Bha- gavato puttā sadevakaü lokaü sãlagandhena dhåpenti sampadhåpenti, disam-pi anudisam-pi anuvātam-pi paņivātam-pi vāyanti ativāyanti, pharitvā tiņņhanti. Ka- tamā tā sãlavibhattiyo: saraõasãlaü pa¤casãlaü aņņhanga- sãlaü dasangasãlaü pa¤cuddesapariyāpannaü pātimokkha- saüvarasãlaü. Idaü vuccati mahārāja Bhagavato gan- dhāpaõan-ti. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena: Na pupphagandho paņivātam-eti, na candanaü, tagara-mallikā vā; sata¤-ca gandho paņivātam-eti, sabbā disā sappuriso pavāti. Candanaü, tagaraü vā pi, uppalaü, atha vassikã, etesaü gandhajātānaü sãlagandho anuttaro. Appamatto ayaü gandho yāyaü tagara-candanã; yo ca sãlavataü gandho vāti devesu uttamo ti. Bhante Nāgasena, katamaü Buddhassa Bhagavato phalāpaõan-ti. - Phalāni kho mahārāja Bhagavatā akkhātāni, seyyathãdaü: sotāpattiphalaü sakadāgāmi- phalaü anāgāmiphalaü arahattaphalaü su¤¤ataphala- samāpatti animittaphalasamāpatti appaõihitaphalasamā- \<-------------------------------------------------------------------------- 14 dasasãlaü A, om. M. >/ #<[page 334]># %< 334>% patti. Tattha yo koci yaü phalaü icchati so kamma- målaü datvā patthitaü phalaü kiõāti, yadi sotāpatti- phalaü, yadi sakadāgāmiphalaü, yadi anāgāmiphalaü, yadi arahattaphalaü, yadi su¤¤ataphalasamāpattiü, yadi animittaphalasamāpattiü, yadi appaõihitaphalasamāpattiü. Yathā mahārāja kassaci purisassa dhuvaphalo ambo bha- veyya, so na tāva tato phalāni pāteti yāva kayikā na āgacchanti, anuppatte pana kayike målaü gahetvā evaü ācikkhati: ambho purisa, eso kho dhuvaphalo ambo, tato yaü icchasi ettakaü phalaü gaõhāhi, salāņukaü vā do- vilaü vā kesikaü vā āmaü vā pakkaü vā ti, so tena attanā dinnamålena yadi salāņukaü icchati salāņukaü gaõhāti, yadi dovilaü icchati dovilaü gaõhāti, yadi kesi- kaü icchati kesikaü gaõhāti, yadi āmakaü icchati āma- kaü gaõhāti, yadi pakkaü icchati pakkaü gaõhāti; evam-eva kho mahārāja yo yaü phalaü icchati so kammamålaü datvā patthitaü phalaü gaõhāti, yadi sotā- pattiphalaü - pe - yadi appaõihitaphalasamāpattiü. Idaü vuccati mahārāja Bhagavato phalāpaõan-ti. Kammamålaü janā datvā gaõhanti amatapphalaü, tena te sukhitā honti ye kãtā amatapphalan-ti. Bhante Nāgasena, katamaü Buddhassa Bhagavato agadāpaõan-ti.- Agadāni kho mahārāja Bhagavatā akkhātāni, yehi agadehi so Bhagavā sadevakaü lokaü kilesavisato parimoceti. Katamāni pana tāni agadāni: Yān' imāni mahārāja Bhagavatā cattāri ariyasaccāni ak- khātāni, seyyathãdaü: dukkhaü ariyasaccaü, dukkha- samudayaü ariyasaccaü, dukkhanirodhaü ariyasaccaü, dukkhanirodhagāminã paņipadā ariyasaccaü. Tattha ye keci a¤¤āpekkhā catusaccaü dhammaü suõanti, te jātiyā \<-------------------------------------------------------------------------- 7 kāyikā all except Ab. 7 na om. BM. 11 ti om. all. 20 amataü phalaü Ab, amatamphalaü C. 21 kitā all. 30 catusaccadh- B. >/ #<[page 335]># %< 335>% parimuccanti, jarāya parimuccanti, maraõā parimuccanti, soka-parideva-dukkha-domanass-upāyāsehi parimuccanti. Idaü vuccati mahārāja Bhagavato agadāpaõan-ti. Ye keci loke agadā visānaü paņibāhakā, dhammāgadasamaü na-tthi; etaü pivatha bhik- khavo ti. Bhante Nāgasena, katamaü Buddhassa Bhagavato osadhāpaõan-ti. - Osadhāni kho mahārāja Bhagavatā akkhātāni, yehi osadhehi so Bhagavā devamanusse tikic- chati, seyyathãdaü: cattāro satipaņņhānā, cattāro sam- mappadhānā, cattāro iddhipādā, pa¤c' indriyāni, pa¤ca balāni, satta bojjhangā, ariyo aņņhangiko maggo. Etehi osadhehi Bhagavā micchādiņņhiü vireceti, micchāsankap- paü vireceti, micchāvācaü vireceti, micchākammantaü vireceti, micchāājãvaü vireceti, micchāvāyāmaü vireceti, micchāsatiü vireceti, micchāsamādhiü vireceti, lobhava- manaü kāreti, dosavamanaü kāreti, mohavamanaü kāreti, mānavamanaü kāreti, diņņhivamanaü kāreti, vicikicchā- vamanaü kāreti, uddhaccavamanaü kāreti, thãnamiddha- vamanaü kāreti, ahirikānottappavamanaü kāreti, sabba- kilesavamanaü kāreti. Idaü vuccati mahārāja Bhagavato osadhāpaõan-ti. Ye keci osadhā loke vijjanti vividhā bahå, dhammosadhasamaü na-tthi; etaü pivatha bhikkhavo. Dhammosadhaü pivitvāna ajarāmaraõā siyuü, bhāvayitvā ca passitvā nibbutā upadhikkhaye ti. Bhante Nāgasena, katamaü Buddhassa Bhagavato amatāpaõan-ti. - Amataü kho mahārāja Bhagavatā akkhātaü, yena amatena so Bhagavā sadevakaü lokaü \<-------------------------------------------------------------------------- 4 viyānaü Ab. 12 -angāni AC. 20 -kamanott- C. 26 phassitvā AbBC. >/ #<[page 336]># %< 336 >% abhisi¤ci, yena amatena abhisittā devamanussā jāti-jarā- byādhi-maraõa-soka-parideva-dukkha-domanass-upāyā- sehi parimucciüsu: Katamaü taü amataü: yad-idaü kāyagatāsati. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena: Amatan-te bhikkhave paribhu¤janti ye kāyagatāsatiü paribhu¤jantãti. Idaü vuccati mahārāja Bhagavato amatāpaõan-ti. Byādhitaü janataü disvā amatāpaõaü pasārayi; kammena taü kiõitvāna amataü ādetha bhikkhavo ti. Bhante Nāgasena, katamaü Buddhassa Bhagavato ratanāpaõan-ti. - Ratanāni kho mahārāja Bhagavatā akkhātāni, yehi ratanehi bhåsitā Bhagavato puttā sade- vakaü lokaü virocenti obhāsenti pabhāsenti, jalanti paj- jalanti, uddhaü adho tiriyaü ālokaü dassenti. Katamāni tāni ratanāni: sãlaratanaü samādhiratanaü pa¤¤āratanaü vimuttiratanaü vimutti¤āõadassanaratanaü paņisambhidā- ratanaü bojjhangaratanaü. Katamaü mahārāja Bhaga- vato sãlaratanaü: pātimokkhasaüvarasãlaü indriyasaü- varasãlaü ājãvapārisuddhisãlaü paccayasannissitasãlaü cullasãlaü majjhimasãlaü mahāsãlaü maggasãlaü phala- sãlaü. Sãlaratanena kho mahārāja vibhåsitassa pugga- lassa sadevako loko samārako sabrahmako sassamaõa- brāhmaõã pajā pihayati pattheti. Sãlaratanapilandho kho mahārāja bhikkhu disam-pi anudisam-pi uddham- pi adho pi tiriyam-pi virocati atirocati; heņņhato Avã- ciü, uparito bhavaggaü upādāya etth' antare sabba- ratanāni atikkamitvā atisayitvā ajjhottharitvā tiņņhati. Evaråpāni kho mahārāja sãlaratanāni Bhagavato ratanā- paõe pasāritāni. Idaü vuccati mahārāja Bhagavato sãlaratanan-ti. \<-------------------------------------------------------------------------- 23 -maõiyā AC. 23 -ratanaü pil. AC. >/ #<[page 337]># %< 337>% Evaråpāni sãlāni santi Buddhassa āpaõe; kammena taü kiõitvāna ratanaü vo pilandhathāti. Katamaü mahārāja Bhagavato samādhiraņanaü: sa- vitakka-savicāro samādhi, avitakka-vicāramatto samādhi, avitakka- avicāro samādhi, su¤¤ato samādhi, animitto sa- mādhi, appaõihito samādhi. Samādhiratanaü kho ma- hārāja pilandhassa bhikkhuno ye te kāmavitakkā byāpā- davitakkā vihiüsāvitakkā mān-uddhacca-diņņhi-vicikicchā- kilesavatthåni vividhāni ca kuvitakkāni te sabbe samā- dhiü āsajja vikiranti vidhamanti viddhaüsanti na saõ thanti na upalippanti. Yathā mahārāja vāri pokkhara- patte vikirati vidhamati viddhaüsati na saõņhāti na upalippati, taü kissa hetu: parisuddhattā padumassa; evam-eva kho mahārāja samādhiratanaü pilandhassa bhikkhuno ye te kāmavitakka-byāpādavitakka-vihiüsā- vitakka-mān-uddhacca-diņņhi-vicikicchā-kilesavatthåni vividhāni ca kuvitakkāni te sabbe samādhiü āsajja viki- ranti vidhamanti viddhaüsanti na saõņhanti na upalip- panti, taü kissa hetu: parisuddhattā samādhissa. Idaü vuccati mahārāja Bhagavato samādhiratanan-ti. Evarå- pāni kho mahārāja samādhiratanāni Bhagavato ratanā- paõe pasāritāni. Samādhiratanamālassa kuvitakkā na jāyare, na ca vikkhippate cittaü; etaü tumhe pilandhathāti. Katamaü mahārāja Bhagavato pa¤¤āratanaü: Yāya mahārāja pa¤¤āya ariyasāvako idaü kusalan-ti yathā- bhåtaü pajānāti, idaü akusalan-ti yathābhåtaü pajānāti, idaü sāvajjaü idaü anavajjaü, idaü sevitabbaü idaü na sevitabbaü, idaü hãnaü idaü paõãtaü, idaü kaõhaü \<-------------------------------------------------------------------------- 4 avitakka-avicaromatto all except B (-avicāra- Bb). 10 -dhaüsenti all. 11 saõņhahanti AbM. 18 saõņhahanti M. 22 vikkhipate ABC. >/ #<[page 338]># %< 338>% idaü sukkaü idaü kaõha-sukka-sappaņibhāgan-ti yathā- bhåtaü pajānāti, idaü dukkhan-ti yathābhåtaü pajānāti, ayaü dukkhasamudayo ti yathābhåtaü pajānāti, ayaü dukkhanirodho ti yathābhåtaü pajānāti, ayaü dukkhani- rodhagāminã paņipadā ti yathābhåtaü pajānāti, idaü vuccati mahārāja Bhagavato pa¤¤āratanan-ti. Pa¤¤āratanamālassa na ciraü vattate bhavo, khippaü phasseti amataü, na ca so rocate bhave ti. Katamaü mahārāja Bhagavato vimuttiratanaü: Vi- muttiratanan-ti kho mahārāja arahattaü vuccati, ara- hattaü patto kho mahārāja bhikkhu vimuttiratanaü pi- landho ti vuccati. Yathā mahārāja puriso muttākalāpa- maõi-kanaka-pavāëābharaõa-patimaõķito akalu-tagara- tālãsaka-lohitacandanānulitta-gatto nāga-punnāga-sāla- salaëa-campaka-yåthikātimuttaka-pāņal-uppala-vassika- mallikā-vicitto sesajane atikkamitvā virocati atirocati obhāsati pabhāsati sampabhāsati jalati pajjalati abhi- bhavati ajjhottharati mālā-gandha-ratanābharaõehi, evam- eva kho mahārāja arahattaü patto khãõāsavo vimutti- ratanapilandho upādāy' upādāya vimuttānaü bhikkhånaü atikkamitvā samatikkamitvā virocati atirocati obhāsati pabhāsati sampabhāsati jalati pajjalati abhibhavati ajjhot- tharati vimuttiyā; taü kissa hetu: aggaü mahārāja etaü pilandhanaü sabbapilandhanānaü, yad-idaü vimuttipilan- dhanaü. Idaü vuccati mahārāja Bhagavato vimuttira- tanan-ti. Maõimālādharaü gehajano sāmiü udikkhati, vimuttiratanamālan-tu udikkhanti sadevakā ti. Katamaü mahārāja Bhagavato vimutti¤āõadassanara- tanaü: Paccavekkhana¤āõaü mahārāja Bhavato vi- \<-------------------------------------------------------------------------- 12 agalu- M, agaru-akalu- AC 15 -salala- CM. 18 adhibhavati BC. >/ #<[page 339]># %< 339>% mutti¤āõadassanaratanan-ti vuccati, yena ¤āõena ariya- sāvako magga-phala-nibbānāni pahãnakilesāvasiņņhakilese ca paccavekkhati. Yena ¤āõena bujjhanti ariyā katakiccataü, taü ¤āõaratanaü laddhuü vāyametha Jinorasā ti. Katamaü mahārāja Bhagavato paņisambhidāratanaü: Catasso kho mahārāja paņisambhidāyo: atthapaņisambhidā dhammapaņisambhidā niruttipaņisambhidā paņibhānapaņi- sambhidā ti. Imehi kho mahārāja catuhi paņisambhidā- ratanehi samalankato bhikkhu yaü yaü parisaü upasan- kamati, yadi khattiyaparisaü yadi brāhmaõaparisaü yadi gahapatiparisaü yadi samaõaparisaü, visārado upasan- kamati, amankubhåto abhãru acchambhã anutrāsã vigata- lomahaüso parisaü upasankamati. Yathā mahārāja yodho sangāmasåro sannaddhapa¤cāvudho asambhãto sangāmaü otarati: sace amittā dåre bhavissanti usunā pātayissāmi, tato orato bhavissanti sattiya paharissāmi, tato orato bhavissanti kaõayena paharissāmi, upagataü santaü maõķalaggena dvidhā chindissāmi, kāyåpagataü churikāya vinivijjhissāmãti; evam-eva kho mahārāja catupaņisambhidāratanamaõķito bhikkhu asambhãto pari- saü upasankamati: yo koci maü atthapaņisambhide pa¤- haü pucchissati, tassa atthena atthaü kathayissāmi, kā- raõena kāraõaü kathayissāmi, hetunā hetuü kathayissāmi, nayena nayaü kathayissāmi, nissaüsayaü karissāmi, vimatiü vivecessāmi, tosayissāmi pa¤haveyyākaraõena; yo koci maü dhammapaņisambhide pa¤haü pucchissati, tassa dhammena dhammaü kathayissāmi, amatena ama- taü kathayissāmi, asankhatena asankhataü kathayissāmi, nibbānena nibbānaü kathayissāmi, su¤¤atāya su¤¤ataü \<-------------------------------------------------------------------------- 9 catu ABC. 15 -āyudho C. 22 -sambhidāyaü M throughout. 26 vi- mocessāmi Aa, and so C throughout. M >/ #<[page 340]># %< 340>% kathayissāmi, animittena animittaü kathayissāmi, appaõi- hitena appaõihitaü kathayissāmi, anejena anejaü katha- yissāmi, nissaüsayaü karissāmi, vimatiü vivecessāmi, tosayissāmi pa¤haveyyākaraõena; yo koci maü nirutti- paņisambhide pa¤haü pucchissati, tassa niruttiyā niruttiü kathayissāmi, padena padaü kathayissāmi, anupadena anupadaü kathayissāmi, akkharena akkharaü kathayis- sāmi, sandhiyā sandhiü kathayissāmi, bya¤janena bya¤- janaü kathayissāmi, anubya¤janena anubya¤janaü katha- yissāmi, vaõõena vaõõaü kathayissāmi, sarena saraü kathayissāmi, pa¤¤attiyā pa¤¤attiü kathayissāmi, vohārena vohāraü kathayissāmi, nissaüsayaü karissāmi, vimatiü vivecessāmi, tosayissāmi pa¤haveyyākaraõena; yo koci maü paņibhānapaņisambhide pa¤haü pucchissati, tassa paņi- bhānena paņibhānaü kathayissāmi, opammena opammaü kathayissāmi, lakkhaõena lakkhaõaü kathayissāmi, rasena rasaü kathayissāmi, nissaüsayaü karissāmi, vimatiü vivecessāmi, tosayissāmi pa¤haveyyākaraõenāti. Idaü vuccati mahārāja Bhagavato paņisambhidāratanan-ti. Paņisambhidā kiõitvāna ¤āõena phassayeyya yo, asambhãto anubbiggo atirocati sadevake ti. Katamaü mahārāja Bhagavato bojjhangaratanaü: Satt' ime mahārāja bojjhangā: satisambojjhango dham- mavicayasambojjhango viriyasambojjhango pãtisamboj- jhango passaddhisambojjhango samādhisambojjhango upe- khāsambojjhango. Imehi kho mahārāja sattahi bojjhanga- ratanehi patimaõķito bhikkhu sabbaü tamaü abhibhuyya sadevakaü lokaü obhāseti pabhāseti ālokaü janeti. Idaü vuccati mahārāja Bhagavato bojjhangaratanan-ti. \<-------------------------------------------------------------------------- 5 pucchati ABC. 11 ohārena AC. 12 ohāraü C. 18 viü. viv. om. all. 20 passayeyya Ab, passaseyya AaC. 20 so ABC. 27 maõķito B. >/ #<[page 341]># %< 341>% Bojjhangaratanamālassa uņņhahanti sadevakā; kammena taü kiõitvāna ratanaü vo pilandhathāti. Bhante Nāgasena, katamaü Buddhassa Bhagavato sabbāpaõan-ti.- Sabbāpaõaü kho mahārāja Bhagavato navangaü Buddhavacanaü, sārãrikāni pāribhogikāni ce- tiyāni, sangharatana¤-ca. Sabbāpaõe mahārāja Bha- gavatā jātisampatti pasāritā, bhogasampatti pasāritā, āyusampatti pasāritā, ārogyasampatti pasāritā, vaõõa- sampatti pasāritā, pa¤¤āsampatti pasāritā, mānusika- sampatti pasāritā, dibbasampatti pasāritā, nibbānasam- patti pasāritā. Tattha ye taü taü sampattiü icchanti te kammamålaü datvā patthitapatthitaü sampattiü ki- õanti, keci sãlasamādānena kinanti, keci uposathakammena kiõanti; appamattakena pi kammamålena upādāy' upādāya sampattiyo paņilabhanti. Yathā mahārāja āpaõikassa āpaõe tila-mugga-māse parittakena pi taõķula-mugga- māsena appakena pi målena upādāy' upādāya gaõhanti; evam-eva kho mahārāja Bhagavato sabbāpaõe appamat- takena pi kammamålena upādāy' upādāya sampattiyo paņilabhanti. Idaü vuccati mahārāja Bhagavato sabbā- paõan-ti. âyu ārogatā vaõõaü saggaü uccākulãnatā asankhata¤-ca amataü atthi sabbāpaõe Jine. Appena bahukenāpi kammamålena gayhati; kiõitvā saddhāmålena samiddhā hotha bhikkhavo ti. Bhagavato kho mahārāja dhammanagare evaråpā janā paņivasanti: suttantikā venayikā ābhidhammikā dham- makathikā Jātakabhāõakā Dãghabhāõakā Majjhimabhāõakā \<-------------------------------------------------------------------------- 5 sarãr- BM. 5 paribh- M, 7 bhogas. pas. om. AaM. 8 ārogga- B, āroga- M. 11 ye saü taü A, ye sa taü C; ye sampattiü BM. 22 aro- gataü M; āyu āyurogataü C. 23 jino C, jane M, jano B. 24 gaõhati AM, ganhati C. 27 abhidh- CM. >/ #<[page 342]># %< 342>% Saüyuttabhāõakā Anguttarabhāõakā Khuddakabhāõakā sãlasampannā samādhisampannā pa¤¤āsampannā bojjhan- gabhāvanāratā vipassakā sadattham-anuyuttā āra¤¤ikā rukkhamålikā abbhokāsikā palālapu¤jakā sosānikā nesaj- jikā paņipannakā phalaņņhā sekhā phalasamangino sotā- pannā sakadāgāmino anāgāmino arahanto tevijjā chaëa- bhi¤¤ā iddhimanto pa¤¤āya pāramiü gatā satipaņņhāna- sammappadhāna-iddhipāda-indriyabala-bojjhanga-magga- vara-jhāna-vimokkha-råpāråpa-santasukhasamātti-ku- salā, tehi arahantehi ākulaü samākulaü ākiõõaü samā- kiõõaü naëavana-saravanam-iva dhammanagaraü ahosi. Bhavatãha: Vãtarāgā vãtadosā vãtamohā anāsavā vãtataõhā anādānā dhammanagare vasanti te. âra¤¤akā dhutadharā jhāyino låkhacãvarā vivekābhiratā dhãrā dhammanagare vasanti te. Nesajjikā santhatikā atho pi ņhānacankamā paüsukåladharā sabbe dhammanagare vasanti te. Ticãvaradharā santā cammakhaõķacatutthakā ratā ekāsane vi¤¤å dhammanagare vasanti te. Appicchā nipakā dhãrā appāhārā alolupā lābhālābhena santuņņhā dhammanagare vasanti te. Jhāyã jhānaratā dhãrā santacittā samāhitā āki¤ca¤¤aü patthayānā dhammanagare vasanti te. Paņipannā phalaņņhā ca sekhā phalasamangino āsiüsakā uttamatthaü dhammanagare vasanti te. Sotāpannā ca vimalā sakadāgāmino ca ye anāgāmã ca arahanto dhammanagare vasanti te. Satipaņņhānakusalā bojjhangabhāvanāratā vipassakā dhammadharā dhammanagare vasanti te. \<-------------------------------------------------------------------------- 3 āra¤¤akā C. 7 pāramãgatā M. 10 ākula B. 10 ākiõõa AC. 11 aho- sãti all. 15 āra¤¤ikā M. 15 dhåta- CM. 21 nipuõā M. >/ #<[page 343]># %< 343>% Iddhipādesu kusalā samādhibhāvanāratā sammappadhānam-anuyuttā dhammanagare vasanti te. Abhi¤¤āpāramippattā pettike gocare ratā antalikkhamhi caraõā dhammanagare vasanti te. Okkhittacakkhå mitabhāõã guttadvārā susaüvutā sudantā uttame dhamme dhammanagare vasanti te. Tevijjā chaëabhi¤¤ā ca iddhiyā pāramãgatā pa¤¤āya pāramippattā dhammanagare vasanti te ti. Ye kho te mahārāja bhikkhå aparimita-¤āõavara- dharā asangā atuliyaguõā atulayasā atulabalā atulatejā dhammacakkānuppavattakā pa¤¤āpāramiü gatā, evaråpā kho mahārāja bhikkhå Bhagavato dhammanagare dham- masenāpatino ti vuccanti. Ye pana te mahārāja bhikkhå iddhimanto adhigatapaņisambhidā pattavesārajjā gagana- carā durāsadā duppasahā anālambacarā sasāgara-mahã- dhara-paņhavikampakā canda-suriya-parimajjakā vikub- bana-m-adhiņņhānābhinãhāra-kusalā iddhiyā pāramiü gatā, evaråpā kho mahārāja bhikkhå Bhagavato dham- managare purohitā ti vuccanti. Ye pana te mahārāja bhikkhå dhutangam-anugatā appicchā santuņņhā vi¤¤at- ti-m-anesana-jigucchakā piõķāya sapadānacārino bha- marā va gandham-anughāyitvā pavisanti vivittakānanaü kāye ca jãvite ca nirapekkhā arahattam-anuppattā dhu- tangaguõe agganikkhittā, evaråpā kho mahārāja bhikkhå Bhagavato dhammanagare akkhadassā ti vuccanti. Ye pana te mahārāja bhikkhå parisuddhā vimalā nikkilesā cutåpapātakusalā dibbacakkhumhi pāramiü gatā, evaråpā kho mahārāja bhikkhå Bhagavato dhammanagare nagara- jotakā ti vuccanti. Ye pana te mahārāja bhikkhå \<-------------------------------------------------------------------------- 3.8 -pāramãpattā M. 7 pāramiü gatā C. 8 ti om. BM. 17 -pāramã- gatā M throughout 20 dhåt- Ab, dhåtangagunam- M. 24 dhåt- AM. 24 atinikkhittā M. 29 -jotikā Aa. >/ #<[page 344]># %< 344>% bahussutā āgatāgamā Dhammadharā Vinayadharā Mātikā- dharā sithila-dhanita-dãgha-rassa-garuka-lahukakkhara- paricchedakusalā navangasāsanadharā, evaråpā kho ma- hārāja bhikkhå Bhagavato dhammanagare dhammarakkhā ti vuccanti. Ye pana te mahārāja bhikkhå vinaya¤¤å vinayakovidā nidāna-paņhana-kusalā āpatti-anāpatti-ga- ruka-lahuka-satekiccha-atekiccha-vuņņhāna-desanā-nigga- ha-paņikamma-osāraõa-nissāraõa-paņisāraõa-kusalā vinaye pāramiü gatā, evaråpā kho mahārāja bhikkhå Bhagavato dhammanagare råpadakkhā ti vuccanti. Ye pana te ma- hārāja bhikkhå vimuttivara-kusumamāla-baddhā vara- pavara-mahaggha-seņņha-bhāvam-anuppattā bahujana- kantamabhipatthitā, evaråpā kho mahārāja bhikkhå Bha- gavato dhammanagare pupphāpaõikā ti vuccanti. Ye pana te mahārāja bhikkhå catusaccābhisamaya-paņividdhā diņņhasaccā vi¤¤ātasāsanā catusu sāma¤¤aphalesu tiõõa- vicikicchā paņiladdhaphalasukhā a¤¤esam-pi paņipannā- naü te phale saüvibhajanti, evaråpā kho mahārāja bhikkhå Bhagavato dhammanagare phalāpanikā ti vuc- canti. Ye pana te mahārāja bhikkhå sãlavarasugan- dham anulittā anekavidhabahuguõadharā kilesamaladug- gandha-vidhamakā, evaråpā kho mahārāja bhikkhå Bha- gavato dhammanagare gandhāpaõikā ti vuccanti. Ye pana te mahārāja bhikkhå dhammakāmā piyasamudāhārā abhidhamme abhivinaye uëārapāmojjā ara¤¤agatā pi ruk- khamålagatā pi su¤¤āgāragatā pi dhammavararasaü pivanti, kāyena vācāya manasā dhammavararasam-ogāëhā adhi- mattapaņibhānā dhammesu dhammesanapaņipannā ito vā tato vā yattha yattha appicchakathā santuņņhikathā pavi- vekakathā asaüsaggakathā viriyārambhakathā sãlakathā samādhikathā pa¤¤ākathā vimuttikathā vimutti¤āõadas- \<-------------------------------------------------------------------------- 4 dhammārakkhā AB. 6 āpattānāpatti- M. 27 vācā AC. 29 yattha once ABC. >/ #<[page 345]># %< 345>% sanakathā tattha tattha gantvā taü taü kathārasaü pivanti, evaråpā kho mahārāja bhikkhå Bhagavato dham- managare soõķā pipāsā ti vuccanti. Ye pana te mahārāja bhikkhå pubbarattāpararattaü jāgariyānuyogam-anuyuttā nisajja-ņņhāna-cankamehi rattindivaü atināmenti, bhāva- nānuyogam-anuyuttā kilesapaņibāhanāya sadatthapasutā, evaråpā kho mahārāja bhikkhå Bhagavato dhammanagare nagaraguttikā ti vuccanti. Ye pana te mahārāja bhik- khå navangaü Buddhavacanaü atthato ca bya¤janato ca nayato ca kāraõato ca hetuto ca udāharaõato ca vācenti anuvācenti bhāsanti anubhāsanti, evaråpā kho mahārāja bhikkhå Bhagavato dhammanagare dhammāpa- õikā ti vuccanti. Ye pana te mahārāja bhikkhå dham- maratanabhogena āgama-pariyatti-sutabhogena bhogino dhanino niddiņņha-sara-bya¤jana-lakkhaõa-paņivedhā vi¤¤å pharaõā, evaråpā kho mahārāja bhikkhå Bhagavato dham- managare dhammaseņņhino ti vuccanti. Ye pana te ma- hārāja bhikkhå uëāradesanāpaņivedhā pariciõõārammaõa- vibhatti-niddesā sikkhāguõapāramippattā, evaråpā kho mahārāja bhikkhå Bhagavato dhammanagare vissutadham- mikā ti vuccanti. Evaü suvibhattaü kho mahārāja Bha- gavato dhammanagaraü, evaü sumāpitaü, evaü suvi- hitaü, evaü suparipåritaü, evaü suvavatthāpitaü, evaü surakkhitaü, evaü sugopitaü, evaü duppasayhaü pac- catthikehi paccāmittehi. Iminā mahārāja kāraõena iminā hetunā iminā nayena iminā anumānena ¤ātabbaü: atthi so Bhagavā ti. Yathā pi nagaraü disvā suvibattaü manoramaü anumānena jānanti vaķķhakissa mahattanaü, Tath' eva lokanāthassa disvā dhammapuraü varaü anumānena jānanti: atthi so Bhagavā iti. \<-------------------------------------------------------------------------- 16 taraõā M. 18 paņiciõõ- AC. 19 pāramãpattā M. 29 -hantanaü A, -hantataü C. >/ #<[page 346]># %< 346>% Anumanena jānanti ummã disvāna sāgare: yathā 'yaü dissate ummã mahanto so bhavissati; Tathā Buddhaü sokanudaü sabbattha-m-aparā- jitaü taõhakkhayam anuppattaü bhavasaüsāramocanaü Anumānena ¤ātabbaü ummã disvā sadevake: yathā dhammummivipphāro aggo Buddho bhavissati. Anumānena jānanti disvā accuggataü giriü: yathā accuggato eso Himavā so bhavissati; Tathā disvā dhammagiriü sãtibhåtaü niråpadhiü accuggataü Bhagavato acalaü suppatiņņhitaü Anumānena ¤ātabbaü disvāna dhammapabbataü: tathā hi so mahāvãro aggo Buddho bhavissati. Yathā pi gajarājassa padaü disvāna mānusā anumānena jānanti: mahā eso gajo iti, Tath' eva Buddhanāgassa padaü disvā vibhāvino anumānena jānanti: uëāro so bhavissati. Anumānena jānanti bhãte disvāna kummige: migarājassa saddena bhãtā 'me kummigā iti; Tath' eva titthiye disvā vitthate bhãtamānase anumānena ¤ātabbaü: dhammarājena gajjitaü. Nibbutaü paņhaviü disvā haritapattaü mahodikaü anumānena jānanti: mahāmeghena nibbutaü; Tath' ev' imaü janaü disvā āmoditapamoditaü anumānena ¤ātabbaü: dhammameghena tappitaü. Laggaü disvā bhusaüpankaü kalaladdagataü mahiü anumānena jānanti: vārikkhandho mahāgato; Tath' ev' imaü janaü disvā rajapankasamohitaü vahitaü dhammanadiyā vissaņņhaü dhammasāgare, Dhammāmatagataü disvā sadevakam-imaü mahiü, anumānena ¤ātabbaü: dhammakkhandho mahāgato. \<-------------------------------------------------------------------------- 1.2 åmã Ab. 7 -vitthāro AC. 24.29 tathevãmaü AC. 26 bhusā- C. >/ #<[page 347]># %< 347 >% Anumānena jānanti ghāyitvā gandham-uttamaü: yathā 'yaü vāyatã gandho hessanti pupphitā dumā; Tath' evāyaü sãlagandho pavāyati sadevake, anumānena ¤ātabbaü: atthi Buddho anuttaro ti. Evaråpena kho mahārāja kāraõasatena kāraõasahas- sena hetusatena hetusahassena nayasatena nayasahassena opammasatena opammasahassena sakkā Buddhabalaü upadassayituü. Yathā mahārāja dakkho mālākāro nānā- puppharāsimhā ācariyānusatthiyā paccattapurisakārena vicittaü mālāguõarāsiü kareyya, evam-eva kho mahārāja so Bhagavā vicittapuppharāsi viya anantaguõo appamey- yaguõo, aham-etarahi Jinasāsane mālākāro viya puppha- ganthako pubbakānaü ācariyānaü maggena pi mayhaü buddhibalena pi asankheyyena pi kāraõena anumānena Buddhabalaü dãpayissāmi, tvaü pan' ettha chandaü janehi savanāyāti. Dukkaraü bhante Nāgasena a¤¤esaü evaråpena kā- raõena anumānena Buddhabalaü upadassayituü, nibbuto 'smi bhante Nāgasena tumhākaü paramavicittena pa¤- haveyyākaraõenāti. Anumānapa¤haü. \<-------------------------------------------------------------------------- 8.12 mālakāro BC. 10 māla- C. M* >/ #<[page 348]># %< 348>% Passat' āra¤¤ake bhikkhå ajjhogāëhe dhute guõe, puna passati gihã rājā anāgāmiphale ņhite. Ubho pi te viloketvā uppajji saüsayo mahā: bujjheyya ce gihã dhamme dhutangaü nipphalaü siyā; Paravādivādamathanaü nipuõaü Piņakattaye handa pucche kathiseņņhaü, so me kankhaü vi- nessatãti. Atha kho Milindo rājā yen' āyasmā Nāgaseno ten' upasankami, upasankamitvā āyasmantaü Nāgasenaü abhi- vādetvā ekamantaü nisãdi. Ekamantaü nisinno kho Mi- lindo rājā āyasmantaü Nāgasenaü etad-avoca: Bhante Nāgasena, atthi koci gihã agāriko kāmabhogã puttadāra- sambādhasayanaü ajjhāvasanto Kāsikacandanaü pacca- nubhonto mālā-gandha-vilepanaü dhārayanto jātaråpa- rajataü sādiyanto mani-muttā-ka¤cana-vicittamolibad- dho, yena santaü paramatthaü nibbānaü sacchikatan-ti. - Na mahārāja eka¤-¤eva sataü na dve satāni na tãõi catupa¤ca satāni na sahassaü na satasahassaü na ko- ņisataü na koņisahassaü na koņisatasahassaü; tiņņhatu mahārāja dasannaü vãsatiyā satassa sahassassa abhisa- mayo, katamena te pariyāyena anuyogaü dammãti. - Tvam-ev' etaü bråhãti. - Tena hi te mahārāja katha- yissāmi, satena vā sahassena vā satasahassena vā koņiyā vā koņisatena vā koņisahassena vā koņisatasahassena vā. Yā kāci navange Buddhavacane sallekhitācārapaņipatti- \<-------------------------------------------------------------------------- 1 passitāra¤¤ake M, passakera¤¤ake AC. 1.4 dhå- M. 6 kathã- ABC. 12 -dārā- AC. 21 dammi all. 22 bråhi all. >/ #<[page 349]># %< 349>% dhutaguõavaranga-nissitā kathā, tā sabbā idha samosa- rissanti. Yathā mahārāja ninnunnata-samavisama-athala- thala-desabhāge abhivaņņaü udakaü sabban-taü tato vinigaëitvā mahodadhiü sāgaraü samosarati; evam-eva kho mahārāja sampādake sati yā kāci navange Buddha- vacaõe sallekhitācārapaņipatti-dhutaguõavaranga-nissitā kathā tā sabbā idha samosarissanti. Mayham-p' ettha mahārāja paribyattatāya buddhiyā kāraõaparidãpanaü sa- mosarissati, ten' eso attho suvibhatto vicitto paripuõõo samānãto bhavissati. Yathā mahārāja kusalo lekhācariyo anusiņņho lekhaü osārento attano byattatāya buddhiyā kāraõaparidãpanena lekhaü paripåreti, evaü sā lekhā samattā paripuõõā anånikā bhavissati; evam-eva may- ham-p' ettha paribyattatāya buddhiyā kāraõaparidãpanaü samosarissati, ten' eso attho suvibhatto vicitto paripuõõo parisuddho samānãto bhavissati. Nagare mahārāja Sāvatthiyā pa¤cakoņimattā ariya- sāvakā Bhagavato upāsaka-upāsikāyo sattapaõõāsa sa- hassāni tãõi satasahassāni anāgāmiphale patiņņhitā, te sabbe pi gihã yeva na pabbajitā. Puna tatth' eva Gaõ- ķambamåle yamakapāņihāriye vãsati pāõakoņiyo abhisa- miüsu. Puna Mahārāhulovāde Mahāmangalasuttante Samacittapariyāye Parābhavasuttante Purābhedasuttante Kalahavivādasuttante Cåëabyåhasuttante Mahābyåhasut- tante Tuvaņakasuttante Sāriputtasuttante gaõanapatham- atãtānaü devatānaü dhammābhisamayo ahosi. Nagare Rājagahe pa¤¤āsa sahassāni tãõi satasahassāni ariyasā- vakā Bhagavato upāsika-upāsikayo, puna tatth' eva Dhanapālahatthināgadamane navuti pāõakoņiyo, Pārāyana- samāgame Pāsāõake cetiye cuddasa pāõakoņiyo, puna Indasālaguhāyaü asãti devatākoņiyo, puna Bārāõasiyaü \<-------------------------------------------------------------------------- 1 -dhåta- ACM. 6 -dhåta- C. 11 otārento B. 13 evameva kho CaM. 15 tena so CM. 19 tãõi ca M. 27 tãõi ca BM. 29 parāyana- ABC. >/ #<[page 350]># %< 350>% Isipatane migadāye paņhame dhammadesane aņņhārasa brahmakoņiyo aparimāõā ca devatāyo, puna Tāvatiü- sabhavane Paõķukambalasilāyaü Abhidhammadesanāya asãti devatākoņiyo, devorohaõe Sankassanagaradvāre loka- vivaraõapāņihāriye pasannānaü nara-marånaü tiüsa ko- ņiyo abhisamiüsu. Puna Sakkesu Kapilavatthusmiü Nigrodhārāme Buddhavaüsadesanāya Mahāsamayasuttan- tadesanāya ca gaõanapatham-atãtānaü devatānaü dham- mābhisamayo ahosi. Puna Sumanamālākārasamāgame Garahadinnasamāgame ânandaseņņhisamāgame Jambukā- jãvakasamāgame Maõķåkadevaputtasamāgame Maņņakuõ- ķalidevaputtasamāgame Sulasānagarasobhanisamāgame Sirimānagarasobhanisamāgame pesakāradhãtusamāgame Cåëasubhaddāsamāgame Sāketabrāhmaõassa āëāhanadas- sanasamāgame Sånāparantakasamāgame Sakkapa¤hasa- māgame Tirokuķķasamāgame Ratanasuttasamāgame pac- cekaü caturāsãtiyā pāõasahassānaü dhammābhisamayo ahosi. Yāvatā mahārāja Bhagavā loke aņņhāsi tāva tãsu maõķalesu soëasasu mahājanapadesu yattha yattha Bha- gavā vihāsi tattha tattha yebhuyyena dve tayo catupa¤ca sataü sahassaü satasahassaü devā ca manussā ca san- taü paramatthaü nibbānaü sacchikariüsu. Ye te ma- hārāja devā gihã yeva te, na te pabbajitā. Etāni c' eva mahārāja a¤¤āni ca anekāni devatākoņisatasahassāni gihã agārikā kāmabhogino santaü paramatthaü nibbānaü sacchikariüsåti. Yadi bhante Nāgasena gihã agārikā kāmabhogino santaü paramatthaü nibbānaü sacchikaronti, atha imāni dhutangāni kam-atthaü sādhenti; tena kāraõena dhu- \<-------------------------------------------------------------------------- 9 -māla- ABC. 11 -jãvasamāgame ABCb. 11 maõķuka- AC, maõķaka- M. 11 maņņha- M. 12.13 sobhanã- C. 14 -subhadda- C. 14 ādāhana- Ab. 15 sunā- ACM. 16 ca paccekaü AB. 23 devā om. AC. 23 yeva te na te na te pabb. B, yeva te na te na p. C, yeva te te na p. A, yeva na p. M. 25.27 āgārikā M. 29 dhåta- M throughout, C mostly. 29 ki- matthaü all. >/ #<[page 351]># %< 351>% tangāni akiccakarāni honti. Yadi bhante Nāgasena vinā mantosadhehi byādhayo våpasamanti, kiü vamanavire- canādinā sarãradubbalakaraõena; yadi muņņhãhi paņisattu- niggaho bhavati, kiü asi-satti-sara-dhanu-kodaõķa-la- guëa-muggarehi; yadi gaõņhi-kuņila-susira-kaõņa-latā- sākhā ālambitvā rukkhamabhiråhanaü bhavati, kiü dãgha-daëha-nisseõi-pariyesanena; yadi thaõķilaseyyāya dhātusamatā bhavati, kiü sukhasamphassa mahatimahā- sirisayana-pariyesanena; yadi ekako sāsanka-sabhaya- visama-kantāra-taraõasamattho bhavati, kiü sannaddha- sajja-mahatimahā-sattha-pariyesanena; yadi nadã-saraü bāhunā tarituü samattho bhavati, kiü dhuvasetu-nāvā- pariyesanena; yadi sakasantakena ghāsacchādanaü kātuü pahoti, kiü paråpasevanā-piyasamullāpa-pacchāpuredhā- vanena; yadi akhātataëāke udakaü labhati, kiü udapāna- tāëāka-pokkharaõi-khaõanena. Evam-eva kho bhante Nāgasena yadi gihã agārikā kāmabhogino santaü para- matthaü nibbānaü sacchikaronti, kiü dhutaguõavara- samādiyanenāti. Aņņhavãsati kho pan' ime mahārāja dhutangaguõā yathābhuccaguõā yehi guõehi dhutangāni sabbabuddhā- naü pihayitāni patthitāni; katame aņņhavãsati: idha ma- hārāja dhutangaü suddhājãvaü sukhaphalaü anavajjaü na paradukkhāpanaü abhayaü asampãëaü ekantavaķķhi- kaü aparihāniyaü amāyaü ārakkhā patthitadadaü sab- basattadamanaü saüvarahitaü patiråpaü anissitaü vip- pamuttaü rāgakkhayaü dosakkhayaü mohakkhayaü mānappahānaü kuvitakkacchedanaü kankhāvitaraõaü kosajjaviddhaüsanaü aratippahānaü khamanaü atulaü appamāõaü sabbadukkhakkhayagamanaü. Ime kho ma- hārāja aņņhavãsati dhutangaguõā yathābhuccaguõā yehi \<-------------------------------------------------------------------------- 2-sammanti C. 5-kaõņha- B, -kaņha- or -kaņņha- M. 16-pokkha- raõã- M. 20dhutaguõā B. >/ #<[page 352]># %< 352>% guõehi dhutangāni sabbabuddhānaü pihayitāni patthitāni. Ye kho te mahārāja dhutaguõe sammā upasevanti te aņņhārasahi guõehi samupetā bhavanti; katamehi aņņhāra- sahi: cāro tesaü suvisuddho hoti, paņipadā supåritā hoti, kāyikaü vācasikaü surakkhitaü hoti, manosamācāro su- visuddho hoti, viriyaü supaggahitaü hoti, bhayaü våpa- sammati, attānudiņņhi byapagatā hoti, āghāto uparato hoti, mettā upaņņhitā hoti, āhāro pari¤¤āto hoti, sabbasattānaü garukato hoti, bhojane matta¤¤å hoti, jāgariyaü anuyutto hoti, aniketo hoti, yattha phāsu tatthavihārã hoti, pāpa- jegucchã hoti, vivekārāmo hoti, satataü appamatto hoti. Ye te mahārāja dhutaguõe sammā upasevanti te imehi aņņhārasahi guõehi samupetā bhavanti. Dasa ime mahārāja puggalā dhutaguõārahā; katame dasa: saddho hoti hirimā dhitimā akuho atthavasã alolo sikkhākāmo daëhasamādāno anujjhānabahulo mettāvihārã. Ime kho mahārāja dasa puggalā dhutaguõārahā. Ye te mahārāja gihã agārikā kāmabhogino santaü paramatthaü nibbānaü sacchikaronti sabbe te purimāsu jātisu terasasu dhutaguõesu katupāsanā katabhåmikammā; te tattha cāra¤-ca paņipatti¤-ca sodhayitvā ajj' etarahi gihã va santā santaü paramatthaü nibbānaü sacchi- karonti. Yathā mahārāja kusalo issattho antevāsike pa- ņhamaü tāva upāsanasālāyaü cāpabheda-cāpāropana- gahaõa-muņņhipatipãëana-angulivināmana-pādaņhapana-sa- ragahaõa-sandahana-ākaķķhana-sandhāraõa-lakkhaniya- mana-khipane tiõapurisaka-chaõaka-tiõa-palāla-mattikā- pu¤ja-phalaka-lakkha-vedhe anusikkhāpetvā ra¤¤o san- tike upāsanaü ārādhayitvā āja¤¤aratha-gaja-turanga- dhanadha¤¤a-hira¤¤asuvaõõa-dāsidāsa-bhariya-gāmavaraü \<-------------------------------------------------------------------------- 2 dhåtangaguõ- M throughout. 4 ācāro M. 7 -samati M. 13 aņņhārasa AC. 18 āgārikā M. 24 -ropaõa- BM, -rohana- AC. 25 -angulināmana- AC. 26 -sannahana- all. 27 -chanaka- A, -janaka- C, -chakalātā- M. 29 -turaga- B. 30 -dāsadāsi- M. >/ #<[page 353]># %< 353>% labhati; evam-eva kho mahārāja ye te gihã agārikā kā- mabhogino santaü paramatthaü nibbānaü sacchikaronti, te sabbe purimāsu jātisu terasasu dhutaguõesu katupāsanā katabhåmikammā; te tatth' eva cāra¤-ca paņipatti¤-ca sodhayitvā ajj' etarahi gihã yeva santā santaü paramat- thaü nibbānaü sacchikaronti. Na mahārāja dhutaguõesu pubbāsevanaü vinā ekissā yeva jātiyā arahattaü sacchi- kiriyā hoti, uttamena pana viriyena uttamāya paņipattiyā tathāråpena ācariyena kalyāõamittena arahattaü sacchi- kiriyā hoti. Yathā vā pana mahārāja bhisakko sallakatto āca- riyaü dhanena vā vattapaņipattiyā vā ārādhetvā sattha- gahaõa-chedana-lekhana-vedhana-salluddharaõa-vaõadho- vana-sosana-bhesajjānulimpana-vamana-virecanānuvāsana- kiriyam-anusikkhitvā vijjāsu katasikkho katupāsano kata- hattho āture upasankamati tikicchāya; evam-eva kho mahārāja ye te gihã agārikā kāmabhogino santaü para- matthaü nibbānaü sacchikaronti, te sabbe purimāsu jātisu terasasu dhutaguõesu katupāsanā katabhåmikammā; te tatth' eva cāra¤-ca paņipatti¤-ca sodhayitvā ajj' etarahi gihã yeva santā santaü paramatthaü nibbānaü sacchi- karonti. Na mahārāja dhutaguõehi avisuddhānaü dham- mābhisamayo hoti. Yathā mahārāja udakassa asecanena bãjānaü aviråhanaü hoti, evam-eva kho mahārāja dhu- taguõehi avisuddhānaü dhammābhisamayo na hoti. Yathā vā pana mahārāja akatakusalānaü akatakalyāõānaü sugatigamanaü na hoti, evam-eva kho mahārāja dhuta- guõehi avisuddhānaü dhammābhisamayo na hoti. Paņhavisamaü mahārāja dhutaguõaü, visuddhikāmā- naü patiņņhaņņhena. âposamaü mahārāja dhutaguõaü, visuddhikāmānaü sabbakilesamala-dhovanaņņhena. Tejo- samaü mahārāja dhutaguõaü, visuddhikāmānaü sabba- \<-------------------------------------------------------------------------- 1 āgārikā CM. 7.9 arahatta- B. 11 -paņivattiyā ACa 16 āgārikā M. 22 asevanena all. 28 paņhavã- C >/ #<[page 354]># %< 354>% kilesavana-jjhāpanaņņhena. Vāyosamaü mahāra dhuta- guõaü, visuddhikāmānaü sabbakilesamalarajo-pavāhan- aņņhena. Agadasamaü mahārāja dhutaguõaü visuddhi- kāmānaü sabbakilesabyādhi-våpasamanaņņhena. Amata- samaü mahārāja dhutaguõaü, visuddhikāmānaü sabba- kilesavisa-nāsanaņņhena. Khettasamaü mahārāja dhuta- guõaü, visuddhikāmānaü sabbasāma¤¤aguõasassa-viråhan- aņņhena. Manoharasamaü mahārāja dhutaguõaü, visud- dhikāmānaü patthiticchita-sabbasampattivara-dadaņņhena. Nāvāsamaü mahārāja dhutaguõaü, visuddhikāmānaü saüsāramahaõõava-pāragamanaņņhena. Bhãruttāõasamaü mahārāja dhutaguõaü, visuddhikāmānaü jarāmaraõabhã- tānaü assāsakaraõaņņhena. Mātusamaü mahārāja dhuta- guõaü, visuddhikāmānaü kilesadukkha-patipãëitānaü anuggāhakaņņhena. Pitusamaü mahārāja dhutaguõaü, visuddhikāmānaü kusalavaķķhikāmānaü sabbasāma¤¤a- guõa-janakaņņhena. Mittasamaü mahārāja dhutaguõaü, visuddhikāmānaü sabbasāma¤¤aguõapariyesana-avisaü- vādakaņņhena. Padumasamaü mahārāja dhutaguõaü, vi- suddhikāmānaü sabbakilesamalehi anupalittaņņhena. Ca- tujātiyavaragandhasamaü mahārāja dhutaguõaü, visud- dhikāmānaü kilesaduggandha-paņivinodanaņņhena. Giri- rājavarasamaü mahārāja dhutaguõaü, visuddhikāmānaü aņņhalokadhamma-vātehi akampiyaņņhena. âkāsasamaü mahārāja dhutaguõaü, visuddhikāmānaü sabbattha-ga- haõāpagata-uru-visaņa-vitthata-mahantaņņhena. Nadãsa- maü mahārāja dhutaguõaü, visuddhikāmānaü kilesamala- pavāhanaņņhena. Sudesikasamaü mahārāja dhuguõaü, visuddhikāmānaü jātikantāra-kilesavanagahana-nittharaõ- aņņhena. Mahāsatthavāhasamaü mahārāja dhutaguõaü, visuddhikāmānaü sabbabhayasu¤¤a-khema-abhaya-vara- \<-------------------------------------------------------------------------- 1 -vanajhā- AC. 6 -visavinās- B. 11 -gāmana- C. 23 girirājasamaü AC. 21 akampanaņņhena B. 26 -gahopa- M, -gahanupa- Ca >/ #<[page 355]># %< 355>% pavara-nibbānanagara-sampāpanaņņhena. Sumajjitavimal- ādāsasamaü mahārāja dhutaguõaü, visuddhikāmānaü sankhārānaü sabhāvadassanaņņhena. Phalakasamaü ma- hārāja dhutaguõaü, visuddhikāmānaü kilesa-laguëasara- satti-paņibāhanaņņhena. Chattasamaü mahārāja dhuta- guõaü, visuddhikāmānaü kilesavassa-tividhaggisantāpāta- pa-paņibāhanaņņhena. Candasamaü mahārāja dhutaguõaü, visuddhikāmānaü pihayita-patthitaņņhena. Suriyasamaü mahārāja dhutaguõaü, visuddhikāmānaü moha-tamatimi- ra-nāsanaņņhena. Sāgarasamaü mahārāja dhutaguõaü, vi- suddhikāmānaü anekavidha-sāma¤¤aguõa-vararatanuņņhān- aņņhena aparimita-m-asankhya-m-appameyyaņņhena ca. Evaü kho mahārāja dhutaguõaü visuddhikāmānaü bahåpakāraü sabbadarathapariëāhanudaü aratinudaü bha- yanudaü bhavanudaü khilanudaü malanudaü sokanudaü dukkhanudaü rāganudaü dosanudaü mohanudaü māna- nudaü diņņhinudaü sabbākusaladhammanudaü, yasāva- haü hitāvahaü sukhāvahaü, phāsukaraü pãtikaraü yo- gakkhemakaraü, anavajjaü, iņņhasukhavipākaü, guõarāsi guõapu¤jaü aparimita-m-appameyya-guõaü, varaü pava- raü aggaü. Yathā mahārāja manussā upatthambhavasena bhoja- naü upasevanti, hitavasena bhesajjaü upasevanti, upa- kāravasena mittaü upasevanti, tāraõavasena nāvaü upa- sevanti, sugandhavasena mālāgandhaü upasevanti, abha- yavasena bhãruttāõaü upasevanti, patiņņhāvasena paņha- viü upasevanti, sippavasena ācariyaü upasevanti, yasa- vasena rājānaü upasevanti, kāmadadavasena maõiratanaü upasevanti; evam-eva kho mahārāja sabbasāma¤¤aguõa- dadavasena ariyā dhutaguõaü upasevanti. Yathā vā pana mahārāja udakaü bãjaviråhanāya, \<-------------------------------------------------------------------------- 12 -asankhyāta- AC, -asankheyya- M. 19 iņņhaü M. 20 -guõa all. 20 vara B. 24 kāraõa- BC, hāraõa- M. 26 patiņņhānavasena AC. >/ #<[page 356]># %< 356>% aggi jhāpanāya, āhāro balāharaõāya, latā bandhanāya, satthaü chedanāya, pānãyaü pipāsāvinayanāya, nidhi assāsakaraõāya, nāvā tãrasampāpanāya, bhesajjaü byādhi- våpasamanāya, yānaü sukhagamanāya, bhãruttāõaü bha- yavinodanāya, rājā ārakkhatthāya, phalakaü daõķa-leķķu- laguëa-sara-sattipaņibāhanāya, ācariyo anusāsanāya, mātā posanāya, ādāso olokanāya, alankāro sobhanāya, vatthaü paņicchādanāya, nisseõi ārohaõāya, tulā nikkhepanāya, mantaü parijapanāya, āvudhaü tajjaniyapaņibāhanāya, padãpo andhakāravidhamanāya, vāto pariëāhanibbāpanāya, sippaü vuttinipphādanāya, agadaü jãvitarakkhanāya, ākaro ratanuppādāya, ratanaü alankārāya, āõā anatik- kamanāya, issariyaü vasavattanāya; evam-eva kho ma- hārāja dhutaguõaü sāma¤¤abãja-viråhanāya kilesamala- jhāpanāya iddhibalāharaõāya satisaüvara-nibandhanāya vimativicikicchā-samucchedanāya taõhāpipāsā-vinayanāya abhisamay-assāsakaraõāya caturogha-nittharaõāya kilesa- byādhi-våpasamāya nibbānasukha-paņilābhāya jāti-jarā- byādhi-maraõa-soka-parideva-dukkha-domanass-upāyāsa bhayavinodanāya sāma¤¤aguõa-parirakkhanāya aratikuvi- takka-paņibāhanāya sakalasāma¤¤atthānusāsanāya sabba- sāma¤¤aguõa-posanāya samatha-vipassanā-magga-phala- nibbāna-dassanāya sakalalokathutathomita-mahatimahā- sobhākaraõāya sabbāpāya-pidahanāya sāma¤¤attha-sela- sikharamuddhani abhiråhanāya vanka-kuņila-visama-citta- nikkhepanāya sevitabbāsevitabbadhamme sādhu sajjhā- yakaraõāya sabbakilesapaņisattu-tajjanāya avijjandha- kāra-vidhamanāya tividhaggi-santāpa-pariëāha-nibbāpa- nāya saõha-sukhuma-santa-samāpatti-nipphādanāya sa- kalasāma¤¤aguõa-parirakkhanāya bojjhanga-vararatan- uppādāya yogijanālankaraõāya anavajja-nipuõa-sukhu- \<-------------------------------------------------------------------------- 4 -samāya M. 8 ārohanāya ACM. 9 parijapp- M. 9 āvudho M. 13 -kamāya AC. 20.30 -parikkhanāya AC. 31 -uppādanāya AC. >/ #<[page 357]># %< 357>% ma-santisukha-m-anatikkamanāya sakala-sāma¤¤a-ari- yadhamma-vasavattanāya. Iti mahārāja imesaü guõānaü adhigamāya yad-idaü ekamekaü dhutaguõaü. Evaü mahārāja atuliyaü dhutaguõaü appameyyaü asamaü appaņibhāgaü appaņiseņņhaü uttaraü seņņhaü visiņņhaü adhikaü āyataü puthulaü visaņaü vitthataü garukaü bhāriyaü mahantaü. Yo kho mahārāja puggalo pāpiccho icchāpakato ku- hako luddho odariko lābhakāmo yasakāmo kittikāmo ayutto appatto ananucchaviko anaraho appatiråpo dhu- tangaü samādiyati, so diguõaü daõķam-āpajjati, sabba- guõaghātam-āpajjati: diņņhadhammikaü hãëanaü khãëa- naü garahanaü uppaõķanaü khipanaü asambhogaü nissāraõaü nicchubhanaü pavāhanaü pabbājanaü paņi- labhati, samparāye pi satayojanike Avãcimahāniraye uõ- ha-kaņhita-tatta-santatta-accijālāmālake anekavassakoņi- satasahassāni uddham-adho tiriyaü pheõuddehakaü samparivattakaü paccati, tato muccitvā kisa-pharusa-kāë- angapaccango sån-uddhumāta-susir uttamango chāto pi- pāsito visama-bhãma-råpavaõõo bhagga-kaõõasoto ummã- lita-nimãlita-nettanayano arugatta-pakkagatto puëavākiõõa- sabbakāyo, vātamukhe jalamāno viya aggikkhandho anto jalamāno pajjalamāno, attāõo asaraõo āruõõaruõõa-kā- ru¤¤a-ravaü paridevamāno nijjhāmataõhiko samaõama- hāpeto hutvā āhiõķamāno mahiyā aņņassaraü karoti. Yathā mahārāja koci ayutto appatto ananucchaviko ana- raho appatiråpo hãno kujātiko khattiyābhisekena abhi- si¤cati, so labhati hatthacchedaü pādacchedaü hattha- pādacchedaü kaõõacchedaü nāsacchedaü kaõõanāsac- \<-------------------------------------------------------------------------- 1 -sukhu- BC. 4 asamaü appaņisamaü appaņibhāgaü AC. 5 uttamaü M 7 muhantanti all. 9 luddo AC. 10 anāraho M. 13 khãpanaü C; B has an illegible word beginning with khã. 16 -kaņhina- ABC. 18 mu¤citvā C. 21 pul- AC. 24 nejjh- AC. 27 anāraho ACM. >/ #<[page 358]># %< 358>% chedaü bilangathālikaü sankhamuõķikaü Rāhumukhaü jotimālikaü hatthapajjotikaü erakavattikaü cãrakavāsi- kaü eõeyyakaü baëisamaüsikaü kahāpaõakaü khārā- patacchikaü palighaparivattikaü palālapãņhakaü, tattena telena osi¤canaü, sunakhehi khādāpanaü, jãvasålāropa- naü, asinā sãsacchedaü, anekavihitam-pi kammakara- õaü anubhavati, kinkāraõaü: ayutto appatto ananuccha- viko anaraho appatiråpo hãno kujātiko mahante issariye ņhāne attānaü ņhapesi, velaü ghātesi; evam-eva kho mahārāja yo koci puggalo pāpiccho-pe-mahiyā aņņassaraü karoti. Yo pana mahārāja puggalo yutto patto anucchaviko araho patiråpo appiccho santuņņho pavivitto asaüsaņņho āraddhaviriyo pahitatto asaņho amāyo na odariko na lābhakāmo na yasakāmo na kittikāmo saddho saddhā' pabbajito jarāmaraõā muccitukāmo sāsanaü paggaõhissā- mãti dhutaguõaü samādiyati, so diguõaü påjaü arahati: devāna¤-ca manussāna¤-ca piyo hoti manāpo pihayito patthito, jātisumana-mallikādãnaü viya pupphaü nahātā- nulittassa, jighacchitassa viya paõãtabhojanaü, pipāsitassa viya sãtala-vimala-surabhi-pānãyaü, visagatassa viya osadhavaraü, sãghagamanakāmassa viya āja¤¤arathava- ruttamaü, atthakāmassa viya manoharamaõiratanaü, abhisi¤citukāmassa viya paõķara-vimala-setacchattaü, dhammakāmassa viya arahattaphalādhigamam-anuttaraü. Tassa cattāro satipaņņhānā bhāvanāpāripåriü gacchanti, cattāro sammappadhānā cattāro iddhipādā panc' indriyāni pa¤ca balāni satta bojjhangā ariyo aņņhangiko maggo bhāvanāpāripåriü gacchati, samatha-vipassanā adhigac- chati, adhigamapaņipatti pariõamati, cattāri sāma¤¤apha- \<-------------------------------------------------------------------------- 2 -mālakaü B. 3 hatthap. om all. 4 khārāp. om. all. 4 parigha- AC. 6 asinā pi BM. 7 -kāraõā M. 8 anāraho ACM. 8 mahanto ACM. 15 saddhāya M. 22 singhaü M 26 -pāripåtitaü A, -paripåritaü C. 28 bojjhangāni AC. 29 gacchanti AC. 30 adhigacchanti AB. >/ #<[page 359]># %< 359>% lāni catasso paņisambhidā tisso vijjā chaë-abhi¤¤ā kevalo ca samaõadhammo sabbe tass' ādheyyā honti, vimutti- paõķaravimala-setacchattena abhisi¤cati. Yathā mahārāja ra¤¤o khattiyassa abhijātakulakulãnassa khattiyābhisekena abhisittassa paricaranti saraņņha-negama-jānapada-bhaņa- balatthā, aņņhatiüsā ca rājaparisā naņa-naccakā mukha- mangalikā sotthivācakā samaõa-brāhmaõa sabbapāsaõķa- gaõā abhigacchanti, yaü ki¤ci paņhaviyā paņņana-ratanā- kara-nagara-sunkaņņhāna-verajjaka-chejjabhejjajana-m- anusāsanaü sabbattha sāmiko bhavati; evam-eva kho mahārāja yo koci puggalo yutto patto-pe-vimutti- paõķaravimala-setacchattena abhisi¤cati. Teras' ime mahārāja dhutangāni yehi suddhikato nibbānamahāsamuddaü pavisitvā bahuvidhadhammakãëaü- abhikãëati, råpāråpa-aņņhasamāpattiyo vaëa¤jeti, iddhi- vidhaü dibbasotadhātuü paracittavijānanaü pubbenivāsā- nussatiü dibbacakkhuü sabbāsavakkhaya¤-ca pāpuõāti; katame terasa: paüsukålikangaü tecãvarikangaü piõķa- pātikangaü sapadānacārikangaü ekāsanikangaü pattapiõ- ķikangaü khalupacchābhattikangaü āra¤¤akangaü ruk- khamålikangaü abbhokāsikangaü sosānikangaü yatha- santhatikangaü nesajjikangaü. Imehi kho mahārāja terasahi dhutaguõehi pubbe āsevitehi nisevitehi ciõõehi pari- ciõõehi caritehi upacaritehi paripåritehi kevalaü sāma¤- ¤aü paņilabhati, tass' ādheyyā honti kevalā santā sukhā samāpattiyo: Yathā mahārāja sadhano nāviko paņņane suņņhu ka- tasunko mahāsamuddaü pavisitvā Vangaü Takkolaü Cãnaü Sovãraü Suraņņhaü Alasandaü Kolapaņņanaü Suvaõõabhåmiü gacchati a¤¤am-pi yaü ki¤ci nāvāsa¤- caraõaü, evam-eva kho mahārāja imehi terasahi dhuta- \<-------------------------------------------------------------------------- 6 rājapurisā M. 13 terasa hime AC. 15 vala¤j- AC. 23 āsevitanise- vitehi ACM. 24 pariciõõehi om. ABC. >/ #<[page 360]># %< 360>% guõehi pubbe āsevitehi nisevitehi ciõõehi pariciõõehi ca- ritehi upacaritehi paripåritehi kevalaü sāma¤¤aü paņi- labhati, tass' ādheyyā honti kevalā santā sukhā samā- pattiyo. Yathā mahārāja kassako paņhamaü khettadosaü tiõa-kaņņha-pāsāõaü apanetvā kasitvā vapitvā sammā udakaü pavesetvā rakkhitvā gopetvā lavana-maddanena bahudha¤¤ako hoti, tass' ādheyyā bhavanti ye keci adhanā kapaõā daëiddā duggatajanā; evam-eva kho mahārāja imehi terasahi dhutaguõehi pubbe āsevitehi nisevitehi- pe-kevalā santā sukhā samāpattiyo. Yathā vā pana mahārāja khattiyo muddhāvasitto abhijātakulakulãno chejja-bhejja-janam-anusāsane issaro hoti vasavattã sāmiko icchākaraõo, kevalā ca mahāpa- ņhavã tass' ādheyyā hoti; evam-eva kho mahārāja imehi terasahi dhutaguõehi pubbe āsevitehi nisevitehi ciõõehi pariciõõehi caritehi upacaritehi paripåritehi Jinasāsana- vare issaro hoti vasavattã sāmiko icchākaraõo, kevalā ca samaõaguõā tass' ādheyyā honti. Nanu mahārāja thero Upaseno Vangantaputto salle- khadhutaguõe paripårakāritāya anādiyitvā Sāvatthiyā san- ghassa katikaü sapariso naradammasārathiü paņisallā- õagataü upasankamitvā Bhagavato pāde sirasā vanditvā ekamantaü nisãdi. Bhagavā ca taü suvinãtaü parisaü oloketvā haņņhatuņņho pamudito udaggo parisāya saddhiü sallāpaü sallapitvā asambhinnena brahmassarena etad- avoca: Pāsādikā kho pana tyāyaü Upasena parisā, ka- thaü tvaü Upasena parisaü vinesãti. So pi sabba¤¤unā dasabalena devātidevena puņņho yathābhåta-sabhāvaguõa- vasena Bhagavantaü etad-avoca: Yo koci maü bhante upasankamitvā pabbajjaü vā nissayaü vā yācati tam- \<-------------------------------------------------------------------------- 10 āsevitanisevitehi AB. 11 kevalā ca AC. 13 -janasamanusā- BM. 22 kathikaü C. 23 -sallāna- ACM. >/ #<[page 361]># %< 361>% ahaü evaü vadāmi: ahaü kho āvuso āra¤¤ako piõķa- pātiko paüsukåliko tecãvariko; sace tvam-pi āra¤¤ako bhavissasi piõķapātiko paüsukåliko tecãvariko evāhan- taü pabbājessāmi nissayaü dassāmãti; sace so me bhante paņisuõitvā nandati oramati, evāhan-taü pabbājemi nis- sayaü demi; sace na nandati na oramati, na taü pab- bājemi na nissayaü demi; evāhaü bhante parisaü vine- mãti. Evam-pi mahārāja dhutaguõavara-samādiõõo Jina- sāsanavare issaro hoti vasavattã sāmiko icchākaraõo, tass' ādheyyā honti kevalā santā sukhā samāpattiyo. Yathā mahārāja padumaü abhivuddha-parisuddha- udiccajātippabhavaü siniddhaü muduü lobhaniyaü su- gandhaü piyaü patthitaü pasatthaü jalakaddama-m-anu- palittaü aõu-patta-kesara-kaõõikābhimaõķitaü bhamara- gaõasevitaü sãtalasalilasaüvaddhaü, evam-eva kho ma- hārāja imehi terasahi dhutaguõehi pubbe āsevitehi nise- vitehi ciõõehi pariciõõehi caritehi upacaritehi paripåritehi ariyasāvako tiüsa-guõavarehi samupeto hoti. Katamehi tiüsa-guõavarehi: siniddha-mudu-maddava-mettacitto hoti, ghātita-hata-vihata-kileso hoti, hata-nihata-māna- dappo hoti, acala-daëha-niviņņha-nibbematika-saddho hoti, paripuõõa-pãõita-pahaņņha-lobhaniya-santa-sukha- samāpatti-lābhã hoti, sãla-varapavara-asama-sucigandha- paribhāvito hoti, devamanussānaü piyo hoti manāpo, khãõāsava-ariyavarapuggala-patthito, devamanussānaü vandita-påjito, budha-vibudha-paõķita-janānaü thuta- thavita-thomita-pasattho, idha vā huraü vā lokena anu- palitto, appathokavajje pi bhayadassāvã, vipula-vara- sampattikāmānaü maggaphalavaratthasādhano, āyācita- vipula-paõãta-paccaya-bhāgã, aniketasayano, jhānajjhāsita- \<-------------------------------------------------------------------------- 1 ara¤¤ako B. 2 ara¤¤ako M. 8 -dinno AC. 12 mudu M. 14 anu- all; anuppatta- AC. 14 -kaõõikāhi m. C. 15 -saüvaņņaü B. 26 van- dito påj AC. 30 jhānajhāsitata- (or-sitta-) A, -sãtana- C; jhāyitapay- M. >/ #<[page 362]># %< 362>% tapavara-vihārã, vijaņita-kilesa-jālavatthu, bhinna-bhagga- sankuņita-sa¤chinna-gatinãvaraõo, akuppadhammo, abhi- nãtavāso, anavajjhogã, gativimutto, uttiõõa-sabbavici- kiccho, vimuttijjhāsitatto, diņņhadhammo, acala-daëha- bhãruttāõam-upagato, samucchinnānusayo, sabbāsavak- khayaü patto, santa-sukha-samāpatti-vihāra-bahulo, sabba- samaõaguõa-samupeto. Imehi tiüsa-guõavarehi samu- peto hoti. Nanu mahārāja thero Sāriputto dasasahassimhi loka- dhātuyā aggapuriso, ņhapetvā dasabalaü lokācariyaü. So pi aparimita-m-asankheyya-kappe samācitakusalamålo brāhmaõakulakålãno manāpikaü kāmaratiü anekasan- kha-dhanavara¤-ca ohāya Jinasāsane pabbajitvā imehi terasahi dhutaguõehi kāya-vacã-cittaü damayitvā ajj' etarahi anantaguõasamannāgato Gotamassa bhagavato sāsanavare dhammacakkam-anupavattako jāto. Bhāsi- tam-p' etaü mahārāja Bhagavatā devātidevena Ekuttara- nikāyavarala¤cake: Nāham-bhikkhave a¤¤aü ekapugga- lam-pi samanupassāmi yo Tathāgatena anuttaraü dham- macakkaü pavattitaü samma-d-eva anupavatteti yatha- y idaü Sāriputto; Sāriputto bhikkhave Tathāgatena anuttaraü dhammacakkaü pavattitaü samma-d-eva anupavattetãti. Sādhu bhante Nāgasena, yaü ki¤ci navangaü Bud- dhavacanaü, yā ca lokuttarā kiriyā, yā ca loke adhigama- vipulavarasampattiyo, sabban-taü terasasu dhutaguõesu samodhānopagatan-ti. Navamo vaggo. [Meõķakapa¤ho samatto.] \<-------------------------------------------------------------------------- 4 vimuttajjhā- C, vimuttijhāyatattho M. 13 -sankhaü B. 16 jāto ti all. 17 Anguttara- AC. 21 yathayidaü Sāriputto bhikkhave all. >/ #<[page 363]># %< 363>% Bhante Nāgasena, katihi angehi samannāgato bhik- khu arahattaü sacchikarotãti. - Idha mahārāja arahattaü sacchikātukāmena bhikkhunā ghorassarassa ekaü angaü gahetabbaü. Kukkuņassa pa¤ca angāni gahetabbāni. Kalandakassa ekaü angaü gahetabbaü. Dãpiniyā ekaü angaü gahetabbaü. Dãpikassa dve angāni gahetabbāni. Kummassa pa¤ca angāni gahetabbāni. Vaüsassa ekaü angaü gahetabbaü. Cāpassa ekaü angaü gahetabbaü. Vāyasassa dve angāni gahetabbāni. Makkaņassa dve angāni gahetabbāni. Lāpulatāya ekaü angaü gahetabbaü. Padumassa tãõi angāni gahetabbāni. Bãjassa dve angāni. gahetabbāni. Sālakalyāõikāya ekaü angaü gahetabbaü. Nāvāya tãõi angāni gahetabbāni. Nāvālakanakassa dve angāni gahetabbāni. Kåpassa ekaü angaü gahetabbaü. Niyyāmakassa tãõi angāni gahetabbāni. Kammakarassa ekaü angaü gahetabbaü. Samuddassa pa¤ca angāni gahetabbāni. Paņhaviyā pa¤ca angāni gahetabbāni. âpassa pa¤ca angāni gahetabbāni. Tejassa pa¤ca angāni gahetabbāni. Vāyussa pa¤ca angāni gahetabbāni. Pab- batassa pa¤ca angāni gahetabbāni. âkāsassa pa¤ca an- gāni gahetabbāni. Candassa pa¤ca angāni gahetabbāni. Suriyassa satta angāni gahetabbāni. Sakkassa tãõi angāni gahetabbāni. Cakkavattissa cattāri angāni gahetabbāni. Upacikāya ekaü angaü gahetabbaü. Biëārassa dve an- gāni gahetabbāni. Undurassa ekaü angaü gahetabbaü. Vicchikassa ekaü angaü gahetabbaü. Nakulassa ekaü \<-------------------------------------------------------------------------- 13 -lagganakassa M. 15 kammakārassa AC. >/ #<[page 364]># %< 364>% angaü gahetabbaü. Jarasigālassa dve angāni gahetab- bāni. Migassa tãõi angāni gahetabbāni. Goråpassa cat- tāri angāni gahetabbāni. Varāhassa dve angāni gahe- tabbāni. Hatthissa pa¤ca angāni gahetabbāni. Sãhassa satta angāni gahetabbāni. Cakkavākassa tãõi angāni gahetabbāni. Peõāhikāya dve angāni gahetabbāni. Gha- rakapoņassa ekaü angaü gahetabbaü. Ulåkassa dve angāni gahetabbāni. Satapattassa ekaü angaü gahetab- baü. Vaggulissa dve angāni gahetabbāni. Jalåkāya ekaü angaü gahetabbaü. Sappassa tãõi angāni gahe- tabbāni. Ajagarassa ekaü angaü gahetabbaü. Pan- thamakkaņakassa ekaü angaü gahetabbaü. Thanasita- dārakassa ekaü angaü gahetabbaü. Cittakadharakum- massa ekaü angaü gahetabbaü. Pavanassa pa¤ca an- gāni gahetabbāni. Rukkhassa tãõi angāni gahetabbāni. Meghassa pa¤ca angāni gahetabbāni. Maõiratanassa tãõi angāni gahetabbāni. Māgavikassa cattāri angāni gahetabbāni. Bāëisikassa dve angāni gahetabbāni. Tac- chakassa dve angāni gahetabbāni. Kumbhassa ekaü an- gaü gahetabbaü. Kāëāyasassa dve angāni gahetabbāni. Chattassa tãõi angāni gahetabbāni. Khettassa tãõi angāni gahetabbāni. Agadassa dve angāni gahetabbāni. Bhoja- nassa tãõi angāni gahetabbāni. Issatthassa cattāri angāni gahetabbāni. Ra¤¤o cattāri angāni gahetabbāni. Dovāri- kassa dve angāni gahetabbāni. Nisadāya ekaü angaü gahetabbaü. Padãpassa dve angāni gahetabbāni. Mayå- rassa dve angāni gahetabbāni. Turangassa dve an- gāni gahetabbāni. Soõķikassa dve angāni gahetab- bāni. Indakhãlassa dve angāni gahetabbāni. Tulāya ekaü angaü gahetabbaü. Khaggassa dve angāni gahe- tabbāni. Macchassa dve angāni gahetabbāni. Iõagāha- \<-------------------------------------------------------------------------- 6 penā- AC. 9 jalukāya BM. 12 panamakkaņassa M. 27 madhurassa AC. 27 turagassa A. >/ #<[page 365]># %< 365>% kassa ekaü angaü gahetabbaü. Byādhitassa dve angāni gahetabbāni. Matassa dve angāni gahetabbāni. Nadiyā dve angāni gahetabbāni. Usabhassa ekaü angaü gahe- tabbaü. Maggassa dve angāni gahetabbāni. Sunkasāyi- kassa ekaü angaü gahetabbaü. Corassa tãõi angāni gahetabbāni. Sakuõagghiyā ekaü angaü gahetabbaü. Sunakhassa ekaü angaü gahetabbaü. Tikicchakassa tãõi angāni gahetabbāni. Gabbhiniyā dve angāni gahetabbāni. Camariyā ekaü angaü gahetabbaü. Kikiyā dve angāni gahetabbāni. Kapotikāya tãõi angāni gahetabbāni. Eka- nayanassa dve angāni gahetabbāni. Kassakassa tãõi an- gāni gahetabbāni. Jambukasigāliyā ekaü angaü gahe- tabbaü. Cangavārakassa dve angāni gahetabbāni. Dab- biyā ekaü angaü gahetabbaü. Iõasādhakassa tãõi an- gāni gahetabbāni. Anuvicinakassa ekaü angaü gahetab- baü. Sārathissa dve angāni gahetabbāni. Bhojakassa dve angāni gahetabbāni. Tunnavāyassa ekaü angaü gahetabbaü. Nāvāyikassa ekaü angaü gahetabbaü. Bhamarassa dve angāni gahetabbānãti. Mātikā samattā. Bhante Nāgasena, ghorassarassa ekaü angaü gahe- tabban-ti yaü vadesi, kataman-taü ekaü angaü gahe- tabban-ti. - Yathā mahārāja gadrabho nāma sankāra- kåņe pi catukke pi singhāņake pi gāmadvāre pi thusarā- simhi pi yattha katthaci sayati, na sayanabahulo hoti, \<-------------------------------------------------------------------------- 1 -dhikassa CM. 2 mattassa AC. 4 sunkaghāyikassa A, -sāvikassa M. 13 vangacārakassa C. 18 navāy- AC. >/ #<[page 366]># %< 366>% evam-eva kho mahārāja yoginā yogāvacarena tiõasan- thāre pi paõõasanthāre pi kaņņhama¤cake pi chamāya pi yattha katthaci cammakhaõķaü pattharitvā yattha kat- thaci sayitabbaü, na sayanabahulena bhavitabbaü. Idaü mahārāja ghorassarassa ekaü angaü gahetabbaü. Bhā- sitam-p' etaü mahārāja Bhagavatā devātidevena: Kaëin- garåpadhānā bhikkhave etarahi mama sāvakā viharanti appamattā ātāpino padhānasmin-ti. Bhāsitam-p' etaü mahārāja therena Sāriputtena dhammasenāpatinā pi: Pallankena nisinnassa jaõõukenābhivassati; alam-phāsuvihārāya pahitattassa bhikkhuno ti. Bhante Nāgasena, kukkuņassa pa¤ca angāni gahe- tabbānãti yaü vadesi, katamāni tāni pa¤ca angāni gahe- tabbānãti. - Yathā mahārāja kukkuņo kālena samayena patisallãyati, evam-eva kho mahārāja yoginā yogāvaca- rena kālena samayen' eva cetiyangaõaü sammajjitvā pā- nãyaü paribhojanãyaü upaņņhapetvā sarãraü paņijaggitvā nahāyitvā cetiyaü vanditvā buķķhānaü bhikkhånaü das- sanāya gantvā kālena samayena su¤¤āgāraü pavisitabbaü. Idaü mahārāja kukkuņassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja kukkuņo kālena samayen' eva vuņņhāti, evam-eva kho mahārāja yoginā yogāvacarena kālena samayen' eva vuņņhahitvā cetiyangaõaü sammajji- tvā pānãyaü paribhojanãyaü upaņņhapetvā sarãraü paņi- jaggitvā cetiyaü vanditvā puna-d-eva su¤¤āgāraü pavi- sitabbaü. Idaü mahārāja kukkuņassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja kukkuņo paņhaviü khaõitvā khaõitvā ajjhohāraü ajjhoharati, evam-eva kho mahārāja yoginā yogāvacarena paccavekkhitvā paccavek- khitvā ajjhohāraü ajjhoharitabbaü: n' eva davāya na \<-------------------------------------------------------------------------- 2 -santhare BC in both places 7 kalinga- ACM. 9 pi om. M. 17 pānãya- AM. 28 khaõitvā once AaM. >/ #<[page 367]># %< 367>% madāya na maõķanāya na vibhåsanāya, yāvad-eva imassa kāyassa ņhitiyā yāpanāya vihiüsåparatiyā brahma- cariyānuggahāya; iti purāõa¤-ca vedanaü paņihankhāmi nava¤-ca vedanaü na uppādessāmi, yātrā ca me bha- vissati anavajjatā ca phāsuvihāro cāti. Idaü mahārāja kukkuņassa tatiyaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena: Kantāre puttamaüsaü va, akkhass' abbha¤janaü yathā, evaü āhari āhāraü, yāpanatthāy' amucchito ti. Puna ca paraü mahārāja kukkuņo sacakkhuko pi rattiü andho hoti, evam-eva kho mahārāja yoginā yo- gāvacarena anandhen' eva andhena viya bhavitabbaü, ara¤¤e pi gocaragāme piõķāya carantena pi rajanãyesu råpa-sadda-gandha-rasa-phoņņhabba-dhammesu andhena badhirena mågena viya bhavitabbaü, na nimittaü gahe- tabbaü, nānubya¤janaü gahetabbaü. Idaü mahārāja kukkuņassa catutthaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Mahākaccāyanena: Cakkhum' assa yathā andho, sotavā badhiro yathā, jivhāv' assa yathā mågo, balavā dubbalo-r-iva, atha atthe samuppanne sayetha matasāyikan-ti. Puna ca paraü mahārāja kukkuņo leķķu-daõķa-lakuņa- muggarehi paripātiyanto pi sakaü gehaü na vijahati, evam-eva kho mahārāja yoginā yogāvacarena cãvara- kammaü karontena pi navakammaü karontena pi vatta- paņivattaü karontena pi uddisantena pi uddisāpentena pi yoniso manasikāro na vijahitabbo; sakaü kho pan' etaü mahārāja yogino gehaü yad-idaü yoniso manasi- kāro. Idaü mahārāja kukkuņassa pa¤camaü angaü \<-------------------------------------------------------------------------- 4 navuppādessāmi AB. 12 rattiandho M, nattindho B. 14 pi piõķāya ABC. 19 -kaccānena AC. >/ #<[page 368]># %< 368>% gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā de- vātidevena: Ko ca bhikkhave bhikkhuno gocaro sako pet- tiko visayo: yad-idaü cattāro satipaņņhānā ti. Bhāsi- tam-p' etaü mahārāja therena Sāriputtena dhamma- senāpatinā pi: Yathā sumanto mātango sakaü soõķaü na maddati, bhakkhābhakkhaü vijānāti, attano vuttikappanaü; Tath' eva Buddhaputtena appamattena vā pana Jinavacanaü na madditabbaü, manasikāravarutta- man-ti. Bhante Nāgasena, kalandakassa ekaü angaü gahe- tabban-ti yaü vadesi, kataman-taü ekaü angaü gahe- tban ti. - Yathā mahārāja kalandako paņisattumhi opatante nanguņņhaü papphoņetvā mahantaü katvā ten' eva nanguņņhalakuņena paņisattuü paņibāhati, evam-eva kho mahārāja yoginā yogāvacarena kilesasattumhi opa- tante satipaņņhānalakuņaü papphoņetvā mahantaü katvā ten' eva satipaņņhānalakuņena sabbe kilesā paņibāhitabbā. Idaü mahārāja kalandakassa ekaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Cullapanthakena: Yadā kilesā opatanti sāma¤¤aguõadhaüsanā, satipaņņhānalakuņena hantabbā te punappunan-ti. Bhante Nāgasena, dãpiniyā ekaü angaü gahetab- ban-ti yaü vadesi, kataman-taü ekaü angaü gahe- tabban-ti. - Yathā mahārāja dãpinã sakiü yeva gab- bhaü gaõhāti, na punappunaü purisaü upeti, evam-eva kho mahārāja yoginā yogāvacarena āyati paņisandhiü uppattiü gabbhaseyyaü cutiü bhedaü khayaü vināsaü saüsārabhayaü duggatiü visamaü sampãëitaü disvā: \<-------------------------------------------------------------------------- 2 koci bh. all. 6 supanto M, supanno AC. 14 papphoņhetvā AC, pap- poņhetvā B. 17 papphoņhetvā ABC. 28 uppatti BM. >/ #<[page 369]># %< 369>% punabbhave na paņisandahissāmãti yoniso manasikāro karaõãyo. Idaü mahārāja dãpiniyā ekaü angaü gahe- tabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devā- tidevena Suttanipāte Dhaniyagopālakasutte: Usabho-r-iva chetvā bandhanāni, nāgo påtilataü va dālayitvā, nāhaü puna upessaü gabbhaseyyaü; atha ce patthayasi pavassa devāti. Bhante Nāgasena, dãpikassa dve angāni gahetabbā- nãti yaü vadesi, katamāni tāni dve angāni gahetabbānãti. - Yathā mahārāja dãpiko ara¤¤e tiõagahanaü vā vana- gahanaü vā pabbatagahanaü vā nissāya nilãyitvā mige gaõhāti, evam-eva kho mahārāja yoginā yogāvacarena vivekaü sevitabbaü, ara¤¤aü rukkhamålaü pabbataü kandaraü giriguhaü susānaü vanapatthaü abbhokāsaü palālapu¤jaü appasaddaü appanigghosaü vijanavātaü manussarāhaseyyakaü paņisallāõasāruppaü; vivekaü seva- māno hi mahārāja yogã yogāvacaro nacirass' eva chaëa- bhi¤¤āsu vasãbhāvaü pāpuõāti. Idaü mahārāja dãpikassa paņhamaü angaü gahetabbaü. Bhāsitam-p' etaü ma- hārāja therehi dhammasangāhakehi: Yathā pi dãpiko nāma nilãyitvā gaõhatã mige, tath' evāyaü Buddhaputto yuttayogo vipassako ara¤¤aü pavisitvāna gaõhāti phalam-uttaman-ti. Puna ca paraü mahārāja dãpiko yaü ka¤ci pasuü vadhitvā vāmena passena patitaü na bhakkheti, evam- eva kho mahārāja yoginā yogāvacarena veëudānena vā pattadānena vā pupphadānena vā phaladānena vā sināna- dānena vā mattikadānena vā cuõõadānena vā dantakaņņha- \<-------------------------------------------------------------------------- 17 -sallāna- ACM. 22 gaõhati B, gaõhāti CM. 25 ki¤ci all. 26 bhak- khati B. 29 mattikā- B. >/ #<[page 370]># %< 370>% dānena vā mukhodakadānena vā cāņukammatāya vā mug- gasuppatāya vā pāribhaņņakatāya vā janghapesaniyena vā vejjakammena vā dåtakammena vā pahiõagamanena vā piõķapatipiõķena vā dānānuppadānena vā vatthuvijjāya vā nakkhattavijjāya vā angavijjāya vā a¤¤atara¤¤atarena vā Buddhapatikuņņhena micchājãvena nipphāditaü bhoja- naü na paribhu¤jitabbaü, vāmena passena patitaü pa- suü viya dãpiko. Idaü mahārāja dãpikassa dutiyaü an- gaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Sāriputtena dhammasenāpatinā: Vacãvi¤¤attivipphārā uppannaü madhupāyasaü sace bhutto bhaveyyāhaü, s' ājãvo garahito mama. Yadi pi me antaguõaü nikkhamitvā bahã care, n' eva bhindeyya' ājãvaü, cajamāno pi jãvitan-ti. Bhante Nāgasena, kummassa pa¤ca angāni gahetab- bānãti yaü vadesi, katamāni tāni pa¤ca angāni gahetab- bānãti. - Yathā mahārāja kummo udakacaro udake yeva vāsaü kappeti, evam-eva kho mahārāja yoginā yogā- vacarena sabbapāõabhåtapuggalānaü hitānukampinā met- tāsahagatena cetasā vipulena mahaggatena appamāõena averena abyāpajjhena sabbāvantaü lokaü pharitvā viha- ritabbaü. Idaü mahārāja kummassa paņhamaü angaü gahetabbaü. Puna ca paraü hā kummo udake uppilavanto sãsaü ukkhipitvā yadi keci passati, tatth' eva nimujjati gāëham-ogāhati: mā maü te puna passeyyun- ti, evam-eva kho mahārāja yoginā yogāvacarena kilesesu opatantesu ārammaõasare nimujjitabbaü gāëham-ogāhi- tabbaü: mā maü kilesā puna passeyyun-ti. Idaü ma- hārāja kummassa dutiyaü angaü gahetabbaü. Puna ca \<-------------------------------------------------------------------------- 1 cātukamyatāya M. 2 -supa- M. 2 -pesaõiyena AB. 3 pahina- AM, pahãnā- C. 11 -pāyāsaü BM. 13 bahi BCM. 14 bhindeyyaü B. 14 cavamāno C, cajjamāno AM (māno B). >/ #<[page 371]># %< 371>% paraü mahārāja kummo udakato nikkhamitvā kāyaü otā- peti, evam-eva kho mahārāja yoginā yogāvacarena ni- sajja-ņņhāna-sayana-cankamato mānasaü nãharitvā sam- mappadhāne mānasaü otāpetabbaü. Idaü mahārāja kummassa tatiyaü angaü gahetbaü. Puna ca paraü mahārāja kummo paņhaviü khaõitvā vivitte vāsaü kap- peti, em-eva kho mahārāja yoginā yogāvacarena lā- bha-sakkāra-silokaü pajahitvā su¤¤aü vivittaü kāna- naü vanapatthaü pabbataü kandaraü giriguhaü appa- saddaü appanigghosaü pavivittam-ogāhitvā vivitte yeva vāsam-upagantabbaü. Idaü mahārāja kummassa catut- thaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Upasenena Vangantaputtena: Vivittaü appanigghosaü vāëamiganisevitaü seve senāsanaü bhikkhu paņisallāõakāraõā ti. Puna ca paraü mahārāja kummo cārikaü caramāno yadi ka¤ci passati vā saddaü suõāti vā, soõķipa¤camāni an- gāni sake kapāle nidahitvā appossukko tuõhãbhåto tiņņhati kāyam-anurakkhanto, evam-eva kho mahārāja yoginā yogāvacarena sabbattha råpa-sadda-gandha-rasa-phoņ- ņhabba-dhammesu āpatantesu chasu dvāresu saüvara- kavāņaü anugghāņetvā mānasaü samodahitvā saüvaraü katvā satena sampajānena vihātabbaü samanadhammaü anurakkhamānena. Idaü mahārāja kummassa pa¤camaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bha- gavatā devātidevena Saüyuttanikāyavare Kummåpama- suttante: Kummo va angāni sake kapāle samodahaü bhikkhu manovitakke \<-------------------------------------------------------------------------- 10 ogāhetvā all. 15 pati- AC; -sallāna- CM. 17 passati ca ABC. 17 vā om. ABC. 21 apat- AC. 23 vibhāvitabbaü B, viharitabbaü M. 26 -åpame- ACM. N >/ #<[page 372]># %< 372>% anissito a¤¤am-aheņhayāno parinibbuto na upavadeyya ka¤cãti. Bhante Nāgasena, vaüsassa ekaü angaü gahetab- ban-ti yaü vadesi, kataman-taü ekaü angaü gahetab- ban-ti. - Yathā mahārāja vaüso yattha vāto tattha anulometi nā¤¤attha-m-anudhāvati, evam-eva kho ma- hārāja yoginā yogāvacarena yaü Buddhena bhagavatā bhāsitaü navangaü Satthusāsanaü taü anulomayitvā kappiye anavajje ņhatvā samaõadhammaü yeva pariyesi- tabbaü. Idaü mahārāja vaüsassa ekaü angaü gahe- tabbaü. Bhāsitam-p' etaü mahārāja therena Rāhulena: Navangaü Buddhavacanaü anulometvāna sabbadā kappiye anavajjasmiü ņhatvā 'pāyaü samuttaran-ti. Bhante Nāgasena, cāpassa ekaü angaü gahetabban ti yaü vedesi, kataman-taü ekaü angaü gahetabban-ti. - Yathā mahārāja cāpo sutacchito mito yāv' aggamålaü samakam-eva anunamati na paņitthambhati, evam-eva kho mahārāja yoginā yogāvacarena thera-nava-majjhima- samakesu anunamitabbaü na paņippharitabbaü. Idaü mahārāja cāpassa ekaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena Vidhura-Puõõa- kajātake: Cāpo vānuname dhãro, vaüso va anulomayaü paņilomaü na vatteyya, sa rājavasatiü vase ti. Bhante Nāgasena, vāyasassa dve angāni gahetab- bānãti yaü vadesi, katamāni tāni dve angāni gahetabbā- nãti. - Yathā mahārāja vāyaso āsankitaparisankito \<-------------------------------------------------------------------------- 12 anulomena B. 13 ņhapetvā B. 13 samuttarenti B (ņhatvā yaü sa- muttarãti M) 18 there ABC. 19 -samaõakesu M; -majjhimakesu B. 19 paņittharitabbaü AC, patitthambhitabbaü M. 21 vidhåra- A. 23 (vaüso vāpi pakampiye Jāt. 545 v. 148.) >/ #<[page 373]># %< 373>% yattapayatto carati, evam-eva kho mahārāja yoginā yo- gāvacarena āsankitaparisankitena yattapayattena upaņņhi- tāya satiyā saüvutehi indriyehi caritabbaü. Idaü ma- hārāja vāyasassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja vāyaso yaü ki¤ci bhojanaü disvā ¤ātãhi saüvibhajitvā bhu¤jati, evam-eva kho mahārāja yoginā yogāvacarena ye te lābhā dhammikā dhammalad- dhā antamaso pattapariyāpannamattam-pi tathāråpehi lābhehi appaņivibhattabhoginā bhavitabbaü sãlavantehi sabrahmacārãhi. Idaü mahārāja vāyasassa dutiyaü an- gaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Sāriputtena dhammasenāpatinā: Sace me upanāmenti yathāladdhaü tapassino, sabbesaü vibhajitvāna tato bhu¤jāmi bhojanan-ti. Bhante Nāgasena, makaņassa dve angāni gahetab- bānãti yaü vadesi, katamāni tāni dve angāni gahetab- bānãti. - Yathā mahārāja makkaņo vāsam-upagacchanto tathāråpe okāse mahatimahārukkhe pavivitte sabbaņņha- kasākhe bhãruttāõe vāsam-upagacchati, evam-eva kho mahārāja yoginā yogāvacarena lajjiü pesalaü sãlavantaü kalyāõadhammaü bahussutaü dhammadharaü piyaü garuü bhāvaniyaü vattāraü vacanakkhamaü ovādakaü vi¤¤āpakaü sandassakaü samādapakaü samuttejakaü sampahaüsakaü, evaråpaü kalyāõamittaü ācariyaü upanissāya viharitabbaü. Idaü mahārāja makkaņassa paņhamaü angaü gahetabbaü. Puna ca paraü ma- hārāja makkaņo rukkhe yeva carati tiņņhati nisãdati, yadi middhaü okkamati tatth' eva rattiü vāsam-anu- bhavati, evam-eva kho mahārāja yoginā yogāvacarena pavanābhimukhena bhavitabbaü, pavane yeva ņhāna- \<-------------------------------------------------------------------------- 1.2 yuttapayutt- M. 9 paņivi- M. 16 tāni om. BC. 18 sabbattha- M. 22 garu BCM. >/ #<[page 374]># %< 374>% cankama-nisajja-sayanaü niddaü okkamitabbaü, tatth' eva satipaņņhānam-anubhavitabbaü. Idaü mahārāja makkaņassa dutiyaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Sāriputtena dhammasenāpatinā: Cankamanto pi tiņņhanto, nisajjasayanena vā, pavane sobhate bhikkhu, pavanantaü va vaõõitan-ti. Uddānaü: Ghorassaro ca kukkuņo kalando dãpini-dãpiko kummo vaüso ca cāpo ca vāyaso atha makkaņo ti. Paņhamo vaggo. Bhante Nāgasena, lāpulatāya ekaü angaü gahetab- ban-ti yaü vadesi, kataman-taü ekaü angaü gahetab- ban-ti. - Yathā mahārāja lāpulatā tiõe vā kaņņhe vā latāya vā soõķikāhi ālambitvā tassåpari vaķķhati, evam- eva kho mahārāja yoginā yogāvacarena arahatte abhivaķ- ķhitukāmena manasā ārammaõaü ālambitvā arahatte abhivaķķhitabbaü. Idaü mahārāja lāpulatāya ekaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja the- rena Sāriputtena dhammasenāpatinā: Yathā lāpulatā nāma tiõe kaņņhe latāya vā ālambitvā soõķikāhi tato vaķķhati uppari, Tath' eva Buddhaputtena arahattaphalakāminā ārammaõaü ālambitvā vaķķhitabbaü asekhaphale ti. Bhante Nāgasena, padumassa tãõi angāni gahetab- bānãti yaü vadesi, katamāni tāni tãõi angāni gahetabbā- \<-------------------------------------------------------------------------- 10 12 19 lābu- M. 20 upari M. >/ #<[page 375]># %< 375>% nãti. - Yathā mahārāja padumaü udake jātaü udake saüvaddhaü anupalittaü udakena, evam-eva kho ma- hārāja yoginā yogāvacarena kule gaõe lābhe yase sakkāre sammānanāya paribhogapaccayesu ca sabbattha anupalit- tena bhavitabbaü. Idaü mahārāja padumassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja padumaü udakā accuggamma ņhāti, evam-eva kho mahārāja yoginā yogāvacarena sabbalokaü abhibhavitvā accuggamma lokut- taradhamme ņhātabbaü. Idaü mahārāja padumassa duti- yaü angaü gahetabbaü. Puna ca paraü mahārāja pa- dumaü appamattakena pi anilena eritaü calati, evam- eva kho mahārāja yoginā yogāvacarena appamattakesu pi kilesesu sa¤¤amo karaõãyo, bhayadassāvinā viharitabbaü. Idaü mahārāja padumassa tatiyaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena: Aõu- mattesu vajjesu bhayadassāvã samādāya sikkhati sikkhā- padesåti. Bhante Nāgasena, bãjassa dve angāni gahetabbānãti yaü vadesi, katamāni tāni dve angāni gahetabbānãti. - Yathā mahārāja bãjaü appakam-pi samānaü bhaddake khette vuttaü deve sammā dhāraü pavecchante subahåni phalāni anudassati, evam-eva kho mahārāja yoginā yo- gāvacarena yathā paņipāditaü sãlaü kevalaü sāma¤¤a- phalam-anudassati evaü sammā paņipajjitabbaü. Idaü mahārāja bãjassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja bãjaü suparisodhite khette ropitaü khippam-eva saüviråhati, evam-eva kho mahārāja yo- ginā yogāvacarena mānasaü supariggahãtaü su¤¤āgāre parisodhitaü satipaņņhāna-khettavare khittaü khippam- eva viråhati. Idaü mahārāja bãjassa dutiyaü angaü \<-------------------------------------------------------------------------- 7 tiņņhati M; the passage wanting in B. 11 caritaü ABC. 13 saü- yamo M. 29 vittaü M, om. AC. >/ #<[page 376]># %< 376>% gahetabbaü. Bhāsitam-p' etaü mahārāja therena Anu- ruddhena: Yathā pi khette parisuddhe bãjaü c' assa patiņņhitaü, vipulaü tassa phalaü hoti, api toseti kassakaü; Tath' eva yogino cittaü su¤¤āgāre visodhitaü satipaņņhānakhettamhi khippam-eva viråhatãti. Bhante Nāgasena, sālakalyāõikāya ekaü angaü ga- hetabban-ti yaü vadesi, kataman-taü ekaü angaü ga- hetabban-ti. - Yathā mahārāja sālakalyāõikā antopaņha- viyaü yeva abhivaķķhati hatthasatam-pi bhiyyo pi, evam-eva kho mahārāja yoginā yogāvacarena cattāri sā- ma¤¤aphalāni catasso paņisambhidā chaë-abhi¤¤āyo ke- vala¤-ca samaõadhammaü su¤¤āgāre yeva paripårayi- tabbaü. Idaü mahārāja sālakalyāõikāya ekaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Rā- hulena: Sālakalyāõikā nāma pādapo dharaõãruho antopaņhaviyaü yeva satahattho pi vaķķhati. Yathā kālamhi sampatte paripākena so dumo ugga¤chitvāna ekāhaü satahattho pi vaķķhati, Evam evāhaü mahāvãra, sālakalyāõikā viya, abbhantare su¤¤āgāre dhammato abhivaķķhayin-ti. Bhante Nāgasena, nāvāya tãõi angāni gahetabbānãti yaü vadesi, katamāni tāni tãõi angāni gahetabbānãti. - Yathā mahārāja nāvā bahuvidha-dāru-sanghāņa-sama- vāyena bahum-pi janaü tārayati, evam-eva kho ma- hārāja yoginā yogāvacarena ācāra-sãla-guõa-vattapaņi- vatta-bahuvidhadhamma-sanghāņa-samavāyena sadevako loko tārayitabbo. Idaü mahārāja nāvāya paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja nāvā \<-------------------------------------------------------------------------- 20 uggachitvāna C, ugga¤citvāna M. >/ #<[page 377]># %< 377>% bahuvidha-åmi-tthanita-vega-visaņa-m-āvaņņavegaü sa- hati, evam-eva kho mahārāja yoginā yogāvacarena ba- huvidha-kiles-åmi-vegaü lābhasakkāra-yasasiloka-påjana- vandanā parakulesu nindāpasaüsā sukhadukkha-sammā- nanavimānana-bahuvidhadosa-åmivega¤-ca sahitabbaü. Idaü mahārāja nāvāya dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja nāvā aparimita-m-ananta-m-apāra- m-akkhobhita-gambhãre mahatimahāghose timi-timingala- makara-maccha-gaõākule mahatimahāsamudde carati, evam-eva kho mahārāja yoginā yogāvacarena tiparivaņņa- dvādasākāra-catusaccābhisamaya-paņivedhe mānasaü sa¤- cārayitabbaü. Idaü mahārāja nāvāya tatiyaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena Saüyuttanikāyavare Saccasaüyutte: Vitak- kentā ca kho tumhe bhikkhave: idaü dukkhan-ti vitak- keyyātha, ayaü dukkhasamudayo ti vitakkeyyātha, ayaü dukkhanirodho ti vitakkeyyātha, ayaü dukkhanirodha- gāminã paņipadā ti vitakkeyyāthāti. Bhante Nāgasena, nāvālakanakassa dve angāni gahe- tabbānãti yaü vadesi, katamāni tāni dve angāni gahetab- bānãti. - Yathā mahārāja nāvālakanakaü bahu-åmijāl- ākulavikkhobhita-salilatale mahatimahāsamudde nāvaü laketi ņhapeti, na deti disāvidisaü harituü, evam-eva kho mahārāja yoginā yogāvacarena rāga-dosa-moh-um- mijāle mahatimahā-vitakka-sampahāre cittaü laketabbaü, na dātabbaü disāvidisaü harituü. Idaü mahārāja nāvā- lakanakassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja nāvālakanakaü na pilavati, visãdati, hatthasate pi udake nāvaü laketi ņhānaü-upaneti, evam- eva kho mahārāja yoginā yogāvacarena lābha-yasa-sak- kāra-mānana-vandana-påjana-apacitisu lābhagga-ya- \<-------------------------------------------------------------------------- 5 -sammānanāvimānanā- AC. 8 -bhãta- AC. 15 va ABC. 19 -laggana- M throughout. 23 lagge- M throughout. 28 plav- Ab. >/ #<[page 378]># %< 378>% sagge pi na pilavitabbaü, sarãrayāpanamattake yeva cit- taü ņhapetabbaü. Idaü mahārāja nāvālakanakassa duti- yaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Sāriputtena dhammasenāpatinā: Yathā samudde lakanaü na plavati, visãdati, tath' eva lābhasakkāre mā plavatha, visãdathāti. Bhante Nāgasena, kåpassa ekaü angaü gahetabban-ti yaü vadesi, kataman-taü ekaü angaü gahetabban-ti. - Yathā mahārāja kåpo rajju¤-ca varatta¤-ca lakāra¤-ca dhāreti, evam-eva kho mahārāja yoginā yogāvacarena satisampaja¤¤asamannāgatena bhavitabbaü, abhikkante paņikkante ālokite vilokite sammi¤jite pasārite sanghāņi- patta-cãvara-dhāraõe asite pãte khāyite sāyite uccāra- passāvakamme gate ņhite nisinne sutte jāgarite bhāsite tuõhãbhāve sampajānakārinā bhavitabbaü. Idaü mahā- rāja kåpassa ekaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena: Sato bhikkhave bhikkhu vihareyya sampajāno, ayaü vo amhākaü anu- sāsanã ti. Bhante Nāgasena, niyyāmakassa tãõi angāni gahe- tabbānãti yaü vadesi, katamāni tāni tãõi angāni gahetab- bānãti. - Yathā mahārāja niyyāmako rattindivaü sata- taü samitaü appamatto yattapayatto nāvaü sāreti, evam-eva kho mahārāja yoginā yogāvacarena cittaü ni- yāmayamānena rattindivaü satataü samitaü appamat- tena yoniso manasikārena cittaü niyāmetabbaü. Idaü mahārāja niyyāmakassa paņhamaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena Dhammapade: \<-------------------------------------------------------------------------- 1 plav- Ab. 5 palav- BC, pilav- AaM. 6 palav- C, pilav- M. 9 lan- kār- M. 23 yuttapayutto M. 25 niyyā- M. 26 niyyā- BCM. 27 niyā- M in the sequel throughout. >/ #<[page 379]># %< 379>% Appamādaratā hotha, sacittam-anurakkhatha, duggā uddharath' attānaü, panke sanno va ku¤jaro ti. Puna ca paraü mahārāja niyyāmakassa yaü ki¤ci mahā- samudde kalyāõaü vā pāpakaü vā sabban-taü viditaü hoti, evam-eva kho mahārāja yoginā yogāvacarena ku- salākusalaü sāvajjānavajjaü hãna-ppaõãtaü kaõha-sukka- sappaņibhāgaü vijānitabbaü. Idaü mahārāja niyyāmakassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja niyyā- mako yante muddikaü deti: mā koci yantaü āmasitthāti, evam-eva kho mahārāja yoginā yogāvacarena citte saü- vara-muddikā dātabbā: mā ka¤ci pāpakaü akusalavitak- kaü vitakkesãti. Idaü mahārāja niyyāmakassa tatiyaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bha- gavatā devātidevena Saüyuttanikāyavare: Mā bhikkhave pāpake akusale vitakke vitakkayitth seyyathãdaü: kā- mavitakkaü byāpādavitakkaü vihiüsāvitakkan-ti. Bhan Nāgasena, kammakarassa ekaü angaü gahe- tabban-ti yaü vadesi, kataman-taü ekaü angaü gahe- tabban-ti. - Yathā mahārāja kammakaro evaü cinta- yati: bhatako ahaü, imāya nāvāya kammaü karomi, imāyāhaü nāvāya vāhasā bhattavetanaü labhāmi, na me pamādo karaõãyo, appamādena me ayaü nāvā vāhetabbā ti, evam-eva kho mahārāja yoginā yogāvacarena evaü cintayitabbaü: imaü kho ahaü cātummahābhåtikaü kā- yaü sammasanto satataü samitaü appamatto upaņņhi- tasati sato sampajāno samāhito ekaggacitto jāti-jarā- byādhi-maraõa-soka-parideva-dukkha-domanass-upāyā- sehi parimuccissāmãti appamādo me karaõãyo ti. Idaü mahārāja kammakarassa ekaü angaü gahetabbaü. Bhā- sitam-p' etaü mahārāja therena Sāriputtena dhamma- senāpatinā: \<-------------------------------------------------------------------------- 9 sante AaC. 9 āmasayitthāti AC, āmasiti M 24 catumahā- M. 27 byādhi om. B. 28 -issāmi B. N* >/ #<[page 380]># %< 380>% Kāyaü imaü sammasatha, parijānātha punappunaü; kāye sabhāvaü disvāna dukkhass' antaü karissathāti. Bhante Nāgasena, samuddassa pa¤ca angāni gahe- tabbānãti yaü vadesi, katamāni tāni pa¤ca angāni gahe- tabbānãti. - Yathā mahārāja mahāsamuddo matena kuna- pena saddhiü na saüvasati, evam-eva kho mahārāja yoginā yogāvacarena rāga-dosa-moha-māna-diņņhi-mak- kha-paëāsa-issā-macchariya-māyā-saņha-kuņila-visama- duccarita-kilesa malehi saddhiü na saüvasitabbaü. Idaü mahārāja samuddassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja samuddo muttā-maõi-veëuriya-san- khasilā-pavāëa-phaëikamaõi-vivharatana-nicayaü dhā- rento pidahati, na bahi vikirati, evam-eva kho mahā- rāja yoginā yogāvacarena magga-phala-jhāna-vimokha- samādhi-samāpatti-vipassanā-'bhi¤¤ā-vividhaguõaratanān; adhigantvā pidahitabbāni, na bahi nãharitabbāni. Idaü mahārāja samuddassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja samuddo mahatimahābhåtehi saddhiü saüvasati, evam-eva kho mahārāja yoginā yogāvacarenā appicchaü santuņņhaü dhutavādaü sallekhavuttiü ācāra- sampannaü lajjiü pesalaü garuü bhāvaniyaü vattāraü vacanakkhamaü codakaü pāpagarahiü ovādakaü anusā- sakaü vi¤¤āpakaü sandassakaü samādapakaü samutte- jakaü sampahaüsakaü kalyāõamittaü sabrahmacāriü upanissāya vasitabbaü. Idaü mahārāja samuddassa tati- yaü angaü gahetabbaü. Puna ca paraü mahārāja sa- muddo navasalila-sampuõõa-Gangā-Yamunā-Aciravatã- Sarabhå-Mahã-ādãhi nadãsatasahassehi antalikkhe salila- dhārāhi ca pårito pi sakaü velaü nātivattati, evam-eva kho mahārāja yoginā yogāvacarena lābha-sakkāra-siloka- vandana-mānana-påjanakāraõā jãvitahetu pi sa¤cicca sik- khāpadavãtikkamo na karaõãyo. Idaü mahārāja samud- \<-------------------------------------------------------------------------- 8 -palāsa- AC. 13 pisahati ABC. 16 pivahitabbāni ABC. 21 garu all. 27 -sampuõõāhi gangā- AM. >/ #<[page 381]># %< 381>% dassa catutthaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena: Seyyathā pi mahārāja mahāsamuddo ņhitadhammo velaü nātikkamati, evam-eva kho mahārāja yaü mayā sāvakānaü sikkhāpadaü pa¤- ¤attaü taü mama sāvakā jãvitahetu pi nātikkamantãti. Puna ca paraü mahārāja samuddo sabbasavantãhi Gangā- Yamunā-Aciravatã-Sarabhå-Mahãhi antalikkhe udakadhā- rāhi pi na paripårati, evam-eva kho mahārāja yoginā yogāvacarena uddesa-paripucchā-savana-dhāraõa-vinic- chaya-abhidhamma-vinaya-gāëha-suttanta-viggaha-padanik- khepa-padasandhi-padavibhatti-navanga-jinasāsanavaraü suõantenāpi na tappitabbaü. Idaü mahārāja samud- dassa pa¤camaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena Sutasomajātake: Aggi yathā tiõakaņņhaü ķahanto na tappati, sāgaro vā nadãhi, evaü h' ime paõķitā, rājaseņņha, sutvā na tappanti subhāsitenāti. Uddānaü: Lāpålatā ca padumaü bãjaü sālakalyāõikā nāvā ca nāvālakanaü kåpo niyyāmako tathā kammakaro samuddo ca vaggo tena pavuccatãti. Dutiyo vaggo. \<-------------------------------------------------------------------------- 8 mahāsamuddo AC 10 -vinayogāëha- B. 15 aggã Ab. 17 (evampi te Jāt. 537 v. 47). 21 kammakāro B. >/ #<[page 382]># %< 382>% Bhante Nāgasena, paņhaviyā pa¤ca angāni gahetab- bānãti yam vadesi, katamāni tāni pa¤ca angāni gahetab- bānãti. - Yathā mahārāja paņhavã iņņhāniņņhāni kappå- rāgaru-tagara-candana-kunkumādãni ākirante pi pitta- semha-pubba-ruhira-seda-meda-kheëa-singhāõika-lasika- mutta-karãsādãni ākirante pi tādisā yeva, evam-eva kho mahārāja yoginā yogāvacarena iņņhāniņņhe lābhālābhe yasāyase nindāpasaüsāya sukhe dukkhe sabbattha tādinā yeva bhavitabbaü. Idaü mahārāja paņhaviyā paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja paņhavã manķaõa-vibhåsanāpagatā sakagandha-paribhāvitā, evam- eva kho mahārāja yoginā yogāvacarena vibhåsanāpaga- tena sakasãlagandha-paribhāvitena bhavitabbaü. Idaü mahārāja paņhaviyā dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja paņhavã nirantarā acchiddā asusirā bahalā ghanā vitthiõõā, evam-eva kho mahārāja yoginā yogāvacarena nirantara-m-akhaõķācchidda-m-asusira-ba- hala-ghana-vitthiõõa-sãlena bhavitabbaü. Idaü mahā- rāja paņhaviyā tatiyaü angaü gahetabbaü. Puna ca paraü mahārāja paņhavã gāma-nigama-nagara-janapada- rukkha-pabbata-nadã-taëāka-pokkharaõi-miga-pakkhi-ma- nuja-nara-nārã-gaõaü dhārentã pi akilāsu hoti, evam- eva kho mahārāja yoginā yogāvacarena ovadantena pi anusāsantena pi vi¤¤āpentena pi sandassentena pi samā- dapentena pi samuttejentena pi sampahaüsentena pi dhammadesanāsu akilāsunā bhavitabbaü. Idaü mahā- rāja paņhaviyā catutthaü angaü gahetabbaü. Puna ca paraü mahārāja paņhavã anunayapaņighavippamuttā, evam-eva kho mahārāja yoginā yogāvacarena anunaya- paņighavippamuttena paņhavãsamena cetasā viharitabbaü. Idaü mahārāja paņhaviyā pa¤camaü angaü gahetabbaü. \<-------------------------------------------------------------------------- 3 kappur- AC. 5 -õikā- C 12 maõķanavibhåsanā- M. 17 -akkhaõķā- ABC. 21 -raõã- M. 21 -nāri- CM. 25 -haüsantena AaCM. 30 paņhavi- AC. >/ #<[page 383]># %< 383>% Bhāsitam-p' etaü mahārāja upāsikāya Cullasubhaddāya sakasamaõe parikittayamānāya: Eka¤-c' evāhaü vāsiyā taccheyya' kupitamānasā, eka¤-c' evāhaü gandhena ālimpeyya' pamoditā, Amusmiü paņigho na-tthi, rāgo asmiü na vijjati. paņhavãsamacittā te, tādisā samaõā mamāti. Bhante Nāgasena, āpassa pa¤ca angāni gahetabbāniti yaü vadesi, katamāni tāni pa¤ca angāni gahetabbānãti. - Yathā mahārāja āpo susaõņhita-m-akampita-m-aluëita- sabhāvaparisuddho, evam-eva kho mahārāja yoginā yo- gāvacarena kuhana-lapana-nemittaka-nippesikataü apa- netvā susaõņhita-m-akampita-m aluëita-sabhāvaparisud- dhācārena bhavitabbaü. Idaü mahārāja āpassa paņha- maü angaü gahetabbaü. Puna ca paraü mahārāja āpo sãtalasabhāvasaõņhito, evam-eva kho mahārāja yoginā yogāvacarena sabbasattesu khanti-mettā- 'nuddaya-sampan- nena hitesinā anukampakena bhavitabbaü. Idaü ma- hārāja āpassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja āpo asuciü suciü karoti, evam-eva kho mahārāja yoginā yogāvacarena gāme vā ara¤¤e vā upaj- jhāye ācariye ācariyamattesu sabbattha anadhikaraõena bhavitabbaü anavakāsakārinā. Idaü mahārāja āpassa tatiyaü angaü gahetabbaü. Puna ca paraü mahārāja āpo bahujanapatthito, evam-eva kho mahārāja yoginā yogāvacarena appiccha-santuņņha-pavivitta-paņisallāõena satataü sabbalokamabhipatthitena bhavitabbaü. Idaü mahārāja āpassa catutthaü angaü gahetabbaü. Puna ca paraü mahārāja āpo na kassaci ahitam-upadahati, evam-eva kho mahārāja yoginā yogāvacarena parabhaõ- ķana-kalaha-viggaha-vivāda-rittajjhāna-arati-jananaü \<-------------------------------------------------------------------------- 3 -mānaso all. 4 pamodito BC, -diko M. 5 asmi na ACM, amusmiü na B. 21 -matesu AB. 22 anakāsa- Aa, anokāsa- Ab. 25 -sallānena C. >/ #<[page 384]># %< 384>% kāya-vacã-cittehi pāpakaü na karaõãyaü. Idaü mahā- rāja āpassa pa¤camaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena Kaõhajātake: Vara¤ ce me ado Sakka, sabbabhåtānam-issara, na mano vā sarãraü vā mankato Sakka kassaci kudāci upaha¤¤etha, etaü Sakka varaü vare ti. Bhante Nāgasena, tejassa pa¤ca angāni gahetabbā- nãti yaü vadesi, katamāni tāni pa¤ca angāni gahetabbā- nãti. - Yathā mahārāja tejo tiõa-kaņņha-sākhā-palāsaü ķahati, evam-eva kho mahārāja yoginā yogāvacarena ye te abbhantarā vā bāhirā vā kilesā iņņhāniņņhārammaõānu- bhavanā sabbe te ¤āõagginā ķahitabbā. Idaü mahārāja tejassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja tejo niddayo akāruõiko, evam-eva kho mahā- rāja yoginā yogāvacarena sabbakilesesu kāru¤¤a m-anud- dayā na kātabbā Idaü mahārāja tejassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja tejo sãtaü paņi- hanti, evam-eva kho mahārāja yoginā yogāvacarena viriya-santāpa-tejaü abhijanetvā kilesā paņihantabbā. Idaü mahārāja tejassa tatiyaü angaü gahetabbaü Puna ca paraü mahārāja tejo anunayapaņighavippamutto uõham-abhijaneti, evam eva kho mahārāja yoginā yo- gāvacarena anunayapaņighavippamuttena tejosamena ce- tasā viharitabbaü Idaü mahārāja tejassa catutthaü angaü gahetabbaü. Puna ca paraü mahārāja tejo an- dhakāraü vidhamati ālokaü dassayati, evam-eva kho mahārāja yoginā yogāvacarena avijjandhakāraü vidha- mitvā ¤āõālokaü dassayitabbaü. Idaü mahārāja tejassa pa¤camaü angaü gahetabbaü. Bhāsitam-p' etaü ma- hārāja Bhagavatā devātidevena sakaputtaü Rāhulaü \<-------------------------------------------------------------------------- 6 kadāci M (so Jāt. 440 v 13). 16 -anudayā M 18 -hanati CM. 30 sakaü BM. >/ #<[page 385]># %< 385>% ovadantena: Tejosamaü Rāhula bhāvanaü bhāvehi, tejo- samaü hi te Rāhula bhāvanaü bhāvayato anuppannā c' eva akusalā dhammā na uppajjanti uppannā ca akusalā dhammā cittaü na pariyādāya ņhassantãti. Bhante Nāgasena, vāyussa pa¤ca angāni gahetabbā- nãti yaü vadesi, katamāni tāni pa¤ca angāni gahetabbā- nãti. - Yathā mahārāja vāyu supupphitavanasaõķantaram- abhivāyati, evam-eva kho mahārāja yoginā yogāvacarena vimutti-varakusuma-pupphitārammaõa-vanantare ramitab- baü. Idaü mahārāja vāyussa paņhamaü angaü gahe- tabbaü. Puna ca paraü mahārāja vāyu dharaõãruha-pā- dapa-gaõe mathayati, evam-eva kho mahārāja yoginā yogāvacarena vanantaragatena sankhāre vicinantena kilesā mathayitabbā. Idaü mahārāja vāyussa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja vāyu ākāse ca- rati, evam-eva kho mahārāja yoginā yogāvacarena lokut- taradhammesu mānasaü sa¤cārayitabbaü. Idaü mahā- rāja vāyussa tatiyaü angaü gahetabbaü. Puna ca paraü mahārāja vāyu gandham-anubhavati, evam-eva kho ma- hārāja yoginā yogāvacarena attano sãla-surabhigandho anubhavitabbo. Idaü mahārāja vāyussa catutthaü angaü gahetabbaü. Puna ca paraü mahārāja vāyu nirālayo aniketavāsã, evam-eva kho mahārāja yoginā yogāvaca- rena nirālaya-m-aniketa-m-asanthavena sabbattha vimut- tena bhavitabbaü. Idaü mahārāja vāyussa pa¤camaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bha- gavatā devātidevena Suttanipāte: Santhavāto bhayaü jātaü, niketā jāyatã rajo, aniketam-asanthavaü, etaü ve munidassanan-ti. Bhante Nāgasena, pabbatassa pa¤ca angāni gahe- tabbānãti yaü vadesi, katamāni tāni pa¤ca angāni gahe- \<-------------------------------------------------------------------------- 13 vanantaragatānitena AB, -gatonatena C. 17 cārayitabbaü B. 28 jā- yate M; comp. p. 211. >/ #<[page 386]># %< 386>% tabbānãti. - Yathā mahārāja pabbato acalo akampiyo asampavedhã, evam-eva kho mahārāja yoginā yogāvaca- rena sammānane vimānane sakkāre asakkāre garukāre agarukāre yase ayase nindāya pasaüsāya sukhe dukkhe iņņhāniņņhesu sabbattha råpa-sadda-gandha-rasa-phoņ- ņhabba-dhammesu rajanãyesu na rajjitabbaü, dussanãyesu na dussitabbaü, muyhanãyesu na muyhitabbaü, na kampi- tabbaü na calitabbaü, pabbatena viya acalena bhavitab- baü. Idaü mahārāja pabbatassa paņhamaü angaü gahe- tabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devā- tidevena: Selo yathā ekaghano vātena na samãrati, evaü nindāpasaüsāsu na sami¤janti paõķitā ti. Puna ca paraü mahārāja pabbato thaddho na kenaci saüsaņ- ņho, evam-eva kho mahārāja yoginā yogāvacarena thad- dhena asaüsaņņhena bhavitabbaü, na kenaci saüsaggo kara- õãyo. Idaü mahārāja pabbatassa dutiyaü angaü gahetab- baü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena Asaüsaņņhaü gahaņņhehi anāgārehi cåbhayaü, anokasāriü appicchaü, tam-ahaü bråmi brāhmaõan-ti. Puna ca paraü mahārāja pabbate bãjaü na viråhati, evam-eva kho mahārāja yoginā yogāvacarena sakamānase kilesā na viråhāpetabbā. Idaü mahārāja pabbatassa tati- yaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Subhåtinā: Rāgåpasaühitaü cittaü yadā uppajjate mama, sayam-eva paccavekkhitvā ekako taü damem' ahaü: Rajjasi rajanãyesu, dussanãyesu dussasi, muyhase mohanãyesu; nikkhamassu vanā tuvaü. \<-------------------------------------------------------------------------- 11 18 devātid. Dhammapade M. 21 pabbate silāmaye M. 29 -hasi M. >/ #<[page 387]># %< 387>% Visuddhānaü ayaü vāso, nimmalānaü tapassinaü; mā kho visuddhaü dåsesi, nikkhamassu vanā tuvan-ti. Puna ca paraü mahārāja pabbato accuggato, evam-eva kho mahārāja yoginā yogāvacarena ¤āõaccuggatena bhavi- tabbaü. Idaü mahārāja pabbatassa catutthaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena: Pamādaü appamādena yadā nudati paõķito, pa¤¤āpāsādam-āruyha asoko sokinim-pajaü, pabbataņņho va bhummaņņhe, dhãro bāle avekkhatãti. Puna ca paraü mahārāja pabbato anunnato anoõato, evam-eva kho mahārāja yoginā yogāvacarena unnatāva- nati na karaõãyā. Idaü mahārāja pabbatassa pa¤camaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja upāsi- kāya Cullasubhaddāya sakasamaõe parikittayamānāya: Lābhena unnato loko, alābhena ca oõato; lābhālābhena ekaņņhā, tādisā samaõā mamāti. Bhante Nāgasena, ākāsassa pa¤ca angāni gahetabbā- nãti yaü vadesi, katamāni tāni pa¤ca angāni gahetabbā- nãti. - Yathā mahārāja ākāso sabbaso agayho, evam- eva kho mahārāja yoginā yogāvacarena sabbaso kilesehi agayhena bhavitabbaü. Idaü mahārāja ākāsassa paņha- maü angaü gahetabbaü. Puna ca paraü mahārāja ākāso isi-tāpasa-bhåta-dijagaõānusa¤carito, evam-eva kho mahārāja yoginā yogāvacarena: aniccaü dukkham- anattā ti sankhāresu mānasaü sa¤cārayitabbaü. Idaü mahārāja ākāsassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārajā ākāso santāsaniyo, evam-eva kho \<-------------------------------------------------------------------------- 9 -niü B. 10 bhåmaņņhe M. 13 unnatoõati M. 24 -ānucarito B. 28 āsantāsaniyo AC. >/ #<[page 388]># %< 388>% mahārāja yoginā yogāvacarena sabbabhavapaņisandhisu mānasaü ubbejayitabbaü, assādo na kātabbo. Idaü ma- hārāja ākāsassa tatiyaü angaü gahetabbaü. Puna ca paraü mahārāja ākāso ananto appamāõo aparimeyyo, evam-eva kho mahārāja yoginā yogāvacarena anantasãlena aparimita¤āõena bhavitabbaü. Idaü mahārāja ākāsassa catutthaü angaü gahetabbaü. Puna ca paraü mahārāja ākāso alaggo asatto appatiņņhito apalibuddho, evam-eva kho mahārāja yoginā yogāvacarena kule gaõe lābhe āvāse palibodhe paccaye sabbakilesesu ca sabbattha alaggena bhavitabbaü, anāsattena appatiņņhitena apalibuddhena bhavitabbaü. Idaü mahārāja ākāsassa pa¤camaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena sakaputtaü Rāhulaü ovadantena: Seyyathā pi Rāhula ākāso na katthaci patiņņhito, evam-eva kho tvaü Rāhula ākāsasamaü bhāvanaü bhāvehi; ākāsa- samaü hi te Rāhula bhāvanaü bhāvayato uppannuppannā manāpāmanāpā phassā cittaü na pariyādāya ņhassantãti. Bhante Nāgasena, candassa pa¤ca angāni gahetabbā- nãti yaü vadesi, katamāni tāni pa¤ca angāni gahetabbā- nãti. - Yathā mahārāja cando sukkapakkhe udayanto uttaruttariü vaķķhati, evam-eva kho mahārāja yoginā yogāvacarena ācāra-sãla-guõa-vattapaņipattiyā āgamādhi- game paņisallāõe satipaņņhāne indriyesu guttadvāratāya bhojane matta¤¤utāya jāgariyānuyoge uttaruttariü vaķķhi- tabbaü. Idaü mahārāja candassa paņhamaü angaü gahe- tabbaü. Puna ca paraü mahārāja cando uëārādhipati, evam- eva kho mahārāja yoginā yogāvacarena uëāracchandādhi- patinā bhavitabbaü. Idaü mahārāja candassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja cando nisāya carati, evam-eva kho mahārāja yoginā yogāvaca- rena pavivittena bhavitabbaü. Idaü mahārāja candassa \<-------------------------------------------------------------------------- 17 uppannānuppannā AC (uppannā MN. 62). 24 -sallāne CM >/ #<[page 389]># %< 389>% tatiyaü angaü gahetabbaü. Puna ca paraü mahārāja cando vimānaketu, evam-eva kho mahārāja yoginā yogā- vacarena sãlaketunā bhavitabbaü. Idaü mahārāja can- dassa catutthaü angaü gahetabbaü. Puna ca paraü mahārāja cando āyācita-patthito udeti, evam-eva kho mahārāja yoginā yogāvacarena āyācita-patthitena kulāni upasankamitabbāni. Idaü mahārāja candassa pa¤camaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhaga- vatā devātidevena Saüyuttanikāyavare: Candåpamā bhikkhave kulāni upasankamatha, apakass' eva kāyaü apakassa cittaü, niccaü naviyā kulesu appagabbhā ti. Bhante Nāgasena, suriyassa satta angāni gahetabbā- nãti yaü vadesi, katamāni tāni satta angāni gahetabbā- nãti. - Yathā mahārāja suriyo sabbaü udakaü pariso- seti, evam-eva kho mahārāja yoginā yogāvacarena sabbe kilesā anavasesaü parisosetabbā. Idaü mahārāja suri- yassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja suriyo tamandhakāraü vidhamati, evam-eva kho mahārāja yoginā yogāvacarena sabbaü rāgatamaü dosatamaü mohatamaü mānatamaü diņņhitamaü kile- satamaü sabbaü duccaritatamaü vidhamayitabbaü. Idaü mahārāja suriyassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja suriyo abhikkhaõaü carati, evam- eva kho mahārāja yoginā yogāvacarena abhikkhaõaü yoniso manasikāro kātabbo. Idaü mahārāja suriyassa tatiyaü angaü gahetabbaü. Puna ca paraü mahārāja suriyo raüsimālã, evam-eva kho mahārāja yoginā yogā- vacarena ārammaõamālinā bhavitabbaü. Idaü mahārāja suriyassa catutthaü angaü gahetabbaü. Puna ca paraü mahārāja suriyo mahājanakāyaü santāpento carati, evam- eva kho mahārāja yoginā yogāvacarena ācāra-sãla-guõa- \<-------------------------------------------------------------------------- 11 nicca BM. 16 -sesā M. 21 sabba- AC. 21 -mitabbaü M. 30 san- tap- BC. >/ #<[page 390]># %< 390>% vattapaņipattiyā jhāna-vimokha-samādhi-samāpatti-indriya- bala-bojjhanga-satipaņņhāna-sammappadhāna-iddhipādehi sadevako loko santāpayitabbo. Idaü mahārāja suriyassa pa¤camaü angaü gahetabbaü. Puna ca paraü mahārāja suriyo Rāhubhayā bhãto carati, evam-eva kho mahārāja yoginā yogāvacarena duccarita-duggati-visamakantāra- vipāka-vinipāta-kilesajālajaņite diņņhisanghāņapaņimukke kupathapakkhanne kummaggapaņipanne satte disvā mahatā saüvegabhayena mānasaü saüvejetabbaü. Idaü ma- hārāja suriyassa chaņņhaü angaü gahetabbaü. Puna ca paraü mahārāja suriyo kalyāõapāpake dasseti, evam- eva kho mahārāja yoginā yogāvacarena indriyabala-boj- jhanga-satipaņņhāna-sammappadhāna-iddhipāda-lokiyalo- kuttaradhammā dassetabbā. Idaü mahārāja suriyassa sattamaü angaü gahetabbaü. Bhāsitam-p' etaü ma- hārāja therena Vangãsena: Yathā pi suriyo udayanto råpaü dasseti pāõinaü, suci¤-ca asuci¤-cāpi, kalyāõa¤-cāpi pāpakaü, Tathā bhikkhu dhammadharo avijjāpihitaü janaü pathaü dasseti vividhaü, ādicco v' udayaü yathā ti. Bhante Nāgasena, Sakkassa tãõi angāni gahetabbā- nãti yaü vadesi, katamāni tāni tãõi angāni gahetabbānãti. - Yathā mahārāja Sakko ekantasukhasamappito, evam- eva kho mahārāja yoginā yogāvacarena ekantapaviveka- sukhābhiratena bhavitabbaü. Idaü mahārāja Sakkassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja Sakko deve disvā paggaõhāti hāsam-abhijaneti, evam- eva kho mahārāja yoginā yogāvacarena kusalesu dham- mesu alãnam-atanditaü santaü mānasaü paggahetabbaü, hāsam-abhijanetabbaü, uņņhahitabbaü ghaņitabbaü vāya- \<-------------------------------------------------------------------------- 1 -paņivattiyā C. 8 -pakkhante AB, -pakkhande M; -pakkante C. 8 ku- magga- M. 8 mahā AC. 19 tathā pi C, yathā pi A. 20 ādiccomuda- yaü ACM. 27 pagaõhāti B. >/ #<[page 391]># %< 391>% mitabbam. Idaü mahārāja Sakkassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja Sakkassa ana- bhirati na uppajjati, evam-eva kho mahārāja yoginā yo- gāvacarena su¤¤āgāre anabhirati na uppādetabbā. Idaü mahārāja Sakkassa tatiyaü angaü gahetabbaü. Bhāsi- tam-p' etaü mahārāja therena Subhåtinā: Sāsane te mahāvãra yato pabbajito ahaü, nābhijānāmi uppannaü mānasaü kāmasaühitan-ti. Bhante Nāgasena, cakkavattissa cattāri angāni gahe- tabbānãti yaü vadesi, katamāni tāni cattāri angāni gahe- tabbānãti. - Yathā mahārāja cakkavattã catuhi sangaha- vatthåhi janaü sangaõhāti, evam-eva kho mahārāja yo- ginā yogāvacarena catassannaü parisānaü mānasaü san- gahetabbaü anuggahetabbaü sampahaüsetabbaü. Idaü mahārāja cakkavattissa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja cakkavattissa vijite corā na uņņhahanti, evam-eva kho mahārāja yoginā yogāvacarena kāmarāga-byāpāda-vihiüsāvitakkā na uppādetabbā. Idaü mahārāja cakkavattissa dutiyaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena: Vitakkåpasame ca yo rato asubhaü bhāvayatã sadā sato, esa kho byantikāhiti, esa-cchecchati Mārabandhanan-ti. Puna ca paraü mahārāja cakkavattã divase divase sa- muddapariyantaü mahāpaņhaviü anuyāyati kalyāõapāpa- kāni vicinamāno, evam-eva kho mahārāja yoginā yogā- vacarena kāyakammaü vacãkammaü manokammaü divase divase paccavekkhitabbaü: kin-nu kho me imehi tãhi ņhānehi anupavajjassa divaso vãtivattatãti. Idaü mahārāja \<-------------------------------------------------------------------------- 14 mānasaü gahe- ABC. 14 -sitabbaü ABC. 26 anusāsati ABC. 28 kā- yakamma-vacãkamma- AC. >/ #<[page 392]># %< 392>% cakkavattissa tatiyaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena Ekuttarikanikāya- vare: Kathambhåtassa me rattindivā vãtipatantãti pabba- jitena abhiõhaü paccavekkhitabban-ti. Puna ca paraü mahārāja cakkavattissa abbhantarabāhirārakkhā susaü- vihitā hoti, evam-eva kho mahārāja yoginā yogāvacarena abbhantarānaü bāhirānaü kilesānaü ārakkhāya satidovā- riko ņhapetabbo. Idaü mahārāja cakkavattissa catut- thaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena: Satidovāriko bhikkhave ariya- sāvako akusalaü pajahati kusalaü bhāveti, sāvajjaü pa- jahati anavajjaü bhāveti, suddham-attānaü pariharatãti. Uddānaü: Paņhavã āpo ca tejo ca vāyo ca pabbatena ca ākāso canda-suriyo ca Sakko ca cakkavattinā ti. Tatiyo vaggo. Bhante Nāgasena, upacikāya ekaü angaü gahetab- ban-ti yaü vadesi, kataman-taü ekaü angaü gahetab- ban-ti.- Yathā mahārāja upacikā uparicchadanaü katvā attānaü pidahitvā gocarāya carati, evam-eva kho mahārāja yoginā yogāvacarena sãlasaüvarachadanaü katvā mānasaü pidahitvā piõķāya caritabbaü. Sãlasaü- varachadanena kho mahārāja yogã yogāvacaro sabba- bhayasamatikkanto hoti. Idaü mahārāja upacikāya ekaü \<-------------------------------------------------------------------------- 2 Anguttarikanikāyavare M. 7 -antarabā- M. 13 āpo tejo ca M. 14 -su- riyā A, -suriyaü M. 20 22 -cchad- M 22 yoginā all. 23 -kkamanto AC; -bhayamatikkanto M. >/ #<[page 393]># %< 393>% angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Upasenena Vangantaputtena: Sãlasaüvarachadanaü yogã katvāna mānasaü anupalitto lokena bhayā ca parimuccatãti. Bhante Nāgasena, biëārassa dve angāni gahetabbā- nãti yaü vadesi, katamāni tāni dve angāni gahetabbānãti. - Yathā mahārāja biëāro guhāgato pi susiragato pi hammiyantaragato pi unduraü yeva pariyesati, evam-eva kho mahārāja yoginā yogāvacarena gāmagatenāpi ara¤¤a- gatenāpi rukkhamålagatenāpi su¤¤āgāragatenāpi satataü samitaü appamattena kāyagatāsatibhojanaü yeva pari- yesitabbaü. Idaü mahārāja biëārassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja biëāro āsanne yeva gocaraü pariyesati, evam-eva kho mahārāja yoginā yogāvacarena imesu yeva pa¤cas' upādānakkhandhesu udayabbayānupassinā viharitabbaü: iti råpaü, iti råpassa samudayo, iti råpassa atthagamo; iti vedanā, iti veda- nāya samudayo, iti vedanāya atthagamo; iti sa¤¤ā, iti sa¤¤āya samudayo, iti sa¤¤āya atthagamo; iti sankhārā, iti sankhārānaü samudayo, iti sankhārānaü atthagamo; iti vi¤¤āõaü, iti vi¤¤āõassa samudayo, iti vi¤¤āõassa atthagamo ti. Idaü mahārāja biëārassa dutiyaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena: Na ito dåre bhavitabbaü, bhavaggaü kiü karissati, paccuppannamhi vohāre sake kāyamhi vindathāti. Bhante Nāgasena, undurassa ekaü angaü gahetab- ban-ti yaü vadesi, kataman-taü ekaü angaü gahetab- ban-ti. - Yathā mahārāja unduro ito c' ito ca vica- ranto āhāråpasiüsako yeva carati, evam-eva kho ma- \<-------------------------------------------------------------------------- 13 āsanena AC (and perhaps B). 17 atthangamo M throughout. >/ #<[page 394]># %< 394>% hārāja yoginā yogāvacarena ito c' ito ca vicarantena yoniso manasikāråpasiüsaken' eva bhavitabbaü. Idaü mahārāja undurassa ekaü angaü gahetabbaü. Bhāsi- tam-p' etaü mahārāja therena Upasenena Vanganta- puttena: Dhammasãsaü karitvāna viharanto vipassako anolãno viharati upasanto sadā sato ti. Bhante Nāgasena, vicchikassa ekaü angaü gahetab- ban-ti yaü vadesi, kataman-taü ekaü angaü gahetab- ban-ti. - Yathā mahārāja vicchiko nangulāvudho, nan- gulaü ussāpetvā carati, evam-eva kho mahārāja yoginā yogāvacarena ¤āõāvudhena bhavitabbaü, ¤āõaü ussā- petvā viharitabbaü. Idaü mahārāja vicchikassa ekaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Upasenena Vangantaputtena: Ĩāõakhaggaü gahetvāna viharanto vipassako parimuccati sabbhayā, duppasaho ca so bhave ti. Bhante Nāgasena, nakulassa ekaü angaü gahetab- ban-ti yaü vadesi, kataman-taü ekaü angaü gahetab- ban-ti. - Yathā mahārāja nakulo uragam-upagacchanto bhesajjena kāyaü paribhāvetvā uragam-upagacchati ga- hetuü, evam-eva kho mahārāja yoginā yogāvacarena kodhāghātabahulaü kalaha-viggaha-vivāda-virodhābhi- bhåtaü lokam-upagacchantena mettābhesajjena mānasaü anulimpitabbaü. Idaü mahārāja nakulassa ekaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Sāri- puttena dhammasenāpatinā: Tasmā sakaü paresam-pi, kātabbā mettabhāvanā, mettacittena pharitabbaü, etaü buddhāna' sāsanan-ti. \<-------------------------------------------------------------------------- 17 va M; ca so va so C. >/ #<[page 395]># %< 395>% Bhante Nāgasena, jarasigālassa dve angāni gahetab- bānãti yaü vadesi, katamāni tāni dve angāni gahetabbā- nãti. - Yathā mahārāja jarasigālo bhojanaü paņilabhitvā ajigucchamāno yāvadatthaü āharayati, evam-eva kho ma- hārāja yoginā yogāvacarena bhojanaü paņilabhitvā ajiguc- chamānena sarãrayāpanamattam-eva paribhu¤jitabbaü. Idaü mahārāja jarasigālassa paņhamaü angaü gahetab- baü. Bhāsitam-p' etaü mahārāja therena Mahākassapena: Senāsanamhā oruyha gāmaü piõķāya pāvisiü; bhu¤jantaü purisaü kuņņhiü sakkacca naü upaņņhahiü. So me pakkena hatthena ālopaü upanāmayi, ālopaü pakkhipantassa angulim-p' ettha chijjatha. Kuķķamåla¤-ca niāya ālopaü paribhu¤jisaü; bhu¤jamāne va bhutte vā jeguccham-me na vijjatãti. Puna ca paraü mahārāja jarasigālo bhojanaü paņilabhi- tvā na vicināti: låkhaü vā paõãtaü vā ti, evam-eva kho mahārāja yoginā yogāvacarena bhojanaü paņilabhitvā na vicinitabbaü: låkhaü vā paõãtaü vā sampannaü vā asam- pannaü vā ti, yathāladdhena santussitabbaü. Idaü mahā- rāja jarasigālassa dutiyaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Upasenena Vangantaputtena: Låkhena pi ca santusse, nā¤¤aü patthe rasaü bahuü, rasesu anugiddhassa jhāne na ramatã mano, itarãtarena santuņņhe sāma¤¤aü paripåratãti. Bhante Nāgasena, migassa tãõi angāni gahetabbānãti yaü vadesi, katamāni tāni tãõi angāni gahetabbānãti.- Yathā mahārāja migo divā ara¤¤e carati, rattiü abbho- kāse, evam-eva kho mahārāja yoginā yogāvacarena divā ara¤¤e viharitabbaü, rattiü abbhokāse. Idaü mahārāja \<-------------------------------------------------------------------------- 4 āharati AC. 11 pakena A, sakena M. 12 -liü B. 13 -¤jiyaü B, -¤jihaü Ab.-¤ji naü Ca, -¤jahaü Ab. 14 ca . . . ca M. 24 santu ņho ACM. 27 vasati AC. >/ #<[page 396]># %< 396>% migassa paņhamaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena Lomahaüsana- pariyāye: So kho ahaü Sāriputta yā tā rattiyo sãtā he- mantikā antaraņņhake himapātasamaye tathāråpāsu rattisu rattiü abbhokāse viharāmi, divā vanasaõķe; gimhānaü pacchime māse divā abbhokāse viharāmi, rattiü vana- saõķe ti. Puna ca paraü mahārāja migo sattimhi vā sare vā opatante va¤ceti palāyati, na kāyam-upaneti, evam-eva kho mahārāja yoginā yogāvacarena kilesesu opatantesu va¤cayitabbaü palāyitabbaü, na cittam-upa- netabbaü. Idaü mahārāja migassa dutiyaü angaü gahe- tabbaü. Puna ca paraü mahārāja migo manusse disvā yena vā tena vā palāyati: mā maü te addasaüsåti, evam-eva kho mahārāja yoginā yogāvacarena bhaõķana- kalaha-viggaha-vivādasãle dussãle kusãte sangaõikārāme disvā yena vā tena vā palāyitabbaü: mā maü te adda- saüsu aha¤-ca te mā addasan-ti. Idaü mahārāja migassa tatiyaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Sāriputtena dhammasenāpatinā: Mā me kadāci pāpiccho kusãto hãnavãriyo appassuto anācāro sameto katthacã ahå ti. Bhante Nāgasena, goråpassa cattāri angāni gahetab- bānãti yaü vadesi, katamāni tāni cattāri angāni gahetab- bānãti. - Yathā mahārāja goråpo sakaü gehaü na vija- hati, evam-eva kho mahārāja yoginā yogāvacarena sako kāyo na vijahitabbo: anicc-ucchādana-parimaddana-bhe- dana-vikiraõa-viddhaüsanadhammo ayaü kāyo ti. Idaü mahārāja goråpassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja goråpo ādiõõadhuro sukhadukkhena dhuraü vahati, evam-eva kho mahārāja yoginā yogāvacarena \<-------------------------------------------------------------------------- 3 yo kho AM, sekho B. 3tā om. AC. 21 sameno AC, sammato M. 29 ādinna- AC. >/ #<[page 397]># %< 397>% ādiõõabrahmacariyena sukhadukkhena yāva jãvitapari- yādānā āpāõakoņikaü brahmacariyaü caritabbaü. Idaü mahārāja goråpassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja goråpo chandena ghāyamāno pānã- yaü pivati, evam-eva kho mahārāja yoginā yogāvacarena ācariyupajjhāyānaü anusatthi chandena pemena pasādena ghāyamānena paņiggahetabbā. Idaü mahārāja goråpassa tatiyaü angaü gahetabbaü. Puna ca paraü mahārāja goråpo yena kenaci vāhiyamāno vahati, evam-eva kho mahārāja yoginā yogāvacarena thera-nava-majjhimabhik- khånam-pi gihiupāsakassāpi ovādānusāsanã sirasā sampa- ņicchitabbā. Idaü mahārāja goråpassa catutthaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Sāri- puttena dhammasenāpatinā: Tadahu pabbajito santo, jātiyā sattavassiko, so pi maü anusāseyya, sampaņicchāmi matthake. Tibbaü chanda¤-ca pama¤-ca tasmiü disvā upaņņhape, ņhapeyy' ācariye ņhāne, sakkacca naü punappunan-ti. Bhante Nāgasena, varāhassa dve angāni gahetabbā- nãti yaü vadesi, katamāni tāni dve angāni gahetabbānãti. - Yathā mahārāja varāho santatta-kaņhite gimhasamaye sampatte udakaü upagacchati, evam-eva kho mahārāja yoginā yogāvacarena dosena citte āluëita-khalita-vibbhan- ta-santatte sãtalāmatapaõãta-mettābhāvanaü upagantab- baü. Idaü mahārāja varāhassa paņhamaü angaü gahe- tabbaü. Puna ca paraü mahārāja varāho cikkhallam- udakam-upagantvā nāsikāya paņhaviü khaõitvā doõiü katvā doõikāya sayati, evam-eva kho mahārāja yoginā \<-------------------------------------------------------------------------- 1 ādinna- AC. 22 -kaņhine AC. 24 cittena ACM. 25 sitalāmatavahita- mettā- M, sãtalāpaõãta- AaC, sãtalapaõãta- Ab. 27 vikkh- BC (and perhaps A). 28 -udakam- om. B. 28 paņhaviyaü A. >/ #<[page 398]># %< 398>% yogāvacarena mānase kāyaü nikkhipitvā ārammaõantara- gatena sayitabbaü. Idaü mahārāja varāhassa dutiyaü angaü gahetabbaü. bhāsitam-p' etaü mahārāja therena Piõķolabhāradvājena: Kāye sabhāvaü disvāna vicinitvā vipassako ekākiyo adutiyo seti ārammaõantare ti. Bhante Nāgasena, hatthissa pa¤ca angāni gahetabbā- nãti yaü vadesi, katamāni tāni pa¤ca angāni gahetabbā- nãti. - Yathā mahārāja hatthã nāma caranto yeva pa- ņhaviü dāleti, evam-eva kho mahārāja yoginā yogāva- carena kāyaü sammasamānen' eva sabbe kilesā dāle- tabbā. Idaü mahārāja hatthissa paņhamaü angaü gahe- tabbaü. Puna ca paraü mahārāja hatthã sabbakāyen' eva apaloketi, ujukaü yeva pekkhati, na disāvidisā vilo- keti, evam-eva kho mahārāja yoginā yogāvacarena sab- bakāyena apalokinā bhavitabbaü, na disāvidisā viloke- tabbā, na uddhaü ulloketabbaü, na adho oloketabbaü, yugamattaü pekkhinā bhavitabbaü. Idaü mahārāja hatthissa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja hatthã anibaddhasayano gocarāya-m-anugantvā na tam-eva desaü vāsattham-upagacchati, na dhuva- patiņņhālayo, evam-eva kho mahārāja yoginā yogāvaca- rena anibaddhasayanena bhavitabbaü, nirālayena piõķāya gantabbaü; yadi passati vipassako manu¤¤aü patiråpaü ruciradese bhavaü maõķapaü vā rukkhamålaü vā guhaü vā pabbhāraü vā, tatth' eva vāsam-upagantabbaü, dhuvapatiņņhālayo na kātabbo. Idaü mahārāja hatthissa tatiyaü angaü gahetabbaü. Puna ca paraü mahārāja hatthã udakaü ogāhitvā suci-vimala-sãtala-salilaparipuõ- õaü kumud-uppala-paduma-puõķarãkasa¤channaü ma- \<-------------------------------------------------------------------------- 9 hatthi all throughout. 20 gocarāya samanugantvā M. 29 ogāhetvā all throughout. >/ #<[page 399]># %< 399>% hatimahantaü padumasaraü ogāhitvā kãëati gajavarakãëaü, evam-eva kho mahārāja yoginā yogāvacarena suci-vimala- vippasanna-m-anāvila-dhammavaravāri-puõõaü vimutti- kusumasa¤channaü mahāsatipaņņhānapokkharaõiü ogā- hitvā ¤āõena sankhārā odhunitabbā vidhunitabbā, yogā- vacarakãëā kãëitabbā. Idaü mahārāja hatthissa catutthaü angaü gahetabbaü. Puna ca paraü mahārāja hatthã sato pādaü uddharati sato pādaü nikkhipati, evam-eva kho mahārāja yoginā yogāvacarena satena sampajānena pādaü uddharitabbaü, satena sampajānena pādaü nik- khipitabbaü, abhikkama-paņikkame sammi¤jana-pasāraõe sabbattha satena sampajānena bhavitabbaü. Idaü ma- hārāja hatthissa pa¤camaü angaü gahetabbaü. Bhāsi- tam-p' etaü mahārāja Bhagavatā devātidevena Saü- yuttanikāyavare: Kāyena saüvaro sādhu, sādhu vācāya saüvaro, manasā saüvaro sādhu, sādhu sabbattha saüvaro; sabbattha saüvuto lajjã rakkhito ti pavuccatãti. Uddānaü: Upacikā biëāro ca unduro vicchikena ca nakulo sigālo migo goråpo varāho hatthinā dasāti. Catuttho vaggo. \<-------------------------------------------------------------------------- 10 padaü ABC in both places. >/ #<[page 400]># %< 400>% Bhante Nāgasena, sãhassa satta angāni gahetabbā- nãti yaü vadesi, katamāni tāni satta angāni gahetabbā- nãti. - Yathā mahārāja sãho nāma seta-vimala-pari- suddha-paõķaro, evam-eva kho mahārāja yoginā yogā- vacarena seta-vimala-parisuddha-paõķaracittena byapa- gatakukkuccena bhavitabbaü. Idaü mahārāja sãhassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja sãho catucaraõo vikkantacārã, evam-eva kho mahārāja yoginā yogāvacarena caturiddhipādacaraõena bhavitabbaü. Idaü mahārāja sãhassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja sãho abhiråpa-rucira-kesarã, evam-eva kho mahārāja yoginā yogāvacarena abhiråpa- rucira-sãla-kesarinā bhavitabbaü. Idaü mahārāja sãhassa tatiyaü angaü gahetabbaü. Puna ca paraü mahārāja sãho jãvitapariyādāne pi na kassaci oõamati, evam-eva kho mahārāja yoginā yogāvacarena cãvara-piõķapāta- senāsana-gilānapaccayabhesajja-parikkhāra-pariyādāne pi na kassaci oõamitabbaü. Idaü mahārāja sãhassa catut- thaü angaü gahetabbaü. Puna ca paraü mahārāja sãho sapadānabhakkho, yasmiü okāse nipatati tatth' eva yā- vadatthaü bhakkhayati, na varamaüsaü vicināti; evam- eva kho mahārāja yoginā yogāvacarena sapadānabhak- khena bhavitabbaü, na kulāni vicinitabbāni, na pubba- gehaü hitvā kulāni upasankamitabbāni, na bhojanaü vicinitabbaü, yasmiü okāse kabaëaü ādiyati tasmiü yeva okāse bhu¤jitabbaü sarãrayāpanamattaü, na varabhoja- naü vicinitabbaü. Idaü mahārāja sãhassa pa¤camaü angaü gahetabbaü. Puna ca paraü mahārāja sãho asan- nidhibhakkho, sakiü gocaraü bhakkhayitvā na puna taü upagacchati, evam-eva kho mahārāja yoginā yogāvaca- rena asannidhikāraparibhoginā bhavitabbaü. Idaü ma- hārāja sãhassa chaņņhaü angaü gahetabbaü. Puna ca \<-------------------------------------------------------------------------- 8 vikkantavicārã AC. 25 kabalaü ACM. 31 -karaü Aa. >/ #<[page 401]># %< 401>% paraü mahārāja sãho bhojanaü aladdhā na paritassati, laddhā pi bhojanaü agadhito amucchito anajjhāpanno paribhu¤jati, evam-eva kho mahārāja yoginā yogāvaca- rena bhojanaü aladdhā na paritassitabbaü, laddhā pi bhojanaü agadhitena amucchitena anajjhāpannena ādã- navadassāvinā nissaraõapa¤¤ena paribhu¤jitabbaü. Idaü mahārāja sãhassa sattamaü angaü gahetabbaü. Bhāsi- tam-p' etaü mahārāja Bhagavatā devātidevena Saü- yuttanikāyavare theraü Mahākassapaü parikittayamā- nena: Santuņņho 'yaü bhikkhave Kassapo itarãtarena piõķapātena, itarãtarapiõķapātasantuņņhiyā ca vaõõavādã, na ca piõķapātahetu anesanaü appatiråpaü āpajjati, aladdhā ca piõķapātaü na paritassati, laddhā ca piõķa- pātaü agadhito amucchito anajjhāpanno ādãnavadassāvã nissaraõapa¤¤o paribhu¤jatãti. Bhante Nāgasena, cakkavākassa tãõi angāni gahe- tabbānãti yaü vadesi, katamāni tāni tãõi angāni gahe- tabbānãti. - Yathā mahārāja cakkavāko yāva jãvitapa- riyādānā dutiyikaü na vijahati, evam-eva kho mahārāja yoginā yogāvacarena yāva jãvitapariyādānā yoniso mana- sikāro na vijahitabbo. Idaü mahārāja cakkavākassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja cakkavāko sevāla-paõaka-bhakkho, tena ca santuņņhiü āpajjati, tāya ca santuņņhiyā balena ca vaõõena ca na parihāyati, evam-eva kho mahārāja yoginā yogāvacarena yathālābhasantoso karaõãyo. Yathālābhasantuņņho kho pana mahārāja yogã yogāvacaro na parihāyati sãlena, na parihāyati samādhinā, na parihāyati pa¤¤āya, na pari- hāyati vimuttiyā, na parihāyati vimutti¤āõadassanena, na parihāyati sabbehi kusalehi dhammehi. Idaü mahārāja \<-------------------------------------------------------------------------- 2 laddhā va bh. B. 2 adhigato BC, avigato M. 10 -tuņņhāyaü ABB'. 10 bhikkhave om. AC. 14 (agathito SN. XV, 1.) 27 yoginā yogāvacare all. 29 na parih. vimuttiyā om AB'c. >/ #<[page 402]># %< 402>% cakkavākassa dutiyaü angaü gahetabbaü. Puna ca pa- raü mahārāja cakkavāko pāõe na viheņhayati, evam-eva kho mahārāja yoginā yogāvacarena nihitadaõķena nihita- satthena lajjinā dayāpannena sabbapāõabhåta-hitānukam- pinā bhavitabbaü. Idaü mahārāja cakkavākassa tatiyaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhaga- vatā devātidevena Cakkavākajātake: Yo na hanti, na ghāteti, na jināti, na jāpaye, ahiüsā' sabbabhåtesu veraü tassa na kenacãti. Bhante Nāgasena, peõāhikāya dve angāni gahetabbā- nãti yaü vadesi, katamāni tāni dve angāni gahetabbānãti. - Yathā mahārāja peõāhikā sakapatimhi usåyāya chā- pake na posayati, evam-eva kho mahārāja yoginā yogā- vacarena sakamane kilese uppanne usåyāyitabbaü, sati- paņņhānena sammāsaüvarasusire pakkhipitvā manodvāre kāyagatā sati bhāvetabbā. Idaü mahārāja peõāhikāya paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja peõāhikā pavane divasaü gocaraü caritvā sāyaü pak- khigaõaü upeti attano guttiyā, evam-eva kho mahārāja yoginā yogāvacarena ekānikena pavivekaü sevitabbaü saüyojanaparimuttiyā, tatra ratiü alabhamānena upavā- dabhayaparirakkhanāya sanghaü osaritvā sangharakkhi- tena vasitabbaü. Idaü mahārāja peõāhikāya dutiyaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Brah- munā Sahampatinā Bhagavato santike: Sevetha pantāni senāsanāni, careyya saüyojanavippamokkhā'; sace ratiü nādhigaccheyya tattha, sanghe vase rakkhitatto satãmā ti. \<-------------------------------------------------------------------------- 2 nikkhitta- M twice. 9 (mettaüso sabbabh., Jāt. 451 v. 10, also AN., VIII, i, 4 v. 5.) 10 pen- C throughout, A four times. 21 -pariguttiyā A. 21 rattiü ABC 28 (so ce SN. VI, 13v. 1.) 29 satimā all. >/ #<[page 403]># %< 403>% Bhante Nāgasena, gharakapoņassa ekaü angaü ga- hetabban-ti yaü vadesi, kataman-taü ekaü angaü ga- hetabban-ti. - Yathā mahārāja gharakapoņo paragehe vasamāno na tesaü ki¤ci bhaõķassa nimittaü gaõhāti, majjhatto vasati sa¤¤ābahulo, evam-eva kho mahārāja yoginā yogāvacarena parakulaü upagatena tasmiü kule itthãnaü vā purisānaü vā ma¤ce vā pãņhe vā vatthe vā alankāre vā upabhoge vā paribhoge vā bhojanavikatisu vā na nimittaü gahetabbaü, majjhattena bhavitabbaü, samaõasa¤¤ā paccupaņņhapetabbā. Idaü mahārāja ghara- kapoņassa ekaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena Cullanāradajātake: Pavisitvā parakulaü pānesu bhojanesu vā mitaü khāde, mitaü bhu¤je, na ca råpe manaü kare ti. Bhante Nāgasena, ulåkassa dve angāni gahetabbānãti yaü vadesi, katamāni tāni dve angāni gahetabbānãti. - Yathā mahārāja ulåko kākehi paņiviruddho rattiü kāka- sanghaü gantvā bahå pi kāke hanati, evam-eva kho mahārāja yoginā yogāvacarena a¤¤āõena paņivirodho kā- tabbo, ekena raho nisãditvā a¤¤āõaü sampamadditabbaü, målato chinditabbaü. Idaü mahārāja ulåkassa paņha- maü angaü gahetabbaü. Puna ca paraü mahārāja ulåko supaņisallãno hoti, evam-eva kho mahārāja yoginā yogāvacarena paņisallāõārāmena bhavitabbaü paņisallāõa- ratena. Idaü mahārāja ulåkassa dutiyaü angaü gahe- tabbaü. Bhāsit-p' etaü mahārāja Bhagavatā devā- tidevena Saüyuttanikāyavare: Idha bhikkhave bhikkhu paņisallāõārāmo paņisallāõarato: idaü dukkhan-ti yathā- bhåtaü pajānāti, ayaü dukkhasamudayo ti yathābhåtaü \<-------------------------------------------------------------------------- 4 vasamāne AB'C. 10 -paņņhā- M. 13 (pānattho bhojanāya vā Jāt. 477 v. 13.) 18 hanāti AB'C. 24 -sallān- ACM throughout, B' twice. 25 sallāõaratena B', sallāna- AC. O >/ #<[page 404]># %< 404 >% pajānāti, ayaü dukkhanirodho ti yathābhåtaü pajānāti, ayaü dukkhanirodhagāminã paņipadā ti yathābhåtaü pajānātãti. Bhante Nāgasena, satapattassa ekaü angaü gahe- tabban-ti yaü vadesi, kataman-taü ekaü angaü gahe tabban-ti.- Yathā mahārāja satapatto ravitvā paresaü khemaü vā bhayaü vā ācikkhati, evam-eva kho mahā- rāja yoginā yogāvacarena paresaü dhammaü desayamā- nena vinipātaü bhayato dassayitabbaü, nibbānaü khe- mato dassayitabbaü. Idaü mahārāja satapattassa ekaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Piõķolabhāradvājena: Niraye bhayasantāsaü, nibbāne vipulaü sukhaü, ubhayān' etāni atthāni dassetabbāni yoginā ti. Bhante Nāgasena, vaggulissa dve angāni gahetabbā- nãti yaü vadesi, katamāni tāni dve angāni gahetabbānãti. - Yathā mahārāja vagguli gehaü pavisitvā vicaritvā nik- khamati, na tattha palibuddhati, evam-eva kho mahārāja yoginā yogāvacarena gāmaü piõķāya pavisitvā sapadānaü vicaritvā paņiladdhalābhena khippam-eva nikkhamitabbaü, na tattha palibuddhena bhavitabbaü. Idaü mahārāja vaggulissa paņhamaü angaü gahetabbaü. Puna ca pa- raü mahārāja vagguli paragehe vasamāno na tesaü pari- hāniü karoti, evam-eva kho mahārāja yoginā yogāvaca- rena kulāni upasankamitvā atiyācanāya vā vi¤¤attibahula- tāya vā kāyadosabahulatāya vā atibhāõitāya vā samāna- sukhadukkhatāya vā na tesaü koci vippaņisāro karaõãyo, na pi tesaü målakammaü parihāpetabbaü, sabbathā vaķķhi yeva icchitabbā. Idaü mahārāja vaggulissa duti- yaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja \<-------------------------------------------------------------------------- 8 pare saddhammaü AaB'. 14 attāni AM. 17 23 vaggulã B'. 20 caritvā A. >/ #<[page 405]># %< 405>% Bhagavatā devātidevena Dãghanikāyavare Lakkhaõa- suttante: Saddhāya sãlena sutena buddhiyā cāgena dhammena bahåhi sādhuhi dhanena dha¤¤ena ca khettavatthunā puttehi dārehi catuppadehi ca Nātãhi mittehi ca bandhavehi balena vaõõena sukhena cåbhayaü kathaü na hāyeyyuü pare ti icchati, atthassa-m-iddhi¤-ca panābhikankhatãti. Bhante Nāgasena, jalåkāya ekaü angaü gahetab- ban-ti yaü vadesi, kataman-taü ekaü angaü gahetab- ban-ti. - Yathā mahārāja jalåkā yattha allãyati tatth' eva daëhaü allãyitvā ruhiraü pivati, evam-eva kho ma- hārāja yoginā yogāvacarena yasmiü ārammaõe cittaü allãyati taü ārammaõaü vaõõato ca saõņhānato ca disato ca okāsato ca paricchedato ca lingato ca nimittato ca daëhaü patiņņhāpetvā ten' ev' ārammaõena vimuttira- sam-asecanakaü pātabbaü. Idaü mahārāja jalåkāya ekaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Anuruddhena: Parisuddhena cittena ārammaõe patiņņhāya tena cittena pātabbaü vimuttirasam-asecanan-ti. Bhante Nāgasena, sappassa tãõi angāni gahetabbā- nãti yaü vadesi, katamāni tāni tãõi angāni gahetabbānãti. Yathā mahārāja sappo urena gacchati, evam-eva kho mahārāja yoginā yogāvacarena pa¤¤āya caritabbaü; pa¤¤āya caramānassa kho mahārāja yogino cittaü ¤āye carati, vilakkhaõaü vivajjeti salakkhaõaü bhāveti. Idaü \<-------------------------------------------------------------------------- 9 bhāyeyyuü AB'. 11 jalu- AM throughout. 18 -ņņhap- B'M. 19 asev- C, asoc- Ab. 22 -ņņhaya A. 23 asoc- AbC. 28 yogino yogāvacarassa M. 29 milakkhaõaü B'C. 29 saülakkhaõaü M. >/ #<[page 406]># %< 406>% mahārāja sappassa pathamaü angaü gahetabbaü. Puna ca paraü mahārāja sappo caramāno osadhaü parivaj- jento carati, evam-eva kho mahārāja yoginā yogāvaca- rena duccaritaü parivajjentena caritabbaü. Idaü mahā- rāja sappassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja sappo manusse disvā tappati socati cin- tayati, evam-eva kho mahārāja yoginā yogāvacarena kuvitakke vitakketvā aratiü uppādayitvā tappitabbaü socitabbaü cintayitabbaü: pamādena me divaso vãtinā- mito, na so puna sakkā laddhun-ti. Idaü mahārāja sappassa tatiyaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhallāņiyajātake dvinnaü kinnarānaü: Yam-ekarattiü vippavasimha ludda, akāmakā, a¤¤ama¤¤aü sarantā, tam-ekarattiü anutappamānā socāma, sā ratti punan-na hessatãti. Bhante Nāgasena, ajagarassa ekaü angaü gahetab- ban-ti yaü vadesi, kataman-taü ekaü angaü gahetab- ban-ti. - Yathā mahārāja ajagaro mahatimahākāyo bahå pi divase ånådaro dãnataro kucchipåraü āhāraü na labhati, aparipuõõo yeva yāvad-eva sarãrayāpanamatta- kena yāpeti, evam-eva kho mahārāja yogino yogāvaca- rassa bhikkhācariyapasutassa parapiõķam-upagatassa paradinnapāņikankhissa sayaügāhapaņiviratassa dullabhaü udaraparipåraü āhāraü, api ca atthavasikena kulaput- tena cattāro pa¤ca ālope abhu¤jitvā avasesaü udakena paripåretabbaü. Idaü mahārāja ajagarassa ekaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Sāri- puttena dhammasenāpatinā: \<-------------------------------------------------------------------------- 12 bhallātiya- M. 20 ånudaro ACM. 26 bhu¤jitvā A. >/ #<[page 407]># %< 407>% Allaü sukkha¤-ca bhu¤janto na bāëhaü suhito siyā, ånådaro mitāhāro sato bhikkhu paribbaje. Cattāro pa¤ca ālope abhutvā udakaü pive, alam-phāsuvihārāya pahitattassa bhikkhuno ti. Uddānaü: Kesarã cakkavāko ca peõāhi gharakapoņako ulåko satapatto ca vaggulã ca jalåpikā sappo ajagaro c' eva, vaggo tena pavuccatãti. Pa¤camo vaggo. Bhante Nāgasena, panthamakkaņakassa ekaü angaü gahetabban-ti yaü vadesi, kataman-taü ekaü angaü gahetabban-ti. - Yathā mahārāja panthamakkaņako panthe makkaņajālavitānaü katvā yadi tattha jālake laggati kimi vā makkhikā vā paņango vā, taü gahetvā bhakkhayati, evam-eva kho mahārāja yoginā yogāvaca- rena chasu dvāresu satipaņņhānajālavitānaü katvā yadi tattha kilesamakkhikā bajjhanti, tatth' eva ghātetabbā. Idaü mahārāja panthamakkaņakassa ekaü angaü gahe- tabbaü. Bhāsitam-p' etaü mahārāja therena Anu- ruddhena: Cittaü niyame chasu dvāresu satipaņņhānavaruttame, kilesā tattha laggā ce hantabbā te vipassinā ti. Bhante Nāgasena, thanasitadārakassa ekaü angaü gahetabban-ti yaü vadesi, kataman-taü ekaü angaü \<-------------------------------------------------------------------------- 1 sukhito A. 2 ånodaro M, ånu- AC. 6 jalop- A, jalukikā M. 12 mak- kaņakajāla- M. 12 jālakena AB'C. 14 bhakkhati M. 20 niyamena AbB'C. >/ #<[page 408]># %< 408>% gahetabban-ti. - Yathā mahārāja thanasitadārako sa- katthe laggati, khãratthiko rodati, evam-eva kho mahā- rāja yoginā yogāvacarena sadatthe laggitabbaü, sabbattha dhamma¤āõena bhavitabbaü, uddese paripucchāya sammap- payoge paviveke garusaüvāse kalyāõamittasevane. Idaü mahārāja thanasitadārakassa ekaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena Dãghanikāyavare Parinibbānasuttante: Ingha tumhe ânanda sadatthe ghaņatha, sadatthe anuyu¤jatha, sadatthe appa- mattā ātāpino pahitattā viharathāti. bhante Nāgasena, cittakadharakummassa ekaü an- gaü gahetabban-ti yaü vadesi, kataman-taü ekaü na- gaü gahetabban-ti. - Yathā mahārāja cittakadhara- kummo udakabhayā udakaü pariyajjetvā vicarati, tāya ca pana udakaü parivajjanāya āyunā na parihāyati, evam- eva kho mahārāja yoginā yogāvacarena pamāde bhaya- dassāvinā bhavitabbaü, appamāde guõavisesadassāvinā, tāya ca pana bhayadassāvitāya na parihāyati sāma¤¤ā, nibbānassa santike upeti. Idaü mahārāja cittakadhara- kummassa ekaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena Dhammapade: Appamādarato bhikkhu, pamāde bhayadassivā, abhabbo parihānāya nibbānass' eva santike ti. Bhante Nāgasena, pavanassa pa¤ca angāni gahetab- bānãti yaü vadesi, katamāni tāni pa¤ca angāni gahetab- bānãti. - Yathā mahārāja pavanaü nāma asucijanaü paņicchādeti, evam-eva kho mahārāja yoginā yogāvaca- rena paresaü aparaddhaü khalitaü paņicchādetabbaü, na vivaritabbaü. Idaü mahārāja pavanassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja pavanaü su¤¤aü pacurajanehi, evam-eva kho mahārāja yoginā \<-------------------------------------------------------------------------- 9 (sadatthaü anuy. or sadatthamanuy. DN. 16). 15 udaka M. 16 pa- mādena AB'C. 18 sāma¤¤a all. >/ #<[page 409]># %< 409>% yogāvacarena rāga-dosa-moha-māna-diņņhijālehi sabbehi ca kilesehi su¤¤ena bhavitabbaü. Idaü mahārāja pava- nassa dutiyaü angaü gahetabbaü. Puna ca paraü ma- hārāja pavanaü vivittaü janasambādharahitaü, evam- eva kho mahārāja yoginā yogāvacarena pāpakehi akusa- lehi dhammehi anariyehi pavivittena bhavitabbaü. Idaü mahārāja pavanassa tatiyaü angaü gahetabbaü. Puna ca paraü maharāja pavanaü santaü parisuddhaü, evam-eva kho mahārāja yoginā yogāvacarena santena parisuddhena bhavitabbaü, nibbutena pahãnamānena pahãnamakkhena bhavitabbaü. Idaü mahārāja pavanassa catutthaü an- gaü gahetabbaü. Puna ca paraü mahārāja pavanaü ariyajanasaüsevitaü, evam-eva kho mahārāja yoginā yogāvacarena ariyajanasaüsevitena bhavitabbaü. Idaü mahārāja pavanassa pa¤camaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena Saüyuttanikāyavare: Pavivittehi ariyehi pahitattehi jhāyihi niccaü āraddhaviriyehi paõķitehi sahā vase ti. Bhante Nāgasena, rukkhassa tãõi angāni gahetabbā- nãti yaü vadesi, katamāni tāni tãõi angāni gahetabbānãti. - Yathā mahārāja rukkho nāma pupphaphaladharo, evam-eva kho mahārāja yoginā yogāvacarena vimutti- puppha-sāma¤¤aphala-dhārinā bhavitabbaü. Idaü ma- hārāja rukkhassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja rukkho upagatānam-anuppaviņņhānaü janānaü chāyaü deti, evam-eva kho mahārāja yoginā yogāvacarena upagatānam-anuppaviņņhānaü puggalānaü āmisapaņisanthārena vā dhammapaņisanthārena vā paņi- santharitabbaü. Idaü mahārāja rukkhassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja rukkho \<-------------------------------------------------------------------------- 8 satataü C, om. A. 9 santena om. AB'C. 10 pahãnakkhena B'C. >/ #<[page 410]># %< 410>% chāyāvemattaü na karoti, evam-eva kho mahārāja yo- ginā yogāvacarena sabbasattesu vemattatā na kātabbā, cora-vadhaka-paccatthikesu pi attani pi samasamā mettā- bhāvanā kātabbā: kin-ti ime sattā averā abyāpajjhā anãghā sukhã attānaü parihareyyun-ti. Idaü mahārāja rukkhassa tatiyaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Sāriputtena dhammasenāpatinā: Vadhake Devadattamhi, core Angulimālake, Dhanapāle, Rāhule c' eva, sabbattha samako Munãti. Bhante Nāgasena, meghassa pa¤ca angāni gahetab- bānãti yaü vadesi, katamāni tāni pa¤ca angāni gahetab- bānãti. - Yathā mahārāja megho uppannaü rajojallaü våpasameti, evam-eva kho mahārāja yoginā yogāvaca- rena uppannaü kilesarajojallaü våpasametabbaü. Idaü mahārāja meghassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja megho paņhaviyā uõhaü nibbāpeti, evam-eva kho mahārāja yoginā yogāvacarena mettā- bhāvanāya sadevako loko nibbāpetabbo. Idaü mahārāja meghassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja megho sabbabãjāni viråhāpeti, evam-eva kho mahārāja yoginā yogāvacarena sabbasattānaü saddhaü uppādetvā taü saddhābãjaü tãsu sampattisu ropetabbaü, dibbamānusikāsu sampattisu yāva paramatthanibbāna- sukhasampatti. Idaü mahārāja meghassa tatiyaü angaü gahetabbaü. Puna ca paraü mahārāja megho ututo samuņņhahitvā dharaõitalaruhe tiõa-rukkha-latā-gumba- osadhi-vanaspatayo parirakkhati, evam-eva kho mahārāja yoginā yogāvacarena yoniso manasikāraü nibbattetvā tena yoniso manasikārena samaõadhammo parirakkhitabbo, yoniso manasikāramålakā sabbe kusalā dhammā. Idaü mahārāja meghassa catutthaü angaü gahetabbaü. Puna \<-------------------------------------------------------------------------- 5 anighā B'M. 5 sukhaü M. 20 viruh- all. 26 dharaõã- C. >/ #<[page 411]># %< 411>% ca paraü mahārāja megho vassamāno nadã-taëāka-pok- kharaõiyo kandara-padara-sara-sobbha-udapānāni ca paripåreti udakadhārāhi, evam-eva kho mahārāja yoginā yogāvacarena āgamapariyattiyā dhammamegham-abhivas- sayitvā adhigamakāmānaü mānasaü paripårayitabbaü. Idaü mahārāja meghassa pa¤camaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Sāriputtena dham- masenāpatinā: Bodhaneyyaü janaü disvā satasahasse pi yojane khaõena upagantvāna bodheti taü Mahāmunãti. Bhante Nāgasena, maõiratanassa tãõi angāni gahe- tabbānãti yaü vadesi, katamāni tāni tãõi angāni gahe- tabbānãti. - Yathā mahārāja maõiratanaü ekantapari- suddhaü, evam-eva kho mahārāja yoginā yogāvacarena ekantaparisuddhājãvena bhavitabbaü. Idaü mahārāja maõiratanassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja maõiratanaü na kenaci saddhiü mis- sãyati, evam-eva kho mahārāja yoginā yogāvacarena pāpehi pāpasahāyehi saddhiü na missitabbaü. Idaü mahārāja maõiratanassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja maõiratanaü jātiratanehi yojã- yati, evam-eva kho mahārāja yoginā yogāvacarena utta- mavarajātimantehi saddhiü saüvasitabbaü, paņipannaka- phalaņņha-sekhaphalasamangãhi sotāpanna-sakadāgāmi- anāgāmi-arahanta-tevijja-chaëabhi¤¤a-samaõa-maõirata- nehi saddhiü saüvasitabbaü. Idaü mahārāja maõirata- nassa tatiyaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena Suttanipāte: Suddhā suddhehi saüvāsaü kappayavho patissatā, tato samaggā nipakā dukkhass' antaü karissathāti. \<-------------------------------------------------------------------------- 1 taëākā AB'C. 23 -jātivantehi A. 30 nisakā AB'C. O* >/ #<[page 412]># %< 412>% Bhante Nāgasena, māgavikassa cattāri angāni gahe- tabbānãti yaü vadesi, katamāni tāni cattāri angāni gahe- tabbānãti. - Yathā mahārāja māgaviko appamiddho hoti, evam-eva kho mahārāja yoginā yogāvacarena appamid- dhena bhavitabbaü. Idaü mahārāja māgavikassa paņha- maü angaü gahetabbaü. Puna ca paraü mahārāja māgaviko migesu yeva cittaü upanibandhati, evam-eva kho mahārāja yoginā yogāvacarena ārammaõesu yeva cittaü upanibandhitabbaü. Idaü mahārāja māgavikassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja māgaviko kālaü kammassa jānāti, evam-eva kho mahā- rāja yoginā yogāvacarena paņisallāõassa kālo jānitabbo: ayaü kālo paņisallāõassa, ayaü kālo nikkhamanāyāti. Idaü mahārāja māgavikassa tatiyaü angaü gahetabbaü. Puna ca paraü mahārāja māgaviko migaü disvā hāsam- abhijaneti: imaü lacchāmãti, evam-eva kho mahārāja yoginā yogāvacarena ārammaõe abhiramitabbaü, hāsam- abhijanetabbaü: uttariü visesam-adhigacchissāmãti. Idaü mahārāja māgavikassa catutthaü angaü gahetab- baü. Bhāsitam-p' etaü mahārāja therena Mogharājena: ârammaõe labhitvāna pahitattena bhikkhunā bhiyyo hāso janetabbo: adhigacchissāmi uttarin-ti. Bhante Nāgasena, bāëisikassa dve angāni gahetab- bānãti yaü vadesi, katamāni tāni dve angāni gahetab- bānãti. - Yathā mahārāja bāëisiko baëisena macche ud- dharati, evam-eva kho mahārāja yoginā yogāvacarena ¤āõena uttariü sāma¤¤aphalāni uddharitabbāni. Idaü mahārāja bāëisikassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja bāëisiko parittakaü vadhitvā vipulaü lābham-adhigacchati, evam-eva kho mahārāja \<-------------------------------------------------------------------------- 11 kammassa kālaü M. 12 13 -sallān- ACM. >/ #<[page 413]># %< 413>% yoginā yogāvacarena parittalokāmisamattaü pariccajitab- baü; lokāmisamattaü mahārāja pariccajitvā yogã yogā- vacaro vipulaü sāma¤¤aphalam-adhigacchati. Idaü ma- hārāja bāëisikassa dutiyaü angaü gahetabbaü. Bhāsi- tam-p' etaü mahārāja therena Rāhulena: Su¤¤ata¤-cānimitta¤-ca vimokkha¤-cāppaõihitaü caturo phale chaë-abhi¤¤ā, cajitvā lokāmisaü, labhe ti. Bhante Nāgasena, tacchakassa dve angāni gahetab- bānãti yaü vadesi, katamāni tāni dve angāni gahetabbā- nãti. - Yathā mahārāja tacchako kāëasuttaü anulometvā rukkhaü tacchati, evam-eva kho mahārāja yoginā yogā- vacarena Jinasāsanam-anulomayitvā sãlapaņhaviyaü pa- tiņņhahitvā saddhāhatthena pa¤¤āvāsiü gahetvā kilesā tacchetabbā. Idaü mahārāja tacchakassa paņhamaü an- gaü gahetabbaü. Puna ca paraü mahārāja tacchako phegguü apaharitvā sāram-ādiyati, evam-eva kho ma- hārāja yoginā yogāvacarena sassataü, ucchedaü, taü jãvaü taü sarãraü, a¤¤aü jãvaü a¤¤aü sarãraü, tad- uttamaü a¤¤ad-uttamaü, akaņam-abhabbaü, apurisa- kāraü, abrahmacariyavāsaü, sattavināsaü navasattapātu- bhāvaü, sankhārasassatabhāvaü, yo karoti so paņi- samvedeti, a¤¤o karoti a¤¤o paņisaüvedeti, kammaphala- dassanā ca kiriyaphaladiņņhi ca, iti evaråpāni c' eva a¤¤āni ca vivādapathāni apanetvā sankhārānaü sabhāvaü paramasu¤¤ataü nirãha-nijjãvataü accantaü su¤¤ataü ādiyitabbaü. Idaü mahārāja tacchakassa dutiyaü an- gaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhaga- vatā devātidevena Suttanipāte: \<-------------------------------------------------------------------------- 6 -õãhitaü AC, c' appaõãhitaü B'. 7 caritvā AaC. 10 anulomekatvā AB'C. 13 pa¤¤a- AaB'C. 25 -nijjãvitaü AB'C. 25 asantaü AB'C. >/ #<[page 414]># %< 414>% Kāraõķavaü niddhamatha, kasambu¤-cāpakassatha, tato palāpe vāhetha, assamaõe samaõamānine. Niddhamitvāna pāpicche pāpāacāragocare suddhā suddhehi saüvāsaü kappayavho patissatā ti. Uddānaü: Makkaņo dārako kummo vanaü rukkho ca pa¤camo, megho maõi māgaviko bāëisã tacchakena cāti. Chaņņho vaggo. Bhante Nāgasena, kumbhassa ekaü angaü gahetab- ban-ti yaü vadesi, kataman-taü ekaü angaü gahetab- ban-ti. - Yathā mahārāja kumbho sampuõõo na saõati, evam-eva kho mahārāja yoginā yogāvacarena āgame adhigame pariyattiyaü sāma¤¤e pāramiü patvā na saõi- tabbaü, na tena māno karaõãyo, na dappo dassetabbo, nihatamānena nihatadappena bhavitabbaü ujukena amu- kharena avikatthinā. Idaü mahārāja kumbhassa ekaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bha- gavatā devātidevena Suttanipāte: Yad-ånakaü taü saõati, yaü påraü santam- eva taü; rittakumbhåpamo bālo, rahado påro va paõķito ti. Bhante Nāgasena, kālāyasassa dve angāni gahetab- bānãti yaü vadesi, katamāni tāni dve angāni gahetabbā- \<-------------------------------------------------------------------------- 1 kasambu upakass. M (-buü apakass. Sn.xviii, v. 8). 10 sanati AB'CMa. 12 pāramã AC. 13 san- AC. 14 nihita- AB'C twice. 15 amukhakarena B'C. 18 sanati C. 20 ca B'C. >/ #<[page 415]># %< 415>% nãti. - Yathā mahārāja kāëāyaso suthito va vahati, evam-eva kho mahārāja yogino yogāvacarassa mānasaü yoniso manasikāre appitaü vahati. Idaü mahārāja kāëā- yasassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja kāëāyaso sakiü pãtaü udakaü na vamati, evam-eva kho mahārāja yoginā yogāvacarena yo sakiü upanno pasādo na puna so vamitabbo: uëāro so Bha- gavā sammāsambuddho, svākkhāto dhammo, supaņipanno sangho ti; råpaü aniccaü, vedanā aniccā, sa¤¤ā aniccā, sankhārā aniccā, vi¤¤āõaü aniccan-ti yaü sakiü uppan- naü ¤āõaü na puna taü vamitabbaü. Idaü mahārāja kāëāyasassa dutiyaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devātidevena: Dassanamhi parisodhito naro ariyadhamme niyato visesagå na pavedhati anekabhāgaso, sabbato ca mukhabhāvānam-eva so ti. Bhante Nāgasena, chattassa tãõi angāni gahetabbā- nãti yaü vadesi, katamāni tāni tãõi angāni gahetabbānãti. - Yathā mahārāja chattaü uparimuddhani carati, evam- eva kho mahārāja yoginā yogāvacarena kilesānaü upari- muddhani-carena bhavitabbaü. Idaü mahārāja chattassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja chattaü muddhanupatthambhaü hoti, evam-eva kho mahārāja yoginā yogāvacarena yoniso manasikārupattham- bhena bhavitabbaü. Idaü mahārāja chattassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja chattaü vātātapameghavuņņhiyo paņihanti, evam-eva kho mahārāja yoginā yogāvacarena nānāvidhadiņņhi-puthusamaõabrāh- maõānaü matavāta-tividhaggisantāpa-kilesavuņņhiyo paņi- \<-------------------------------------------------------------------------- 1 suthiketā B', suphito C, supito vahati M. 3 -kārena CM. 14 -dhite AB'. 15 -gu all. 16 -bhāvaso M. 17 sabbaso M. 17-bhāvātameva M, -bhāvana- C. 28 -hanati M. >/ #<[page 416]># %< 416>% hantabbā. Idaü mahārāja chattassa tatiyaü angaü ga- hetabbaü. Bhāsitam-p' etaü mahārāja therena Sāri- puttena dhammasenāpatinā: Yathā pi chattaü vipulaü acchiddaü thirasaühataü vātātapaü nivāreti, mahatã devavuņņhiyo, Tath' eva Buddhaputto pi sãlacchattadharo suci kilesavuņņhiü vāreti santāpatividhaggayo ti. Bhante Nāgasena, khettassa tãõi angāni gahetabbā- nãti yaü vadesi, katamāni tāni tãõi angāni gahetabbānãti. - Yathā mahārāja khettaü mātikāsampannaü hoti, evam-eva kho mahārāja yoginā yogāvacarena sucarita- vattapaņivatta-mātikāsampannena bhavitabbaü. Idaü mahārāja khettassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja khettaü mariyādāsampannaü hoti, tāya ca mariyādāya udakaü rakkhitvā dha¤¤aü pari- pācenti, evam-eva kho mahārāja yoginā yogāvacarena sãla-hiri-mariyādāsampannena bhavitabbaü, tāya ca sãla-hiri-mariyādāya sāma¤¤aü rakkhitvā cattāri sāma¤- ¤aphalāni gahetabbāni. Idaü mahārāja khettassa duti- yaü angaü gahetabbaü. Puna ca paraü mahārāja khettaü uņņhānasampannaü hoti kassakassa hāsajanakaü, appam-pi bãjaü vuttaü bahu hoti, bahu vuttaü ba- hutaraü hoti, evam-eva kho mahārāja yoginā yogāvaca- rena uņņhānasampannena vipulaphaladāyinā bhavitabbaü, dāyakānaü hāsajanakena bhavitabbaü, yathā appaü din- naü bahu hoti, bahu dinnaü bahutaraü hoti. Idaü mahārāja khettassa tatiyaü angaü gahetabbaü. Bhāsi- tam-p' etaü mahārāja therena Upālinā Vinayadharena: Khettåpamena bhavitabbaü uņņhānavipuladāyinā; esa khettavaro nāma yo dadāti vipulaü phalan-ti. \<-------------------------------------------------------------------------- 4 -hitaü M. 5vāreti AB'C. 5 meghavuņņhiyo M. 22 bahuü A (or Ab)B' throughout, B once; C omits bahu hoti bahu vuttaü (dinnaü). >/ #<[page 417]># %< 417>% Bhante Nāgasena, agadassa dve angāni gahetabbānãti yaü vadesi, katamāni tāni dve angāni gahetabbānãti. - Yathā mahārāja agade kimã na saõņhahanti, evam-eva kho mahārāja yoginā yogāvacarena mānase kilesā na saõņhapetabbā. Idaü mahārāja agadassa paņhamaü an- gaü gahetabbaü. Puna ca paraü mahārāja agado daņņha- phuņņha-diņņha-asita-pãta-khāyita-sāyitaü sabbaü visaü paņihanti, evam-eva kho mahārāja yoginā yogāvacarena rāga-dosa-moha-māna-diņņhi-visaü sabbaü paņihanitab- baü. Idaü mahārāja agadassa dutiyaü angaü gahe- tabbaü. Bhāsitam-p' etaü mahārāja Bhagavatā devā- tidevena: Sankhārānaü sabhāvatthaü daņņhukāmena yoginā agadeneva hotabbaü kilesavisanāsane ti. Bhante Nāgasena, bhojanassa tãõi angāni gahetab- bānãti yaü vadesi, katamāni tāni tãõi angāni gahetab- bānãti. - Yathā mahārāja bhojanaü sabbasattānaü upat- thambho, evam-eva kho mahārāja yoginā yogāvacarena sabbasattānaü maggupatthambhena bhavitabbaü. Idaü mahārāja bhojanassa paņhamaü angaü gahetabbaü. Puna ca paraü mahārāja bhojanaü sattānaü balaü vaķķheti, evam-eva kho mahārāja yoginā yogāvacarena pu¤¤a- vaķķhiyā vaķķhitabbaü. Idaü mahārāja bhojanassa du- tiyaü angaü gahetabbaü. Puna ca paraü mahārāja bhojanaü sabbasattānaü abhipatthitaü, evam-eva kho mahārāja yoginā yogāvacarena sabbalokābhipatthitena bha- vitabbaü. Idaü mahārāja bhojanassa tatiyaü angaü gahetabbaü. Bhāsitam-p' etaü mahārāja therena Mahā- moggallānena: \<-------------------------------------------------------------------------- 6 diņņhādiņņha- M. 6 -diņņha- om. M. 8 -hanati M. 10 -hantabbaü B. 21 sabbasattānaü M. >/ #<[page 418]># %< 418>% Saüyamena niyamena sãlena paņipattiyā patthitena bhavitabbaü sabbalokassa yoginā ti. Bhante Nāgasena, issatthassa cattāri angāni gahe- tabbānãti yaü vadesi, katamāni tāni cattāri angāni gahe- tabbānãti. - Yathā mahārāja issattho sare pātayanto ubho pāde paņhaviyaü daëhaü patiņņhāpeti, jaõõå avekallaü karoti, sarakalāpaü kaņisandhimhi ņhapeti, kāyaü upat- thaddhaü karoti, dve hatthe sandhiņņhānaü āropeti, muņņhiü pãëayati, anguliyo nirantaraü karoti, gãvaü pag- gaõhāti, cakkhåni mukha¤-ca pidahati, nimittaü ujuü karoti, hāsam uppādeti: vijjhissāmãti; evam-eva kho mahārāja yoginā yogāvacarena sãlapaņhaviyaü viriyapāde patiņņhāpetabbaü, khantisoraccaü avekallaü kātabbaü, saüvare cittaü ņhapetabbaü, saüyamaniyame attā upane- tabbo, icchāmucchā pãëayitabbā, yoniso manasikāre cittaü nirantaraü kātabbaü, viriyaü paggahetabbaü, cha dvārā pidahitabbā, sati upaņņhāpetabbā, hāsam-uppādetabbaü: sabbakilese ¤āõanārācena vijjhissāmãti. Idaü mahārāja issatthassa paņhamaü angaü gahetabbaü. Puna ca pa- raü mahārāja issattho āëakaü pariharati vanka-jimha- [kuņila-nārācassa ujukaraõāya, evam-eva kho mahārāja yoginā yogāvacarena imasmiü kāye satipaņņhāna-āëakaü pariharitabbaü vanka-jimha-kuņila-cittassa ujukaraõāya. Idaü mahārāja issat- thassa dutiyaü angaü gahetabbaü. Puna ca paraü mahārāja issattho lakkhe upāseti, evam-eva kho mahārāja yoginā yogā- vacarena imasmiü kāye upāsitabbaü; kathaü mahārāja yoginā yogāvacarena imasmiü kāye upāsitabbaü; aniccato upāsitabbaü, dukkhato upāsitabbaü, anattato upāsitabbaü, rogato-pe- gaõķato sallato aghato ābādhato parato palokato ãtito upadda- vato bhayato upasaggato calato pabhanguto addhuvato attāõato aleõato asaraõato asaraõãbhåtato rittato su¤¤ato ādãnavato asā- \<-------------------------------------------------------------------------- 1 niyamena C. 6 jaõõu ABB'M, channa C. 8 sandi- ABB'C. 15 ic- chanicchā pãl. M. 20 āëākaü B, ālakaü AC. 20 after-jimha B adds "- Milindapa¤haü ,"and the rest is wanting. 22 ālakaü AM. 26 antato AB'C. 29 råtito (for ãtito) AB', rutito C. 30 attānato all. 31 alenato all. >/ #<[page 419]># %< 419>% rato aghamålato vadhakato sāsavato sankhatato jātidhammato jarādhammato byādhidhammato maraõadhammato sokadhammato paridevadhammato upāyāsadhammato sankilesadhammato, evaü kho mahārāja yoginā yogāvacarena imasmiü kāye upāsitabbaü. Idaü mahārāja issatthassa tatiyaü angaü gahetabbaü. Puna ca paraü mahārāja issattho sāyapātaü upāsati, evam-eva kho mahārāja yoginā yogāvacarena sāyapātaü ārammaõe upā- sitabbaü. Idaü mahārāja issatthassa catutthaü angaü gahe- tabbaü. Bhāsitam-p' etaü mahārāja therena Sāriputtena dhammasenāpatinā: Yathā issatthako nāma sāyapātaü upāsati. upāsanaü na ri¤canto labhate bhattavetanaü: Tath' eva Buddhaputto pi karoti kāyupāsanaü, kāyupāsanaü na ri¤canto arahattam-adhigacchatãti. Issatthassa pa¤haü pa¤camaü. Iti chasu kaõķesu bāvãsativaggapatimaõķitesu dvāsaņņhi- adhikā dvesatā imasmiü potthake āgatā Milindapa¤hā samattā. Anāgatā ca pana dvācattālãsā honti. Agatā ca anāgatā ca sabbā samodhānetvā catuhi adhikā tisatapa¤hā honti. Sabbā va Milindapa¤hā ti sankhaü gacchanti.] [Ra¤¤o ca therassa ca pucchāvissajjanāvasāne caturāsãti- satasahassa-yojana-bahalā udakapariyantaü katvā ayaü mahā- paņhavã chadhā pakampittha, vijjullatā nicchariüsu, devatā dib- bapupphavassaü pavassiüsu, Mahābrahmā sādhukāram-adāsi, mahāsamuddakucchiyaü meghatthanitanigghoso viya mahāghoso ahosi. Iti so Milindo rājā ca orodhagaõā ca sirasā a¤jalim- paõāmetvā vandiüsu. \<-------------------------------------------------------------------------- 6 sāyaü pātaü M throughout. 12 labhati B'CM. 15 issatthapa¤hā pa¤- camã M. 16 dvāvãsati- C. 17 -dhikā ca M. 17 -satā ca AB'C. 18 -lãsa M. 19 hãtisata- A, hisata- B'C, hisatā p. M. 20 ca M. 20 gac- chati A 22 -bahala B',-bahaëa ACcatunahudhikadviyojanasatasahassa- bahalā M. 22 ayaü mah. udak. katvā M. 23 devaputtā M. 24 -hmāno M. 25 akaüsu M. 25 meghagajjitanighoso M. 25 mahāmegho AB'C. 26 iti so . . . vandiüsu om M. >/ #<[page 420]># %< 420>% Milindo rājā ativiya pamuditahadayo sumathitamānahadayo Buddhasāsane sāramatino ratanattaye sunikkankho niggumbo nitthaddho hutvā therassa guõesu pabbajjā-supaņipadā-iriyāpa- thesu ca ativiya pasanno vissattho nirālayo nihatamānadappo uddhaņadāņho viya bhujagindo evam-āha: Sādhu sādhu bhante Nāgasena, Buddhavisayo pa¤ho tayā vissajjito; imasmiü Buddha- sāsane ņhapetvā dhammasenāpati-Sāriputtattheraü a¤¤o tayā sadiso pa¤havissajjane na-tthi. Khamatha me bhante Nā- gasena mama accayaü. Upāsakaü maü bhante Nāgasena dhāretha, ajjatagge pāõupetaü saraõaü gatan-ti. Tadā rājā balakāyehi Nāgasenatheraü payirupāsitvā Mi- lindaü nāma vihāraü kāretvā therassa niyyādetvā catuhi pacca- yehi koņisatehi khãõāsavehi bhikkhåhi Nāgasenatheraü paricari. Puna pi therassa pa¤¤āya pasãditvā puttassa rajjaü niyyādetvā agārasmā anagāriyaü pabbajitvā vipassanaü vaķķhetvā ara- hattaü pāpuõãti. Tena vuttaü: Pa¤¤ā pasatthā lokasmiü, kathā saddhammaņņhitiyā, pa¤¤āya vimatiü hantvā santiü papponti paõķitā. Yasmiü khandhe ņhitā pa¤¤ā, sati yattha anånakā, påjāvisesassa dharo aggo so va anuttaro. Tasmā hi paõķito poso sampassaü attham-attano pa¤¤āvantābhipåjeyya, cetiyaü viya påjiyan-ti. Milindassa c' eva Nāgasenatherassa ca pa¤hā-veyyākaraõa-pakaraõaü samattaü.| \<-------------------------------------------------------------------------- 1 sumaddita- M. 2 nigumbo nijaņo hutvā M. 3 -paņipaņi-iriy- AaB'C, -paņipāņi- Ab. 4 vissaņņhottho AB', visaņņho M. 4 -mānathambha M. 5 uddhatadadhā M, uddhaņavyādho AB'C. 5 båj- M, bujjhatinno C, buj- jhatinno AB'. 8 Nāgasena om. M. 11 balanikāyehi saddhiü M. 13 mahā- vihāraü M. 13 koņisatasahassehi M. 13 khãõāsavabhik. B'C. 13 bhik- khåhi saddhim M. 13 punarapi B'. 14 18 pa¤hāya AB'C. 17 19 pa¤hā AB'C. 17 katā M, tathā AC. 18 hantvāna AB'C. 21 samphassaü AB'C. 24 -byākaraõa- M. >/