Input by the Sri Lanka Tripitaka Project [CPD Classification 2.6] [SL Vol Mil - ] [\z Mil /] [\w I /] [SL Page 001] [\x 1/] [PTS Vol Mil -] [\z Mil /] [\f I /] [PTS Page 001] [\q 1/] Milindapa¤ho ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स. बाहिर कथा मिलिन्दो नाम सो राजा सागलायम्पुरुत्तमे उपगञ्जि नागसेनं गङ्गाऽव यथ सागरं. आसज्ज राजा चित्रकथिं उक्काधारं तमोनुदं, अपुच्छि निपुणे पञ्हे ठानाठानगते पुथू. पुच्छा विस्सज्जना चेव गम्भीरत्थुपनिस्सिता हदयङ्गमा कण्णसुखा अब्भुता लोमहंसना. अभिधम्मविनयोगाळ्हा सुत्तजालसमत्तिता. -1. नागसेनकथा चित्रा ओपम्मेहि नयेहि च. तत्थ ञाणं पणिधाय हासयित्वान मानसं सुणोथ निपुणे पञ्हे कङ्खाठानविदाळनेऽति. तं यथानुसूयते: अत्थि योनकानं नानापुटभेदनं सागलन्नाम नगरं नदीपब्बतसोभितं रमणीयभुमिप्पदेसभागं आरामुय्यानोपवनतळाकपोक्खरणीसम्पन्नं नदीपब्बतवनरामणेय्यकं सुतवन्तनिम्मितं निहतपच्चत्थिकपच्चामित्तं अनुपपीळितं विविधविचित्रदळ्हमट्टालकोट्ठकं पवरपचुरगोपूरतोरणं गम्भीरपरिखपण्डरपाकारपरिक्खित्तन्तेपुरं सुविभत्तवीथिचच्चरचतुक्क सिङ्घाटकं सुप्पसारितानेकविधवरभण्डपरिपुरितन्तरापणं [PTS Page 002] [\q 2/] विवधदानग्गसतसमूपसोभितं हिमगिरिसिखरसङ्कासवरभवनसतसहस्सपतिमण्डितं गजहयरथपत्तिसमाकुलं अभिरूपनरनारि गणानुचरितं आकिण्णजनमनुस्सं पुथुखत्तियब्राह्मणवेस्ससुद्दं विविधसमणब्राह्मणसभाजनसङ्घटितं-3. बहुविधविज्जावन्तनरवीरनिसेवितं कासिककोटुम्बरकादिनानाविधवत्थापणसम्पन्नं सुप्पसारितरुचिरबहुविधपुप्फगन्धापणगन्धगन्धितं आसिंसनिय्यबहुरतनपरिपूरितं ------ 1. समत्तिता (सी. मु) 2. चरपवर गोपुरतोरणं (केसुचि पोत्थकेसु) 3. सङ्घाटितं (sÅ. Mu. ) [SL Page 002] [\x 2/] दिसामुखसुप्पसारितापणसिङ्गारवाणिजगणानुचरितं कहापणरजतसुवण्णकंसपत्थरपरिपूरितं-4. पज्जोतमाननिधिनिकेतं पहूतधनधञ्ञवित्तूपकरणंपरिपुण्णकोसकोट्ठागारंबव्हन्नपानं बहुविधखज्जभोज्जलेय्यपेय्यासायनीयं उत्तरकुरुसङ्कासं सम्पन्नसस्सं आलकमन्दा विय देवपुरं. 2. एत्थ ठत्वा तेसं पुब्बकम्मं कथेतब्बं. कथेन्तेन च छद्धा विभजित्वा कथेतब्बं. सेय्यथीदं: पुब्बयोगो मिलिन्दपञ्हं लक्खणपञ्हं मेण्डकपञ्हं अनुमानपञ्हं ओपम्मकथापञ्हन्ति. तत्थ मिलिन्दपञ्हो लक्खणपञ्हो विमतिच्छेदनपञ्होऽति दुविधो मेण्डकपञ्होऽपि महावग्गेका योगिकथापञ्होऽति दुविधो. पुब्बयोगोऽति तेसं पुब्बकम्मं. पुब्बयोगो 1. अतीते किर कस्सपस्स भगवतो सासने वत्तमाने गङ्गाय समीपे एकस्मिं आवासे महाभिक्खुसङ्घो पटिवसति. तत्थ वत्तसीलसम्पन्ना भिक्खू पातोऽव उट्ठाय यट्ठिसम्मुञ्जनियो आदाय बुद्धगुणे आवज्जेन्ता अङ्गणं सम्मज्जित्वा कचवरब्यूहं-5. करोन्ति अथेको भिक्खु एकं सामणेरं 'एहि सामणेर इमं कचवरं cha¬¬ehÅ'ti आह. सो असुणन्तो विय गच्छति. सो दुतियम्पि ततियम्पि आमन्तीयमानो असुणन्तो विय गच्छतेव. ततो सो भिक्खु 'दुब्बचो अयं सामणेरोऽति kuddho [PTS Page 003] [\q 3/] सम्मुञ्जनिदण्डेन पहारं अदासि. ततो सो रोदन्तोभयेन कचवरं छड्डेन्तो ऽइमिना कचवरछड्डनपुञ्ञकम्मेन, यावाहं निब्बाणंपापुणामि, एत्थन्तरे निब्बत्तनिब्बत्तट्ठाने मज्झन्तिक सुरियो विय महेसक्खो महातेजो bhaveyya'nti पठमपत्थनं पट्ठपेसि. कचवरं छड्डेत्वा नहानत्थाय गङ्गातित्थं गतो गङ्गाय ऊमिवेगं गग्गरायमानं दिस्वाऽयावाहं निब्बाणं पापुणामि एत्थन्तरे निब्बत्तनिब्बत्तट्ठाने अयं ऊमिवेगो विय ठानुप्पत्तिकपटिभानो भवेय्यं अक्खयपटिभानोऽति दुतियम्पि पथनं पट्ठपेसि. सोऽपि भिक्खु सम्मुञ्जनिसालायं सम्मुञ्जनिं ठपेत्वा नहानत्थाय गङ्गातित्थं गच्छन्तो सामणेरस्स पत्थनं सुत्वा 'एस मया पयोजितोऽपि ताव एवं पत्थेति. मय्हं किं न samijjhissatÅ'ti चिन्तेत्वा, यावाहं निब्बाणं पापूणामि, एत्थन्तरे निब्बत्तनिब्बत्तट्ठाने अयं गङ्गाऊमिवेगो विय अक्खयपटिभानो भवेय्यं. इमिना पुच्छितपुच्छितं सब्बं पञ्हपटिभानं विजटेतुं निब्बेठेतुं समत्थो bhaveyya'nti पथनं पट्ठपेसि. ते उभोऽपि देवेसु च मनुस्सेसु च संसरन्ता एकं बुद्धन्तरं खेपेसुं अथ अम्हाकं भगवताऽपि यथा मोग्गलिपुत्ततिस्सथेरो दिस्सति एवमेतेऽपि ----- 4. परिपूरं (सी. मु. ) 5. कचवरं ब्युहं (सी. मु. ) दिस्सन्ति "मम परिनिब्बाणतो पञ्चवस्ससते अतिक्कन्ते एते uppajjissantÅ"ti. "यं मया सुखुमं कत्वा देसितं धम्मविनयं, तं एते पञ्हपुच्छन - ओपम्मयुत्तिवसेन निज्जटं निग्गुम्बं कत्वा vibhajissantÅ"ti च निद्दिट्ठा. 2. तेसु सामणेरो जम्बुदीपे सागलनगरे मिलिन्दो नाम राजा अहोसि पण्डितो व्यत्तो मेधावी पटिबलो, अतीतानागतपच्चुप्पन्नानं समन्तयोगविधानकिरियानं करणकाले निसम्मकारी होति. बहूनि चस्स सथानि उग्गहितानि होन्ति सेय्यथीदं: सुति सुमति-6. सङ्ख्ययोगा ञाय-7. वेसेसिकागणितं गन्धब्बं तिकिच्छा चतुब्बेदा पुराणा इतिहासा जोतिसं माया हेतु मन्तणा युद्धं छन्दो सामुद्दि [PTS Page 004] [\q 4/] vacanena एकूनवीसति. वादी दुरासदो दुप्पसहो पुथुतित्थकरानं अग्गमक्खायति. सकलजम्बुदीपे मिलिन्देन रञ्ञा समो कोचि नाहोसि यदिदं थामेन जवेन सुरियेन पञ्ञाय. अड्ढो महद्धनो महाभोगो अनन्तबलवाहनो. 3. अथेकदिवसं मिलिन्दो राजा अनन्तबलवाहनं चतुरङ्गिनीबलग्गसेनाब्युहं दस्सनकम्यताय नगरा निक्खमित्वा बहिनगरे सेनागणनं कारेत्वा, सो राजा भस्सप्पवादको लोकायतवितण्डजनसल्लापप्पवत्तनकोतुहलो सुरियं ओलोकेत्वा अमच्चे आमनतेसि: "बहु ताव दिवसावसेसो. किं करिस्साम इदानेव नगरंपविसित्वा? अत्थि कोचि पण्डितो समणो वा ब्राह्मणो वा सङ्घी गणी गणाचरियो अपि अरहन्तं सम्मासम्बुद्धं पटिजानमानो यो मया सद्धिं सल्लपितुं सक्कोति कङ्खं पटिविनेतुन्ति. ?" एवं वुत्ते पञ्चसता योनका राजानं एतदवोचुं: "अत्थि महाराज छ सत्तारो पूरणो कस्सपो, मक्खली गोसालो, निगण्ठो नातपुत्तो, सञ्जयो बेल्लट्ठिपुत्तो, अजितो केसकम्बली, ककुधो कच्चायनो. ते सङ्घिनो गणिनो गणाचरियका ञाता यस्ससिनो तित्थकरा साधुसम्मता बहुजनस्स. गच्छ त्वं महाराज, ते पञ्हं पुच्छस्सु, कङ्कं paÂivinayassÆ"ti. 4. अथ खो मिलिन्दो राजा पञ्चहि योनकसतेहि परिवुतो भद्रवाहनं रथवरमारुय्ह येन पूरणो कस्सपो तेनुपसंकमि. उपसंकमित्वा पूरणेन कस्सपेन सद्धिं सम्मोदि. सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तंनिसीदि. एकमन्तं निसिन्नो खो मिलिन्दो राजा पूरणं कस्सपं एतदवोच: "को भन्ते कस्सप लोकं पालेती?"ति. "पठवी महाराज लोकं pÃletÅ"ti. ------ 6. सम्मुती (सी. मु. ) 7. नीती (sÅ. Mu. ) [SL Page 004] [\x 4/] "Yadi bhante kassapa पठवि लोकं पालेति, अथ कस्मा अवीचिनिरयं गच्छन्ता सत्ता पठविं [PTS Page 005] [\q 5/] अतिक्कमित्वा गच्छन्ती?"ति. एवं वुत्ते पूरणो नेव सक्खि ओगिलितुं, न वा सक्खि उग्गिलितुं. पत्तक्खन्धो तुण्हीभुतो पज्झायन्तो निसीदि. 5. अथ खो मिलिन्दो राजा मक्खलिंगोसालं एतदवोच: "अत्थि भन्ते गोसाल कुसलाकुसलानि कम्मानि? अत्थि सुकटदुक्कटानं कम्मानं फलं विपाको?"ति. "नथि महाराज कुसलाकुसलानि कम्मानि नत्थि सुकटदुक्कटानं कम्मानं फलं विपाको. ये ते महाराज इध लोके खत्तिया ते परलोकं गन्त्वाऽपि पुन खत्तिया 'व भविस्सन्ति. ये ते ब्राह्मणा वेस्सा सुद्दा चण्डाला पुक्कुसा, ते परलोकं गन्त्वापि पुन ब्राह्मणा वेस्सा सुद्दा चण्डाला पुक्कुसाऽव भविस्सन्ति. किं कुसलाकुसलेहि कम्मेही?"ति. "यदि भन्ते गोसाल इध लोके खत्तिया ब्राह्मणा वेस्सा सुद्दा चण्डाला पुक्कुसा ते परलोकं गन्त्वापि पुन खत्तिया ब्राह्मणा वेस्सा सुद्दा चण्डाला पुक्कुसाऽव भविस्सन्ति नत्थि कुसलाकुसलेहि कम्मेहि करणीयं. तेन हि भन्ते गोसाल ये ते इध लोके हत्थच्छिन्ना, ते परलोकं गन्त्वापि पुन हत्थच्छिन्नाऽव भविस्सन्ति, ये पादच्छिन्ना ते पादच्छिन्नाऽव भविस्सन्ति. ये कण्णनासच्छिन्ना ते कण्णनासच्छिन्नाऽव भविस्सन्ती?"ति. एवं वुत्ते गोसालो तुण्ही अहोसि. अथ खो मिलिन्दस्स रञ्ञो एतदहोसि: "तुच्छो वत भो जम्बुदीपो! पलापो वत भो जम्बुदीपो! नत्थि कोचि समणो वा ब्राह्मणो वा यो मया सद्धिं सल्लपितुं सक्कोति कङ्खं paÂivinetu'nti. 6. अथ खो मिलिन्दो राजा अमच्चे आमन्तेसि: रमणीया वत भो दोसिना रत्ति! कन्नुखवज्ज समणं वा ब्राह्मणं वा उपसङ्कमेय्याम पञ्हं पुच्छितुं? को मया सद्धिं सल्लपितुं सक्कोति कङ्खं पटिविनेतु?"न्ति. एवं वुत्ते अमच्चा तुण्हीभूता रञ्ञो मुखं ओलोकयमाना अट्ठंसु. 7. तेन खो पन समयेन सागलनगरं द्वादसवस्सानि सुञ्ञं अहोसि समणब्राह्मणगहपतिपण्डितेहि. यत्थ समणब्राह्मणगहपतिपण्डिता पटिवसन्तीति सुणाति, तथ गन्त्वा राजा ते पञ्हं pucchati. [PTS Page 006] [\q 6/] te sabbe'pi पञ्हविस्सज्जनेन राजानं आराधेतुं असक्कोन्ता येन वा तेन वा पक्कमन्ति. ये अञ्ञं दिसं न पक्कमन्ति ते सब्बे तुण्हीभूता acchanti. [SL Page 005] [\x 5/] भिक्खू पन येभुय्येन हिमवन्तमेव गच्छन्ति. तेन खो पन समयेन कोटिसता अरहन्तो हिमवन्ते पब्बते रक्खिततले पटिवसन्ति. 8. अथ खो आयस्मा अस्सगुत्तो दिब्बाय सोतधातुया मिलिन्दस्स रञ्ञो वचनं सुत्वा युगन्धरमत्थके भिक्कुसङ्घं सन्निपातेत्वा भिक्खू पुच्छि: "अत्थावुसो कोचि भिक्खु पटिबलो मिलिन्देन रञ्ञा सद्धिं सल्लपितुं. कङ्कं पटिविनेतुन्ति?" एवं वुत्ते कोटिसता अरहन्तो तुण्ही अहेसुं. दुतियम्पि खो ततियम्पि खो पुट्ठा तुण्ही अहेसुं. अथ खो आयस्मा अस्सगुत्तो भिक्खुसङ्घं एतदवोच: "अत्थावुसो तावतिंसभवने वेजयन्तस्स पाचीनतो केतुमती नाम विमानं. तत्थ महासेनो नाम देवपुत्तो पटिवसति. सो पटिबलो तेन मिलिन्देन रञ्ञा सद्धिं सल्लपितुं कङ्खं पटिविनेतुन्ति. " अथ खो कोटिसता अरहन्तो युगन्धरपब्बते अन्तरहिता तावतिंसभवने पातुरहेसुं. अद्दसा खो सक्को देवानमिन्दो ते भिक्खू दूरतोऽव आगच्छन्ते. दिस्वान येनायस्मा अस्सगुत्तो तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मन्तं अस्सगुत्तं अभिवादेत्वा एकमन्तं अट्ठासि एकमन्तं ठितो खो सक्को देवानमिन्दो आयस्मन्तं अस्सगुत्तं एतदवोच: "महा खो भन्ते भिक्खुसङ्घो अनुप्पत्तो अहं सङ्घस्स आरामिको. केनत्थो? किं मया करणीयन्ति?" अथ खो आयास्मा अस्सगुत्तो सक्कं देवानमिन्दं एतदवोच: "अयं खो महाराज जम्बुदीपे सागलनगरे मिलिन्दो नाम राजा वादी दुरासदो दुप्पसहो पुथुतिथकरानं अग्गमक्खायति सो भिक्खुसङ्घं उपसङ्कमित्वा दिट्ठिवादेन पञ्हं पच्छित्वा भिक्खुसङ्घं viheÂhetÅ"ti. अथ खो सक्को देवानमिन्दो आयस्मन्तं अस्सगुत्तं एतदवोच: "अयं खो भन्ते मिलिन्दो राजा इतो चुतो मनुस्सेसु उप्पन्नो एसो खो भन्ते केतुमतीविमाने महासेनो नाम देवपुत्तो पटिवसति. [PTS Page 007] [\q 7/] so tena milindena रञ्ञा सद्धिं पटिबलो सल्लपितुं, कङ्खं पटिविनेतुं. तं देवपुत्तं याचिस्साम मनुस्स lokuppattiyÃ"ti. 9. अथ खो सक्को देवानमिन्दो भिक्कुसङ्घं पुरक्खत्वा केतुमतीविमानं पविसित्वा महासेनं देवपुत्तं आलिङ्गित्वा एतदवोच: "याचति तं मारिस भिक्खुसङ्घो manussalokuppattiyÃ"ti. "न मे भन्ते मनुस्सलोकेनत्थो. कम्मबहुलेन तिब्बो मनुस्सलोको. इधेवाहं भन्ते देवलोके उपरूपरुप्पत्तिको हुत्वा parinibbÃyissÃmÅ"ti. दुतियम्पि खो ततियम्पि खो सक्के देवानमिन्दे यावन्ते महासेनो देवपुत्तो एवमाह: "न मे भन्ते मनुस्सलोकेनथो. कम्मबहुलेन तिब्बो मनुस्सलोको. इधेवाहं भन्ते देवलोके उपरूपरुप्पत्तिको हुत्वा parinibbÃyissÃmÅ"ti. [SL Page 006] [\x 6/] 10. Atha kho आयस्मा अस्सगुत्तो महासेनं देवपुत्तं एतदवोच: "इध मयं मारिसं सदेवकं लोकं अनुविलोकयमाना अञ्ञत्र तया मिलिन्दस्स रञ्ञोवादं भिन्दित्वा सासनं पग्गहेतुं समत्थं अञ्ञं कञ्चि न पस्साम. याचति तं मारिस भिखुसङ्घो. साधु सप्पुरिस! मनुस्सलोके निब्बत्तित्वा दसबलस्स सासनं पग्गण्हित्वा dehÅ"ti. एवं वुत्ते महासेनो देवपुत्तो, "अहं किर मिलिन्दस्स रञ्ञो वादं भिन्दित्वा सासनं पग्गहेतुं समत्थो bhavissÃmÅ"ti हट्ठतुट्ठो उदग्गुदग्गो हुत्वा "साधु भन्ते! मनुस्सलोके uppajjissÃmÅ"ti पटिञ्ञं अदासि. 11. अथ खो ते भिक्कू देवलोके तं करणीयं तीरेत्वा देवेसु तावतिंसेसु अन्तरहिता हिमवन्ते पब्बते रक्खिततले पातुरहेसुं. अथ खो आयस्मा अस्सगुत्तो भिक्खुसङ्घं एतदवोच: "अत्थावुसो इमस्मिं भिक्खुसङ्घे कोचि भिक्खु सन्निपातं anÃgato"ti. एवं वुत्ते अञ्ञतरो भिक्खु आयस्मन्तं अस्सगुत्तं एतदवोच: "अत्थि भन्ते आयस्मा रोहणो ito sattame divase [PTS Page 008] [\q 8/] हिमवन्तं पब्बतं पविसित्वा निरोधं समापन्नो तस्स सन्तिके दूतं pÃhethÃ"ti. आयस्माऽपि रोहणो तं खणञ्ञेव निरोधा वुट्ठाय "सङ्घो मं पतिमानेती?"ति हिमवन्ते पब्बते अन्तरहितो रक्खिततले कोटिसतानं अरहन्तानं पुरतो पतुरहोसि अथ खो आयस्मा अस्सगुत्तो आयस्मन्तं रोहणं एतदवोच: "किन्नु खो आवुसो रोहन बुद्धसासने पलुज्जन्ते न पस्ससि सङ्घस्स करणीयानी?"ति. "अमनसिकारो मे भन्ते ahosÅ"ti. "तेन हावुसो रोहण दण्डकम्मं karohÅ"ti. "किं भन्ते करोमी?"ति. "अत्थावुसो रोहण हिमवन्तपब्बतपस्से कजङ्गला नाम ब्राह्मणगामो. तत्थ सोनुत्तरो नाम ब्राह्मणो पटिवसति. तस्स पुत्तो उप्पज्जिस्सति नागसेनो नाम दारको. तेन हि त्वं आवुसो रोहण दसमासाधिकानि सत्तवस्सानि तं कुलं पिण्डाय पविस. पिण्डाय पविसित्वा नागसेनं दारकं नीहरित्वा पब्बाजेहि. पब्बजिते च तस्मिं दण्डकम्मतो muccissasÅ"ti आह. 12. आयस्माऽपि खो रोहणो sÃdhÆ'ti सम्पटिच्छि महासेनोऽपि खो देवपुत्तो देवलोका चवित्वा सोनुत्तरब्रह्मणस्स भरियाय कुच्छिस्मिं पटिसन्धिं अग्गहेसि. सह पटिसन्धिग्गहणा तयो अच्छरिया अब्भुता धम्मा पातुरहेसुं: आयुधभण्डानि पज्जलिंसु, अग्गसस्सं [SL Page 007] [\x 7/] अभिनिप्फन्नं, महामेघो अभिप्पवस्सि. आयस्माऽपि खो रोहणो तस्स पटिसन्धिग्गहणतो पट्ठाय दसमासाधिकानि सत्तवस्सानि तं कुलं पिण्डाय पविसन्तो, एकदिवसम्पि कटच्छुमत्तं भत्तं वा उळुङ्कमत्तं यागुं वा अभिवादनंवा अञ्जलिकम्मं वा सामीचिकम्मं वा नालथ. अथ खो अक्कोसञ्ञेव परिभासञ्ञेव पटिलभति. 'अतिच्छथ भन्तेऽति वचनमत्तम्पि वत्ता नाम नाहोसि. दसमासाधिकानं पन सत्तन्नं वस्सानं अच्चयेन एकदिवसं 'अतिच्छथ भन्तेऽति वचनमत्तं अलत्थ तं दिवसमेव ब्राह्मणोऽपि [PTS Page 009] [\q 9/] बहिकम्मन्ता आगच्छन्तो पटिपथे थेरं दिस्वा, "किं भो पब्बजित अम्हाकं गेहमगमत्था?"ति आह. "आम ब्राह्मण agammahÃ"ti. "अपि किञ्चि लहित्था?"ति. "आम ब्राह्मण labhimhÃ"ti. 13. सो अत्तमनो-8. गेहं गन्त्वा पुच्छि: "तस्स पब्बजितस्स किञ्चि अदत्था?"ति. "न किञ्चि adamhÃ"ti. ब्राह्मणो दुतियदिवसे घरद्वारे येव nisÅdi"ajja पब्बजितं मुसावादेन niggahessÃmÅ"ti. थेरो दुतियदिवसे ब्राह्मणस्स घरद्वारं सम्पत्तो. ब्राह्मणो थेरं दिस्वाऽव एवमाह: "तुम्हे हिय्यो अम्हाकं गेहे किञ्चि अलभित्वायेव labhimhÃ"ti अवोचुत्थ. वट्टति नु खो तुम्हाकं मुसावादो?"ति. थेरो आह: "मयं ब्राह्मण तुम्हाकं गेहे दसमासाधिकानि सत्तवस्सानि 'अतिच्छथाऽति वचनमत्तम्पि अलहित्वा हिय्यो ऽअतिच्छथाऽति वचनमत्तं लभिम्ह. अथेतं वचनपटिसत्थारमत्तं उपादाय evamavocumhÃ"ti. ब्राह्मणो चिन्तेसि "इमे वाचापटिसन्थारमत्तम्पि लभित्वा जनमज्झे लभिम्भाऽति पसंसन्ति. अञ्ञं किञ्चि खादनीयं वा भोजनीयं वा लभित्वा कस्मा nappasaæsantÅ"ti पसीदित्वा अत्तनो अत्थाय पटियादितभत्ततो कटच्छुभिक्खं तदुपियं च व्यञ्जनं दापेत्वा "इमं भिक्खं सब्बकालं तुम्हे labhissathÃ"ti आह. सो पुन दिवसतोप्पभूति उपसङ्कमन्तस्स थेरस्स उपसमं दिस्वा भिय्योसोमत्ताय पसीदित्वा थेरं निच्चकालं अत्तनो घरे भत्तविस्सग्गकरणत्थाय याचि. थेरो तुण्हीभावेन अधिवासेत्वा दिवसे दिवसे भत्तकिच्चं कत्वा गच्छन्तो थोकं थोकं बुद्धवचनं कथेत्वा गच्छति. 14. साऽपि खो ब्राह्मणि दसमासच्चयेन पुत्तं विजायि. 'NÃgaseno'ti'ssa नामं अहोसि. सो अनुक्कमेन वड्ढन्तो सत्तवस्सिको जातो. अथ खो नागसेनस्स दारकस्स पिता नागसेनं दारकं etadavoca: [PTS Page 010] [\q 10/] "इमस्मिं खो तात नागसेन ब्राह्मणकुले सिक्खानि sikkheyyÃsÅ"ti. ------- 8. Anattamano (kesuci) [SL Page 008] [\x 8/] "कतमानि तात इमस्मिं ब्राह्मणकुले सिक्खानि नामा?"ति. "तयो खो तात नागसेन वेदा सिक्खानि नाम. अवसेसानि सिप्पानि सिप्पं nÃmÃ"ti. "तेन हि तात sikkhissÃmÅ"ti. 15. अथ खो सोनुत्तरो ब्राह्मणो आचरियस्स ब्राह्मणस्स आचरियभागं सहस्सं दत्वा अन्तोपासादे एकस्मिं गब्भे एकतो मञ्चकं पञ्ञापेत्वा आचरियब्राह्मणं एतदवोच: "सज्झायापेहि खो त्वं ब्राह्मण इमं दारकं mantÃnÅ"ti. "तेन हि तात दारक उग्गण्हाहि mantÃnÅ"ti. "आचरियब्राह्मणो सज्झायति. नागसेनदारकस्स एकेनेव उद्देसेन तयो वेदा हदयङ्गता वाचुग्गता सूपधारिता सुववत्थापिता सुमनसिकता अहेसुं. सकिमेवास्स चक्खुं उदपादि तीसु वेदेसु सनिघण्डुकेटुभेसु साक्खरप्पभेदेसु इतिहासपञ्चमेसु. पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो चाहोसि. 16. अथ खो नागसेनो दारको पितरं एतदवोच: अत्थि नुखो तात इमस्मिं ब्राह्मणकुले इतो उत्तरिम्पि सिक्खितब्बानि उदाहु एत्तकानेवा?"ति. "नत्थि तात नागसेन इमस्मिं ब्राह्मणकुले इतो उत्तरिं सिक्खितब्बानि. एत्तकानेव sikkhitabbÃnÅ"ti. अथ खो नागसेनो दारको आचरियस्स अनुयोगं दत्वा पासादा ओरुय्ह पुब्बवासनाय चोदितहदयो रहोगतो पतिसल्लीनो अत्तनो सिप्पस्स आदिमज्झपरियोसानं ओलोकेन्तो आदिम्हि वा मज्झे वा परियोसाने वा अप्पमत्तकम्पि सारं अदिस्वा "तुच्छा वत भो इमे वेदा! पलापा वत भो इमे वेदा! असारा निस्सारा!"ति विप्पटिसारी अनत्तमनो अहोसि. 17. तेन खो पन समयेन आयस्मा रोहणो वत्तनिये सेनासने निसिन्नो नागसेनस्स दारकस्स चेतसा चेतो परिवितक्कमञ्ञाय निवासेत्वा पारुपित्वा पत्तचीवरमादाय वत्तनिये सेनासने अन्तरहितो कजङ्गलब्राह्मणगामस्स पुरतो पातुरहोसि. अद्दसा खो नागसेनो दारको अत्तनो घरद्वारकोट्ठके ठितो आयस्मन्तं रोहणं दूरतोऽव आगच्छन्तं दिस्वान अत्तमनो उदग्गो पमुदितो पीतिसोमनस्सजातो 'appe va [SL Page 009] [\x 9/] नामायंपब्बजितो कञ्चि सारं जानेय्या!'ति, येनायस्मा रोहणो तेनुपसङ्कमि. उपसङ्कमित्वा [PTS Page 11] [\q 11/] आयस्मन्तं रोहणं एतदवोच: 'को नु खो त्वं मारिस एदिसो भण्डुकासाववसनो?"ति. "पब्बजितो नामाहं dÃrakÃ"ti. "केन त्वं मारिस पब्बजितो नामासी?ति. पापकानं मलानं पब्बाजेतुं पब्बजितो. तस्माऽहं दारक पब्बजितो nÃmÃ"ti. 18. "किंकारणा मारिस केसा ते न यथा अञ्ञेसन्ति?" "सोळसिमे दारक पळिबोधे दिस्वा केसमस्सुं ओहारेत्वा पब्बजितो कतमे सोळस? अलङ्कारपळिबोधो, मण्डनपळिबोधो, तेलमक्खणपळिबोधो, धोवनपळिबोधो, मालापळिबोधो, गन्धपळिबोधो, वासनपळिबोधो, हरीटकपळिबोधो, आमलकपळिबोधो, रंगपळिबोधो, बन्धनपळिबोधो, कोच्छपळिबोधो, कप्पपळिबोधो, विजटनपळिबोधो, ऊकापळिबोधो, केसेसु विलूनेसु सोचन्ति किलमन्ति परिदेवन्ती उरत्तालिं कन्दन्ति सम्मोहं आपज्जन्ति. इमेसु खो दारक सोळससु पळिबोधेसु पळिगुण्डिता मनुस्सा सब्बानि अतिसुखुमानि सिप्पानि nÃsentÅ"ti. 19. "किंकारणा मारिस vatthÃni'pi ते न यथा अञ्ञेसन्ति?" "कामनिस्सितानि खो दारक वत्थानि कमनीयानि गिहिव्यञ्जनानि यानि कानिचि खो भयानि वत्थतो उप्पज्जन्ति, तानि कासाववसनस्स न होन्ति. तस्मा vatthÃni'pi मे न यथा अञ्ञेसन्ति. " "जानासि खो त्वं मारिस सिप्पानि नामा?"ति. "आम दारक जानामहं सिप्पानि. यं लोके उत्तमं मन्तं तम्पि jÃnÃmÅ"ti. "मय्हम्पि तं मारिस दातुं सक्का?"ति. "आम दारक sakkÃ"ti. "तेन हि मे dehÅ"ti. "अकालो खो दारक. अन्तरघरं पिण्डाय paviÂÂhamhÃ"ti. 20. अथ खो नागसेनो दारको आयस्मतो रोहणस्स हत्थतो पत्तं गहेत्वा घरं पवेसेत्वा पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा अयस्मन्तं रोहणं भुत्ताविं ओनीतपत्तपाणिं एतदवोच: "देहि मेऽदानि मारिस mantanti. " [SL Page 010] [\x 10/] यदा खो त्वं दारक निप्पळिबोधो हुत्वा मातापितरो अनुजानापेत्वा मया गहितं पब्बजितवेसं गण्हिस्ससि, तदा dassÃmÅ"ti थेरो आह. Atha kho [PTS Page 12] [\q 12/] नागसेनो दारको मातापितरो उपसङ्कमित्वा आह: "अम्म तात, अयं पब्बजितो यं लोके उत्तमं मन्तं तं jÃnÃmÅ'ti वदति. न च अत्तनोसन्तिके अपब्बजितस्स देति अहं एतस्स सन्तिके पब्बजित्वा तं मन्तं ugganhissÃmÅ"ti. 21. अथस्स मातापितरो "पब्बजित्वाऽपि नो पुत्तो मन्तं उग्गण्हातु. गहेत्वा punÃgacchatÅ"ti मञ्ञमाना 'गण्ह पुत्ताऽति अनुजानिंसु. अथ खो आयस्मा रोहणो नागसेनं दारकं आदाय येन वत्तनियं सेनासनं येन विजम्भवथु तेनुपसङ्कमि. उपसङ्कमित्वा विजम्भवथुस्मिं सेनासने एकरत्तिं वसित्वा येन रक्खिततलं तेनुपसङ्कमि. उपसङ्कमित्वा कोटिसतानं अरहन्तानं मज्झे नागसेनं दारकं पब्बाजेसि पब्बजितो च पनायस्मा नागसेनो आयस्मन्तं रोहणं एतदवोच: "गहितो मे भन्ते तव वेसो. देथ मेऽदानि मन्तन्ति. " अथ खो आयस्मा रोहणो "किम्हि नु खोऽहं नागसेनं पठमं विनेय्यं सुत्तन्ते वा अभिधम्मे वा?"ति चिन्तेत्वा, "पण्डितो खो अयं नागसेनो, सक्कोति सुखेनेव अभिधम्मं परियापुणितुन्ति" पठमं अभिधम्मे विनेसि. अयस्मा च नागसेनो "कुसला धम्मा अकुसलाधम्मा अव्याकता dhammÃ"ti तिकदुकपतिमण्डितं धम्मसङ्गणिं, खन्धविभङ्गादिअट्ठारसविभङ्गपतिमण्डितं विभङ्गप्पकरणं, "सङ्गहो asaÇgaho"ti आदिना चुद्दसविधेन विभत्तं धातुकथाप्पकरणं 'खन्धपञ्ञत्ति Ãyatanapa¤¤attÅ"ti आदिना छब्बिधेन विभत्तं पुग्गलपञ्ञत्तिं, "सकवादे पञ्चसुत्तसतानि परवादे pa¤casuttasatÃnÅ"ti सुत्तसहस्सं समोधानेत्वा विभत्तं कथावत्थुप्पकरणं, "मूलयमकं खन्धयमकन्ति" आदिना दसविधेन विभत्तं यमकं, "हेतुपच्चयो Ãrammaïapaccayo"ti आदिना चतुवीसतिविधेन विभत्तं पट्ठानप्पकरणन्ति सब्बन्तं अभिधम्मपिटकं एकेनेव सज्झायेन पगुणं कत्वा, [PTS Page 13] [\q 13/] "तिट्ठथ भन्ते, न पुन ओसारेथ. एत्तकेनेवाहं sajjhÃyissÃmÅ"ti आह. अथायस्मा नागसेनो येन कोटिसता अरहन्तो तेनुपसङ्कमि. उपसङ्कमित्वा कोटिसतानं अरहन्तानं एतदवोच: "अहं खो भन्ते ऽकुसला धम्मा अकुसला धम्मा अव्याकता धम्माऽति इमेसु तीसु पदेसु पक्खिपित्वा सब्बन्तं अभिधम्मपिटकं वित्थारेन osÃressÃmÅ"ti. "साधु नागसेन, osÃrehÅ"ti. [SL Page 011] [\x 11/] 22. Atha kho आयस्मा नागसेनो सत्तमासानि सत्तप्पकरणे वित्थारेन ओसारेसि. पठवी उन्नदि. देवता साधुकारमदंसु. ब्रह्माणो अप्पोठेसुं. दिब्बानि चन्दनचुण्णानि दिब्बानि च मन्दारवपुप्फानि अभिप्पवस्सिंसु. अथ खो कोटिसता अरहन्तो आयस्मन्तं नागसेनं परिपुण्णवीसतिवस्सं रक्खिततले उपसम्पादेसुं. उपसम्पन्नो च पनायस्मा नागसेनो तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पारुपित्वा पत्तचीवरमादाय उपज्झायेन सद्धिं गामं पिण्डाय पविसन्तो एवरूपं परिवितक्कं uppÃdesi"tuccho वत मे उपज्झायो, बालो वत मे उपज्झायो. हपेत्वा अवसेसं बुद्धवचनं पठमं मं अभिधम्मे vinesÅ"ti. 23. अथ खो आयस्मा रोहणो आयस्मतो नागसेनस्स चेतसा चेतो परिवितक्कमञ्ञाय आयस्मन्तं नागसेनं एतदवोच: "अननुच्छवियं खो नागसेनपरिवितक्कं वितक्केसि. न खो पनेतं नागसेन तवानुच्छविकन्ति" अथ खो आयस्मतो नागसेनस्स एतदहोसि: 'अच्छरियं वत भो! अब्भुतं वत भो! यत्र हि नाम मे उपज्झायो चेतसा चेतोपरिवितक्कं जानिस्सति. पण्डितो वत मे उपज्झायो. यन्नूनाहं उपज्झायं खमापेय्यन्ति. " अथ खो आयस्मा नागसेनो आयस्मन्तं रोहणं एतदवोच: "खमथ मे भन्ते. न पुन एवरूपं vitakkessÃmÅ"ti. अथ खो आयस्मा रोहणो आयस्मन्तं नागसेनं [PTS Page 014] [\q 14/] etadavoca: "na kho त्याहं नागसेन एत्तावता खमामि. अत्थि खो नागसेन सागलं नाम नगरं. तत्थ मिलिन्दो नाम राजा रज्जं कारेति. सो दिट्ठिवादेन पञ्हं पुच्छित्वा भिक्खुसङ्घं विहेठेति. सचे त्वं तत्थ गन्त्वा तं राजानं दमेत्वा पसादेस्ससि, एवाहन्तं khamissÃmÅ"ti. 24. "तिट्ठतु भन्ते एको मिलिन्दो राजा. सचे भन्ते सकलजम्बुदीपे सब्बे राजानो आगन्त्वा मं पञ्हं पुच्छेय्युं, सब्बन्तं विस्सज्जेत्वा सम्पदाळेस्सामि. खमथ मे bhante"ti वत्वा, "न khamÃmÅ"ti वुत्ते, "तेन हि भन्ते इमं तेमासं कस्स सन्तिके वसिस्सामी?"ति आह: 'अयं खो नागसेन आयस्मा अस्सगुत्तो वत्तनिये सेनासने विहरति गच्छ त्वं नागसेन येनायस्मा अस्सगुत्तो तेनुपसङ्कम. उपसङ्कमित्वा मम वचनेन आयस्मतो अस्सगुत्तस्स पादे सिरसा वन्द. एवञ्च नं वदेहि "उपज्झायो मे भन्ते तुम्हाकं पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छति. इमं तेमासं तुम्हाकं सन्तिके वसितुं मं pahiïÅ"ti. [SL Page 012] [\x 12/] 25. "Ko नामो ते उपज्झायो?'ति च वुत्ते, 'रोहणत्थेरो नाम भन्तेऽति वदेय्यासि. 'अहं को नामोऽति वुत्ते, एवं वदेय्यासि: मम उपज्झायो भन्ते तुम्हाकं नामं jÃnÃtÅ"ti. 'एवं भन्तेऽति खो आयस्मानागसेनो आयस्मन्तं रोहणं अभिवादेत्वा पदक्खिणं कत्वा पत्तचिवरमादाय अनुपुब्बेन चारिकं चरमानो येन वत्तनियं सेनासनं, येनायस्मा अस्सगुत्तो, तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मन्तं अस्सगुत्तंअभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो आयस्मा नागसेनो आयस्मन्तं अस्सगुत्तं एतदवोच: "उपज्झायो मे भन्ते तुम्हाकं पादे सिरसा वन्दति. एवञ्च वदेति. अप्पाबाधं लहुट्ठानं बलं फासुविहारं पुच्छति. उपाज्झायो मं भन्ते इमं तेमासं तुम्हाकं सन्तिके वसितुं pahiïÅ"ti. अथ खो आयस्मा अस्सगुत्तो आयस्मन्तं नागसेनं etadavoca: [PTS Page 15] [\q 15/] "त्वं किंनामोऽसी?ति. "अहं भन्ते नागसेनो nÃmÃ"ti. "को नाम ते उपज्झायो?"ति. "उपज्झायो मे भन्ते रोहणत्थेरो nÃmÃ"ti. "अहंको नामा?"ति. "उपज्झायो मे भन्ते तुम्हाकं नामं jÃnÃtÅ"ti. "साधु नागसेन पत्तचीवरं पटिसामेत्वा पुन दिवसे परिवेणं सम्मज्जित्वा मुखोदकं दन्तपोनं उपट्ठपेसि. थेरो सम्मट्ठट्ठानं पटिसम्मज्जि. तं उदकं छड्डेत्वा अञ्ञं उदकं आहरि. तञ्च दन्तकट्ठं अपनेन्वा अञ्ञं दन्तकट्ठं गण्हि. न अल्लापसल्लापं अकासि. एवं सत्त दिवसानि कत्वा सत्तमेदिवसे पुन पूच्छित्वा, पुन तेन तथेव वुत्ते वस्सावासं अनुजानि. 26. तेन खो पन समयेन एका महाउपासिका आयस्मन्तं अस्सगुत्तं तिंसमत्तानि वस्सानि उपट्ठासि. अथ खो सा महाउपासिका तेमासच्चयेन येनायस्मा अस्सगुत्तो तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मन्तं अस्सगुत्तं एतदवोच: "अत्थि नु खो तात तुम्हाकं सन्तिके अञ्ञो भिक्खु?"ति. "अत्थि महाउपासिके अम्हाकं सन्तिकेनागसेनो नाम bhikkhu"ti. "तेन हि तात अस्सगुत्त, अधिवासेहि नागसेनेन सद्धिं स्वातनाय भत्तन्ति. " अधिवासेसि खो आयस्मा अस्सगुत्तो तुण्हीभावेन. अथ खो आयस्मा अस्सगुत्तो तस्स रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पारुपित्वा पत्तचीवरमादाय आयस्मता नागसेनेन सद्धिं पच्छासमणेन येन महाउपासिकाय निवेसनं तेनुपसङ्कमि. उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो सा महाउपासिका आयस्मन्तं अस्सगुत्तं आयस्मन्तञ्च नागसेनं पणीतेन खादनीयेन भोजनीयेन सहत्था santappesi [SL Page 013] [\x 13/] सम्पवारेसि. अथ खो आयस्मा अस्सगुत्तो भुत्ताविं ओनीतपत्तपाणिं आयस्मन्तं नागसेनं एतदवोच: "त्वं नागसेन, महाउपासिकाय अनुमोदनं karohÅ"ti. इदं वत्वा उट्ठायासना पक्कामि [PTS Page 16] [\q 16/] 27. Atha kho sà महाउपासिका आयस्मन्तं नागसेनं एतदवोच: "महल्लिकाखोऽहं तात नागसेन. गम्भीराय धम्मकथाय मय्हं अनुमोदनं karohÅ"ti. अथ खो आयस्मा नागसेनो तस्सा महाउपासिकाय गम्भीराय अभिधम्मकथाय लोकुत्तराय सुञ्ञतापटिसंयुत्ताय अनुमोदनं अकासि अथ खो तस्सा महाउपासिकाय तस्मिञ्ञेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि "यं किञ्चि समुदयधम्मं सब्बन्तं निरोधधम्मन्ति. " आयस्माऽपि खो नागसेनो तस्सा महा उपासिकाय अनुमोदनं कत्वा अत्तना देसितं धम्मं पच्चवेक्खन्तो विपस्सनं पट्ठपेत्वा तस्मि येव आसने निसिन्नो सोतापत्तिफले पतिट्ठासि. अथ खो आयस्मा अस्सगुत्तो मण्डलमाले निसिन्नो द्विन्नम्पि धम्मचक्कुपटिलाभं ञत्वा साधुकारं पवत्तेसि. "साधु साधु नागसेन: एकेन कण्डप्पहारेन द्वे महाकाया पदाळिता!"ति. अनेकानि च देवतासहस्सानि साधुकारं पवत्तेसुं. 28. अथ खो आयस्मा नागसेनो उट्ठायासना येनायस्मा अस्सगुत्तो तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मन्तं अस्सगुत्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं नागसेनं आयस्मा अस्सगुत्तो एतदवोच: "गच्छ त्वं नागसेन पाटलिपुत्तं. पाटलिपुत्तनगरे असोकारामेआयस्मा धम्मरक्खितो पटिवसति. तस्स सन्तिके बुद्धवचनं pariyÃpuïÃhÅ"ti. "कीवदूरो भन्ते इतो पाटलिपुत्तनगरन्ति?" "योजनसतानि खो nÃgasenÃ"ti. "दूरो खो भन्ते मग्गो. अन्तरामग्गे भिक्खा दुल्लभा. कथाहं गमिस्सामी?"ति. "गच्छ त्वं नागसेन. अन्तरामग्गे पिण्डपातं लभिस्ससि सालीनं ओदनं विचितकालकं अनेकसूपं अनेकव्यञ्जनन्ति. " 'एवम्भन्तेऽति खो आयस्मा नागसेनो आयस्मन्तं अस्सगुत्तं अभिवादेत्वा पदक्खिणं कत्वा पत्तचीवरमादाययेन पाटलिपुत्तं तेन चारिकं पक्कामि. [PTS Page 17] [\q 17/] (अवसान छेदयृ सिटलिपि गोनुवट ŠtuÊat कर Šta. ) [SL Page 013 - [\x 13/] ] (अवसान छृदयृ सिट:) तेन खो पन समयेन पाटलिपुत्तको सेट्ठि पञ्चहि सकटसतेहि पाटलिपुत्तगामिमग्गं पटिपन्नो होति. अद्दसा खो पाटलिपुत्तको सेट्ठि आयस्मन्तं नागसेनं दूरतोव आगच्छन्तं. [SL Page 014] [\x 14/] दिस्वान पञ्चसकटसतानि पटिप्पनामेत्वा, येनायस्मा नागसेनो तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मन्तं नागसेनं अभिवादेत्वा 'कुहिं गच्छसि ताता?'ति आह. 'पाटलिपुत्तं gahapatÅ'ti. "साधु तात! मयम् पि पाटलिपुत्तं गच्छाम. अम्हेहि सद्धं सुखं gacchathÃ"ti. अथ खो पाटलिपुत्तको सेट्ठि आयस्मतो नागसेनस्स इरियापथे पसीदित्वा आयस्मन्तं नागसेनं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा आयस्मन्तं नागसेनं भुत्ताविं ओनीतपत्तपाणिं अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि एकमन्तं निसिन्नो खो पाटलिपुत्तको सेट्ठि आयस्मन्तं नागसेनं एतदवोच 'किंनामोऽसि त्वं ताता?'ति "अहं गहपति नागसेनो nÃmÃ"ti "जानासि खो त्वं तात बुद्धवचनं नामा?"ति. "जानामि खोऽहं गहपति abhidhammapadÃnÅ"ti. "लाभा नो तात! सुलद्धं नो तात! अहम्पि खो तात आभिधम्मिको त्वम्पि आभिधम्मिको. भणथ तात abhidhammapadÃnÅ"ti. 29. अथ खो आयस्मा नागसेनो पाटलिपुत्तकस्स सेट्ठिस्स अभिधम्मं देसेसि. देसेन्ते देसेन्तेयेव पाटलिपुत्तकस्स सेट्ठिस्स विरजं चीतमलं धम्मचक्खुं udapÃdi'yaæki¤ci समुदयधम्मं सब्बन्तं निरोधधम्मन्ति'. अथ खो पाटलीपुत्तको सेट्ठि पञ्चमत्तानि सकटसतानि पूरतो उय्योजेत्वा, सयं पच्छतो गच्छन्तो, पाटलिपुत्तकस्स अविदूरे धोपथे ठत्वा आयस्मन्तं नागसेनं एतदवोच: "अयं खो तात नागसेन असोकारामस्स मग्गो इदं खो तात मय्हं [PTS Page 18] [\q 18/] कम्बलरतनं सोळसहत्थं आयामेन, अट्ठहत्थं वित्थारेन. पतिगण्हाहि खो तात इमं कम्बलरतनं अनुकम्पं upÃdÃyÃ"ti. पटिग्गहेसि खो आयस्मा नागसेनो तं कम्बलरतनं अनुकम्पं उपादाय. अथ खो पाटलिपुत्तको सेट्ठि अत्तमनो उदग्गो पमुदितो पीतिसोमनस्सजातो आयस्मन्तं नागसेनं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. 30. अथ खो आयस्मा नागसेनो येन असोकारामो येनायस्मा धम्मरक्खितो तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मन्तं धम्मरक्खितं अभिवादेत्वा अत्तनो आगतकारणं कथेत्वा, आयस्मतो धम्मरक्खितस्स सन्तिके तेपिटकं बुद्धवचनं एकेनेव उद्देसेन तीहि मासेहि व्यञ्जनतो परियापूणित्वा, पून तीहि मासेहि अत्थतो मनसाकासि. अथ खो आयस्मा धम्मरक्खितो आयस्मन्तं नागसेनं एतदवोच: "सेय्यथापि नागसेन गोपालको गावो रक्खति, अञ्ञे गोरसं परिभुञ्जन्ति, evameva [SL Page 015] [\x 15/] Kho त्वं नागसेन तेपिटकं बुद्धवचनं धारेन्तोऽपि न भागी sÃma¤¤assÃ"ti. "होतु भन्ते. अलं ettakenÃ"ti, तेनेव दिवसभागेन तेन रत्तिभागेन सहपटिसम्हिदाहि अरहत्तं पापूणि. सह सच्चपटिवेधेन आयस्मतो नागसेनस्स सब्बे देवा साधुकारमदंसु पठवी उन्नदि. ब्रह्माणो अप्पोठेसुं. दिब्बानि चन्दनचुण्णानि चेव दिब्बानि च मन्दारवपूप्फानि अभिप्पवस्सिंसु. 31. तेन खो पन समयेन कोटिसता अरहन्तो हिमवन्तपब्बते रक्खिततले सन्निपतित्वा आयस्मतो नागसेनस्स सन्तिके दूतं पाहेसुं: "आगचछतु नागसेनो. दस्सनकामा मयं नागसेनन्ति". अथ खो आयस्मा नागसेनो दूतस्स वचनं सुत्वा असोकारामे अन्तरहितो हिमवन्तपब्बते रक्खिततले कोटिसतानं अरहन्तानं पूरतो पातुरहोसि. अथ खो कोटिसता अरहन्तो आयस्मन्तं नागसेनं एतदवोचुं: "एसो खो नागसेन मिलिन्दो राजा भिक्खुसङ्घं विहेठेति वादपटिवादेन, पञ्हपूच्छाय. साधु नागसेन! गच्छ त्वं मिलिन्दं [PTS Page 19] [\q 19/] damehÅ"ti. "तिट्ठतु भन्ते एको मिलिन्दो राजा. सवे भन्ते सकलजम्बुदीपे राजानो आगन्त्वा मं पञ्हं पूच्छेय्युं, सब्बन्तं विस्सज्जेत्वा सम्पदाळेस्सामि. गच्छथ वो भन्ते असम्भीता सागलनगरन्ति". 32. अथ खो थेरा भिक्खू सागलनगरं कासावपज्जोतं इसिवातपटिवातं अकंसु. तेन खो पन समयेन आयस्मा आयुपालो सङ्खेय्यपरिवेणे पटिवसति. अथ खो मिलिन्दो राजा अमच्चे एतदवोच: "रमणीया वत भो दोसिनारत्ति! कन्नुबिज्ज समणं वा ब्राह्मणं वा उपसङ्कमेय्याम साकच्छाय पञ्हपूच्छनाय? को मया सद्धिं सल्लपितुं उस्सहति, कङ्खं पटिनेतुन्ति?" "एवं वुत्ते पञ्चसता योनका राजानं मिलिन्दं एतदवोचुं: "अत्थि महाराज आयुपालो नाम थेरो तेपिटको बहुस्सुतो आगतागमो सो एतरहि सङ्खेय्यपरिवेणे पटिवसति. गच्छ त्वं महाराज आयस्मन्तं आयुपालं पञ्हं pucchassÆ"ti. "तेन हि भने भदन्तस्स ÃrocethÃ"ti. अथ खो नेमित्तिको आयस्मतो आयुपालस्स सन्तिके दूतं पाहेसि "राजा भन्ते मिलिन्दो आयस्मन्तं आयुपालं dassanakÃmo"ti. आयस्माऽपि खो आयुपालो एवमाह "तेन हि ÃgacchatÆ"ti. [SL Page 016] [\x 16/] 33. Atha kho milindo राजा पञ्चमत्तेहि योनकसतेहि परिवुतो रथवरमारुय्ह येन सङ्खेय्यपरिवेणं, येनायस्मा आयुपालो, तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मता आयुपालेन सद्धिं सम्मोदि सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो मिलिन्दो राजा आयस्मन्तं आयुपालं एतदवोच: "किमत्थिया भन्ते आयुपाल तुम्हाकं पब्बज्जा? को च तुम्हाकं परमत्थो?"ति थेरो आह: "धम्मचरियसमचरियत्था खो महाराज pabbajjÃ"ti "अत्थि पन भन्ते कोचि gihÅ'pi धम्माचारी?"ति. "आम महा राज. अत्थि gihÅ'pi धम्मचारी समचारी भगवता खो महाराज [PTS Page 20] [\q 20/] बाराणसियं इसिपतने मिगदाये धम्मचक्कं पवत्तेन्ते अट्ठारसन्नं ब्रह्मकोटीनं धम्माभिसमयो अहोसि. देवतानं पन धम्माभिसमयो गणनपथं वीतिवत्तो. सब्बे ते गिहीभूता. न पब्बजिता पुन च परं महाराज भगवता महासमयसुत्तन्ते देसीयमाने महामङ्गलसुत्तन्ते देसीयमाने समचित्तपरियायसुत्तन्ते देसीयमाने राहुलोवादसुत्तन्ते देसीयमाने पराभवसुत्तन्ते देसीयमाने गणनपथमतीतानं देवतानं धम्माभिसमयो अहोसि. सब्बे ते गिहीभूता न pabbajitÃ"ti. 34. "तेन हि भन्ते आयुपाल निरत्थिका तुम्हाकं पब्बज्जा पुब्बे कतस्स पापकम्मस्स निस्सन्देन समणा सक्यपुत्तिया पब्बजन्ति, धुतङ्गानि च परिहरन्ति ये खो ते भन्ते आयुपाल भिक्खू एकासनिका, नुन ते पुब्बे परेसं भोगहारका चोरा ते परेसं भोगे अच्छिन्दित्वा तस्स कम्मस्स निस्सन्देन एतरहि एकासनिका भवन्ति, न लभन्ति कालेनकालं सेनासनानि परिभुञ्जितुं. नत्थि तेसं सीलं, नत्थि तपो, नत्थि ब्रह्मचरियं. ये खो पन ते भन्ते आयुपाल भिक्खु अबेभाकासिका, नून ते पुब्बे गामघातका चोरा. ते परेसं गेहानि विनासेत्वा तस्स कम्मस्स निस्सन्देन एतरहि अब्भोकासिका भवन्ति, न लभन्ति सेनासनानि परिभुञ्जितुं. नत्थि तेसं सीलं, नत्थि तपो, नत्थि ब्रह्मचरियं. ये खो ते भन्ते आयुपाल भिक्खु नेसज्जिका, नून ते पुब्बे पन्थदूसका चोरा ते पन्थके जने गहेत्वा बन्धित्वा निसीदापेत्वा तस्स कम्मस्स निस्सन्देन एतरहि नेसज्जिका भवन्ति, न लभन्ति सेय्यं कप्पेतुं नत्थि तेसं सीलं, नत्थि तपो brahmacariyanti"Ãha. 35. एवं वुत्ते आयस्मा आयुपालो तुणही अहोसि, न किञ्चि पटिभासि. अथ खो पञ्चसता योनका राजानं मिलिन्दं एतदवोचुं: "पण्डितो महाराज थेरो अपि च खो अविसारदो न किञ्चि [SL Page 017] [\x 17/] PaÂibhÃsatÅ"ti. Atha kho milindo राजा आयस्मन्तं आयुपालं तुण्हीभूतं दिस्वा अप्पोठेत्वा [PTS Page 21] [\q 21/] उक्कुठिं कत्वा योनके एतदवोच: "तुच्छो वत भो जम्बुदीपो! पलापो वत भो जम्बुदीपो! नत्थि कोचि समणोवा ब्राह्मणो वा यो मया सद्धिं सल्लपितुं उस्सहति कङ्खं पटिविनेतुन्ति. " 36. अथ खो मिलिन्दस्स रञ्ञो सब्बन्तं परिसं अनुविलोकेन्तस्स अभीते अमङ्कुभूते योनके दिस्वा एतदहोसि "निस्संसयं अत्थि मञ्ञे अञ्ञो कोचि पण्डितो भिक्खु यो मया सद्धिं सल्लपितुं उस्सहति, येनिमे योनका न maÇkubhÆtÃ"ti. अथ खो मिलिन्दो राजा योनके एतदवोच: "अत्थि भने अञ्ञो कोचि पण्डितो भिक्खु यो मया सद्धिं सल्लपितुं उस्सहति कंखं पटिविनेतुन्ति. " 37. तेन खो पन समयेन आयस्मा नागसेनो समणगणपरिवुतो सङ्घी गणी गणाचरियो ञातो यसस्सी साधुसम्मतो बहुजनस्स पण्डितो व्यत्तो मेधावी निपुणो विञ्ञू विभावि विनीतो विसारदो बहुस्सुतो तेपिटको वेदगु पभिन्नबुद्धिमा आगतागमो पभिन्नपटिसम्भिदो नवङ्गसत्थुसासनपरियत्तिधरो पारमिप्पत्तो जिनवचने धम्मत्थदेसनापटिवेधकुसलो अक्खयविचित्रपटिभानो चित्रकथी कल्याणवाक्करणो दुरासदो दुप्पसहो दुरुत्तरो दुरावरणो दुन्निवारयो, सागरो विय अक्खोभो, गिरिराजा विय निच्चलो, रणंजहो तमोनुदो पभङ्करो महाकथी परगणीगणमथनो, परतित्थियप्पमद्दनो, भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं राजूनं राजमहामत्तानं सक्कतो गरुकतो मानितो पुजितो अपचितो, लाभी चिवरपिण्डपात-सेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं, लाभग्गस7ग्गयप्पत्तो वुद्धानं विञ्ञूनं सोतावधानेन समन्नागतानं, सन्दस्सेन्तो नवङ्गं जिनसासनरतनं, उपदिसन्तो धम्ममग्गं, धारेन्तो धम्मपज्जोतं, उस्सापेन्तो धम्मयूपं, यजन्तो धम्मटयागं, पग्गण्हन्तो धम्मद्धजं, उस्सापेन्तो धम्मकेतुं, उप्पलापेन्तो धम्मसङ्खं, आहनन्तो धम्मभेरिं, nadanto [PTS Page 22] [\q 22/] सीहनादं, गज्जन्तो इन्दगज्जितं, मधुरगिरगज्जितेन ञाणवरविज्जुजालपळिवेठितेन करुणाजलभरितेन महता धम्मामतमेघेन सकलं लोकमभितप्पयन्तो, गामनिगमराजधानिसु चारिकं चरमानो अनुपुब्बेन सागलनगरं अनुप्पत्तो होति. तत्रसुदं आयस्मा नागसेनो असीतिया भिक्खुसहस्सेहि सद्धिं ङ्खेय्य परिवेणे पटिवसति. तेनाहु: "बहुस्सुतो चित्रकथी निपुणो च विसारदो सामयिको च कुसलो पटिभानो ca kovido. [SL Page 018] [\x 18/] Te ca तेपिटका भिक्खू पञ्चनेकायिकाऽपि च चतुनेकायिका चेव नागसेनं पुरक्खरुं. गम्भीरपञ्ञो मेधावी मग्गामग्गस्स कोविदो उत्तमत्थं अनुप्पत्तो नागसेनो विसारदो. तेहि भिक्खूहि परिवुतो निपुणेहि सच्चवादिभि चरन्तो गामनिगमं सागलं उपसङ्कमि. सङ्खेय्यपरिवेणस्मिं नागसेनो तदावसि कथेति सो मनुस्सेहि पब्बते केसरी yathÃ"ti. 38. अथ खो देवमन्तियो राजानं मिलिन्दं एतदवोच: "आगमेहि त्वं महाराज आगमेहि त्वं महाराज. अत्थि महाराज नाग सेनो नाम थेरो पण्डितो व्यत्तो मेधावी विनीतो विसारदो बहुस्सुतो चित्रकथी कल्याणपटिभानो अत्थधम्मनिरुत्तिपटिभानपटिसम्भिदासु पारमिप्पत्तो. सो एतरहि सङ्खेय्यपरिवेणे पटिवसति. गच्छ त्वं महाराज आयस्मन्तं नागसेनं. पञ्हं पुच्छस्सु. उस्सहति सो तया सद्धिं सल्लपितुं कङ्खं पटिविनेतुन्ति. " 39. अथ खो मिलिन्दस्स रञ्ञो सहसा नागसेनोऽति सद्दं सुत्वाऽव अहुदेव भयं, अहुदेव छम्भितत्तं, अहुदेव लोमहंसो. अथ खो मिलिन्दो राजा देवमन्तियं एतदवोच: "उस्सहति भो नागसेनो भिक्खु मया सद्धिं सल्लपितुन्ति? "उस्सहति महाराज अपि इन्द - यम - वरुण - कुवेर - पजापति [PTS Page 23 - [\q 23/] ] सुयाम - सन्तुसित -लोकपालेहि पितामहेन महाब्रह्मुनाऽपि सद्धिं सल्लपितुं किमङ्ग पन मनुस्सभुतेना? "ति. 40. अथ खो मिलिन्दो राजा देवमन्तियं एतदवोच: "तेन हि त्वं देवमन्तिय भदन्तस्स सन्तिके दूतं पेसेही "राजा भन्ते मिलिन्दो आयस्मन्तं dassanakÃmo"ti आयस्माऽपि खो नागसेनो एवमाह: तेन हि Ãgacchatu'ti. 41. अथ खो मिलिन्दो राजा पञ्चमत्तेहि योनकसतेहि परिवुतो रथवरमारुय्ह महता बलकायेन सद्धिं येन सङ्खेय्यपरिवेणं येनायस्मा नागसेनो, तेनुपसङ्कमि. तेन खो पन समयेन आयस्मा नागसेनो असीतिया भिक्खुसहस्सेहि सद्धिं मण्डलमाले निसिन्नो होति. अद्दसा खो मिलिन्दो राजा आयस्मतो नागसेनस्स परिसं दूरतोऽव. दिस्वान देवमन्तियं एतदवोच "कस्सेसा देवमन्तीय महती परिसा?"ति. "आयस्मतो खो महाराज नागसेनस्स parisÃ"ti अथ खो मिलिन्दस्स रञ्ञो आयस्मतो नागसेनस्स परिसं दूरतोऽव दिस्वा अहुदेव छम्भितत्तं [SL Page 019] [\x 19/] Ahudeva लोमहंसो. अथ खो मिलिन्दो राजा खग्गपरिवारितो विय गजो, गरुळपरिवारितो विय नागो, अजगरपरिवारितो विय कोत्थुको, महिसपरिवारितो विय अच्छो, नागानुबद्धो विय मण्डुको, सद्दूलानुबद्धो विय मिगो, अहिगुण्ठिकसमागतो विय पिसाचो, राहुमुखगतो विय चन्दो, पन्नगो विय पेलन्तरगतो, सकुनो विय पञ्जरन्तरगतो, मच्छो विय जालन्तरगतो, वाळवनमनुप्पविट्ठो विय पुरिसो, वेस्सवणापराधिको विय यक्खो, परिक्खिणायुको विय देवपुतेता भीतो उब्बिग्गो उत्रस्तो संविग्गो लोमहट्ठजातो विमनो दुम्मनो भन्तचित्तो विपरिणतमानसो ऽमा मं अयं जनो paribhavÅ'ti धितिं उपट्ठपेत्वा, देवमन्तियं एतदवोच: "मा खो त्वं [PTS Page 24] [\q 24/] devamantiya आयस्मन्तं नागसेनं मय्हं आचिक्खेय्यासि. अनक्खातञ्ञेवाहं नागसेनं jÃnissÃmÅ"ti. "साधु महाराज, त्वञ्ञेव jÃnÃhÅ"ti. 42. तेन खो पन समयेन आयस्मा नागसेनो तस्सं भिक्खुपरिसायं पुरतो चत्ताळीसाय भिक्खुसहस्सानं नवकतरो होति, पच्छतो चत्ताळिसाय भिक्खुसहस्सानं बुड्ढतरो. अथ खो मिलिन्दो राजा सब्बन्तं भिक्खुसङ्घं पुरतो च पच्छतो च मज्झतो च अनुविलोकेन्तो अद्दसा खो आयस्मन्तं नागसेनं दूरतोऽव भिक्खुसङ्घस्स मज्झे निसिन्नं केसरसीहं विय विगत भयभेरवं विगतलोमहंसं विगतभयसारज्जं. दिस्वान आकारेनेव अञ्ञासि "एसो खो एत्थ nÃgaseno"ti. अथ खो मिलिन्दो राजा देवमन्तियं एतदवोच: "एसो खो देवमन्तिय आयस्मा नागसेनो?ति. "आम महाराज, एसो खो नागसेनो. सुट्ठू खो त्वं महाराज नागसेनं a¤¤Ãsi"ti. ततो राजा तुट्ठो अहोसि "अनक्खातोऽव मया नागसेनो अञ्ञातो "ति. अथ खो मिलिन्दस्स रञ्ञो आयस्मन्तं नागसेनं दिस्वाऽव अहुदेव भयं, अहुदेव छम्भितत्तं. अहुदेव लोमहंसोऽति. तेनाहु: "चरणेन च सम्पन्नं सुदन्तं उत्तमे दमे दिस्वा राजा नागसेनं इदं वचनमब्रवी. कथिका मया बहू दिट्ठा साकच्छा ओसटा बहू. नं तादिसं भयं आसि अज्ज तासो यथा मम. निस्संसयं पराजयो मम अज्ज भविस्सति जयोऽव नागसेनस्स यथा चित्तं न सणठितन्ति. " बाहिरकथा निट्ठिता. [PTS Page 25] [\q 25/] [SL Page 020] [\x 20/] 1. महावग्गो 1. अथ खो मिलिन्दो राजा येनायस्मा नागसेनो तोनुपसङ्कमि. उपसङ्कमित्वा आयस्मता नागसेनेन सद्धिं सम्मोदि. सम्मोदनीयं कथं साराणीयं वीतिसारेत्वा एकमन्तं निसीदि आयस्माऽपि खो नागसेनो पटिसम्मोदि. तेनेव रञ्ञो मिलिन्दस्स चित्तं आराधेसि. अथ खो मिलिन्दो राजा आयस्मन्तं नागसेनं एतदवोच: "कथम्भदन्तो ञायति? किन्नामोऽसि भन्ते?" ति. "नागसेनोऽति खो अहं महाराज ञायामि. नागसेनोऽति मं महाराज सब्रह्मचारी समूदाचरन्ति. अपि च मातापितरो नामं करोन्ति नागसेनोऽति वा सूरसेनोऽति वा वीरसेनोऽति वा सीहसेनोऽति वा अपिच खो महाराज सङ्खा समञ्ञा पञ्ञत्ति वोहारनाममत्तं यदिदं नागसेनोऽति. न हेत्थ पुग्गलो upalabbhatÅ"ti. अथ खो मिलिन्दो राजा एवमाह: "सुणन्तु मे होन्तो पञ्चसता योनका असीतिसहस्सा च भिक्खू. अयं नागसेनो evamÃha'na हेत्थ पुग्गलो upalabbhatÅ'ti. कल्लन्नू खो तदभिनन्दितुन्ति?" अथ खो मिलिन्दो राजा आयस्मन्तं नागसेनं एतदवोच "सचे भन्ते नागसेन पुग्गलो नूपलब्भति को वेतरहि तुम्हकं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारं देति? को तं परिभुञ्जति? को सीलं रक्खति? को भावनमनुयुज्जति? को मग्गफलनिब्बाणानि सच्छिकरोति? को पाणं हनति? को अदिन्नं आदियति? को कामेसु मिच्छा चरति? को मुसा भणति? को मज्जं पिवति? को पञ्चानन्तरियं कम्मं करोति? तस्मा नन्थि कुसलं. नत्थि अकुसलं. नत्थि कुसलाकुसलानं कम्मानं कत्तावा कारेता वा. नत्थि सुकटदुक्कटानं कम्मानं फलं विपाको. [PTS Page 25] [\q 25/] sace bhante नागसेन यो तुम्हे मारेति, नत्थि तस्सापि पाणातिपातो. तुम्हाकम्पि भन्ते नागसेन नथि आचरियो, नत्थि उपज्झायो, नत्थि उपसम्पदा "नागसेनोऽति मं महाराज सब्रह्मचारी samudÃcarantÅ'ti यं वदेसि, कतमो एत्थ नागसेनो? किन्नु खो भन्ते केसा नागसेनो?" ति. "न हि महाराजा" ति. "लोमा नागसेनो?" ति. "न हि mahÃrÃjÃ"ti. [SL Page 021] [\x 21/] "नखा नागसेनो?" ति. "न हि mahÃrÃjÃ"ti. "दन्ता नागसेनो?" ति. "न हि mahÃrÃjÃ"ti. "तचो नागसेनो?" ति. "न हि mahÃrÃjÃ"ti. मंसं, नहारु, अट्ठि, अट्ठिमिञ्जा, वक्कं, हदयं, यकनं, किलोमकं, पिहकं, पप्फासं, अन्तं, अन्तगुणं, उदरियं, करीसं, पित्तं, सेम्हं, पुब्बो, लोहितं, सेदो, मेदो, अस्सु, वसा, खेलो, सिंघाणिका, लसिका, मुत्तं, मत्थके मत्थलुङ्गं नागसेनो?" ति. "न हि महाराजा" ति किन्नु खो भन्ते रूपं नागसेनो?" ति. "न हि mahÃrÃjÃ"ti. "वेदना नागसेनो?" ति "न हि mahÃrÃjÃ"ti. "सञ्ञा नागसेनो?" ति "न हि mahÃrÃjÃ"ti. "सङ्खारा नागसेनो?" ति "न हि mahÃrÃjÃ"ti. "विञ्ञाणं नागसेनो?" ति "न हि mahÃrÃjÃ"ti. "किम्पन भन्ते रूपवेदनासञ्ञासङ्खारविञ्ञाणं नागसेनो? ति. "न हि महाराजा" ति. "किम्पन भन्ते अञ्ञत्र रूपवेदनासञ्ञासङ्खारविञ्ञाणा नागसेनो? ति. "न हि महाराजा" ति. "तमहं भन्ते पुच्छन्तो पुच्छन्तो न पस्सामि नागसेनं. सद्दो येव नु खो भन्ते नागसेनो? को पनेत्थ नागसेनो? अलिकं त्वं भन्ते भाससि मुसावादं नत्थि नागसेनो" ति. अथ खो आयस्मा नागसेनो मिलिन्दं राजानं एतदवोच: "त्वं खोऽसि महाराज खत्तियसुखुमालो अच्चन्तसुखुमालो. तस्स ते महाराज मज्झन्तिकसमयं तत्ताय भुमिया उण्हाय वालिकाय खरा सक्खरकठलवालिका मद्दित्वा पादेनागच्छन्तस्स पादा रुजन्ति, कायो किलमति, चित्तं उपहञ्ञति, दुक्खसहगतं कायविञ्ञाणं उप्पज्जति. किन्नुखो त्वं पादेनागतोऽसि? उदाहु वाहनेना? ति. "नाहं भन्ते पादेनागच्छामि. [PTS Page 27] [\q 27/] rathenÃhaæ Ãgato'smÅ"ti. [SL Page 022] [\x 22/] "Sace त्वं महाराज रथेनागतोऽसि, रथं मे आरोचेहि किन्नुखो महाराज ईसा रथो? ति. "न हि bhante"ti. "अक्खो रथो?"ति. "न हि भन्ते" ति. "चक्कानि रथो?"ति. "न हि भन्ते" ति. "रथपञ्जरं रथो?"ति. "न हि भन्ते" ति. "रथदण्डको रथो?"ति. "न हि भन्ते" ति. "युगं रथो?"ति. "न हि भन्ते" ति. "रथरस्मियो रथो?"ति. "न हि भन्ते" ति. "पतोदलट्ठि रथो? ति. "न हि भन्ते" ति. "किन्नु खो महाराज ईसा - अक्ख - चक्क रथपञ्जर - रथदण्ड - युग - रस्मि - पतोदलट्ठि रथो?" ति. "न हि भन्ते" ति. "किम्पन महाराज अञ्ञत्र ईसा -अक्ख -चक्क रथपञ्जर - रथदण्ड - युग - रस्मि - पतोदा रथो?" ति. "न हि भन्ते" ति. "तमहं महाराज पुच्छन्तो पुच्छन्तो न पस्सामि रथं सद्दो येव नु खो महाराज रथो? को पनेत्थ रथो? अलिकं त्वं महाराज भाससि मुसावादं. नत्थि रथो त्वं 'सि महाराज सकलजम्बुदीपे अग्गराजा. कस्स पन त्वं भायित्वा मुसा भाससि. सुणन्तु मे भोन्ता पञ्चसता योनका असीतिसहस्सा च भिक्खु. अयं मिलिन्दो राजा एवमाह 'रथेनाहं Ãgato'smÅ'ti. "स त्वं महाराज रथेनागतोऽसि, रथं मे ÃrocehÅ'ti वुत्तो समानो रथं न सम्पादेति. Kallannu kho tadahinanditunti?" Ti. [SL Page 023] [\x 23/] [PTS Page 028] [\q 28/] एवं वुत्ते पञ्चसता योनका आयस्मतो नागसेनस्स साधुकारं दवा, मिलिदं राजानं एतदवोचुं: "इदानि खो वं महाराज सक्कोन्तो bhÃsassu"ti. अथ खो मिलिदे राजा आयस्मन्तं नागसेनं एतदवोच : "नाहं भन्ते नागसेन मुसा भणामि, ईसञ्च पटिच्च अक्खञ्च पटिच्च चक्कानि च पटिच्च रथपञ्जरञ्च पटिच्च रथदण्डकञ्च पटिच्च रथोऽति सङ्खा समञ्ञा पञ्ञत्ति वोहारो नाममत्तं pavattatÅ"ti. "साधु खो वं महाराज रथं जानासि एवमेव खो महाराज मय्हम्पि केसे च पटिच्च लोमे च पटिच्च -पे- मथलुङ्गञ्च पटिच्च रूपञ्च पटिच्च वेदनञ्च पटिच्च सञ्ञञ्च पटिच्च सङ्खारे च पटिच्च विञ्ञाणञ्च पटिच्च नागसेनोऽति सङ्खा समञ्ञा पञ्ञत्ति वोहारो नाममत्तं पवत्तति. परमथतो पनेथ पुग्गलो नूपलब्भति. भासितम्पेतं महाराज वजिराय भिक्खुनिया भगवतो सम्मुखा : "यथा हि अङ्गसम्भारा होति सद्दो रथो इति एवं खधेसु सन्तेसु होति 'सत्तोऽति sammutÅ"ti. "अच्छरियं भन्ते नागसेन, अब्भुतं भन्ते नागसेन. अतिचित्रानि पञ्हपटिभानानि विस्सज्जितानि. यदि बुद्धो तिट्ठेय्य, साधुकारं ददेय्य साधु साधु नागसेन अतिचित्रानि पञ्हपटिभानानि vissajjitÃnÅ"ti. 2. "कतिवस्सोऽसि वं भन्ते नागसेना?" ति. "सत्तवस्सोऽहं महाराजा" ति. "के ते भन्ते सत्त? वं वा सत्त, गणना वा सत्ता?" ति. तेन खो पन समयेन मिलिदस्स रञ्ञो सब्बाभरणपतिमण्डितस्स अलङ्कतपटियत्तस्स पठवियं छाया दिस्सति. उदकमणिकेऽपि छाया दिस्सति. अथ खो आयस्मा नागसेनो मिलिदं राजानं एतदवोच : "अयं ते महाराज छाया पठवियं उदकमणिके च दिस्सति. किम्पन महाराज वं वा राजा छाया वा राजा?"ति. अहम्भन्ते नागसेन राजा नायं छाया राजा मं पन निस्साय छाया pavattatÅ"ti. "एवमेव खो महाराज वस्सानं गणना सत्ताऽति न पनाहं सत्त. मं पन निस्साय सत्त पवत्तति छायुपमं महाराज jÃnÃhÅ"ti. "अच्छरियम्भन्ते नागसेन अब्भूतं भन्ते नागसेन. अतिचित्रानि पञ्हपटिभानानि vissajjitÃnÅ"ti. [SL Page 024] [\x 24/] 3. राजा आह: "भन्ते नागसेन सल्लपिस्ससि मया सद्धिन्ति?" "सचे त्वं महाराज पण्डितवादा सल्लपिस्ससि, सल्लपिस्सामि. सचे पन राजवादा सल्लपिस्ससि, न सल्लपिस्सामी" ति. "कथम्भन्ते नागसेन पण्डिता sallapantÅ"ti. "पण्डितानं खो महाराज सल्लापे आवेठनम्पि कयिरति, निब्बेठनम्पि kayirati, niggaho'pi kayirati, [PTS Page 29] [\q 29/] पटिकम्मम्पि कयिरति, विसेसोऽपि कयिरति, पटिविसेसोऽपि कयिरति. न च तेन पण्डिता कुप्पन्ति. एवं खो महाराज पण्डिता sallapantÅ"ti. "कथम्पन भन्ते राजानो सल्लापन्ती? " ति. "राजानो खो महाराज सल्लापे एकं वत्थुं पटिजानन्ति. यो तं वत्थुं विलोमेति, तस्स दण्डं आणापेन्ति 'इमस्स दण्डं पनेथाऽति. एवं खो महाराज राजानो सल्लपन्ती" ति. पण्डितवादाहं भन्ते सल्लपिस्सामि, नो राजवादा. विस्सत्थो भदन्तो सल्लपतु. यथा भिक्खुना वा सामणेरेन वा उपासकेन वा आरामिकेन वा सद्धिं सल्लपति, एवं विस्सत्थो भदन्तो सल्लपतु, मा भायतु " ति. "सुट्ठु महाराजा" ति थेरो अब्भनुमोदि. राजा आह "भन्ते नागसेन पुच्छिस्सामि? " ति. "पुच्छ mahÃrÃjÃ"ti. "पुच्छितोऽसि मे bhante"ti. विस्सज्जितं mahÃrÃjÃ"ti. "किम्पन भन्ते तया विस्सज्जितन्ति?" "किम्पन महाराज तया पुच्छितन्ति?" 4. अथ खो मिलिन्दस्स रञ्ञो एतदहोसि: "पण्डितो खो अयं भिक्खु पटिबलो मया सद्धिं सल्लपितुं बहुकानि च मे ठानानि पुच्छितब्बानि भविस्सन्ति. याव अपुच्छितानि येव तानि ठानानि भविस्सन्ति, अथ सुरियो अत्थं गमिस्सति. यन्नूनाहं स्वे अन्तेपुरे सल्लपेय्यन्ति. " अथ खो राजा देवमन्तियं एतदवोच: "तेन हि त्वं देवमन्तिय भदन्तस्स आरोचेय्यासि ' स्वे अन्तेपुरे रञ्ञा सद्धिं सल्लापो bhavissatÅ'ti इदं वत्वा मिलिन्दो राजा उट्ठायासना थेरं नागसेनं आपुच्छित्वा अस्सं अभिरूहित्वा ' नागसेनो नागसेनोऽति सज्झायं करोन्तो पक्कामि. [SL Page 025] [\x 25/] Atha kho devamantiyo आयस्मन्तं नागसेनं एतदवोच: "राजा भन्ते मिलिन्दो ऽस्वे अन्तेपुरे सल्लापो भविस्सती" ति. "सुट्ठू" ति थेरो अब्भनुमोदि. अथ खो तस्सा रत्तिया अच्चयेन देवमन्तियो च अनन्तकायो च मङ्कुरो च सब्बदिन्नो च येन मिलिन्दो राजा तेनुपसङ्कमिंसु. उपसङ्कमित्वा राजानं मिलिन्दं एतदवोचुं: 'आगच्छति महाराज भदन्तो नागसेनो' [PTS Page 030] [\q 30/] ti. "आम आगाच्छतु;"ति. "कित्तकेहि भिक्खुहि सद्धिं आगाच्छतु?" ति. "यत्तके भिक्खू इच्छति, तत्तकेहि भिक्खूहि सद्धिं आगच्छतु" ति. अथ खो सब्बदिन्नो आह "आगच्छतु महाराज दसहि भिक्खूहि सद्धिन्ति" दुतियम्पि खो राजा आह "यत्तके भिक्खू इच्छति, तत्तकेहि भिक्खूहि सद्धिं आगच्छतु" ति. दुतियम्पि खो सब्बदिन्नो आह "आगच्छतु महाराज दसहि भिक्खूहि सद्धिन्ति. " ततियम्पि खो राजा आह "यत्तके भिक्खू इच्छति, तत्तकेहि भिक्खूहि सद्धिं Ãgacchatu"ti. ततियम्पि खो सब्बदिन्नो आह "आगच्छतु महाराज दसहि भिक्खूहि सद्धिन्ति". "सब्बो पन अयं सक्कारो पटियादितो अहं भणामि 'यत्तके भिक्खू इच्छति तत्तकेहि भिक्खूहि सद्धिं Ãgacchatu'ti. अयम्भने सब्बदिन्नो अञ्ञथा भणति किन्नु पन मयं न पटिबला भिक्खूनं भोजनं दातुन्ति?" एवं वुत्ते सब्बदिन्नो मङ्कु अहोसि. अथ खो देवमन्तियो च अनन्तकायो च मङ्कुरो च येनायस्मा नागसेनो तेनुपसङ्कमिंसु. उपसङ्कमित्वा आयस्मन्तं नागसेनं एतदवोचुं: "राजा भन्ते मिलिन्दो एवमाह 'यत्तके भिक्खू इच्छति त्तकेहि भिक्खूहि सद्धिं Ãgacchatu'ti. अथ खो आयस्मा नागसेनो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय असीतिया भिक्खुसहस्सेहि सद्धिं सागलं पाविसि. अथ खो अनन्तकायो आयस्मन्तं नागसेनं निस्साय गच्छन्तो आयस्मन्तं नागसेनं एतदवोच: "भन्ते नागसेन, यम्पनेतं ब्रूमि 'नागसेनोऽति, कतमेत्थ नागसेनो?" ति थेरो आह: "को पतेत्थ नागेसेनोऽति मञ्ञसी?Ti. [SL Page 026] [\x 26/] "Yo so bhante abbhantare वायो जीवो पविसति च निक्खमती च, सो नागसेनोऽति मञ्ञामी?ति. "यदिपनेसो वातो निक्खमित्वान न पविसेय्य पविसित्वा वा न निक्खमेय्य, जीवेय्य nu kho so puriso?Ti. "Na hi [PTS Page 031] [\q 31/] bhante"ti. "Ye panime सङ्खधमका सङ्कं धमेन्ति तेसं वातो पून pavisatÅ"ti. "न हि bhante"ti. "ये पनिमे वंसधमका वंसं धमेन्ति, तेसं वातो पुन पविसती?'ति. "न हि bhante"ti. "ये पनिमे सिङ्ग धमका सिङ्गं धमेन्ति, तेसं वातो पुन पविसती?" ति. "न हि bhante"ti. "अथ किस्स पन ते न मरन्ति?" ति. नाहं पटिबलो तया वादिना सद्धिं सल्लपितुं. साधु भन्ते atthaæjappehÅ"ti. "तेसो जीवो. अस्सासपस्सासा नामेते kÃyasaÇkhÃrÃ"ti. थेरो अभिधम्मकथं अकासि अथ अनन्तकायो उपासकत्तं पटिवेदेसि. 5. अथ खो आयस्मा नागसेनो येन मिलिन्दस्स रञ्ञो निवेसनं तेनुपसङ्कमि. उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो मिलिन्दो राजा आयस्मन्तं नागसेनं सपरिसं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा एकमेकं भिक्खुं एकमेकेन दुस्सयुगेन अच्छादेत्वा आयस्मन्तं नागसेनं तिचीवरेन अच्छादेत्वा आयस्मन्तं नागसेनं एतदवोच: "भन्ते नागसेन दसहि भिक्खूहि सद्धिं इध निसीदथ. अवसेसा gacchantu"ti. अथ खो मिलिन्दो राजा आयस्मन्तं नागसेनं भुत्ताविं ओनीतपत्तपाणिं विदित्वा अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तंनिसीदि. एकमन्तं निसिन्नो खो मिलिन्दो राजा आयस्मन्तं नागसेनं एतदवोच: "भन्ते नागसेन किम्हि होति कथा सल्लापो?"ति. "अत्थेन मयं महाराज अत्थिका अत्थेन ताव होतु kathÃsallÃpo"ti. [SL Page 027] [\x 27/] राजा आह: "किमत्थिया भन्ते नागसेन तुम्हाकं पब्बज्जा? को च तुम्हाकं परमत्थो?"ति. थेरो आह: "किन्ति महाराज इदं दुक्खं निरुज्झेय्य, अञ्ञञ्च दुक्खं न उप्पज्जेय्याऽति एतदत्था महाराज अम्हाकं पब्बज्जा. अनुपादा परिनिब्बाणं खो पन अम्हाकं paramattho"ti. "किम्पन भन्ते नागसेन sabbe [PTS Page 032] [\q 32/] एतदत्थाय पब्बज्जन्ती. ?ति. "न हि महाराज. केचि एतदत्थाय पब्बज्जन्ति. केचि राजभीतिया-9 पब्बज्जन्ति. केचि चोरभीतिया-10 पब्बज्जन्ति. केचि इणट्टा पब्बज्जन्ति. केचि आजीविकत्थाय पब्बज्जन्ति. ये पन सम्मा पब्बज्जन्ति. ते एतदत्थाय pabbajjantÅ"ti. "त्वं पन भन्ते एतदत्थाय पब्बजितोऽसी? " ति. "अहं खो महाराज दहरको सन्तो पब्बजितो. न जानामि 'इमस्स-11 नामत्थाय pabbajÃmÅ'ti. अपि च खो मे एवं अहोसि 'पण्डिता इमे समणा सक्यपुत्तिया. ते मं sikkhÃpessantÅ'ti. स्वाहं तेहि सिक्खापितो जानामि च पस्सामि च "इमस्स नामत्थाय pabbajjÃ"ti. "कल्लोऽसि भन्ते nÃgasenÃ"ti. 6. राजा आह: "भन्ते नागसेन अत्थि कोचि मतो न पटिसन्दहती?"ति. थेरो आह: "कोचि पटिसन्दहति. कोचि न paÂisandahatÅ"ti. को पटिसन्दहति? को न पटिसन्दहती?" ति. "स्किकिलेसो महाराज पटिसन्दहति. निक्किलेसो न paÂisandahatÅ"ti. "त्वं पन भन्ते पटिसन्दहिस्ससी?"ति. "सचे महाराज सौपादानो भविस्सामि, पटिसन्दहिस्सामी. सचे अनुपादानो भविस्सामि, न paÂisandahissÃmÅ"ti. "कल्लोऽसि भन्ते nÃgasenÃ"ti. 7. राजा आह: "भन्ते नागसेन, यो न पटिसन्दहति, ननु सो योनिसोमनसिकारेन पटिसन्दहती?"ति. "योनिसो च महाराज मनसिकारेन, पञ्ञाय च अञ्ञेहि च कुसलेहि dhammehÅ"ti. -------- 9. राजभीतिता - सी. मु. 10. चोरभीतिता - सी. मु. 11. इमं - sÅ. Mu. [SL Page 028] [\x 28/] "Nanu bhante yoniso मनसिकारोयेव पञ्ञा?"ति. "न हि महाराज. अञ्ञो मनसिकारो, अञ्ञा पञ्ञा इमेसं खो महाराज अजेलकगोमहिसओट्ठगद्रभानम्पि मनसिकारो अत्थि. पञ्ञा पन तेसं natthi"ti. "कल्लोऽसि भन्ते nÃgasenÃ"ti. लक्खणपञ्हा 8. राजा आह: ""किंलक्खणो भन्ते मनसिकारो? किंलक्खणापञ्ञा?" ति. "ऊहनलक्खणो खो महाराज मनसिकारो. छेदनलक्खणा pa¤¤Ã"ti. "कथं ऊहनलक्खणो मनसिकारो? कथं छेदनलक्खणा पञ्ञा? ओपम्मं karohÅ"ti. "जानासि त्वं महाराज यवलावके?" [PTS Page 033] [\q 33/] ti. "आम भन्ते. JÃnÃmÅ"ti "कथं महाराज यवलावका यवं लुनन्ती?"ति. "वामेन भन्ते हत्थेन यवकलापं गहेत्वा दक्खिणेन हत्थेन दात्तं गहेत्वा दात्तेन jindantÅ"ti. "यथा महाराज यवलावको वामेन हत्थेन यवकलापं गहेत्वा दक्खिणेन हत्थेन दात्तं गहेत्वा दात्तेन जिन्दति, एवमेव खो महाराज योगावचरो मनसिकारेन मानसं गहेत्वा पञ्ञाय किलेसे जिन्दति. एवं खो महाराज ऊहनलक्खणो मनसिकारो एवं छेदनलक्खणा pa¤¤Ã"ti. "कल्लोऽसि भन्ते nÃgasenÃ"ti. 9. राजा आह: "भन्ते नागसेन, यम्पनेतं ब्रूसि 'अञ्ञेहि च कुसलेहि dhammehÅ'ti, कतमे ते कुसला धम्मा?"ति. "सीलं महा राज सद्धा विरियं सति समाधि इमे ते कुसला धम्मा" ति. "किं लक्खणं भन्ते सीलन्ति?" "पतिट्ठानलक्खणं महा राज सीलं. सब्बेसं कुसलानं धम्मानं इन्दियबलबोज्झङ्गमग्गसतिपट्ठानसम्मप्पधानैद्धिपादझानविमो- क्खसमाधिसमापत्तीनं सीलं पतिट्ठा. सीले पतिट्ठितस्स खो महाराज सब्बे कुसला धम्मा न parihÃyantÅ"ti. [SL Page 029] [\x 29/] "ओपम्मं karohÅ"ti. "यथा महाराज ये केचि बीजगामभूतगामा वुड्ढिं विरूल्हिं वेपुल्लं आपज्जन्ति, सब्बेते पठविं निस्साय पठवियं पतिट्ठाय एव हेते बीजगामभूतगामा वुड्ढिं विरूल्हिं वेपुल्लं आपज्जन्ति. एवमेव खो महाराज योगावचरो सीलं निस्साय सीले पतिट्ठाय पञ्चिन्दियानि भावेति सद्धिन्द्रियं विरियिन्द्रियं सतिन्द्रियंसमाधिन्द्रियं पञ्ञिन्द्रियन्ति. " "भीय्यो ओपम्मं karohÅ"ti. "यथा महाराज ये केचि बलकरणिय्या कम्मन्ता करीयन्ति, सब्बे ते पठविं निस्साय पठवियं पतिट्ठाय एवमेते बलकरणिय्या कम्मन्ता करीयन्ति. एवमेव खो महाराज योगावचरो सीलं निस्साय सीले पतिट्ठाय पञ्चिन्द्रियानि भावेति सद्धिन्द्रियं [PTS Page 034] [\q 34/] विरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियन्ती". "भीय्यो ओपम्मं karohÅ"ti. "यथा महाराज नगरवड्ढकि नगरं मापेतुकामो पठमं नगरट्ठानं सोधापेत्वा खाणुकण्टकं अपकड्ढापेत्वा समं कारापेत्वा, ततो अपरभागे वीथिचतुक्कसिघाटकादिपरिच्छेदेन विभजित्वा नगरं मापेति, एवमेव खो महाराज योगावचरो सीलं निस्साय सीले पतिट्ठाय पञ्चिन्द्रियानि भावेति सद्धिन्द्रियं विरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियन्ति. " "भीय्यो ओपम्मं karohÅ"ti. "यथा महाराज लङ्घको सिप्पं दस्सेतुकामो पठविं खणापेत्वा सक्खरकठलकं अपकड्ढापेत्वा भुमिं समं कारापेत्वा मुदुकाय भुमिया सिप्पं दस्सेति, एवमेव खो महाराज योगावचरो सीलं निस्साय सीले पतिट्ठाय पञ्चिन्द्रियानि भावेति सद्धिन्द्रियं विरियिन्द्रियं सतिन्द्रियं samÃdhindiiriyaæ पञ्ञिन्द्रियं. भासितम्पेतं महाराज भगवता: "सीले पतिठाय नरो सपञ्ञो चित्तं पञ्ञञ्च भावयं आतापी निपको भिक्खु सो इमं विजटये जटं. अयं पतिट्ठा धरणी व पाणिनं इदञ्च मुलं कुसलाभिवुद्धिया मुखञ्चिदं सब्बजिनानुसासने यो सीलक्खन्धो varapÃtimokkhiyo"ti. "कल्लोऽसि भन्ते nÃgasenÃ"ti. [SL Page 030] [\x 30/] 10. राजा आह: "भन्ते नागसेन किंलक्खणा सद्धा?"ति. "सम्पसादनलक्खणा च महाराज सद्धा सम्पक्खन्दनलक्खणा cÃ"ti. "कथं भन्ते सम्पसादनलक्खणा सद्धा?" ति. "सद्धा खो महाराज उप्पज्जमाना नीवरणे विक्खम्भेति, विनीवरणं चित्तं karoti [PTS Page 035] [\q 35/] अच्छं विप्पसन्नं अनाविलं. एवं खो महाराज सम्पसादनलक्खणा saddhÃ"ti. "ओपम्मं करोही" ति, "यथा महाराज राजा चक्कवत्ती चतुरङ्गिनिया सेनाय सद्धिं अद्धानमग्गपटिपन्नो परित्तं उदकं तरेय्य, तं उदकं हत्थिहि च अस्सेहि च रथेहि च पत्तिहि च बूभितं भवेय्य आविलं लुलितं कललीभूतं, उत्तिण्णो च राजा चक्कवत्ती मनुस्से आणापेय्य 'पानीयं भने आहरथ pivissÃmÅ'ti. रञ्ञो च उदकप्पासादको मणि भवेय्य. 'एवं देवा' ति खो ते मनुस्सा रञ्ञो चक्कवत्तिस्स पटिस्सुत्वा तं उदकप्पसादकं मणिं उदके पक्खिपेय्युं तस्मिं उदके पक्खित्तमत्ते सङ्खसेवालपनकं विगच्छेय्य, कद्दमो च सन्निसीदेय्य, अच्छम्हवेय्य उदकं विप्पसन्नं अनाविलं, ततो रञ्ञो चक्कवत्तिस्स पानीयं उपनामेय्युं 'पिवतु देवो पानीयन्ति'. यथा महाराजौदकं, एवं चित्तं दट्ठब्बं यथा ते मनुस्सा, एवं योगावचरो दट्ठब्बो. यथा सङ्खसेवालपनकं कद्दमो च, एवं किलेसा दट्ठब्बा. यथा उदकप्पसादको मणि, एवं सद्धा दट्ठब्बा. यथा उदकप्पसादके मणिम्भि उदके पक्खित्तमत्ते सङ्खसेवालपनकं विगच्छेय्य, कद्दमो च सन्निसीदेय्य, अच्छं भवेय्य उदकं विप्पसन्नं अनाविलं, एवमेव खो महाराज सद्धा उप्पज्जमाना नीवरणे विक्खम्भेति, विनीवरणं चित्तं करोति अच्छं विप्पसन्नं अनाविलं. एवं खो महाराज सम्पसादनलक्खणा saddhÃ"ti. 11. "कथम्भन्ते सम्पक्खन्दनलक्खणा सद्धा?" ति. "यथा महाराज योगावचरो अञ्ञेसं चित्तं विमुत्तं पस्सित्वा सोतापत्तिफले वा सकदागामिफले वा अनागामिफले वा अरहत्ते वा सम्पक्खन्दति, योगं करोति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय, एवं खो महाराजसम्पक्खन्दनलक्खणा सद्धा" ति. "ओपम्मं karohÅ"ti. [SL Page 031] [\x 31/] "Yathà mahÃrÃja uparipabbate [PTS Page 036] [\q 36/] महामेघो अभिप्पवस्सेय्य, तं उदकं यथा निन्नं पवत्तमानं पब्बतकन्दरपदरसाखा परिपूरेत्वा नदिं परिपूरेय्य, सा उभतो कूलानि संविस्सन्दन्ती गच्छेय्य, अथ महाजनकायो आगन्त्वा तस्सा नदिया उत्तानतं वा गम्भीरतं वा अजानन्तो भीतो वित्थत्थो-12 तीरे तिट्ठेय्य, अथञ्ञतरो पुरिसोआगन्त्वा अत्तनो थामञ्च बलञ्च सम्पस्सन्तो गाळ्हं कच्छं बन्धित्वा पक्खन्दित्वा तरेय्य, तं तिण्णं पस्सित्वा महाजनकायोऽपि तरेय्य, एवमेव खो महाराज योगावचरो अञ्ञेसं चित्तं विमुत्तं पस्सित्वा सोतापत्तिफले वा सकदागामिफले वा अनागामिफलेवा अरहत्ते वा सम्पक्खन्दति, योगं करोति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. एवं खो महाराज सम्पक्खन्दनलक्खणा saddhÃ"ti. भासितम्पेतं महाराज भगवता संयुत्तनिकायवरे: "सद्धाय तरति ओघं अप्पमादेन अण्णवं विरियेन दुक्खं अच्चेति पञ्ञाय परिसुज्झती" ति. "कल्लोऽसि भन्ते नागसेना" ति. 12. राजा आह: "भन्ते नागसेन, किंलक्खणं विरियन्ति?" "उपत्थम्भनलक्खणं महाराज विरियं. विरियूपत्थम्भिता सब्बे कुसला धम्मा न परिहायन्ती" ति. "ओपम्मं करोही" ति. "यथा महाराज पुरिसो गेहे पतन्ते अञ्ञेन दारुना उपत्थम्भेय्य, उपत्थम्भितं सन्तं एवं तं गेहं न पतेय्य, एवमेव खो महाराज उपत्थम्भनलक्खणं विरियं विरियूपत्थम्भिता सब्बे कुसला धम्मा न परिहायन्ति" ति. "हिय्यो ओपम्मं करोही" ति. "यथा महाराज परित्तकं सेनं महती सेना भञ्जेय्य, ततो रञ्ञो आरोचेय्य, राजा अञ्ञं सेनं तं अनुसारेय्य, अनुपेसेय्ये, ताय सद्धिं परित्तकासेना महतिं सेनं भञ्जेय्य, एवमेव खो महाराज उपत्थम्भनलक्खनं विरियं. विरियुपत्थम्भिता सबेब कुसला धम्मा न परिहायन्ति. [PTS Page 037] [\q /] भासितम्पेतं महाराज भगवता: "विरियवा खो भिक्खवे अरियसावको अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धमत्तानं pariharati"ti. "कल्लोऽसि भन्ते नागसेना" ti. --------- 12. SÅ. Mu. Mitthato. [SL Page 032] [\x 32/] 13. राजा आह: "भन्ते नागसेन किंलक्खणा सती?" ति, "अपिलापनलक्खणा महाराज सति उपगण्हनलक्खणा चा" ति "कथं भन्ते अपिलापनलक्खणा सती?" ति. "सति महाराज उप्पज्जमाना कुसलाकुसलसावज्जानवज्जहीनप्पणितकण्हसुक्कसप्पटिभागधम्मे apilÃpeti'ime चत्तारो सतिपट्ठाना, इमे चत्तारो सम्मप्पधाना, इमे चत्तारो इद्धिपादा, इमानि पञ्चिन्द्रियानि, इमानि पञ्चबलानि, इमे सत्तबोज्झङ्गा, अयं अरियो अट्ठङ्गिको मग्गो, अयं समथो, अयं विपस्सना, अयं विज्जा अयं vimuttÅ'ti. ततो योगावचरो सेवितब्बे धम्मे सेवति, असेवितब्बे धम्मे न सेवति. भजितब्बे धम्मे भजति अभजितब्बे धम्मे न भजति. एवं खो महाराज, अपिलापनलक्खणा satÅ"ti "ओपम्मं करोही" ति. "यथा महाराज रञ्ञो चक्कवत्तिस्स भण्डागारिको राजानं चक्कवत्तिं सायं पातं यसं सारापेति, 'एत्तका देव ते हत्थी, एत्तका अस्सा, एत्तका रथा, एत्तका पत्ति, एत्तकं हिरञ्ञं, रञ्ञो सापेतेय्यं अपिलापेति, एवमेव खो महाराज सति उप्पज्जमाना कुसलाकुसलसावज्जानवज्जहिनप्पणितकण्हसुक्कसप्पटिभागधम्मे अपिलापेति: 'इमे चत्तारो सतिपट्ठाना, इमे चत्तारो सम्मप्पधाना, इमे चत्तारो इद्धिपादा, इमानि पञ्चिन्द्रियानि, इमानि पञ्चबलानि, इमे सत्तबोज्झङ्गा, अयं अरियो अट्ठङ्गिको मग्गो, अयं समथो, अयं विपस्सना, अयं विज्जा अयं vimuttÅ'ti. ततो योगावचरो सेवितब्बे धम्मे सेवति, असेवितब्बे धम्मे न सेवति. भजितब्बे धम्मे भजति अभजितब्बे धम्मे न भजति. एवं खो महाराज, अपिलापनलक्खणा satÅ"ti. "कथम्भन्ते उपगण्हनलक्खणा सती?"ति. "सति महाराज उप्पज्जमाना हिताहितानं धम्मानं गतियो समन्नेसति 'इमे धम्मा हिता, ime [PTS Page 038] [\q 38/] धम्मा अहिता. इमे धम्मा उपकारा, इमे धम्मा अनूपकाराऽति. ततो योगावचरो अहिते धम्मे अपनूदेति, हिते धम्मे उपगण्हाति अनुपकारे धम्मे अपनूदेति, उपकारे धम्मे उपगण्हाति एवं खो महाराज उपगण्हाति. एवं खो महाराज उपगण्हनलक्खणा satÅ"ti. "ओपम्मं karohÅ"ti. [SL Page 033] [\x 33/] "यथा महाराज रञ्ञो चक्कवत्तिस्स परिनायकरतनं रञ्ञो हिताहिते जानाति 'इमे रञ्ञो हिता, इमे अहिता. इमे उपकारा, इमे अनुपकाराऽति. ततो अहिते अपनूदेति, उपकारे उपगण्हाति. एवमेव खो महाराज सति उप्पज्जमाना हिताहितानं धम्मानं गतियो समन्नेसति 'इमे धम्मा हिता, इमे धम्मा अहिता. इमे धम्मा उपकारा, इमे धम्मा अनुपकाराऽति. . ततो योगावचरो अहिते धम्मे अपनुदेति, हिते धम्मे उपगण्हाति. अनुपकारे धम्मे अपनुदेति. उपकारे धम्मे उपगण्हाति. एवं खो महाराज उपगण्हनलक्खणा सति. भासिम्पेतं महाराज bhagavatÃ"sati च खवाहम्भिक्खवे सब्बत्थिकं वदामी" ति. "कल्लोऽसि भन्ते nÃgasenÃ"ti. 14. राजा आह: "भन्ते नागसेन किंलक्खणो समाधी?"ति. ति. "पमूखलक्खणो महाराज समाधि ये केचि कुसला धम्मा सब्बे ते समाधिप्पमुखा होन्ति समाधिनिन्नासमाधिपोना samÃdhipabbhÃrÃ"ti. "ओपम्मं करोही" ति. "यथा महाराज कूटागारस्स या काचि गोपानसियो, सब्बा ता कूटङ्गमा होन्ति कूटनिन्ना कूटसमोसरणा. कूटं तासं अग्गमक्खायति. एवमेव खो महाराज ये केचि कुसला धम्मा सब्बे ते समाधिप्पमुखा होन्ति समाधिनिन्ना समाधिपोना samÃdhipabbhÃrÃ"ti. "भिय्यो ओपम्मं karohÅ"ti. "यथा महाराज कोचि राजा चतुरङ्गिनिया सेनाय सद्धिं सङ्गामं ओतरेय्य, सब्बा च सेना हत्थी च अस्सा च रथा च पत्ति च तप्पमुखा भवेय्युं तन्निन्ना तप्पोना तप्पब्भारा, तं येव अनुपरियायेय्युं, एवमेव खो महाराज ये केचि कुसला धम्मा सब्बे ते समाधिप्पमुखा समाधिनिन्ना [PTS Page 039] [\q 39/] समाधिपोना समाधिपब्भारा. एवं खो महाराज पमूखलक्खणो समाधि. भासितम्पेतं महाराज भगवता "समाधिं भिक्खवे भावेथ. समाहितो यथाभूतं पजानाती" ति. "कल्लोऽसि भन्ते नागसेना" ति. 15. राजा आह: "भन्ते नागसेन किंलक्खणा पञ्ञा?" ति, "पुब्बे खो महाराज मया वुत्तं' छेदनलक्खणापञ्ञाऽति. अपि च ओभासनलक्खणाऽपि pa¤¤Ã"ti. 'कथम्भन्ते ओभासनलक्खणा पञ्ञाऽति [SL Page 034] [\x 34/] "पञ्ञा महाराज उप्पज्जमाना अविज्जन्धकारं विधमेति, विज्जोभासं जनेति, ञाणालोकं विदंसेति, अरियसच्चानि पाकटानि करोति. ततो योगावचरो अनिच्चन्ति वा दुक्खन्ति वा अनत्ताऽति वा सम्मप्पञ्ञाय पस्सती" ति. "ओपम्मं करोही" ति. "यथा महाराज पुरिसो अन्धकारे गेहे पदीपं पवेसेय्य, पविट्ठो पदीपो अन्धकारं विधमेति, ओभासं जनेति, अलोकं विदंसेति, रूपानि पाकटानि करोति, एवमेव खो महाराज पञ्ञा उप्पज्जमाना अविज्जन्धकारं विधमेति, विज्जोभासं जनेति, ञाणालोकं विदंसेति, अरियसच्चानि पाकटानि करोति. ततो योगावचरो अनिच्चन्ति वा दुक्खन्ति वा अनत्ताऽति वा सम्मप्पञ्ञाय पस्सति. एवं खो महाराज ओभासनलक्खणा पञ्ञा" ति. "कल्लोऽसि भन्ते nÃgasenÃ"ti. 16. राजा आह: "भन्ते नागसेन इमे धम्मा नाना सन्ता एकं अत्थं अभिनिप्फादेन्ति?" किलेसे हनन्ती" ति. "आम महाराज. इमे धम्मा नाना सन्ता एकं अत्थं अभिनिप्फादेन्ति, किलेसे हनन्ति? ओपम्मं karohÅ"ti. "यथा महाराज सेना नाना सन्ती, हत्थी च अस्सा च रथा च पत्ति च एकं अत्थं अभिनिप्फादेन्ति, सङ्गामे परसेनं अभिविजिनन्ति, एवमेव खो महाराज इमे धम्मा नाना सन्ता एकं अत्थं अभिनिप्फादेन्ति, किलेसे हनन्ती" ति. "कल्लोऽसि भन्ते nÃgasenÃ"ti. [PTS Page 040] [\q 40/] महा वग्गो पठमो. (इमस्मिं वग्गे सोळस पञ्हा) 2. अद्धानवग्गो 1. राजा आह: "भन्ते नागसेन यो उप्पज्जति. सो एव सो, उदाहु अञ्ञो?"ति. "थेरो आह: "न च सो न च अञ्ञो" ति. ""ओपम्मं karohÅ"ti. "तं किम्मञ्ञसि महाराज. यदा त्वं दहरो तरुणो मन्दो उत्तानसेय्यको अहोसि, सो येव त्वं etarahi mahanto?" Ti. [SL Page 035] [\x 35/] "na hi bhante. अञ्ञो सो दहरो तरुणो मन्दो उत्तानसेय्यको अहोसि, अञ्ञो अहं एतरहि महन्तो" ति. "एवं सन्ते खो महाराज mÃtÃ'ti'pi न भविस्सति. PitÃ'ti'pi न भविस्सति, आचरियोऽतिपि न भविस्सति sippÃvÃ'ti'pi न भविस्सति, sÅlavÃ'ti'pi न भविस्सति, pa¤¤avÃ'ti'pi न भविस्सति. किन्नु खो महाराज अञ्ञा एव कललस्स माता, अञ्ञा अब्बुदस्स माता, अञ्ञा पेसिया माता, अञ्ञा घनस्स माता, अञ्ञा खुद्दकस्स माता, अञ्ञा महन्तस्स माता? अञ्ञो सिप्पं सिकखति? अञ्ञो सिक्खितो भवति? अञेञो पापकम्मं करोति? अञ्ञस्स हत्थपादा छिज्जन्ती?" ति. "न हि भन्ते, त्वं पन भन्ते एवं वुत्तो किं वदेय्यासी?" ति. "थेरो आह: "अहञ्ञेव खो महाराज दहरो अहोसिं तरुणो मन्दो उत्तानसेय्यको. अहञ्ञेव एतरहि महन्तो इमञ्ञेव कायं निस्साय सब्बे ते एकसङ्गहीता" ति "ओपम्मं करोही" ति. "यथा महाराज कोचिदेव पुरिसो पदीपं पदीपेय्य, किं सो सब्बरत्तिं दिप्पेय्या?" ति. "आम भन्ते सब्बरत्तिं dippeyyÃ"ti. "किन्नु खो महाराज या पुरिमे यामे अच्चि, सा मज्झिमे यामे अच्ची?" ति. "न हि भन्ते" ति. "किन्नु खो महाराज अञ्ञो सो अहोसि पुरिमे यामे पदीपो, अञ्ञो मज्झिमे यामे पदीपो, अञ्ञो पच्छिमे यामे पदीपो?" ति. "न हि भन्ते तं येव निस्साय सब्बरत्तिं पदित्तो" ति. "एवमेव खो महाराज धम्मसन्तति सन्दहति. अञ्ञो उप्पज्जति, अञेञो निरुज्झति, अपुब्बं अचरिमं विय सन्दहति. तेन न च सो न च अञ्ञो. पुरिमविञ्ञाणो पच्छिमविञ्ञाणसङ्गहं गच्छती" ति. "भिय्यो ओपम्मं करोही" ति. "यथा महाराज [PTS Page 041] [\q 41/] खीरं दुय्हमानं कालन्तरेन दधि परिवत्तेय्य, दधितो नवनीतं नवनीततो घतं परिवत्तेय्य, यो नु खो महाराज एवं वदेय्य 'यं येव खीरं तं येव दधि, तं येव नवनीतं, तं येव ghata'nti सम्मा नु खो सो महाराज वदमानो वदेय्या?" Ti. [SL Page 036] [\x 36/] "Na hi bhante तं येव निस्साय सम्भुतन्ती" एवमेव खो महाराज धम्मसन्तति सन्दहति, अञ्ञो उप्पज्जति, अञ्ञो निरुज्झती, अपुब्बं अचरिमं विय सन्दहति. तेन न च सो न च अञ्ञो. पुरिमविञ्ञाणो पच्छिमविञ्ञाणसङ्गहं गच्छती" ति. "कल्लोऽसि भन्ते नागसेना" ति. 2. राजा आह: "भन्ते नागसेन, यो न पटिसन्दहति, जानाति सो न पटिसन्दहिस्सामी?" ति. "आम महाराज. यो न पटिसन्दहति, जानाति सो न पटिसन्दहिस्सामी" ति. "कथम्भन्ते जानाती?" ति. "यो हेतु यो पच्चयो महाराज पटिसन्दहनाय, तस्स हेतुस्स तस्स पच्चयस्स उपरमा जानाति सोऽन paÂisandahissÃmÅ'ti" "ओपम्मं करोही" ति. "यथा महाराज कस्सको गहपतिको कसित्वा च वपित्वा च धञ्ञागारं परिपूरेय्य, सो अपरेन समयेन नेव कसेय्य न वपेय्य, यथा सम्भतञ्च ठञ्ञं परिभुञ्जेय्य वा विस्सज्जेय्य वा यथापच्चयं वा करेय्य, जानाति सो महाराज कस्सको गहपतिको न मे dha¤¤ÃgÃramparipÆrissatÅ'ti?" "आम भन्ते. JÃneyyÃ"ti. "कथं जानेय्या?" ति. यो हेतु यो पच्चयो धञ्ञागारस्स पारिपूरिया, 13. तस्स हेतुस्स तस्स पच्चयस्स उपरमा जानाति न मे धञ्ञागारं परिपूरिस्सती" ति. एवमेव खो महाराज यो हेतु यो पच्चयो पटिसन्दहनाय तस्स हेतुस्स तस्स पच्चयस्स उपरमा जानाति" सोऽन paÂisandahissÃmÅ'ti. "कल्लोऽसि भन्ते nÃgasenÃ"ti. 3. राजा आह: भन्ते नागसेन यस्स ञाणं उप्पन्नं तस्स पञ्ञा उप्पन्ना?" ति. "आम महाराज. यस्स ञाणं उप्पन्नं, तस्स पञ्ञा uppannÃ"ti. ------------ 13. परिपिणाय - sÅ. Mu. [SL Page 037] [\x 37/] "Kimbhante [PTS Page 042] [\q 42/] यञ्ञेव ञाणं सायेव पञ्ञा?"ति. "आम महाराज. यञ्ञेव ञाणं सायेव पञ्ञा" ति. "यस्स पन भन्ते तञ्ञेव ञाणं सायेव पञ्ञा उप्पन्ना, किं सम्मुय्हेय्य सो उदाहु न सम्मुय्हेय्या?" ति. "कथचि महाराज सम्मुय्हेय्य कत्थचि न सम्मुय्हेय्या" ति. "कुहिं भनेत सम्मुय्हेय्य? कुहिं न सम्मुय्हेय्या?"ति. "अञ्ञातपुब्बेसु वा महाराज सिप्पट्ठानेसु, अगतपुब्बाय वा दिसाय, अस्सुतपुब्बाय वा नामपञ्ञत्तिया sammuyheyyÃ"ti. "कुहिं न सम्मुय्हेय्या?"ति. "यं खो पन महाराज ताय पञ्ञाय कतं अनिच्चन्ति वा दुक्खन्ति वा अनत्ताऽति वा, तहिं न सम्मुय्हेय्या" ति. "मोहो पनस्स भन्ते कुहिं गच्छती?" ति. "मोहो खो महाराज ञाणे उप्पन्नमत्ते तत्थेव निरुज्झती" ति, "ओपम्मं करोही" ति. "यथा महाराज कोचिदेव पुरिसो अन्धकारे गेहे पदीपं आरोपेय्य, ततो अन्धकारो निरुज्झेय्य, अलोको पातुभवेय्य, एवमेव खो महाराज ञाणे उप्पन्नमत्ते मोहो तत्थेव निरुज्झती" ति. "पञ्ञा पन भन्ते कुहिं गच्छती?" ति. "पञ्ञाऽपि खो महाराज सकिच्चयं कत्वा तत्थेव निरुज्झति. यं पन ताय पञ्ञायकतं अनिच्चन्ति वा दुक्खन्ति वा अनत्ताऽति वा, तं न निरुज्झती" ति. "भन्ते नागसेन यं पनेतं ब्रूसि 'पञ्ञा सकिच्चयं कत्वा तत्थेव निरुज्झती" ति, यं पन ताय पञ्ञाय कतं अनिच्चन्ति वा दुक्खन्ति वा अनत्ताति वा तं न nirujjhatÅ'ti, तस्स ओपम्मं करोही" ति. "यथा महाराज कोचि पुरिसो रत्तिंलेखं पेसेतुकामो लेखकं पक्कोसापेत्वा पदीपं आरोपेत्वा लेखं लिखापेय्य, लिखिते पन लेखे पदीपं विज्झापेय्य विज्झापितेऽपि पदीपे [SL Page 038] [\x 38/] लेखं न विनस्सेय्य, एवमेव खो महाराज पञ्ञा सकिच्चयं कत्वा तत्थेव निरुज्झति. यं पन ताय पञ्ञाय कतं अनिच्चन्ति वा दुक्खन्ति वा अनत्ताऽति वा तं न निरुज्झती" ति. "भिय्यो ओपम्मं करोही" ति. "यथा महाराज puratthimesu [PTS Page 043] [\q 43/] janapadesu मनुस्सा अनुघरं पञ्चपञ्च उदकघटकानि ठपेन्ति आलिम्पनं विज्झापेतुं, घरे पदित्ते तानि पञ्च उदकघटकानि घरस्सूपरि परिक्खिपन्ति, ततो अग्गि विज्झायति. किन्नु खो महाराज तेसं मनुस्सानं एवं होति 'पुन तेहि घटेहि घटकिच्चं करिस्सामाऽति". "न हि भन्ते. अलं तेहि घटेहि. किन्तेहि घटेही?"ति. "यथा महाराज पञ्च उदकघटकानि, एवं पञ्चिन्द्रियानि दट्ठब्बानि सद्धिन्द्रियं विरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं. यथा ते मनुस्सा, एवं योगावचरो दट्ठब्बो. यथा अग्गि, एवं किलेसा दट्ठब्बा यथा पञ्चहि उदकघटकेहि अग्गि विज्झापीयती, एवं पञ्चिन्द्रियेहि किलेसा विज्झापीयन्ति, विज्झापिताऽपि किलेसा न पुन सम्भवन्ति. एवमेव खो महाराज पञ्ञासकिच्चयं कत्वा तत्थेव निरुज्झति. यम्पन ताय पञ्ञाय कतं अनिच्चन्ति वा दुक्खन्ति वा अनत्ताऽति वा तं ननिरुज्झती" ति. भिय्यो ओपम्मं करोही" ति. "यथा महाराज वेज्जो पञ्चमूलभेसज्जानि गहेत्वा गिलानकं उपसङ्कमित्वा तानि पञ्चमूलभेसज्जानि पिंसित्वा गिलानकं पायेय्य, तेहि च दोसा निद्धमेय्युं, किन्नु खो महाराज तस्स वेज्जस्स एवं होति 'पुन तेहि मूलभेसज्जेहि भेसज्जकिच्चं करिस्सामी' ति?" "न हि भन्ते. अलं तेहि मूलभेसज्जेहि किन्तेहि मूलभेसज्जेही?" ति. "यथा महाराज पञ्चमूलभेसज्जानि, एवं पञ्चिन्द्रियानि दट्ठब्बानि सद्धिन्द्रियं विरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं. यथा वेज्जो, एवं योगावचरो दट्ठब्बो. यथा व्याधि एवं किलेसा दट्ठब्बा. यथा व्याधितो पुरिसो, एवं पुथुज्जनो दट्ठब्बो. यथा पञ्चमूलभेसज्जेहि गिलानस दोसे निद्धन्ते गिलानो अरोगो होति, एवं पञ्चिन्द्रियेहि किलेसा निद्धमीयन्ति. निद्धमिता च किलेसा न पुन सम्भवन्ति. एवमेव खो महाराज पञ्ञा सकिच्चयं कत्वा तत्थेव निरुज्झति. यंपन ताय पञ्ञाय कतं aniccanti [PTS Page 044] [\q 44/] và dukkhanti và अनत्ताऽति वा तं ननिरुज्झती" ति. "भिय्यो ओपम्मं karohÅ"ti. [SL Page 039] [\x 39/] "यथा महाराज सङ्गामावचरो योधो पञ्च कण्डानि गहेत्वा सङ्गामं ओतरेय्य परसेनं विजेतुं, सो सङ्गामतो तानि पञ्च कण्डानि खिपेय्य, तेहि च परसेना भिज्जेय्य, किन्नु खो महाराज तस्स सङ्गामावचरस्स योधस्स एवं hoti'puna तेहि कण्डेहि कण्डकिच्चं karissÃmÅ'ti"? "न हि भन्ते. अलं तेहि कण्डेहि. किन्तेहि कण्डेही?" ति. "यथा महाराज पञ्च कण्डानि, एवं पञ्चिन्द्रियानि दट्ठब्बानि सद्धिन्द्रियं विरिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं. यथा सङ्गामावचरो योधो, एवं योगावचरो दट्ठब्बो. यथा परसेना, एवं किलेसा दट्ठब्बा. यथा पञ्चहि कण्डेहि परसेना भिज्जति, एवं पञ्चिन्द्रियेहि किलेसा भिज्जन्ति, भग्गा च किलेसा न पुन सम्भवन्ति. एवमेव खो महाराज पञ्ञा सकिच्चयं कत्वा तत्थेव निरुज्झति. यंपन ताय पञ्ञाय कतं अनिच्चन्ति वा दुक्खन्ति वा अनत्ताऽति वा, तं न nirujjhatÅ"ti. "कल्लोऽसि भन्ते nÃgasenÃ"ti. 4. राजा आह: "भन्ते नागसेन यो न पटिसन्दहति, वेदेति सो कञ्चि दुक्खं वेदनन्ति?". थेरो आह: "कञ्चि वेदेति कञ्चि न vedetÅ"ti. "कं वेदेति? कं न वेदेती?" ति. "कायिकं महाराज वेदनं वेदेति. चेतसिकं वेदनं न vedetÅ"ti. "कथं भन्ते कायिकं वेदनं वेदेति? कथं चेतसिकं वेदनं न वेदेती?" ति. "यो हेतु यो पच्चयो कायिकाय दुक्खवेदनाय उप्पत्तिया, तस्स हेतुस्स तस्स पच्चयस्स अनुपरमा कायिकं दुक्खवेदनं वेदेति. यो हेतु यो पच्चयो चेतसिकाय दुक्खवेदनाय उप्पत्तिया, तस्स हेतुस्स तस्स पच्चयस्स उपरमा चेतसिकं दुक्खवेदनं न वेदेतीति. भासितम्पेतं महाराज भगवता 'यो एकं वेदनं वेदेति कायिकं न चेतसिकन्ति' "भन्ते नागसेन यो सो दुक्खवेदनं वेदेति कस्मा सो न परिनिब्बायती?" ति. "नत्थि महाराज अरहतो अनुनयो वा पटिघो वा. न च अरहन्तो अपक्कं पाचेन्ति. परिपाकं आगमेन्ति पण्डिता [PTS Page 045] [\q 45/] भासितम्पेतं महाराज थेरेन सारिपुत्तेन धम्मसेनापतिना: [SL Page 040] [\x 40/] "नाभिनन्दामि मरणं नाभिनन्दामि जीवितं कालञ्च पतिकङ्खामि निब्बिसं भतको यथा. नाभिनन्दामि मरणं नाभिनन्दामि जीवितं कालञ्च पतिकङ्खामि सम्पजानो patissato"ti. "कल्लोऽसि भन्ते nÃgasenÃ"ti. 5. राजा आह: "भन्ते नागसेन सुखा वेदना कुसला वा अकुसला वा अव्याकतावा?" ति. "सिया महाराज कुसला, सिया अकुसला, सिया avyÃkatÃ"ti. "यदि भन्ते कुसला न दुक्खा, यदि दुक्खा न कुसला, कुसलं दुक्खन्ति न उप्पज्जती?" ति. "तं किम्मञ्ञसि महाराज? इध पुरिसस्स हत्थे तत्तं अयोगुलं निक्खिपेय्य, दुतिये हत्थे सीतं हिमपिण्डं निक्खिपेय्य, किन्नु खो महाराज उभोऽपि ते दहेय्युन्ति?" "आम भन्ते उभोऽपि ते दहेय्युन्ति". "किन्नु खो ते महाराज उभोऽपि उण्हा?" ति. "न हि भन्ते" ति. "किम्पन ते महाराज उभोऽपि सीतला?" ति. "न हि भन्ते" ति. "आजानाहि निग्गहं यदि तत्तं दहति, न च ते उभोऽपि उण्हा तेन न उप्पज्जति. यदि सीतलं दहति न च ते उभोऽपि सीतला तेन न उप्पज्जति. किस्स पन ते महाराज उभोऽपि दहन्ति? न च ते उभोऽपि उण्हा. न च ते उभोऽपि सीतला एकं उण्हं एकं सीतलं. उभोऽपि ते दहन्ति, तेन न उप्पज्जती?" ति. "नाहं भन्ते पटिबलो तया वादिना सद्धिं सल्लपितुं. साधु! अत्थं jappehÅ"ti. "ततो थेरो अभिधम्मसंयुत्ताय कथाय राजानं मिलिन्दं सञ्ञापेसि: "छ इमानि महाराज गेहनिस्सितानि सोमनस्सानि, छ नेक्खम्मनिस्सितानि सोमनस्सानि, छ गेहनिस्सितानि दोमनस्सानि, छ नेक्खम्मनिस्सितानि दोमनस्सानि, छ गेहनिस्सिता उपेक्खा, छ नेक्खम्मनिस्सिता उपेक्खाऽति इमानि [PTS Page 046] [\q 46/] cha चक्कानि. अतीताऽपि छत्तिंसविधा वेदना, अनागताऽपि छत्तिंसविधा वेदना, पच्चुप्पन्नाऽपि छत्तिंसविधा वेदना. तदेकज्झं अभिसञ्ञूहित्वा अभिसङ्खिपित्वा अट्ठसतं वेदना होन्ती" ति. "कल्लोऽसि भन्ते nÃgasenÃ"ti. [SL Page 041] [\x 41/] 6. राजा आह: "भन्ते नागसेन को पटिसन्दहती?"ति थेरो आह: "नामरूपं खो महाराज पटिसन्दहती" ति. "किं इमं येव नामरूपं पटिसन्दहती?" ति. "न खो महाराज इमं येव नामरूपं पटिसन्दहति. इमिना पन महाराज नामरूपेन कम्मं करोति सोभनं वा पापकं वा तेन कम्मेन अञ्ञं नामरूपं पटिसन्दहती" ति. "यदि भन्ते नागसेन न इमं येव नामरूपं पटिसन्दहति, ननु सो मुत्तो भविस्सति पापकेहि कम्मेहि?" ति. थेरो आह: "यदि न पटिसन्दहेय्य, मुत्तो भवेय्य पापकेहि कम्मेहि. यस्मा च खो महाराज पटिसन्दहति, तस्मा न मुत्तो पापकेहि कम्मेही" ति. "ओपम्मं करोही" ति. "यथा महाराज कोचिदेव पुरिसो अञ्ञतरस्स पुरिसस्स अम्बं अवहरेय्य, तमेनं अम्बसामिको गहेत्वा रञ्ञो दस्सेय्य 'इमिना देव पुरिसेन मय्हं अम्बा अवहटाऽति. सो एवं वदेय्य 'नाहं देव इमस्स अम्बे अवहरामी. अञ्ञे ते अम्बा ये इमिना रोपिता अञ्ञे ते अम्बा मया अवहटा. नाहं दण्डप्पत्तोऽति. किन्नु खो सो महाराज पुरिसो दण्डप्पत्तो भवेय्या?" ति. "आम भन्ते दण्डप्पत्तो भवेय्या?" ति. "केन कारणेना?" ति. "किञ्चापि सो एवं वदेय्य, पुरिमं भन्ते अम्बं अप्पच्चक्खाय पच्छिमेन अमबेन सो पुरिसो दण्डप्पत्तो भवेय्या" ति. "एवमेव खो महाराज इमिना नामरूपेन कम्मं करोति सोभनं वा पापकं वा. तेन कममेन अञ्ञं नामरूपं पटिसन्दहति. तस्मा न मुत्तो पापकेहि कम्मेही" ति. "भिय्यो ओपम्मं करोही" ति. "यथा महाराज कोचि पुरिसो अञ्ञतरस्स पुरिसस्स सालिं अवहरेय्य, तमेनं सालिसामिको गहेत्वा रञ्ञो दस्सेय्य 'इमिना देव पुरिसेन मयिहं सालि अवहटाऽति. सो एवं वदेय्य 'नाहं देव इमस्स सालि अवहरामी. अञ्ञे ते सालि ये इमिना रोपिता अञ्ञे ते सालि मया अवहटा. नाहं दण्डप्पत्तोऽति. किन्नु खो सो महाराज पुरिसो दण्डप्पत्तो भवेय्या?" ति. "यथा महाराज कोचि पुरिसो अञ्ञतरस्स पुरिसस्स उच्छुं avahareyya, [PTS Page 047] [\q 47/] तमेनं उच्छुसामिको गहेत्वा रञ्ञो दस्सेय्य 'इमिना देव पुरिसेन मय्हं उच्छू अवहटाऽति. सो एवं वदेय्य 'नाहं देव इमस्स उच्छू अवहरामी. अञ्ञे ते उच्छू ये इमिना रोपिता अञ्ञे ते उच्छू मया अवहटा. नाहं दण्डप्पत्तोऽति. किन्नु खो सो महाराज पुरिसो दण्डप्पत्तो भवेय्या?" ति. यथा महाराज कोचि पुरिसो हेमन्तिके काले अग्गिं जालेत्वा विसीवेत्वा अविज्झापेत्वा पक्कमेय्य, अथ खो सो अग्गि अञ्ञतरस्स सस्सखेत्तं दहेय्य, तमेनं खेत्तसामिको गहेत्वा रञ्ञो दस्सेय्य 'इमिना देव पुरिसेन मय्हं खेत्तं दड्ढन्ति', सो एवं वदेय्य 'नाहं देव इमस्स खेत्तं झापेमि. अञ्ञे so aggi yo [SL Page 042] [\x 42/] मया अविज्झापितो. अञ्ञो सो अग्गि येनिमस्स खेत्तं दड्ढं, नाहं दण्डप्पत्तोऽति. किन्नु खो सो महाराज पुरिसो दण्डप्पत्तो भवेय्या?" ति. "आम भन्ते, दण्डप्पत्तो bhaveyyÃ"ti, "केन कारणेना?" ति. "किञ्चापि सो एवं वदेय्य, पुरिमं भन्ते अग्गिं अप्पच्चक्खाय पच्छिमेन अग्गिना सो पुरिसो दण्डप्पत्तो bhaveyyÃ"ti. "एवमेव खो महाराज इमिना नामरूपेन कम्मं करोति सोभनं वा पापकं वा, तेन कम्मेन अञ्ञं नामरूपं पटिसन्दहति. तस्मा न मुत्तो पापकेहि kammehÅ"ti, "भिय्यो ओपम्मं करोही" ति. "यथा महाराज कोचिदेव पुरिसो पदीपं आदाय माळं-14. अभिरूहित्वा भुञ्जेय्य, पदीपो झायमानो तिणं झापेय्य, तीणं झायमानं घरं झापेय्य, घरं झायमानं गामं झापेय्य, गामजनो तं पुरिसं गहेत्वा एवं वदेय्य 'किस्स त्वं भो पुरिस गामं झापेसी?' ति, सो एवं वदेय्य 'नाहं भो गामं झापेमि अञ्ञो सो पदीपग्गि यस्साहं आलोकेन भुञ्जिं, अञ्ञो सो अग्गि येन गामो झापितोऽति. ते विवदमाना तव सन्तिके आगच्छेय्युं, कस्स त्वं महाराज अत्थं-15. धारेय्यासी?" ति. "गामजनस्स भन्ते" ति, किं कारणा?" ति. "किञ्चा पि सो एवं वदेय्य, अपि च ततो एव सो अग्गि निब्बत्तो" ति. "एवमेव खो महाराज किञ्चापि अञ्ञं मरणन्तिकं नामरूपं अञ्ञं पटिसन्धिस्मिं नामरूपं, अपि च ततो ये तं निब्बत्तं तस्मा न मुत्तो पापकेहि कम्मेही" ति. "भिय्यो ओपम्मं करोही" ति. "यथा महाराज कोचिदेव पुरिसो दहरिं कुमारिकं वारेत्वा सुङ्कं दत्वा pakkameyya. Sà [PTS Page 048] [\q 48/] aparena samayena महती अस्स, वयप्पत्ता ततो अञ्ञो पुरिसो सुङ्कं दत्वा विवाहं करेय्य, इतरो आगन्त्वाएवं वदेय्य 'किस्स पन मे त्वं अम्भो पुरिस भरियं नेसी?' ति. सो एवं वदेय्य 'नाहं तव भरियं नेमि. अञ्ञा सा दारिका दहरी तरुणी, या तया वारिता च दिन्नसुङ्का च. अञ्ञा सा दारिका महती वयप्पत्ता मया वारिता दिन्नसुङ्का चाऽती ते विवदमाना तव सन्तिके आगच्छेय्युं. कस्स त्वं महाराज अत्थं धारेय्यासी?" ति. ---------- 14. पासादं (म. ) 15. अट्टं (ma. ) [SL Page 043] [\x 43/] Purimassa bhante" ti. "किंकारणा?" ति. "किञ्चापि सो एवं वदेय्य, अपि च ततो येव सा महती निब्बत्ता" ति. "एवमेव खो महाराज किञ्चापि अञ्ञं मरणन्तिकं नामरूपं अञ्ञं पटिसन्धिस्मिं नामरूपं, अपि च ततो येव तं निब्बत्तं. तस्मा न परिमुत्तो पापकेहि kammehÅ"ti. "भिय्यो ओपम्मं करोही" ति. "यथा महाराज कोचि देव पुरिसो गोपालकस्स हत्थतो खीरघटं किणित्वा तस्सेव हत्थे निक्खिपित्वा पक्कमेय्य 'स्वे गहेत्वा gamissÃmÅ'ti. तं अपरज्जु दधि सम्पज्जेय्य. सो आगन्त्वा एवं वदेय्य 'देहि मे खीरघटन्ति' सो दधिं ददेय्य. इतरो एवं वदेय्य 'नाहं तव हत्थतो दधिं किणामि. देहि मे खीरघटन्ति' सो एवं वदेय्य 'अजानतो ते खीरं दधिभूतन्ति'. ते विवदमाना तव सन्तिके आगच्छेय्युं, कस्स त्वं महाराज अत्थं धारेय्यासी?" ति. "गोपालकस्स भन्ते" ति. "किंकारणा?" ति. "किञ्चापि सो एवं वदेय्य, अपि च ततो येव तं निब्बत्तन्ति". "एवमेव खो महाराज किञ्चापि अञ्ञं मरणन्तिकं नामरूपं, अञ्ञं पटिसन्धिस्मिं नामरूपं, अपि च ततो येव तं निब्बत्तं. तस्मा न परिमुत्तो पापकेहि कम्मेही" ति. "कल्लोऽसि भन्ते नागसेना" ति. 7. राजा आह: "भन्ते नागसेन त्वं पन पटिसन्दहिस्ससि?" ति. "अलं महाराज. किन्तेन पुच्छितेन. ननु मया पटिगच्चेव अक्खातं 'सचे महाराज स उपादानो [PTS Page 049] [\q 49/] भविस्सामि पटिसन्दहिस्सामि. सचे अनुपादानो भविस्सामि न paÂisandahissÃmÅ'ti". "ओपम्मं करोही" ति. "यथा महाराज कोचिदेव पुरिसो रञ्ञो अधिकारं करेय्य, राजा तुट्ठो अधिकारं ददेय्य, सो तेन अधिकारेन पञ्चहि [SL Page 044] [\x 44/] कामगुणेहि समप्पितो समङ्गिभुतो परिचरेय्य. सो चे जनस्स Ãroceyya'na मे राजा किञ्चि paÂikarotÅ'ti, किन्नु खो सो महाराज पुरिसो युत्तकारी भवेय्या?"ति. "न हि भन्ते" ति. "एवमेव खो महाराज किन्ते एतेन पुच्छितेन. ननु मया पटिगच्चेव अक्खातं 'सचे स उपादानो भविस्सामि, पटिसन्दहिस्सामि. सचे अनुपादानो भविस्सामि न पटिसन्दहिस्सामी" ति. "कल्लोऽसि भन्ते नागसेना" ति. 8. राजा आह: "भन्ते नागसेन यम्पनेतं ब्रूसि नामरूपन्ति, तत्थ कतमं नामं कतमं रूपन्ति?" "यं तत्थ महाराज ओळारिकं, एतं रूपं. ये तत्थ सुखुमा चित्तचेतसिका धम्मा एतं नामन्ति". "भन्ते नागसेन केन कारणेन नामंयेव न पटिसन्दहति? रूपं येव वा?" ति. "अञ्ञमञ्ञापनिस्सिता महाराज एते धम्मा एकतोऽव उप्पज्जन्ती" ति. "ओपम्मं करोही" ति. "यथा महाराज कुक्कुटिया कललं न भवेय्य, अण्डम्पि न भवेय्य. यञ्च तत्थ कललं, यञ्च अण्डं, उभोपेते अञ्ञमञ्ञनिस्सिता. एकतोऽव तेसं उप्पत्ति होति. एवमेव खो महाराज यदि तत्थ नामं न भवेय्य, रूपम्पि न भवेय्य. यञ्चेव तत्थनामं यञ्चेव रूपं, उभेपेते अञ्ञमञ्ञनिस्सिता एकतोऽव तेसं उप्पत्ति होति एवमेतं दीघमद्धानं सम्भावितन्ति. " "कल्लोऽसि भन्ते नागसेना" ति. 9. राजा आह: "भन्ते नागसेन यम्पनेतं ब्रूसि 'dÅghamaddhÃna'nti, किमेतं अद्धानं नामा?" ति. "अतीतो महाराज अद्धा, अनागतो अद्धा, पच्चुप्पन्नो अद्धा" ति. "किम्पन भन्ते अद्धा अत्थि" ति. "Koci'pi महाराज अद्धा atthi, koci'pi natthi" ti. "Katamo pana bhante atthi? [PTS Page 050] [\q 50/] katamo natthi?" Ti. [SL Page 045] [\x 45/] "Ye te महाराज सङ्खारा अतीता विगता निरुद्धा विपरिणता, सो अद्धा नत्थि. ये धम्मा विपाका ये च विपाकधम्मधम्मा, ते च अञ्ञत्र पटिसन्धिं देन्ति, सो अद्धा अत्थि. ये सत्ता कालकता अञ्ञत्र उप्पन्ना, सो च अद्धा अत्थि. ये सत्ता कालकता अञ्ञत्र अनुप्पन्ना, सो अद्धा नत्थि. ये च सत्ता परिनिब्बुता सो च अद्धा नत्थि परिनिब्बुतत्ता" ति. "कल्लो' सि भन्ते nÃgasenÃ"ti. अद्धानवगगो दुतियो (इमस्मिं वग्गे नव पञ्हा) 4. विचारवग्गो. 1. राजा आह: "भन्ते नागसेन अतीतस्स अद्धानस्स किं मूलं? अनागतस्स अद्धानस्स किं मूलं? पच्चुप्पन्नस्स अद्धानस्स किं मूलन्ति?" "अतीतस्स च महाराज अद्धानस्स, अनागतस्स च अद्धानस्स, पच्चुप्पन्नस्स च अद्धानस्स अविज्जा मूलं. अविज्जापच्चया सङ्खारा. सङ्खारपच्चया विञ्ञाणं. विञ्ञाणपच्चया नामरूपं. नामरूपपच्चया सळायतनं. सळायतनपच्चया फस्सो. फस्सपच्चया वेदना. वेदनापच्चया तण्हा. तण्हापच्चया उपादानं. उपादानपच्चया भवो. भवपच्चया जाति. जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स अद्धानस्स पुरिमा कोटि न पञ्ञायती" ति. "कल्लोऽसि भन्ते नागसेना" ति. 2. राजा आह: "भन्ते नागसेन यं पनेतं ब्रूसि 'पुरिमा कोटि न pa¤¤ÃyatÅ'ti, तस्स ओपम्मं करोही" ति. "यथा महाराज पुरिसो परित्तं बीजं पठवियं निक्खिपेय्य, ततो अङ्कुरो उट्ठहित्वा अनुपुब्बेन वुद्धिं विरूल्हिं वेपुल्लं आपज्जित्वा फलं dadeyya. Tato'pi [PTS Page 051] [\q 51/] बीजं गहेत्वा पुन रोपेय्य, ततोऽपि अङ्कुरो उट्ठहित्वा अनुपुब्बेन वुद्धिं विरुळ्हीं वेपुल्लं आपज्जित्वा फलं ददेय्य, एवमेतिस्सा सन्ततिया अत्थि अन्तो?"ति. "नत्थि भन्ते" ति. "एवमेव खो महाराज अद्धानस्साऽपि पुरिमा कोटि न पञ्ञायती" ति. "भीय्यो ओपम्मं करोही" ti. [SL Page 046] [\x 46/] "यथा महाराज कुक्कुटिया अण्डं, अण्डतो कुक्कुटी, कुक्कुटिया अण्डन्ति एवमेतिस्सा सन्ततिया अत्थि अन्तो?" ति. "नत्थि भन्ते" ति. "एवमेव खो महाराज अद्धानस्साऽपि पूरिमा कोटि न पञ्ञायती" ति. "भीय्यो ओपम्मं करोही" ति. थेरो पठविया चक्कं आलिखित्वा मिलिन्दं राजानं एतदवोच: "अत्थि महाराज इमस्स चक्कस्स अन्तो?" ति. "नत्थि भन्ते" ति. "एवमेव खो महाराज इमानि चक्कानि वुत्तानि भगवता "चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं. तिण्णं सङ्गति फस्सो फस्सपच्चया वेदना. वेदनापच्चया तण्हा. तण्हापच्चया कम्मं. कम्मतो पुन चक्खु एव जायति. एवमेतिस्सा सन्ततिया अत्थि अन्तो?" ति. "नत्थि भन्ते" ति. "सोतञ्च पटिच्च सद्दे च, घानञ्च पटिच्च गन्धे च, जिव्हाय पटिच्च रस्से च, कायञ्च पटिच्च फोट्ठबेभ च मनञ्च पटिच्च धम्मे च, उप्पज्जति मनोविञ्ञाणं. तिण्णं सङ्गति फस्सो. फस्सपच्चया वेदना. वेदनापच्चया तण्हा. तण्हापच्चया कम्मं. कम्मतो पुन मनो जायति. एवमेतिस्सा सन्ततिया अत्थि अन्तो?" ति. "नत्थि भन्ते" ति. "एवमेव खो महाराज अद्धानस्साऽपि पूरिमा कोटि न पञ्ञायती" ति. "कल्लोऽसि भन्ते नागसेना" ति. 3. राजा आह: "भन्ते नागसेन यं पनेतं ब्रूसि 'पूरिमा कोटि न pa¤¤Ãyati'ti, कतमा च सा पूरिमा कोटी?" ति. "यो खो महाराज अतीतो अद्धा, एसा पूरिमा कोटि" ति. "भन्ते नागसेन यं पनेतं ब्रूसि 'पुरिमा कोटि न pa¤¤ÃyatÅ'ti, किम्पन भन्ते सब्बाऽपि पूरिमा कोटि न पञ्ञायती?" ति. "काचि महाराज पञ्ञायति, काची न पञ्ञायती" ति. "कतमा भन्ते पञ्ञायति? कतमा न पञ्ञायती?" Ti. [SL Page 047] [\x 47/] "Ito pubbe महाराज सब्बेन सब्बं सब्बथा सब्बं अविज्जा नाहोसीति एसा पुरिमाकोटि न पञ्ञायति. यं अहुत्वा सम्भोति, हुत्वा पटिविगच्छति, एसा पुरिमा कोटि [PTS Page 052] [\q 52/] पञ्ञायती?" ति. "भन्ते नागसेन यं अहुत्वा सम्भोति, हुत्वा पटिविगच्छति, ननु तं उभतो छिन्नं अत्थं गच्छति?" ति. "यदि महाराज उभतो छिन्नं अत्थं गच्छति, उभतो छिन्ना सक्का वड्ढेतुन्ति?" "आम सापि सक्का वड्ढेतुनति. " "नाहं भन्ते एतं पुच्छामि, कोटितो सक्का वड्ढेतुन्ति?" "आम सक्का वड्ढेतुन्ति. " "ओपम्मं करोही" ति. थेरो तस्स रुक्खूपमं अकासि: खन्धा च केवलस्स दुक्खक्खन्धस्स बीजानी" ति. "कल्लो' सि भन्ते नागसेना" ति. 4. राजा आह: "भन्ते नागसेन अत्थि केचि सङ्खारा ये जायन्ति?" ति. "आम महाराज. अत्थि सङ्खारा ये जायन्ती" ति. "कतमे ते भन्ते?" ति. "चक्खुस्मिं च खो महाराज सति रूपेसु च चक्खुविञ्ञाणं होति चक्खुविञ्ञाणे सति चक्खुसम्फस्सो होति. चक्खुसम्फस्से सति वेदना होति. वेदनाय सति तण्हा होति. तण्हाय सति उपादानं होति. उपादाने सति भवो होति. भवे सति जाति होति. जातिया जरा मरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. चक्खुस्मिञ्च खो महाराज असति रूपेसु च असति चक्खुविञ्ञाणं न होति. चक्खुविञ्ञाणे असति चक्खुसम्फस्सो न होति. चक्खुसम्फस्से असति वेदना न होति. वेदनायं असति तण्हा न होति. तण्हाय असति उपादानं न होति. उपादाने असति भवो न होति. भवे असति जाति न होति जातिया असति जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा न होन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती" ति. "कल्लो' सि भन्ते नागसेना" ti. [SL Page 048] [\x 48/] 5. राजा आह: "भन्ते नागसेन अत्थि केचि सङ्खारा ये अभवन्ता जायन्ति?" ति. "नत्थि महाराज keci'pi सङ्खारा ये अभवन्ता जायन्ति. भवन्ता येव खो महाराज सङ्खारा जायन्ती" ति. "ओपम्मं करोही" ति. "तं किम्मञ्ञसि महाराज? इदं गेहं अभवन्तं जातं, yattha [PTS Page 053] [\q 53/] त्वं निसिन्नो?" ति. "नत्थि किञ्चि भन्ते इध अभवन्तं जातं. भवन्तं येव जातं. इमानि खो भन्ते दारूनि वने अहेसुं. अयञ्च मत्तिका पठवियं अहोसि. इत्थिनञ्च पुरिसानञ्च तज्जेन वायामेन एवमिदं गेहं निब्बत्तन्ति. एवमेव खो महाराज नत्थि केचि सङ्खारा ये अभवन्ता जायान्ति. भवन्ता येव सङ्खारा जायन्ती" ति. "भिय्यो ओपम्मं करोही" ति. "यथा महाराज ये केचि बीजगामभूतगामा पठवियं निक्खित्ता अनुपुब्बेन वुद्धिं विरुळ्हिं वेपुल्लं आपज्जमाना पुप्फानि च फलानि च ददेय्युं, न ते रुक्खा अभवन्ता जाता. भवन्ता येव ते रुक्खा जाता. एवमेव खो महाराज नत्थि केचि सङ्खारा ये अभवन्ता जायन्ति. भवन्ता येव ते सङ्खारा जायन्ती" ति. "भिय्यो ओपम्मं करोही" ति. "यथा महाराज कुम्भकारो पठविया मत्तिकं उद्धरित्वा नाना भाजनानि करोति, न तानि भाजनानि अभवन्तानि जातानि. भवन्तानि येव तानि जातानि. एवमेव खो महाराज नत्थि keci'pi सङ्खारा ये अभवन्ता जायन्ति भवन्तायेव ते सङ्खारा जायन्ती" ति. "भिय्यो ओपम्मं करोही" ति. "यथा महाराज वीणाय पत्तं न सिया, चम्मं न सिया, दोणि न सिया, दण्डो न सिया, उपवीणो न सिया, ततियो न सियुं, कोणो न सिया, पुरिसस्स च तज्जो वायामो न सिया, जायेय्य सद्दो?" ति. "न हि भन्ते" ति. "यतो च खो महाराज वीणाय पत्तं सिया, चम्मं सिया, दोणि सिया, दण्डो सिया, उपवीणो सिया, तन्तियो सियुं, कोणो सिया, पुरिसस्स च तज्जो वायामो सिया, जायेय्य सद्दो?" ति. "आम भन्ते जायेय्या" ti. [SL Page 049] [\x 49/] "Evameva kho महाराज नत्थि keci'pi सङ्खारा ये अभवन्ता जायन्ति. भवन्ता येव खो सङ्खारा जायन्ती" ति. "भिय्यो ओपम्मं करोही" ति. "यथा महाराज अरणि न सिया, अरणिपोतको न सिया, अरणियोत्तकं न सिया, उत्तरारणि न सिया, चोळकं न सिया, पुरिसस्स च तज्जो वायामो न सिया, जायेय्य सो अग्गी?" ति. "न हि भन्ते" ति. "यतो च खो महाराज अरणि सिया, अरणिपोतको सिया, अरणियोत्तकं सिया, उत्तरारणि सिया, चोळकं सिया, पुरिसस्स च तज्जो वायामो सिया, जायेय्य सो अग्गी?" ति. "आम [PTS Page 054] [\q 54/] bhante जायेय्या" ति. "एवमेव खो महाराज नत्थि केचि सङ्खारा ये अभवन्ता जायन्ति भवन्तायेव खो सङ्खारा जायन्ती" ति. "भिय्यो ओपम्मं करोही" ति. "यथा महाराज मणि न सिया, आतपो न सिया, गोमयं न सिया, जायेय्य सो अग्गी?" ति. "न हि भन्ते" ति. "यतो च खो महाराज मणि सिया, आतपो सिया, गोमयं सिया, जायेय्य सो अग्गी?" ति. "आम भन्ते जायेय्या" ति. "एवमेव खो महाराज नत्थि keci'pi सङ्खारा ये अभवन्ता जायन्ति. भवन्ता येव खो सङ्खारा जायन्ती" ति. "भिय्यो ओपम्मं करोही" ति. "यथा महाराज आदासो न सिया, आभा न सिया, मुखं न सिया, जायेय्य अत्ता?" ति. "न हि भन्ते" ति. "यतो च खो महाराज आदासो सिया, आभा सिया, मुखं सिया, जायेय्य अत्ता?" ति. "आम भन्ते जायेय्या" ति. "एवमेव खो महाराज नत्थि केचि सङ्खारा ये अभवन्ता जायन्ति. भवन्ता येव खो सङ्खारा जायान्ती" ति. "कल्लोऽसि भन्ते नागसेना" ti. [SL Page 050] [\x 50/] 6. राजा आह: "भन्ते नागसेन वेदगु उपलब्भती?" ति. "को पनेस महाराजवेदगु नामा?" ति. "यो भन्ते अब्भन्तरे जीवो चक्खुना रूपं पस्सति, सोतेन सद्दं सुणाति, घाणेन गन्धं घायति, जिव्हाय रसं सायति, कायेन फोट्ठब्बं फूसति, मनसा धम्मं विजानाति, यथा मयं इधपासादे निसिन्ना येन येन वातपानेन इच्छेय्यम पस्सितुं तेन तेन वातपानेन पस्सेय्याम पुरत्थिमेन पि वातपानेन पस्सेय्याम, पच्छिमेनपि वातपानेन पस्सेय्याम, उत्तरेनपि वातपानेन पस्सेय्याम, दक्खिणेनपि वातपानेन पस्सेय्याम, एवमेव खो भन्ते अयं अब्भन्तरे जीवो येन येनद्वारेन इच्छति पस्सितुं, तेन तेन द्वारेन पस्सती" ति. थेरो आह: "पञ्चद्वारं महाराज गणिस्सामि. तं सुणाहि, साधुकं मनसि करोहि यदि अब्भन्तरे जीवो चक्खुना रूपं पस्सति, यथा मयं इध पासादे निसिन्ना, येन येन वातपानेन इच्छेय्याम पस्सितुं तेन तेन वातपानेन रूपंयेव पस्सेय्याम पुरत्थिमेनपि वातपानेन रूपंयेव पस्सेय्याम, [PTS Page 055] [\q 55/] pacchimenapi वातपानेनरूपंयेव पस्सेय्याम, उत्तरेनपि वातपानेन रूपंयेव पस्सेय्याम, दक्खिणेनपि वातपानेन रूपंयेव पस्सेय्याम, एवमेतेन अब्भन्तरे जीवेन चक्खुनापि रूपंयेव पस्सितब्बं. सोतेनपि रूपं येव पस्सितब्बं घाणेनपि रूपंयेव पस्सितब्बं, जिव्हायपि रूपंयेव पस्सितब्बं, कायेनपि रूपंयेव पस्सितब्बं. मनसापि रूपंयेव पस्सितब्बं, चक्खुनापि सद्दोयेव सोतब्बो, घाणेनपि सद्दोयेव सोतब्बो, जिव्हायपि सद्दोयेव सोतब्बो, कायेनपि सद्दो येव सोतब्बो, मनसापि सद्दोयेव सोतब्बो, चक्खुनापि गन्धो येव घायितब्बो, सोतेनपि गन्धोयेव घायितब्बो, जिव्हायपि गन्धोयेव घायितब्बो. कायेनपि गन्धोयेव घायितब्बो, मनसापि गन्धोयेव घायितब्बो, चक्खुनापि रसोयेव सायितब्बो. सोतेनपि रसोयेव सायितब्बो, घाणेनपि रसोयेव सायितब्बो, जिव्हायपि रसोयेव सायितब्बो, कायेनपि रसोयेव सायितब्बो, चक्खुनापि फोट्ठब्बं येव फुसितब्बं, सोतेनपि फोट्ठब्बंयेव फुसितब्बं, घाणेनपि फोट्ठब्बं येव फुसितब्बं, जिव्हायपि फोट्ठब्बंयेव फुसितब्बं, मनसापि फोट्ठब्बं येव फुसितब्बं, चक्खुनापि धम्मंयेव विजानितब्बं, सोतेनपि धम्मंयेव विजनितब्बं, घाणेनपि धम्मंयेव विजानितब्बं, जिव्हायपि धम्मंयेव विजानितब्बं, कायेनपि धम्मंयेव विजानितब्बन्ति?" "Na hi bhanti" ti. [SL Page 051] [\x 51/] "Na kho te महाराज युज्जति पुरिमेन वा पच्छिमं पच्छिमेन वा पुरिमं यथा वा पन महाराज मयं इध पासादे निसिन्ना इमेसु जालवातपानेसु उग्घाटितेसु महन्तेन आकासेन बहिमुखा सुट्ठूतरं रूपं पस्साम, एवमेतेन अब्भन्तरे जीवेनापि चक्खुद्वारेसु उग्घाटितेसु महन्तेन आकासेन सुट्ठूतरं रूपं पस्सितब्बं. सोतेसु उग्घाटितेसु, घाणे उग्घाटिते, जिव्हाय उग्घाटिताय, काये उग्घाटिते, महन्तेन आकासेन सुट्ठुतरं सद्दो सोतब्बो, गन्धो घायितब्बो, रसो सायितब्बो, फोट्ठब्बं phusitabbanti". "Na hi [PTS Page 056] [\q 56/] bhante" ti. "Nakho te महाराज युज्जति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं. यथा वा पन महाराज अयं दिन्नो निखमिवा बहिद्वारकोट्ठके तिट्ठेय्य, जानासि त्वं महाराज अयं दिन्नो निक्खमित्वा बहिद्वारकोट्ठके ठितोऽति?" "आम भन्ते जानामी" ति. "यथा वा पन महाराज अयं दिन्नो अन्तो पविसित्वा तव पूरतो तिट्ठेय्य, जानासि त्वं महाराज अयं दिन्नो अन्तो पविसित्वा मम पुरतो ठितोऽति?" "आम भन्ते जानामी" ति. "एवमेव खो महाराज अब्भन्तरे सो जीवो, जिव्हाय रसे निक्खित्ते जानेय्य अम्बिलत्तं वा तित्तकत्तं वा कटुकत्तं वा कसायत्तं वा मधुरत्तं वा?" ति. "आम भन्ते. जानेय्या" ति. "ते रसे अन्तो पविट्ठे जानेय्य अम्बिलत्तं वा लवणत्तं वा तित्तकत्तं वा कटुकत्तं वा कसायत्तं वा मधुरत्तं वा?" ति. "न हि भन्ते" ति. "न खो ते महाराज युज्जति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं. यथा महाराज कोचिदेव पुरिसो मधुघटसतं आहरापेत्वा मधुदोणिं पूरापेत्वा पुरिसस्स मुखं पिदहित्वा मधुदोणिया पक्खिपेय्य, जानेय्य सो महाराज पुरिसो मधु सम्पन्नंवा न सम्पन्नं vÃ? " Ti. "Na hi bhante" ti. [SL Page 052] [\x 52/] "Kena कारणेना?" ति. "न हि तस्स भन्ते मुखे मधु पविट्ठन्ति?" "न खो ते महाराज युज्जति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमन्ति. " "नाहं भन्ते पटिबलो तया वादिना सद्धिं सल्लपितुं. साधु भन्ते! अत्थं जप्पेही" ति. "थेरो अभिधम्मसंयुत्ताय कथाय राजानं मिलिन्दं सञ्ञापेसि: "इध महाराज चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं. तंसहजाता फस्सो वेदना सञ्ञा चेतना एकग्गता जीवितिन्द्रियं मनसिकारोऽति एवमेते धम्मा पच्चयतो जायन्ति. न हेत्थ वेदगु उपलब्भति. सोतञ्च पटिच्च सद्दे च उप्पज्जति सोतविञ्ञाणं तंसहजाता फस्सो वेदना सञ्ञा चेतना एकग्गता जीवितिन्द्रियं मनसिकारोऽति एवमेते धम्मा पच्चयतो जायन्ति. न हेत्थ वेदगु उपलब्भती" ति. घाणञ्च पटिच्च गन्धे च उप्पज्जति घाणविञ्ञाणं तंसहजाता फस्सो वेदना सञ्ञा चेतना एकग्गता जीवितिन्द्रियं मनसिकारोऽति एवमेते धम्मा पच्चयतो जायन्ति. न हेत्थ वेदगु उपलब्भती" ति. " ति. जिव्हाय पटिच्च रसे च उप्पज्जति जिव्हाविञ्ञाणं तंसहजाता फस्सो वेदना सञ्ञा चेतना एकग्गता जीवितिन्द्रियं मनसिकारोऽति एवमेते धम्मा पच्चयतो जायन्ति. न हेत्थ वेदगु उपलब्भती" ति. कायञ्च पटिच्च सद्दे च उप्पज्जति कायविञ्ञाणं तंसहजाता फस्सो वेदना सञ्ञा चेतना एकग्गता जीवितिन्द्रियं मनसिकारोऽति एवमेते धम्मा पच्चयतो जायन्ति. न हेत्थ वेदगु उपलब्भती" ति. मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणं तंसहजाता फस्सो वेदना सञ्ञा चेतना [PTS Page 057] [\q 57/] एकग्गता जीवितिन्द्रियं मनसिकारोऽति एवमेते धम्मा पच्चयतो जायन्ति. न हेत्थ वेदगु उपलब्भती" ति. "कल्लोऽसि भन्ते नागसेना" ति. 7. राजा आह: भन्ते नागसेन यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जति?" ति. "आम महाराज. यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जती" ति. "किन्नु खो भन्ते नागसेन पठमं चक्खूविञ्ञाणं उप्पज्जति पच्छा मनोविञ्ञाणं? उदाहु मनोविञ्ञाणं पठमं उप्पज्जति पच्छा चक्खुविञ्ञाणन्ति?". "पठमं महाराज चक्खुविञ्ञाणं उप्पज्जति. पच्छा मनोविञ्ञाणन्ति". "किन्नु खो भन्ते नागसेन चक्खुविञ्ञाणं मनोविञ्ञाणं आणापेति 'यत्थाहं उप्पज्जामि, त्वम्पि तत्थ उप्पज्जाही' ति? उदाहु मनोविञ्ञाणं चक्खुविञ्ञाणं आणापेति 'यत्थ त्वं उप्पज्जिस्ससि अहम्पि तत्थ उप्पज्जिस्सामी?" ति. "न हि महाराज. अनालापो तेसं अञ्ञमञ्ञेही" ति. "कथम्भन्ते नागसेन यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जती?"Ti. [SL Page 053] [\x 53/] "निन्नत्ता च महाराज द्वारत्ता च महाराज चिण्णत्ता च समूदाचरितत्ता चा" ति. "कथम्भन्ते नागसेन निन्नत्ता यत्थ चक्खुविञ्ञाणं उप्पज्जति तत्थ मनोविञ्ञाणम्पि उप्पज्जति? ओपम्मं करोही" ति. "तं किम्मञ्ञसि महाराज देवे वस्सन्ते कतमेन उदकं गच्छेय्या?" ति. "येन भन्ते निन्नं, तेन गच्छेय्या" ति. "अथापरेन समयेन देवो वस्सेय्य. कतमेन तं उदकं गच्छेय्या?"ति. "येन भन्ते पुरिमं उदकं गतं, तम्पि तेन गच्छेय्या" ति. "किन्नुखो महाराज पुरिमं उदकं पच्छिमं उदकं आणापेति. "येनाहं गच्छामि त्वम्पि तेन गच्छाहि" ति? पच्छिमं वा उदकं पुरिमं उदकं आणापेति 'येन त्वं गच्छिस्ससि, अहम्पि तेन गच्छिस्सामी?" ति. "न हि भन्ते. अनालापो तेसं अञ्ञमञ्ञेहि. निन्नत्ता गच्छन्ती" ति. "एवमेव खो महाराज निन्नत्ता यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि uppajjati na [PTS Page 058] [\q 58/] चक्खुविञ्ञाणं मनोविञ्ञाणं आणापेति 'यत्थाहं उप्पज्जामि त्वम्पि तत्थ उप्पज्जाही' ति. नपि मनोविञ्ञाणं चक्खुविञ्ञाणं आणापेति 'यत्थ त्वं उप्पज्जिस्ससि अहम्पि तत्थ उप्पज्जिस्सामी' ति. अनालापो तेसं अञ्ञमञ्ञेहि. निन्नत्ता उप्पज्जन्ती" ति. "कथम्भन्ते नागसेन द्वारत्ता यत्थ चक्खुविञ्ञाणं उप्पज्जति तत्थ मनोविञ्ञाणम्पि उप्पज्जति? ओपम्मं करोही" ति. "तं किम्मञ्ञसि महाराज? रञ्ञो पच्चन्तिमं नगरं अस्स दळ्हपाकारतोरणं एकद्वारं, ततो पुरिसो निक्खमितुकामो भवेय्य, कतमेन निक्खमेय्या?" ति. "द्वारेन भन्ते निक्खमेय्या" ति. "अथापरो पुरिसो निक्खमितुकामो भवेय्य, कतमेन सो निक्खमेय्या?" ति. "येन भन्ते पुरिमो पुरिसो निक्खन्तो, सोऽपि तेन निक्खमेय्या" ti. [SL Page 054] [\x 54/] "Kinnukho महाराज पुरिमो पुरिसो पच्छिमं पुरिसं आणापेति, येनाहं गच्छामि त्वम्पि तेन गच्छाही' ति? पच्छिमो वा पुरिसो पुरिमं पुरिसं आणापेति 'येन त्वं गच्छिस्ससि, अहम्पि तेन गच्छिस्सामी?" ति. "न हि भन्ते अनालापो तेसं अञ्ञमञ्ञेहि द्वारत्ता गच्छन्ति" ति. "एवमेव खो महाराज द्वारत्ता यत्थ चक्खुविञ्ञाणं उप्पज्जति, "तत्थ मनोविञ्ञाणम्पि उप्पज्जति न च चक्खुविञ्ञाणं मनोविञ्ञाणं आणापेति 'यत्थाहं उप्पज्जामि त्वम्पि तत्थ उप्पज्जाही' ति. नापि मनोविञ्ञाणं चक्खुविञ्ञाणं आणापेति 'यत्थ त्वं उप्पज्जिस्ससि अहम्पि तत्थ उप्पज्जिस्सामी' ति. अनालापो तेसं अञ्ञमञ्ञेहि. द्वारत्ता उपपज्जन्ती" ति. "कथम्भन्ते नागसेन चिण्णत्ता यत्थ चक्खुविञ्ञाणं उप्पज्जति तत्थ मनोविञ्ञाणम्पि उप्पज्जति? ओपम्मं करोही" ति. "तं किम्मञ्ञसि महाराज. पठमं एकं सकटं गच्छेय्य, अथ दुतियं सकटं कतमेन गच्छयो?" ति. "येन भन्ते पुरिमं सकटं गतं, तम्पि तेन गच्छेय्या" ति. "किन्नु खो महाराज पूरिमं सकटं पच्छिमं सकटं आणापेति, 'येनाहं गच्छामि त्वम्पि तेन gacchÃhÅ'ti? पच्छिमं [PTS Page 059] [\q 59/] và सकटं पूरिमं सकटं आणापेति 'येन त्वंगच्छिस्ससि, अहम्पि तेन gacchissamÅ'ti?" "न हि भन्ते. अनालपो तेसं अञ्ञमञ्ञेहि. चिण्णत्ता गच्छन्ती" ति. "एवमेव खो महाराज चिण्णत्ता यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जति. न च चक्खुविञ्ञाणं मनोविञ्ञाणं आणापेति 'यत्थाहं उप्पज्जामि, त्वम्पि तत्थ uppajjÃhÅ'ti. नापि मनोविञ्ञाणं चक्खुविञ्ञाणं आणापेति 'यत्थ त्वं उप्पज्जिस्ससि, अहम्पि तत्थ uppajjissÃmÅ'ti. अनालापो तेसं अञ्ञमञ्ञेहि. चिण्णत्ता उप्पज्जन्ती" ति. "कथम्भन्ते नागसेन समुदाचरितत्ता यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जति? ओपम्मं करोही" ti. [SL Page 055] [\x 55/] "यथा महाराज मुद्दा गणना सङ्खा लेखा सिप्पट्ठानेसु आदिकम्मिकस्स दन्धायना भवति, अथ अपरेन समयेन निसम्मकिरियाय समुदाचरितत्ता अदन्धायना भवति, एवमेव खो महाराज समुदाचरितत्ता यत्थ चक्खुविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञानम्पि उप्पज्जति. न च चक्खुविञ्ञाणं मनोविञ्ञाणं आणापेति 'यत्थाहं उप्पज्जामि, त्वम्पि तत्थ uppajjÃhÅ'ti. नापि मनोविञ्ञाणं चक्खुविञ्ञाणं आणापेति 'यत्थ त्वं उप्पज्जिस्ससि, अहम्पि तत्थ uppajjissÃmÅ'ti. अनालापो तेसं अञ्ञमञ्ञेहि च. समुदाचरितत्ता उप्पज्जन्ती" ति. "भन्ते नागसेन यत्थ सोतविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जती? ति. "यत्थ घाणविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जती? ति. "यत्थ जिव्हाविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जती? ति. "यत्थ कायविञ्ञाणं उप्पज्जति, तत्थ मनोविञ्ञाणम्पि उप्पज्जती? ति. "आम महाराज. यत्थ कायविञ्ञाणं उप्पज्जति तत्थ मनोविञ्ञाणम्पि उप्पज्जती" ति. "किन्नु खो भन्ते नागसेन पठमं कायविञ्ञाणं उप्पज्जति, पच्छा मनोविञ्ञाणं? उदाहु मनोविञ्ञाणं पठमं उप्पज्जति, पच्छा कायविञ्ञाणन्ति?" "कायविञ्ञाणं महाराज पठमं उप्पज्जति. पच्छा मनोविञ्ञाणन्ति". "किन्नु खो भन्ते नागसेन [PTS Page 060] [\q 60/] पठमं कायविञ्ञाणं उप्पज्जति, पच्छा मनोविञ्ञाणं? अनालापो तेसं अञ्ञमञ्ञेहि. समुदाचरितत्ता उप्पज्जन्ती" ति. "कल्लोऽसि भन्ते नागसेना' ति. 8. राजा आह: "भन्ते नागसेन यत्थ मनोविञ्ञाणं उप्पज्जति फस्सोऽपि वेदनाऽपि तत्थ उप्पज्जती?" ति. "आम महाराज, यत्थ मनोविञ्ञाणं उप्पज्जति, फस्सोपि तत्थ उप्पज्जति, वेदनाऽपि तत्थ उप्पज्जति, सञ्ञाऽपि तत्थ उप्पज्जति, चेतनाऽपि तत्थ उप्पज्जति, वितक्कोऽपि तत्थ उप्पज्जति, विचारोऽपि तत्थ उप्पज्जति. सब्बेऽपि फस्सपमूखा धम्मा तत्थ uppajjantÅ"ti. "भन्ते नागसेन किंलक्खणो फस्सो?" ति. "फुसनलक्खणो महाराज फस्सो" ति. "ओपम्मं करोही" ti. [SL Page ' 56] [\x 56/] "यथा महाराज द्वे मेण्डा युज्झेय्युं, तेसु यथा एको मेण्डो, एवं चक्खु दट्ठब्बं. यथा दुतियो मेण्डो एवं रूपं दट्ठब्बं. यथा तेसं सन्निपातो, एवं फस्सो दट्ठब्बो" ति. "भिय्यो ओपम्मं करोही" ति. "यथा महाराज द्वे पाणी वज्जेय्युं, तेसु यथा एको पाणी, एवं चक्खु दट्ठब्बं. यथा दुतियो पाणि, एवं रूपं दट्ठब्बं. यथा तेसं सन्निपातो, एवं फस्सो दट्ठब्बो" ति. "कल्लोऽसि भन्ते नागसेना" ति. 9. "भन्ते नागसेन किंलक्खणा वेदना?" ति. "वेदयितलक्खणा महाराज वेदना अनुभवलक्खणा चा" ति. "ओपम्मं करोही" ति. "यथा महाराज कोचिदेव पुरिसो रञ्ञो अधिकारं करेय्य, तस्स राजा तुट्ठो अधिकारं ददेय्य, सो तेन अधिकारेन पञ्चहि कामगुणेहि समप्पितो समङ्गीभुतो परिचरेय्य, तस्स एवमस्स 'मया खो पुब्बे रञ्ञो अधिकारो कतो. तस्स मे राजा तुट्ठो अधिकारं अदासि. स्वाहं ततो निदानं इमं एवरूपं वेदनं vediyÃmÅ'ti, यथा वा पन महा राज [PTS Page 061] [\q 61/] kocideva puriso कुसलं कम्मं कत्वा कायस्स भेदा परम्मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, सो तत्थ दिब्बेहि पञ्चहि कामगुणेहि समप्पितो समङ्गीभुतो परिचरेय्य, तस्स एवमस्स 'अहं खो पुब्बे कुसलं कम्मं अकासिं, सोऽहं ततो निदानं इमं एवरूपं वेदनं vediyÃmÅ'ti, एवमेव खो महाराज वेदयितलक्खणा चेव वेदना, अनुभवनलक्खणा cÃ"ti, "कल्लोऽसि भन्ते nÃgasenÃ"ti. 10. "भन्ते नागसेन किंलक्खणा सञ्ञा?" ति. "सञ्जाननलक्खणा महाराज सञ्ञा. किं सञ्जानाति? नीलम्पि सञ्जानाति, पीतम्पि सञ्जानाति, लोहितम्पि सञ्जानाति, ओदातम्पि सञ्जानाति, मञ्जेट्ठम्पि सञ्जानाति, एवं खो महाराज सञ्जाननलक्खणा सञ्ञा" ति. "ओपम्मं करोही" ti. [SL Page 057] [\x 57/] "यथा महाराज रञ्ञो भण्डागारिको भण्डागारं पविसित्वा नीलपीतलोहितोदातमञ्जेट्ठानि राजभोग्गानि-16. रूपानि पस्सित्वा सञ्जानाति, एवमेव खो महाराज सञ्जाननलक्खणा सञ्ञा" ति. "कल्लोऽसि भन्ते नागसेना" ति. 11. "भन्ते नागसेन किंलक्खणा चेतना?" ति. "चेतयितलक्खणा महाराज चेतना अभिसङ्खारलक्खणा चा" ति. "ओपम्मं करोही" ति. "यथा महाराज कोचिदेव पुरिसो विसं अभिसङ्खरित्वा अत्तना च पिवेय्य, परे च पायेय्य, सो अत्तनाऽपि दुक्खितो भवेय्य, परेऽपि दुक्खिता भवेय्युं, एवमेव खो महाराज इधेकच्चो पुग्गलो अकुसलं कम्मं चेतनाय चेतयित्वा कायस्स भेदा परम्मरणा अपायं दुग्गतिं विनीपातं निरयं उप्पज्जेय्य, येऽपि तस्स अनुसिक्खन्ति तेऽपि कायस्सभेदा परम्मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति. यथा वा पन महाराज कोचिदेव पुरिसो सप्पिनवनीततेलमधुफाणितं एकज्झं अभिसङ्खरित्वा अत्तना च पिवेय्य, परे च पायेय्य, सो अत्तना सुखितो भवेय्य, परेऽपि सुखिता भवेय्युं, [PTS Page 062] [\q 62/] evameva kho महाराज इधेकच्चो पुग्गलो कुसलं कम्मं चेतनाय चेतयित्वा कायस्स भेदा परम्मरणा सुगतिं सग्गं लोकं उपपज्जति. येऽपि तस्स अनुसिक्खन्ति, तेऽपि कायस्स भेदा परम्मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. एवमेव खो महाराज चेतयितलक्खणा चेतना अभिसङ्खारलक्खणा चा" ति. "कल्लोऽसि भन्ते नागसेना" ति, 12. "भन्ते नागसेन किंलक्खणा विञ्ञाणन्ति?" "विजाननलक्खणं महाराज विञ्ञाणन्ति". "ओपम्मं करोही" ति. "यथा महाराज नगरगुत्तिको मज्झे नगरे सिङ्घाटके निसिन्नो पस्सेय्य पुरत्थिमदिसतो पुरिसं आगच्छन्तं, पस्सेय्य दक्खिणदिसतो पुरिसं आगच्छन्तं, पस्सेय्य पच्छिमदिसतो पुरिसं आगच्छन्तं, पस्सेय्य उत्तरदिसतो पुरिसं आगच्छन्तं, एवमेव खो महाराज यञ्च पुरिसो चक्खुना रूपं पस्सति तं विञ्ञाणेन विजानाति, यञ्च सोतेन सद्दं सुणाति तं ----------- 16. राजभोगानि. (म. , सीमु) [SL Page 058] [\x 58/] विञ्ञाणेन विजानाति, यञ्च घाणेन गन्धं घायति तं विञ्ञाणेन विजानाति, यञ्च जिव्हाय रसं सायति तं विञ्ञाणेन विजानाति, यञ्च कायेन फोट्ठब्बं फुसति तं विञ्ञाणेन विजानाति, यञ्च मनसा धम्मं विजानाति तं विञ्ञाणेन विजानाति, एवं खो महाराज विजाननलक्खणं विञ्ञाणन्ति". "कल्लोऽसि भन्ते नागसेना" ति. 13. "भन्ते नागसेन किंलक्खणो वितक्को?" ति. "अप्पणालक्खणो महाराज वितक्को" ति. "ओपम्मं करोही" ति, "यथा महाराज वड्ढकी सुपरिकम्मकतं दारुं सन्धिस्मिं अप्पेति, एवमेव खो महाराज अप्पणालक्खणो वितक्को" ति. "कल्लोऽसि भन्ते नागसेना" ति. 14. "भन्ते नागसेन किंलक्खणो विचारो?" ति. "अनुमज्जनलक्खणो महाराज विचारो" ति, "ओपम्मं करोही" ति. "यथा महाराज कंसतालं आकोटितं पच्छा [PTS Page 063] [\q 63/] anuravati anusandahati, यथा महाराज आकोटना एवं वितक्को दट्ठब्बो. यथा अनुरवना एवं विचारो दट्ठब्बो" ति. "कल्लोऽसि भन्ते नागसेना" ति. विचारवगगो ततियो (इमस्मिं वगगो चुद्दस पञ्हा) 4. निब्बानवग्गो 1. राजाआह: "भन्ते नागसेन सक्का इमेसं धम्मानं एकतोभावङ्गतानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतुं 'अयं फस्सो, अयं वेदना, अयं सञ्ञा, अयं चेतना, इदं विञ्ञाणं, अयं वितक्को, अयं विचारोऽति?" "न सक्का महाराज इमेसं धम्मानं एकतोभावङ्गतानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतुं 'अयं फस्सो, अयं वेदना, अयं सञ्ञा, अयं चेतना, इदं विञ्ञाणं, अयं वितक्को, अयं विचारोऽति". "ओपम्मं करोही" ti, [SL Page 059] [\x 59/] "यथा महाराज रञ्ञो सूदो यूसं वा रसं वा करेय्य, सो तत्थ दधिम्पि पक्खिपेय्य, लोणम्पि पक्खिपेय्य, सिङ्गिवेरम्पि पक्खिपेय्य, जिरकम्पि पक्खिपेय्य, मरिचम्पि पक्खिपेय्य, a¤¤Ãni'pi पकारानि पक्खिपेय्य, तमेनं राजा एवं वदेय्य, 'दधिस्स मे रसं आहर, लोणस्स मे रसं आहर, सिङ्गिवेरस्स मे रसं आहर. जिरकस्स मे रसं आहर, मरिचस्स मे रसं आहर, सब्बेसं मे पक्खित्तानं रसं आहराऽति. सक्का नु खो महाराज तेसं रसानं एकतोभावङ्गतानं विनिब्भुजित्वा विनिब्भुजित्वा रसं आहरितुं अम्बिलत्तं वा लवणत्तं वा तित्तकत्तं वा कटुकत्तं वा कसायत्तं वा मधुरत्तं वा?" ति. "न हि भन्ते सक्का तेसं रसानं [PTS Page 064] [\q 64/] एकतोभावङ्गतानं विनिबभुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतुं 'अयं फस्सो, अयं वेदना, अयं सञ्ञा, अयं चेतना, इदं विञ्ञाणं, अयं वितक्को, अयं विचारो' ति. अपि च खो पन सकेन सकेन लक्खणेन उपट्ठहन्ती" ति. "कल्लोऽसि भन्ते नागसेना" ति. 2. थेरो आह: "लोणं महाराज चक्खुविञ्ञेय्यन्ती?" "आम भन्ते. चक्खुविञ्ञेय्यन्ति. " "सुट्ठु खो महाराज जानासी?" ति. "किम्पन भन्ते जिव्हाविञ्ञेय्यन्ति?" "आम महाराज जिव्हाविञ्ञेय्यन्ति" "किपन भन्ते सब्बं लोणं जिव्हाय विजानाती?" ति. "आम महाराज. सब्बं लोणं जिव्हाय विजानाती" ति. "यदि भन्ते सब्बं लोणं जिव्हाय विजानाति, किस्स पन तं सकटेहि बलिवद्दा आहरन्ति? ननु लोणमेव आहरितब्बन्ति?" "न सक्का महाराज लोणमेव आहरितुं. एकतोभावङ्गता एते धम्मा गोचरनानत्तं गता लोणं गरुभावो चा?" ति. "सक्का पन महाराज लोणं तुलाय तुलयितुन्ति?" "आम भन्ते. सक्का" ti. [SL Page 060] [\x 60/] "Na सक्का महाराज लोणं तुलाय तुलयितुं. गरुभावो तुलाय तुलीयती" ति. "कल्लोऽसि भन्ते नागसेना" ti. [PTS Page 065] [\q 65/] 3. राजा आह: "भन्ते नागसेन यानिमानि पञ्चायतनानि किन्नु तानि नानाकम्मेहिनिब्बत्तानि? उदाहु एकेन कम्मेना?" ति. "नानाकम्मेहि महाराज निब्बत्तानि, न एकेन कम्मेना" ति. "ओपम्मं karohÅ"ti. तं किम्मञ्ञसि महाराज? एकस्मिं खेत्ते पञ्च बीजानि वपेय्युं, तेसं नानाबीजानं नानाफलानि निब्बत्तेय्युन्ति?" "आम भन्ते. निब्बत्तेय्युन्ति" "एवमेव खो महाराज यानिमानि पञ्चायतनानि, तानि नानाकम्मेहि निब्बत्तानि, न एकेन कम्मेना" ति. "कल्लोऽसि भन्ते नागसेना" ति. 4. राजा आह: "भन्ते नागसेन, केन कारणेन मनुस्सा न सब्बे समका, अञ्ञे अप्पायुका, अञ्ञे दीघायुका, अञ्ञे बव्हाबाधा, अञ्ञे अप्पाबाधा, अञ्ञे दुब्बण्णा, अञ्ञे वण्णवन्तो, अञ्ञे अप्पेसक्खा, अञ्ञे महेसक्खा, अञ्ञे अप्पभोगा, अञ्ञे महाभोगा, अञ्ञे नीचकुलीना, अञ्ञे महाकुलीना, अञ्ञे दुप्पञ्ञा, अञ्ञे पञ्ञावन्तो?" ति. थेरो आह: "किस्स पन महाराज रुक्खा न सब्बे समका, अञ्ञे अम्बिला, अञ्ञे लवणा, अञ्ञे तित्तका, अञ्ञे कटुका, अञ्ञे कसावा, अञ्ञे मधुरा?" ति. "मञ्ञामि भन्ते बीजानं नानाकरणेना" ति. "एवमेव खो महाराज कम्मानं नानाकरणेन मनुस्सा न सब्बे समका अञ्ञे अप्पायुका, अञ्ञे दीघायुका, अञ्ञे बव्हाबाधा, अञ्ञे अप्पाबाधा, अञ्ञे दुब्बण्णा, अञ्ञे वण्णवन्तो, अञ्ञे अप्पेसक्खा, अञ्ञे महेसक्खा, अञ्ञे अप्पभोगा, अञ्ञे महाभोगा, अञ्ञे नीचकुलीना, अञ्ञे महाकुलीना, अञ्ञे दुप्पञ्ञा, अञ्ञे पञ्ञावन्तो. भासितम्पेतं महाराज भगवता: 'कम्मस्सका माणव सत्ता कम्मदायादा कम्मयोनी कम्मबन्धू कम्मपटिसरणा कम्मं सत्ते विभजति यदिदं हीनप्पणीतताया' ति. "कल्लोऽसि भन्ते नागसेना" ti. [SL Page 061] [\x 61/] 5. राजा आह: "भन्ते नागसेन, तुम्हे भणथ 'किन्ति इमं दुक्खं निरुज्झेय्य, अञ्ञञ्च दुक्खं na [PTS Page 066] [\q 66/] उप्पज्जेय्याऽति एतदत्था महाराज अम्भाकं पब्बज्जाऽति? किं पटिगच्चेव-17. वायमितेन? ननु सम्पत्ते काले वायमितब्बन्ति?" "थेरो आह. " "सम्पत्ते काले महाराज वायामो अकिच्चकरो भवति पटिगच्चेव वायामो किच्चकरो भवती" ति. "ओपम्मं करोही" ति. "तं किम्मञ्ञसि महाराज? यदा त्वं पिपासितो भवेय्यासि, तदा त्वं उदपानं खनापेय्यासि, तलाकं खनापेय्यासि पानीयं पिविस्सामीति?" "न हि भन्ते" ति. "एवमेव खो महाराज सम्पत्ते काले वायामो अकिच्चकरो भवति. पटिगच्चेव वायामो किच्चकरो भवती" ति. "भीय्यो ओपम्मं करोही" ति. "तं किम्मञ्ञसि महाराज. यदा त्वं बुभुक्खितो भवेय्यासि, तदा त्वं खेत्तं कसापेय्यासि, सालिं रोपापेय्यासि, धञ्ञं अतिहरापेय्यासि 'भत्तं bhu¤jissÃmÅ'ti?" "न हि भन्ते" ति. "एवमेव खो महाराज सम्पत्ते काले वायामो अकिच्चकरो भवति. पटिगच्चे व वायामो किच्चकरो भवती" ति. "भिय्यो ओपम्मं करोही" ति. "तं किम्मञ्ञसि महाराज, यदा ते सङ्गामो पच्चुपट्ठितो भवेय्य, तदा त्वं परिखं खनापेय्यासि? पाकारं कारापेय्यासि? गोपूरं कारापेय्यसि? अट्टालकं कारापेय्यासि? धञ्ञं अतिहरापेय्यासि? तदा त्वं हत्थिस्मिं सिक्खेय्यासि? अस्सस्मिं सिक्खेय्यासि? रथस्मिं सिक्खेय्यासि? धनुस्मिं सिक्खेय्यासि? थरुस्मिं सिक्खेय्यासी?" ति. "न हि भन्ते" ति. एवमेव खो महाराज सम्पत्ते काले वायामो अकिच्चकरो भवति. पटिगच्चेव वायामो किच्चकरो भवति भासितम्पेतं महाराज भगवता: ------------- 17. पटिकचचेव. (Ma) [SL Page 062] [\x 62/] "पटिगच्चेव तं कयिरा यं जञ्ञा हितमत्तनो, न साकटिकचिन्ताय मन्ता धीरो परक्कमे. यथा साकटिको नाम समं हित्वा महापथं, विसमं मग्गमारुय्ह अक्खच्छिन्तोऽव झायति. [PTS Page 067] [\q 67/] एवं धम्मा अपक्कम्म अधम्ममनुवत्तिय मन्दो मच्चुमुखं पत्तो अक्खच्छिन्तोऽव सोचति" ति. "कल्लो' सि भन्ते नागसेना" ति. 6. राजा आह: "भन्ते नागसेन, तुम्हे भणथ 'पाकतिकग्गितो नेरयिको अग्गि महाभिमतरो होति. खुद्दकोऽपि पासाणो पाकतिके अग्गिम्हि पक्खित्तो दिवसम्पि डयहमानो न विलयं गच्छति, कुटागारमत्तोऽपि पासाणो नेरयिकग्गिम्हि पक्खित्तोखणेन विलयं गच्छती' ति. एतं वचनं न सद्दहामि. एवञ्च पन vadetha'ye च तत्थ उप्पन्नासत्ता, ते anekÃni'pi वस्ससहस्सानि निरये पच्चमाना न विलयं गच्छन्ती' ति तम्पि वचनं न सद्दहामी" ति. "थेरो आह: "तं किम्मञ्ञसि महाराज, या ता सन्ति मकरिनियोऽपि सुंसुमारिनियोऽपि कच्छपिनियोऽपि मोरिनियोऽपि कपोतियोऽपि, किन्नु ता कक्खलानि पासाणानि सक्खरायो च खादन्ती?" ति. "आम भन्ते खादन्ती" ति. "किम्पन तानि तासं कुच्छियं कोट्ठब्भन्तरगतानि विलयं गच्छन्ती?" ति. "आम भन्ते, विलयं गच्छन्ती" ति. "यो पन तासं कुच्छियं गब्भो, सोऽपि विलयं गच्छति?" ति. "न हि भन्ते" ति. "केन कारणेना?" ति. "मञ्ञामि भन्ते कम्माधिकतेन न विलयं गच्छती" ति. "एवमेव खो महाराज कम्माधिकतेन नेरयिका सत्ता anekÃni'pi चस्ससहस्सानि निरये पच्चमाना न विलयं गच्छन्ति, तत्थेव जायन्ति, तत्थेव वड्ढन्ति, तत्थेव मरन्ति. भासितम्पेतं महाराज भगवता: "सो न ताव कालं करोति याव न तंपापं कम्मं व्यन्तीहोती" ति. "भिय्यो ओपम्मं करोही" ti. [SL Page 063] [\x 63/] "तं किम्मञ्ञसि महाराज, या ता सन्ति सीहियोऽपि व्यगघियोऽपि दिपिनियोऽपि कुक्कुरियोऽपि, किन्नु ता kakkhalÃni'pi अट्ठिकानि मंसानि खादन्ति?" ति. "आम भन्ते, खादन्ती" ति. "किम्पन तानि तासं [PTS Page 068] [\q 68/] कुच्छियं कोट्ठब्भन्तरगतानि विलयं गच्छन्ती?" ति. "आमभन्ते. विलयं गच्छन्ती" ति. "यो पन तासं कुच्छियं गब्भो, सोऽपि विलयं गच्छती?" ति. "न हि भन्ते" ति. "केन कारणेना?" ति. "मञ्ञामि भन्ते, कम्माधिकतेन न विलयं गच्छती" ति. "एवमेव खो महाराज कम्माधिकतेन नेरयिका सत्ता anekÃni'pi चस्ससहस्सानि निरये पच्चमाना न विलयं गच्छन्ती" ति. "भीय्यो ओपम्मं करोही" ति. "तं किम्मञ्ञसि महाराज, या ता सन्ति योनकासुखुमालिनियोऽपि खत्तियसुखुमालिनियोऽपि ब्राह्मणसुखुमालिनियोऽपि गहपतिसुखुमालिनियोऽपि किन्नु ता कक्खलानि खज्जकानि मंसानि खादन्ती?" ति. "आम भन्ते खादन्ती" ति. "किम्पन तानि तासं कुच्छियं कोट्ठब्भन्तरगतानि विलयं गच्छन्ती?" ति. "आम भन्ते विलयं गच्छन्ती" ति. "यो पन तासं कुच्छियं गब्भो सोऽपि विलयं गच्छती?" ति. "न हि भन्ते" ति. "केन कारणेना?" ति. "मञ्ञामि भन्ते कम्माधिकतेन न विलयं गच्छति" ति. "एवमेव खो महाराज, कम्माधिकतेन नेरयिका सत्ता anekÃni'pi वस्ससहस्सानि निरये पच्चमाना न विलयं गच्छन्ति, तत्थेव जायन्ति, तत्थेव वड्ढन्ति, तत्थेव मरन्ति. भासितम्पेतं महाराज भगवता: "सो न ताव कालं करोति याव न तं पापं कम्मं व्यन्ती होती" ति. "कल्लोऽसि भन्ते नागसेना" ति. 7. राजा आह: "भन्ते नागसेन, तुम्हे भणथ "अयं महा पठवि उदके पतिट्ठिता, उदकं वाते पतिट्ठितं, वातो आकासे पतिट्ठितोऽति. एतम्पि वचनं न सद्दहामी" ti. [SL Page 064] [\x 64/] "Thero dhammakarakena उदकं गहेत्वा राजानं मिलिन्दं सञ्ञापेसि 'यथा महाराज, इमं उदकं वातेन आधारितं, एवं तम्पि उदकं वातेन आधारितन्ति". "कल्लोऽसि भन्ते नागसेना" ति. 8. राजा आह: "भन्ते नागसेन निरोधो निब्बानन्ति?" "आम महाराज निरोधो निब्बानन्ति". "Kathambhante [PTS Page 069] [\q 69/] नागसेन निरोधो निब्बानन्ति?" सब्बे बालपुथुज्जना खो महाराज अज्झत्तिकबाहिरे आयतने अभिनन्दन्ति, अभिवदन्ति, अज्झोसाय तिट्ठन्ति. ते तेन सोतेन वुय्हन्ति, न परिमुच्चन्ति जातिया जराय मरणेन सोकेन परिदेवेन दुक्खेहि दोमनस्सेहि उपायासेहि, न परिमुच्चन्ति दुक्खस्माऽति वदामि सुतवा च खो महाराज अरियसावको अज्झत्तिकबाहिरे आयतने नाभिनन्दति, नाभिवदति, नाज्झोसाय तिट्ठति. तस्स तं अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो तण्हा निरुज्झति, तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति. एवं खो महाराज निरोधो निब्बानन्ति". "कल्लो' सि भन्ते नागसेना" ति, 9. राजा आह: "भन्ते नागसेन सब्बेव लभन्ति निब्बानन्ति? "न खो महाराज सब्बेव लभन्ति निब्बानं. अपि च खो महाराज यो सम्मा पटिपन्नो अभिञ्ञेय्ये धम्मे अभिजानाति, परिञ्ञेय्ये धम्मे परिजानाति, पहातब्बे धम्मे पजहति, भावेतब्बे धम्मे भावेति, सच्छिकातब्बे धम्मे सच्छिकरोति, सो लभति निब्बानन्ति". "कल्लोऽसि भन्ते नागसेना" ति. 10. राजा आह: "भन्ते नागसेन, यो न लभति निब्बानं, जानाति सो सुखं निब्बानन्ति?" "आम महाराज, यो न लभति निब्बानं, जानाति सो सुखं निब्बानन्ति". [SL Page 065] [\x 65/] "Kathambhante नागसेन अलभन्तो जानाति 'सुखं निब्बानन्ति?" "तं किम्मञ्ञसि महाराज येसं नच्छिन्ना हत्थपादा जानेय्युं ते महाराज दुक्खं हत्थपादच्छेदनन्ति?" "आम भन्ते. जानेय्युन्ति", "कथं जानेय्युन्ति?" "अञ्ञेसं भन्ते जिन्नहत्थपादानं परिदेवितसद्दं सुत्वा जानन्ति दुक्खं [PTS Page 070] [\q 70/] हत्थपादच्छदनन्ति". "एवमेव खो महाराज, येसं दिट्ठं निब्बानं, तेसं सुत्वा जानाति सुखं निब्बानन्ति". "कल्लोऽसि भन्ते नागसेना" ति. निब्बानवग्गो चतुत्थो. 5. बुद्धवग्गो 1. राजा आह "भन्ते नागसेन, बुद्धो तया दिट्ठो?" ति. "न हि महाराजा" ति. "अथ ते आचरियेहि बुद्धो दिट्ठो?" ति. "न हि महाराजा" ति. "तेन हि भन्ते नागसेन नत्थि बुद्धो?" ति. "किम्पन महाराज हिमवति ऊहा नदी तया दिट्ठा?" "न हि भन्ते" ति. "अथ ते पितरा ऊहा नदी दिट्ठा?" ति. "न हि भन्ते" ति. "तेन हि महाराज, नत्थि ऊहा नदी?" ति. "अत्थि भन्ते. किञ्चापि मे ऊहा नदी न दिट्ठा, पितराऽपि मे ऊहा नदी न दिट्ठा, अपि च अत्थि ऊहा नदी" ति. "एवमेव खो महाराज, किञ्चापि मया भगवा न दिट्ठो, Ãcariyehi'pi मे भगवा न दिट्ठो, अपि च अत्थि भगवा" ति. "कल्लोऽसि भन्ते नागसेना" ti. [SL Page 066] [\x 66/] 2. राजा आह: "भन्ते नागसेन बुद्धो अनुत्तरो?" ति. "आम महाराज, भगवा अनुत्तरो" ति, "कथम्भन्ते नागसेन, अदिट्ठपुब्बं जानासि 'बुद्धो अनुत्तरो' ति?" "तं किम्मञ्ञसि महाराज? येहि अदिट्ठपुब्बो महासमुद्दो जानेय्युन्ते महाराज महन्तो खो समुद्दो गम्भीरो अप्पमेय्यो दुप्परियोगाहो, यत्थिमा पञ्च महानदियो सततं समितं अप्पेन्ति, सेय्यथीदं: गङ्गा यमुना अचिरवती सरभु मही. नेव तस्स ऊनत्तं वा पुरत्तं वा पञ्ञायती" ति. "आम भन्ते, जानेय्युन्ति". "एवमेव खो महाराज सावके mahante [PTS Page 071] [\q 71/] parinibbute पस्सित्वा जानामि भगवा अनुत्तरो" ति. "कल्लोऽसि भन्ते नागसेना" ति. 3. राजा आह: " भन्ते नागसेन सक्का जानितुं 'बुद्धो अनुत्तरोऽति?" "आम महाराज, सक्का जानितुं 'भगवा अनुत्तरोऽति", "कथम्भन्ते नागसेन, सक्का जानितुं 'बुद्धो अनुत्तरोऽति?" "भूतपुब्बं महाराज, तिस्सत्थेरो नाम लेखाचरियो अहोसि. बहूनि vassÃni'ssa अब्भतीतानि कालकतस्स. कथं सो ञायती?" ति. "लेखेन भन्ते" ति. "एवमेव खो महाराज यो धम्मं पस्सति, सो भगवन्तं पस्सति. धम्मो हि महाराज भगवता देसितो" ति. "कल्लोऽसि भन्ते नागसेना" ति. 4. राजा आह: "भन्ते नागसेन धम्मो तया दिट्ठो?" ति. "बुद्धनेत्तिया खो महाराज बुद्धपञ्ञत्तिया यावजीवं सावकेहि वत्तितब्बन्ति". "कल्लोऽसि भन्ते नागसेना" ति, 5. राजा आह: "भन्ते नागसेन न च सङ्कमति पटिसन्दहति चा?" ति. "आम महाराज, न च सङ्कमति पटिसन्दहति cÃ"ti. [SL Page 067] [\x 67/] "Kathambhante नागसेन न च सङ्कमति पटिसन्दहति च? ओपम्मं करोही" ति. "यथा महाराज कोचिदेव पुरिसो पदीपतो पदीपं पदीपेय्य, किन्नु खो सो महाराज पदीपो पदीपम्हा सङ्कन्तो?" ति. "न हि भन्ते" ति. "एवमेव खो महाराज न च सङ्कमति पटिसन्दहति चा" ति. "भिय्यो ओपम्मं करोही" ति. "अभिजानासि नु त्वं महाराज, दहरको सन्तो सिलोकाचरियस्स सन्तिके कञ्चि सिलोकं गहितन्ति?". "आम भन्ते" ति. "किन्नु खो महाराज सो सिलोको आचरियम्हा सङ्कन्तो?" ति. "न हि भन्ते" ति. "एवमेव खो महाराज न च सङ्कमति पटिसन्दहति चा" ति. "कल्लोऽसि भन्ते nÃgasenÃ"ti. 6. राजा आह: "भन्ते नागसेन वेदगु उपलब्भती?" ति. "थेरो आह: परमत्थेन खो महाराज वेदगु न उपलब्भती" ति. "कल्लोऽसि भन्ते नागसेना" ti. [PTS Page 072] [\q 72/] 7. "राजा आह: "भन्ते नागसेन अत्थि कोचि सत्तो यो इमम्भा काया अञ्ञंकायं सङ्कमती?" ति. "न हि महाराजा" ति. "यदि भन्ते नागसेन इमम्भा काया अञ्ञं कायं सङ्कमन्तो नत्थि, ननु मुत्तो भविस्सति पापकेहि कम्मेही?" ति. "आम महाराज. यदि न पटिसन्दहेय्य, मुत्तो भविस्सति पापकेहि कम्मेहि. यस्मा च खो महाराज पटिसन्दहति, तस्मा न परिमुत्तो पापकेहि कम्मेही" ति. "ओपम्मं karohÅ"ti. "यथा महाराज कोचिदेव पुरिसो अञ्ञतरस्स पुरिसस्स अम्बं अवहरेय्य, किं सो दण्डप्पत्तो भवेय्या?" ति. "आम भन्ते, दण्डप्पत्तो bhaveyyÃ"ti. [SL Page 068] [\x 68/] "Na kho so महाराज तानि अम्बानि अवहरियानि तेन रोपितानि कस्मा दण्डप्पत्तो भवेय्या?" ति. "तानि भन्ते अम्बानि निस्साय जातानि. तस्मा सो दण्डप्पत्तो भवेय्या?" ति. "एवमेव खो महाराज इमिना नामरूपेन कम्मंकरोति सोभनं वा असोभनं वा. तेन कम्मेन अञ्ञं नामरूपं पटिसन्दहति. तस्मा न परिमुत्तो पापकेहि कम्मेही" ति. "कल्लोऽसि भन्ते नागसेना" ति. 8. "राजा आह: भन्ते नागसेन इमिना नामरूपेन कम्मं कतं कुसलं वा अकुसलं वा. कुहिं तानि कम्मानि तिट्ठन्ति?" ति. "अनुबन्धेय्युं खो महाराज तानि कम्मानि छायाऽव अनपायिनी" ति. "सक्का पन भन्ते तानि कम्मानि दस्सेतुं 'इध वा तानि कम्मानि तिट्ठन्ती' ति?" "न सक्का महाराज तानि कम्मानि दस्सेतुं 'इध वा इध वा तानि कम्मानि tiÂÂhantÅ'ti?" "ओपम्मं करोही" ति. "तं किम्मञ्ञसि महाराज, यानिमानि रुक्खानि अनिब्बत्तफलानि, सक्का तेसं फलानि दस्सेतुं इध वा 'इध वा तानि फलानि तिट्ठन्ती' ति?" "न हि भन्ते" ति. "एवमेव खो महाराज अब्बोच्छिन्नाय सन्ततिया न सक्का तानि कम्मानि दस्सेतुं 'इध वा इध वा तानि कम्मानि तिट्ठन्ती' ति" "कल्लोऽसि भन्ते नागसेना" ti. [PTS Page 073] [\q 73/] 9. राजा आह: "भन्ते नागसेन यो उप्पज्जति, जानाति सो उप्पज्जिस्सामी" ति?" "आम महाराज यो उप्पज्जति, जानाति सो उप्पज्जिस्सामीति?" "ओपम्मं करोही" ti. [SL Page 069] [\x 69/] "यथा महाराज कस्सको गहपतिको बीजानि पठवियं निक्खिपित्वा सम्मा देवे वस्सन्ते जानाति 'धञ्ञं निब्बत्तिस्सती' ति?" "आम भन्ते जानेय्या" ति. "एवमेव खो मसहाराज यो उप्पज्जति, जानाति सो 'उप्पज्जिस्सामी' ति". "कल्लोऽसि भन्ते नागसेना" ति. 10. राजा आह: "भन्ते नागसेन बुद्धो अत्थि?" ति. "आम महाराज भगवा अत्थि" ति. "सक्का पन भन्ते नागसेन बुद्धो निदस्सेतुं 'इध वा इध वा' ति?" "परिनिब्बुतो महाराज भगवा अनुपादिसेसाय निब्बानधातुया. न सक्का भगवा निदस्सेतुं 'इध वा इध वाऽति". "ओपम्मं करोही" ति. "तं किम्मञ्ञसि महाराज, महतो अग्गिक्खन्धस्स जलमानस्स या अच्चि अत्थङ्गता, सक्का सा अच्चि दस्सेतुं 'इध वा इध वा' ति?" "न हि भन्ते. निरुद्धा सा अच्चि अप्पञ्ञत्तिं गता" ति. "एवमेव खो महाराज भगवा अनुपादिसेसाय निब्बाणधातुया परिनिब्बुतो. अत्थं गतो भगवा. न सक्का निदस्सेतुं 'इध वा इध वाऽति. धम्मकायेन खो पन महाराज सक्का भगवा निदस्सेतुं धम्मो हि महाराज भगवता देसितो" ति. "कल्लोऽसि भन्ते नागसेना" ति. बुद्धवग्गो पञ्चमो. 6. सतिवग्गो. 1. राजा आह: "भन्ते नागसेन पियो पब्बजितानं कायो?" ति. "न खो महाराज पियो पब्बजितानं कायो" ति. "अथ किस्स नु खो भन्ते केलायथ, ममायथा?" ति. "किम्पन ते महाराज कदाचि करभवि सङ्गामगतस्स कण्डप्पहारो होती?" ति. "आम भन्ते होती" ti. [SL Page 070] [\x 70/] "Kinnu [PTS Page 074] [\q 74/] kho महाराज सो वणो आलेपेन च आलिम्पीयति, तेलेन च मक्खियति, सुखुमेन च चोलपट्टेन पलिवेठियति?" ति. "आम भन्ते. आलेपन च आलिम्पियति, तेलेन च मक्खीयति, सुखुमेन च चोलपट्टेन पळिवेठियती" ति. "किन्नु को महाराज पियो ते वणो, येन आलेपन च आलिम्पीयति, तेलेन च मक्खियति, सुखुमेन च चोलपट्टेन पळिवेठियती?" ति. "न खो मे भन्ते पियो वणो. अपि च मंसस्स रूहणत्थाय आलेपेन च आलिम्पीयति, तेलेन च मक्खीयति, सुखुमेन च चोलपट्टेन पळिवेठियती" ति. "एवमेव खो महाराज अप्पियो पब्बजितानं कायो अथ च पब्बजिता अनज्झोसिताकायं परिहरन्ति ब्रह्मचरियानुग्गाहाय. अपि च खो महाराज वणुपमो कायो वुत्तो भगवता. तेन पब्बजिता वणमिव कायं परिहरन्ति अनज्झोसिता भासितम्पेतं महाराज भगवता: "अल्लचम्मपटिच्छन्तो नवद्वारो महावणो समन्ततो पग्घरति असुची पुतिगन्धियो" ति. "कल्लोऽसि भन्ते नागसेना" ति. 2. राजा आह: "भन्ते नागसेन, बुद्धो सब्बञ्ञू सब्बदस्सावी?" ति. "आम महाराज. भगवा सब्बञ्ञू सब्बदस्सावी" ति. "अथ किस्स नु खो भन्ते नागसेन सावकानं अनुपुब्बेन सिक्खापदं पञ्ञापेसी?" ति. "अत्थि पन ते महाराज कोचि वेज्जो यो इमिस्सं पठवियं सब्बभेसज्जानि जानाती?" ति. "आम भन्ते. अत्थि" ति. "किन्नु खो महाराज सो वेज्जो गिलानकं सम्पत्ते काले भेसज्जं पायेति, उदाहु असम्पत्ते काले?" ति. "सम्पत्ते काले भन्ते गिलानकं भेसज्जं पायेति, नो असम्पत्ते काले" ति. "एवमेव खो महाराज, भगवा सब्बञ्ञू सब्बदस्सावी न अकाले सावकानं सिक्खापदं पञ्ञापेति. सम्पत्ते काले सावकानं सिक्खापदं पञ्ञापेति यावजीवं अनतिक्कमनीयन्ती". "कल्लो' सि भन्ते नागसेना" ti. [PTS Page 075] [\q 75/] [SL Page 071] [\x 71/] 3. राजा आह: भन्ते नागसेन बुद्धो द्वत्तिंसमहापुरिसलक्खणेहि समन्नागतो असीतिया च अनुब्यञ्छनेहि परिरञ्जितो सुवण्णवण्णो कञ्चनसन्निभत्तचो ब्यामप्पभो?"ति. "आम महाराज, भगवा द्वत्तिंसमहापुरिसलक्खणेहि समन्नागतो असीतिया च अनुब्यञ्जनेहि परिरञ्जितो सुवण्णवण्णो कञ्चनसन्तिभत्तचो ब्यामप्पभो" ति. "किम्पनस्स भन्ते मातापितरो' पि द्वत्तिंसमहापुरिसलक्खणेहि समन्नागता असीतिया च अनुब्यञ्जनेहि परिरञ्जिता सुवण्णवण्णा कञ्चनसन्निभत्तचा ब्यामप्पभा?" ति. "न हि महाराजा" ति. "एवं सन्ते खो भन्ते नागसेन न उप्पज्जति बुद्धो द्वत्तिंसमहापुरिसलक्खणेहि समन्नागतो, असीतिया च अनुब्यञ्जनेहि परिरञ्जितो, सुवण्णवण्णो कञ्चनसन्निभत्तचो ब्यामप्पभो. अपि च मातुसदिसो वा पुत्तो होति, मातुपक्खो वा, पितुसदिसो वा पुत्तो होति पितुपक्खो वा" ति. "थेरो आह: अत्थि पन महाराज किञ्चि पदुमं सतपत्तन्ति?" "आम भन्ते. अत्थि" ति. तस्स पन कुहिं सम्भवो?" ति. "कद्दमे जायति उदके आसीयती" ति. "किन्नु खो महाराज पदुमं कद्दमेन सदिसं वण्णेन वा गन्धेन वा रसेन वा?" ति. "न हि भन्ते" ति. ""अथ उदकेन सदिसं वण्णेन वा गन्धेन वा रसेन वा?" ति. "न हि भन्ते" ति. "एवमेव खो महाराज भगवा द्वत्तिंसमहापुरिसलक्खणेहि समन्नागतो असीतिया च अनुब्यञ्जनेहि परिरञ्जितो सुवण्णवण्णो कञ्चनसन्निभत्तचो ब्यामप्पभो" ति. "कल्लोऽसि भन्ते नागसेना" ति. 4. राजा आह: "भन्ते नागसेन बुद्धो ब्रह्मचारी?" ति. "आम महाराज भगवा ब्रह्मचारी" ति. "तेन हि भन्ते नागसेन buddho brahmuno sisso?" Ti. [SL Page 072] [\x 72/] "Atthi pana te महाराज हत्थि पामोक्खो?" ति. "आम bhante [PTS Page 076] [\q 76/] atthi" ti. "Kinnu kho महाराज सो हत्थि कदाचि करहचि कोञ्चनादं नदती' ति. "आम भन्ते नदती" ति. तेन हि ते महाराज, सो हत्थि कोञ्चानं-18. सिस्सो?" ति. "न हि भन्ते" ति. "किम्पन महाराज ब्रह्मा सबुद्धिको?" ति. "सबुद्धिको भन्ते" ति. "तेन हि महाराज ब्रह्मा भगवतो सिस्सो" ति. "कल्लोऽसि भन्ते नागसेना" ति. 5. राजा आह: "भन्ते नागसेन उपसम्पदा सुन्दरा?" ति. "आम महाराज उपसम्पदा सुन्दरा" ति. "अत्थि पन भन्ते बुद्धस्स उपसम्पदा, उदाहु नत्थि?" ति. "उपसम्पन्नो खो महाराज भगवा बोधिरुक्खमूले सहसब्बञ्ञूतञाणेन. नत्थि भगवतो उपसम्पदा अञ्ञेहि दिन्ना यथा सावकानं महाराज भगवा सिक्खापदं पञ्ञापेति यावजीवं अनतिक्कमनीयन्ति". "कल्लोऽसि भन्ते नागसेना" ति. 6. राजा आह: "भन्ते नागसेन, यो च मातरि मताय रोदति, यो च धम्मपेमेन रोदति, उभिन्नं तेसं रोदन्तानं कस्स अस्सु भेसज्जं? कस्स न भेसज्जन्ति". "एकस्स खो महाराज अस्सु रागदोसमोहेहि समलं उण्हं. एकस्स पीतिसोमनस्सेन विमलं सीतलं. यं खो महाराज सीतलं तं भेसज्जं. यं उण्हं तं न भेसज्जन्ति". "कल्लोऽसि भन्ते नागसेना" ति, 7. राजा आह: "भन्ते नागसेन किं नानाकरणं सरागस्स च वीतरागस्स चा?"ति. "एको खो महाराज अज्झोसितो, एको अनज्झोसितो" ति. --------- 18. कोञ्चसकुणस्स (ma. ) [SL Page 073] [\x 73/] "किं एतं भन्ते अज्झोसितो अनज्झोसितो नामा?" ति. "एको खो महाराज अत्थिको, एको अनत्थिको" ति. "पस्सामहं भन्ते एवरूपं यो च सरागो यो च वीतरागो, सब्बो पेसो सोभनं येव इच्छति खादनीयं वा भोजनीयं वा न कोचि पापकं इच्छती?" ति. "अवीतरागो खो महाराज रसपटिसंवेदी च रसरागपटिसंवेदी च भोजनं भुञ्जति वीतरागो pana [PTS Page 077] [\q 77/] रसपटिसंवेदी भोजनं भुञ्जति, नो च खो रसरागपटिसंवेदी" ति. "कल्लोऽसि भन्ते नागसेना" ति. 8. राजा आह: "भन्ते नागसेन पञ्ञा कुहिं पटिवसती?" ति. "न कत्थचि महाराजा" ति. "तेन हि भन्ते नागसेन नत्थि पञ्ञा" ति. "वातो महाराज कुहिं पटिवसती?" ति. "न कत्थचि भन्ते?" ति. "तेन हि महाराज नत्थि वातो?" ति. "कल्लोऽसि भन्ते nÃgasenÃ"ti. 9. राजा आह: भन्ते नागसेन यम्पनेतं ब्रूसि संसारोऽति, कतरो सो संसारो?" ति. "इध महाराज जातो इधेव मरति, इध मतो अञ्ञत्र उप्पज्जति तहिं जातो तहिं येव मरति. तहिं मतो अञ्ञत्र उप्पज्जति. एवं खो महाराज संसारो होती" ति. "ओपम्मं करोही" ति. "यथा महाराज कोचिदेव पुरिसो पक्कं अम्बं खादित्वा अट्ठिं रोपेय्य, ततो महन्तो अम्बरुक्खो निब्बत्तित्वा फलानि ददेय्य, अथ सो पुरिसो ततोऽपि पक्कंअम्बं खादित्वा अट्ठिं रोपेय्य, ततोऽपि महन्तो अम्बरुक्खो निब्बत्तित्वा फलानि ददेय्य, एवमेतेसं रुक्खानं कोटि न पञ्ञायति. एवमेव खो महाराज. इध जातो इधेव मरति. इध मतो अञ्ञत्र उप्पज्जति. तहिं जातो तहिं येव मरति. तहिं मतो अञ्ञत्र उप्पज्जति. एवं खो महाराज संसारो होती" ति. "कल्लोऽसि भन्ते नागसेना" ti. [SL Page 074] [\x 74/] 10. राजा आह: "भन्ते नागसेन, केन अतीतं चिरकतं सरती? " ति, "सतिया महाराजा" ति. "तनु भन्ते नागसेन चित्तेन सरति नो सतिया?" ति. "अभिजानासि नु त्वं महाराज, किञ्चिदेव करणीयं कत्वा पमुट्ठन्ति?" "आम भन्ते" ति. "किन्नु खो त्वं महाराज तस्मिं समये अचित्तको अहोसी?" ति. "न हि भन्ते. सति तस्मिं समये nÃhosÅ"ti. "अथ कस्मा त्वं महाराज एवमाह 'चित्तेन सरति, नो सतिया?" ति. "कल्लोऽसि भन्ते नागसेना" ति. 11. राजा आह: "भन्ते नागसेन सब्बा सति अभिजानन्ती [PTS Page 078] [\q 78/] uppajjati? उदाहु कटुमिका' व सती?" ति. "AbhijÃnantÅ'pi महाराज सति उप्पज्जति. कटुमिकाऽपि सती" ति. "एवञ्हि खो भन्ते नागसेन सब्बा सति अभिजानन्ती नत्थि कटुमिका सती?" ति. "यदि नत्थि महाराज कटुमिका सति, नत्थि किञ्चि सिप्पिकानं कम्मायतनेहि वा सिप्पायतनेहि वा विज्जाट्ठानेहि वा करणीयं, निरत्थका आचरिया. यस्मा च खो महाराज अत्थि कटुमिका सति, तस्मा अत्थि कम्मायतनेहि वा सिप्पायतनेहि वा विज्जाट्ठानेहि वा करणीयं, अत्थो च आचरियेही" ति. "कल्लोऽसि भन्ते नागसेना" ति. सतिवग्गो अट्ठमो (इमस्मिं वग्गे एकादस पञ्हा) 9. अरूपधम्मववत्थान वग्गो. 1. राजा आह: "भन्ते नागसेन कतीहि आकारेहि सति उप्पज्जती?" ति. "सोळसहि आकारेहि महाराज सति उप्पज्जति. कतमेहि सोळसहि आकारेहि? अभिजानतोऽपि महाराज सति उप्पज्जति, कटुमिकायपि sati uppajjati, [SL Page 075] [\x 75/] ओळारिकविञ्ञाणतोऽपि सति उप्पज्जति, हितविञ्ञाणतोऽपि सति उप्पज्जति, अहितविञ्ञाणतोऽपि सति उप्पज्जति, सभागनिमित्ततोऽपि सति उप्पज्जति, विसभागनिमित्ततोऽपि सति उप्पज्जति, कथाभिञ्ञाणतोऽपि सति उप्पज्जति, लक्खणतोऽपि सति उप्पज्जति, सरणतोऽपि सति उप्पज्जति, मुद्दातोऽपि सति उप्पज्जति, गणनातोऽपि सति उप्पज्जति, धारणतोऽपि सति उप्पज्जति, भावनातोऽपि सति उप्पज्जति, पोत्थकनिबन्धनतोऽपि सति उप्पज्जति, उपनिक्खेपतोऽपि सति उप्पज्जति, अनुभूततोऽपि सति उप्पज्जती" ति. "कथं अभिजानतो सति उप्पज्जती?" ति. "यथा महाराज आयस्मा च आनन्दो, खुज्जुत्तरा च उपासिका, येवापनञ्ञेऽपि [PTS Page 079] [\q 79/] keci जातिस्सरा जातिं सरन्ति. एवं अभिजानतो सति उप्पज्जति. कथं कटुमिकाय सति उप्पज्जति? यो पकतिया मुट्ठस्सतिको, परे च तं सरापनत्थं निबन्धन्ति, एवं कटुमिकाय सति उप्पज्जति. कथं ओलारिकविञ्ञाणतो सति उप्पज्जति? यदा रज्जे वा अभिसित्तो होति, सोतापत्तिफलं वा पत्तो होति, एवं ओळारिकविञ्ञाणतो सति उप्पज्जति. कथं हितविञ्ञाणतो सति उप्पज्जति? यम्भि सुखापितो अमुकस्मिं एवं सुखापितो' ति सरति, एवं हितविञ्ञाणतो सति, उप्पज्जति. कथं अहितविञ्ञाणतो सति उप्पज्जति? यम्भि दुक्खापितो अमुकस्मिं. एवं दुक्खापितोऽति सरति एवं अहितविञ्ञाणतो sati uppajjati. [SL Page 076] [\x 76/] कथं सभागनिमित्ततो सति उप्पज्जति? सदिसं पुग्गलं दिस्वा मातरं वा पितरं वा भातरं वा भगिनिं वा सरति, ओट्ठं वा गोणं वा गद्रभं वा दिस्वा अञ्ञं तादिसं ओट्ठं वा गोणं वा गद्रभं वा सरति. एवं सभागनिमित्ततो सति उप्पज्जति. कथं विसभागनिमित्ततो सति उप्पज्जति? असुकस्स नाम एवं वण्णो एदिसो सद्दो एदिसो गन्धो एदिसो रसो एदिसो फोट्ठब्बोऽति सरति. एवं विसभागनिमित्ततो सति उप्पज्जति. कथं कथाभिञ्ञाणतो सति उप्पज्जति? यो पकतिया मुट्ठस्सतिको होति, तं परे सरापेन्ति, तेन सो सरति. एवं कथाभिञ्ञाणतो ससति उप्पज्जति. कथं लक्खणतो सति उप्पज्जति? यो बलिवद्दानं अङ्केन जानाति, लक्खणेन जानाति, एवं लक्खणतो सति उप्पज्जति. कथं सरणतो सति उप्पज्जति? यो पकतिया मुट्ठस्सतिको होति, यो तं 'सराहि भो सराहि भोऽति पुनप्पुनं सरापेति. एवं सरणतो सति उप्पज्जति. कथं मुद्दातो सति उप्पज्जति? लिपिया सिक्खितत्ता जानाति 'इमस्स अक्खरस्स अनन्तरं इमं अक्खरं कातब्बन्ति. ' एवं, मुद्दातो सति उप्पज्जति. कथं गणनातो सति उप्पज्जति? गणनाय सिक्खितत्ता गणका बहुम्पि गणेन्ति. एवं गणनातो सति उप्पज्जति. कथं धारणतो सति उप्पज्जति? धारणाय सिक्खितत्तं धारणका bahumpi [PTS Page 080] [\q 80/] धारेन्ति. एवं धारणतो सति उप्पज्जति. कथं भावनातो सति उप्पज्जति? इध भिक्खू अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथीदं: एकम्पि जातिं द्वेऽपि जातियो तिस्सोऽपि जातियो चतस्सोऽपि जातियो pa¤ca'pi जातियो dasa'pi जातियो वीसम्पि जातियो सिंसम्पि जातियो चत्तारीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि अनेकेऽपि संवट्टकप्पे अनेकेऽपि विवट्टकप्पे अनेकेऽपि संवट्टविवट्टकप्पे ऽअमुत्रासिं एवन्नामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खपटिसंवेदी एवमायूपरियन्तो. सो ततो चुतो अमुत्र उपपादिं. तत्रपासिं एवन्नामो एवंगोत्तो एवंवण्णोएवमाहारो एवंसुखदुक्खपटिसंवेदी एवमायुपरियन्तो. सो ततो चुतो इधूपपन्नोऽति. इति साकारं सौद्देसं पुब्बेनिवासं अनुस्सरति. एवं भावनातो sati uppajjati. [SL Page 077] [\x 77/] कथं पोत्थकनिबन्धनतो सति उप्पज्जति? राजानो अनुसासनियं अनुस्सरन्ता 'एकं पोत्थकं आहरथाऽति, तेन पोत्थकेन अनुस्सरन्ति. एवं पोत्थकनिबन्धनतो सति उप्पज्जति. कथं उपनिक्खेपतो सति उप्पज्जति? उपनिक्खित्तं भण्डं दिस्वा सरति. एवं उपनिक्खेपतो सति उप्पज्जति. कथं अनुभूततो सति उप्पज्जति? दिट्ठत्ता रूपं सरति, सुतत्ता सद्दं सरति, घायितत्ता गन्धं सरति, सायितत्ता रसं सरति, फुट्ठत्ता फोट्ठब्बं सरति, विञ्ञातत्ता धम्मं सरति. एवं अनुभूततो सति उप्पज्जति. इमेहि खो महाराज सोळसहि आकारेहि सति उप्पज्जती" ति. "कल्लोऽसि भन्ते नागसेना" ति. 2. राजा आह: "भन्ते नागसेन, तुम्हे एवं भणथ 'यो वस्ससतं अकुसलं करेय्य, मरणकाले च एकं बुद्धगतंसतिं पटिलभेय्य, सो देवेसु उप्पज्जेय्याऽति. एतं न सद्दहामि. एवञ्च पन वदेथ 'एकेन पाणातिपातेन निरयंउप्पज्जेय्याऽति. एतम्पि न सद्दहामी" ति. "तं किम्मञ्ञसि महाराज? खुद्दकोऽपि पासाणो विना नावाय उदके उप्पिलवेय्या?" ति. "न हि भन्ते" ति. "किन्नु खो महाराज, वाहसतम्पि पासाणं नावाय आरोपितं उदके उप्पीलवेय्या?" ति. "आम भन्ते, उप्पिलवेय्या" ति. "यथा महाराज नावा, एवं कुसलानि कम्मानि दट्ठब्बानी" ति. "कल्लोऽसि भन्ते नागसेना" ति. 3. राजा आह: "भन्ते नागसेन किं तुम्हे अतीतस्स दुक्खस्स पहानाय वायमथा?" ति. "न हि महाराजा" ति. "किम्पन अनागतस्सा दुक्खस्स पहानाय वायमथा?" ति. "न हि महाराजा" ti. "Kimpana paccuppannassa [PTS Page 081] [\q 81/] dukkhassa पहानाय वायमथा?" ति. "न हि महाराजा" ti. [SL Page 078] [\x 78/] "Yadi tumhe na अतीतस्स दुक्कस्स पहानाय वायमथ, न अनागतस्स दुक्खस्स पहानाय वायमथ. न पच्चुप्पन्नस्स दुक्खस्स पहानाय वायमथ, अथ किमत्थाय वायमथा?" ति. थेरो आह: "किन्ति महाराज इदञ्च दुक्खं निरुज्झेय्य, अञ्ञञ्च दुक्खं न उप्पज्जेय्याति एतदत्थाय वायमामा" ति. "अत्थि पन भन्ते नागसेन अनागतं दुक्खन्ती?" "नत्थि महाराजा" ति. "तुम्हे भो भन्ते नागसेन, अतिपण्डिता ये तुम्हे असन्तानं दुक्खानं पहानाय वायमथा" ति. "अत्थि पन ते महाराज केचि पटिराजानो पच्चत्थिका पच्चामित्ता पच्चुपट्ठिता होन्ती?" ति. "आम भन्ते. अत्थि" ति. "किन्नु खो महाराज, तदा तुम्हे परिखं खनापेय्याथ, पाकारं चिनापेय्याथ, गोपुरं कारापेय्याथ, अट्टालकं कारापेय्याथ, धञ्ञं अतिहरापेय्याथा?" ति. "न हि भन्ते पटिगच्चेव तं पटियत्तं होती" ति. "किं तुम्हे महाराज तदा हत्थिस्मिंसिक्खेययाथ. अस्सस्मिं सिक्खेय्याथ, रथस्मिं सिक्खेय्याथ. धनुस्मिं सिक्खेयाथ, थरुस्मिं सिक्खेय्याथा?" ति. "न हि भन्ते. पटिगच्चेव तं सिक्खितं होती" ति. "किस्सत्थाया?" ति. "अनागतानं भन्ते भयानं पटिबाहनत्थाया" ति. "किन्नु खो महाराज अत्थि अनागतं भयन्ति?" "नत्थि भन्ते" ति. "तुम्हे च खो महाराज अतिपण्डिता, ये तुम्हे अनागतानं भयानं पटिबाहनत्थाय paÂiyÃdethÃ"ti. "भिय्यो ओपम्मं करोही" ति. "तं किम्मञ्ञसि महाराज यदा त्वं पिपासितो भवेय्यासि, तदा त्वं उदपानं खनापेय्यासि, पोक्खरणिं खनापेय्यासि, तलाकं खनापेय्यासि पाणियं पिविस्सामी?" Ti. [SL Page 079] [\x 79/] "Na hi bhante पटिगच्चेव तं पटियत्तं होती" ति. "KissatthÃyÃ"ti. "अनागतानं भन्ते पिपासानं पटिबाहनत्थाय पटियत्तं होती" ति. "अत्थि पन महाराज अनागता पिपासा?" ति. "नत्थि भन्ते" ति. "तुम्हे खो महाराज [PTS Page 082] [\q 82/] अतिपण्डिता, ये तुम्हे अनागतानं पिपासानं पटिबाहनत्थाय तं पटियादेथा" ति. "भिय्यो ओपम्मं करोही" ति. "तं किम्मञ्ञसि महाराज यदा त्वं बुभुक्खितो भवेय्यासि, तदा त्वं खेत्तं कसापेय्यासि, सालिं वपापेय्यासि, 'भत्तं bhu¤jissÃmÅ'ti?" "न हि भन्ते. पटिगच्चेव तं पटियत्तं होती" ति. "किस्सत्थायाति?" ति. "अनागतानं भन्ते बुभुक्खानं पटिबाहनत्थाया" ति. "अत्थि पन महाराज अनागता बुभुक्खा?" ति. "नत्थि भन्ते" ति. "तुम्हे खो महाराज अतिपण्डिता ये तुम्हे असन्तीनं अनागतानं बुभुक्खानं पटिबाहनत्थाय पटियादेथा" ति. "कल्लोऽसि भन्ते नागसेना" ति. 4. राजा आह: "भन्ते नागसेन कीवदूरे इतो ब्रहमलोको?" ति. "दुरो खो महाराज इतो ब्रह्मलोको. कूटागारमत्ता सिला तम्हा पतिता अहोरत्तेन अट्ठचत्ताळीसयोजनसहस्सानि भस्समाना चतूहि मासेहि पठवियं पतिट्ठहेय्या" ति. "भन्ते नागसेन तुम्हे एवं भणथ: 'सेय्यथापि बलवा पुरिसो सम्मिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं सम्मिञ्जेय्य, एवमेवं इद्धिमा भिक्खु चेतोवसिप्पत्तो जम्बुदीपे अन्तरहितो ब्रह्मलोके पातुभावेय्याऽति एतं वचनं न सद्दहामि. एवं अतिसीघं ताव बहूनि योजनसतानि गच्छिस्सती?" ति. "थेरो आह: "कुहिम्पन महाराज तव जातभुमी?" Ti. [SL Page 080] [\x 80/] "Atthi bhante अलसन्दा नाम दीपो. तत्थाहं जातो" ति. "किवदूरे महाराज इतो अलसन्दा होती?" ति. "दुमत्तानि भन्ते योजनसतानी" ति. "अभिजानासि नु त्वं महाराज तत्थ किञ्चिदेव करणियं करित्वा सरिता?" ति. "आम भन्ते सरामी" कि. "लहुं खो त्वं महाराज गतोऽसि दुमत्तानि योजनसतानी" ति. "कल्लोऽसि भन्ते नागसेना" ति. 5. राजा आह: 'भन्ते नागसेन यो इध कालकतो ब्रह्मलोके उप्पज्जेय्य, यो च इध कालकतो कस्मीरे उप्पज्जेय्य, को चिरतरं? को सीघतरन्ति?" "समकं महाराजा" ति. "ओपम्मं करोही" ti. "Kuhimpana mahÃrÃja [PTS Page 083] [\q 83/] tava जातनगरन्ति?" "अत्थि भन्ते कलसिगामो नाम. तत्थाहं जातो" ति. "कीवदूरे महाराज इतो कलसिगामो होती? " ति. "दूमत्तानि भन्ते योजनसतानी" ति. "कीवदूरे महाराज इतो कस्मीरं होती?" ति. "द्वादस भन्ते yojanÃtÅ"ti. "इघं त्वं महाराज कलसिगामं चिन्तेही" ति. "चिन्तितो भन्ते" ति. "इघ त्वं महाराज कस्मीरं चिन्तेही" ति. "चिन्तितम्भन्ते" ति. "कतमन्नु खो महाराज चिरेन चिन्तितं? कतमं सीघतरन्ति?" "समकं भन्ते" ति. "एवमेव खो महाराज, यो इध कालकतो ब्रह्मलोके उप्पज्जेय्य, यो च इध कालकतो कस्मीरे उप्पज्जेय्य. समकं येव उप्पज्जन्ती" ति. "भिय्यो ओपम्मं करोही" ti. [SL Page 081] [\x 81/] "तं किमञ्ञसि महाराज, द्वे सकुणा आकासेन गच्छेय्युं, तेसु एको उच्चे रुक्खे निसीदेय्य एको नीचे रुक्खे निसीदेय्य, तेसं समकं पतिट्ठितानं कतमस्स छाया पठमतरं पठवियं पतिट्ठहेय्य? कतमस्स छाया चिरेन पठवियं पतिट्ठहेय्या?" ति. "समकं भन्ते" ति. "एवमेव खो महाराज, यो इध कालकतो, ब्रह्मलोके उप्पज्जेय्य, यो च इधकालकतो कस्मीरे उप्परेज्जय्य, समकं येव उप्पज्जन्ती" ति. "कल्लोऽसि भन्ते नागसेना" ति. 6. राजा आह: "कति नू खो भन्ते नागसेन बोज्झङ्गा?" ति. "सत्त खो महाराज बोज्झगा" ति. "कति हि पन भन्ते बोज्झङ्गेहि बुज्झती?" ति. "एकेन खो महाराज बोज्झङ्गेन बुज्झती, धम्मविचयसम्बोज्झङ्गेना " ति. "अथ किस्स नु खो भन्ते वुच्चन्ति सत्त बोज्झङ्गाऽति?" "तं किम्मञ्ञसि महाराज, असि कोसिया पखित्तो अग्गहीतो हत्थेन उस्सहति छेज्जं छिन्दितुन्ति?" "न हि bhante"ti. "एवमेव खो महाराज धम्मविचयसम्बोज्झङ्गेन विना छहि बोज्झङ्गेहि न bujjhatÅ"ti. "कल्लो' सि भन्ते nÃgasenÃ"ti. 7. राजा आह: "भन्ते नागसेन, कतरन्नु-19. खो बहुतरं पुञ्ञं वा अपुञ्ञंवा?" ति. "पुञ्ञं kho [PTS Page 84] [\q 84/] महाराज बहुतरं, अपुञ्ञं थोकन्ति. " "केन कारणेना?" ति. "अपुञ्ञं खो महाराज करोन्तो विप्पटिसारी होति 'पापं कम्मं मया कतन्ति' तेन पापं न वड्ढति. पुञ्ञं खो महाराज करोन्तो अविप्पटिसारी होति. अविप्पटिसारिस्स पामोज्जं ----------- 19. Katamannu (sÅ. Mu. ) [SL Page 082] [\x 82/] जायति पमूदितस्स पीति जायति पीतिमनस्स कायो पस्सम्हति. पस्सङ्कायो सुखं वेदेति. सुखिनो चित्तं समाधियति. समाहितो यथाभूतं पजानाति तेन कारणेन वड्ढति. पुरिसो खो महाराज छिन्नहत्थपादो भगवतो एकं उप्पलहत्थं दत्वा एकनवुतिकप्पानि विनिपातं न गच्छिस्सति. इमिनापि महाराज कारणेन भणामि पुञ्ञं बहुतरं अपुञ्ञं थोकन्ति" "कल्लोऽसि भन्ते नागसेना" ति. 8. राजा आह: भन्ते नागसेन, यो जानन्तो पापकम्मं करोति, यो च अजानन्तो पापकम्मं करोति, कस्स बहुतरं अपुञ्ञन्ति?" "थेरो आह: "यो खो महाराज, अजानन्तो पापकम्मं करोति, तस्स बहुतरं अपुञ्ञन्ति" "तेन हि भन्ते नागसेन, यो अम्भाकं राजपुत्तो वा राजमहामत्तो वा अजानन्तो पापकम्मं करोति, तं मयं दिगुणं दण्डेमा?" ति. "तं किम्मञ्ञसि महाराज? तत्तं अयोगुलं आदित्तं सम्पज्जिलितं सजोतिभूतं एकोअजानन्तो गण्हेय्य, एको जानन्तो गण्हेय्य, कतमो बलवतरं-20दय्हेय्या?" ति. "यो खो भन्ते अजानन्तो गण्हेय्य, सो बलवतरं दय्हेय्या" ति. "एवमेव खो महाराज अजानन्तो पापकम्मं करोति, तस्स बहुतरं अपुञ्ञन्ति". "कल्लोऽसि भन्ते नागसेना" ति. 9. राजा आह: भन्ते नागसेन, अत्थि कोचि इमिना सरीरभेदेन उत्तरकुरुं वा गच्छेय्य, ब्रह्मलोकं वा, अञ्ञं वा पन दीपन्ति?" "अत्थि यो महाराज इमिना चातुम्महाभूतिकेन कायेन उत्तरकुरुं वा गच्छेय्य, ब्रह्मलोकं वा, अञ्ञं वा पन दीपन्ति". "कथम्भन्ते नागसेन, इमिना चातुम्महाभूतिकेन कायेन उत्तरकुरुं वा गच्छेय्य, ब्रह्मलोकं वा, अञ्ञं và [PTS Page 085] [\q 85/] pana दीपन्ति?". "अभिजानासि नु त्वं महाराज इमिस्सा पठविया विदत्थिं वा रतनं वा लंघिता?" ति. ---------- 20. बलिकतरं, बहुतरं, (kesuci) [SL Page 083] [\x 83/] "आम भन्ते, अभिजानामि अहं भन्ते नागसेन अट्ठपि रतनियो लंघामी" ति. "कथं त्वं महाराज अट्ठपि रतनियो लंघेसी?" ति. "अहं हि भन्ते चित्तं उप्पादेमि 'एत्थ nipatissÃmÅ'ti. सहचित्तुप्पादेन कायो मे लहुको होती" ति. "एवमेव खो महाराज इद्धिमा भिक्खू चेतोवसिप्पत्तो कायं चित्ते समारोपेत्वा चित्तवसेन वेहासं गच्छती" ति. "कल्लोऽसि भन्ते नागसेना" ति. 10. राजा आह: "भन्ते नागसेन, तुम्हे एवं भणथ 'अठिकानि दीघानि yojanasatikÃnipÅ'ti. रुक्खोऽपि ताव नत्थि योजनसतिको कुतो पन अट्ठिकानि दीघानियोजनसतिकानि भविस्सन्ती?" ति. "तं किम्मञ्ञसि महाराज सुतं ते महा समुद्दे पञ्चयोजनसतिकाऽपि मच्छा अत्थि?" ति. "आम भन्ते सुतन्ति". "ननु महाराज पञ्चयोजनसतिकस्स मच्छस्स अट्ठिकानि दीघानि भविस्सन्ति yojanasatikÃni'pÅ?" ति. "कल्लोऽसि भन्ते नागसेना" ति. 11. राजा आह: "भन्ते नागसेन, तुम्हे एवं भणथ 'सक्का अस्सासपस्सासे निरोधेतुन्ति?" "आम महाराज, सक्का अस्सासपस्सासे निरोधेतुन्ति" "कथम्भन्ते नागसेन सक्का अस्सासपस्सासे निरोधेतुन्ति?" "तं किम्मञ्ञसि महाराज सुतपुब्बो ते कोचि काकच्छमानो?" ति. "आम भन्ते, सुतपुब्बो" ति. "किन्नुखो महाराज सो सद्दो काये नमिते विरमेय्या?" ति. "आम भन्ते विरमेय्या" ति, "सो हि नाम महाराज सद्दो अभावितकायस्स अभावितसीलस्स अभावितचित्तस्स अभावितपञ्ञस्स काये नमिते विरमिस्सति किम्पन भावितकायस्स भावितसीलस्स भावितचित्तस्स भावितपञ्ञस्स चतुत्थज्झानं समापन्नस्स अस्सासपस्सासा न निरुज्झिस्सन्ती?" ति. "कल्लोऽसि भन्ते नागसेना' ti. [SL Page 084] [\x 84/] 12. राजा आह: "भन्ते नागसेन 'समुद्दो समुद्दो' ति वुच्चति. केन कारणेन उदकं 'समुद्दोऽति वुच्चती?" Ti. [PTS Page 086] [\q 86/] Thero आह: "यत्तकं महाराज उदकं तत्तकं लोणं, यत्तकं लोणं तत्तकं उदकं, तस्मा समुदोऽति वुच्चती" ति. "कल्लो सि भन्ते नागसेना" ति. 13. राजा आह: भन्ते नागसेन, केन कारणेन समुद्दो एकरसो लोणरसो?" ति. "चिरसण्ठितत्ता खो महाराज उदकस्स समुद्दो एकरसो लोणरसो" ति. "कल्लोऽसि भन्ते नागसेना" ति. 14. राजा आह: भन्ते नागसेन सक्का सब्बसुखुमं जिन्दितुन्ति?" "आम महाराज, सक्का सब्बासुखुमं छिन्दितुन्ति". "किम्पन भन्ते सब्बसुखुमन्ति? धम्मो खो महाराज सब्बसुखुमो. न खो महाराज धम्मा सब्बे सुखुमा सुखुमन्ति वा थूलन्ति वा महाराज धम्मानमेतमधिवचनं. यं किञ्चि छिन्दितब्बं, सब्बं तं पञ्ञाय छिन्दति. नत्थि दुतियं पञ्ञाय छेदनन्ति". "कल्लोऽसि भन्ते नागसेना" ति. 15. राजा आह: "भन्ते नागसेन विञ्ञाणन्ति वा पञ्ञाऽति वा भूतस्मिं जीवोऽतिवा इमे धम्मा नानत्था चेव नानाब्यञ्जना च? उदाहु एकत्था? व्यञ्जनमेव नानान्ति?" "विजाननलक्खणं महाराज विञ्ञाणं. पजाननलक्खणा पञ्ञा. भूतस्मिं जीवो न उपलब्भती" ति. "यदि जीवो न उपलब्भति, अथ को चरहि चक्खुना रूपं पस्सति, सोतेन सद्दं सुणाति, घानेन गन्धं घायति, जिव्हाय रसं सायति, कायेन फोट्ठब्बं फूसति, मनसा धम्मं विजानाती?" ति. थेरो आह: "यदि जीवो चक्खुना रूपं पस्सति, सोतेन सद्दं सुणति, घाणेन गन्धं घायति, जिव्हाय रसं सायति, कायेन फोट्ठब्बं फूसति, मनसा धम्मं विजानाति, सो जीवो चक्खूसु उप्पाटितेसु महन्तेन आकासेन बहिमुखो सुट्ठुतरं रूपं पस्सेय्य, सोतेसु उप्पाटितेसु घाने उप्पाटिते जिव्हाय उप्पाटिताय कायेउप्पाटिते महन्तेन आकासेन सुट्ठुतरं सद्दं सुणेय्य, गन्धं घायेय्य, रसंसायेय्य, पोट्ठब्बं फुसेय्या?" Ti. [SL Page 085] [\x 85/] "Na [PTS Page 087] [\q 87/] hi bhante" ti, "Tena hi महाराज भूतस्मिं जीवो न उपलब्भती" ति. "कल्लोऽसि भन्ते नागसेना" ति. 16. थेरो आह: "दुक्करं महाराज भगवता कतन्ति". "किम्पन भन्ते नागसेन भगवता दुक्करं कतन्ति?" "दुक्करं महाराज भगवता कतं इमेसं अरूपिनं चित्तचेतसिकानं धम्मानं एकारम्मणे वत्तमानानं ववत्थानं अक्खातं 'अयं फस्सो, अयं वेदना, अयं सञ्ञा, अयं चेतना, इदं citta'nti". "ओपम्मं करोही" ति. "यथा महाराज कोचिदेव पुरिसो नावाय महासमुद्दं अज्झोगाहित्वा. हत्थपुटेन उदकं गहेत्वा, जिव्हाय सायित्वा, जानेय्यानु खो महाराज सो पुरिसो ऽइदं गङ्गाय उदकं, इदं यमुनाय उदकं, इदं अचिरवतिया उदकं, इदं सरभुया उदकं, इदं महिया उदकन्ति?" "दुक्करं भन्ते जानितुन्ति". "ततो दुक्करतरं खो महाराज भगवता कतं इमेसं अरूपीनं चित्तचेतसिकानं धम्मानं एकारम्मणे वत्तमानानं ववत्थानं अक्खातं 'अयं फस्सो, अयं वेदना, अयं सञ्ञा, अयं चेतना, इदं चित्तन्ति". "सुट्ठु bhante"ti राजा अब्भनुमोदि. अरूपधम्मववत्थानवग्गो सत्तमो. (इमस्मिं वग्गे सोळस पञ्हा) 8. इद्धिबलवग्गो. थेरो आह: "जानासि खो महाराज सम्पतिका वेला?" ति. "आम भन्ते जानामि. सम्पति पठमो यामो अतिक्कन्तो. मज्झिमो यामो वत्तति. उक्का पदिपीयन्ति. चत्तारि पटाकानि आणत्तानि. गमिस्सन्ति भण्डतो राजदेय्यानी" ति. योनका एवमाहंसु "कल्लोऽसि महाराज, पण्डितो भिक्खू" ti. [SL Page 086] [\x 86/] "आम भणे, पण्डितो थेरो एदिसो आचरियो भवेय्य, मादिसो [PTS Page 088] [\q 88/] ca अन्तेवासी नचिरस्सेव पण्डितो भवेय्य. धम्मं आजानेय्या" ति. तस्स पञ्हवेय्याकरणेन तुट्ठो राजा थेरं नागसेनं सतसहस्सग्घनकेन कम्बलेन अच्छादेत्वा 'भन्ते नागसेन, अज्जतग्गे ते अट्ठसतं भत्तं पञ्ञापेमि. यं किञ्चि अन्तेपुरे कप्पियं, तेन च पवारेमी" ति आह. "अलं महाराज, जीवामी" ति. "जानामि भन्ते नागसेन जीवसि. अपि च अत्तानञ्च रक्ख, ममञ्च रक्खाहि. कथं अत्तानं रक्खसि? 'नागसेनो मिलिन्दं राजानं पसादेसि, न व किञ्चि alabhÅ'ti परापवादो आगच्छेय्याऽति एवं अत्तानं रक्ख कथं ममं रक्खसि? 'मिलिन्दो राजा पसन्नो. पसन्नकारं न karotÅ'ti परापवादो आगच्छेय्याऽति एवं ममं रक्खाही" ति. "तथा होतु महाराजा" ति. "सेय्यथापि भन्ते सीहो मिगराज सुवण्णपञ्जरे पक्खित्तो पि बहिमूखो येव होति, एवमेव खोऽहं भन्ते किञ्चापि अगारं अज्झावसामि, बहुमूखो येव पन अच्छामि. सचेऽहं भन्ते अगारस्मा अनगारियं पब्बजेय्यं, नचिरं जीवेय्यं बहू मे पच्चत्थिका" ति. अथ खो आयस्मा नागसेनो मिलिन्दस्स रञ्ञो पञ्हं विस्सज्जेत्वा उट्ठायासना संघारमं अगमासि. अचिरपक्कन्ते च आयस्मन्ते नागसेने मिलिन्दस्स रञ्ञो एतदहोसि "किं मया पूच्छितं किम्भदन्तेन vissajjita"nti. अथ खो मिलिन्दस्स रञ्ञो एतदहोसि "सब्बं मया सुपुच्छितं सब्बं भदन्तेन suvissajjita"nti. आयस्मतोऽपि नागसेनस्स संघारामं गतस्स एतदहोसि "किं मिलिन्देन रञ्ञा पुच्छितं? किं मया विस्सज्जित?"न्ति, अथ खो आयस्मतो नागसेनस्स एतदहोसि, "सब्बं मिलिन्देन रञ्ञा सुपुच्छितं. सब्बं मया suvissajjita"nti. अथ खो आयस्मा नागसेनो तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन मिलिन्दस्स रञ्ञो निवेसनं तेनुपसङ्कमि. उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो मिलिन्दो राजा आयस्मन्तं नागसेनं अभिवादेत्वा [PTS Page 089] [\q 89/] एकमन्तं निसीदि. एकमन्तं निसिन्नो खो मिलिन्दो राजा आयस्मन्तं नागसेनं एतदवोच: मा खो भदन्तस्स एवं अहोसि 'नागसेना मया पञ्हो पुच्छितोऽति तेनेव सोमनस्सेन न तं रत्तावसेसं सुपी" ति. न ते एवं दट्ठब्बं. [SL Page 087] [\x 87/] Tassa मय्हं भन्ते तं रत्तावसेसं एतदहोसि: "किं मया पुच्छितं किम्भदन्तेन विस्सज्जितन्ति". सब्बं मया सुपुच्छितं सब्बं भदन्तेन सुविस्सज्जितत्ति". Thero"pi एवमाह: "मा खो महाराजस्स एवं अहोसि, मिलिन्दस्स रञ्ञो मया पञ्हो विस्सज्जितोऽति तेनेव सोमनस्सेन तं रत्तावसेसं वीतिनामेसी" ति. न ते एवं दट्ठब्बं. तस्स मय्हं महाराज तं रत्तावसेसं एतदहोसि "किं मिलिन्देन रञ्ञा पुच्छितं, किं मया विस्सज्जित?न्ति. सब्बं मिलिन्देन रञ्ञा सुपुच्छितंसब्बं मया सुविस्सज्जितन्ति. इतिह ते महानागा अञ्ञमञ्ञस्स सुभासितं samanumodiæsÆ'ti. मिलिन्दपञ्हानं पुच्छाविस्सज्जना समत्ता. [PTS Page 090] [\q 90/] मेण्डक पञ्हारम्भो. 1. इद्धिबलवग्गो. "भस्सप्पवेदी वेतण्डी अतिबुद्धि विचक्खणो. मिलिन्दो ञाणभेदाय नागसेनमुपागमी. वसन्तो तस्स छायाय परिपुच्छन्तो पुनप्पुनं पभिन्नबुद्धि हुत्वान सोऽपि आसि तिपेटको. नवङ्गं अनुमज्जन्तो रत्तीभागे रहोगतो अद्दक्खि मेण्डके पञ्हे दुन्निवेठे सनिग्गहे. परियाय भासितं अत्थि अत्थि सन्धाय भासितं सभावभासितं अत्थि धम्मराजस्स सासने. तेसं अत्थं अविञ्ञाय मेण्डके जिनभासीते अनागतम्हि अद्धाने विग्गहो तत्थ हेस्सति. हन्द कथिं पसादेत्वा छेज्जापेस्सामि-21. मेण्डके तस्स निद्दिट्ठमग्गेन निद्दिसिस्सन्त्यनागते" ति. 1. अथ खो मिलिन्दो राजा पभाताय रत्तिया उग्गते अरुणे सीसं नहात्वा, सिरसि अञ्जलिम्पग्गहेत्वा, अतीतानागतपच्चुप्पन्ने सम्मासम्बुद्धे अनुस्सरित्वा, अट्ठवतपदानि समादियि: "इतो मे अनागतानि सत्त दिवसानि अट्ठगुणे समादियित्वा तपो चरितब्बो भविस्सति सोऽहं चिण्णतपो समानो आचरियं आराधेत्वा मेण्डके पञ्हे पुच्छिस्सामी" ति. अथ खो मिलिन्दो राजा पकतिदुस्सयुगं अपनेत्वा आभरणानि च ओमुञ्चित्वा --------- 21. भेदापेस्सामि. [SL Page 088] [\x 88/] कासावं निवासेत्वा, मुण्डकपटिसीसकं सीसे पटिमुञ्चित्वा, मुनिभावमुपगन्त्वा, अट्ठगुणे समादियित्वा, "इमं सत्ताहं मया न राजत्थो अनुसासितब्बो, न रागुपसंहितं चित्तं उप्पादेतब्बं, न दोसूपसंहितं चित्तं उप्पादेतब्बं, न मोहूपसंहितं चित्तं उप्पादेतब्बं, दासकम्मकरपोरिसजनेऽपि निवातवुत्तिना भवितब्बं, [PTS Page 091] [\q 91/] कायिकं वाचसिकं अनुरक्खितब्बं, छपि आयतनानि निरवसेसतो अनुरक्खितब्बानि, मेत्ताय भावनाय मानसं pakkhipitabba"nti इमे अट्ठगुणे समादियित्वा, तेस्वेव अट्ठसु गुणेसु मानसं पतिट्ठपेत्वा, बहि अनिक्खमित्वा सत्ताहं वीतिनामेत्वा, अट्ठमे दिवसे पभाताय रत्तिया पगेव पातरासं कत्वा, ओक्खित्तचक्खु मितभाणी सुसण्ठितेन इरियापथेन अविक्खित्तेन चित्तेन हट्ठेन उदग्गेन विप्पसन्ने थेरं नागसेनं उपसङ्कमित्वा, थेरस्स पादे सिरसा वन्दित्वा एकमन्तं ठितो, इदमवोच: "अत्थि मे भन्ते नागसेन कोचि अत्थो तुम्हेहि सद्धिं मन्तयितब्बो. न तत्थ अञ्ञो कोचि ततियो इच्छितब्बो सुञ्ञे ओकासे पविवित्ते अरञ्ञे अट्ठङ्गुपागते समणसारुप्पे तत्थ सो पञ्हो पुच्छितब्बो भविस्सति तत्थ मे गुय्हं न कातब्बं न रहस्सकं. अरहामहं रहस्सकं सुणितुं. सुमन्तणे उपगते उपमायपि सो अत्थो उपपरिक्खितब्बो. यथा किं विय? यथा नाम भन्ते नागसेन महापठवी निक्खेपं अरहति निक्खेपे उपगते, एवमेव खो भन्ते नागसेन अरहामहं रहस्सकं सुणितुं सुमन्तणे उपागते" ति. 2. अथ सो गुरुना सह पविवित्तं पवनं पविसित्वा इदमवोच: "भन्ते नागसेन इध पुरिसेन मन्तयितुकामेन अट्ठट्ठानानि परिवज्जयितब्बानि भवन्ति. न तेसु ठानेसु विञ्ञू पुरिसो अत्थं मन्तेति. मन्तितोऽपि अत्थो परिपटति, न सम्भवति. कतमानि अट्ठट्ठानानि? विसमट्ठानं परिवज्जनीयं, सभयं परिवज्जनीयं, अतिवातट्ठानं परिवज्जनीयं, पटिच्छन्नट्ठानं परिवज्जनीयं, देवट्ठानं परिवज्जनीयं, पन्थो परिवज्जनीयो, संकमो परिवज्जनीयो, उदकतित्थं परिवज्जनीयं, इमानि अट्ठट्ठानानि परिवज्जनीयानी" ti. [SL Page 089] [\x 89/] 3. Thero आह: "को दोसो विसमट्ठाने, सभये, अतिवाते, पटिच्छन्ने, देवट्ठाने, पत्थे. संकमे-22. Udakatitthe"? Ti. "Visame [PTS Page 092] [\q 92/] bhante नागसेन मन्तितो अत्थो विकिरति विधमति पग्घरति न सम्भवति. सभये मनो सन्तसति. सन्तसिते न सम्मा अत्थं समनुपस्सति. अतिवाते सद्दो अविभुतो होति. पटिच्छन्ने उपस्सुतिं तिट्ठन्ति. देवट्ठाने मन्तितो अत्थो गरुकं परिणमति. पन्थे मन्तितो अत्थो तुच्छो भवति. संकमे चञ्चलो भवति, उदकतित्थे पाकटो भवति भवतीह- "विसमं सभयं अतिवातो पटिच्छन्नं देवनिस्सितं पन्थो च संकमो तित्थं अट्ठेते परिवज्जिया" ति. 4. "भन्ते नागसेन अट्ठिमे पुग्गला मन्तियमाना मन्तितं अत्थं व्यापादेन्ति. कतमे अट्ठ? रागचरितो दोसचरितो मोहचरितो मानचरितो लुद्धो अलसो एकचिन्ती बालोऽति. इमे अट्ठ पुग्गला मन्तितं अत्थं व्यापादेन्ती" ति. 5. थेरो आह: "तेसं को दोसो?" ति. "रागचरितो भन्ते नागसेन रागवसेन मन्तितं अत्थं व्यापादेति. दोसचरितो दोसवसेन मन्तितं अत्थं व्यापादेति. मोहचरितो मोहवसेन मन्तितं अत्थं व्यापादेति. मानचरितो मानवसेन मन्तितं अत्थं व्यापादेति. लुद्धो लोभवसेन मन्तितं अत्थं व्यापादेति. अलसो अलसताय मन्तितं अत्थं व्यापादेति. एकचिन्ती एकचिन्तिताय मन्तितं अत्थं व्यापादेति. बालो बालताय मन्तितं अत्थं व्यापादेति. भवतीह- "रत्तो दुट्ठो च मूळ्हो च मानी लुद्धो तथाऽलसो एकचिन्ति च बालो च एते अत्थविनासका" ति. 6. "भन्ते नागसेन नविमे पुग्गला मन्तितं गुय्हं विवरन्ति, न धारेति. कतमे नव? रागचरितो दोसचरितो मोहचरितो भीरुको आमिसगरुको इत्थि सोण्डो पण्डको दारको" ति. ----------- 22. सङ्गामे (ma) [SL Page 090] [\x 90/] Thero आह: "तेसं को दोसो?" ति. "रागचरितो भन्ते नागसेन रागवसेन मन्तितं गुय्हं विवरति, न धारेति. दुट्ठो दोसवसेन मन्तितं गुय्हं विवरति, न धारेति. मुळ्हो मोहवसेन मन्तितं गुय्हं vivarati, [PTS Page 093] [\q 93/] na धारेति. भीरुको भयवसेन मन्तितं गुय्हं विवरति, न धारेति. आमिसगरुको आमिसहेतु मन्तितं गुय्हं विवरति, न धारेति. इत्थि इत्तरताय मन्तितं गुय्हं विवरति, न धारेति. सोण्डिको सुरालोलताय मन्तितं गुय्हं विवरति, न धारेति. पण्डको अनेकंसिकताय मन्तितं गुय्हं विवरति, न धारेति. दारको चपलताय मन्तितं गुय्हं विवरति, न धारेति. भवतीह- "रत्तो दुट्ठो च मूळ्हो च भीरु आमिसचक्खुको, इत्थि सोण्डो पण्डको च नवमो भवति दारको नवेते पुग्गला लोके इत्तरा चलिता छला-23. एतेहि मन्तितं गुय्हं खिप्पं भवति पाकटन्ति. " 8. "भन्ते नागसेन अट्ठहि कारणेहि बुद्धि परिणमति, परिपाकं गच्छति. कतमेहि अट्ठहि?" वयपरिणामेन बुद्धि परिणमति, परिपाकं गच्छति. यसपरिणामेन बुद्धि परिणमति, परिपाकं गच्छति. परिपुच्छाय बुद्धि परिणमति, परिपाकं गच्छति. तित्थसंवासेन बुद्धि परिणमति, परिपाकं गच्छति. योनिसोमनसिकारेन बुद्धि परिणमति, परिपाकं गच्छति. साकच्छाय बुद्धि परिणमति, परिपाकं गच्छति. स्नेहूपसेवनेन बुद्धि परिणमति, परिपाकं गच्छति. पतिरूपदेसवासेन बुद्धि परिणमति, परिपाकं गच्छति. भवतीह- "वयेन यसपुच्छाहि तित्थवासेन योनिसो, साकच्छा सेनहसंसेवा पतिरूपवसेन च. एतानि अट्ठट्ठानानि बुद्धिविसदकारका, येसं एतानि सम्भोन्ति तेसं बुद्धि पबुज्झती-24. " ति. ------------ 23. चला (सी. मु. म. ) (छळा?) 24. Pabhijjati (sÅ. Mu. Ma. ) [SL Page 091] [\x 91/] 9. "Bhante नागसेन, अयं भुमिभागो अट्ठमन्तदोस विवज्जितो. अहञ्च लोके परमो मन्तसहायो, गुय्हमनुरक्खी चाहं. यावाहं जीविस्सामि ताव गुय्हमनुरक्खिस्सामि. अट्ठहि च मे कारणेहि बुद्धि परिणामं गता. दुल्लभो एतरहि मादिसो अन्तेवासी [PTS Page 094] [\q 94/] सम्मापटिपन्नो. अन्तेवासिके ये आचरियानं पञ्चवीसति आचरियगुणा. तेहि गुणेहि आचरियेन सम्मा पटिपज्जितब्बं. कतमे पञ्चवीसति गुणा? इध भन्ते आचरियेन अन्तेवासिम्हि सततं समितं आरक्खा उपट्ठपेतब्बा, असेवनसेवना जानितब्बा, पमत्ताप्पमत्तता जानितब्बा, सेय्यावकासो जानितब्बो, गेलञ्ञं जानितब्बं, भोजनं लद्धालद्धं जानितब्बं, विसेसो जानितब्बो, पत्तगतं संविभजितब्बं, अस्सासेतब्बो 'मा भायि, अत्थो ते अभिक्कमती' ति, इमिना पुग्गलेन पटिचरतीति-25. पटिचारो जानितब्बो, गामे पटिचारो जानितब्बो, विहारे पटिचारो जानितब्बो, न तेन हासो दवो-26. कातब्बो, 27. छिद्दं दिस्वा अधिवासेतब्बं, सक्कच्चकारिना भवितब्बं, अखण्डकारिना भवितब्बं, अरहस्सकारिना भवितब्बं, तिरवसेसकारिना भवितब्बं, 'जनेमीमं sippesÆ'ti जनकचित्तं उपट्ठपेतब्बं, 'कथं अयं न परिहायेय्याऽति वड्ढिचित्तं उपट्ठपेतब्बं, ---------- 25. पटिचराही ति (म) 26. सह सल्लापो (म). 27. तेन सह आलापो कातब्बोऽति अतिरेकपाठो marammakkharamudditapotthakesu dissati. [SL Page 092] [\x 92/] 'बलवं इमं करोमि सिक्खा बलेनाऽति चित्तं उपट्ठपेतब्बं, मेत्तचित्तं उपठपेतब्बं, आपदासु न विजहितब्बं, करणीये नप्पमज्जितब्बं, खलिते धम्मेन पग्गहेतब्बोऽति. इमे खो भन्ते पञ्चवीसति आचरियस्स आचरियगुणा. तेहि गुणेहि मयि सम्मा पटिपज्जस्सू. संसयो मे भन्ते उप्पन्नो. अत्थि मेण्डकपञ्हा जिनभासिता. अनागते अद्धाने तत्थ विग्गहो उप्पज्जिस्सति अनागते च अद्धाने दुल्लभा भविस्सन्ति तुम्हादिसा बुद्धिमन्तो तेसु मे पञ्हेसु चक्खुं देहि परवादानं निग्गहाया" ति. थेरो "साधु" ति सम्पटिच्छित्वा, दस उपासकस्स उपासकगुणे परिदीपेसि. "दस इमे महाराज उपासकस्स उपासक गुणा. कतमे दस? इध महाराज उपासको संघेन समान सुखदुक्खो होति, धम्माधिपतेय्यो होति, यथाबलं संविभागरतो होति, जिनसासनपरिहानिं दिस्वा अभिवड्ढिया वायमति, सम्मादिट्ठिको होति अपगतकोतुहलमङ्गलिको, jÅvitahetu'pi न अञ्ञं सत्थारं उद्दिसति, कायिकं वाचसिकञ्चस्स रक्खितं होति, समग्गरामो hoti samaggarato, anusuyyako hoti, na ca [PTS Page 095] [\q 95/] कुहणवसेन सासने चरति, बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, संघं सरणं गतो होति, इमे खो महाराज दस उपासकस्स उपासकगुणा. ते सब्बे गुणा तयि संविज्जन्ति, तं ते युत्तं पत्तं अनुच्छिविकं पतिरूपं, यं त्वं जिनसासनपरिहानिं दिस्वा अभिवड्ढिं इच्छसि. करोमि ते ओकासं. पुच्छ मं त्वं यथासुखन्ति. " मेण्डकारम्भकथा निट्ठिता. [SL Page 093] [\x 93/] मेण्डकपञ्हा. 1. पूजाअप्पटिग्गहन-पञ्हो 1. अथ खो मिलिन्दो राजा कतावकासो निपच्च गरुनो पादेसु सिरसि अञ्जलिं कत्वा एतदवोच: "भन्ते नागसेन इमे तित्थिया एवं भणन्ति 'यदि बुद्धो पूजं सादियति, न परिनिब्बुतो बुद्धो. संयुत्तो लोकेन, अन्तोभविको लोकस्मिं, लोकसाधारणो. तस्मा तस्सा कतो अधिकारो वञ्झो भवति अफलो. यदि परिनिब्बुतो विसंयुत्तो लोकेन, निस्सटो सब्बभवेहि, तस्स पूजा न उप्पज्जति. परिनिब्बुतो न किञ्चि सादियति. असादियन्तस्स कतो अधिकारो वञ्झो भवति अफलोऽति. उभतोकोटिको एसो पञ्हो. नेसो विसयो अप्पत्तमानसानं. महन्तानं येवेसो विसयो. भिन्देतं दिट्ठिजालं. एकंसे ठपय. तवेसो पञ्हो अनुप्पत्तो. अनागतानं जिनपुत्तानं चक्खुं देहि परवादनिग्गहाया" ति. थेरो आह: "परिनिब्बुतो महाराज भगवा. न च भगवा पूजं सादियति. बोधिमूले येव तथागतस्स सादियना पहीना किमङ्ग पन अनुपादिसेसाय निब्बाणधातुया परिनिब्बुतस्स. भासितम्पेतं महाराज थेरेन सारिपुत्तेन धम्मसेनापतिना. "पूजियन्ताऽसमसमा सदेवमानुसेहि ते न सादियन्ति सक्कारं बुद्धानं एस धम्मता" ति. 2. राजा आह: "भन्ते नागसेन, पुत्तो वा पितुनो वण्णं भासति पिता वा पुत्तस्स वण्णं भासति. न चेतं कारणं परवादानं निग्गहाय. पसादप्पकासनं नामेतं. इंघ मे त्वं तत्थ कारणं सम्मा ब्रूहि [PTS Page 096] [\q 96/] सकवादस्स पतिट्ठापनाय दिट्ठिजालविनिवेठनाया" ति. थेरो आह: "परिनिब्बुतो महाराज भगवा. न च भगवा पूजं सादियति. असादियन्तस्सेव तथागतस्स देवमनुस्सा धातुरतनं वत्थुं करित्वा तथागतस्स ञाणरतनारम्मणेन सम्मा पटिपत्तिं सेवन्ता तिस्सो सम्पत्तियो पटिलभन्ति. यथा महाराज महाअग्गिक्खन्धो पज्जलित्वा निब्बायेय्य, अपि नु खो सो महाराज अग्गिक्खन्धो सादियति तिणकट्ठुपादानन्ति?" "जलमानोऽपि सो भन्ते महाअग्गिक्खन्धो तिणकट्ठुपादानं न सादियति. किम्पन निब्बुतो उपसन्तो अचेतनो सादियति! तस्मिं पन महाराज महाअग्गिक्खन्धे उपरते उपसन्ते लोके अग्गिसुञ्ञो होती?" Ti. [SL Page 094] [\x 94/] "Na hi bhante. कट्ठं भन्ते अग्गिस्स वत्थु होति उपादानं. ये केचि भन्ते मनुस्सा अग्गिकामा ते अत्तनो थामबलविरियेन पच्चत्तपुरिसकारेन कट्ठं मन्थयित्वा अग्गिं निब्बत्तेत्वा तेन अग्गिना अग्गिकरणियानि कम्मानि करोन्ती" ति. "तेन हि महाराज तित्थियानं वचनं मिच्छा भवति 'असादियन्तस्स कतो अधिकारो वञ्झो भवति अफलोऽति. यथा महाराज महाअग्गिक्खन्धो पज्जलि, एवमेव भगवा दससहस्सिया लोकधातुया बुद्धसिरिया पज्जलि. यथा महाराज महाअग्गिक्खन्धो पज्जलित्वा निब्बुतो, एवमेव भगवा दससहस्सिया लोकधातुया बुद्धसिरिया पज्जलित्वा अनुपादिसेसाय निब्बाणधातुया परिनिब्बुतो. यथा महाराज निब्बुतो अग्गिक्खन्धो तिणकट्ठुपादानं न सादियति, एवमेव खो लोकहितस्स सादियना पहीना उपसन्ता. यथा महाराज मनुस्सा निब्बुते अग्गिक्खन्धे अनुपादाने अत्तनो थामबलविरियेन पच्चत्तपुरिसकारेन कट्ठं मन्थयित्वा अग्गिं निब्बत्तेत्वा तेन अग्गिना अग्गिकरणीयानि कम्मानि करोन्ति, एवमेव देवमनुस्सा तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव धातुरतनं वत्थुं करित्वा तथागतस्स [PTS Page 097] [\q 97/] ञाणरतनारम्मणेन सम्मा पटिपत्तिं सेवन्ता तिस्सो सम्पत्तियो पटिलभन्ति. इमिनाऽपि महाराज कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलो" ति. 3. अपरम्पि महाराज उत्तरिं कारणं सुणोहि, येन कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलो. यथा महाराज महवातो वायित्वा उपरमेय्य, अपि नु खो सो महाराज उपरतो वातो सादियति पुन निब्बत्तापनन्ति?" "न हि भन्ते उपतरस्स वातस्स आभोगो वा मनसिकारो वा पुन निब्बत्तापनाय. " "किंकारणा?" "अचेतना सा वायोधातू" ति. "अपि नु तस्स महाराज उपरतस्स वातस्स 'वातोऽति समञ्ञा उपगच्छती?" ति. "न हि भन्ते. तालवण्टविधूपनानि वातस्स उप्पत्तिया पच्चया. ये केचि मनुस्सा उण्हाभितत्ता परिळाहपरिपीळिता, ते तालवण्टेन वा विधूपनेन वा अत्तनो थामबलविरियेन पच्चत्तपुरिसकारेन वातं निब्बत्तेत्वा तेन वातेन उण्हं निब्बापेन्ति, परिळाहं vÆpasamentÅ" ti. [SL Page 095] [\x 95/] "Tena hi महाराज तित्थियानं वचनं मिच्छा भवति 'असादियन्तस्स कतो अधिकारो वञ्झो भवति अफलोऽति. यथा महाराज महावातो वायि, एवमेव भगवा दससहस्सिया लोकधातुया सीतलमधुरसन्तसुखुममेत्तावातेन उपवायि यथा महाराज महावातो वायित्वा उपरतो, एवमेव भगवा सीतलमधुरसन्तसुखुममेत्तावातेन उपवायित्वा अनुपादिसेसाय निब्बाणधातुया परिनिब्बुतो. यथा महाराज उपरतो वातो पुन निब्बत्तापनं न सादियति, एवमेव लोकहितस्स सादियना पहीना उपसन्ता. यथा महाराज ते मनुस्सा उण्हाभितत्ता परिळाह परिपीळिता, एवमेव देवमनुस्सा तिविधग्गिसन्तापपरिळाहपरिपीळित, यथा तालवण्टविधूपनानि वातस्स निब्बत्तिया पच्चया होन्ति, एवमेव तथागतस्स धातु च ञाणरतनञ्च पच्चयो होति तिस्सन्नं [PTS Page 098] [\q 98/] सम्पत्तीनं पटिलाभाय. यथा मनुस्सा उण्हाभितत्ता परिळाहपरिपीळिता तालवण्टेन वा विधूपनेन वा वातं निब्बत्तेत्वा उण्हं निब्बापेन्ति परिलाहं वूपसमेन्ति, एवमेव देवमनुस्सा तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव धातुञ्च ञाणरतनञ्च पूजेत्वा कुसलं निब्बत्तेत्वा तेन कुसलेन तिविधग्गिसन्तापपरिलाहं निब्बापेन्ति वूपसेमेन्ति. इमिनाऽपि महाराज कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलो. 4. अपरम्पि महाराज उत्तरिं कारणं सुणोहि परवादानं निग्गहाय. यथा महाराज पुरिसो भेरिं आकोटेत्वा सद्दं निब्बत्तेय्य, यो सो भेरिसद्दो पुरिसेन निब्बत्तितो, सो सद्दो अन्तरधायेय्य, अपि नु खो सो महाराज सद्दो सादियति पुन निब्बत्तापनन्ति?" "न हि भन्ते अन्तरहितो सो सद्दो नत्थि तस्स पुन उप्पादाय आभोगो वा मनसिकारो वा. सकिं निब्बत्ते भेरिसद्दे अन्तरहिते सो भेरिसद्दो समुच्छिन्नोहोति. भेरि पन भन्ते पच्चयो होति सद्दस्स निब्बत्तिया. अथ पुरिसो पच्चये सति अत्तजेन वायामेन भेरिं आकोटेत्वा सद्दं निब्बत्तेती" ति. "एवमेव खो महाराज भगवा सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनपरिभावितं धातुरतनञ्च धम्मञ्च विनयञ्च अनुसत्थिञ्च सत्थारं ठपयित्वा सयं अनुपादिसेसाय निब्बाणधातुया परिनिब्बुतो. न च परिनिब्बुते भगवति सम्पत्तिलाभो उपच्छिन्नो होति. भवदुक्खपरिपीलिता सत्ता धातुरतनञ्च धम्मविनयञ्च अनुसत्थिञ्च पच्चयं करित्वा सम्पत्तिकामा सम्पत्तियो पटिलभन्ति इमिनाऽपि महाराज कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलोऽति. दिट्ठञ्चेतं [SL Page 096] [\x 96/] महाराज भगवता अनागतमद्धानं, कथितञ्च भणितञ्च आचिक्खितञ्च 'सिया खो पनानन्द तुम्हाकं एवमस्स: 'अतीतसत्थुकं [PTS Page 099] [\q 99/] पावचनं, नत्थि नो सत्थाऽति. न खो पनेतं आनन्द एवं दट्ठब्बं. यो खो आनन्द मया धम्मो च विनयो च देसितो पञ्ञत्तो सो वो ममच्चयेन सत्थाऽति. परिनिब्बुतस्स तथागतस्स असादियन्तस्स कतो अधिकारो वञ्झो भवति अफलोऽति तं तेसं तित्थियानं वचनं मिच्छा अभूतं वितथं अलिकं विरुद्धं विपरीतं दुक्खुद्रयं दुक्खविपाकं अपायगमनीयन्ति. 5. अपरम्पि महाराज उत्तरिं कारणं सुणोहि, येन कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो बवति सफलो. सादियति नु खो महाराज अयं महापठवी सब्बबीजानि मयि संविरूहन्तु?" ति. "न हि भन्ते" ति. "किस्स पन तानि महाराज बीजानि असादियन्तिया महापठविया संविरुहित्वा दळ्हमुलजटापतिट्ठिता खन्धसारसाखा परिवित्तिण्णा पुप्फफलधरा होन्ती?" ति. "AsÃdiyantÅ'pi भन्ते महापठवी तेसं बीजानं वत्थु होति, पच्चयं देति विरूहणाय. तानि बीजानि तं वत्थुं निस्साय तेन पच्चयेन संविरूहित्वा दल्हमूलजटापतिट्ठिता खन्धसारसाखापरिवित्थिण्णा पुप्फफलधरा होन्ती" ति. "तेन हि महाराज तित्थिया सके वादे नट्ठा होन्ति हता विरुद्धा, सचे ते bhaïanti'asÃdiyantassa कतो अधिकारो वञ्झो भवति अफलोऽति. यता महाराज महापठवी, एवं तथागतो अरहं सम्मासम्बुद्धो. यथा महाराज महापठवी न किञ्चि सादियति, यथा महाराज तानि बीजानि पठविं निस्साय संविरूहित्वा दळ्हमूलजटापतिट्ठिता खन्धसारसाखा परिवित्थिण्णा पुप्फफलधरा होन्ति, एवं देवमनुस्सा तथागातस्स परिनिब्बुतस्स असादियन्तस्सेव धातुञ्च ञाणरतनञ्च निस्साय दळ्हकुसलमूलपतिट्ठिता समाधिक्खन्धधम्मसारसीलसाखा परिवित्थिण्णा विमुत्तिपुप्फसामञ्ञफलधरा होन्ति. इमिनाऽपि महाराज [PTS Page 100] [\q 100/] कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलोऽति. 6. अपरम्पि महाराज उत्तरिं कारणं सुणोहि, येन कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलोऽति. सादियन्ति नु खो महाराज इमे ओट्ठा गोणा गद्रभा अजा पसू मनुस्सा अन्तोकुच्छिस्मिं किमिकुलानं sambhava?"Nti. "Na hi bhante" ti. [SL Page 097] [\x 97/] "Kissa pana te महाराज किमयो तेसं असादियन्तानं अन्तोकुच्छिस्मिं सम्भवित्वा बहुपुत्तनत्ता वेपुल्लतं पापूणन्ती?" ति. "पापास्स भन्ते कम्मस्स बलवताय असादियन्तानं येव तेसं सत्तानं अन्तोकुच्छिस्मिं किमयो सम्भवित्वा बहुपुत्तनत्ता वेपुल्लतं पापुणन्ती" ति. "एवमेव खो महाराज तथागतस्स परिनिब्बुतत्ता असादियन्तस्सेव धातुस्स च ञाणारम्मणस्स च बलवताय तथागते कतो अधिकारो अवञ्झो भवति सफलो' ति. 7. अपरम्पि महाराज उत्तरिं कारणं सुणोहि, येन कारणेन तथागतस्स परिनिब्बुतस्स असादियान्तस्सेव कतो अधिकारो अवञ्झो भवति सफलो. सादियन्ति नु खो महाराज इमे मनुस्सा 'इम अट्ठनवुति रोगा काये निब्बत्तन्तु' ति?" "न हि भन्ते" ति. "किस्स पन ते महाराज रोगा असादियान्तानं काये निपतन्ती?" ति. "पुब्बे कतेन भन्ते दुच्चरितेना" ति. "यदि महाराज पुब्बे कतं अकुसलं इध वेदनीयं होति, तेन हि महाराज पुब्बे कतम्पि इध कतम्पि कुसलाकुसलं कम्मं अवञ्झं भवति सफलन्ति. इमिनाऽपि महाराज कारणेन तथागतस्स परिनिब्बुतस्स असादियान्तस्सेव कतो अधिकारो अवञ्झो भवति सफलो' ति. 8. सुतपुब्बम्पन तया महाराज नन्दको नाम यक्खो थेरं सारिपुत्तं असादयित्वापठविं पविट्ठो" ति. ? "आम भन्ते सूयति. लोके पाकटो एसो" ति. "अपि नु खो महाराज थेरो सारिपुत्तो सादियि nandakassa yakkhassa [PTS Page 101] [\q 101/] महापठविगिलनन्ति?" "उब्बत्तियन्तेऽपि भन्ते सदेवके लोके, पतमानेऽपि छमायं चन्दिमसुरिये, विकिरन्तेऽपि सिनेरुपब्बतराजे, थेरो सारिपुत्तो न परस्स दुक्खं सादियेय्य तं किस्स हेतु? येन हेतुना थेरो सारिपुत्तो कुज्झेय्य वा दुस्सेय्य वा, सो हेतु थेरस्स सारिपुत्तस्स समूहतो समुच्छिन्नो. हेतुनो समुग्घातितत्ता भन्ते थेरो सारिपुत्तो जीवितहारकेऽपि कोपं न करेय्या" ti. [SL Page 098] [\x 98/] Yadi महाराज थेरो सारिपुत्तो नन्दकस्स यक्खस्स पठविगिलनं न सादियि, किस्स पन नन्दको यक्खो पठविं पविट्ठो?" ति. "अकुसलस्स भन्ते कम्मस्स बलवताया" ति. "यदि महाराज अकुसलस्स कम्मस्स बलवताय नन्दको यक्खो पठविं पविट्ठो, असादियन्तस्साऽपि कतो अपराधो अवञ्झो भवति सफलो तेन हि महाराज कुसलस्सपि कम्मस्स बलवताय असादियन्तस्स कतो अधिकारो अवञ्झो भवति सफलो" ति. इमिनाऽपि महाराज कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारोअवञ्झो भवति सफलोऽति. 9. कति नु खो ते महाराज मनुस्सा एतरहि महापठविं पविट्ठा? अत्थि ते तत्थ सवणन्ति?" "आम भन्ते सूयति". "इङ्घ त्वं महाराज सावेही" ति. "चिञ्चा माणविका भन्ते, सुप्पबुद्धो च सक्को, देवदत्तोच थेरो. नन्दको च यक्खो, नन्दो च माणवकोऽति सुतं मेतं भन्ते इमे पञ्चजना महापठविं पविट्ठा" ति. "किस्मिं ते महाराज अपरद्धा?" ति. "भगवति च भन्ते सावकेसु चा" ति. "अपि नु खो महाराज भगवा वा सावका वा सादियिंसु इमेसं महापठविपविसनन्ति?" "न हि भन्ते?" ति. तेन हि महाराज तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झोभवति सफलो" ति. "सुविञ्ञापितो भन्ते नागसेन पञ्हो गम्भीरो उत्तनीकतो, गुय्हं [PTS Page 102] [\q 102/] विदंसितं, गण्ठिभिन्ना, गहनं अगहनं कतं. नट्ठा परवादा, भग्गा कुदिट्ठि, निप्पभा जाता कुतित्थिया त्वं गणीवरपवरमासज्जा" ति. पूजाअप्पटिग्गहणपञ्हो पठमो. [SL Page 099] [\x 99/] 2. Bhagavato सब्बञ्ञूतापञ्हो. 1. "भन्ते नागसेन, बुद्धो सब्बञ्ञू?" ति. "आम महाराज, भगवा सब्बञ्ञू. न च भगवतो सततं समितं ञाणदस्सनं पच्चुपट्ठितं. आवज्जनपटिबद्धं भगवतो सब्बञ्ञूतञाणं. अवज्जेत्वा यदिच्छकं जानाती" ति. "तेन हि भन्ते नागसेन बुद्धो असब्बञ्ञू, यदि तस्स परियेसनाय सब्बञ्ञूतञाणं होती" ति. "वाहसतं खो महाराज वीहीनं अड्ढचूलञ्च वाहा वीहिसत्तम्मणानि द्वे च तुम्बा एकच्छराक्खणे पवत्तचित्तस्स एत्तका द्वीहि लक्खं ठपीयमाना परिक्खयं परियादानं गच्छेय्युं ततिरमे सत्तविधा चित्ता पवत्तन्ति: ये ते महाराज सरागा सदोसा समोहा सक्किलेसा अभावितकाया अभावितसीला अभावितचित्ता अभावितपञ्ञा, तेसं तं चित्तं गरुकं उप्पज्जति, दन्धं पवत्तति. किंकारणा? अभावितत्ता चित्तस्स. यथा महाराज वंसनाळस्स विततस्स विसालस्स वित्थिण्णस्स संसिब्बितविसिब्बितस्स साखाजटाजटितस्स आकड्ढियन्तस्स गरुकं होति आगमनं दन्धं. किंकारणा? संसिब्बितविसिब्बितत्ता साखानं. एवमेव खो महाराज ये ते सरागा सदोसा समोहा सक्किलेसा अभावितकाया अबावितचित्ता अभावितपञ्ञा, तेसं तं चित्तं गरुकं उप्पज्जति, दन्धं पवत्तति. किंकारणा? संसिब्बितविसिब्बितत्ता किलेसेहि इदं पठमं चित्तं. 2. ततीरदं दुतियं चित्तं विभत्तिमापज्जति. ये ते महाराज सोतापन्ना पिहितापाया दिट्ठिप्पत्ता विञ्ञातसत्थुसासना, तेसं तं चित्तं तीसु ठानेसु लहुकं [PTS Page 103] [\q 103/] uppajjati uparibhumisu गरुकं उप्पज्जति दधं पवत्तति. किंकारणा? तीसु ठानेसु चित्तस्स परिसुद्धत्ता, उपरि किलेसानं अप्पहीनत्ता. यथा महाराज वंसनाळस्स तिपब्बगण्ठिपरिसुद्धस्स उपरि साखाजटाजटितस्स आकड्ढियन्तस्स यावतिपब्बं ताव लहुकं एति. ततो उपरि थद्धं, किंकारणा? हेट्ठा परिसुद्धत्ता, उपरि साखाजटाजटितत्ता. एवमेव खो महाराज ये ते सोतापन्ना पिहितापाया दिट्ठिप्पत्ता विञ्ञातसत्थुसासना, तेसं तं चित्तं तीसु ठानेसु लहुकं उप्पज्जति, लहुकं पवत्तति, उपरिभुमिसु गरुकं उप्पज्जति, दन्धं पवत्तति. किंकारणा? तीसु ठानेसु परिसुद्धत्ता उपरि किलेसानं अप्पहीनत्ता. इदं दुतियं चित्तं. 3. ततिरदं ततियं चित्तं विभत्तिमापज्जति. ये ते महाराज सकदागामिनो येसं रागदोसमोहा तनुभूता, तेसं तं चित्तं पञ्चसु ठानेसु लहुकं उप्पज्जति, लहुकं pavattati, uparibhumisu [SL Page 100] [\x 100/] गरुकं उप्पज्जति, दधं पवत्तति. किंकारणा? पञ्चसु ठानेसु परिसुद्धत्ता. उपरिकिलेसानं अप्पहीनत्ता. यथा महाराज वंसनाळस्स पञ्चपब्बगण्ठिपरिसुद्धस्स उपरि साखाजटाजटितस्स आकड्ढियन्तस्स याव पञ्चपब्बं ताव लहुकं एति, ततो उपरिथद्धं. किंकारणा? हेट्ठा परिसुद्धत्ता, उपरि साखाजटाजटितत्ता. एवमेव खो महाराज ये ते सकदागामिनो, येसं रागदोसमोहा तनुभूता, तेसं तं चित्तं पञ्चसु ठानेसु लहुकं उप्पज्जति, लहुकं पवत्तति, उपरिभुमिसु गरुकं उप्पज्जति, दन्धं पवत्तति. किंकारणा? पञ्चसु ठानेसु चित्तस्स परिसुद्धत्ता, उपरिकिलेसानं अप्पहीनत्ता. इदं ततियं चित्तं. 4. ततिरदं चतुत्थं चित्तं विभत्तिमापज्जति. ये ते महाराज अनागामिनो, येसं पञ्चोरम्भागियानि संयोजनानि पहीनानि, तेसं तं चित्तं दससु ठानेसु लहुकं [PTS Page 104] [\q 104/] uppajjati, लहुकं पवत्तति, उपरिभुमिसु गरुकं उप्पज्जति दन्धं पवत्तति. किंकारणा? दससुठानेसु चित्तस्स परिसुद्धत्ता, उपरि किलेसानं अप्पहीनत्ता. यथा महाराज वंसनाळस्स दसपब्बगण्ठिपरिसुद्धस्स उपरि साखाजटाजटितस्स आकड्ढियन्तस्स यावदसपब्बं ताव लहुकं एति, ततो उपरि थद्धं. किंकारणा? हेट्ठा परिसुद्धत्ता, उपरि साखाजटाजटितत्ता. एवमेव खो महाराज ये ते अनागामिनो येसं पञ्चोरम्भागियानि संयोजनानि पहीनानि, तेसं तं चित्तं दससु ठानेसु लहुकं उप्पज्जति, लहुकं पवत्तति, उपरिभुमिसु गरुकं उप्पज्जति, दन्धं पवत्तति. किंकारणा?दससु ठानेसु चित्तस्स परिसुद्धत्ता, उपरि किलेसानं अप्पहीनत्ता. इदं चतुत्थं चित्तं. 5. ततिरदं पञ्चमं चित्तं विभत्तिमापज्जति. ये ते महाराज अरहन्तो खीनासवा धोतमला वन्तकिलेसा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिकिखीणबवसंयोजना पत्तपटिसम्भिदा सावकभूमीसु परिसुद्धा, तेसं चित्तं सावकविसये लहुकं उप्पज्जति, लहुकं पवत्तति, पच्चेकबुद्धभुमीसु गरुकं उप्पज्जति, दन्धं पवत्तति. किंकारणा? परिसुद्धत्ता सावकविसये, अपरिसुद्धत्ता पच्चेकबुद्धविसये. यथा महाराज वंसनाळस्स सब्बपब्बगण्ठिपरिसुद्धस्स आकड्ढियन्तस्स लहुकं होति आगमनं अदन्धं. किंकारणा? सब्बपब्बगण्ठिपरिसुद्धत्ता अगहनत्ता वंसस्स. एवमेव खो महाराज ये ते अरहन्तो खीणासवा धोतमला वन्तकिलेसा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना पत्तपटिसम्भिदा सावकभुमीसु परिसुद्धा, तेसं तं चित्तं सावकविसये लहुकं उप्पज्जति, लहुकं पवत्तति, पच्चेकबुद्धभुमीसु गरुकं उप्पज्जति, दन्धं पवत्तति. किंकारणा? परिसुद्धत्ता सावकविसये, अपरिसुद्धत्ता पच्चेकबुद्धविसये. इदं पञ्चमं चित्तं. [PTS Page 105] [\q 105/] [SL Page 101] [\x 101/] 6. ततिरदं छट्ठं चित्तं विभत्तिमापज्जति. ये ते महाराज पच्चेकबुद्धा सयम्भुनोअनाचरियका एकचारिनो खग्गविसाणकप्पा सकविसये परिसुद्धविमलचित्ता, तेसं तं चित्तं सकविसये लहुकं उप्पज्जति लहुकं पवत्तति, सब्बञ्ञूबुद्धभुमीसु गरुकं उप्पज्जति दन्धं पवत्तति. किंकारणा? परिसुद्धत्ता सकविसये, महन्तत्ता सब्बञ्ञूबुद्धविसयस्स. यथा महाराज पुरिसो सकविसयं परित्तं नदिं रत्तिम्पि दिवाऽपि यदिच्छकं असम्भितो ओतरेय्य, अथापरतो महासमुद्दं गम्भीरं वित्थतं अगाधमपारं दिस्वा भायेय्य. दन्धायेय्य, न विसहेय्य ओतरितुं. किंकारणा? चिण्णत्ता सकविसयस्स, महन्तत्ता च महासमुद्दस्स. एवमेव खो महाराज ये ते पच्चेकबुद्धा सयम्भुनो अनाचरियका एकचारिनो खग्गविसाणकप्पा, सकविसये परिसुद्धविमलचित्ता, तेसं तं चित्तं सकविसये लहुकं उप्पज्जति, लहुकं पवत्तति, सब्बञ्ञूबुद्धभुमीसु गरुकं उप्पज्जति दन्धं पवत्तति. किंकारणा? परिसुद्धत्ता सकविसयस्स, महन्तत्ता सब्बञ्ञू बुद्धविसयस्स. इदं छट्ठं चित्तं. 7. ततिरदं सत्तमं चित्तं विभत्तिमापज्जति. ये ते महाराज सम्मासम्बुद्धा सब्बञ्ञुनो दसबलधरा चतुवेसारज्जविसारदा अट्ठारसहि बुद्धधम्मेहि समन्नागता अनन्तजिना अनावरणञाणा, तेसं तं चित्तं सब्बत्थ लहुकं उपज्जति, लहुकं पवत्तति. किंकारणा? सब्बत्थपरिसुद्धत्ता अपि नु खो महाराज नाराचस्स सुधोतस्स विमलस्स निग्गण्ठिस्स सुखुमधारस्स अजिम्हस्स अवंकस्स अकुटिलस्स दल्हवापसमारूहळ्हस्स खोमसुखुमे वा कप्पाससुखुमे वा कम्बलसुखुमे वा बलवनिपातस्स दन्धायितत्तं वा लग्गत्तं-28. वा होती?" ति. "न हि भन्ते". "किंकारणा?" "सुखुमत्ता वत्थानं सुधोतत्ता नराचस्स निपातस्स च बलवत्ता" [PTS Page 106] [\q 106/] ti. "Evameva kho महाराज ये ते सम्मासम्बुद्धा सब्बञ्ञुनो दसबलधरा चतुवेसारज्जविसारदा अट्ठारसहि बुद्धधम्मेहि समन्नागता अनन्तजिना अनावरणञाणा, तेसं तं चित्तं सब्बत्थ लहुकं उप्पज्जति लहुकं पवत्तति. किंकारणा? सब्बत्थ परिसुद्धत्ता इदं सत्तमं चित्तं. 8. तत्र महाराज यमिदं सब्बञ्ञुबुद्धानं चित्तं, तं छन्नम्पि चित्तानं गणनं अतिक्कमित्वा असंखेय्येन गुणेन परिसुद्धञ्च लहुकञ्च. यस्मा च भगवतो चित्तं परिसुद्धञ्च लहुकञ्च, तस्मा महाराज भगवा यमकपाटिहीरं दस्सेति. यमकपाटिहीरे महाराज ञातब्बं 'बुद्धानं भगवन्तानं चित्तं एवं lahuparivatta'nti. -------28. लग्गनं (ma) [SL Page 102] [\x 102/] Na tattha सक्का उत्तरिं कारणं वत्तुं. तेऽपि महाराज पाटिहीरा सब्बञ्ञुबुद्धानं चित्तं उपादाय गणनम्पि सङ्खम्पि कलम्पि कलभागम्पि न उपेन्ति. आवज्जनपटिबद्धं महाराज भगवतो सब्बञ्ञुतञाणं आवज्जेत्वा यदिच्छकं जानाति. यथा महाराज पुरिसो हत्थे ठपितं यं किञ्चि दुतिये हत्थे ठपेय्य, विवटेन मुखेन वाचं निच्छारेय्य, मुखगतं भोजनं गिलेय्य, उम्मीलेत्वा वा निमीलेय्य, निमीलेत्वा वा उम्मीलेय्य, सम्मिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं सम्मिञ्जेय्य, चिरतरं एतं महाराज लहुतरं भगवतो सब्बञ्ञुतञाणं, लहुतरं आवाज्जनं. आवज्जित्वा यदिच्छकं जानाति. आवज्जनविकलमत्तकेन ते तावता बुद्धा भगवन्तो असब्बञ्ञुनो नाम न होन्ती" ति. 9. "आवज्जनम्पि भन्ते नागसेन परियेसनाय कातब्बं. इङ्घ मं तत्थ कारणेन सञ्ञापेही" ति. "यथा महाराज पुरिसस्स अड्ढस्स महद्धनस्स महाभोगस्स पहूतजातरूपरजतवित्तुपकरणस्स पहूतधनधञ्ञस्स सालि - वीहि - यव - तण्डुल - तिल - मुग्ग - मास - पुब्बण्णापरण्ण - सप्पि - तेल - नवनीत - खीर - dadhi - madhu [PTS Page 107] [\q 107/] guÊa फाणिता च खलोपि - कुम्भि पिठर - कोट्ठ - भाजन गता भवेय्युं, तस्स च पुरिसस्स पाहुनको आगच्छेय्य भत्तारहोभत्ताभिकङ्खी, तस्स च गेहे यं रद्धं भोजनं तं परिनिट्ठितं भवेय्य. कुम्भितो तण्डुले नीहरित्वा भोजनं रन्धेय्य, अपि नु खो सो महाराज पुरिसो तावतकेन भोजनवेकल्लमत्तकेन अधनो नाम कपणो नाम भवेय्या?" ति. "न हि भन्ते. चक्कवत्तिरञ्ञो घरेऽपि भन्ते अकाले भोजनवेकल्लं होति, किमङ्गपन गहपतिकस्सा" ति. "एवमेव खो महाराज तथागतस्स आवज्जनविकलमत्तकं सब्बञ्ञुतञाणं आवज्जेत्वा यदिच्छकं जानाति. 10. यथा पन महाराज रुक्खो अस्स फलितो ओनतविनतो पिण्डिभारभरितो, न किञ्चि तत्थ पतितं फलं भवेय्य. अपि नु खो सो महाराज रुक्खो तावतकेन पतित फलवेकल्लमत्तकेन अफलो नाम भवेय्या?" ति. "न हि भन्ते. पतनपटिबद्धानि तानि रुक्खफलानि. पतिते यदिच्छकं लभती" ति. "एवमेव खो महाराज तथागतस्स आवज्जनपटिबद्धं सब्बञ्ञुतञाणं. आवज्जेत्वा यदिच्छकं जानाती" ति. "भन्ते नागसेन, आवज्जेत्वा बुद्धो यदिच्छकं जानाती?" Ti. [SL Page 103] [\x 103/] "आम महाराज, भगवा आवज्जेत्वा आवज्जेत्वा यदिच्छकं जानाति. यथा महाराज चक्कवत्ती राजा यदा चक्करतनं सरति 'उपेतु मे cakkaratana'nti, सरिते सरिते चक्करतनं उपेति, एवमेव खो महाराज तथागतो आवज्जेत्वा आवज्जत्वा यदिच्छकं जानाती" ति. "दळ्हं भन्ते नागसेन कारणं. बुद्धो सब्बञ्ञू सम्पटिच्छाम बुद्धो सब्बञ्ञू" ति. बुद्धस्स भगवतो सब्बञ्ञूभावपञ्हो दुतियो. 3. देवदत्तपब्बज्जजापञ्हो. 1. "भन्ते नागसेन, देवदत्तो केन पब्बाजितो?" ति. "छयिमे महाराज खत्तियकुमारा भद्दियो च अनुरुद्धो च आनन्दो ca bhagu ca kimbilo ca devadatto [PTS Page 108] [\q 108/] ca उपालिकप्पक सत्तमो अभिसम्बुद्धे सत्थरि सक्यकुलानन्दजनने भगवन्तं अनुपब्बजन्ता निक्खमिंसु. ते भगवा पब्बाजेसी" ति. "ननु भन्ते देवदत्तेन पब्बजित्वा संघो भिन्नो?" ति. "आम महाराज, देवदत्तेन पब्बजित्वा संघो भिन्नो. न गिही सङ्घं भिन्दति, न भिक्खुणी, न सिक्खमाना, न सामणेरो, न सामणेरी सङ्घं भिन्दति. भिक्खु पकतत्तो समानसंवासको समानसीमायं ठितो सङ्घं भिन्दती?" ति. 2. "सङ्घभेदको भन्ते पुग्गलो किं कम्मं फुसती?" ति. "किम्पन भन्ते नागसेन बुद्धो जानाति 'देवदत्तो पब्बजित्वा सङ्घं भिन्दिस्सति, सङ्घं भिन्दित्वा कप्पं निरये paccissatÅ'ti?" "आम महाराज, तथागतो जानाति 'देवदत्तो पब्बजित्वा सङ्घं भिन्दिस्सति, सङ्घं भिन्दित्वा कप्पं निरये paccissatÅ'ti. " "यदि भन्ते नागसेन बुद्धो जानाति 'देवदत्तो पब्बजित्वा सङ्घं भिन्दिस्सति, सङ्घं भिन्दित्वा कप्पं निरये paccissatÅ'ti, तेन हि भन्ते नागसेन, 'बुद्धो कारुणिको अनुकम्पको हितेसी सब्बसत्तानं अहितमपनेत्वा हितमूपदहती" ति यं वचनं, तम्मिच्छा. यदि तं अजानित्वा पब्बाजेसि, तेन हि बुद्धो असब्बञ्ञू अयम्पि उबतोकोटिको पञ्हो तवानुप्पत्तो विजटेहि एतं महाजटं. भिन्द परप्पवादं. अनागते अद्धाने तया सदिसा बुद्धिमन्तो भिक्खू दुल्लभा भविस्सन्ति. एत्थ तव बलं पकासेही" ti. [SL Page 104] [\x 104/] "कारुणिको महाराज भगवा सब्बञ्ञू च. कारुञ्ञेन महाराज भगवा सब्बञ्ञूतञाणेन देवदत्तस्स गतिं ओलोकेन्तो अद्दसा 'देवदत्तं अपरापरियकम्मं आयुहित्वा अनेकाहि कप्पकोटिसतसहस्सानि निरयेन निरयं विनिपातेन विनिपातं गच्छन्तं तं भगवा सब्बञ्ञूतञाणेन जानित्वा 'इमस्स अपरियन्तक तं कम्मं मम सासने पब्बजितस्स परियन्तकं bhavissati. [PTS Page 109] [\q 109/] पुरिमं उपादाय परियन्तकतं दुक्खं भविस्सति. अपब्बजितोऽपि अयं मोघपुरिसो कप्पट्ठियमेव कम्मं ÃyÆhissatÅ'ti कारुञ्ञेन देवदत्तं पब्बाजेसी" ति. "तेन हि भन्ते नागसेन बुद्धो वधित्वा तेलेन मक्खेति, पपाते पातेत्वा हत्थं देति, मारेत्वा जीवितं परियेसति. यं सो पठमं दुक्खं दत्वा पच्छा सुखं उपदहती" ति. "Vadheti'pi महाराज तथागतो सत्तानं हितवसेन, pÃteti'pi सत्तानं हितवसेन, mÃreti'pi सत्तानं हितवसेन. वधित्वाऽपि महाराज तथागतो सत्तानं हितमेव उपदहति. पातेत्वाऽपि सत्तानं हितमेव उपदहति. मारेत्वाऽपि सत्तानं हितमेव उपदहति. यथा महाराज मातापितरो नाम वधित्वाऽपि पातयित्वाऽपि पुत्तानं हितमेव उपदहन्ति, एवमेव खो महाराज तथागतो vadheti'pi सत्तानं हितवसेन, pÃteti'pi सत्तानं हितवसेन, mÃreti'pi सत्तानं हितवसेन. वधित्वाऽपि महाराज तथागतो सत्तानं हितमेव उपदहति पातेत्वाऽपि सत्तानं हितमेव उपदहति मारेत्वाऽपि सत्तानं हितमेव उपदहति. येन येन योगेन सत्तानं गुणवड्ढि होति, तेन तेन योगेन सब्बसत्तानं हितमेव उपदहति. सचे महाराज देवदत्तं न पब्बाजेय्य, गिहीभुतो समानो निरयसंवत्तिकं बहुं पापकम्मं कत्वा अनेकानि कप्पकोटिसतसहस्सानि निरयेन निरयं विनिपातेन विनिपातं गच्छन्तो बहुं दुक्खं वेदियिस्सति. तं भगवा जानमानो कारुञ्ञेन देवदत्तं पब्बाजेसि 'मम सासने पब्बजितस्स दुक्खं परियन्तकतं bhavissatÅ'ti. कारुञ्ञेन गरुकं दुक्खं लहुकं अकासि. यथा वा महाराज धन - यस - सिरि - ञाति बलेन बलवा पुरिसो अत्तनो ञातिं वा मित्तं वा रञ्ञो गरुकं दण्डं धारेन्तं दिस्वा अत्तनो बहुविस्सत्थभावेन समत्थताय तस्स गरुकं दण्डं लहुकं कारेति, एवमेव खो महाराज भगवा बहूनि कप्पकोटिसतसहस्सानि दुक्खं वेदियमानं देवदत्तं [PTS Page 110] [\q 110/] पब्बाजेत्वा सीलसमाधिपञ्ञाविमुत्तिबलसमत्थभावेन गरुकं दुक्खं लहुकं अकासि. यथा वा पन महाराज कुसलो भिसक्को सल्लकत्तो गरुकं व्याधिं बलवोसधबलेन लहुकं करोति, एवमेव खो महाराज बहूनि कप्पकोटिसतसहस्सानि दुक्खं वेदियमानं देवदत्तं [SL Page 105] [\x 105/] भगवा योगञ्ञुताय पब्बाजेत्वा कारुञ्ञबलो पत्थद्धधम्मोसधबलेन गरुकं दुक्खं लहुकं अकासि अपि नु खो सो महाराज भगवा बहुवेदनीयं देवदत्तं अप्पवेदनीयं करोन्तो किञ्चि अपुञ्ञं आपज्जेय्या?" ति. "न किञ्चि भन्ते अपुञ्ञं आपज्जेय्य अतमसो गद्दूहनमत्तम्पी" ति. "इदम्पि खो त्वं महाराज कारणं अत्थतो सम्पटिच्छ, येन कारणेन भगवा देवदत्तं पब्बाजेसि. अपरम्पि महाराज उत्तरिं कारणं सुणोहि, येन कारणेन भगवा देवदत्तं पब्बाजेसि. यथा महाराज चोरं अगुचारिं गहेत्वा रञ्ञो दस्सेय्युं 'अयं ते देव चोरो आगुचारी इमस्स यं इच्छसि तं दण्डं païehÅ'ti, तमेनं राजा एवं वदेय्य 'तेन हि भणे इमं चोरं बहिनगरं नीहरित्वा आघातने सीसं जिन्दथाऽति. 'एवं देवाऽति खो ते रञ्ञो पटिस्सुत्वा तं बहिनगरं नीहरित्वा आघातनं नयेय्युं. तमेनं पस्सेय्य कोचिदेव पुरिसो रञ्ञो सन्तिका लद्धवरो लद्धयसधनभोगो आदेय्यवचनो बलविच्छितकारी. सो तस्स कारुञ्ञं कत्वा ते पुरिसे एवं वदेय्य 'अलं भो! किं तुम्हाकं इमस्स सीसच्छेदनेन? तेन हि भो इमस्स हत्थं वा पादं वा छिन्दित्वा जीवितं रक्खथ. अहमेतस्स कारणा रञ्ञो सन्तिके पटिवचनं karissÃmÅ'ti. ते तस्स बलवतो वचनेन तस्स चोरस्स हत्थं वा पादं वा छिन्दित्वा जीवितं रक्खेय्युं. अपि नु खो सो महाराज पुरिसो एवंकारी तस्स चोरस्स किच्चकारी अस्सा?" ति. "जीवितदायको सो भन्ते पुरिसो चोरस्स जीविते दिन्ने किं तस्स अकतं नाम atthi?" Ti. Yà pana [PTS Page 111] [\q 111/] tassa हत्थपादच्छेदने वेदना, सो ताय वेदनाय किञ्चि अपुञ्ञं आपज्जेय्या?" ति. "अत्तना कतेन सो भन्ते चोरो दुक्खं वेदनं वेदियति. जीवितदायको पन पुरिसो न किञ्चि अपुञ्ञं आपज्जेय्या" ति. "एवमेव खो महाराज भगवा कारुञ्ञेन देवदत्तं पब्बाजेसि 'मम सासने पब्बजितस्स दुक्खं परियन्तकतं bhavissatÅ'ti. परियन्तकतञ्च महाराज देवदत्तस्स दुक्खं. देवदत्तो महाराज मरणकाले- [SL Page 106] [\x 106/] "Imehi अठीहि तमग्गपुग्गलं देवातिदेवं नरदम्मसारथिं समन्तचक्खुं सतपुञ्ञलक्खणं पाणेहि बुद्धं सरणं उपेमी" ति. पाणुपेतं सरणमगमासि. देवदत्तो महाराज छकोट्ठासे कते कप्पे अतिक्कन्तेपठमकोट्ठासे सङ्घं भिन्दि. पञ्चकोट्ठासे निरये पच्चित्वा ततो मुच्चित्वा अद्धिस्सरो नाम पच्चेकबुद्धो भविस्सति. अपि नु खो सो महाराज भगवा एवं कारी देवदत्तस्स किच्चकारी अस्सा?" ति. "सब्बददो भन्ते नागसेन तथागतो देवदत्तस्स, यं तथागतो देवदत्तं पच्चेकबोधिं पापेस्सति. किं तथागतेन देवदत्तस्स अकतं नाम अत्थि" ति. "यं पन महाराज देवदत्तो संघं भिन्दित्वा निरये दुक्खं वेदनं वेदियति, अपि नु खो महाराज भगवा ततो निदानं किञ्च अपुञ्ञं आपज्जेय्या?" ति. "न हि भन्ते. अत्तना कतेन भन्ते देवदत्तो कप्पं निरये पच्चति. दुकखपरियन्तकारको सत्था ना किञ्चि अपुञ्ञं Ãpajjati"ti. "इमम्पि खो त्वं महाराज कारणं अत्थतो सम्पटिच्छ, येन कारणेन भगवा देवदत्तं पब्बाजेसि. अपरम्पि महाराज उत्तरिं कारणं सुणोहि, येन कारणेन भगवा देवदत्तं पब्बाजेसि. यथा महाराज [PTS Page 112] [\q 112/] kusalo bhisakko sallakatto वातपित्त - सेम्ह - सन्निपात - उतुपरिणाम - विसमपरिहार - ओपक्क - मिकोपक्कन्तं पूति - कुणप - दुग्गन्धाभिस्सन्नं अन्तोसल्लं सुसिरगतं पुब्बरुहिरसमपुण्णं वणं वूपसमेन्तो वणमुखं कक्खलतिखिणखारकटुकेन भेसज्जेन अनुलिम्पति परिपच्चनाय परिपच्चित्वा मूदुभावमूपगतं सत्थेन विकन्तयित्वा दहति सलाकाय. दड्ढे खारलवणं देति भेसज्जेनानुलिम्पति वणरूहणाय, व्याधितस्स सोत्थिभावमनुप्पत्तिया. अपि नु खो सो महाराज हिसक्को सल्लकत्तो अहितचित्तो भेसज्जेनानुलिम्पति, सत्थेन विकन्तेति, दहति सलाकाय, खारलवणं देती?" ति. "न हि भन्ते हितचित्तो सोत्थिकामो तानि किरियानि करोती" ति. "या पनस्स भेसज्जकिरियाकरणेन उप्पन्ना दुक्खवेदना, ततो निदानं सो भिसक्को सल्लकत्तो किञ्चि अपुञ्ञं आपज्जेय्य?" ति. "हितचित्तो भन्ते सोत्थिकामो भिसक्को सल्लकत्तो तानि किरियानि करोति. किं सो ततो निदानं अपुञ्ञं आपज्जेय्य? सग्गगामी so bhante hisakko sallakatto" ti. [SL Page 107] [\x 107/] "Evameva kho महाराज भगवा कारुञ्ञेन देवदत्तं पब्बाजेसि दुक्खपरिमुत्तिया. अपरम्पि महाराज उत्तरिं कारणं सुणोहि, येन कारणेन भगवा देवदत्तं पब्बाजेसि. यथा महाराज पुरिसो कण्टकेन विद्धो अस्स, अथञ्ञतरो पुरिसो तस्स हितकामो सोत्थिकामो तिण्हेन कण्टकेन वा सत्थमुखेन वा समन्ता छिन्दित्वा पग्घरन्तेन लोहितेन तं कण्टकं नीहरेय्य, अपि नु खो सो महाराज पुरिसो अहितकामो तं कण्टकं नीहरती?" ति. "न हि भन्ते हितकामो से भन्ते पुरिसो सोत्थिकामो कण्टकं नीहरति. सचे सो भन्ते पुरिसो तं कण्टकं न नीहरेय्य. मरणं वा सो तेन पापुणेय्य मरणमत्तं वा दुक्खन्ति". "एवमेव खो महाराज तथागतो कारुञ्ञेन देवदत्तं पब्बाजेसि दुक्खपरिमुत्तिया. सचे महाराज भगवा देवदत्तं न पब्बाजेय्य, [PTS Page 113] [\q 113/] कप्पकोटिसतसहस्सम्पि देवदत्तो भवपरम्पराय निरये पच्चेय्या" ति. "अनुसोतगामिं भन्ते नागसेन देवदत्तं पन्थे पटिपादेसि. पपाते पतितस्स देवदत्तस्स पतिट्ठं अदासि. विसमगतं देवदत्तं तथागतो समं आरोपेसि. इमे च भन्ते नागसेन हेतू इमानि च कारणानि न सक्का अञ्ञेन दस्सेतुं अञ्ञत्र त्वादिसेन बुद्धिमता" ति. देवदत्तपब्बज्जापञ्हो ततियो. 4. महाभुमिचालपातुभावपञ्हो. 1. "भन्ते नागसेन, भासितम्पेतं भगवता "अट्ठिमे भिक्खवे हेतु अट्ठ पच्चया महतो भुमिचालस्स pÃtubhÃvÃyÃ"ti असेस वचनं इदं, निस्सेवचनं इदं. निप्परियायवचनं इदं नत्थञ्ञो नवमो हेतु महतो भुमिचालस्स पातुभावाय. यदि भन्ते नागसेन अञ्ञो नवमो हेतु भावेय्य महतो भुमिचालस्स पातुभावाय, तम्पिभगवा हेतुं कथेय्य यस्मा च खो भन्ते नागसेन नत्थञ्ञो नवमो हेतु महतो भुमिचालस्स पातुभावाय, तस्मा अनाचिक्खितो भगवता अयञ्च नवमो हेतु दिस्सति महतो भुमिचालस्स पातुभावाय, यं वेस्सन्तरेन रञ्ञा महादाने दीयमाने सत्तक्खत्तुं महापठवी कम्पिता. यदि भन्ते नागसेन अट्ठेव हेतु अट्ठ पच्चया महतो भुमिचालस्स पातुभावाय, तेन हि 'वेस्सन्तरेन रञ्ञा महादाने दीयमाने [SL Page 108] [\x 108/] सत्तक्खत्तुं महापठवी कम्पिताऽति यं वचनं, तं मिच्छा यदि वेस्सन्तडेरन रञ्ञा महादाने दीयमाने सत्तक्खत्तु महापठवी कम्पिता, तेन हि 'अट्ठेव हेतु अट्ठ पच्चया महात भेमिचालस्स पातुभावायाऽति तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो सुखुमो दुन्निब्बेठियो अन्धकरणो च गमभीरो च. सो तवानुप्पत्तो. [PTS Page 114] [\q 114/] neso अञ्ञेन इत्तरपञ्ञेन सक्का विस्सज्जेतुं अञ्ञत्र त्वादिसेन buddhimatÃ"ti. "भासितम्पेतं महाराज भगवा 'अधिमे भिक्खवे हेतु अठ पच्चया महतो भुमिचालस्स पातुभावायाऽति. वेस्सन्तरेनपि रञ्ञा महादाने दीयमाने सत्तक्खत्तुं महापठवी कम्पिता. तञ्च पन अकालिकं, कदाचुप्पत्तिकं, अट्ठहि हेतुहि विप्पमुत्तं. तस्मा अगणितं अट्ठहि हेतुहि. 2. यथा महाराज लोके तयो येव मेघा घणियन्ति 'वस्सिको हेमन्तिको पावुस्सकोऽति, यदि ते मुञ्चित्वा अञ्ञो मेघो पवस्सति, न सो मेघो गणीयति सम्मतेहि मेघेहि, अकालमेघो त्वेव सङ्खं गच्छति. एवमेव खो महाराज वेस्सन्तरेन रञ्ञा महादाने दीयमाने यं सत्तक्खुत्तुं महापठवी कम्पिता, अकालिकं एतं कदाचुप्पत्तिकं, अट्ठहि हेतुहि विप्पमुत्तं. न तं गणीयति अट्ठहि हेतुहि. 3. यथा वा पन महाराज हिमवता पब्बता पञ्चनदीसतानि सन्दन्ति. तेसं महाराज पञ्चन्नं नदीसतानं दसेव नदियो नदीगणनाय गणीयन्ति, सेय्यथिदं: गङ्गा यमुना अचिरवती सरभु मही सिन्धु सरस्सती वेत्रवती-29. वतत्था-30. चन्दभागाऽति. अवसेसा नदियो नदीगणनाय अगणिता किंकारणा? न ता नदियो धूवसलिला. एवमेव खो महाराज वेस्सन्तरेन रञ्ञा महादाने दीयमाने यं सत्तक्खत्तुं महापठवी कम्पिता, अकालिकं एतं कदाचुप्पत्तिकं, अट्ठहि हेतुहि विप्पमुत्तं. न तं गणीयति अट्ठहि हेतुहि. 4. यथा वा पन महाराज रञ्ञो सतम्पि द्विसतम्पि अमच्चा होन्ति, तेसं छयेव जना अमच्चगणनाय गणियन्ति, सेय्यथीदं: सेनापति पुरोहितो अक्खदस्सो भण्डागारिको छत्तगाहको खग्गगाहको. एते येव अमच्चगणनाय गणीयन्ति किंकारणा? युत्तत्ता राजगुणेहि. अवसेना अगणिता सब्बे अमच्चाऽत्वेव सङ्खंगच्छन्ति. [PTS Page 115] [\q 115/] evameva kho महाराज, वेस्सन्तरेन रञ्ञा महादाने दीयमाने यं सत्तक्खत्तुं महापठवी कम्पिता, अकालिकं एतं कदाचुप्पत्तिकं अट्ठहि हेतुहि विप्पमुत्तं न तं गणीयति. -------- 29. वेत्रावती. 30. चितसा, citaso (kesuci). [SL Page 109] [\x 109/] अट्ठहि हेतुहि. सूयति नु खो महाराज एतरहि जिनसासने कताधिकारानं दिट्ठधम्मसुखवेदनीयं कम्मं, कित्ति च येसं अब्भुग्गता devamanussesÆ'ti?. " "आम भन्ते. सूयति एतरहि जिनसासने कताधिकारानं दिट्ठधम्मसुखवेदनीयं कम्मं, कित्ति च येसं अब्भुग्गता देवमनुस्सेसु. सत्त ते जनाऽति. " "को च को च महाराजा? ति" "सुमनो च भन्ते मालाकारो, एकसाटको च ब्राह्मणो, पुण्णो च भतको, मल्लिका च देवी, गोपालमाता च देवि, सुप्पिया च उपासिका, पुण्णा च दासी' ति इमे सत्त दिट्ठधम्मसुखवेदनीया सत्ता. कित्ति च इमेसं अब्भुग्गता देवमनुस्सेसु" ति. "अपरेऽपि सूयन्ति नु खो अतीते मानुसकेनेव सरीरदेहेन तिदसभवनं गता?" ति. "आम भन्ते सूयन्ती" ति. "को च को च महाराजा?" ति. "गुत्तिलो च गन्धब्बो, साधीनो च राजा, निमी च राजा. मन्धाता च राजाऽति इमे चतुरो जना सूयन्ति तेनेव मानुसकेन सरीरदेहेन तिदसभवनं गताऽति. सुचिरम्पि कतं सूयति सुकतदुक्कतन्ति. सुतपुब्बं पन तया महाराज अतीते वा अद्धाने वत्तमाने वा अद्धाने इत्थन्नामस्स दाने दीयमाने सकिं वा द्विक्खत्तुं वा तिक्खत्तुं वा महापठवी कम्पिता?" ति. 6. "न हि भनेत" ति. "अत्थि मे महाराज आगमो अधिगमो परियत्ति सवणं सिक्खा बलं सुस्सूसा परिपुच्छा आचरियुपासनं. मयाऽपि नस्सुतपुब्बं इत्थन्नामस्स दाने दीयमाने सकिं वा द्विक्खत्तुं वा महापठवी कम्पिताऽति ठपेत्वा वेस्सन्तरस्स राजवसभस्स दानवरं. भगवतो च महाराज कस्सपस्स भगवतो च सक्यमुनिनोऽति द्विन्नं बुद्धानं antare [PTS Page 116] [\q 116/] गणनपथवीतिवत्ता वस्सकोटियो अतिक्कन्ता तत्थपि मे सवणं नत्थि 'इत्थन्नामस्स दाने दीयमाने सकिं वा द्विक्खत्तुं वा तिक्खत्तुं वा महापठवी कम्पिताऽति. "न महाराज तावतकेन विरियेन तावतकेन परक्कमेन महापठवी कम्पति. गुणभारभरिता महाराज सब्ब सोचेय्य- किरिय गुणहार-भरिता धारेतुं अविसहन्ती महापठवी calati kampati pavedhati. [SL Page 110] [\x 110/] 7. यथा महाराज सकटस्स अतिभारभरितस्स नाभियो च नेमियो च फलन्ति, अक्खो भिज्जति. एवमेव खो महाराज सब्बसोचेय्यकिरियगुणभारभरिता महापठवी धारेतुं नविसभन्ती चलति कम्पति पवेधति. यथा वा पन महाराज गगनं अनिल-जल-वेग-सञ्जादितं उस्सन्नजलभार-बरितं अतिवातेन फुटितत्ता नदति रवति गलगलायति, एवमेव खो महाराज महापठवी रञ्ञो वेस्सन्तरस्स दानबलविपुलउस्सन्नभारभरिता धारेतुं अविसहन्ती चलति कम्पति पवेधति. 8. न हि महाराज रञ्ञो वेस्सन्तरस्स चित्तं रागवसेन पवत्तति, न दोसवसेन पवत्तति, न मोहवसेन पवत्तति, न मानवसेन पवत्तति, न दिट्ठिवसेन पवत्तति, न किलेसवसेन पवत्तति, न वितक्कवसेन पवत्तति, न अरतिवसेन पवत्तति. अथ खो दानवसेन बहुलं पवत्तति 'किन्नि अनागता याचका मम सन्तिके आगच्छेय्युं, आगता च याचका यथाकामं लभित्वा अत्तमना भवेय्युन्ति' सततं समितं दानं पति मानसं ठपितं होति. 9. रञ्ञो महाराज वेस्सन्तरस्स सततं समितं दससु ठानेसु मानसं ठपितं होति: दमे समे खन्तियं संवरे यमे नियमे अक्कोधे अविहिंसाय सच्चे सोचेय्ये. रञ्ञो महाराज वेस्सन्तरस्स कामेसना पहीना भवेसना पटिप्पस्सद्धा ब्रह्मचदरियेसना येव उस्सुक्कं आपन्ना. रञ्ञो महाराज वेस्सन्तरस्स अत्तरक्खा पहीना पररक्खा उस्सुक्कं आपन्ना: 'किन्ति इमे सत्ता समग्गा अस्सु अरोगा सधना [PTS Page 117] [\q 117/] दीघायुकाऽति बहुलं येव मानसं पवत्तति. ददमानो च महाराज वेस्सन्तरो राजा तं दानं न भवसम्पत्तिहेतु देति, न धनहेतु देति, न पटिदानहेतु देति, न उपलापनहेतु देति, न आयुहेतु देति. न वण्णहेतु देति, न सुखहेतु देति, न बलहेतु देति, न यसहेतु देति, न पुत्तहेतु देति. न धीतुहेतु देति. अथ खो सब्बञ्ञुतञाणस्स हेतु सब्बञ्ञुतञाणरतनस्सकारणा एवरूपे अतुलविपुलानुत्तरे दानवरे अदासि. सब्बञ्ञुतं पत्तो च इमं गाथं अभासि: "जालिं कण्हाजिनं धीतं मद्दिदेविं पतिब्बतं चजमानो न चिन्तेसिं बोधिया येव कारणा" ti. [SL Page 111] [\x 111/] 10. राजा महाराज वेस्सन्तरो अक्कोधेन कोधं जिनाति, असाधुं साधुना जिनाति, कदरियं दानेन जिनाति, अलिकं सच्चेन जिनाति, सब्बं अकुसलं कुसलेन जिनाति. तस्स एवं ददमानस्स धम्मानुगतस्स धम्मसीसकस्स दाननिस्सन्दबलविरियविपुलविहारेन हेट्ठा महावाता सञ्चलन्ति. सनिकसनिकं सकिं सकिं आकुलाकुला वायन्ति ओनमन्ति उन्नमन्ति विनमन्ति, सीनपत्तपादपा पपतन्ति, गुम्बगुम्बा वलाहका गहने सन्धावन्ति, रजोसंचिता वाता दारुना होन्ति, गगनं उप्पीळीतं, वाता वायन्ति, सहसा धमधमायन्ति, महाभीमो सद्दो निच्छरति, तेसु वातेसु कुपितेसु उदकं सनिकसनिकं चलति, उदके चलिते खुब्भन्ति मच्छकच्छपा, छायन्ति यमकयमका ऊमयो, तसन्ति जलचरा सत्ता, जलवीचि युगनद्धा वत्तति, वीचिनादो पवत्तति, घोरा बुब्बुला उट्ठहन्ति, फेणमाला भवन्ति. उत्तरति महासमुद्दो. दिसाविदिसं धावति उदकं उस्सोतपटिसोतमुखा सदन्ति सलिलधारा. असुरगरुळनागयक्खा ubbijjanti'kinnu खो कथन्नुखो सागरो viparivattatÅ'ti गमनपथमेसन्ति भीतचित्ता खुभिते लुलिते जलधरे पकम्पति महापठवि समहानगा [PTS Page 118] [\q 118/] ससागरा परिवत्तन्ति सिनेरुगिरिकूटसेलसिखरो विनममानो होति. विमना होन्ति अहिनकुलबिळारकोत्थुकसूकरमिगपक्खिनो, रुदन्ति यक्खा अप्पेसक्खा, हसन्ति यक्खा महेसक्खा कम्पमानाय महापठविया. 11. यथा महाराज महति महापरियोगे उद्धनगते उदकसम्पुण्णे आकिण्णतण्डुले हेट्ठतो अग्गि जलमानो पठमं ताव परियोगं सन्तापेति, परियोगो सन्तत्तो उदकं सन्तापेति, उदकं सन्तत्तं तण्डुलं सन्तापेति, तण्डुलं सन्तत्तंउम्मुज्जति निमुज्जति, बुब्बुलकजातं होति, फेणमाला उत्तरन्ति. एवमेव खो महाराज वेस्सन्तरो राजा यं लोके दुच्चजं तं चजि. तस्स तं दुच्चजं तं चजि. तस्स तं दुच्चजं चजन्तस्स दानस्स सभावनिस्सन्देन हेट्ठा महावाता धारेतुं न विसहन्ता परिकुप्पिंसु. महावातेसु परिकुपितेसु उदकं कम्पि. उदके कम्पिते महापठवी कम्पि. इति तदा महावाता च उदकञ्च पठवि चाति इमे तयो एकमना विय अहेसुं. महादाननिस्सन्देन विपुलबलविरियेन नत्थेदिसो महाराज अञ्ञस्स दानानुभावो यथा वेस्सन्तरस्स रञ्ञो महादानानुभावो. 12. यथा महाराज महिया बहुविधा मणयो विज्जन्ति, सेय्यथिदं: इन्दनीलो महानीलो जोतिरसो वेलुरियो उम्मापुप्फो सिरीसपुप्फो मनोहरो सुरियकन्तो चन्दकन्तो वजिरो खज्जोपनको फुस्सरागो लोहितङ्को-31. मसारगल्लोऽति. 31. लोहितङ्गो. (Ma) [SL Page 112] [\x 112/] Ete sabbe atikkamma चक्कवत्तिमणि अग्गमक्खायति. चक्कवत्तिमणि महाराज समन्ता योजनं ओभासेति, एवमेव खो महाराज यं किञ्चि महिया दानं विज्जति अपि असदिसदानपरमं, तं सब्बं अतिक्कम्म वेस्सन्तरस्स रञ्ञो महादानं अग्गमक्खायति. वेस्सन्तरस्स महाराज रञ्ञो महादाने दीयमाने सत्तक्खत्तुं महापठवी kampitÃ"ti. "अच्छरियं भन्ते नागसेन बुद्धानं! अब्भुतं भन्ते नागसेन बुद्धानं! यं तथागतो bodhisatto [PTS Page 119] [\q 119/] समानो असमो लोकेन एवंखन्ति एवंचित्तो एवं अधिमुत्ति एवंअधिप्पायो. बोधिसत्तानं भन्ते नागसेन परक्कमो दक्खापितो. पारमी च जिनानं भिय्यो ओभासिता चरियं चरतोऽपि ताव तथागतस्स सदेवके लोके सेट्ठभावो अनुदस्सितो साधु भन्ते नागसेन थोमितं जिनसासनं, जोतिता जिनपारमी, छिन्ना तित्थियानं वादगण्ठि, भिन्ना परप्पवादकुम्भा, पञ्हो गम्भीरो उत्तानीकतो, गहनं अगहनं कतं, सम्मा लद्धं जिनपुत्तानं निब्बाहनं. एवमेतंगणिवरपवर, तथा सम्पटिच्छामाति. महाभुमिचालपातुभावपञ्हो चतुत्थो. 5. सिविरञ्ञो चक्खुदानपञ्हो. 1. "भन्ते नागसेन तुम्हे एवं भणथ: "सिविराजेन याचकस्स चक्खुनि दिन्नानि, अन्धस्स सतो पुन दिब्बचक्खुनि uppannÃnÅ"ti. एतम्पि वचनं सकसटं सनिग्गहं सदोसं. हेतुसमुग्घाते अहेतुस्मिं अवत्थुस्मिं नत्थि दिब्बचक्खुस्स उप्पादोऽति सुते वुत्तं. यदि भन्ते नागसेन सिविराजेन याचकस्स चक्खूनि दिन्नानि, तेन हि "पुन दिब्बचक्खूनि uppannÃnÅ'ti यं वचनं तं मिच्छा. यदि दिब्बचक्खूनी उप्पन्नानि, तेन हि 'सिविराजेन याचकस्स चक्खुनि dinnÃni'ti यं वचनं तम्पि मिच्छा. अयम्पि उभतोकोटिको पञ्हो गण्ठितोऽपि गण्ठितरो, वेठतोऽपि वेठतरो-32. गहनतोऽपि गहनतरो सो तवानुप्पत्तो. तत्थ छन्दमभिजनेहि निब्बाहनाय, परवादानं niggahÃyÃ"ti. 2. "दिन्नानि महाराज सिविराजेन याचकस्स चक्खूनि. तत्थ मा विमतिं उप्पादेहि. पुन दिब्बानि च चक्खूनि उप्पन्नानि. तत्थपि मा विमतिं जनेही" ti. ---------- 32. Vedhato pi vedhataro (sÅ. Mu. ) [SL Page 113] [\x 113/] "Api nu kho bhante नागसेन हेतुसमुग्घाते अहेतुस्मिं अवत्थुम्भि दिब्बचक्खु उप्पज्जती?" ति. "न हि महाराजा" ति. "किं pana bhante [PTS Page 120] [\q 120/] नागसेन एत्थ कारणं, येन कारणेन हेतुसमुग्घाते अहेतुस्मिं अवत्थुम्भि दिब्बचक्खु उप्पज्जति? इङ्घ ताव कारणेन मं सञ्ञापेही" ति. 3. "किं पन महाराज अत्थि लोके सच्चं नाम, येन सच्चवादिनो सच्चकिरियं करोन्ती?" ति. "आम भन्ते अत्थिलोके सच्चं नाम. सच्चेन भन्ते नागसेन सच्चवादिनो सच्चकिरियं कत्वा देवं वस्सापेन्ति, अग्गिं निब्बापेन्ति, विसं हनन्ति, अञ्ञम्पि विविधं कत्तब्बं करोन्ती" ति. "तेन हि महाराज युज्जति समेति सिविराजस्स सच्चबलेन दिब्बचक्खूनि uppannÃnÅ'ti सच्चबलेन महाराज अवत्थुम्भि दिब्बचक्खु उप्पज्जति सच्चं येव तत्थ वत्थु भवति दिब्बचक्खुस्स उप्पादाय. यथा महाराज ये केचि सिद्धा सच्चमनुगायन्ति 'mahÃmeghopavasatu'ti, तेसं सहसच्चमनुगीतेन महामेघो पवस्सति. अपि नुखो महाराज अत्थि आकासे चस्सस्स हेतु सन्निवितो येन हेतुना महामेघो पवस्सती?"ति. "न हि भन्ते. सच्चं येव तत्थ हेतु भवति महामेघस्स pavassanÃyÃ"ti. "एवमेव खो महाराज नत्थि तस्स पकति हेतु. सच्चं येवेत्थ वत्थु भवति दिब्बचक्खुसस उप्पादाया" ति. 4. "यथा वा पन महाराज ये केचि सिद्धा-33 सच्चमनुगायन्ति 'जलितपज्जलितो महाअग्गिकखन्धो paÂinivattatu'ti तेसं सहसच्चमनुगीतेन जलितपज्जलितो महाअग्गिक्खन्धो खणेन पटिनिवत्तति. अपि नु खो महाराज अत्थि तस्मिं जलितपज्जलिते महाअग्गिक्खन्धे हेतु सन्निवितो येन हेतुना जलितपज्जलितमहाअग्गिक्खन्धो खणेन पटिनिवत्तती?" ति. "न हि भन्ते सच्चं येव वत्थु होति तस्स जलितपज्जलितस्स महाअग्गिक्खन्धस्स खणेन paÂinivattanÃyÃ"ti. "एवमेव खो महाराज नत्थि तस्स पकति हेतु. सच्चं येवेत्थ वत्थु भवति दिब्बचक्खुस्स uppÃdÃyÃ"ti. ----------- 33. सत्ता (ma. ) [SL Page 114] [\x 114/] 5. "यथा वा पन महाराज ये केचि सिद्धा सच्चमनुगायन्ति [PTS Page 121 [\q 121/] ']विसं हलाहलं अगदं bhavatu'ti, अपि नु खो महाराज हलाहलविसे वत्थु सन्निचितं अत्थि येन वत्थुना विसं हलाहलं अगदं भवती?" ति. "न हि भन्ते. सच्चं येव तत्थ हेतु भवति विसस्स हलाहलस्स खणेन paÂighÃtÃyÃ"ti. एवमेव खो महाराज विना पकतिहेतुं सच्चं येवेत्थ वत्थु भवति दिब्बचक्खुस्स upÃdÃyÃ"ti. "चतुन्नम्पि महाराज अरियसच्चानं पटिवेधाय नत्थञ्ञं वत्थु. सच्चं वत्थुं करित्वा चत्तारि अरियसच्चानि पटिविज्झन्ति. अत्थि महाराज चीनविसये चीनराजा. सो महासमुद्दे बलिं कातुकामो चतुमासे चतुमासे सच्चकिरियं कत्वा सह रथेन अन्तोमहासमुद्दे योजनं पविसति. तस्स रथसीसस्स पुरतो महावारिक्खन्धो पटिक्कमति. निक्खन्तस्स पुन ओत्थरति अपि नु खो महाराज सो महासमुद्दो सदेवमनुस्सेनापि लोकेन पकतिकायबलेन सक्का पटिक्कमापेतुन्ति?" "अतिपरित्तकेऽपि भन्ते तळाके उदकं न सक्का सदेवमनुस्सेनापि लोकेन पकतिकायबलेन पटिक्कमापेतुं. किम्पन महासमुद्दे उदकन्ति?" 6. "इति इमिनापि महाराज कारणेन सच्चबलं ञातब्बं नत्थि तं ठानं यं सच्चेन न पत्तब्बन्ति. " नगरे महाराज पाटलिपुत्ते असोको धम्मराजा sanegamajÃnapadaamaccabhaÂabalamahÃmaccehi परिवुतो गङ्गं नदिं नवसलिलसम्पुण्णं समतित्थिकं समभरितं पञ्चयोजनसतायामं योजनपुथुलं सन्दमानं दिस्वा अमच्चे एवमाह 'अत्थि कोचि भणे समत्थो यो इमं महागङ्गं पटिसोतं सन्दापेतुन्ति?' अमच्चा आहंसु 'दुक्करं देवाऽति. तस्मिं येव गङ्गाकुले ठिता बिन्दुमती-34. नाम गनिका assosi ra¤¤Ã kira [PTS Page 122] [\q 122/] एवं वुत्तं 'सक्का नु खो इमं महागङ्गं पटिसोतं सन्दापेतुन्ति' सा एवमाह 'अहं हि महानगरे पाटलिपुत्ते गणिका रूपुपजीविनी अन्तिमजीविका. मम ताव राजा सच्चकिरिया passatu'ti. अथ सा सच्चकिरियं अकासि. सह तस्सा सच्चकिरियाय खणेन सा महागङ्गा गलगलायन्ती पटिसोतं सन्दित्थ महतो जनकायस्स पस्सतो. अथ राजा महागङ्गाय आवट्टऊमिवेगजनितं हलाहलासद्दं सुत्वा विम्भितो अच्छरियब्भुतजातो अमच्चे एवमाह 'किस्सायं भणे महागङ्गा पटिसोतं सन्दती?'ति. 'बिन्दुमती महाराज गणिका तव वचनं सुत्वा सच्चकिरियं अकासि. तस्सा सच्चकिरियाय महागङ्गा उद्धमुखा-35. SandatÅ'ti. 34. बन्धुमती (म. ) 35. उद्धम्मुखा. (Ma. ) [SL Page 115] [\x 115/] Atha संविग्गहदयो राजा तुरिततुरितो सयं गन्त्वा तं गणिकं पुच्छि 'सच्चं किर जे तया सच्चकिरियाय अयं गङ्गा पटिसोतं सन्दापिता?" ति. 'आम देवाऽति. राजा आह: 'किं ते तत्थ बलं अत्थि? को वा ते वचनं आदियति अनुम्मत्तो? केन त्वं बलेन इमं महागङ्गं पटिसोतं सन्दापेसी?"ति. सा आह: 'सच्चबलेनाहं महाराज इमं महागङ्गं पटिसोतं sandÃpesi'nti राजा आह: 'किं ते सच्चबलं अत्थि चोरिया धुत्तिया असतिया छिन्निकाय-36. पापिकाय भिन्नसीमाय अतिक्कन्तिकाय अन्धजनविलोपिकाया?'ति. 'सच्चं महाराज, तादिसिका अहं. यदि मे महाराज सच्चकिरिया अत्थि, यायाहं इच्छमाना सदेवकम्पि लोकं parivatteyya'nti. राजा आह: 'कतमा पन सा होति सच्चकिरिया?'ति. 'इङ्घ मं सावेहि. यो मे महाराज धनं देति खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा अञ्ञो वा कोचि, तेसं समकं येव उपट्ठाहामि. खत्तियोऽति विसेसो नत्थि. सुद्दोऽति अतिमञ्ञना नत्थि. अनुनयपटिघविप्पमुत्ता धनसामिकं परिचरामि. एसा मे देव सच्चकिरिया यायाहं इमं महागङ्गं पटिसोतं sandÃpesi'nti. Iti'pi महाराज सच्चे ठिता नकिञ्चि अत्थं न विन्दन्ति. दिन्नानि महाराज सिविराजेन याचकस्स [PTS Page 123] [\q 123/] चक्खूनि. दिब्बचक्खुनि च उप्पन्नानि. तञ्च सच्चकिरियाय. यम्पन सुत्ते वुत्तं 'मंसचक्खुस्मिं नट्ठे अहेतुस्मिं अवत्थुम्हि नत्थि दिब्बचक्खुस्स उप्पादोऽति, तं भावनामयचक्खुं सधाय वुत्तन्ति. एवमेतं महाराज dhÃrehÅ"ti. "साधु भन्ते नागसेन, सुनिब्बेठितो पञ्हो. सुनिद्दिट्ठो निग्गहो. सुमद्दिता परवादा. एवमेतं तथा sampaÂicchÃmÅ"ti. सिविरञ्ञो चक्खुदानपञ्हो पञ्चमो. 6. गब्भावक्कन्तिपञ्हो "भन्ते नागसेन, भासितम्पेतं भगवता 'तिण्णं खो पन भिक्खवे सन्निपाता गब्भस्स अवक्कन्ति होति. इध मातापितरो च सन्निपतिता होन्ति. माता च उतुनी होति. गन्धब्बो च पच्चुपट्ठितो होति. इमेसं खो भिक्खवे तिण्णं सन्निपाता गब्भस्स अवक्कन्ति hotÅ'ti. असेसवचनमेतं, निस्सेसवचनमेतं, निप्परियायवचनमेतं, अरहस्सवचनमेतं, सदेवमनुस्सानं मज्झे निसीदित्वा भणितं. अयञ्च द्विन्नं सन्निपाता गब्भस्स अवक्कन्ति दिस्सति दुकुलेन तापसेन पारिकाय तापसिया उतुनीकाले दक्खिणेन हत्थङ्गुट्ठेन नाभि परामट्ठा, तस्स तेन नाभिपरामसनेन सामो कुमारो ------- 36. छिन्दिकाय (सीमु. ) [SL Page 116] [\x 116/] Nibbatto. मातङ्गेनापि इसिना ब्राह्मणकञ्ञाय उतुनीकाले दक्खिणेन हत्थङ्गुट्ठेन नाभि परामट्ठा. तस्स तेन परामसनेन मण्डव्यो माणवको निब्बत्तोऽति. यदि भते नागसेन भगवता भणितं 'तिण्णं खो पन भिक्खवे सन्निपाता गब्भस्स अवक्कन्ति hotÅ'ti, तेन हि 'सामो च कुमारो मण्डव्यो च माणवको उभोऽपि ते नाभिपरामसनेन निब्बत्ताऽति यं वचनं तं मिच्छा. यदि तथागतेन भणितं 'सामो कुमारो च मण्डव्यो च माणवको नाभिपरामसनेन निब्बत्ताऽति, तेन हि 'तिण्णं खो पन भिक्खवे सन्निपाता [PTS Page 124] [\q 124/] gabbhassa avakkanti hotÅ'ti यं वचनं तम्पि मिच्छा. अयम्पि उभतोकोटिको पञ्हो सुगम्भीरो, सुनिपुणो, विसयो बुद्धिमन्तानं. सो तवानुप्पत्तो. छिन्द विमतिपथं. धारेहि ञाणवरपज्जोतन्ति. " 2. "भासितम्पेतं महाराज भगवता 'तिण्णं खो पन भिक्खवे सन्निपाता गब्भस्स अवक्कन्ति होति. इध मातापितरो च सन्निपतिता होन्ति. माता च उतुनी होति. गन्धब्बो च पच्चुपट्ठितो होति. एवं तिण्णं सन्निपाता गब्भस्स अवक्कन्ति hotÅ'ti. भनितञ्च 'सामो कुमारो मण्डव्यो च माणवको नाभिपरामसनेन निब्बत्ताऽति. " "तेन हि भन्ते नागसेन येन कारणेन पञ्हो सुविनिच्छितो होति, तेन कारणेन मं sa¤¤ÃpehÅ"ti. 36[B] 3. "सुतपुब्बं पन तया महाराज संकिच्चो च कुमारो इसिसिङ्गो च तापसो थेरो च कुमारकस्सपो इमिना नाम ते निब्बत्ता" ति. "आम भन्ते सुय्यति. अब्भुग्गता तेसं जाति. द्वे मिगधेनुयो ताव उतुनीकाले द्विन्नं तापसानं पस्सावट्ठानं आगन्त्वा ससम्भवं पस्सावं पिविंसु तेन पस्सावसम्भवेन संकिच्चो च कुमारो इसिसिङ्गो च तापसो निब्बत्तो. थेरस्स उदायिस्स भिक्खुणूपस्सयं उपगतस्स रत्तचित्तेन भिक्खुणिया अङ्गजातं उपनिज्झायन्तस्स सम्भवं कासावे मुच्चि. अथ खो आयस्मा उदायी तं भिक्खूणिं एतदवोच: 'गच्छ भगिनि, उदकं आहर, अन्तरवासकं dhovissÃmÅ'ti. 'आहरय्ये, अहमेव dhovissÃmÅ'ti. ततो सा भिक्खुनी उतुनीसमये तं सम्भवं एकदेसं मुखेन अग्गहेसि. एकदेसं अङ्गजाते पक्खिपि. तेन थेरो कुमारकस्सपो निब्बत्तोऽति एवं चेतं जनो आहाऽति. अपि नु खो त्वं महाराज सद्दहसि तं वचनन्ति?" "आम भन्ते. बलवं तत्थ कारणं उपलभाम येन मयं कारणेन सद्दहाम 'इमिना कारणेन निब्बत्तोऽति. " 36[B] sa¤¤opehÅ"ti [SL Page 117] [\x 117/] Kimpanettha mahÃrÃja kÃraïanti?" [PTS Page 125] [\q 125/] "Suparikammate bhante kalale बीजं निपतित्वा खिप्पं संविरूहति?"ति. "आम mahÃrÃjÃ"ti. "एवमेव खो भन्ते सा भिक्खुणी उतुनी समाना सण्ठिते कलले रुधिरे पच्छिन्नवेगे ठपिताय धातुया तं सम्भवं गहेत्वा तस्मिं कलले पक्खिपि. तेन तस्सा गब्भो सण्ठासि. एवं तत्थ कारणं पच्चेम तेसं nibbattiyÃ"ti. "एवमेतं महाराज यथा सम्पटिच्छामि योनिप्पवेसेन गब्भो सम्भवतीति. सम्पटिच्छसि पन त्वं महाराज थेरस्स कुमारकस्सपस्स गब्भावक्कमनन्ति?" "आम भन्तेऽति. "साधु महाराज पच्चागतोऽसि मम विसयं. एकविधेनपि गब्भस्सावक्कन्तिं कथयन्तो ममानुबलं भविस्ससि. अथ या पन ता द्वे मिगधेनुयो पस्सावं पिवित्वा गब्भं पटिलभिंसु, तासं त्वं सद्दहसि गब्भस्सावक्कमनन्ति?" "आम भन्ते. यं किञ्चि भुत्तं पीतं खायितं लेहितं सब्बन्तं कललं ओसरति. हानगतं वुद्धिमापज्जति. यथा नाम भन्ते नागसेन या काचि सरिता नाम, सब्बा ता महासमुद्दं ओसरन्ति, ठानगता वुद्धिमापज्जन्ति, एवमेव खो भन्ते नागसेन यं किञ्चि भुत्तं पीतं खायितं लेहितं. सब्बन्तं कललं ओसरति, ठानगतं वुद्धिमापज्जति. तेनाहं कारणेन सद्दहामि मुखगतेनपि गब्भस्सावक्कन्ति होतीति. " "साधु महाराज. बाळ्हतरं उपगतोऽसि मम विसयं. मुखपानेनपि द्वयंसन्निपातो-37. भवति. संकिच्चस्स च महाराज इसिसिङ्गस्स तापसस्स थेरस्स चकुमारकस्सपस्स गब्भावक्कमनं सम्पटिच्छसी?"ति. "आम भन्ते. सन्निपातो osaratÅ"ti. 5. "सामोऽपि महाराज कुमारो मण्डव्योऽपि माणवको तीसुसन्निपातेसु अन्तोगधा एकरसा येव पुरिमेन. तत्थ कारणं वक्खामि. दुकुलो च महाराज तापसो पारिका च तापसी उभोऽपि ------- 37. द्वयसन्निपातो (ma. ) [SL Page 118] [\x 118/] Te अरञ्ञवासा अहेसुं पविवेकाधिमुत्ता उत्तमत्थगवेसका, तपतेजेन यावब्रहमलोका [PTS Page 126] [\q 126/] सन्तापेसुं. तेसं तदा सक्को देवानमिन्दो सायम्पातं उपट्ठानं आगच्छति. सो तेसं गरुगतमेत्तताय-38. उपदारेन्तो अद्दसा अनागतमद्धाने द्विन्नम्पि तेसं चक्खूनं अन्तरधानं. दिस्वा ते एवमाह 'एकं मे भोन्तो वचनं करोथ. साधु! एकं पुत्तं जनेय्याथ. सो तुम्हाकं उपट्ठाको भविस्सति आलम्बनो चाऽति. 'अलं कोसिय मा एवं bhaïÅ'ti. ते तस्स तं वचनं न सम्पटिच्छिंसु आनुकम्पको अत्थकामो सक्को देवानमिन्दो दुतियम्पि ततियम्पि ते एवमाह 'एकं मे भोन्तो वचनं करोथ साधु एकं पुत्तं जनेय्याथ. सो तुम्हाकं उपट्ठाको भविस्सति आलम्बनो चाऽति. ततियम्पि ते आहंसु 'अलं कोसिय, मा त्वं अम्भे अनत्थे नियोजेहि. कदायं कायो न भिज्जिस्सति. भिज्जतु अयं कायो भेदनधम्मो. भिज्जन्तियाऽपि धरणिया पतन्तोऽपि सेलसिखरे फलन्तेऽपि आकासे पतन्तेसुपि चन्दिमसुरियेसु नेव मयं लोकधम्मेहि मिस्सीयिस्साम. मा त्वं अम्हाकं सम्मुखीभावं उपगच्छ. उपगतस्स ते एसो विस्सासो. अनत्थवरो त्वं मञ्ञेऽति. ततो सक्को देवानमिन्दो तेसं मनं अलभमानो गरुकतो पञ्जलिको पुन याचि 'यदि मे वचनं न उस्सभथ कातुं. यदा तापसी उतुनी होति पुप्फवती, तदा त्वं भन्ते दक्खिणेन हत्थङ्गुट्ठेन नाभिं परामसेय्यासि. तेन सा गब्भं लच्छति. सन्निपातो येवेस गब्भावक्कन्तियाऽति 'सक्कोमहं कोसिय तं वचनं कातुं. न तावतकेन अम्हाकं तपो भिज्जिस्सति. Hotu'ti सम्पटिच्छिंसु. ताय च पन वेलाय देवभवने अत्थि देवपुत्तो उस्सन्नकुसलमूलो खीणायुको आयुक्खयं पत्तो, यदिच्छकंसमत्थो ओक्कमितुं अपि चक्कवत्तिकुलेऽपि अथ सक्को देवानमिन्दो तं देवपुत्तं उपसङ्कमित्वा एवमाह. 'एहि खो मारिस, सुप्पभातो ते दिवसो. अत्थसिद्धि उपगता यमहं ते उपट्ठानमागमिं, रमणीये ते ओकासे वासो bhavissati, [PTS Page 127] [\q 127/] पतिरूपे कुले पटिसन्धि भविस्सति, सुन्दरेहि मातापितुहि वड्ढेतब्बो भविस्ससि, एहि मे वचनं karohÅ'ti याचि. दुतियम्पि ततियम्पि याचि सिरसि पञ्जलीकतो. ततो सो देवपुत्तो एवहाह 'कतमं पन तं मारिस कुलं यं त्वं अभिक्खणं कित्तयसि पुनप्पुतन्ति?' 'दुकुलो च तापसो पारिका च tÃpasÅ'ti. सो तस्स वचनं सुत्वा तुट्ठो सम्पटिच्छि 'साधु मारिस. यो तव छन्दो सो होतु. आकङ्खमानो अहं मारिस पत्थिते कुले उप्पज्जेय्यं. 'किम्हि कुले उप्पज्जामि अण्डजेवा जलाबुजे वा संसेदजे वा ओपपातिके वा?' ति. 'जलाबुजाय मारिस योनिया uppajjÃhÅ'ti. ------- 38. गरुकतमेत्ताय. (Ma. ) [SL Page 119] [\x 119/] 6. Atha sakko देवानमिन्दो उप्पत्तिदिवसं विगणेत्वा दुकुलस्स तापसस्स आरोचेसि 'असुकस्मिं नाम दिवसे तापसी उतुनी भविस्सति पुप्फवती, तदा त्वं भन्ते दक्खिणेन हत्थङ्गुट्ठेन नाभिं parÃmaseyyÃsÅ'ti. तस्मिं महाराज दिवसे तापसी उतुनी पुप्फवती अहोसी, देवपुत्तो च तत्थुपगो पच्चुपट्ठितो अहोसि. तापसो च दक्खिणेन हत्थङ्गुट्ठेन तापसिया नाभिं परामसि. इति ते तयो सन्निपाता अहेसुं. नाभिपरामसनेन तापसिया रागो उदपादि. सो पनस्सा रागो नाभिपरामसनं पटिच्च. मा तं सन्निपातं अज्झाचारमेव मञ्ञि. ऊहसनम्पि सन्निपातो. उल्लपनम्पि सन्निपातो. उपनिज्झायनम्पि सन्निपातो. पुब्बभागभावतो रागस्स उप्पादाय आमसनेन सन्निपातो जायति. सन्निपाता ओक्कमनं होति. 7. अनज्झाचारेऽपि महाराज परामसनेन गब्भावक्कन्ति होति. यथा महाराज अग्गि जलमानो अपरामसनेनापि उपगतस्स सीतं व्यपहन्ति, एवमेव खो महाराज अनज्झाचारेऽपि परामसनेन गब्भस्सावक्कन्ति होति. चतुन्नं वसेन महाराज सत्तानं गब्भावक्कन्ति होति: कम्मवसेन योनिवसेन कुलवसेन आयाचनवसेन. अपि च सब्बेऽपेते सत्ता कम्मसम्भवा कम्मसमुट्ठाना. [PTS Page 128] [\q 128/] कथं महाराज कम्मवसेन सत्तानं गब्भावक्कन्ति होति? उस्सन्नकुसलमूला महाराज सत्ता यदिच्छकं उप्पज्जन्ति खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा देवेसु वा अण्डजाय वा योनिया जलाबुजाया वा योनिया संसेदजाय वा योनिया ओपपातिकाय वा योनिया. यथा महाराज पुरिसो अड्ढो महद्धनो महाभोगो पहूतजातरूपरजतो पहूतवित्तूपकरणो पहूतधनधञ्ञो पहूतञातिपक्खो दासिं वा यं किञ्चि मनसा अभिपत्थितं यदिच्छकं दिगुणतिगुणम्पि धनं दत्वा किणाति, एवमेव खो महाराज उस्सन्नकुसलमूला सत्ता यदिच्छकं उप्पज्जन्ति खत्तियमहासालकुले वा गहपतिमहासालकुले वा देवेसु वा अण्डजाय वा योनिया जलाबुजाय वा योनिया संसेदजाय वा योनिया ओपपातिकाय वा योनिया. एवं कम्मवसेन सत्तानं गब्बावक्कन्ति होति. कथं योनिवसेन सत्तानं गब्भावक्कन्ति होति? कुक्कुटानं महाराज वातेन गब्भावक्कन्ति होति बलाकानं मेघसद्देन गब्भावक्कन्ति होति. सब्बेऽपि देवा अगब्भसेय्यका सत्ता येव. तेसं नानावण्णेन गब्भावक्कन्ति होति. यथा महाराज मनुस्सा नानावण्णेन महिया चरन्ति, केचि पुरतो पटिच्छादेन्ति, केचि पच्छतो पटिच्छादेन्ति, केचि नग्गा होन्ति, केचि भण्डू होन्ति सेतपटधरा, केचि मालाबद्धा-39. होन्ति, ---------- 39. मोलिबद्धा (ma. ) [SL Page 120] [\x 120/] Keci भण्डुकासाववसना होन्ति, केचि कासाववसना होन्ति मोलिबद्धा केचि जटिनो वाकचीरधरा होन्ति, केचि चम्मवसना होन्ति, केचि रस्मियो निवासेन्ति. सब्बेऽपेते मनुस्सा नानावण्णेन महिया चरन्ति. एवमेव खो महाराज सत्ता येव ते सब्बे. तेसं नानावण्णेन गब्भावक्कन्ति होति. एवं योनिवसेन सत्तानं गब्भावक्कन्ति होति. 9. कथं कुलवसेन सत्तानं गब्भवक्कन्ति होति? कुलं नाम महाराज चत्तारि कुलानि अण्डजं जलाबुजं [PTS Page 129] [\q 129/] संसेदजं ओपपातिकं. यदि तत्थ गन्धब्बो यतो कुतोचि आगन्त्वा अण्डजे कुले उप्पज्जति, सो तत्थ अण्डजो होति. यदि तत्थ जलाबुजे यतो कुतोचि आगन्त्वा जलाबुजे कुले उप्पज्जति, सो तत्थ जलाबुजे होति. यदि तत्थ गन्धब्बो यतो कुतोचि आगन्त्वा संजेदजे कुले उप्पज्जति, सो तत्थ संसेदजे होति. यदि तत्थ गन्धब्बो यतो कुतोचि आगन्त्वा ओपपातिके कुले उप्पज्जति, सो तत्थ ओपपातिको होति. तेसु तेसु कुलेसु तादिसायेव सत्ता सम्भवन्ति. यथा महाराज हिमवति सिनेरुपब्बतं ये केचि मिगपक्खिनो उपेन्ति, सब्बे ते सकवण्णं विजहित्वा सुवण्णवण्णा होन्ति, एवमेव खो महाराज यो कोचि गन्धब्बो यतो कुतोचि आगन्त्वा अण्डजं योनिं उपगन्त्वा सभाववण्णं विजहित्वा अण्डजो होति. यो कोचि गन्धब्बो यतो कुतोचि आगन्त्वा जलाबुजं योनिं उपगन्त्वा सभाववण्णं विजहित्वा जलाबुजे होति. यो कोचि गन्धब्बो यतो कुतोचि आगन्त्वा संसेदजं योनिं उपगन्त्वा सभाववण्णं विजहित्वा संसेदजे होति. यो कोचि गन्धब्बो यतो कुतोचि आगन्त्वा ओपपातिकं योनिं उपगन्त्वा सभाववण्णं विजहित्वा ओपपातिको होति. एवं कुलवसेन सत्तानं गब्भावक्कन्ति होति. 10. कथं आयाचनवसेन सत्तानं गब्भावक्कन्ति होति? इध महाराज कुलं होति अपुत्तकं बहुसापतेय्यं सद्धं पसन्नं सीलवन्तं कल्याणधम्मं तपनिस्सितं देवपुत्तो च उस्सन्नकुसलमूलो चवनधम्मो होति. अथ सक्को देवानमिन्दो तसस कुलस्स अनुकम्पाय तं देवपुत्तं आयाचति 'पणिधेहि मारिस अमुकस्स कुलस्स महेसिया कूच्छिन्ति'. सो तस्स आयाचनहेतु तं कुलं पणिधेति. यता महाराज मनुस्सा पुञ्ञकामा समणं मनोभावनीयं आयाचित्वा गेहं उपनेन्ति 'अयं उपगन्त्वा सब्बस्स कुलस्स सुखावहो bhavissatÅ'ti, एवमेव खो महाराज सक्को देवानमिन्दो तं देवपुत्तं आयाचित्वा तं कुलं उपनेति. एवं आयाचनवसेन सत्तानं गब्भावक्कन्ति होति. 11. सामो महाराज कुमारो सक्केन देवानमिन्देन आयाचितो पारिकाय तापसिया कुच्छिं ओक्कन्तो. सामो महाराज कुमारो कतपुञ्ञो. मातापितरो सीलवन्तो कल्याणधम्मा. आयाचनको सक्को. तिण्णं चेतोपणिधिया सामो कुमारो निब्बत्तो. इध महाराज नयकुसलो पुरिसो सुकट्ठे अनुपखेत्ते बीजं रोपेय्य. अपि नू तस्स बीजस्स अन्तरायं विवज्जेन्तस्स वुद्धिया कोचि अन्तरायो भवेय्या?" [PTS Page 130] [\q 130/] ti. [SL Page 121] [\x 121/] "Na hi bhante. निरुपघातं बीजं खिप्पं saævirÆheyyÃ"ti. "एवमेव खो महाराज सामो कुमारो मुत्तो उप्पन्नन्तरायेहि तिण्णं चेतोपणिधिया निब्बत्तो. अपि नू खो महाराज सुतपुब्बं तया इसीनं मनोपदोसेन इद्धो फीतो महाजनपदो सजनो समुच्छिन्नो?" ति. 'आम भन्ते सुयति महिया दण्डकारञ्ञं मेज्झारञ्ञं कालिङ्गारञ्ञं मातङ्गारञ्ञं सब्बत्तं अरञ्ञं अरञ्ञभूतं सब्बे पेते जनपदा इसीनं मनोपदोसेन खयं gatÃ"ti. "यदि महाराज तेसं मनोपदोसेन सुसमिद्धा जनपदा उच्छिज्जन्ति, अपि नु खो तेसं मनोपसादेन किञ्चि सुखं निब्बत्तेय्या?"ति. "आम भन्ते" ति. "तेन हि महाराज सामो कुमारो तिण्णं बलवन्तानं चेतोपसादेन निब्बत्तो इसिनिम्मितो देवनिम्मितो pu¤¤animmito"ti. "एवमेतं महाराज धारेहि तयोऽमे महाराज देवपुत्ता सक्केन देवानमिन्देन आयाचिता कुलं उप्पन्ना कतमे तयो? सामो कुमारो, महापनादो, कुसराजा. तयोऽपेते bodhisattÃ"ti. "सुनिद्दिट्ठा भन्ते नागसेन गब्भावक्कन्ति. सुकथितं कारणं. अन्धकारे आलोको कतो. जटा विजटिता निप्पभा परप्पवादा. एवमेतं तथा sampaÂicchÃmÅ"ti. गब्भावक्कन्तिपञ्हो छट्ठो 7. सद्धम्मन्तरधानपञ्हो. 1. "भन्ते नागसेन, भासितम्पेतं bhagavatÃ'pa¤ceva'dÃni आनन्द वस्ससतानि सद्धम्मो ÂhassatÅ'ti. पुन च परिनिब्बानसमये सुभद्देन परिब्बाजकेन पञ्हं पुट्ठेन भगवता भणितं "इमे च सुभद्द भिक्खू सम्मा विहरेय्युं असुञ्ञो लोको अरहन्तेहि assÃ"ti. असेसवचनमेतं निस्सेसवचनमेतं निप्परियायवचनमेतं. यदि भन्ते नागसेन तथागतेन भणितं 'pa¤ceva'dÃni आनन्द वस्ससतानि सद्धम्मो ÂhassatÅ'ti, तेन हि असुञ्ञो loko arahantehi [PTS Page 131] [\q 131/] assÃ'ti yaæ vacanaæ [SL Page 122] [\x 122/] तं मिच्छा. यदि तथागतेन भणितं 'असुञ्ञो लोको अरहन्तेहि अस्साऽति, तेन hi'pa¤ceva'dÃni आनन्द वस्ससहस्सानि सद्धम्मो ÂhassatÅ'ti तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो, गहनतोऽपि गहनतरो, बलवतोऽपि बलवतरो, गण्ठितोऽपि गण्ठितरो. तत्थ ते ञाणबलविप्फारं दस्सेहि मकरो विय सागरब्भन्तरगतो" ति. 2. "भासितम्पेतं महाराज भगवता 'pa¤ceva'dÃni आनन्द वस्ससतानि सद्धम्मो ÂhassatÅ'ti. परिनब्बानसमये च सुभद्दस्स परिब्बाजकस्स भणितं 'इमे च सुभद्द भिक्खू सम्मा विहरेय्युं, असुञ्ञो लोको अरहन्तेहि अस्साऽति तञ्च पन महाराज भगवतो वचनं नानत्थञ्च होति नानाब्यञ्जनञ्च. अयं सासनपरिच्छेदो. अयं पटिपत्तिपरिदीपना. इति दूरं विवज्जिता ते उभो अञ्ञमञ्ञं. यथा महाराज नभं पठवितो दूरं विवज्जितं, निरयं सग्गतो दूरं विवज्जितं, कुसलं अकुसलतो दूरं विवज्जितं, सुखं दुक्खतो दूरं विवज्जितं, एवमेव खो महाराज ते उभो अञ्ञमञ्ञं दूरं विवज्जिता अपि च महाराज मा ते पुच्छा मोघा अस्सु. रसतो ते संसन्देत्वा कथयिस्सामि. 'Pa¤ceva'dÃni आनन्द वस्ससतानि सद्धम्मो ÂhassatÅ'ti यं भगवा आह, तं खयं परिदीपयतो सेसकं परिच्छिन्दि. 'वस्ससहस्सं आनन्द सद्धम्मो तिट्ठेय्य सचे भिक्खुनियो न पब्बाजेय्युं. Pa¤ceva'dÃni आनन्द वस्ससतानि सद्धम्मो ÂhassatÅ'ti. अपि नु खो महाराज भगवा एवं वदन्तो सद्धम्मस्स अन्तरधानं वा वदेति अभिसमयं वा पटिक्कोसती?"ति. "न हि bhante"ti. "नट्ठं महाराज परिकित्तयतो सेसकं परिदीपयतो परिच्छिन्दि. यथा महाराज पुरिसो नट्ठायिको सावसेसकं गहेत्वा जनस्स परिदीपेय्य 'एत्तकं मे भण्डं नट्ठं, इदं [PTS Page 132] [\q 132/] sesakanti', evameva kho महाराज भगवा नट्ठं परिदीपयन्तो सेसकं देवमनुस्सानं कथेसि 'pa¤ceva'dÃni आनन्द वस्ससतानि सद्धम्मो ÂhassatÅ'ti. यम्पन महाराज भगवता भणितं 'pa¤ceva'dÃni आनन्द वस्ससतानि सद्धम्मो ÂhassatÅ'ti, सासनपरिच्छेदो एसो. यं पन परिनिब्बानसमये सुभद्दस्स परिब्बाजकस्स समणे परिकित्तयन्तो आह, 'इमेच सुभद्द भिक्खू सम्मा विहरेय्युं असुञ्ञो लोको अरहन्तेहि अस्साऽति, पटिपत्तिपरिदीपना एसा. त्वम्पन तं परिच्छेदञ्च परिदीपनञ्च एकरसं करोसि. यदि पन ते छन्दो, एकरसं कत्वा कथयिस्सामि, साधुकंसुणोहि मनसिकरोहि अविक्खित्तमानसो-40. इध महाराज तळाको भवेय्य नवसलिलसम्पुण्णो ---------- 40. अविचलमानसो (sÅ. Mu. ) [SL Page 123] [\x 123/] सम्मुखमुत्तरियमानो परिच्छिन्नो परिवटुमकतो, अपरियादिन्ने येव तस्मिं तळाके उदकुपरि महामेघो अपरापरं अनुप्पबद्धो-41. अभिवस्सेय्य. अपि नु खो महाराज तस्मिं तळाके उदकं परिक्खयं परियादानं गच्छेय्या?"ति. "न हि bhante"ti. "केन महाराज कारणेना?" ति. "मेघस्स भन्ते अनुप्पबद्धताया" ति. "एवमेव खो महाराज जिनसासनवरसद्धम्मतळाको आचारसीलगुणवत्तपटिपत्तिविमलनवसलिलसम्पुण्णो उत्तरियमानो भवग्गमभिभवित्वा ठितो. यदि तत्थ बुद्धपुत्ता आचारसीलगुणवत्तपटिपत्तिमेघवस्सं अपरापरं अनुप्पबन्धापेय्युं अभिवस्सापेय्युं, एवमिदं जिनसासनवरसद्धम्मतळाको चिरं दिघमद्धानं तिट्ठेय्य, अरहन्तेहि च लोको असुञ्ञो भवेय्य. इममत्थं भगवता सन्धाय भासितं 'इमे च सुभद्द भिक्खु सम्मा विहरेय्युं. असुञ्ञो लोको अरहन्तेहि अस्साऽति. 3. इध पन महाराज महति अग्गिक्खन्धे जलमाने अपरापरं सुक्खतिणकट्ठगोमयानि उपसंहरेय्युं. अपि नु खो सो महाराज अग्गिक्कन्धो निब्बायेय्या?"Ti. [PTS Page 133] [\q 133/] "Na hi bhante. Bhiyyo so aggikkhandho jaleyya. Bhiyyo bhiyyo pabhÃseyyÃ"ti. "एवमेव खो महाराज दससहस्सिया-42. लोकधातुया जिनसासनवरं आचारसीलगुणवत्तपटिपत्तिया जलति पहासति. यदि पन महाराज तदुत्तरिं बुद्धपुत्ता पञ्चहि पधानियङ्गेहि समन्नागता सततमप्पमत्ता पदहेय्युं, तीसु सिक्खासु छन्दजाता सिक्खेय्युं, चारित्तञ्च वारित्तञ्च सीलं समत्तं परिपूरेय्युं. एवमिदं जिनसासनवरं भिय्यो भिय्यो चिरं दीघमद्धानं तिट्ठेय्य, असुञ्ञो लोको अरहन्तेहि अस्साऽति इममत्थं भगवता सन्धाय भासितं 'इमे च सुभद्द भिक्खू सम्मा विहरेय्युं, असुञ्ञो लोको अरहन्तेहि अस्साऽति. 4. इध पन महाराज सिनिद्धसमसुमज्जितसप्पभं-43. सुविमलादासं सण्हसुखुमगेरुकचुण्णेन अपरापरं मज्जेय्युं. अपि नु खो महाराज तस्मिं आदासे मलकद्दमरजोजल्लं जायेय्या?"ति. "न हि भन्ते अञ्ञदत्थु विमलतरं येव bhaveyyÃ"ti. -------- 41. अनुखन्धन्तो (सी. मु) 42. दससहस्सिम्हि (सि मु), 43. सप्पहासविमलादासं (ma) [SL Page 124] [\x 124/] "Evameva kho महाराज जिनसासनवरं पकतिनिम्मलं व्यपगतमलकिलेसरजोजल्लं. यदि तं बुद्धपुत्ता आचारसीलगुणवत्तपटिपत्तिसल्लेखधुतगुणेन जिनसासनवरं सल्लिखेय्युं-44. एवमिदं, जिनसासनवरं चिरं दीघमद्धानं तिट्ठेय्य असुञ्ञो च लोको अरहन्तेहि अस्सा" ति इममत्थं भगवता सन्धाय भासितं: 'इमे च सुभद्द भिक्खु सम्मा विहरेय्युं. असुञ्ञो लोको अरहन्तेहि अस्साऽति. पटिपत्तिमूलकं महाराज सत्थुसासनं पटिपत्तिसारकं-45. पटिपत्तिया अनन्तरहिताय tiÂÂhatÅ"ti. "भन्ते नागसेन सद्धम्मन्तरधानन्ति यं वदेसि, कतमन्तं सद्धम्मन्तरधानन्ति?" "तिणिमानि महाराज सासनन्तरधानानि. कतमानि तीणि? अधिगमन्तरधानं, पटिपत्तन्तरधानं, लिङ्गन्तरधानं. [PTS Page 134] [\q 134/] adhigame महाराज अन्तरहिते सुप्पटिपन्नस्सापि धम्माभिसमयो न होति. पटिपत्तिया अन्तरहिताय सिक्खापदपञ्ञत्ति अन्तरधायति. लिङ्गं एव तिट्ठति. लिङ्गे अन्तरहिते पवेणुपच्छेदो होति. इमानि खो महाराज तीणि antaradhÃnÃnÅ"ti. "सुविञ्ञापितो भन्ते नागसेन पञ्हो गम्भीरो उत्तानीकतो, गण्ठि भिन्ना, नट्ठा परप्पवादा भग्गा निप्पभा कता त्वं gaïÅvaravasabhamÃpajjÃ"ti. सद्धम्मन्तरधानपञ्हो सत्तमो. 8. अकुसलच्छेदनपञ्हो 1. "भन्ते नागसेन, तथागतो सब्बं अकुसलं झापेत्वा सब्बञ्ञुतं पत्तो, उदाहु सावसेसे अकुसले सब्बञ्ञुतं पत्तो?" ति. "सब्बं महाराज अकुसलं झापेत्वा भगवा सब्बञ्ञुतं पत्तो. नत्थि भगवतो सेसकं अकुसलन्ति. " "किम्पन भन्ते दुक्खा वेदना तथागतस्स काये उप्पन्नपुब्बा?"ति. "आम महाराज, राजगहे भगवतो पादो सकलिकाय-46. खतो, लोहितपक्खन्दिकाबाधो उप्पन्नो, काये अभिस्सन्ने जीवकेन वीरेको कारितो, वाताबाधे उप्पन्ने उपट्ठाकेन थेरेन उण्होदकं परियिट्ठन्ति. " ------------ 44. सल्लक्खेय्युं. (म) 45. पटिपत्तिकारणं (म) 46. सक्खलिकाय (स्या) [SL Page 125] [\x 125/] 2. "Yadi bhante नागसेन, तथागतो सब्बं अकुसलं झापेत्वा सब्बञ्ञुतं पत्तो, तेन हि 'भगवतो पादो सकलिकाय खतो, लोहितपक्खन्दिकाबाधो उप्पन्नोऽति यं वचनं, तं मिच्छा. यदि तथागतस्स पादो सकलिकाय खतो लोहितपक्खन्दिकाबाधो उप्पन्नो, तेन हि 'तथागतो सब्बं अकुसलं झापेत्वा सब्बञ्ञुतं पत्तोऽति तम्पि वचनं मिच्छा. नत्थि भन्ते विना कम्मेन वेदयितं सब्बन्तं वेदयितं कम्ममूलकं कम्मेनेव वेदियति. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया nibbÃhitabbo"ti. 3. "न हि महाराज सब्बन्तं वेदयितं कम्ममूलकं. अट्ठहि खो महाराज कारणेहि वेदयितानि उप्पज्जन्ति येहि कारणेहि पुथू सत्ता वेदियन्ति कतमेहि अट्ठहि vÃtasamuÂÂhÃnÃni'pi खो महाराज इधेकच्चानि [PTS Page 135] [\q 135/] वेदयितानि उप्पज्जन्ति, pittasamuÂÂhÃnÃni'pi खो महाराज इधेकच्चानि वेदयितानि उप्पज्जन्ति, semhasamuÂÂhÃnÃni'pi खो महाराज इधेकच्चानि वेदयितानि उप्पज्जन्ति, sannipÃtajÃni'pi खो महाराज इधेकच्चानि वेदयितानि उप्पज्जन्ति, utuparinÃmajÃni'pi खो महाराज इधेकच्चानि वेदयितानि उप्पज्जन्ति, visamaparihÃrajÃni'pi खो महाराज इधेकच्चानि वेदयितानि उप्पज्जन्ति, opakkamikÃni'pi खो महाराज इधेकच्चानि वेदयितानि उप्पज्जन्ति, kammavipÃkajÃni'pi खो महाराज इधेकच्चानि वेदयितानि उप्पज्जन्ति. इमेहि खो महाराज अट्ठहि कारणेहि पुथू सत्ता वेदना वेदियन्ति. तत्थ ये ते पुग्गला 'सत्ते कम्मं vibÃdhatÅ'ti वदेय्युं ते इमे होन्ता कारणं पटिबाहन्ति. तेसं तं वचनं मिच्छा" ति. 4. "भन्ते नागसेन, यञ्च वातिकं यञ्च पित्तिकं यञ्च सेम्हिकं यञ्च सन्निपातिकं यञ्च उतुपरिणामजं यञ्च विसमपरिभारजं यञ्च ओपक्कमिकं, सब्बे ते कम्मसमुट्ठाना येव. कम्मेनेव ते सब्बे सम्भवन्ती" ति. "यदि महाराज ते सब्बेऽपि कम्मसमुट्ठाना वा आबाधा भवेय्युं, न तेसं कोट्ठासतो लक्खणानि भवेय्युं. वातो खो महाराज कुप्पमानो दसविधेन कुप्पति: सीतेन उण्हेन जिघच्छाय पिपासाय अतिभुत्तेन ठानेन पधानेन आधावनेन उपक्कमेन कम्मविपाकेन तत्र ये ते नवविधा, न ते अतीते, न अनागते, वत्तमानके भवे उप्पज्जन्ति. तस्मा न वत्तब्बा 'कम्मसम्भवा सब्बा वेदनाऽति. पित्तं महाराज कुप्पमानं तिविधेन कुप्पति सीतेन उण्हेन विसमभोजनेन. सेम्हं महाराज कुप्पमानं तिविधेन कुप्पति सीतेन उण्हेन अन्नपानेन. यो च महाराज वातो यञ्च पित्तं यञ्च सेम्हं, तेहि तेहि कोपेहि कुप्पित्वा मिस्सी हुत्वा सकं सकं वेदनं आकड्ढति. उतुपरिणामजा महाराज वेदना उतुपरिणामेन उप्पज्जन्ति, विसमपरिहारजा वेदना विसमपरिहारेन उप्पज्जति ओपक्कमिका [SL Page 126] [\x 126/] महाराज वेदना अत्थि किरिया, अत्थि कम्मविपाका. कम्मविपाकजा वेदना पुब्बे कतेन कम्मेन उप्पज्जति. इति खो महाराज अप्पं कम्मविपाकजं, बहुतरं अवसेसं तत्थ बाला [PTS Page 136 [\q 136/] ']सब्बं कम्मविपाकजं येवाऽति अतिधावन्ति तस्स कम्मस्स-47. न सक्का विना बुद्धञाणेन ववत्थानं कातुं यं पन महाराज भगवतो पादो सकलिकाय खतो, तं वेदयितं नेव वातसमुट्ठानं, न पित्तसमुट्ठानं, न सेम्हसमुट्ठानं, न सन्निपातिकं, न उतुपरिणामजं, न विसमपरिहारजं. न कम्मविपाकजं, ओपक्कमिकं येव देवदत्तो हि महाराज बहूनि जातिसतसहस्सानि तथागते आघातं बन्धि. सो तेन आघातेन महतिं गरुं सिलं गहेत्वा 'मत्थके pÃtessÃmÅ'ti मुंचि. उथञ्ञे द्वेसेला आगन्त्वा तं सिलं तथागतं असम्पत्तं येव सम्पटिच्छिंसु. तासं पहारेन पपटिका भिज्जित्वा भगवतो पादे पतित्वा रुहिरं उप्पादेसि. कम्मविपाकतो वा महाराज भगवतो एसा वेदना निब्बत्ता किरियतो वा. ततुद्धं नत्थञ्ञा वेदना. यथा महाराज खेत्तदुट्ठताय वा बीजं न सम्भवति बीजदुट्ठताय वा, एवमेव खो महाराज कम्मविपाकतो वा भगवतो एसा वेदना निब्बत्ता किरियतो वा, ततुद्धं नत्थञ्ञा वेदना. यथा वा पन महाराज कोट्ठदुट्ठताय वा भोजनं विसमं परिणमति आहारदुट्ठताय वा, एवमेव खो महाराज कम्मविपाकतो वा भगवतो एसा वेदना निब्बत्ता किरियतो वा. ततुद्धं नत्थञ्ञा वेदना. अपि च महाराज नत्थि भगवतो कम्मविपाकजा वेदना. नत्थि विसमपरिहारजा वेदना. अवसेसेहि समुट्ठानेहि भगवतो वेदना उप्पज्जति. ताय च पन वेदनाय न सक्का भगवन्तं जीविता वोरोपेतुं. निपतन्ति महाराज इमस्मिं चतुम्महाभूतिके काये इट्ठानिट्ठसुभासुभवेदना. इध महाराज आकासे खित्तो लेड्डू महापठविया निपतति. अपि नु खो सो महाराज लेड्डू पुब्बे कतेन महापठविया निपतती?" ति. 5. "न हि भन्ते. नत्थि सो भन्ते हेतु महापठविया येन हेतुना महापठवी कुसलाकुसलविपाकं पटिसंवेदेय्य [PTS Page 137] [\q 137/] paccuppannena bhante akammakena हेतुना सो लेड्डु महापठविया निपतती" ति. "यथा महाराज महापठवी, एवं तथागतो दट्ठब्बो. यथा लेड्डू पुब्बे अकतेन महापठवियं निपतति, एवमेव खो महाराज तथागतस्स पुब्बे अकतेन सा सकलिका पादे निपतिता. इध पन महाराज मनुस्सा महापठवियं भिन्दन्ति च खणन्ति च, अपि नु खो ते महाराज मनुस्सा पुब्बे कतेन महापठविं भिन्दन्ति च खणन्ति वा?" ति. "न हि भन्ते" ति. ------------ 47. तं कम्मं (ma). [SL Page 127] [\x 127/] "Evameva kho महाराज या सा सकलिका भगवतो पादे निपतिता, न सा सकलिका पुब्बे कतेन भगवतो पादे निपतिनता. योऽपि महाराज भगवतो लोहितपक्खन्दिकाबाधो उप्पन्ने, सोऽपि आबाधो न पुब्बे कतेन उप्पन्नो, सन्निपातिकेनेव उप्पन्नो. ये केचि महाराज भगवतो कायिका आबाधा उप्पन्ना, न ते कम्माभिनिब्बत्ता, छन्नं एतेसं समुट्ठानानं अञ्ञतरतो निब्बत्ता भासितम्पेतं महाराज भगवता देवातिदेवेन संयुत्तनिकायवरलञ्जके मोलियसीवके वेय्याकरणे: 'PittasamuÂhÃnÃni'pi खो सीवक इधेकच्चानि वेदयितानि उप्पज्जन्ति. सामम्पि खो एतं सीवक वेदितब्बं यथा pittasamuÂÂhÃnÃni'pi इधेकच्चानि वेदयितानि उप्पज्जन्ति. लोकस्सपि खो एतं सीवक सच्चसम्मतं यथा pittasamuÂÂhÃnÃni'pi इधेकच्चानि वेदयितानि उप्पज्जन्ति. तत्र सीवक ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बन्तं pubbekatahetu'ti, यञ्च सामं ञातं तञ्च अतिधावन्ति, यं च लोके सच्चसम्मतं, तं च अतिधावन्ति. तस्मा तेसं समणब्राह्मणानं मिच्छाऽति वदामि. 'SemhasamuÂÂhÃnÃni'pi खो सीवक इधेकच्चानि वेदयितानि उप्पज्जन्ति. सामम्पि खो एतंसीवक वेदितब्बं यथा semhasamuÂÂhÃnÃni'pi इधेकच्चानि वेदयितानि उप्पज्जन्ति. लोकस्सपि खो एतं सीवक सच्चसम्मतं यथा semhasamuÂÂhÃnÃni'pi इधेकच्चानि वेदयितानि उप्पज्जन्ति. तत्र सीवक ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो यं किञ्चा यं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बन्तं pubbekatahetu'ti, यञ्च सामं ञातं तञ्च अतिधावन्ति, यं च लोके सच्चसम्मतं, तं च अतिधावन्ति. तस्मा तेसं समणब्राह्मणानं मिच्छाऽति वदामि. 'VÃtasamuÂhÃnÃni'pi खो सीवक इधेकच्चानि वेदयितानि उप्पज्जन्ति. सामम्पि खो एतंसीवक वेदितब्बं यथा vÃtasamuÂÂhÃnÃni'pi इधेकच्चानि वेदयितानि उप्पज्जन्ति. लोकस्सपि खो एतं सीवक सच्चसम्मतं यथा vÃtasamuÂÂhÃnÃni'pi इधेकच्चानि वेदयितानि उप्पज्जन्ति. तत्र सीवक ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो यं किञ्चा यं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बन्तं pubbekatahetu'ti, यञ्च सामं ञातं तञ्च अतिधावन्ति, यं च लोके सच्चसम्मतं, तं च अतिधावन्ति. तस्मा तेसं समणब्राह्मणानं मिच्छाऽति वदामि. 'SannipÃtasamuÂhÃnÃni'pi खो सीवक इधेकच्चानि वेदयितानि उप्पज्जन्ति. सामम्पि खो एतं सीवक वेदितब्बं यथा sannipÃtasamuÂÂhÃnÃni'pi इधेकच्चानि वेदयितानि उप्पज्जन्ति. लोकस्सपि खो एतं सीवक सच्चसम्मतं यथा sannipÃtasamuÂÂhÃnÃni'pi इधेकच्चानि वेदयितानि उप्पज्जन्ति. तत्र सीवक ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो यं किञ्चा यं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बन्तं pubbekatahetu'ti, यञ्च सामं ञातं तञ्च अतिधावन्ति, यं च लोके सच्चसम्मतं, तं च अतिधावन्ति. तस्मा तेसं समणब्राह्मणानं मिच्छाऽति वदामि. 'UtuparinÃmajÃni'pi खो सीवक इधेकच्चानि वेदयितानि उप्पज्जन्ति. सामम्पि खो एतं सीवक वेदितब्बं यथा utuparinÃmajÃni'pi इधेकच्चानि वेदयितानि उप्पज्जन्ति. लोकस्सपि खो एतं सीवक सच्चसम्मतं यथा utuparinÃmajÃni'pi इधेकच्चानि वेदयितानि उप्पज्जन्ति. तत्र सीवक ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो यं किञ्चा यं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बन्तं pubbekatahetu'ti, यञ्च सामं ञातं तञ्च अतिधावन्ति, यं च लोके सच्चसम्मतं, तं च अतिधावन्ति. तस्मा तेसं समणब्राह्मणानं मिच्छाऽति वदामि. 'VisamaparihÃrajÃni'pi [PTS Page 138] [\q 138/] kho सीवक इधेकच्चानि वेदयितानि उप्पज्जन्ति. सामम्पि खो एतं सीवक वेदितब्बं यथा visamaparihÃrajÃni'pi इधेकच्चानि वेदयितानि उप्पज्जन्ति. लोकस्सपि खो एतं सीवक सच्चसम्मतं यथा visamaparihÃrajÃni'pi इधेकच्चानि वेदयितानि उप्पज्जन्ति. तत्र सीवक ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो यं किञ्चा यं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बन्तं pubbekatahetu'ti, यञ्च सामं ञातं तञ्च अतिधावन्ति, यं च लोके सच्चसम्मतं, तं च अतिधावन्ति. तस्मा तेसं समणब्राह्मणानं मिच्छाऽति वदामि. 'OpakkamikÃni'pi खो सीवक इधेकच्चानि वेदयितानि उप्पज्जन्ति. सामम्पि खो एतंसीवक वेदितब्बं यथा opakkamikÃni'pi इधेकच्चानि वेदयितानि उप्पज्जन्ति. लोकस्सपि खो एतं सीवक सच्चसम्मतं यथा opakkamikÃni'pi इधेकच्चानि वेदयितानि उप्पज्जन्ति. तत्र सीवक ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो यं किञ्चा यं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बन्तं pubbekatahetu'ti, यञ्च सामं ञातं तञ्च अतिधावन्ति, यं च लोके सच्चसम्मतं, तं च अतिधावन्ति. तस्मा तेसं समणब्राह्मणानं मिच्छाऽति वदामि. 'KammavipÃkajÃni'pi खो सीवक इधेकच्चानि वेदयितानि उप्पज्जन्ति. सामम्पि खो एतं सीवक वेदितब्बं यथा kammavipÃkajÃni'pi इधेकच्चानि वेदयितानि उप्पज्जन्ति. लोकस्सपि खो एतं सीवक सच्चसम्मतं यथा kammavipÃkajÃni'pi इधेकच्चानि वेदयितानि उप्पज्जन्ति. तत्र सीवक ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो यं किञ्चा यं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बन्तं pubbekatahetu'ti, यञ्च सामं ञातं तञ्च अतिधावन्ति, यं च लोके सच्चसम्मतं, तं च अतिधावन्ति. तस्मा तेसं समणब्राह्मणानं मिच्छाऽति vadÃmÅ'ti. Iti'pi महाराज न सब्बा वेदना कम्मविपाकजा. सब्बं महाराज अकुसलं झापेत्वा भगवा सब्बञ्ञुतं पत्तोऽति एवमेतं धारेही" ति. "साधा भन्ते नागसेन एवमेतं तथा सम्पटिच्छामी" ति. अकुसलच्छेदनपञ्हो अट्ठमो. [SL Page 128] [\x 128/] 9. उत्तरीकरणियाभाव पञ्हो. 1. "भन्ते नागसेन तुम्हे bhaïatha'yaæ किञ्चि करणीयं तथागतस्स, सब्बन्तं बोधिया येव मूले परिनिट्ठितं. नत्थि तथागतस्स उत्तरिं करणीयं कतस्स वा पतिचयोऽति. इदञ्च तेमासं पटिसल्लानं दिस्सति. यदि भन्ते नागसेन यं किञ्चि करणीयं तथागतस्स सब्बन्तं बोधिया येव मूले परिनिट्ठितं, नत्थि तथागतस्स उत्तरिं करणीयं कतस्स वा पतिचयो, तेन hi'temÃsaæ पटिसल्लीनोऽति यं वचनं, तं मिच्छा यदि तेमासं पटिसल्लीनो, तेन हि यं किञ्चि करणीयं तथागतस्स सब्बन्तं बोधियायेव मूले परिनिट्ठितन्ति तम्पि वचनं मिच्छा. नत्थि कतकरणीयस्स पटिसल्लानं सकरणियस्सेव पटिसल्लानं [PTS Page 139] [\q 139/] यथा नाम ब्याधितस्सेव भेसज्जेन करणीयं होति अब्याधितस्स किं भेसज्जेन? छातस्सेव भोजनेन करणीयं होति. अछातस्स किं भोजनेन? एवमेव खो भन्ते नागसेन नत्थि कतकरणीयस्स पटिसल्लानं सकरणीयस्सेव पटिसल्लानं अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो सो तया निब्बाहितब्बो" ति. 2. यं किञ्चि महाराज करणीयं तथागतस्स सब्बन्तं बोधिया येव मूले परिनिट्ठितं. नत्थि तथागतस्स उत्तरिं करणीयं कतस्स वा पतिचयो भगवा च तेमासं पटिसल्लीनो. पटिसल्लानं खो महाराज बहुगुणं. सब्बेऽपि तथागता पटिसल्लीयित्वा सब्बञ्ञुतं पत्ता. तं ते सुकतगुणमनुस्सरन्ता पटिसल्लानं सेवन्ति. यथा महाराज पुरिसो रञ्ञो सन्तिका लद्धवरो पटिलद्धभोगो तं सुकतगुणमनुस्सरन्तो अपरापरं रञ्ञो उपट्ठानं एति, एवमेव खो महाराज सब्बेऽपि तथागता पटिसल्लीयित्वा सब्बञ्ञुतं पत्ता तं ते सुकतगुणमनुस्सरन्ता पटिसल्लानं सेवन्ति यथा वा पन मसहाराज पुरिसो आतुरो दुक्खितो बाळ्हगिलनो भिसक्कमुपसेवित्वा सोत्थिमनुप्पत्तो, तं सुकतगुणमनुस्सरन्तो अपरापरं भिसक्कमुपसेवति, एवमेव खो महाराज सब्बेऽपि तथागता पटिसल्लीयित्वा सब्बञ्ञुतं पत्ता. तं ते सुकतगुणमनुस्सरन्ता पटिसल्लानं सेवन्ति. 3. अट्ठवीसति खो पनिमे महाराज पटिसल्लानगुणा ये गुणे समनुपस्सन्ता तथागता पटिसल्लानं सेवन्ति कतमे अट्ठवीसति? इध महाराज पटिसल्लानं पटिसल्लीयमानो अत्तानं रक्खति, आयु वड्ढेति, बलं देति, वज्जं पिदहति, अयसं अपनेति, यसमूपनेति, अरतिं विनोदेति, रतिमूपदहति, भयमपनेति, वेसारज्जं करोति, कोसज्जमपनेति, विरियमहिजनेति, रागमपनेति, दोसमपनेति, मोहमपनेति, मानं nihanti, [SL Page 129] [\x 129/] वितक्कं भञ्जति, चित्तं एकग्गं करोति, मानसं snehayati48. [PTS Page 140] [\q 140/] हासं जनेति, गरुकं करोति, लाभमुप्पादयति, नमस्सियं करोति, पीतिं पापेति, पामोज्जं करोति, सङ्खारानं सभावं दस्सयति, भवपटिसन्धिं उग्घाटेति, सब्बसामञ्ञं देति. इमे खो महाराज अट्ठवीसति पटिसल्लानगुणा, ये गुणे समनुपस्सन्ता तथागता पटिसल्लानं सेवन्ति. अपि च महाराज तथागता सन्तं सुखं समापत्तिरतिमनुभवितुकामा पटिसल्लानं सेवन्ति परियोसितसंकप्पा. चतूहि खो महाराज कारणेहि तथागता पटिसल्लानं सेवन्ति. कतमेहि चतूहि? VihÃraphÃsutÃya'pi महाराज तथागता पटिसल्लानं सेवन्ति, anavajjaguïabahulatÃya'pi तथागता पटिसल्लानं सेवन्ति. Asesaariyavithito'pi तथागता पटिसल्लानं सेवन्ति. सब्बबुद्धानं थुतवण्णितपसत्थतोऽपि तथागता पटिसल्लानं सेवन्ति. इमेहि खो महाराज चतूहि कारणेहि तथागता पटिसल्लानं सेवन्ति. इति खो महाराज तथागता न सकरणीयत्ता, न कतस्स पटिचयाय पटिसाल्लानं सेवन्ति. अथ खो गुणविसेसदस्साविताय तथागता पटिसल्लानं sevantÅ"ti. "साधु भन्ते नागसेन एवमेतं तथा सम्पटिच्छामी" ति. उत्तरिकरणीयाभावपञ्हो नवमो. 10. इद्धिपादबल पञ्हो. 1. "भन्ते नागसेन, भासितम्पेतं भगवता: तथागतस्स खो आनन्द चत्तारो इधिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परचिता सुसमारद्धा. आकङ्खमानो आनन्द तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वाऽति. पुन च भणितं: इतो तिण्णं मासानं accayena [PTS Page 141] [\q 141/] तथागतो parinibbÃyissatÅ"ti. यदि भन्ते नागसेन भगवता भणितं " तथागतस्स खो आनन्द चत्तारो इधिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा. आकङ्खमानो आनन्द तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वाऽति. तेन हि तेमासपरिच्छेदो मिच्छा. यदि तेमासपरिच्छेदं सच्चं, तेन हि 'कप्पं वा तिट्ठेय्य कप्पावसेसं वा' ति, तम्पि वचनं मिच्छा. नत्थि तथागतानं अट्ठाने गज्जितं. अमोघवचना बुद्धा भगवन्तो तथवचना अद्वेज्झवचना-49. अयम्पि उभतोकोटिको पञ्हो गम्भीरो सुनिपुणो दुन्निज्झापयो. सो तवानुप्पत्तो भिन्देतं दिट्ठिजालं. एकंसे ठपय. भिन्द परप्पवादन्ति. ------------- 48. सोभयति. (सीमु. ) 49. अभेज्जवचना. (SÅ. Mu. ) [SL Page 130] [\x 130/] 2. "भासितम्पेतं महाराज भगवता तथागतस्स खो आनन्द चत्तारो इधिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा. आकङ्खमानो आनन्द तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वाऽति. तेमासपरिच्छेदो च भणितो. सो च पन कप्पो आयुकप्पो वुच्चति. न महाराज भगवा अत्तनो बलं कित्तयमानो एवमाह. इद्धिबलं पन महाराज भगवा परिकित्तयमानो एवमाह: तथागतस्स खो आनन्द चत्तारो इधिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा. आकङ्खमानो आनन्द तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वाऽति. यथा महाराज रञ्ञो अस्साजानीयो भवेय्य सीघगति अनिलजवो. तस्स राजा जवबलं परिकित्तयन्तो sanegamajÃnapadabhaÂabalabrÃhmaïagahapatikaamaccajanamajjhe एवं वदेय्य 'आकङ्खमानो मे भो अयं हयवरो सागरजलपरियन्तं महिं अनुविचरित्वा खणेन इधागच्छेय्याऽति. न च तं जवगतिं तस्सं परिसायं दस्सेय्य. विज्जति च सो जवो तस्स. समत्थो च सो खणेन सागरजलपरियन्तं महिं अनुविचरितुं. एवमेव खो महाराज भगवा अत्तनो इद्धिबलं परिकित्तयमानो एवमाह. तम्पि तेविज्जानं जळभिञ्ञानं अरहन्तानं विमलखीणासवानं देवमनुस्सानञ्च मज्झे निसीदित्वा भणितं: तथागतस्स खो आनन्द चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा. आकङ्खमानो आनन्द तथागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वाऽति. विज्जति च तं महाराज इद्धिबलं भगवतो. समत्थो च भगवा इद्धिबलेन कप्पं वा ठातुं कप्पावसेसं वा. न च भगवा [PTS Page 142] [\q 142/] इद्धिबलं तस्सं परिसायं दस्सेति. अनत्थिको महाराज भगवा सब्बभवेहि गरहिता च तथागतस्स सब्बभवा. भासितम्पेतं महाराज भगवता: सेय्यथापि भिक्खवे अप्पमत्तकोऽपि गुथो दुग्गन्धो होति, एवमेव खो अहं भिक्खवे अप्पमत्तकम्पि भवं न वण्णेमि अन्तमसो अच्छरासङ्घातमत्तम्पिति. अपि नू खो महाराज भगवा सब्बभवगतियोनियो गुथसमा दिस्वा इद्धिबलं निस्साय भवेसु छन्दरागं करेय्या?! ति. "न हि भन्ते" "तेन हि महाराज, भगवा इद्धिबलं परिकित्तयमानो एवरूपं बुद्धसीहनादमभिनदी" ति. "साधु भन्ते नागसेन, एवमेतं तथा sampaÂicchÃmÅ"ti. इद्धिबलदस्सनपञ्हो दसमो. पठमो इद्धिबलवग्गो. (इमस्मिं वग्गे दस पञ्हा. ) [SL Page 131] [\x 131/] 2. Abhejjavaggo खुद्दानुखुद्दकपञ्हो 1. "भन्ते नागसेन भासितम्पेतं भगवता: "अभिञ्ञेय्याहं भिक्खवे धम्मं देसेमि, नो anabhi¤¤ÃyÃ"ti. पुन च विनयपञ्ञत्तिया एवं भणितं 'आकङ्खमानो आनन्द सङ्घो ममच्चयेन खुद्दानुखुद्दकानि सिक्खापदानि samÆhantu'ti. किन्नुखो भन्ते नागसेन खुद्दानुखुद्दकानि सिक्खापदानि दुप्पञ्ञत्तानि. उदाहु अवत्थुस्मिं अजानित्वा पञ्ञत्तानि, यं भगवा अत्तनो अच्चयेन खुद्दानुखुद्दकानि सिक्खापदानि समूहनापेति? यदि भन्ते नागसेन भगवता भणितं 'अभिञ्ञेय्याहं भिक्खवे धम्मं देसेमि, नो अनभिञ्ञायाऽति. तेन हि 'आकङ्खमानो आनन्द सङ्घो ममच्चयेन खुद्दानुखुद्दकानि सिक्खापदानि samÆhantu'ti यं वचनं, तं मिच्छा यदि तथागतेन [PTS Page 143] [\q 143/] विनयपञ्ञत्तिया एवं भणितं 'आकङ्खमानो आनन्द सङ्घो ममच्चयेन खुद्दानुखुद्दकानि सिक्खापदानि samÆhanatu'ti. तेन हि 'अभिञ्ञेय्याहं भिक्खवे धम्मं देसेमि, नो अनभिञ्ञायाऽति तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो सण्होसुखुमोसुनिपुणो सुगम्भिरो दुन्निज्झापयो. सो तवानुप्पत्तो. तत्थ ते ञाणबलविप्फारं दस्सेही" ति. "भासितम्पेतं महाराज भगवता: 'अभिञ्ञेय्याहं भिक्खवे धम्मं देसेमि, नो अनभिञ्ञायाऽति. विनयपञ्ञत्तियाऽपि एवं भणितं 'आकङ्खमानो आनन्द सङ्घो ममच्चयेन खुद्दानुखुद्दकानि सिक्खापदानि samÆhantu'ti. तं पन महाराज तथागतो भिक्खू वीमंसमानो आह उक्कड्ढिस्सन्ति-50. नु खो मम सावका मया विस्सज्जापियमाना ममच्चयेन खुद्दानुखुद्दकानि सिखापदानि उदाहु ÃdiyissantÅ'ti. यथा महाराज राजा चक्कवत्ती पुत्ते एवं वदेय्य 'अयं खो ताता महाजनपदो सब्बदिसासु सागरपरियन्तो दुक्करो ताता तावतकेन बलेन धारेतुं. एथ तुम्हे ताता. ममच्चयेन पच्चन्तेदेसे पजहथाऽति-51. अपि नु खो ते महाराज कुमारा पितुअच्चयेन हत्थगतं जनपदं सब्बे ते पच्चन्ते देसे मुञ्चेय्युन्ति. ?" "न हि भन्ते. राजानो भन्ते लुद्धतरा. कुमारा रज्जलोभेन तदुत्तरिं दिगुणतिगुणं जनपदं परिकड्ढेय्युं, किं पन ते हत्थगतं जनपदं मुञ्चेय्युन्ति?" --------- 50. उस्सक्किस्सन्ति, उक्कसिस्सन्ति, उक्कलिस्सन्ति (केसुचि) 51. पटिमुञ्चथाति (kesuci) [SL Page 132] [\x 132/] "Evameva kho महाराज तथागतो भिक्खू वीमंसमानो एवमाह 'आकङ्खमानो आनन्द सङ्घो ममच्चयेन खुद्दानुखुद्दकानि सिक्खापदानि samÆhantu'ti. दुक्खपरिमुत्तिया महाराज बुद्धपुत्ता धम्मलोभेन अञ्ञम्पि उत्तरिं दियड्ढसिक्खापदसतं गोपेय्युं, किं पन पकतिपञ्ञत्तं सिकखापदं मुञ्चेय्युन्ति!. " "भन्ते नागसेन यं भगवा आह 'खुद्दानुखुद्दकानि [PTS Page 144] [\q 144/] sikkhÃpadÃnÅ'ti, एत्थायं जनो सम्मूळ्हो विमतिजातो अधिकतो संसयं पक्खन्नो. -52 कतमानि तानि खुद्दकानि सिक्खापदानि? कतमानि अनुखुद्दकानि सिक्खापदानी?" ति. "दुक्कटं महाराज खुद्दकसिक्खापदं. दुब्भासितं अनुखुद्दकसिक्खापदं. इमानि द्वे खुद्दाखुद्दकानि सिक्खापदानि. पुब्बकेहि महाराज महाथेरेहि एत्थ विमति उप्पदिता. Tehi'pi एकज्झं न कतो ऽधम्मसण्ठितिपरियाये भगवता एसो पञ्हो उपदिट्ठो" ति. "चिरनिक्खित्तं भन्ते नागसेन जिनरहस्सं अज्जेतरहि लोके विवटं पाकटं कतन्ति. " खुद्दानुखुद्दकपञ्हो पठमो. 2. हपनीयब्याकरणपञ्हो. 1. भन्ते नागसेन भासितम्पेतं भगवता 'नत्थानन्द तथागतस्स धम्मेसु ÃcariyamuÂÂhi'ti. पुन च थेरेन मालुङ्क्यपुत्तेन पञ्हं पुट्ठो न व्याकासि. एसो खो भन्ते नागसेन पञ्हो द्वयन्तो एकन्तनिस्सितो भविस्सति अजाननेन वा गुय्हकरणेन वा. यदि भन्ते नागसेन भगवता भणितं. 'नत्थानन्द तथागतस्स धम्मेसु ÃcariyamuÂÂhi'ti, तेन हि थेरस्स मालुङ्क्यपुत्तस्स अजानन्तेन न व्याकतं. यदि जानन्तेन न व्याकतं, तेन हि अत्थि तथागतस्स धम्मेसु आचरियमुट्ठि. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो सो तया निब्बाहितब्बो" ति. 2. "भासितम्पेतं महाराज भगवता 'नत्थानन्द तथागतस्स धम्मेसु ÃcariyamuÂÂhi'ti अव्याकतो च थेरेन मालुङ्क्यपुत्तेन पुच्छितो पञ्हो. तञ्च पन न अजाननेन न गुय्हकरणेन. चत्तारिमानि महाराज पञ्हब्याकरणानि. कतमानि चत्तारि? एकंसब्याकरणीयो पञ्हो, विभज्जब्याकरणीयो पञ्हो, पटिपुच्छाब्याकरणीयो पञ्हो, ठपनीयो पञ्होऽति. कतमो च महाराज एकंसब्याकरणीयो पञ्हो. रूपं aniccanti [PTS Page 145] [\q 145/] ------------- 52. Pakkanto. (SÅ. Mu. ) Pakkhando (ma. ) [SL Page 133] [\x 133/] एकंसब्याकरणीयो पञ्हो. वेदना अनिच्चाऽति, सञ्ञा अनिच्चाऽति, सङ्खारा अनिच्चाऽति विञ्ञाणं अनिच्चन्ति एकंसब्याकरणीयो पञ्हो. अयं एकंसब्याकरणीयो पञ्हो. कतमो विभज्जब्याकरणीयो पञ्हो? अनिच्चं पन रूपन्ति विभज्जब्याकरणीयो पञ्हो. अनिच्चा पन वेदनाऽति, अनिच्चा पन सञ्ञाऽति, अनिच्चा पन सङ्खाराऽति, अनिच्चं पन विञ्ञाणन्ति विभज्जब्याकरणीयो पञ्हो अयं विभज्जब्याकरणीयो पञ्हो. कतमो पटिपुच्छाब्याकरणीयो पञ्हो? किन्नु खो चक्खुना सब्बं विजानाति?'ति, अयं पटिपुच्छाब्याकरणीयो पञ्हो. कतमो ठपनीयो पञ्हो? सस्सतो लोको?ति ठपनीयो पञ्हो असस्सतो लोको?ति, अनत्तवा लोको?ति, अनन्तो लोको?ति, अन्तवा च अनन्तो च लोको?ति, नेवन्तवा नानन्तो लोको?ति, तं जीवं तं सरीरन्ति? अञ्ञं जीवं अञ्ञं सरीरन्ति?, होति तथागतो परम्मरणा?ति, न होति तथागतो परम्मरणा?ति, होति च न होति च तथागतो परम्मरणा?ति, नेव होति न न होति तथागतो परम्मरणा?ति ठपनीयो पञ्हो. अयं ठपनीयो पञ्हो. भगवा महाराज थेरस्स मालुङ्क्यपुत्तस्स तं ठपनीयं पञ्हं न ब्याकासि. सो पन पञ्हो किंकारणा ठपनीयो? न तस्स दीपनाय हेतु वा कारणं वा अत्थि तस्मा सो पञ्हो ठपनीयो. नत्थि बुद्धानं भगवन्तानं अकारणं अहेतुकं गिरमुदिरणन्ति. "साधु भन्ते नागसेन. एवमेतं तथा सम्पटिच्छामी" ति. हपनीयाव्याकरणपञ्हो दुतियो. 3. मच्चुभायनाभायनपञ्हो 1. "भन्ते नागसेन भासितम्पेतं भगवता 'सब्बे तसन्ति दण्डस्स सब्बे भायन्ति मच्चुनोऽति. पुन च भणितं 'अरहा सब्बभयमतिक्कन्तोऽति. किन्नु खो भन्ते नागसेन अरहा सब्बदण्डभया [PTS Page 146] [\q 146/] nattasati? Niraye và नेरयिका सत्ता जलिता कुथिता तत्ता सन्तत्ता तम्हा जलितग्गिजालका महानिरया चवमाना मच्चुनो भायन्ती?ति. यदि भन्ते नागसेन भगवता भणितं 'सब्बे तसन्ति दण्डस्स सब्बे भायन्ति मच्चुनोऽति, तेन हि अरहा सब्बभयमतिक्कन्तोऽति यं वचनं, तं मिच्छा. यदि भगवता भणितं 'अरहा सब्बभयमतिक्कन्तोऽति, तेन हि 'सब्बे तसन्ति दण्डस्स सब्बे भायन्ति मच्चुनोऽति तम्पि वचनं मिच्छा. अयम्पि उबतोकोटिको पञ्हो तवानुप्पत्तो. सो तया nibbÃhitabbo"ti. [SL Page 134] [\x 134/] "नेतं महाराज वचनं भगवता अरहन्ते उपादाय भणितं 'सब्बे तसन्ति दण्डस्स सब्बे भायन्ति मच्चुनोऽति. हपिता अरहन्तो तस्मिं वत्थुस्मिं. समुहतो भयहेतु अरहन्तेहि. ये ते महाराज सत्ता सक्किलेसा, येसञ्च अधिमत्ता अत्तानुदिट्ठि, ये च सुखदुक्खेसु उन्नतावनता, ते उपादाय भगवता भणितं 'सब्बे तसन्ति दण्डस्स सब्बे भायन्ति मच्चुनोऽति. अरहतो महाराज सब्बगति उपच्छिन्ना, योनि विद्धंसिता, पटिसन्धि उपहता, भग्गा च फासुका, समूहता-53. सब्बभवहेतुयो, समुच्छिन्ना सब्बसङ्खारा-54, हता कुसला च अकुसला-55, विहता अविज्जा, अबीजं विञ्ञाणं कतं दड्ढा सब्बकिलेसा, अतिवत्ता लोकधम्मा-56. तस्मा अरहा न सन्तसति सब्बभयेहि इध महाराज रञ्ञो चत्तारो महामत्ता भवेय्युं, अनुरत्ता-57. लद्धयसा विस्सासिका ठपिता महति इस्सरियट्ठाने. अथ राजा किस्मिचि करणीये समुप्पन्ने यावता सकविजिते जना, सब्बे ते आणापेय्य-58 'सब्बेव मे बलिं करोन्तु, सोधेथ तुम्हे चत्तारो महामत्ता तं करणीयन्नि'. अपि नू खो महाराज तेसं चतुन्नं महामत्तानं बलिभया सन्तासो उप्पज्जेय्या?'ति. "न हि भन्ते" ति. "केन कारणेन महाराजा?" ति. " हपिता ते भन्ते रञ्ञा उत्तमे ठाने. नत्थि तेसं बलि. समतिक्कन्तबलिनो ते. अवसेसे उपादाय ra¤¤Ã [PTS Page 147] [\q 147/] आणापितं 'सब्बेव मे बलिं karontu'ti. एवमेव खो महाराज नेतं वचनं भगवता अरहन्ते उपादाय भणितं. हपितो अरहा तस्मिं वत्थुस्मिं. समूहतो भयहेतु अरहतो ये ते महाराज सत्ता सक्किलेसा, येसञ्च अधिमत्ता अत्तानुदिट्ठि, ये च सुखदुक्खेसु उन्नतावनता, ते उपादाय भगवता भणितं 'सब्बे तसन्ति दण्डस्स सब्बे बायन्ति मच्चुनोऽति. तस्मा अरहा नत्तसति sabbabhayehÅ'ti. "नेतं भन्ते नागसेन वचनं सावसेसं. निरवसेसवचनमेतं 'सब्बेऽति. तत्थ मे उत्तरिं कारणं ब्रूहि तं वचनं पतिट्ठापेतुन्ति. " "इध महाराज गामे गामसामिको आणापकं आणापेय्य" एहि भो आणापक यावता गामे गामिका ते सब्बे सीघं मम सन्तिके sannipÃtehÅ'ti. सो ऽसाधु sÃmÅ'ti सम्पटिच्छित्वा गाममज्झे ठत्वा तिक्खत्तुं सद्दमनुस्सावेय्य, 'यावता गामे ----------- 53. समूहतो. 54. अप्पवत्ता संखारा (सी. मु. ) 55. हतं कुसलाकुसलं(म. ) 56. लोकधम्मेसु (सी. मु. ) 57. अनुरक्खा (म) 58. सब्बजनस्स आणापेय्य (sÅ. Mu. Ma) [SL Page 135] [\x 135/] गामिका ते सब्बे सीघसीघं सामिनो सन्तिके santipatantu'ti. ततो गामिका आणापकस्स वचनेन तुरिततुरिता सन्निपतित्वा गामसामिकस्स आरोचेन्ति 'सन्निपतिता सामि सब्बे गामिका. यं ते करणीयं, तं karohÅ'ti. इति सो महाराज गामिसामिको कुटिपुरिसे-59. सन्निपातेन्तो सब्बे गामिके आणापेति, ते च आणत्ता न सब्बेसन्निपतन्ति, कुटिपुरिसा येव सन्निपतन्ति, 'एत्तका येव मे गामिकाऽति. गामिसामिको च तथा सम्पटिच्छति. अञ्ञे बहुतरा अनागता, इत्थिपुरिसा दासिदासा भतका कम्मकरा गमिकगिलाना गोमहिसा अजेलका सुवाना ये अनागता 'सब्बे ते अगणिता कुटिपुरिसेयेव उपादाय आणापितत्ता सब्बे santipatantu'ti. एवमेव खो महाराज नेतं वचनं भगवता अरहन्ते उपादाय भणितं. हपितो अरहा तस्मिं वत्थुस्मिं, समूहतो भयहेतु अरहतो. ये ते महाराज सत्ता सक्किलेसा, येसञ्च अधिमत्ता अत्तानुदिट्ठि, ये च सुखदुक्खेसु उन्नतावनता, ते उपादाय भगवता भणितं 'सब्बे तसन्ति दण्डस्स सब्बे भायन्ति [PTS Page 148] [\q 148/] maccuno'ti. तस्मा अरहा नत्तसति सब्बभयेहि. अत्थि महाराज सावसेसं वचनं सावसेसो अत्थो. अत्थि सावसेसं वचनं निरवसेसो अत्थो. अत्थि निरवसेसं वचनं सावसेसो अत्थो. अत्थि निरवसेसं वचनं निरवसेसो अत्थो. तेन तेन अत्थो सम्पटिच्छितब्बो. पञ्चविधेन महाराज अत्थो-60. सम्पटिच्छितब्बो: आहच्च पदेन, रसेन, आचरियवंसेन, अधिप्पायेन, कारणुत्तरियताय. एत्थ हि आहच्चपदन्ति सुत्तं अधिप्पेतं. रसोऽति सुत्तानुलोमं आचरियवंसोऽति आचरियवादो. अधिप्पायोऽति अत्तनो मति. कारणुत्तरियता ति इमेहि चतूहि समेतं कारणं इमेहि खो महाराज पञ्चहि कारणेहि अत्थो सम्पटिच्छितब्बो. एवमेव सो पञ्हो सुविनिच्छितो होति. " 2. "होतु भन्ते नागसेन, तथा तं सम्पटिच्छामि. हपितो होतु अरहा तस्मिंवत्थुस्मिं. तसन्तु अवसेसा सत्ता. निरये पन नेरयिका सत्ता दुक्खा तिप्पा कटुका वेदना वेदियमाना जलितपज्जलितसब्बङ्गपच्चङ्गा रुण्णकारुञ्ञकन्दितपरिदेवितलालप्पितमुखा असय्हतिब्बदुक्खाभिभूता अताणा असरणा असरणिभूता अनप्पसोकातुरा अन्तिमपच्छिमगतिका एकन्तसोकपरायणा उण्हतिखिणचण्डखरतपनतेजवन्ता भीमभयजनकनिन्नादमहासद्दा संसिब्बितछब्बिधजालामालासमाकुला समन्ता सतयोजनानुप्फरणच्चिवेगा कदरिया तपना महानिरया वचमाना मच्चुनो भायन्ती" ति. -------- 59. कोटिके पूरिसे. (केसुचि पोत्थकेसु). 60. पञ्चविधेहि महाराज कारणहि (ma. ) [SL Page 136] [\x 136/] "Nanu bhante नागसेन निरयो एकन्तदुक्खवेदनियो?. किस्स पन ते नेरयिका सत्ता एकन्तदुक्खवेदनिया निरया चवमाना मच्चुनो भायन्ति? किस्स निरये रमन्ती?" ति. "न ते महाराज नेरयिका सत्ता निरये रमन्ति मुच्चितु कामाऽव ते निरया. मरणस्सेसो महाराज आनुभावो येन तेसं सन्तासो uppajjatÅ"ti. "एतं खो भन्ते नागसेन न सद्दहामि यं मुच्चितुकामानं [PTS Page 149] [\q 149/] चुतिया सन्तासो uppajjatÅ'ti. हासनीयं भन्ते नागसेन तं ठानं यं ते पत्थितं लभन्ति. कारणेन मं सञ्ञापेही" ति. 3. मरणन्ति खो महाराज एतं अदिट्ठसच्चानं तासनियट्ठानं एत्थायं जनो तसति च उब्बिज्जति च. यो च महाराज कण्हसप्पस्स भायति, सो मरणस्स भायनतो कण्हसप्पस्स भायति. यो च हत्थिस्स भायति. सो मरणस्स भायन्तो हत्थिस्स भायति. यो च सीहस्स भायति. सो मरणस्स भायन्तो सीहस्स भायति. यो च व्यग्घस्स भायति. सो मरणस्स भायन्तो व्यग्घस्स भायति. यो च दीपिस्स भायति. सो मरणस्स भायन्तो दीपिस्स भायति. यो च अच्छस्स भायति. सो मरणस्स भायन्तो अच्छस्स भायति. यो च तरच्छस्स भायति. सो मरणस्स भायन्तो तरच्छस्स भायति. यो च महिसस्स भायति. सो मरणस्स भायन्तो महिसस्स भायति. यो च गवयस्स भायति. सो मरणस्स भायन्तो महिसस्स भायति. यो च गवयस्स भायति. सो मरणस्स भायन्तो गवयस्स भायति. यो च अग्गिस्स भायति. सो मरणस्स भायन्तो अग्गिस्स भायति. यो च उदकस्स भायति. सो मरणस्स भायन्तो उदकस्स भायति. यो च खाणुकस्स भायति. सो मरणस्स भायन्तो खाणुकस्स भायति. यो च कण्टकस्स भायति. सो मरणस्स भायन्तो कण्टकस्स भायति. यो च सत्तिया भायति. सो मरणस्स भायन्तो सत्तिया भायति. मरणस्सेसो महाराज सरसभावतेजो यं सक्किलेसा सत्ता मरणस्स तसन्ति भायन्ति मुच्चितुकामाऽपि महाराज नेरयिका सत्ता मरणस्स तसन्ति. इध महाराज पुरिसस्स काये मेदो गण्ठि-61. उप्पज्जेय्य, सो तेन रोगेन दुक्खितो उपद्दवा परिमुच्चितुकामो भिसक्कं सल्लकत्तं आमन्तापेय्य, तस्स सो भिसक्को सल्लकत्तो सम्पटिच्छित्वा तस्स रोगस्स उद्धरणाय उपकरणं उपट्ठपेय्य, सत्थकं तिखिणं करेय्य, दहनसलाका अग्गिम्हि पक्खिपेय्य, खारलवणं निसदाय पिंसापेय्य, अपि नु खो महाराज तस्स आतुरस्स तिखिणसत्थकच्छेदनेन यमकसलाकादहनेन खारलोणप्पवेसनेन तासो उप्पज्जेय्या?"ति. "आम भन्ते" ति. 4. "इति महाराज तस्स आतुरस्स रोगा मुच्चितुकामस्सापि वेदनाभयसन्तासो उप्पज्जति. एवमेव खो महाराज निरया मुच्चितुकामानम्पि नेरयिकानं सत्तानं मरणभया तासो उप्पज्जति. इध महाराज पुरिसो इस्सरापराधिको बद्धो सङ्खलिकबन्धनेन गब्भे पक्खित्तो परिमुच्चितुकामो अस्स, तमेनं सो इस्सरो मोचेतुकामो पक्कोसापेय्य, अपि नु खो महाराज तस्स इस्सरापराधिकस्स purisasasa 'katadoso [PTS Page 150] [\q 150/] aha'nti जानन्तस्स इस्सरदस्सनेन सन्तासो उप्पज्जेय्या?" ति. "आम bhante"ti. ---------- 61. वेदनाविद्धागण्ठिका (kesuci) [SL Page 137] [\x 137/] "Iti महाराज तस्स इस्सरापराधिकस्स पुरिसस्स मुच्चितुकामस्सापि इस्सरभयसन्तासो उप्पज्जति. एवमेव खो महाराज निरया परिमुच्चितुकामानम्पि नेरयिकानं मरणभया सन्तासो uppajjeyyÃ"ti. "अपरम्पि भन्ते उत्तरिं कारणं ब्रूहि येनाहं कारणेन ओकप्पेय्यन्ति. " 5. "इध महाराज पुरिसो दट्ठविसेन आसीविसेन दट्ठो भवेय्य. सो तेन विसविकारेन पतेय्य उप्पतेय्य वट्टेय्य पवट्टेय्य, अथञ्ञतरो पुरिसो बलवन्तेन मन्तपदेन तं दट्ठविसं आसीविसं आनेत्वा तं दट्ठविसं पच्चावमापेय्य-62, अपि नू खो महाराज तस्स विसगतस्स पुरिसस्स तस्मिं दट्ठविसे सप्पे सोत्थिहेतु उपगच्छन्तेसन्तासो उप्पज्जेय्या?"ति. "आम भन्ते" ति. "इति महाराज तथारूपे अभिम्हि sotthihetu'pi उपगच्छन्ते तस्स सन्तासो उप्पज्जति, एवमेव खो महाराज निरया परिमुच्चितुकामानम्पि नेरयिकानं सत्तानं मरणभया सन्तासो उप्पज्जति. अनिट्ठं महाराज सब्बसत्तानं मरणं. तस्मा नेरयिका सत्ता निरया परिमुच्चितुकामाऽपि मच्चुनो भायन्ती" ति. "साधु भन्ते नागसेन एवमेतं तथा सम्पटिच्छामी" ति. मच्चुभायनाभायनपञ्हो ततियो. 3. मच्चुपासामुत्तिकपञ्हो 1. "भन्ते नागसेन भासितम्पेतं भगवता: "न अन्तलिक्खे न समुद्दमज्झे न पब्बतानं विवरं पविस्स, न विज्जती सो जगतिप्पदेसो यत्थठितं नप्पसहेय्य मच्चुति" -63. पुन भगवता परित्ता च उद्दिट्ठा, सेय्यथीदं रतनसुत्तं खन्धपरित्तं मोरपरित्तं धजग्गपरित्तं [PTS Page 151] [\q 151/] आटानाटियपरित्तं अङ्गुलिमालपरित्तं. यदि भन्ते नागसेन आकासगतोऽपि समुद्दमज्झगतोऽपि पासाद - कुटि लेन - गुहा पबभार - बिल - गिरिविवर - --------- 62. पच्चावपापेय्य (केसुचि) 63. यत्थट्ठितो मुञ्चेय्य मच8चुपासा (केसुचि) यत्थट्ठितो मुञ्चेय्य मच8चुपासा (kesuci) [SL Page 138] [\x 138/] Pabbatantaragato'pi na muccati मच्चुपासा, तेन हि परित्तकम्मं मिच्छा. यदि परित्तकरणेन मच्चुपासा परिमुत्ति भवति, तेन हि "न अन्तलिक्खे न समुद्दमज्झे न पब्बतानं विवरं पविस्स, न विज्जती सो जगतिप्पदेसो यत्थठितं नप्पसहेय्य maccu'ti" यम्पिवचनं, तं मिच्छा. अयम्पि उभतोकोटिको पञ्हो गण्ठितोऽपि गण्ठितरो तवानुप्पत्तो. सो तया nibbÃhitabbo"ti. 2. "भासितम्पेतं महाराज भगवता: "न अन्तलिक्खे न समुद्दमज्झे न पब्बतानं विवरं पविस्स, न विज्जती सो जगतिप्पदेसो यत्थठितं नप्पसहेय्य maccu'ti" परित्ता च भगवता उद्दिट्ठा. तञ्च पन सावसेसायुकस्स वयसम्पन्नस्स अपेतकम्मावरणस्स नत्थि महाराज खीनायुकस्स ठितिया किरिया वा उपक्कमो वा. यथा महाराज मतस्स रुक्खस्स सुक्खस्स कोलापकस्स निस्नेहस्स उपरुद्धजीवितस्स गतायुसङ्खारस्स कुम्भसहस्सेनपि उदकेन आकिरन्ते अल्लत्तं वा पल्लवितहरितभावो वा न भवेय्य, एवमेव खो महाराज भेसज्जपरित्तकम्मेन नत्थि खीनायुकस्स ठितिया किरिया वा उप्पक्कमो वा. यानि तानि महाराज महिया ओसधानि भेसज्जानि. TÃni'pi खीनायुकस्स अकिच्चकरानि भवन्ति. सावसेसायुकं महाराज वयसम्पन्नं अपेतकम्मावरणं परित्तं रक्खति गोपेति. तदत्थाय भगवता परित्ता उद्दिट्ठा. यथा महाराज कस्सको परिपक्के धञ्ञे मते सस्सनाळे उदकप्पवेसनं वारेय्य, यम्पन सस्सं तरुणं मेघसन्निभं वयसम्पन्नं तं उदकवड्ढिया-64. वड्ढति, एवमेव खो महाराज खीणायुकस्स भेसज्जपरित्तकिरिया ठपिता [PTS Page 152] [\q 152/] पटिक्खित्ता. ये पन ते मनुस्सा सावसेसायुका वयसम्पन्ना, तेसं अत्थाय परित्तभेसज्जानि भणितानि. ते परित्तभेसज्जेहि वड्ढन्ती" ति. 3. "यदि भन्ते नागसेन खीनायुको मरति सावसेसायुको जीवति. तेन हि परित्तभेसज्जानि निरत्थकानि होन्ती" ति. "दिट्ठपुब्बो पन तया महाराज कोचि रोगो भेसज्जेहि पटिनिवत्तितो?" ति. "आम भन्ते अनेकसतानि दिट्ठानी"" ति. "तेन हि महाराज 'परित्तभेसज्जकिरिया निरत्थकाऽति यं वचनं, तं मिच्छा भवती" ति. ---------- 64. उदकवन्तिया (sÅ. Mu) [SL Page 139] [\x 139/] "Dissanti bhante नागसेन वेज्जानं उपक्कमा भेसज्जपानानुलेपा तेन तेसं उपककमेन रोगो पटिनिवत्तती" ति. "ParittÃni'pi महाराजा परिवत्तयमानानं सद्दो सूयति, जिव्हा सूस्सति-65. हदयं व्यावट्टति. कण्ठो आतुरति-66. तेन तेसं पवत्तेन सब्बे व्याधयो वूपसम्मन्ति, सब्बा ईतियो अपगच्छन्ति. दिट्ठपुब्बो पन तया महाराज कोचि अहिना दट्ठो मन्तपदेन विसं पातियमानो विसं चिक्खस्सन्तो-67. उट्ठमधो आवमयमानो?" ति. 4. "आम भन्ते. Ajjetarahi'pi तं लोके वत्तती" ति. "तेन हि महाराज परित्तभेसज्जकिरिया निरत्थकाऽति यं वचनं, तं मिच्छा भवति. कतपरित्तं हि महाराज पुरिसं डसितुकामो अहि न डसति, विवटं मुखं पिदहति. चोरानं उक्खित्तलगुळम्पि न सम्भवति. ते लगुळं मुञ्चित्वा पेमं करोन्ति. कुपितोऽपि हत्थिनागो समागन्त्वा उपरमति. पज्जलितमहाअग्गिक्कन्धोऽपि उपगन्त्वा निब्बायति. विसं हलाहलम्पि खायितं अगदं सम्पज्जति, आहारत्थं वा फरति. वधका हन्तुकामा उपगन्त्वा दासभूता सम्पज्जन्ति. अक्कन्तोऽपि पासो न सञ्चरति. सुतपुब्बं पन तया महाराज मोरस्स कतपरित्तस्स सत्तवस्ससतानि-68. लुद्दको नासक्खि पासं उपनेतुं. अकतपरित्तस्स तं येव दिवसं पासं उपनेसीति. [PTS Page 153 [\q 153/] "] "आम भन्ते सूयति. अब्भुग्गतो सो सद्दो सदेवके loke"ti. 5. "तेन हि महाराज परित्तभेसज्जकिरिया निरत्थिकाऽति यं वचनं, तं मिच्छा भवति. सुतपुब्बं पन तया महाराज 'दानवो भरियं परिरक्खन्तो समुग्गे पक्खिपित्वा गिलित्वा कुच्छिना परिहरति. अथ खो विज्जाधरो तस्स दानवस्स मुखेन पविसित्वा ताय सद्धिं अभिरमति. यदा सो दानवो अञ्ञासि अथ समुग्गं वमित्वा विवरि. समुग्गे विवटे विज्जाधरो यथाकामं पक्कमी" ति. "आम भन्ते सूयति, अब्भुग्गतो सोऽपि सद्दो सदेवके लोके" ति. "ननु सो महाराज विज्जाधारो परित्तबलेन गहणा मुत्तो?" ति. "आम भन्ते" ति. "तेन हि महाराज अत्थि परित्तबलन्ति?" ------- 65. सुक्खति. (म. सी. मु) 66. आकुरति. 67. जिक्खस्सन्तो (केसुचि). 4. सतवस्सानि (kesuci). [SL Page 140] [\x 140/] 6. "सुतपुब्बं पन तया महाराज अपरोऽपि विज्जाधरो बाराणसीरञ्ञो अन्तेपुरेमहेसिया सद्धिं सम्पदुट्ठो गहणं पत्तो समानो खणेन अदस्सनं गतोमन्तबलेना?" ति. "आम भन्ते सूयती" ति. "ननु सो महाराज विज्जाधरो परित्तबलेन गहणा मुत्तो?" ति. "आम भन्ते" ति. "तेन हि महाराज अत्थि परित्तबलन्ति?" "भन्ते नागसेन किं सब्बे येव परित्तं रक्खती? " ति. "एकच्चे महाराज रक्खति, एकच्चे न रक्खती" ति. "तेन हि भन्ते भन्ते नागसेन परित्तं न सब्बत्थिकन्ति?" "अपि नू खो महाराज भोजनं सब्बेसं जीवितं रक्खती?" ति. "एकच्चे भन्ते रक्खति, एकच्चे न रक्खती?" ति. "किंकारणा?" ति. "यतो भन्ते एकच्चे तं येव भोजनं अतिभुञ्जित्वा विसूचिकाय मरन्ती" ति. "तेन हि महाराज भोजनं न सब्बेसं जीवितं रक्खती?" ति. "द्वीही भन्ते नागसेन कारणेहि भोजनं जीवितं हरति. अतिभुत्तेन वा उस्मादुब्बलताय वा. आयुददं-69. भन्ते नागसेन भोजनं दुरुपचारेन जीवितं हरती" ति. 7. एवमेव खो महाराज परित्तं एकच्चे रक्खति, एकच्चे न रक्खति. तीहि महाराज कारणेहि परित्तं na [PTS Page 154] [\q 154/] rakkhati: कम्मावरणेन किलेसावरणेन असद्दहनताय. सत्तानुरक्खनं महाराज परित्तं अत्तना कतेन आरक्खं जहति. यथा महाराज माता पुत्तं कुच्छिगतं पोसेति हितेन उपचारेन जनेति. जनयित्वान असुचिमलसिङ्घानिकञ्च अपनेत्वा उत्तमवरसुगन्धं उपलिम्पति. सो अपरेन समयेन परेसं पुत्ते अक्कोसन्ते वा पहरन्ते वा पहारं देति. ते तस्स कुज्झित्वा परिसाय आकड्ढित्वा तं गहेत्वा सामिनो उपनेन्ति. यदि पन तस्सा पुत्तो अपरद्धो होति वेलातिवत्तो, अथ नं सामिनो मनुस्सा आकड्ढयमाना दण्डमुग्गराजाणुमुट्ठिहि ताळेन्ति पोठेन्ति. अपि नु खो महाराज तस्स माता लभति आकड्ढनपरिकड्ढनगाहं सामिनो उपनयतं कातुन्ति?" ----------------- 69. आयुधरं (kesuci). [SL Page 141] [\x 141/] 8. "Na hi bhante" ti. "Kena कारणेना?" ति. "अत्तनो भन्ते अपराधेना" ति. "एवमेव खो महाराज सत्तानं आरक्खं अत्तनो अपराधेन वञ्झं करोती" ति. "साधु भन्ते नागसेन सुविनिच्छितो पञ्हो. गहनं अगहनं कतं, अन्धकारो आलोको कतो, विनिवेठितं दिट्ठिजालं त्वं गणीवरपवरमासज्जा" ति. मच्चुपासामुत्तिकपञ्हो चतुत्थो. 5. भगवतो लाभन्तरायपञ्हो. 1. " भन्ते नागसेन, तुम्हे भणथ 'लाभी तथागतो चीवर piï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrÃna'nti. पुन च तथागतो पञ्चसालं ब्राह्मणगामं पिण्डाय पविसित्वा किञ्चिदेव अलभित्वा यथाधोतेन पत्तेन निक्खन्तोऽति. यदि भन्ते नागसेन तथागतो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं, तेन हि पञ्चसालं ब्राह्मणगामं पिण्डाय पविसित्वा किञ्चीदेव पिण्डपातं अलभित्वा यथाधोतेन पत्तेन निक्खन्तोऽति तं वचनं मिच्छा. यदि पञ्चसालाब्राह्मणगामं पिण्डाय पविसित्वा किञ्चिदेव पिण्डपातं अलभित्वा यथाधोतेन पत्तेन निक्खन्तो, तेन हि 'लाभी तथागतो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारान्ति' [PTS Page 155] [\q 155/] tampi वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो सुमहन्तो दुन्निब्बेठो तवानुप्पत्तो. सो तया निब्बाहितब्बो" ति. 2. "लाभी महाराज तथागतो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं. पञ्चसालं ब्राह्मणगामं पिण्डाय पविसित्वा किंचिदेव अलहित्वा यथाधोतेन पत्तेन निक्खन्तो. तञ्च पन कम्मं मारस्स पापिमतो कारणाति. " "तेन हि भन्ते नागसेन भगवतो गणनपथवीतिवत्तकप्पे अभिसङ्खतं कुसलं किन्ति निट्ठितं? अधुनुट्ठितेन मारेन पापिमता तं कुसलबलवेगविप्फारं किन्ति पिहितं? तेन हि भन्ते नागसेन तस्मिं वत्थुस्मिं द्वीसु ठानेसु उपवादो आगच्छति, कुसलतो पि अकुसलं बलवतरं होति, बुद्धबलतोऽपि मारबलं बलवतरं होति. केन कारणेन रुक्खस्स मूलतोऽपि अग्गं भारतरं होति. गुणसम्परिकिण्णतोऽपि पापियं बलवतरं होती?"Ti. [SL Page 142] [\x 142/] 3. "Na hi महाराज तावकतेन कुसलतोऽपि अकुसलं बलवतरं नाम होति, न बुद्धबलतोऽपि मारबलं बलवतरं होति. अपि चेत्थ कारणं इच्छितब्बं. यथा महाराज पुरिसो रञ्ञो चक्कवत्तिस्स मधुं वा मधुपिण्डिकं वा अञ्ञं वा उपायनं अभिहरेय्य, तमेनं रञ्ञो द्वारपालो एवं वदेय्य 'अकालो हि भो अयं रञ्ञो दस्सनाय, तेन हि भो तव उपायनं गहेत्वा सीघसीघं पटिनिवत्त. मा ते राजा दण्डं पापेय्या' ति. ततो सो पुरिसो दण्डभया तसितो उब्बिग्गो तं उपायनं आदाय सीघसीघं पटिनिवत्तेय्य. अपि नू खो सो महाराज चक्कवत्ती तावतकेन उपायनविकलमत्तकेन द्वारपालतो दुब्बलतरो नाम होति, अञ्ञं वा पन किंचि उपायनं लभेय्या?" ति. 4. "न हि भन्ते. इस्सापकतो सो द्वारपालो उपायनं निवारेति. अञ्ञेन द्वारेन सतसहस्सगुणम्पि रञ्ञो उपायनं [PTS Page 156] [\q 156/] upetÅ"ti. "Evameva kho महाराज इस्सापकतो मारो पापिमा पञ्चसालके ब्राह्मणगहपतिके अन्वाविसि. अञ्ञानि पन अनेकानि देवतासतसहस्सानि अमतं दिब्बोजं गहेत्वा उपगतानि भगवतो काये ओजं ओदहिस्सामाति भगवन्तं नमस्समाना पञ्जलिकानि ÂhitÃnÅ"ti. "होतु भन्ते नागसेन. सुलभा भगवतो चत्तारो पच्चया लोके उत्तमपुरिसस्स. तावतकं पिण्डियं यथिच्छितं लब्भति याचितो भगवा देवमनुस्सेहि चत्तारो पच्चये परिभुञ्जति. अपि च खो पन मारस्स यो अधिप्पायो सो तावतकेन सिद्धो. यं सो भगवतो भोजनस्स अन्तरायमकासि, एत्थ मे भन्ते कङ्खा नच्छिज्जति. विमतिजातोऽहं संसयं पक्खन्नो. न मे तत्थ मानसं पक्खन्दति यं तथागतस्स अरहतो सम्मासम्बुद्धस्स सदेवके लोके अग्गपुग्गलवरस्स कुसलवरपुञ्ञसम्भवस्स असमस्स अनुपमस्स अप्पटिसमस्स छवको लामको परित्तो पापो अनरियो विपन्नो मारो लाभन्तरायमकासी" ति. 5. "चत्तारो खो महाराज अन्तराया: अदिट्ठन्तरायो उद्दिस्सकटन्तरायो उपक्खटन्तरायो परिभोगन्तरायोऽति. तत्थ अदिट्ठन्तरायो नाम अनोदिस्स अदस्सनेन अहिसंखटं कोचि अन्तरायं करोति 'किं परस्स दिन्नेनाऽति. अयं अदिट्ठन्तरायो नाम. कतमो उद्दिस्सकटन्तरायो? इधेकच्चं पुग्गलं उपदिसित्वा उद्दिस्स भोजनं पटियत्तं होति, तं koci [SL Page 143] [\x 143/] अन्तरायं करोति. अयं उद्दिस्सकटन्तरायो नाम कतमो उपक्खटन्तरायो? इध यं किञ्चि उपक्खटं होति अपटिग्गहीतं. तत्थ कोचि अन्तरायं करोति. अयं उपक्खटन्तरायो नाम. कतमो परिभोगन्तरायो? इध यं किञ्चि परिभोगं-70. तत्थ कोचि अन्तरायं करोति. अयं परिभोगन्तरायो नाम. इमे खो महाराज चत्तारो अन्तराया. यञ्च पन मारो पापिमा पञ्चसालके ब्राह्मणगहपतिके अन्वावीसि, तं नेव भगवतो परिभोगं न उपक्खटं न उद्दिस्सकटं [PTS Page 157] [\q 157/] अनागतं असम्पत्तं. अदस्सनेन तस्स अन्तरायं कतं. तं पन नेकस्स भगवतो येव. अथ खो ये ते तेन समयेन निक्खन्ता अब्भागता, सब्बेऽपि ते तं दिवसं भोजनं न लभिंसु. नाहन्तं महाराज पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय यो तस्स भगवतो उद्दिस्सकटस्स उपक्खटस्स परिभोगन्तरायं करेय्य. सचे कोचि इस्साय उद्दिस्सकटस्स उपक्खटस्स परिभोगन्तरायं करेय्य-71. फलेय्य तस्स मुद्धा सतधा वा सहस्सधा वा. 6. चत्तारोऽमे महाराज तथागतस्स केनचि अनावरणीया गुणा. कतमे चत्तारो? लाभो महाराज भगवतो उद्दिस्सकटो उपक्खटो. न सक्का केनचि तस्स अन्तरायं कातुं. सरीरानुगता महाराज भगवतो ब्यामप्पभा. न सक्का केनचि अन्तरायं कातुं. सब्बञ्ञुतं महाराज भगवतो ञाणरतनं. न सक्का तस्स केनचि अन्तरायं कातुं. जीवितस्स महाराज भगवतो न सक्का केनचि अन्तरायं कातुं. इमे खो महाराज चत्तारो तथागतस्स केनचि अनावरणीया गुणा. सब्बेऽपेते महाराज गुणा एकरसा अरोगा अकुप्पा अपरुपक्कमा अफुसानि किरियानि अदस्सनेन महाराज मारो पापिमा निलीयित्वा पञ्चसालके ब्राह्मणगहपतिके अन्वाविसि, यथा महाराज रञ्ञो पच्चन्ते देसे विसमे अदस्सनेन निलीयित्वा चोरा पन्थं दुसेन्ति. यदि पन राजा ते चोरे पस्सेय्य, अपि नू खो ते चोरा सोत्थिं लभेय्युन्ति?" "न हि भन्ते फरसुना फालापेय्य सतधा वा सहस्सधा वा" ति. 7. "एवमेव खो महाराज अदस्सनेन मारो पापिमा निलीयित्वा पञ्चसालके ब्राह्मणगहपतिके अन्वाविसि. यथा वा पन महाराज इत्थि सपतिका अदस्सनेन निलीयित्वा परपुरिसं सेवति, एवमेव खो महाराज अदस्सनेन मारो पापिमा निलीयित्वा पञ्चसालके ब्राह्मणगहपतिके अन्वाविसि. Yadi [PTS Page 158] [\q 158/] महाराज इत्थि सामिकस्स सम्मुखा परपुरिसं सेवति, अपि नु खो सा इत्थि सोत्थिं लभेय्या?"ति. ----------- 70. परिभोगे केनचि अगुणेन कुक्कुच्चं उप्पादयित्वा (सी. मु. ) 71. उद्दिस्सकटं उपक्खटं परिभोगं अन्तरायं kareyya. (Ma) [SL Page 144] [\x 144/] "Na hi bhante, हनेय्यापि तं भन्ते सामिको वधेय्यापि बन्धेय्यापि दासित्तं वा upaneyyÃ"ti. "एवमेव खो महाराज अदस्सनेन मारो पापिमा निलीयित्वा पञ्चसालके ब्राह्मणगहपतिके अन्वाविसि. यदि महाराज मारो पापिमा भगवतो उद्दिस्सकटस्स उपक्खटस्स परिभोगन्तरायं करेय्य, फलेय्य तस्समुद्धा सतधा वा सहस्सधा वा?" ति. "एवमेतं भन्ते नागसेन चोरिकाय कतं मारेन पापिमता निलीयित्वा मारो पापिमा पञ्चसालके ब्राह्मणगहपतिके अन्वाविसि. सचे सो भन्ते मारो पापिमा भगवतो उद्दिस्सकटस्स उपक्खटस्स परिभोगन्तरायं करेय्य, मुद्धा वास्स फलेय्य सतधा वा सहस्सधा वा, कायो वास्स भुसमुट्ठि विय विकिरेय्य". "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. भगवतो लाभन्तरायपञ्हो पञ्चमो. 6. अजानन्तस्स पापकरणे बहुअपुञ्ञपञ्हो. 1. "भन्ते नागसेन तुम्हे भणथ 'यो अजानन्तो पाणातिपातं करोति सो बलवतरं अपुञ्ञं पसवती' ति पुन च भगवता विनयपञ्ञत्तिया एवं भणितं 'अनापत्ति अजानन्तस्साऽति. यदि भन्ते नागसेन अजानित्वा पाणातिपातं करोन्तो बलवतरं अपुञ्ञं पसवति, तेन हि 'अनापत्ति अजानन्तस्साऽति यं वचनं, तं मिच्छा. यदि अनापत्ति अजानन्तस्स, तेन हि अजानित्वा पाणातिपातं करोन्तो बलवतरं अपुञ्ञं pasavatÅ'ti तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो दुरुत्तरो दुरतिक्कमो तवानुप्पत्तो. सो तया निब्बाहितब्बो" ति. 2. "भासितम्पेतं महाराज भगवता 'यो अजानन्तो पाणातिपातं करोति, सो बलवतरं अपुञ्ञं pasavatÅ'ti. पुन च विनयपञ्ञत्तिया भगवता भणितं 'अनापत्ति अजानन्तस्साऽति. तत्थ पन अत्थन्तरं atthi. Katamettha [PTS Page 159] [\q 159/] अत्थन्तरं? अत्थि महाराज आपत्ति सञ्ञाविमोक्खा, अत्थि आपत्ति नोसञ्ञाविमोक्खा याऽयं महाराज आपत्ति सञ्ञाविमोक्खा, तं आपत्तिं आरब्भ भगवता भणितं 'अनापत्ति अजानन्तस्सा" ति. "साधु भन्ते नागसेन. एवमेतं तथा सम्पटिच्छामी" ति. अजानन्तस्स पापकरणे अपुञ्ञपञ्हो छट्ठो. [SL Page 145] [\x 145/] 7. भिक्खुसङ्घपरिहरण पञ्हो. 1. "भन्ते नागसेन, भासितम्पेतं भगवता: तथागतस्स खो आनन्द न एवं होति. 'अहं भिक्खुसङ्घं pariharissÃmÅ'ti वा 'ममुद्देसिको भिक्खुसङ्घोऽति वाऽति. पुन च मेत्तेय्यस्स भगवतो सभावगुणं परिदीपयमानेन एवं भणितं: सो अनेकसहस्सं भिक्खुसङ्घं परिहरिस्सति सेय्यथापि अहं एतरहि अनेकसतं भिक्खुसङ्घं pariharÃmÅ'ti. यदि भन्ते नागसेन भगवता भणितं 'तथागतस्स खो आनन्द न एवं होति अहं भिक्खुसङ्घं pariharissÃmÅ'ti वा 'ममुद्देसिको भिक्खुसङ्घोऽति वाऽति, तेन हि मेत्तेय्यस्स भगवतो सभावगुणं परिदीपयमानो भणति 'सो अनेक सहस्सं भिक्खुसङ्घं परिहरिस्सति सेय्यथापि अहं एतरहि अनेकसतं भिक्खुसङ्घं pariharÃmÅ'ti यं वचनं. तं मिच्छा. यदि मेत्तेय्यस्स भगवतो सभावगुणं परिदीपयमानेन एवं भणितं 'सो अनेकसहस्सं भिक्खुसङ्घं परिहरिस्सति सेय्यथापि अहं एतरहि अनेकसतं भिक्खुसङ्घं pariharÃmÅ'ti. तेन हि 'तथागतस्स खो आनन्द न एवं होति अहं खो भिक्खुसङ्घं परिहरिस्सामीति वा ममुद्देसिको भिक्खुसङ्घोति वाऽति, यं वचनं तं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया nibbÃhitabbo"ti. 2. "भासितम्पेतं महाराज भगवता 'तथागतस्स खो आनन्द न एवं होति अहं भिक्खुसङ्घं pariharissÃmÅ'ti वा 'ममुद्देसिको भिक्खुसङ्घोऽति वाऽति. पुन च मेत्तेय्यस्स भगवतो सभावगुणं परिदीपयमानेन एवं भणितं: सो अनेकसहस्सं भिक्खुसङ्घं परिहरिस्सति सेय्यथापि अहं एतरहि अनेकसतं भिक्खुसङ्घं pariharÃmÅ'ti. एतस्मिञ्च महाराज पञ्हे एको अत्थो सावसेसो एको अत्थो निरवसेसो. न महाराज तथागतो परिसाय अनुगामिको. परिसा पन तथागतस्स [PTS Page 160] [\q 160/] अनुगामिका. सम्मुति महाराज एसा aha'nti 'ममा' ति. न परमत्थोएसो. विगतं महाराज तथागतस्स पेमं. विगतो सिनेहो. मय्हन्तिपि तथागतस्स गहणं नत्थि. उपादाय पन अवस्सयो होति. यथा महाराज पठवि भुम्मट्ठानं सत्तानं पतिट्ठा होति. पठविट्ठा चेते सत्ता. न च महापठविया 'मय्हेतेऽति तेसु अपेक्खा होति. एवमेव खो महाराज तथागतो सब्बसत्तानं पतिट्ठा होति, उपस्सयं देति. तथागतपतिट्ठा चेते सत्ता. न च तथागतस्स 'मय्हेतेऽति तेसु अपेक्खा होति. 3. यथा वा पन महाराज महतिमहामेघो अभिवस्सन्तो तिणरुक्खपसुमनुस्सानं वुद्धिं देति, सन्ततिमनुपालेति, वुट्ठुपजीविनो-72. चेते सत्ता सब्बे न च महामेघस्स 'मय्हेतेऽति. ----------- 72. वुट्ठिया उपजीविनो (sÅ. Mu. ) [SL Page 146] [\x 146/] Tesu अपेक्खा होति, एवमेव खो महाराज तथागतो सब्बसत्तानं कुसलधम्मे जनेति, अनुपालेति. वुट्ठुपजीविनो चेते सत्ता सब्बे. न च तथागतस्स 'मय्हेतेऽति तेसु अपेक्खा होति. तं किस्स हेतु? अत्तानुदिट्ठिया पहीनत्ता" ति. "साधु भन्ते नागसेन सुनिब्बेठितो पञ्हो बहुविधेहि कारणेहि. गम्भीरो उत्तानीकतो, गण्ठि भिन्ना, गहनं अगहनं कतं, अन्धकारो आलोको कतो, भग्गा परप्पवादा, जिनपुत्तानं चक्खु उप्पादितन्ति. " भिक्खुसङ्घपरिहरणपञ्हो सत्तमो. 8. अभेज्जपरिसतापञ्हो. 1. "भन्ते नागसेन, तुम्हे भणथ 'तथागतो अभेज्जपरिसोऽति. पुन च भणथ 'देवदत्तेन एकप्पहारं पञ्च भिक्खुसतानि bhinnÃnÅ'ti. यदि भन्ते नागसेन तथागतो अभेज्जपरिसो, तेन हि देवदत्तेन 'एकप्पहारं पञ्चभिक्खुसतानि bhinnÃnÅ'ti यं वचनं, तं मिच्छा. यदि देवदत्तेन एकप्पहारं पञ्चभिक्खुसतानि [PTS Page 161] [\q 161/] भिन्नानि, तेन हि 'तथागतो अभेज्जपरिसोऽति यं वचनं, तं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो गम्भीरो दुन्निब्बेठियो गण्ठितोऽपि गण्ठितरो. एत्थायं जनो आवुतो निवुतो पिहितो परियोनद्धो. तव ञाणबलं दस्सेहि परवादेसू" ति. 2. "अभेज्जपरिसो महाराज तथागतो. देवदत्तेन च एकप्पहारं पञ्चभिक्खुसतानि भिन्नानि. तञ्च पन भेदकस्स बलेन. भेदके विज्जमाने नत्थि महाराज अभेज्जं नाम. भेदके सति माताऽपि पुत्तेन भिज्जति. पुत्तोऽपि पितरा भिज्जति. भाताऽपि भगिनिया भिज्जति. BhaginÅ'pi भातरा भिज्जति. सहायोऽपि सहायेन भिज्जति. NÃva'pi नानादारुसङ्घटिता ऊमिवेगप्पहारेन भिज्जति. रुक्खोऽपि मधुकप्पसम्पन्नफलो अनिलबलवेगाभिहतो भिज्जति. सुवण्णम्पि जातिमन्तं-73. लोहेन भिज्जति. 3. अपि च महाराज नेसो अधिप्पायो विञ्ञूनं, नेसा बुद्धानं अधिमुत्ति, नेसो पण्डितानं छन्दो, "तथागतो भेज्जपरिसोऽति. अपि चेत्थ कारणं अत्थि, येन कारणेन 'तथागतो वुच्चति 'अभेज्जपरिसोऽति. कतमेत्थ कारणं? तथागतस्स महाराज कतेन अदानेन वा अप्पियवचनेन वा ----------- 72. सुनिबधितो. 73. जातरूपम्पिं (sÅ. Mu. ) [SL Page 147] [\x 147/] अनत्थचरियाय वा असमानत्तताय वा यतो कुतोचि चरियं चरन्तस्साऽपि परिसा परिभिन्नाऽति न सतपुब्बं तेन कारणेन तथागतो वुच्चति 'अभेज्जपरिसोऽति. तयापेतं महाराज ञातब्बं अत्थि. किञ्चि नवङ्गे बुद्धवचने सुत्तगतं इमिना नाम कारणेन बोधिसत्तस्स कतेन तथागतस्स परिसा भिन्ना?" ति. "नत्थि भन्ते. नो चेतं लोके दिस्सति. नोऽपि सूयति. साधु भन्ते नागसेन एवमेतं तथा सम्पटिच्छामि" ति. अभेज्जपरिसतापञ्हो अट्ठमो. Abhejjavaggo dutiyo. [PTS Page 162] [\q 162/] (इमस्मिंवग्गे अट्ठ पञ्हा) 3. पणामितवग्गो 1. सेट्ठधम्मपञ्हो. 1. भन्ते नागसेन, भासितम्पेतं भगवता 'धम्मो हि वासेट्ठ सेट्ठो जनेतस्मिं दिट्ठेव धम्मे अभिसम्परायेऽति. पुन च 'उपासको गिही सोतापन्नो पिहितापायो दिट्ठिपत्तो विञ्ञातसासनो भिक्खुं वा सामणेरं वा पुथुज्जनं अभिवादेति paccuÂÂhetÅ'ti यदि भन्ते नागसेन भगवता भणितं 'धम्मो हि वासेट्ठ सेट्ठो जनेतस्मिं दिट्ठेव धम्मे अभिसम्पराये चाऽति. तेन हि उपासको गिही सोतापन्नो पिहितापायो दिट्ठिप्पत्तो विञ्ञातसासनो भिक्खुं वा सामणेरं वा पुथुज्जनं अभिवादेति paccuÂÂhetÅ'ti यं वचनं, तं मिच्छा. यदि उपासको गिही सोतापन्नो पिहितापायो दिट्ठिप्पत्तो विञ्ञातसासनो भिक्खुं वा सामणेरं वा पुथुज्जनं अभिवादेति पच्चुट्ठेति तेन हि 'धम्मो हि वासेट्ठ सेट्ठो जनेतस्मिं दिट्ठेव धम्मे अभिसम्पराये चाऽति तम्पि वचनं मिच्छा अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया निब्बाहितब्बो" ति. 2. "भासितम्पेतं महाराज भगवतो ऽधम्मो हि वासेट्ठ सेट्ठो जनेतस्मिं. दिट्ठेव धम्मे अभिसम्पराये चाऽति. 'उपासको च गिही सोतापन्नो पिहितापायो दिट्ठिप्पत्तो विञ्ञातसासनो भिक्खुं वा सामणेरं वा पुथुज्जनं अभिवा देति paccuÂÂhetÅ'ti. तत्थ पन कारणं अत्थि. कतमं तं कारणं? [SL Page 148] [\x 148/] वीसति खो पनिमे महाराज समणस्स समणकरणा धम्मा, द्वे च लिङ्गानि येहि समणो अभिवादनपच्चुट्ठानसम्माननपूजनारहो होति. कतमे वीसति समणस्स समणकरणा धम्मा, द्वे च लिङ्गानि? सेट्ठभुमिसयो, -74. अग्गो नियमो, विहारो, संयमो, संवरो, खन्ति, सोरच्चं, एकत्तचरिया, एकत्ताभिरति, पटिसल्लानं, हिरिओत्तप्पं, विरियं, अप्पमादो, सिक्खासमादानं-75. उद्देसो, परिपुच्छा, सीलादिअभिरति, निरालयता, सिक्खापदपारिपूरि, कासावधारणं, भण्डुभावो. [PTS Page 163] [\q 163/] ime kho महाराज वीसति समणस्स समणकरणा धम्मा द्वे च लिङ्गानि. एते गुणे भिक्खु समादाय वत्तति, सो तेसं धम्मानं अनूनत्ता परिपुण्णत्ता समन्नागतत्ता असेखभुमिं अरहत्तभुमिं ओक्कमति. सेट्ठं भुम्मन्तरं ओक्कमति अरहत्तासन्नगतोऽति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं. -76 खीणासवो हि सो सामञ्ञं उपगतो, नत्थि मे सो समयोऽति अरहति उपासको सोतापान्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं. अग्गपरिसं सो उपगतो, नाहन्तं ठानं उपगतोऽति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतु पच्चुट्ठातुं. लभति सो पातिमोक्खुद्देसं सोतुं, नाहन्तं उपलभामि सोतुन्ति अरहति उपासकोसोतापन्नो भिक्कुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं. 'सो अञ्ञे पब्बाजेति उपसम्पादेति जिनसासनं वड्ढेति, अहमेतं न लभामि कातुन्ति' अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं. 'अप्पमाणेसु सिक्खापदेसु समत्तकारी, नाहं तेसु vattÃmÅ'ti अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं. 'उपगतो सो समणलिङ्गं बुद्धाधिप्पाये ठितो, तेनाहं लिङ्गेन दुरमपगतोऽति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठातुं. ------------ 74. सेट्ठो, धम्मारामो, (म) 75. सिक्खापदानं (सी. मु. सुक्कावदानं (म. ) 76. पच्चुट्ठेतुं (sÅ. Mu. ) [SL Page 149] [\x 149/] 'परूळ्हकच्छलोमो सो अनञ्जितामण्डितो अनुलित्तसीलगन्धो, अहं पन मण्डनविभुसनाभिरतोऽति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं पच्चुट्ठेतुं. अपि च महाराज, 'ये ते वीसति समणकरणा धम्मो द्वे च लिङ्गानि, सब्बेपेते धम्मा भिक्खुस्स संविज्जन्ति, सो येव ते धम्मे धारेति, अञ्ञेऽपि तत्थ सिक्खापेति, सो मे आगमो सिक्खापनञ्च natthi'ti अरहति उपासको सोतापन्नोऽपि भिक्खुं पुथुज्जनं अभिवादेतुं [PTS Page 164] [\q 164/] पच्चुट्ठेतुं. 3. यथा महाराज राजकुमारो पुरोहितस्स सन्तिके विज्जं अधीयति खत्तधम्मं सिक्खति, सो अपरेन समयेन अहिसित्तो आचरियं अभिवादेति पच्चुट्ठेति 'सिक्खापको मे अयन्ति', एवमेव खो महाराज 'भिक्खू सिक्खापको वंसधरोऽति अरहति उपासको सोतापन्नो भिक्खुं पुथुज्जनं अभिवादेतुं. अपि च महाराज इमिनापेतं परियायेन जानाहि भिक्खुभुमिया महन्ततं असमविपुलभावं. यदि महाराज उपासको सोतापन्नो अरहत्तं सच्छिकरोति, द्वेव तस्स गतियो भवन्ति अनञ्ञा. तस्मिं येव दिवसे परिनिब्बायेय्य वा भिक्खुभावं वा उपगच्छेय्य. अचला हि सा महाराज पब्बज्जा महती अच्चुग्गता यदिदं भिक्खुभूमी" ति. "ञाणगतो भन्ते नागसेन पञ्हो सुनिब्बेठितो बलवता अतिबुद्धिना तया. नयिमं पञ्हं समत्थो अञ्ञो एवं विनिब्बेठेतुं अञ्ञत्र त्वादिसेन buddhimatÃ"ti. सेट्ठधम्मपञ्हो पठमो. 2. सब्बसत्त हितएरणपञ्हो 1. "भन्ते नागसेन तुम्हे भणथ 'तथागतो सब्बसत्तानं अहितमपनेत्वा hitamupadahatÅ'ti. पुन च भणथ 'अग्गिक्खन्धूपमे धम्मपरियाये भञ्ञमाने सट्ठिमत्तानं भिक्खूनं उण्हलोहितं मुखतो उग्गतन्ति. अग्गिक्खन्धूपमं भन्ते धम्मपरियायं देसेन्तेन तथागतेन सट्ठिमत्तानं भिक्खूनं हितमपेनेत्वा अहितमुपहितं. यदि भन्ते नागसेन तथागतो सब्बसत्तानं अहितमपनेत्वा हितमुपदहति, तेन हि 'अग्गिक्खन्धूपमे धम्मपरियाये भञ्ञमाने सट्ठिमत्तानं भिक्खूनं उण्हलोहितं मुखतोउग्गतन्ति' यं वचनं, तं मिच्छा. यदि अग्गिक्खन्धूपमे धम्मपरियाये भञ्ञमाने सट्ठिमत्तानं भिक्खूनं उण्हलोहितं मुखतो उग्गतं [PTS Page 165] [\q 165/] hoti, tena hi 'तथागतो सब्बसत्तानं अहितमपनेत्वा hitamupadahatÅ'ti तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो सो तया nibbÃhitabbo"ti. [SL Page 150] [\x 150/] 2. "तथागतो महाराज सब्बसत्तानं अभितमपनेत्वा हितमुपदहति. अग्गिक्खन्धूपमे धम्मपरियाये भञ्ञमाने सट्ठिमत्तानं भिक्खूनं उण्हलोहितं मुखतो उग्गतं. तञ्च पन न तथागतस्स कतेन. तेसं येव अत्तनो कतेना" ति. "यदि भन्ते नागसेन तथागतो अग्गिक्खन्धूपमं धम्मपरियायं न भासेय्य, अपि नू तेसं उण्हलोहितं मुखतो उग्गच्छेय्या?" ति. "न हि महाराज. मिच्छापटिपन्नानं महाराज तेसं भगवतो धम्मपरियायं सुत्वा परिळाहो उप्पज्जी. तेन तेसं परिळाहेन उण्हलोहितं मुखतो उग्गतन्ति. " "तेन हि भन्ते नागसेन तथागतस्सेऽव कतेन तेसं उण्हलोहितं मुखतो उग्गतं. तथागतो येव तत्थ अधिकारो तेसं नासनाय. यथा नाम भन्ते नागसेन अभिवम्मिकं पविसेय्य, अथञ्ञतरो पंसुकामो पुरिसो वम्मिकं भिन्दित्वा पंसुं हरेय्य, तस्स पंसुहरणेन वम्मिकस्स सुसिरं पिथियेय्य. -76. अथ तत्थेव सो अस्सासं अलभमानो मरेय्य, ननु सो भन्ते अहि तस्स पुरिसस्स कतेन मरणं पत्तो?" ति. "आम महाराज" ति. "एवमेव खो भन्ते नागसेन तथागतो येव तत्थ अधिकारो तेसं नासनाया" ति. 3. "तथागतो महाराज धम्मं देसयमानो अनुनयपटिघं न करोति. अनुनयपटिघविप्पमुत्तो धम्मं देसेति एवं धम्मे देसीयमाने ये तत्थ सम्मा पटिपन्ना ते बुज्झन्ति ये पन मिच्छा पटिपन्ना ते पतन्ति. यथा महाराज पुरिसस्स अम्बं वा जम्बुं वा मधुकं वा चालयमानस्स यानि तत्थ फलानि सारानि दळ्हबन्धनानि तानि तत्थेव अच्चुतानि तिट्ठन्ति, यानि पन तत्थ फलानि पुतिवण्टमूलानि [PTS Page 166] [\q 166/] तानि पतन्ति, एवमेव खो महाराज तथागतो धम्मं देसयमानो अनुनयपटिघं न करोति, अनुनयपटिघविप्पमुत्तो धम्मं देसेति. एवं धम्मे देसीयमाने ये तत्थ सम्मा पटिपन्ना ते बुज्झन्ति, ये पन मिच्छा पटिपन्ना ते पतन्ति यथा वा पन महाराज कस्सको धञ्ञं रोपेतुकामो खेत्तं कसति, तस्स कसन्तस्स अनेकसतसहस्सानि तिणानि मरन्ति, एवमेव खो महाराज तथागतो परिपक्कमानसे सत्ते बोधेतुं अनुनयपटिघविप्पमुत्तो धम्मं देसेति. एवं धम्मे देसीयमाने ye tattha -------- 76. Pidebheyya (sÅ. Mu. Ma. ) [SL Page 151] [\x 151/] सम्मा पटिपन्ना ते बुज्झन्ति, ये पन मिच्छा पटिपन्ना ते तिणानि विय मरन्ति. यथा वा पन महाराज मनुस्सा रसहेतु यन्तेन उच्छुं पीळयन्ति, तेसं उच्छुं पीळयमानानं ये तत्थ यन्तमुखगता किमयो ते पिळीयन्ति. एवमेव खो महाराज तथागतो परिपक्कमानसे सत्ते बोधेतुं धम्मयन्तमभिपीळयति. ये तत्थ मिच्छा पटिपन्ना ते किमयो विय मरन्ती" ति. 4. "तनु भन्ते नागसेन ते भिक्खू ताय धम्मदेसनाय पतिता?" ति. "अपि नु खो महाराज तच्छको रुक्खं रक्खन्तो-77. उजुकं परिसुद्धं करोती?" ति. "न हि भन्ते. वज्जनीयं अपनेत्वा तच्छको रुक्खं उजुकं परिसुद्धं करोति. " "एवमेव खो महाराज तथागतो परिसं रक्खन्तो न सक्कोति बोधनेय्य सत्ते बोधेतुं. मिच्छा पटिपन्ने सत्ते अपनेत्वा एवमेते बोधनेय्यो सत्ते बोधेति. अत्तकतेन पन ते महाराज मिच्छा पटिपन्ना पतन्ति. यथा महाराज कदली वेळु अस्सतरी अत्तजेन फलेन हञ्ञति, एवमेव खो महाराज ये ते मिच्छा पटिपन्ना ते अत्तकतेन हञ्ञन्ति पतन्ति. यथा महाराज चोरा अत्तकतेन चक्खुप्पाटनं सूलारोपणं सीसच्छेदनं पापुणन्ति, एवमेव खो महाराज ये ते मिच्छा पटिपन्ना ते अत्तकतेन हञ्ञन्ति, जिनसासना patanti. [PTS Page 167] [\q 167/] येसं महाराज सट्ठिमत्तानं भिक्खूनं उण्हलोहितं मुखतो उग्गतं, तेसं तं नेव भगवतो कतेन न परेसं कतेन, अथ खो अत्तनोयेव कतेन. यथा महाराज पुरिसो सब्बजनस्स अमतं ददेय्य, ते तं अमतं असित्वा अरोगा दीघायुका सब्बीतिया परिमुच्चेय्युं, अथञ्ञतरो पुरिसो दुरुपचारेन तं असित्वा मरणं पापुणेय्य अपि नु खो महाराज अमतदायको पुरिसो ततो निदानं किञ्चि अपुञ्ञं आपज्जेय्या?" ति. 5. "न हि भन्ते" ति. "एवमेव खो महाराज तथागतो दससहस्सिया-78 लोकधातुया देवमनुस्सानं अमतं धम्मदानं देति. ये ते सत्ता भब्बा, ते धम्मामतेन बुज्झन्ति ये पन ते सत्ता अभब्बा ते धम्मामतेन हञ्ञन्ति पतन्ति. भोजनं महाराज सब्बसत्तानं ------- 77. तच्छन्तो (म) 78. दससहस्सिम्हि (सी. मु. ) दससहस्सिया (ma) [SL Page 152] [\x 152/] जीवितं रक्खति. तमेकच्चे भुञ्जित्वा विसूचिकाय मरन्ति. अपि नु खो सो महाराज भोजनदायको पुरिसो ततो निदानं किञ्चि अपुञ्ञं आपज्जेय्या?" ति. "न हि भन्ते" ति. "एवमेव खो महाराज तथागतो दससहस्सिया लोकधातुया देवमनुस्सानं अमतं धम्मदानं देति. ये ते सत्ता भब्बा ते धम्मामतेन बुज्झन्ति, ये पन ते सत्ताअभब्बा ते धम्मामतेन हञ्ञन्ति patantÅ"ti. "साधु भन्ते नागसेन! एवमेतं तथा sampaÂicchÃmÅ"ti. हितफरणपञ्हो दुतियो. 3. वत्थगुयहतिदस्सनपञ्हो. 1. "भन्ते नागसेन भासितम्पेतं तथागतेन 'कायेन संवरो साधु साधु वाचाय संवरो मनसा संवरो साधु साधु सब्बत्थ संवरोऽति. पुन च तथागतो चतुन्नं परिसनां मज्झे निसीदित्वा पुरतो देवमनुस्सानं सेलब्राह्मणस्स कोसोहितवत्थगुय्हं दस्सेसि. यदि भन्ते नागसेन [PTS Page 168] [\q 168/] भगवता भणितं 'कायेन संवरो sÃdhÆ'ti, तेन हि 'सेलब्राह्मणस्स कोसोहितवत्थगुय्हं dassesÅ'ti यं वचनं, तं मिच्छा. यदि सेलब्राह्मणस्स कोसोहितवत्थगुय्हं दस्सेसि, तेन हि 'कायेन संवरो sÃdhÆ'ti तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया nibbÃhitabbo"ti. 2. "भासितम्पेतं महाराज भगवता 'कायेन संवरो sÃdhÆ'ti, सेलस्स च ब्राह्मणस्स कोसोहितवत्थगुय्हं दस्सितं. यस्स खो महाराज तथागते कङ्खा उप्पन्ना, तस्स बोधनत्थाय भगवा इद्धिया तप्पटिभागं कायं दस्सेसि. सो येव तं पाटिहारियं passatÅ"ti. "को पनेतं भन्ते नागसेन सद्दहिस्सति, यं परिसं गतो एको येव तं वत्थगुय्हं पस्सति, अवसेसा तत्थेव वसन्ता न पस्सिस्सन्तीति? इङ्घ मे तं तत्थ कारणं उपदिस कारणेन मं सञ्ञापेही" ti. [SL Page 153] [\x 153/] "दिट्ठपुब्बो पन तया महाराज कोचि व्यधितो पुरिसो परिकिण्णो ञातिमित्तेही?" ति. "आम bhante"ti. "अपि नु खो महाराज परिसा पस्सति एतं वेदनं याय वेदनाय सो पुरिसो वेदियती?" ति. "न हि भन्ते. अत्तना येव सो पुरिसो वेदियती" ति. "एवमेव खो महाराज यस्सेव तथागते कङ्खा उप्पन्ना, तस्सेव तथागतो बोधनाय इद्धिया तप्पटिभागं कायं दस्सेसि सो येव तं तप्पटिहारियं पस्सति. यथा वा पन महाराज कञ्चिदेव पुरिसं भुतो आविसेय्य, अपि नु खो सा महाराज परिसा पस्सति तं भूतं आगच्छन्तन्ति?" "न हि भन्ते. सो येव आतुरो तस्स भूतस्स आगमनं पस्सन्ती" ती. "एवमेव खो महाराज यस्सेव तथागते कङ्खा उप्पन्ना, सो येव तं पाटिहारियं पस्सती" ति. दुक्करं भन्ते नागसेन भगवता कतं यं एकस्सपि अदस्सनीयं तं dassentenÃ"ti. "न महाराज भगवा गुय्हं [PTS Page 169] [\q 169/] dasseti, इद्धिया पन छायं dassesÅ"ti. "छायायपि भन्ते दिट्ठाय दिट्ठं येव होति गुय्हं, यं दिस्वा niÂÂhaÇgato"ti. "दुक्करञ्चापि महाराज तथागतो करोति बोधनेय्ये सत्ते बोधेतुं. यदि महाराज तथागतो किरियं हापेय्य, बोधनेय्या सत्ता न बुज्झेय्युं. यस्मा च खो महाराज योगञ्ञू तथागतो बोधनेय्यो बोधेतुं, तस्मा तथागतो येनयेन योगेन बोधनेय्या बुज्झन्ति, तेन तेन योगेन बोधनेय्ये बोधेति. 3. यथा महाराज भिसक्को सल्लकत्तो, येन येन भेसज्जेन आतुरो अरोगोहोति, तेन तेन भेसज्जेन आतुरं उपसङ्खमति, वमनीयं वमेति, विरेचनीयं विरेचेति, अनुलेपनीयं अनुलिम्पति, अनुवासनीयं अनुवासेति, एवमेव खो महाराज तथागतो येन येन योगेन बोधनेय्या सत्ता [SL Page 154] [\x 154/] Bujjhanti, tena tena yogena bodheti. यथा वा पन महाराज इत्थि मुळ्हगब्भा भिसक्कस्स अदस्सनीयं गुय्हं दस्सेति, एवमेव खो महाराज ततागतो बोधनेय्योबोधेतुं अदस्सनीयं गुय्हं इद्धिया छायं दस्सेसि. नत्थि महाराज अदस्सनीयो नाम ओकासो पुग्गलं उपादाय. यदि महाराज कोचि भगवतो हदयं दिस्वा बुज्झेय्य, तस्सपि भगवा योगेन हदयं दस्सेय्य. योगञ्ञू महाराज तथागतो देसनाकुसलो. ननु महाराज तथागतो थेरस्स नन्दस्स अधिमुत्तिं जानित्वा तं देवभवनं नेत्वा देवकञ्ञायो दस्सेसि 'इमिनायं कुलपुत्तो bujjhissatÅ'ti, तेन च सो कुलपुत्तो बुज्झि. इति खो महाराज तथागतो अनेकपरियायेन सुभनिमित्तं पीळेन्तो गरहन्तो जिगुच्छन्तो तस्स बोधनहेतु ककुटपादिनियो अच्छरायो दस्सेसि. एवम्पि तथागतो योगञ्ञू देसनाकुसलो. 4. पुनचपरं महाराज तथागतो थेरस्स चुल्लपन्थकस्स भातरा निक्कड्ढितस्स दुम्मनस्स उपगनत्वा सुखुमं चोळखण्डं अदासि 'इमिनायं कुलपुत्तो bujjhissatÅ'ti. [PTS Page 170] [\q 170/] so pana tena कारणेन जिनसासने वसीभावं पापुणि. एवम्पि महाराज तथागतो योगञ्ञू देसनाकुसलो. पुनचपरं महाराज तथागतो ब्राह्मणस्स मोघराजस्स यावततियं पञ्हं पुट्ठो न व्याकासि, 'एवमस्स कुलपुत्तस्स मानो उपसमिस्सति, मानूपसमा अभिसमयो bhavissatÅ'ti. तेन च तस्स कुलपुत्तस्स मानो उपसमि मानूपसमा सो ब्राह्मणो छसु अभिञ्ञासु वसीभावं पापूणि एवम्पि तथागतो योगञ्ञू desanÃkusalo"ti. "साधु भन्ते नागसेन सुनिब्बेठितो पञ्हो बहुविधेहि कारणेहि, गहनं अगहनं कतं, अन्धकारो आलोको कतो, गण्ठि भिन्ना, भग्गा परप्पवादा, जिनपुत्तानं चक्खु तया उप्पादितं, निप्पटिभाना तित्थिया त्वं गणीवरपवरमासज्जाति. वत्थगुयहनिदस्सनपञ्हो ततियो. 4. फरुसवाचाभावपञ्हो. 1. "भन्ते नागसेन, भासितम्पेतं थेरेन सारिपुत्तेन धम्मसेनापतिना 'परिसुद्धवचीसमाचारो आवुसो तथागतो. नत्थि तथागतस्स वचीदुच्चरितं यं तथागतो रक्खेय्य 'मा मे इदं परो a¤¤ÃsÅ'ti. पुन च तथागतो थेरस्स सुदिन्नस्स कलन्दपुत्तस्स अपराधे पाराजिकं पञ्ञापेन्तो फरुसाहि वाचाहि मोघपुरिसवादेन समुदाचरि. तेन च सो थेरो गरुत्तासेन तसितो विप्पटिसारी नासक्खी [SL Page 155] [\x 155/] अरियमग्गं पटिविज्झितुं. यदि भन्ते नागसेन परिसुद्धवचीसमाचारो तथागतो, नत्थि तथागतस्स वचीदुच्चरितं. तेन हि 'भगवता थेरस्स सुदिन्नस्स कलन्दपुत्तस्स अपराधे मोघपुरिसवादेन समुदाचिण्णन्ति' यं वचनं, तं मिच्छा. यदि भगवता थेरस्स सुदिन्नस्स कलन्दपुत्तस्स अपराधे मोघपुरिसवादेन [PTS Page 171] [\q 171/] समुदाचिण्णं, तेन हि 'परिसुद्धवचीसमाचारो तथागतो नत्थि तथागतस्स वचीदुच्चरितन्ति' तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो सो तया निब्बाहितब्बो" ति. 2. "भासितम्पेतं महाराज थेरेन सारिपुत्तेन धम्मसेनापतिना 'परिसुद्धवचीसमाचारो आवुसो तथागतो. नत्थि तथागतस्स वचीदुच्चरितं, यं तथागतो रक्खेय्य 'मा मे इदं परो a¤¤ÃsÅ'ti आयस्मतो सुदिन्नस्स कलन्दपुत्तस्स अपराधे पाराजिकं पञ्ञापेन्तेन भगवता मोघपुरिसवादेन समुदाचिण्णं. तञ्च पन अदुट्ठचित्तेन असारम्भेन याथावलक्खणेन. किञ्च तत्थ याथावलक्खणं? यस्स महाराज पुग्गलस्स इमस्मिं अत्तभावे चतुसच्चाभिसमयो न होति, तस्स पुरिसत्तनं मोघं अञ्ञं कयिरमानं अञ्ञेन सम्भवति. तेन वुच्चति 'मोघपुरिसोऽति. इति महाराज भगवता आयस्मतो सुदिन्नस्स कलन्दपुत्तस्स सभाववचनेन समुदाचिण्णं नो abhÆtavÃdenÃ"ti. 3. "सभावम्पि भन्ते नागसेन यो अक्कोसन्तो भणति, तस्स मयं कहापणं दण्डं धारेम. अपराधो येव सो. वत्थुं निस्साय विसुं वोहारं आचरन्तो अक्कोसती" ति. "अत्थि पन महाराज सुतपुब्बं तया खलितस्स अभिवादनं वा पच्चुट्ठानं वं सक्कारं वा उपायनानुप्पदानं वा?"ति. "न हि भन्ते. यतो कुतोचि यत्थ कत्थचि खलितो सो परिभासनारहो होति तज्जनीयारहो uttamaÇgampi'ssa छिन्दन्ति हनन्ति पि bandhanti'pi ghÃtenti'pi जापेन्ति-79. पी" ति. "तेन हि महाराज भगवता किरिया येव कता नो akiriyÃ"ti. "किरियम्पि भन्ते नागसेन कुरुमानेन पतिरूपेन कातब्बं अनुच्छविकेन. सवणेनपि भन्ते नागसेन तथागतस्स सदेवको लोको ओत्तप्पति हिरीयती, भिय्यो दस्सनेन, ततुत्तरिं उपसङ्कमने payirupÃsanenÃ"ti. [PTS Page 172] [\q 172/] 4. "Api nu kho महाराज तिकिच्छको अभिस्सन्ने काये कुपिते दोसे सिनेहनीयानि भेसज्जानि देती?" ति. "न हि भन्ते तिण्हानि लेकनीयानि भेसज्जानि आरोग कामो देती" ति. -------- 79. झापेन्ति. Pi. (Ma. ) [SL Page 156] [\x 156/] "Evameva kho महाराज तथागतो सब्बकिलेसव्याधिवूपसमनाय अनुसत्थिं देति. फरुसाऽपि महाराज तथागतस्स वाचा सत्ते सिनेहयति, मूदुके करोति. यथा महाराज उण्हम्पि उदकं यं किञ्चि सिनेहनीयं सिनेहयति मूदुं करोति, एवमेव खो महाराज फरुसापि तथागतस्स वाचा अत्थवती होति करुणासहगता यथा महाराज [SL Page] [\x /] पितुवचनं पुत्तानं अत्थवन्तं होति करुणासहगतं, एवमेव खो महाराज फरुसाऽपि तथागतस्स वाचा अत्थवती होति करुणासहगता. फरुसाऽपि महाराज तथागतस्स वाचा सत्तानं किलेसप्पहानाय होति. यथा महाराज दुग्गन्धम्पि गोमुत्तं पीतं विरसम्पि अगदं खायितं सत्तानं व्याधिं हनति, एवमेव खो महाराज फरुसाऽपि तथागतस्स वाचा अत्थवती करुणासहगता. यथा महाराज महन्तोऽपि तुलपुञ्जो-80 परस्स काये निपतित्वा रुजं न करोति, एवमेव खो महाराज फरुसाऽपि तथागतस्स वाचा न कस्सचि दुक्खं uppÃdetÅ"ti. "सुविनिच्छितो भन्ते नागसेन पञ्हो बहूहि कारणेहि. साधु भन्ते नागसेन! एवमेतं तथा sampaÂicchÃmÅ"ti. तथागतस्स फरुसावाचाभावपञ्हो चतुत्थो. 5. रुक्खाचेतनभावपञ्हो. 1. "भन्ते नागसेन भासितम्पेतं तथागतेन: 'अचेतनं ब्राह्मण अस्सुणन्तं जानं अजानन्तमिमं पलासं, आरद्धविरियो धुवं अप्पमत्तो. सुखसेय्यं pucchasi kissa hetu'ti. [PTS Page 173] [\q 173/] Puna ca भणितं 'इति फन्दनरुक्खो तावदेव अज्झभासथ: 'मय्हम्पि वचनं अत्थि. भारद्वाज सुणोहि मेऽति. यदि भन्ते नागसेन रुक्खो अचेतनो, तेन हि फन्दनेन रुक्खेन भारद्वाजेन सह सल्लपितन्ति यं वचनं तं मिच्छा. यदि फन्दनेन रुक्खेन भारद्वाजेन सद्धिं सल्लपितं, तेन हि 'रुक्खो अचेतनोऽति, तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया nibbÃhitabbo"ti. 2. "भासितम्पेतं महाराज भगवता 'रुक्खो अचेतनोऽति. फन्दनेन च रुक्खेन भारद्वाजेन सद्धि सल्लपितं. तञ्च पन वचनं लोकसमञ्ञाय भणितं. नत्थि महाराज अचेतनस्स रुक्खस्स सल्लापो नाम. अपि च महाराज तस्मिं rukkhe ---------- 80. Tulapicu (sÅ. Mu. ) [SL Page 157] [\x 157/] अधिवत्था देवता. तस्सा येव तं अधिवचनं 'रुक्खोऽति. 'रुक्खो sallapatÅ'ti चेसा लोकपञ्ञत्ति. यथा महाराज सकटं धञ्ञपरिपुरितं धञ्ञसकटन्ति जनो वोहरति, तञ्च पन सकटं कट्ठमयं. तस्मिं धञ्ञस्स आकिरितत्ता 'धञ्ञसकटन्ति' जनो वोहरति. एवमेव खे महाराज न रुक्खो सल्लपति. रुक्खो अचेतनो. या पन तस्मिं रुक्खे अधिवत्था देवता, तस्सा येव तं अधिवचनं 'रुक्खोऽति. 'रुक्खो सल्लपती' ति चेसा लोकपञ्ञत्ति. 3. यथा वा पन महाराज दधिं मथयमानो ऽतक्कं mathemÅ'ti वोहरति. न तं तक्कं यं सो मथेति. दधिं येव सो मथेन्तो ऽतक्कं mathemÅ'ti वोहरति. एवमेव खो महाराज न रुक्खो सल्लपति. रुक्खो अचेतनो या पन तस्मिं रुक्खे अधिवत्था देवता, तस्सा येव तं अधिवचनं 'रुक्खोऽति. 'रुक्खो sallapatÅ'ti चेसा लोकपञ्ञत्ति. यथा महाराज असन्तं साधेन्तो ऽअसन्तं sÃdhemÅ'ti voharati. [PTS Page 174 [\q 174/] ']असिद्धं सिद्धन्ति' वोहरति, एवञ्चेसा लोकसमञ्ञा. एवमेव खो महाराज न रुक्खो सल्लपति. रुक्खो अचेतनो. या पन तस्मिं रुक्खे अधिवत्था देवता, तस्सा येव तं अधिवचनं 'रुक्खोऽती. 'रुक्खो सल्लपती' ति चेसा लोकपञ्ञत्ति. याय महाराज लोकसमञ्ञाय जनो वोहरति, तथागतोऽपि तायेव लोकसमञ्ञाय सत्तानं धम्मं देसेती" ति. "साधु भन्ते नागसेन एवमेतं तथा सम्पटिच्छामी" ति. रुक्खाचेतनभावपञ्हो पञ्चमो. 6. पिण्डपातमहप्फलपञ्हो. 1. "भन्ते नागसेन भासितम्पेतं धम्मसङ्गीतिकारकेहि थेरेहि 'चुन्दस्स भत्तं भुञ्जित्वा कम्मारस्साऽति मे सुतं, आबाधं सम्फुसी धिरो पबाळ्हं mÃraïantika'nti. पुन च भगवता भणितं "द्वे ऽमे आनन्द पिण्डपाता समा समफला-81. समविपाका अति विय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा च. कतमे द्वे? यञ्च पिण्डपातं परिभुञ्जित्वा तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झि, यञ्च पिण्डपातं परिभुञ्जित्वा तथागतो ------ 81. सम समफला सम समविपाका (sÅ. Mu. ) [SL Page 158] [\x 158/] अनुपादिसेसाय निब्बाणधातुया परिनिब्बायी इमे द्वे पिण्डपाता समा समफला समविपाका अति विय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चाऽति यदि भन्ते नागसेन तथागतस्स चुन्दस्स भत्तं भुत्ताविस्स-82. खरो आबाधो उप्पन्नो, पबाळ्हा वेदना पवत्ता मारणन्तिका, तेन हि 'द्वे ऽमे आनन्द पिण्डपाता समा समफला समविपाका अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चाऽति यं वचनं तं मिच्छा. यदि द्वे ऽमे पिण्डपाता समा समफला समविपाका अतिविय अञ्ञेहि पिण्डातेहि महप्फलतरा च महानिसंसतरा च, तेन हि 'भगवतो चुन्दस्स भत्तं भुत्ताविस्स खरो आबाधो उप्पन्नो, पबाळ्हा च वेदना पवत्ता मारणन्तिकाऽति, तम्पि वचनं मिच्छा किन्नु खो भन्ते नागसेन सो पिण्डपातो विसगतताय महप्फलो, रोगुप्पादकताय mahapphalo, [PTS Page 175] [\q 175/] आयुविनासकताय महप्फलो, भगवतो जीवितहारताय महप्फलो? तत्थ मे कारणं ब्रूहि परप्पवादानं निग्गहाय. एत्थाय जनो सम्मूळ्हो ऽलोभवसेन अतिबहुं खायितेन लोहितपक्खन्दिका उप्पन्नाऽति. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो सो तया निब्बाहितब्बो" ति. "भासितम्पेतं महाराज धम्मसङ्गीतिकारकेहि महाथेरेहि 'चुन्दस्स भत्तं भुञ्जित्वा कम्मारस्साति मे सुतं, आबाधं सम्फुसी धीरो पबाळ्हं मारणन्तिकन्ति. ' भगवता च भणितं 'द्वे ऽमे आनन्द पिण्डपाता समा समफला समविपाका अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा च. कतमे द्वे? यञ्च पिण्डपातं परिभुञ्जित्वा तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झि, यञ्च पिण्डपातं परिभुञ्जित्वा तथागतो अनुपादिसेसाय निब्बाणधातुया परिनिब्बायि, इमे द्वे पिण्डपाता समा समफला समविपाका, अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चाऽति सो पन पिण्डपातो बहुगुणो बहुविपाको अनेकानिसंसो. देवता महाराज हट्ठा पसन्नमानसा 'अयं भगवतो पच्छिमो पिण्डपातोऽति दिब्बं ओजं सूकरमद्दवे आकिरिंसु. तं पन सम्मापाकं लहुपाकं मनुञ्ञं बहुरसं जठरग्गितेजस्स हितं. न हि महाराज ततो निदानं भगवतो कोचि अनुप्पन्नो रोगो उप्पन्नो. अपि च महाराज भगवतो पकतिदुब्बले सरीरे खीणे आयुसङ्कारे उप्पन्नो रोगो भिय्यो अभिवड्ढि. यथा महाराज पकतिया जलमानो ------------ 82. भुजित्वा (sÅ. Mu. ) [SL Page 159] [\x 159/] Aggi अञ्ञस्मिं उपादाने दिन्ने भिय्यो पज्जलति, एवमेव खो महाराज भगवतो पकतिदुब्बले सरीरे खीणे आयुसङ्खारे उप्पन्नो रोगो भिय्यो अभिवड्ढि. यथा वा पन महाराज [PTS Page 176] [\q 176/] soto पकतिया सन्दमानो अभिवट्ठे महामेघे भिय्यो महोघोउदकवाहको होति, एवमेव खो महाराज भगवतो पकतिदुब्बले सरीरे खीणे आयुसङ्खारे उप्पन्नो रोगो भिय्यो अभिवड्ढि. यथा वा पन महाराज पकतिया अभिस्सन्दमानधातुको-83. कुच्छि अञ्ञस्मिं अपक्के अज्झोहरिते भिय्यो आमयेय्य, -84. एवमेव खो महाराज भगवतो पकतिदुब्बले सरीरे खीणे आयुसङ्खारे उप्पन्नो रोगो भिय्यो अभिवड्ढि. नत्थि महाराज तस्मिं पिणडपाते दोसो. न च तस्स सक्का दोसो आरोपेतुन्ति". 3. "भन्ते नागसेन केन कारणेन ते द्वे पिण्डपाता समा समफला समविपाका, अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा?" ति. "धम्मानुमज्जनसमापत्तिवसेन महाराज ते द्वे पिण्डपाता समा समफला समविपाका, अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा cÃ"ti. "भन्ते नागसेन कतमेसं धम्मानं अनुमज्जनसमापत्तिवसेन ते द्वे पिण्डपाता समा समफला समविपाका, अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा?"ति. "नवन्नं महाराज अनुपुब्बविहारसमापत्तीनं अनुलोमपटिलोमं समापज्जनवसेन ते द्वे पिण्डपाता समा समफला समविपाका, अतिविय अञ्ञेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा cÃ"ti. "भन्ते नागसेन द्विसु येव दिवसेसु अधिमत्तं तथागतो नवानुपुब्बविहारसमापत्तियो अनुलोमपटिलोमं समापज्जी?" ति. "आम महाराजा" ति. "अच्छरियं भन्ते नागसेन, अब्भुतं भन्ते नागसेन, यं इमस्मिं बुद्धक्खेत्ते असदिसं परमदानं, तम्पि इमेहि द्वीहि पिण्डपातेहि अगणितं! अच्छरियं भन्ते नागसेन, अब्भुतं भन्ते नागसेन, यावमहन्ती नवानुपुब्बविहारसमापत्तियो, यत्र हि नाम नवानुपुब्बविहारसमापत्तिवसेन [PTS Page 177] [\q 177/] दानं महप्फलतरं होति महानिसंसतरं साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. पिण्डपातमहप्फलभावपञ्हो छट्ठो. ------- 83. अभिसन्दमानो चातकुच्छि (सी. मु. ) अभिस्सन्नधातु कुच्छि 84. आमियेय्य (सी. मु. ) आयमेय्य (ma. ) [SL Page 160] [\x 160/] 7. बुद्धपूजनपञ्हो. 1. "भन्ते नागसेन, भासितम्पेतं भगवता 'अव्यावटा तुम्हे आनन्द भोथ तथागतस्स सरीरपूजायाऽति. पुन च भणितं. 'पूजेथ नं पूजनीयस्स धातुं एवङ्करा सग्गमितो गमिस्सथाऽति. यदि भन्ते नागसेन तथागतेन भणितं 'अव्यावटा तुम्हे आनन्द भोथ तथागतस्स सरीरपूजायाऽति, तेन हि 'पूजेथ नं पूजनीयस्स धातुं एवङ्करा सग्गमितो गमिस्सथाऽति यं वचनं, तं मिच्छा यदि तथागतेन भणितं 'पूजेथ नं पूजनीयस्स धातुं एवङ्करा सग्गमितो गमिस्सथाऽति, तेन हि 'अव्यावटा तुम्हे आनन्द होथ तथागतस्स सरीरपूजायाऽति तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया निब्बाहितब्बोऽति. 2. भासितम्पेतं महाराज भगवता 'अव्यावटा तुम्हे आनन्द होथ तथागतस्स सरीरपूजायाऽति. पुन च भणितं 'पूजेथ नं पूजनीयस्स धातुं एवङ्करा सग्गमितो गमिस्सथाऽति. तञ्च पन न सब्बेसं जिनपुत्तानं येव आरब्भ भणितं 'अव्यावटा तुम्हे आनन्द होथ तथागतस्स सरीरपूजायाऽति. अकम्मञ्चेतं महाराज [PTS Page 178] [\q 178/] जिनपुत्तानं यदिदं पूजा. सम्मसनं सङ्खारानं योनिसो मनसिकारो सतिपट्ठानानुपस्सना आरम्मणसारग्गाहो किलेसयुद्धं सदत्थमनुयुञ्जना एतं जिनपुत्तानं करणीयं. अवसेसानं देवमनुस्सानं पूजा करणीया. यथा महाराज महिया राजपुत्तानं हत्थिअस्सरथधनुथरुलेखमुद्दासिक्खाखत्तमन्तसुतिसुमुतियुद्धयुज्झापनकि- रिया करणीया, अवसेसानं पुथुवेस्ससुद्दानं कसिवणिज्जा गोरक्खा करणीया, एवमेव खो महाराज अकम्मञ्चेतं जिनपुत्तानं यदिदं पूजा. सम्मसनं सङ्खारानं योनिसो मनसिकारोसतिपट्ठानानुपस्सना आरम्मणसारग्गाहो किलेसयुद्धं सदत्थानुयुञ्जनं एतं जिनपुत्तानं करणीयं, अवसेसानं देवमनुस्सानं पूजा करणीया. 3. यथा वा पन महाराज ब्राह्मणमाणवकानं इरुब्बेदं यजुब्बेदं सामवेदं अथब्बणवेदं लक्खणं इतिहासं पुराणं निघण्डु केटुभं अक्खरप्पभेदं पदं वेय्याकरणं भासमग्गं उप्पातं सुपिनं निमित्तं छळङ्गं चन्दग्गाहं सुरियग्गाहं सुक्कराहुचरितं उळुग्गहयुद्धं देवदुन्दुभिस्सरं ओक्कन्ति उक्कापातं भुमिकम्पं-85. दिसादाहं भुम्मन्तलिक्खं जोतिसं लोका यतिकं साचक्कं मीगचक्कं अन्तरचक्कं मिस्सकुप्पादं ---------- 85. भुमिकम्मं (ma. ) [SL Page 161] [\x 161/] सकुणरुतं-86 सिक्खा करणीया. अवसेसानं पुथुवेस्ससुद्दानं कसिवणिज्जा गोरक्खा करणीया. एवमेव खो महाराज अकम्मञ्चेतं जिनपुत्तानं यदिदं पूजा. सम्मसनं सङ्खारानं योनिसोमनसिकारो सतिपट्ठानानुपस्सना आरम्मणसारग्गाहो किलेसयुद्धं सदत्थमनुयुञ्जनं एतं जिनपुत्तानं करणीयं. अवसेसानं देवमनुस्सानं पूजा करणीया. तस्मा महाराज तथागतो ऽमा ime akamme yujjantu-87. [PTS Page 179] [\q 179/] sakakamme-88 ime yujjantu'ti आह 'आव्यावटा तुम्हे आनन्द होथ तथागतस्स सरीरपूजायाऽति. यदेतं महाराज तथागतो न भणेय्य, पत्तचीवरम्पि अत्तनो परियादापेत्वा भिक्खू बुद्धपूजं येव करेय्युन्ति. " "साधु भन्ते नागसेन एवमेतं तथा सम्पटिच्छामी" ति. बुद्धपूजानुञ्ञातपञ्हो सत्तमो. 8. पादसकलिकाहतपञ्हो 1. "भन्ते नागसेन तुम्हे भणथ भगवतो गच्छन्तस्स अयं अचेतना महापठवी निन्ना उन्नमति उन्नता onamatÅ'ti. पुन च भणथ 'भगवतो पादो सकलिकाय खतोऽति. या सा सकलिका भगवतो पादे पतीता, किस्स पन सा सकलिका पादा न निवत्ता. यदि भन्ते नागसेन भगवतो गच्छन्तस्स अयं अचेनता महापठवी निन्ना उन्नमति उन्नता ओनमति, तेन हि 'भगवतो पादे सकलिकाय खतोऽति यं वचनं तं मिच्छा. यदि भगवतो पादो सकलिकाय खतो तेन हि 'भगवतो गच्छन्तस्स अयं अचेतना महापठवी निन्ना उन्नमति उन्नता onamatÅ'ti तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया निब्बाहितब्बो" ति. 2. "सच्चं महाराज अत्थेतं भगवतो गच्छन्तस्स अयं अचेतना महापठवी निन्ना उन्नमति उन्नता ओनमति. भगवतो च पादो सकलिकाय खतो. न च पन सा सकलिका अत्तनो धम्मताय पतिता. देवदत्तस्स उपक्कमेन पतिता. देवदत्तो महाराज बहूनि जातिसतसहस्सानि भगवति आघातं बन्धि. सो तेन आघातेन महन्तं कूटागारप्पमाणं पासाणं भगवतो uparipÃtessÃmÅ'ti मुञ्चि. अथ द्वे सेला पठवितो उट्ठहित्वा तं -------- 86. सकुणरुतरचितं (म. ) 87. युञ्जनतु sÅ. Mu, ma. ) 88. Kamme (ma) [SL Page 162] [\x 162/] पासाणं सम्पटिच्छिंसु. अथ नेसं सम्पहारेन पासाणतो पपटिका भिज्जित्वा yena và tena [PTS Page 180] [\q 180/] và patanti bhagavato पादे पतिता" ति. "यथा च भन्ते नागसेन द्वे सेला पासाणं सम्पटिच्छिंसु, तथेव पपटिकाऽपि sampaÂicchitabbÃ"ti. "सम्पटिच्छितम्पि महाराज इधेकच्चं पग्घरती पस्सवती नट्ठानमुपगच्छति. यथा महाराज उदकं पाणिना गहितं अङ्गुलन्तरिकाहि पग्घरति पस्सवती नट्ठानमूपगच्छति, खीरं तक्कं मधु-89. सप्पि तेलं मच्छरसं मंसरसं पाणिना गहितं अङ्गुलन्तरिकाहि पग्घरति पस्सवति नट्ठानमुपगच्छति, एवमेव खो महाराज सम्पटिच्छनत्थं उपगतानं द्विन्नं सेलानं सम्पहारेन पासाणतो पपटिका भिज्जित्वा येन वा तेन वा पतन्ति भगवतो पादे पतिता. यथा वा पन महाराज सण्हसुखुमं अणुं रजसमं पुलिनं मुट्ठिना गहितं अङ्गुलन्तरिकाहि पग्घरति पस्सवति नट्ठानमुपगच्छति, एवमेव खो महाराज सम्पटिच्छनत्थं उपगतानं-90 द्विन्नं सेलानं सम्पहारेन पासाणतो पपटिका भिज्जित्वा येन वा तेन वा पतन्ती भगवतो पादे पतिता यथा वा पन महाराज कबलो मुखेन गहितो इधेकच्चस्स मुखा मुच्चित्वा-91. पग्घरती पस्सवति नट्ठानमूपगच्छति, एवमेव खो महाराज सम्पटिच्छनत्थं उपगतानं द्विन्नं सेलानं सम्पहारेन पासाणतो पपटिका भिज्जित्वा येन वा तेन वा पतन्ती भगवतो पादे patitÃ"ti. 3. "होतु भन्ते नागसेन. सेलेहि पासाणो सम्पटिच्छितो होतु. अथ पपटिकायपि अपचिति कातब्बा यथेव महापठविया" ति. "द्वादसिमे महाराज अपचितिं न करोन्ति. कतमे द्वादस? रत्तो रागवसेन अपचितिं न करोति, दुट्ठो दोसवसेन, मुळ्हो मोहवसेन, उन्नतो-92. मानवसेन, निग्गुणो अविसेसताय, अतिथद्धो अनिसेधनाताय, हीनो हीनसभावताय, वचनकरो अनिस्सरताय, पापो कदरियताय, दुक्खापितो पटिदुक्खापनताय, luddho [PTS Page 181] [\q 181/] लोभाभिभूतताय, आयूहितो अत्थसाधनताय-92. अपचितिं न करोति. इमे खो महाराज द्वादस अपचितिं न करोन्ति सा च पन पपटिका पासाणसम्पहारेन भिज्जित्वा अनिमित्तकतदिसा येन वा तेन वा पतमाना भगवतो पादे पतिता. यथा वा पन महाराज सण्हसुखुमो अणु रजो अनिलबलसमागतो अनिमित्तकतदिसो येन वा तेन वा अभिकिरति, एवमेव खो महाराज सा पपटिका पासाणसम्पहारेन भिज्जित्वा अनिमित्तकतदिसा येन वा तेन वा पतमाना भगवतो पादे पतिता यदि महाराज सा पपटिका पासाणतो विसुं न भवेय्य, -------- 89. मधुं (सी. मु) 90. मुञ्चित्वा सी. मु. ) 91. उद्धतो (सी. मु. ) 92. अत्थं साधेन्तो (स्या, i. SÅ. Mu. ) [SL Page 163] [\x 163/] Tampi te सेला पासाणपपटिकं उप्पतित्वा गण्हेय्युं. एसा पन महाराज पपटिका न भुम्मट्ठा न आकासट्ठा, पासाणसम्पहारवेगेन भिज्जित्वा अनिमित्तकतदिसा येन वा तेन वा पतमाना भगवतो पादे पतिता. यथा वा पन महाराज वातमण्डलिकाय उक्खित्तं पुराणपण्णं अनिमित्तकतदिसं येन वा तेन वा पतति, एवमेव खो महाराज एसा पपटिका पासाणसम्पहारवेगेन अनिमित्तकतदिसा येन वा तेन वा पतमाना भगवतो पादे पतिता. अपि च महाराज अकतञ्ञूस्स कदरियस्स देवदत्तस्स दुक्खानुभवनाय सा पपटिका भगवतो पादे पतिता" ति. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. सकलिकाहतपञ्हो अट्ठमो. 9. अग्गग्गसमणपञ्हो "भन्ते नागसेन भासितम्पेतं भगवता आसवानं खया समणो hotÅ'ti. पुन च भणितं 'चतुभि धम्मेहि समङ्गिभूतं तं वे नरं समणं आहु लोकेऽति. ततीरमे चत्तारो धम्मा खन्ति अप्पाहारता रतिविप्पहानं आकिञ्चञ्ञं. सब्बानि पनेतानि अपरिक्खिणासवस्स [PTS Page 182] [\q 182/] sakilesasseva honti. Yadi bhante नागसेन आसवानं खया समणो होति तेन हि 'चतुब्भि धम्हि समङ्गिभूतं तं वे नरं समणं आहु लोकेऽतियं वचनं तं मिच्छा. यदि चतुभि धम्मेहि समङ्गिभुतो समणो होति, तेन हि 'आसवानं खया समणो hotÅ'ti तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया nibbÃhitabbo"ti. 2. "भासितम्पेतं महाराज भगवता 'आसवाणं खया समणो hotÅ'ti. भणितञ्च भगवता 'चतुब्भि धम्मेहि समङ्गिभूतं तं वे नरं समणं आहु लोकेऽति. तदिदं महाराज वचनं तेसं तेसं पुग्गलानं गुणवसेन भणितं. 'चतुब्भि धम्मेहि समङ्गिभूतं तं वे नरं समणं आहु लोकेऽति. इदं पन निरवसेसवचनं 'आसवानं खया समणो hotÅ'ti. अपि च महाराज ये केचि किलेसूपसमाय पटिपन्ना, ते सब्बे उपादायुपादाय समणो खीणासवो अग्गमक्खायति. यथा महाराज यानि कानिचि जलजथलजपुप्फानि, वस्सिकं तेसं अग्गमक्खायति, अवसेसानि यानिकानिचि विविधानि पुप्फजातानि, सब्बानि तानि पुप्फानि yeva [SL Page 164] [\x 164/] उपादायुपादाय पन वस्सिकं येव पुप्फं जनस्स पत्थितं पिहयितं. एवमेव खो महाराज ये केचि किलेसुपसमाय पटिपन्ना, ते सब्बे उपादायुपादाय समणो खीणासवो अग्गमक्खायति यथा वा पन महाराज सब्बधञ्ञानं सालि अग्गमक्खायति. या काचि अवसेसा विविधा धञ्ञजातियो ता सब्बा उपादायुपादाय [PTS Page 183] [\q 183/] भोजनानि सरीरयापनाय सालि येव तेसं अग्गमक्खायति. एवमेव खो महाराज ये केचि किलेसुपसमाय पटिपन्ना, ते सब्बे उपादायुपादाय समणो खीणासवो aggamakkhÃyatÅ"ti. 3. "साधु भन्ते नागसेन! एवमेतं तथा समप्पिटिच्छामी" ति. अग्गग्गसमणपञ्हो नवमो. 10. वण्णभणनपञ्हो. 1. "भन्ते नागसेन, भासितम्पेतं भगवता ममं वा भिक्खवे परे वण्णं भासेय्युं धम्मस्स वा सङ्घस्स वा वण्णं भासेय्युं, तत्र तुम्हेहि न आनन्दो न सोमनस्सं न चेतसो उब्बिल्लावितत्तं karaïÅya'nti. पुन च तथागतो सेलस्स ब्राह्मणस्स यथाभुच्चे वण्णे भञ्ञमाने आनन्दितो सुमनो उब्बिल्लावितो भिय्यो उत्तरिं सकगुणं पकित्तेसि: 'राजाऽहमस्मि सेल धम्मराजा अनुत्तरो, धम्मेन चक्कं वत्तेमि चक्कं appativattiya'nti. यदि भन्ते नागसेन भगवता भणितं 'ममं वा भिक्खवे परे वण्णं भासेय्युं, धम्मस्स वा सङ्घस्स वा वण्णं भासेय्युं, तत्र तुम्हे हि न आनन्दो न सोमनस्सं न चेतसो उब्बिल्लावितत्तं karaïÅya'nati, तेन हि 'सेलस्स ब्राह्मणस्स यथाभुच्चे वण्णे भञ्ञमाने आनन्दितो सुमनो उब्बिल्लावितो भिय्यो उत्तरिं सकगुणं पकित्तेति, तेन हि 'ममं वा भिक्खवे परे वण्णं भासेय्युं धम्मस्स वा सङ्घस्स वा वण्णं भासेय्युं, तत्र तुम्हेहि न आनन्दो न सोमनस्सं न चेतसो उब्बिल्लावितत्तं karaïÅya'nti तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो सो तया निब्बाहितब्बो" [PTS Page 184] [\q 184/] ti. 2. "भासितम्पेतं महाराज भगवता 'ममं वा भिक्खवे परे वण्णं भासेय्युं, धम्मसस वा सङ्घस्स वा वण्णं भासेय्युं, तत्र तुम्हेहि न आनन्दो न सोमनस्सं न चेतसो उब्बिल्लावितत्तं [SL Page 165] [\x 165/] KaraïÅya'nti. Selassa ब्राह्मणस्स यथाभुच्चे वण्णे भञ्ञमाने भिय्यो उत्तरिं सकगुणंपकित्तितं 'राजा' हमस्मि सेल धम्मराजा अनुत्तरो, धम्मेन चक्कं वत्तेमि चक्कं appativattiya'nti. पठमं महाराज भगवता धम्मस्स सभावसरसलक्खणं सभावंअवितथं भूतं तच्छं तथत्तं परिदीपयमानेन भणितं 'ममं वा भिक्खवे परे वण्णं भासेय्युं धम्मस्स वा सङ्घस्स वा वण्णं भासेय्युं, तत्र तुम्हेहि न आनन्दो न सोमनस्सं न चेतसो उब्बिल्लावितत्तं karaïÅya'nti. यम्पन भगवता सेलस्स ब्राह्मणस्स यथाभुच्चे वण्णे भञ्ञमाने भिय्यो उत्तरिं सकगुणं पकित्तितं 'राजाऽहमस्मि सेल धम्मराजा अनुत्तरोऽति, तं न लाभहेतु, न यसहेतु, न पक्खहेतु, न अन्तेवासिकम्यताय. अथ खो अनुकम्पाय कारुञ्ञेन हितवसेन. एवं इमस्स धम्माभिसमयो भविस्सति तिण्णन्नञ्च माणवकसतानन्ति. एवं भिय्यो उत्तरिं सकगुणं भणितं 'राजा हमस्मि सेल धम्मराजा अनुत्तरो" ति. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. वण्णभणनपञ्हो दसमो. 11. अहिंसानिग्गहपञ्हो 1. "भन्ते नागसेन भासितम्पेतं भगवता 'अहिंसयं परं लोके पियो हेहिसि मामकोऽति. पुन च भणितं 'निग्गण्हे निग्गहारहं पग्गण्हे paggahÃraha'nti. [PTS Page 185] [\q 185/] niggaho नाम भन्ते नागसेन हत्थच्छेदो पादच्छेदो वधो बन्धनं कारणा मारणं सन्ततिविकोपनं. न एतं वचनं भगवतो युत्तं. न च भगवा अरहति एतंवचनं वत्तुं. यदि भन्ते नागसेन भगवता भणितं 'अहिंसयं परं लोके पियो हेहिसि मामकोऽति, तेन हि 'निग्गण्हे निग्गहारहं पग्गण्हे पग्गहारहन्ति' यं वचनं, तं मिच्छा. यदि तथागतेन भणितं 'निग्गण्हे निग्गहारहं पग्गण्हे पग्गहारहन्ति' तेन हि 'अहिंसयं परं लोके पियो हेहिसि मामकोऽति तम्पि वचनं मिच्छा अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो सो तया nibbÃhitabbo"ti. 2. "भासितम्पेतं महाराज भगवता 'अहिंसयं परं लोके पियो हेहिसि-94. मामकोऽति भणितञ्च- 'निग्गण्हे निग्गहारहं पग्गण्हे पग्गहारहन्ति, -------- 94. Hohisi (sÅ. Mu. Ma. ) [SL Page 166] [\x 166/] 'अहिंसयं परं लोके पियो हेहिसि मामकोऽति सब्बेसं महाराज तथागतानं अनुमतं एतं एसा अनुसत्थि, एसा धम्मदेसना धम्मो हि महाराज अहिंसालक्खणो. सभाववचनं एतं यम्पन महाराज तथागतो आह: 'निग्गण्हे निग्गहारहं पग्गण्हे पग्गहारहन्ति' भासा एसा उन्नतं महाराज चित्तं निग्गहेतब्बं, लीनं चित्तं पग्गहेतब्बं अकुसलं चित्तं निग्गहेतब्बं, कुसलं चित्तं पग्गहेतब्बं अयोनिसो मनसिकारो निग्गहेतब्बो, योनिसो मनसिकारो paggahetabbo. [PTS Page 186] [\q 186/] मिच्छा पटिपन्नो निग्गहेतब्बो, सम्मापटिपन्नो पग्गहेतब्बो. अनरियो निग्गहेतब्बो, अरियो पग्गहेतब्बो. चोरो निग्गहेतब्बो, अचोरो पग्गहेतब्बो" ति. "होतु भन्ते नागसेन. इदानि त्वं पच्चागतोऽसि मम विसयं यमहं पुच्छामि, सोमे अत्थो उपगतो. चोरो पन भन्ते नागसेन निग्गण्हन्तेन कथं निग्गहेतब्बो?" ति. "चोरो महाराज निग्गण्हन्तेन एवं निग्गहेतब्बो: परिभासनीयो परिभासितब्बो, दण्डनीयो दण्डेतब्बो, पब्बाजनीयो पब्बाजेतब्बो, बन्धनीयो बन्धितब्बो, घातनीयो घातेतब्बो" ति. "यम्पन भन्ते नागसेन चोरानं घातनं, तं तथागतानं अनुमत?न्ति". "न हि महाराजा" ति. "किस्स पन चोरो अनुसासनीयो अनुमतो तथागतानन्ति?" "यो सो महाराज घातीयति, न सो तथागतानं अनुमतिया घातीयति. सयं कतेन सो घातीयति. अपि च धम्मानुसिट्ठिया अनुसासीयति. सक्का पन महाराज पुरिसं अकारकं अनपराधं विथियं चरन्तं गहेत्वा मतिमता घातयितुन्ति?" "न हि bhante"ti. "केन कारणेन महाराजा?"ति. "अकारकत्ता bhante"ti. "एवमेव खो महाराज न चोरो तथागतानं अनुमतिया भञ्ञति. सयं कतेन सो हञ्ञति. किम्पनत्थे अनुसासको कञ्चि दोसं आपज्जती?" Ti. [SL Page 167] [\x 167/] "Na hi bhante" ti. "Tena hi महाराज तथागतानं अनुसत्थि सम्मानुसत्थि hotÅ"ti. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. अहिंसानिग्गहपञ्हो एकादसमो. 12. भिक्खुपणामितपञ्हो 1. "भन्ते नागसेन भासितम्पेतं भगवता 'अक्कोधनो विगतखीलो hasmÅ'ti, पुन च तथागतो थेरे सारिपुत्तमोग्गल्लाने सपरिसे पणामेसि. किन्नु खो भन्ते नागसेन तथागतो [PTS Page 187] [\q 187/] kupito परिसं पणामेसि, उदाहु तुट्ठो पणामेसि? एतं ताव जानाहि 'इमं नामाऽति. यदि भन्ते कुपितो परिसं पणामेसि, तेन हि तथागतस्स कोधो अप्पतिवत्तितो. यदि तुट्ठो पणामेसि, तेन हि अवत्थुस्मिं अजानन्तेन पणामिता. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया निब्बाहितब्बो" ति. 2. "भासितम्पेतं महाराज भगवता 'अक्कोधनो विगतखीलो hamasmÅ'ti पणामिता च थेरा सारिपुत्तमोग्गल्लाना सपरिसा. तञ्च पन न कोपेन. इध महाराज कोचिदेव पुरिसो महापठविया मूले वा खाणुके वा पासाणे वा कठले वा विसमे वा भुमिभागे खलित्वा पतति, अपि नू खो महाराज महापठवी कुपिता तं पातेती?" ति. "न हि भन्ते. नत्थि महापठविया कोपो वा पसादो वा अनुनयपटिघविप्पमुत्ता महापठवी. सयमेव सो अलसो खलित्वा patito"ti. "एवमेव खो महाराज नत्थि तथागतानं कोपो वा पसादो वा अनुनयपटिघविप्पमुत्ता तथागता अरहन्तो सम्मासम्बुद्धा अथ खो सयं कतेनेव ते अत्तनो अपराधेन पणामिता. इध पन महाराज समुद्दो न मतेन कुणपेन संवसति. यं होति महासमुद्दे मतं कुणपं, तं खिप्पमेव निच्छुभति, थलं उस्सादेति. अपि नु खो महाराज महासमुद्दो कुपितो तं कुणपं निच्छूभती?" ति. 3. "न हि भन्ते नत्थि महासमुद्दस्स कोपो वा पसादो वा. अनुनयपटिघविप्पमुत्तो mahÃsamuddo"ti. "एवमेव खो महाराज नत्थि तथागतानं कोपो वा पसादो वा. अनुनयपटिघविप्पमुत्ता तथागता अरहन्तो सम्मासम्बुद्धा. Atha [SL Page 168] [\x 168/] Kho सयं कतेनेव ते अत्तनो अपराधेन पणामिता. यथा महाराज पठविया खलितो पतति, -94. एवं जिनसासनवरे खलितो पणामीयति यथा महासमुद्दे मतं [PTS Page 188] [\q 188/] कुणपं निच्छुभति, एवं जिनसासनवरे खलितो पणामीयति. यं पन ते महाराज तथागतो पणामेसि, तेसं अत्थकामो हितकामो सुखकामो विसुद्धिकामो, 'एवं इमे जातिजराव्याधिमरणा parimuccissantÅ'ti पणामेसी" ति. "साधु भन्ते नागसेन, एवमेतं तथा sampaÂicchÃmÅ"ti. भिक्खुपणामनपञ्हो बारसमो. पणामितवग्गो ततियो. (इमस्मिंवग्गे बारस पञ्हा) 4. सब्बञ्ञुतञाणवग्गो 1. इद्धिया कम्मविपाकबलवतर पञ्हो. 1. भन्ते नागसेन भासितम्पेतं भगवता 'एतदग्गं भिक्खवे मम सावकानं भिक्खूनं इद्धिमत्तानं यदिदं महामोग्गल्लानोऽति. पुन च किर सो लगुळेहि परिपोथितो भिन्नसीसो संचुण्णितट्ठिमंसधमनिमज्जापरिगत्तो-95. परिनिब्बुतोऽति. यदिभन्ते नागसेन थेरो महामोग्गल्लानो इद्धिया कोटिं गतो, तेन हि 'लगुळेहि परिपोथितो परिनिब्बुतोऽति यं वचनं तं मिच्छा. यदि लगुळेहि परिपोथितो परिनिब्बुतो, तेन हि 'इद्धिया कोटिं गतोऽति तम्पि वचनं मिच्छा. किं न समत्थो इद्धिया अत्तनो उपघातं अपनयितुं, सदेवकस्सपि लोकस्स पटिसरणंभवितुं?-96 अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया nibbÃhitabbo"ti. 2. "भासितम्पेतं महाराज भगवता 'एतदग्गं भिक्खवे मम साकानं भिक्खूनं इद्धिमन्तानं यदिदं महामोग्गल्लानोऽति. आयस्मा च महामोग्गल्लानो लगुळहतो परिनिब्बुतो. तञ्च पन कम्माधिग्गहीतेनाऽति. " "ननु भन्ते नागसेन iddhimato [PTS Page 189] [\q 189/] iddhivisayo'pi कम्मविपाकोऽपि द्वे अचिन्तिया? अचिन्तियेन अचिन्तियं अपनयितब्बं. यथा नाम भन्ते केचि फलकामा कपित्थेन कपित्थं पोथेन्ति, अम्बेन अम्बं पोथेन्ति, एवमेव खो भन्ते नागसेन अचिन्तियेन अचिन्तियं पोथयित्वा अपनेतब्बन्ति. अचिन्तियानम्पि महाराज एकं अधिमत्तं बलवतरं. यथा महाराज महिया ------ 94. पतीयति (म. ) 95. धमनीछिन्नपरिगात्ते, धमनिमज्जापकन्तो (सी. मु. ) 96. भवितुं arahoti (sÅ. Mu. , Ma. ) [SL Page 169] [\x 169/] राजानो होन्ति समजच्चा. समजच्चानम्पि तेसं. एको सब्बे अहिभवित्वा आणं पवत्तेति. एवमेव खो महाराज तेसं अचिन्तियानं कम्मविपाको येव अधिमत्तो बलवतरो. कम्मविपाको येव सब्बे अभिभविय आणं पवत्तेति. कम्माधिग्गहितस्स अवसेसा किरिया ओकासं न लभन्ति. इध पन महाराज कोचि पुरिसो किस्मिविदेव पकरणे अपरज्झति न तस्स माता वा पिता वा भगिनिभातरो वा सखीसहायका वा तं तायन्ति, अथ खो राजा एव तत्थ अभिभविय आणं पवत्तेति. किं तत्थ कारणं? अपराधिकता. एवमेव खो महाराज तेसं अचिन्तियानं कम्मविपाके येव अधिमत्तो बलवतरो कम्मविपाको येव सब्बे अभिभविय आणं पवत्तेति. कम्माधिग्गहितस्स अवसेसा किरिया ओकासं न लभन्ति. यथा वा पन महाराज महिया दवडाहे समुट्ठिते घटसहस्सम्पि उदकं न सक्कोति निब्बापेतुं. अथ खो अग्गि येव तत्थ अभिभविय आणं पवत्तेति. किं तत्थ कारणं? बलवतो तेजस्स. एवमेव खो महाराज तेसं अचिन्तियानं कम्मविपां येव अधिमत्तं बलवतरं. कम्मविपाकं येव सब्बे अभिभविय आणं पवत्तेति. कम्माधिग्गहितस्स अवसेसा किरिया ओकासं न लभन्ति. तस्मा महाराज आयस्मतो महामोग्गल्लानस्स कम्माधिग्गहितस्स लगुळेहि पोथियमानस्स इद्धिया समन्नाहारो नाहोसी" ति. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" [PTS Page 190] [\q 190/] ti. इद्धिकम्मविपाकपञ्हो पठमो. 2. धम्मविनयपटिच्छन्नापटिच्छन्नपञ्हो. 1. "भन्ते नागसेन भासितम्पेतं भगवता तथागतप्पवेदितो भिक्खवे धम्मविनयो विवटो विरोचति नो पटिच्छन्नोऽति. पुन च पातिमोक्कुद्देसो केवलञ्च विनयपिटकं पिहितं पटिच्छन्नं. यदि भन्ते नागसेन जिनसासने युत्तं वा पत्तं वा समयं वा लभेथ, विनयपञ्ञत्ति विवटा सोभेय्य. केन कारणेन? केवलं तत्थ सिक्खासंयमो नियमो सीलगुण आचारपञ्ञत्ति अत्थरसो धम्मरसो विमुत्तिरसो. यदि भन्ते नागसेन भगवता भणितं 'तथागतप्पवेदितो भिक्खवे धम्मविनयो विवटो विरोचति, नो पटिच्छन्नोऽति, तेन हि पातिमोक्खुद्देसो केवलञ्च विनयपिटकं पिहितं पटिच्छन्नन्ति' यं वचनं, तं मिच्छा यदि पातिमोक्खुद्देसो केवलञ्च विनयपिटकं पिहितं पटिच्छन्नं, [SL Page 170] [\x 170/] Tena hi तथागतप्पवेदितो भिक्खवे धम्मविनयो विवटो विरोचति नो पटिच्छन्नोऽतितम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया nibbÃhitabbo"ti. 2. "भासितम्पेतं महाराज भगवता 'तथागतप्पवेदितो भिक्खवे धम्मविनयो विवटो विरोचति नो पटिचछन्नोऽति. पुन च पातिमोक्खुद्देसो केवलञ्च विनयपिटकं पिहितं पटिच्छन्नं. तञ्च पन न सब्बेसं, सीमं कत्वा पिहितं. तिविधेन महाराज भगवता पातिमोक्खुद्देसो सीमं कत्वा पिहितो: पुब्बकानं तथागतानं वंसवसेनपिहितो, धम्मस्स गरुकत्ता पिहितो, भिक्कुभुमिया गरुकत्ता पिहितो. कथं पुब्बकानं तथागतानं वंसवसेन पातिमोक्खुद्देसो सीमं कत्वा पिहितो? वंसो एसो महाराज सब्बेसं पुब्बकानं तथागतानं यदिदं भिक्खुमज्झे पातिमोक्कुद्देसो. अवसेसानं पिहितो. यथा महाराज खत्तियानं खत्तियमाया खत्तियेसु येव चरति, एवमेतं खत्तियानं लोकस्स पवेणि अवसेसानं पिहिता. [PTS Page 191] [\q 191/] evameva kho महाराज वंसो एसो सब्बेसं पुब्बकानं तथागतानं यदिदं भिक्खुमज्झे पातिमोक्खुद्देसो, अवसेसानं पिहितो. यथा वा पन महाराज महिया गणा वत्तन्ति, मल्ला अतोना पब्बता धम्मगिरिया ब्रह्मगिरिया नटका नच्चका लङ्घका पिसावा मणिभद्दा पुण्णभद्दा चन्दिमसुरिया सिरिदेवता कालिदेवता सिवा वासुदेवा घनिका असीपाया भद्दिपुत्ताऽति. तेसं तेसं रहस्सं तेसु तेसु गणेसु येव चरति, अवसेसानं पिहितं. एवमेव खो महाराज वंसो एसो सब्बेसं पुब्बकानं तथागतानं यदिदं भिक्खुमज्झे पातिमोक्खुद्देसो, अवसेसानं पिहितो. एवं पुब्बकानं तथागतानं वंसवसेन पातिमोक्खुद्देसो सीमं कत्वा पिहितो. कथं धम्मस्स गरुकत्ता पातिमोक्कुद्देसो सीमं कत्वा पिहितो? धम्मो महाराज गरुको भारियो. तत्थ सम्मत्तकारी अञ्ञं आराधेति. तं तत्थ परम्परासम्मत्तकारिताय पापुणाति न तं तत्थ परम्परासम्मत्तकारिताय पापुणाति, 'मा चायं सारधम्मो वरधम्मो असम्मत्तकारीनं हत्थगतो ओञातो अवञातो हीलितो खीलितो गरहितो भवतु, मा चायं सारधम्मो वरधम्मो दुज्जनगतो ओञातो अवञातो हिलितो खीलितो गरहितो bhavatu'ti. एवं धम्मस्स गरुकत्ता पातिमोक्खुद्देसो सीमं कत्वा पिहितो. यथा महाराज sÃravarapavaraabhijÃtajÃtimantarattalohitavandanaæ नाम सवरपुरमनुगतं ओञातं अवञातं हीलितं खीलितं गरहितं भवति, एवमेव खो महाराज 'मायं सारधम्मो वरधम्मो परम्पराअसम्मत्तकारीनं हत्थगतो ओञातो अवञातो हीलितो खीलितो गरहितो भवतु, मा चायं सारधम्मो वरधम्मो दुज्जनगतो ओञातो अवञ्ञातो [SL Page 171] [\x 171/] हीलितो खीलितो गरहितो bhavatu'ti, एवं धम्मस्स गरुकत्ता पातिमोक्खुद्देसो सीमं कत्वा [PTS Page 192] [\q 192/] pihito. कथं भिक्खुभुमिया गरुकत्ता पातिमोक्कुद्देसो सीमं कत्वा पिहितो? भिक्खुभावो खो महाराज लोके अतुलियो अप्पमाणो अनग्घनियो, न सक्का केनचि अग्घापेतुं तुलेतुं परिमेतुं. मायं एवरूपे भिक्खुभावे ठितो लोकेन समसमो bhavatu'ti भिक्खुनं येव अन्तरे पातिमोक्खुद्देसो चरति. यथा महाराज लोकेवरपवरभण्डं वत्थं वा अत्थरणं वा गजतुरगरथसुवण्णरजतमणिमुत्ताइत्थिरतनादीनि वा निज्जितकम्मसुरा-96. वा, सब्बे ते राजानमुपगच्छन्ति, एवमेव खो महाराज यावता लोके सिक्खा सुगतागमपरियत्ति आचारसंयमसीलसंवरगुणा सब्बे ते भिक्खुसङ्घमुपगता भवन्ति. एवं भिक्खुभुमिया गरुकत्ता पातिमोक्खुद्देसो सीमं कत्वा pihito"ti. "साधु भन्ते नागसेन! एवमेतं तथा sampaÂicchÃmÅ"ti. धम्मविनयपटिच्छन्नपञ्हो दुतियो. 3. मुसावादगरुलुहुभावपञ्हो. 1. "भन्ते नागसेन, भासितम्पेतं भगवता 'सम्पजान मुसावादे पाराजिको hotÅ'ti. पुन च भणितं सम्पजानमुसावादे लहुकं आपत्तिं आपज्जति. एकस्स सन्तिके देसनावत्थुकन्ति. ' भन्ते नागसेन को पनेत्थ विसेसो? किं कारणं यं चेकेन मुसावादेन उच्छिज्जति, यं चेकेन मुसावादेन सतेकिच्छो होति? यदि भन्ते नागसेन भगवता भणितं 'सम्पजानमुसावादे पाराजिको hotÅ'ti, तेन हि सम्पजानमुसावादे लहुकं आपत्तिं आपज्जति एकस्स सन्तिके देसनावत्थुकन्ति यं वचनं, तं मिच्छा. यदि तथागतेन भणितं सम्पजानमुसावादे लहुकं आपत्तिं आपज्जति एकस्स सन्तिके देसनावत्थुकन्ति, तेन हि सम्पजानमुसावादे पाराजिको होतीति, तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो सो तया nibbÃhitabbo"ti. [PTS Page 193] [\q 193/] "भासितम्पेतं महाराज भगवता सम्पजानमुसावादे पाराजिको hotÅ'ti. भणितञ्च 'सम्पजानमुसावादे लहुकं आपत्तिं आपज्जति एकस्स सन्तिके देसनावत्थुकन्ति. ' तञ्च ------- 96. विजितकम्मसुरा (ma. ) [SL Page 172] [\x 172/] Pana vatthuvasena गरुकलहुकं होति. तं किम्मञ्ञसि महाराज इध कोचि पुरिसो परस्स पाणिना पहारं ददेय्य, तस्स तुम्हे किं दण्डं धारेथा?"ति. "यदि सो भन्ते आह 'nakkhamÃmÅ'ti, तस्स मयं अक्खममानस्स कहापणं harÃpemÃ"ti. "इध पन महाराज सो येव पुरिसो तव पाणिना पहारं ददेय्य, तस्स पन को दण्डो?"ति. "Hatthampi'ssa भन्ते छेदापेय्याम, पादम्पि छेदापेय्याम, यावसीसं कळीरच्छेज्जंछेदापेय्याम. Sabbampi'ssa गेहं-98 विलुम्पापेय्याम, उभतोपक्खे याव सत्तमकुला समुग्घातापेय्यामा" ति. "को पनेत्थ महाराज विसेसो, किं कारणं, यं एकस्स पाणिप्पहारे सुखुमो कहापणो दण्डो, यं तव पाणिप्पहारे हत्थच्छेज्जं पादच्छेज्जं यावकळीरच्छेज्जं सब्बगेहादानं, उभतोपक्खे याव सत्तमकुला समुग्घातो?"ति. "मनुस्सन्तरेन bhante"ti. "एवमेव खो महाराज सम्पजानमुसावादो वत्थुवसेन गरुकलहुको hotÅ"ti. साधुभन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. मुसावाद गरुलहुभावपञ्हो ततियो. 4. बोधिसत्तधम्मतापञ्हो. 1. "भन्ते नागसेन भासितम्पेतं भगवता धम्मताधम्मपरियाये ऽपुब्बेव बोधिसत्तां मातापितरो नियता होन्ति, बोधि नियता होति, अग्गसावका नियता होन्ति, पुत्तो नियतो होति, उपट्ठाको नियतो hotÅ'ti. पुन च तुम्हे भणथ, 'तुसितेकाये ठितो बोधिसत्तो अट्ठ महाविलोकनानि विलोकेति: कालं विलोकेति, दीपं विलोकेति, देसं विलोकेति, कुलं विलोकेति, जनेत्तिं विलोकेति, आयुं विलोकेति, मासं विलोकेति, नेक्खम्मं viloketÅ'ti. [PTS Page 194] [\q 194/] bhante नागसेन अपरिपक्के ञाणे बुज्झनं नत्थि. परिपक्के ञाणे न सक्का निमेसन्तरम्पि आगमेतुं -------- 98. सब्बम्पि तं गेहं (sÅ. Mu. ) [SL Page 173] [\x 173/] अनतिक्कमनीयं परिपक्कमानसं. कस्मा बोधिसत्तो कालं विलोकेति 'कम्हि काले उप्पज्जामी?'ति अपरिपक्के ञाणे बुज्झनं नत्थि. परिपक्के ञाणे न सक्का निमेसन्तरम्पि आगमेतुं कस्मा बोधिसत्तो कुलं विलोकेति 'कम्हि कुले उप्पज्जामी?' ति. यदि भन्ते नागसेन पुब्बेव बोधिसत्तस्स मातापितरो नियता, तेन हि 'कुलं viloketÅ'ti यं वचनं तं मिच्छा यदि कुलं विलोकेति, तेन हि 'पुब्बेव बोधिसत्तस्स मातापितरो नियताऽति तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हे तवानुप्पत्तो, सो तया nibbÃhitabbo"ti. 2. "नियता महाराज पुब्बेव बोधिसत्तस्स मातापितरो कुलञ्च बोधिसत्तो विलोकेति. किन्ति पन कुलं विलोकेति 'ये मे मातापितरो ते खत्तिया उदाहु ब्राह्मणाऽति. एवं कुलं विलोकेति. अट्ठन्नं महाराज पुब्बेव अनागतं ओलोकेतब्बं होति. कतमेसं अट्ठन्नं? वाणिजस्स महाराज पुब्बेव विक्कयभण्डं ओलोकेतब्बं होति, हत्थिनागस्स पुब्बेव सोण्डाय अनागतो मग्गो ओलोकेतब्बो होति. साकटिकस्स पुब्बेव अनागतं तित्थं ओलोकेतब्बं होति. नियामकस्स पुब्बेव अनागतं तीरं ओलोकेत्वा नावा पेसेतब्बा होति. भिसक्कस्स पुब्बेव आयुं ओलोकेत्वा आतुरो उपसङ्कमितब्बो होति. उत्तरसेतुस्स पुब्बेव थिराथिरभावं जानित्वा अभिरूहितब्बं होति. भिक्खुस्स पुब्बेव अनागतं कालं पच्चवेक्खित्वा भोजनं भुञ्जितब्बं होति. बोधिसत्तानं पुब्बेव कुलं ओलोकेतब्बं होति खत्तियकुलं वा ब्राह्मणकुलं वाऽति. इमेसं खो महाराज अट्ठन्नं पुब्बेव अनागतं ओलोकेतब्बं hotÅ"ti. "साधु भन्ते नागसेन! एवमेतं. तथा sampaÂicchÃmÅ"ti. [PTS Page 195] [\q 195/] बोधिसत्तधम्मतापञ्हो चतुत्थो. 5. अत्तनिपातनपञ्हो 1. "भन्ते नागसेन, भासितम्पेतं भगवता 'न भिक्खवे अत्तानं पातेतब्बं, यो पातेय्य यथा धम्मो कारेतब्बोऽति. पुन च तुम्हे भणथ 'यत्थ कत्थवि भगवा सावकानं धम्मं देसयमानो अनेकपरियायेन जातिया जराय ब्याधिनो मरणस्स समुच्छेदाय धम्मं देसेति. यो हि कोचि जातिजराव्याधिमरणं समतिक्कमति, तं परमाय [SL Page 174] [\x 174/] पसंसाय pasaæsatÅ'ti. यदि भन्ते नागसेन भगवता भणितं 'न भिक्खवे अत्तानं पातेतब्बं, यो पातेय्य यथा धम्मो कारेतब्बोऽति, तेन हि 'जातिया जराय ब्याधिनो मरणस्स समुच्छेदाय धम्मं desetÅ'ti यं वचनं, तं मिच्छा. यदी जातिया जराय ब्याधिनो मरणस्स समुच्छेदाय धम्मं देसेति, तेन हि 'न भिक्खवे अत्तानं पातेतब्बं. यो पातेय्य यथा धम्मो कारेतब्बोऽति तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया nibbÃhitabbo"ti. 2. "भासितम्पेतं महाराज भगवता 'न भिक्खवे अत्तानं पातेतब्बं. यो पातेय्य यथा धम्मो कारेतब्बोऽति. यत्थ कत्थचि भगवता सावकानं धम्मं देसयमानेन च अनेकपरियायेन जातिया जराय ब्याधिनो मरणस्स समुच्छेदाय धम्मो देसितो. तत्थ पन कारणं अत्थि, येन भगवा कारणेन पटिक्खिपि समादपेसि cÃ"ti. "किं पनेत्थ भन्ते नागसेन कारणं, येन भगवा कारणेन पटिक्खिपि, समादपेसि चा?"ति. "सीलवा महाराज सीलसम्पन्नो अगदसमो सत्तानं किलेसविसविनासने, ओसधसमो सत्तानं किलेसब्याधिवूपसमो उदकसमो सत्तानं किलेसरजोजल्लापहरणे, मनिरतनसमो सत्तानं सब्बसम्पत्तिदाने, नावासमो सत्तानं चतुरोघपारगमने, सत्थवाहसमो सत्तानं जातिकन्तारतरणे, वातसमो सत्तानं तिविधग्गिसन्तापनिब्बापने, महामेघसमो सत्तानं मानसपरिपूरणे, आचरियसमो सत्तानं कुसलसिक्खापने, सुदेसकसमो सत्तानं खेमपथमाचिक्खने. एवरूपो महाराज बहुगुणो अनेकगुणो अप्पमाणगुनो गुणरासि [PTS Page 196] [\q 196/] गुणपुञ्जो सत्तानं वड्ढिकरो ऽसिलवा मा vinassÅ'ti सत्तानं अनुकम्पाय महाराज भगवा सिक्खापदं पञ्ञापेसि' 'न भिक्खवे अत्तानं पातेतब्बं. यो पातेय्य यथा धम्मो कारेतब्बोऽति. इदमेत्थ महाराज कारणं येन कारणेन भगवा पटिक्खिपि भासितम्पेतं महाराज थेरेन कुमारकस्सपेन चित्रकथिकेन पायासिराजञ्ञस्स परलोकं दीपयमानेन 'यथा यथा खो राजञ्ञ समणब्राह्मणा सीलवन्तो कल्याणधम्मा चिरं दीघमद्धानं तिट्ठन्ति, तथातथा बहुजनहिताय पटिपज्जन्ति बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय devamanussÃna'nti. केन पन कारणेन भगवा समादपेसि 'जाति पि महाराज दुक्खा, जरा पि दुक्खा, व्याधि पि दुक्खो, मरणम्पि दुक्खं, सोको पि दुक्खो, परिदेवो पि दुक्खो, दुक्खम्पि दुक्खं, दोमनस्सम्पि दुक्खं [SL Page 175] [\x 175/] उपायासो पि दुक्खो, अप्पियेहि सम्पयोगो पि दुक्खो, पियेहि विप्पयोगो पि दुक्खो, मातुमरणम्पि दुक्खं, पितुमरणम्पि दुक्खं, भातुमरणम्पि दुक्खं भगिनिमरणम्पि दुक्खं, पुत्तमरणम्पि दुक्खं, दारमरणम्पि दुक्खं, ञातिव्यसनम्पि दुक्खं, रोगब्यसनम्पि दुक्खं, भोगब्यसनम्पि दुक्खं, सीलब्यसनम्पि दुक्खं, दिट्ठिब्यसनम्पि दुक्खं, राजभयम्पि दुक्खं, चोरभयम्पि दुक्खं, वेरिभयम्पि दुक्खं, दुब्भिक्खभयम्पि दुक्खं, अग्गिभयम्हि दुक्खं, उदकभयम्पि दुक्खं, ऊमियभयम्पि दुक्खं, आवट्टभयम्पि दुक्खं, कुम्भीलभयम्पि दुक्खं, सुसुकाभयम्पि दुक्खं, अत्तानुवादभयम्पि दुक्खं, परानुवादभयम्पि दुक्खं, दण्डभयम्पि दुक्खं, दुग्गतिभयम्पि दुक्खं, परिससारज्जभयम्पि दुक्खं, आजीविकभयम्पि दुक्खं, मरणभयम्पि दुक्खं, वेत्तेहिताळनम्पि [PTS Page 197] [\q 197/] दुक्खं, कासाहि ताळनम्पि दुक्खं, अद्धदण्डकेहि ताळनम्पि दुक्खं, हत्थच्छेदनम्पि दुक्खं, पादच्छेदनम्पि दुक्खं, हत्थपादच्छेदनम्पि दुक्खं, कण्णच्छेदनम्पि दुक्खं, नासच्छेदनम्पि दुक्खं, कण्णनासच्छेदनम्पि दुक्खं, बिलङ्गथालिकम्पि दुक्खं, सङ्खमुण्डिकम्पि दुक्खं, राहुमुखम्पि दुक्खं, जोतिमालिकम्पि दुक्खं, हत्थपज्जोतिकम्पि दुक्खं, एरकवत्तिकम्पि दुक्खं, चीरकवासिकम्पि दुक्खं, एणेय्यकम्पि दुक्खं, बलिसमंसिकम्पि दुक्खं, कहापणकम्पि दुक्खं, खारापतच्छिकम्पि दुक्खं, पलिघपरिवत्तिकम्पि दुक्खं, पललापीठकम्पि दुक्खं, तत्तेनपि तेलेन ओसिञ्चनम्पि दुक्खं, सुनखेहि खादापनम्पि दुक्खं, जीवसूलारोपनम्पि दुक्खं असिनासीसच्छेदनम्पि दुक्खं. एवरूपानि महाराज बहुविधानि अनेकविधानि दुक्खानि संसारगतो अनुभवति. यथा महाराज हिमवन्ते पब्बते अभिवड्ढं उदकं गङ्गाय नदिया पासाणसक्खरखरमरुम्बआवट्टगग्गलकऊमिकवंकचदिकआवरणनीवरण मू ल क सा खा सु -99 परियोत्थरति. एवमेव खो महाराज एवरूपानि बहुविधानि अनेक विधानि दुक्खानि संसारगतो अनुभवति. पवत्तं महाराज दुक्खं, अप्पवत्तं सुखं. अप्पवत्तस्स गुणं पवत्तस्स च भयं दीपयमानो महाराज भगवा अप्पवत्तस्स सच्छकिरियाय जातिजराव्याधिमरणसमतिक्कमाय समादपेसि. इदमेत्थ महाराज कारणं येन कारणेन भगवा समादपेसी" ति. "साधु भन्ते नागसेन! सुनिब्बेठितो पञ्हो. सुकथितं कारणं. एवमेतं तथा sampaÂicchÃmÅ"ti. [PTS Page 198] [\q 198/] अत्तनिपातनपञ्हो पञ्चमो. --------99. पासाणसक्खरखरमरुम्बआवट्टग्गरसुसरुक्खकल्लोलऊमिआवरणनीव- रणीमूलिकसाधासु. (Kesucipi potthakesu) [SL Page 176] [\x 176/] 6. मेत्तानिसंस पञ्हो. 1. "भन्ते नागसेन भासितम्पेतं भगवता 'मेत्ताय भिक्खवे चेतो विमुत्तिया आसेविताय भाविताय बहुलिकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय एकादसानिसंसा पाटिकङ्खा. कतमे एकादस? सुखं सुपति, सुखं पटिबुज्झति, न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होति, देवता रक्खन्ति, नास्स अग्गि वा विसं वा सत्थं वा कमति, तुवटं चित्तं समाधियति, मुखवण्णो विप्पसीदति, असम्मुळ्हो कालं करोति, उत्तरिं अप्पटिविज्झन्तो ब्रह्मलोकुपगो hotÅ'ti. पुन च तुम्हे भणथ. सामो कुमारो मेत्ताविहारी मिगसङ्घेन परिवुतो पवने विचरन्तो पिलियक्खेन रञ्ञा विद्धो विसपीतेन सल्लेन तत्थेव मुच्छितो पतितोऽति. यदि भन्ते नागसेन भगवता भणितं 'मेत्ताय भिक्खवे चेतो विमुत्तिया आसेविताय भाविताय बहुलिकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय एकादसानिसंसा पाटिकङ्खा. कतमे एकादस? सुखं सुपति, सुखं पटिबुज्झति, न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होति, देवता रक्खन्ति, नास्स अग्गि वा विसं वा सत्थं वा कमति, तुवटं चित्तं समाधियति, मुखवण्णो विप्पसीदति, असम्मुळ्हो कालं करोति, उत्तरिं अप्पटिविज्झन्तो ब्रह्मलोकुपगो hotÅ'ti. तेन हि सामो कुमारो मेत्ताविहारी मिगसङ्घेन परिवुतो पवने विचरन्तो पिलियक्खेन रञ्ञा विद्धो विसपीतेन सल्लेन तत्थेव मुच्छितो पतितोऽति यं वचनं तं मिच्छा. यदि सामो कुमारो मेत्ताविहारी मिगसङ्घेन परिवुतो पवने विचरन्तो पिलियक्खेन रञ्ञा विद्धो विसपीतेन सल्लेन तथेव मुच्छितो पतितो, तेन हि 'मेत्ताय भिक्खवे चेतो विमुत्तिया आसेविताय भाविताय बहुलिकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय एकादसानिसंसा पाटिकङ्खा. कतमे एकादस? सुखं सुपति, सुखं पटिबुज्झति, न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होति, देवता रक्खन्ति, नास्स अग्गि वा विसं वा सत्थं वा कमती' ति तम्पि वचनं मीच्छा. अयम्पि उभतोकोटिको पञ्हो सुनिपुणो परिसण्हो सुखुमो गम्भीरो अपि सुनिपुणानं मनुजानं गत्ते सेदं मोचेय्य सो तवानुप्पत्तो. विजटेहि तं महाजटाजटितं अनागतानं जिनपुत्तानं चक्खुं देहि nibbÃhanÃyÃ"ti. 2. "भासितम्पेतं महाराज भगवता 'मेत्ताय भिक्खवे चेतो विमुत्तिया आसेविताय भाविताय बहुलिकताय यानीकताय वत्थुकताय अनुठिताय परिचिताय सुसमारद्धाय एकादसानिसंसा पाटिकङ्खा. कतमे एकादस? सुखं सुपति, सुखं पटिबुज्झति, न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होति,देवता रक्खन्ति, नास्स अग्गि वा विसं वा सत्थं वा kamatÅ'ti. सामो च कुमारो मेत्ताविहारी मिगसङ्घेन परिवुतो पवने विचरन्तो पिलियक्खेन रञ्ञा विद्धो विसपीतेन sallena tattheva mucchito patito. Tattha [PTS Page 199] [\q 199/] pana महाराज कारणं अत्थि. कतमं तत्थ कारणं? नेते महाराज गुणा पुग्गलस्स. मेत्ताभावनायेते गुणा. सामो महाराज कुमारो घटं उक्खिपन्तो तस्मीं खणे मेत्ता भावनाय पमत्तो अहोसि. यस्मिं महाराज खणे पुग्गलो मेत्तं समापन्नो होति, न तस्स पुग्गलस्स तस्मिं खणे अग्गि वा विसं वा सत्थं वा कमति तस्स ये केचि अहितकामा उपगन्त्वा तं न पस्सन्ति. न तस्मिं ओकासं लभन्ति. नेते महाराज गुणा पुग्गलस्स मेत्ताभावनायेते गुणा. इध महाराज पुरिसो सङ्गामसूरो अभेज्जकवचजालिकं सन्नय्हित्वा सङ्गामं ओतरेय्य, तस्स सरा खित्ता उपगन्त्वा patanti [SL Page 177] [\x 177/] Vikiranti, na तस्मिं ओकासं लभन्ति. नेसो महाराज गुणो सङ्गामसूरस्स. अभेज्जकवचजालिकायेसो गुणो. यस्स सरा खित्ता उपगन्त्वा पतन्ति वीकिरन्ति. एवमेव खो महाराज नेते गुणा पुग्गलस्स, मेत्ताभावनायेते गुणा. यस्मिं महाराज खणे पुग्गलो मेत्तं समापन्नो होति, न तस्स पुग्गलस्स तस्मिं खणे अग्गि वा विसं वा सत्थं वा कमति. तस्स ये केचि अहितकामा उपगन्त्वा तं न पस्सन्ति. तस्मिं ओकासं न लभन्ति. नेते महाराज गुणा पुग्गलस्स. मेत्ताभावनायेते गुणा. 3. इध पन महाराज पुरिसो दिब्बं अन्तरधानं मूलं हत्थे करेय्य. याव तं मूलं तस्स हत्थगतं होति, ताव न अञ्ञो कोचि पकतिमनुस्सो तं पुरिसं पस्सति. नेसो महाराज गुणो पुरिसस्स. मूलस्ससो गुणो अन्तरधानस्स, यं सो पकतिमनुस्सानं चक्खुपथे न दिस्सति. एवमेव खो महाराज नेते गुणा पुग्गलस्स. मेत्ताभावनायेते गुणा. यस्मिं महाराज खणे पुग्गलो मेत्तं समापन्नो होति, न तस्स पुग्गलस्स तस्मिं खणे अग्गि वा विसं वा सत्थं वा कमति, तस्स ये केचि अहितकामा उपगन्त्वा तं न पस्सन्ति, न तस्मिं ओकासं लभन्ति. नेते महाराज गुना पुग्गलस्स, मेत्ताभावनायेते गुना. यथा वा पन महाराज [PTS Page 200] [\q 200/] पुरिसं सुकतं महालेणमनुप्पविट्ठं महतिमहामेघो अभिवस्सन्तो न सक्कोति तेमयितुं. नेसो महाराज गुणो पुरिसस्स, महालेणस्स सो गुणो, यं महतिमहामेघो अभिवस्सन्तो न तं तेमेति. एवमेव खो महाराज नेते गुणा पुग्गलस्स. मेत्ताभावनायेते गुणा. यस्मिं महाराज खणे पुग्गलो मेत्तं समापन्नो होति, न तस्स पुग्गलस्स तस्मिं खणे अग्गि वा विसं वा सत्थं वा कमति. तस्स ये केचि अहितकामा उपगनत्वा तं न पस्सन्ति, न तस्स सक्कोन्ति अहितं कातुं. नेते महाराज गुणा पुग्गलस्स. मेत्ताभावनायेते गुणा" ति. "अच्छरियं भन्ते नागसेन! अब्भुतं भन्ते नागसेन! सब्बपापनिवारणा मेत्ताभावना!" ति. "सब्बकुसलगुणावहा महाराज मेत्ताभावना हितानम्पि अहितानम्पि. ये ते सत्ता विञ्ञानबद्धा सब्बेसं महानिसंसा मेत्ताभावना saævibhajitabbÃ"ti. मेत्तानिसंसपञ्हो छट्ठो. [SL Page 178] [\x 178/] 7. कुसलाकुसलसमपञ्हो. 1. "भन्ते नागसेन कुसलकारिस्स पि अकुसलकारिस्स पि विपाको समसमो? उदाहु कोचि विसेसो अत्थि?" ति. "अत्थि महाराज कुसलस्स च अकुसलस्स च विसेसो. कुसलं महाराज सुखविपाकं सग्गसंवत्तनिकं. अकुसलं दुक्खविपाकं निरयसंवत्तनिकन्ति. " 2. "भन्ते नागसेन तुम्हे भणथ 'देवदत्तो एकन्तकण्हो एकन्तकण्हेहि धम्मेहि समन्नागतो. बोधिसत्तो एकन्तसुक्को एकन्तसुक्केहि धम्मेहि समन्नागतोऽति. पुन च देवदत्तो भवे भवे यसेन च पक्खेन च बोधिसत्तेन समसमो होति, काचि अधिकतरो वा. यदा देवदत्तो नगरे बाराणसियं ब्रह्मदत्तस्स रञ्ञो पुरोहितपुत्तो अहोसि, तदा बोधिसत्तो छवकचण्डालो अहोसि विज्जाधरो. विज्जं परिजपित्वा अकाले अम्भफलानि निब्बत्तेसि. एत्तावता बोधिसत्तो देवदत्तेतो जातिया निहीनो [PTS Page 201] [\q 201/] यससा च निहीनो. पुन च परं यदा देवदत्तो राजा अहोसि महामहीपति सब्बकामसमङ्गी, तदा बोधिसत्तो तस्सूपभोगो अहोसि हत्थिनागो सब्बलक्खणसम्पन्नो तस्स चारुगतिविलासं असहमानो राजा वधमिच्छन्तो हत्थाचरियं एवमवोच 'असिक्खितो ते आचरिय हत्थिनागो. तस्स आकासगमनं नाम कारणं karohÅ'ti. तत्थपि ताव बोधिसत्तो देवदत्तेन जातिया निहीनो लामको तिरच्छानगतो. पुन च परं यदा देवदत्तो मनुस्सो अहोसि पवने नट्ठायिको, तदा बोधिसत्तो महापठवी नाम मक्कटो अहोसि. एत्थपि पि ताव दिस्सति विसेसो मनुस्सस्स च तिरच्छानगतस्स च. तत्थपि ताव बोधिसत्तो देवदत्ततो जातिया निहीनो. 3. पुन च परं यदा देवदत्तो मनुस्सो अहोसि सोणुत्तरो नाम नेसादो बलवा बलवतरो नागबलो, तदा बोधिसत्तो जद्दन्तो नाम नागराजा अहोसि. तदा सो लुद्दको तं हत्थिनागं घातेसि. तत्थपि ताव देवदत्तोऽव अधिकतरो. पुन च परं यदा देवदत्तो मनुस्सो अहोसि. वनचरको-100 अनिकेतवासी, तदा बोधिसत्तो सकुणो अहोसि तित्तिरो मन्तज्झायी. तदापि सो वनचरको तंसकुणं घातेसि. तत्थपि ताव देवदत्तोऽव जातिया अधिकतरो. --------- 100. वनचारणो. (Kesuci) [SL Page 179] [\x 179/] Puna ca परं यदा देवदत्तो कलाबु नाम कासिराजा अहोसि, तदा बोधिसत्तो तापसो अहोसि खन्तिवादी. तदा सो राजा तस्स तापसस्स कुद्धो हत्थपादे वंसकळीरे विय छेदापेसि. तत्थपि ताव देवदत्तो येव अधिकतरो जातिया च यसेन च. पुन च परं यदा देवदत्तो मनुस्से अहोसि वनचरो, तदा बोधिसत्तो नन्दियोनाम वानरिन्दो अहोसि. तदापि सो वनचरो तं वानरिन्दं घातेसि सद्धिं मातरा कनिट्ठभातिकेन च. तत्थपि ताव देवदत्तो येव अधिकतरो जातिया. पुन च परं यदा देवदत्तो मनुस्सो अहोसि अचेलको कारम्भियो नाम. तदा बोधिसत्तो पण्डरको नाम नागराजा अहोसि. तत्थपि ताव devadatto [PTS Page 202] [\q 202/] yeva adhikataro जातिया. पुन च परं यदा देवदत्तो मनुस्सो अहोसि पवने जटिलको, तदा बोधिसत्तो तच्छको नाम महासूकरो अहोसि. तत्थपि ताव देवदत्तो येव जातिया अधिकतरो. पुन च परं यदा देवदत्तो चेतीसु सुरपरिचरो नाम राजा अहोसि उपरि पुरिसमत्तो गगने वेहासङ्गमो, तदा बोधिसत्तो कपिलो नाम ब्राह्मणो अहोसि. तत्थपि ताव देवदत्तो येव अधिकतरो जातिया च यसेन च. पुन च परं यदा देवदत्तो मनुस्सो अहोसि सामो नाम, तदा बोधिसत्तो रूरु नाम मिगराजा अहोसि. तत्थपि ताव देवदत्तो येव जातिया अधिकतरो. पुन च परं यदा देवदत्तो मनुस्सो अहोसि लुद्दको पवनचरो. तदा बोधिसत्तो हत्थिनागो अहोसि. सो लुद्दको तस्स हत्थिनागस्स सत्तक्खत्तुं दन्ते जिन्दित्वा हरि. तत्थपि ताव देवदत्तो येव योनिया अधिकतरो. पुन च परं यदा देवदत्तो सिगालो अहोसि खत्तियधम्मो, सो यावता जम्बुदीपे पदेसराजानो, ते सब्बे अनुयुत्ते अकासि. तदा बोधिसत्तो विधुरो नाम पण्डितो अहोसि तत्थपि ताव देवदत्तो येव यसेन अधिकतरो. 5. पुन च परं यदा देवदत्तो हत्थिनागो हुत्वा लटुकिकाय सकुणिकाय पुत्तके घातेसि, तदा बोधिसत्तोऽपि हत्थिनागो अहोसि यूथपति तत्थ ताव उभोऽपि ते समसमा अहेसुं. पुन च परं यदा देवदत्तो यक्खो अहोसि अधम्मो नाम, तदा बोधिसत्तोऽपि यक्को अहोसि धम्मो नाम. तत्थपि ताव उभोऽपि समसमा अहेसुं. [SL Page 180] [\x 180/] Puna ca परं यदा देवदत्तो नाविको अहोसि पञ्चन्नं कुलसतानं इस्सरो, तदा बोधिसत्तोऽपि नाविको अहोसि पञ्चन्नं कुलसतानं इस्सरो. तत्थपि ताव उभोऽपि समसमा अहेसुं. पुन च परं यदा देवदत्तो सत्थवाहो अहोसि पञ्चन्नं सकटसतानं इस्सरो, तदा बोधिसत्तोऽपि सत्थवाहो अहोसि पञ्चन्नं सकटसतानं इस्सरो. तत्थपि ताव उभोऽपि समसमा अहेसुं. Puna ca [PTS Page 203] [\q 203/] परं यदा देवदत्तो साखो नाम मिगराजा अहोसि. तदा बोधिसत्तोऽपि निग्रोधो नाम मिगराजा अहोसि. तत्थपि ताव उभोऽपि समसमा अहेसुं. पुन च परं यदा देवदत्तो साखो नाम सेनापति अहोसि, तदा बोधिसत्तो निग्रोधो नाम राजा अहोसि. तत्थपि ताव उभोपि समसमा अहेसुं. 6. पुन च परं यदा देवदत्तो खण्डहालो नाम ब्राह्मणो अहोसि, तदा बोधिसत्तो चन्दो नाम राजकुमारो अहोसि. तदा अयं खण्डहालो येव अधिकतरो. पुन च परं यदा देवदत्तो ब्रह्मदत्तो नाम राजा अहोसि, तदा बोधिसत्तो तस्स पुत्तो महापदुमो नाम कुमारो अहोसि. तदा सो राजा सकपुत्तंचोरपपाते खिपापेसि. यतो कुतोचि पिताऽव पुत्तानं अधिकतरो होति विसिट्ठोऽति, तत्थपि ताव देवदत्तो येव अधिकतरो. पुन च परं यदा देवदत्तो महापतापो नाम राजा अहोसि, तदा बोधिसत्तो तस्स पुत्तो धम्मपालो नाम कुमारो अहोसि. तदा सो राजा सकपुत्तस्स हत्थपादे सीसञ्च छेदापेसि. तत्थपि ताव देवदत्तो येव उत्तरो अधिकतरो. अज्जेतरहि उभोऽपि सक्यकुले जायिंसु. बोधिसत्तो बुद्धो अहोसि सब्बञ्ञू लोकनायको, देवदत्तो तस्स देवदेवस्स-101. सासने पब्बजित्वा इद्धिं निब्बत्तेत्वा बुद्धालयं अकासि. किन्नु खो भन्ते नागसेन, यं मया भणितं, तं सब्बं तथा उदाहु अञ्ञथा?" 7. "यं त्वं महाराज बहुविधं कारणं-102. ओसारेसि, सब्बं तं तथेव नो a¤¤athÃ"ti. "यदि भन्ते नागसेन कण्होऽपि सुक्कोऽपि समसमगतिका होन्ति, तेन हि कुसलम्पि अकुसलम्पि समसमविपाकं होती?" ति. ----------- 101. अतिदेवस्स (सी. मु. ) 102. बहुविधानि कारणानि (sÅ. Mu. ) [SL Page 181] [\x 181/] "Na hi महाराज कुसलम्पि अकुसलम्पि समसमविपाकं होति, त हि महाराज देवदत्तो सब्बजनेहि पटिविरुद्धो, बोधिसत्तेनेव पटिविरुद्धो. यो तस्स बोधिसत्ते पटिविरोधो, -103. सो तस्मिं तस्मिं येव भवे पच्चति, फलं देति. देवदत्तोऽपि महाराज issariye [PTS Page 204] [\q 204/] ठितो जनपदेसु आरक्खं देति, सेतुं सभं पुञ्ञसालं कारेति, समणब्राह्मणानं कपण्डिकवणिब्बकानं नाथानाथानं यथापणिहितं दानं देति, तस्स सो विपाकेन भवे भवे सम्पत्तियो पटिलभति. कस्सेतं महाराज सक्का वत्तुं 'विना दानेन दमेन संयमेन उपोसथकम्मेन सम्पत्तिं anubhavissatÅ'ti? यम्पन त्वं महाराज एवं वदेसि 'देवदत्तो च बोधिसत्तो च एकतो अनुपरिवत्तन्ति" ति, सो न जातिसतस्स अच्चयेन समागमो अहोसि. न जातिसहस्सस्स अच्चयेन, न जातिसतसहस्सस्स अच्चयेन. कदाचि करहचि बहुन्नं अहोरत्तानं अच्चयेन समागमो अहोसि यम्पनेतं महाराज भगवता खाणकच्छपूपमा उपदस्सिता मनुस्सत्तपटिलाभाय, तथूपमं महाराज इमेसं समागमं धारेहि. न महाराज बोधिसत्तस्स देवदत्तेनेव सद्धिं समागमो अहोसि, थेरोऽपि महाराज सारिपुत्तो अनेकेसु जातिसतसहस्सेसु बोधिसत्तस्स पिता अहोसि, महापिताअहोसि, चुल्लपिता अहोसि, भाता अहोसि, पुत्तो अहोसि, भागिनेय्यो अहोसि, मित्तो अहोसि. बोधिसत्तोऽपि महाराज अनेकेसु जातिसतसहस्से थेरस्स सारिपुत्तस्स पिता अहोसि, महापिता अहोसि, चुल्लपिता अहोसि, भाता अहोसि, पुत्तो अहोसि, भागिनेय्यो अहोसि, मित्तो अहोसि सब्बेऽपि महाराज सत्तनिकायपरियापन्ना-104 संसारसोतमनुगता संसारसोतेन वुय्हन्ता appiyehi'pi piyehi'pi समागच्छन्ति. यथा महाराज उदकं सोतेन वुय्हमानं सुचिअसुचिकल्याणपापकेन समागच्छति, एवमेव खो महाराज सब्बेऽपि सत्तनिकायपरियापन्ना संसारसोतमनुगता संसारसोतेन वुय्हन्ता appiyehi'pi piyehi'pi समागच्छन्ति. देवदत्तो महाराज यक्खो समानो अत्तना adhammo pareadhamme नियोजेत्वा सत्तपञ्ञासवस्सकोटियो सट्ठिञ्च वस्ससतसहस्सानि महानिरये [PTS Page 205] [\q 205/] pacci. Bodhisatto'pi महाराज यक्खो समानो अत्तना धम्मो परे धम्मे नियोजेत्वा सत्तपञ्ञासवस्सकोटियो सट्ठिञ्च वस्ससतसहस्सानि सग्गे मोदि सब्बकामसमङ्गी. अपि च महाराज देवदत्तो इमस्मिं भवे बुद्धं अनासादनियमासादयित्वा समग्गञ्च सङ्घं भिन्दित्वा पठविं पाविसि. तथागतो बुज्झित्वा सब्बधम्मेपरिनिब्बुतो upadhisaÇkhaye"ti. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. कुसलाकुसलसमविसमपञ्हो सत्तमो. --------- 103. पटिविरुद्धो (सीमु. म. ) 104. सत्तकायपरियापन्ना (sÅ. Mu. ) [SL Page 182] [\x 182/] 1. Bhante नागसेन भासितम्पेतं भगवता 'सचे लभेथ खणं वा रहो वा निमत्तकं वापि लभेथ तादिसं सब्बाऽपि इत्थियो करेय्युं पापं-105 अञ्ञं अलद्धा पीठसप्पिना सद्धिन्ति. ' पुन च कथियति महोसधस्स भरिया अमरा नाम इत्थि गामके ठपिता पवुत्थपतिका रहो निसिन्ना विवित्ता राजपटिस्मं सामिकं करित्वा सहस्सेन निमन्तियमाना पापं नाकासीति. यदि भन्ते नागसेन भगवता भणितं 'सचे लभेथ खणं वा रहो वा निमत्तकं वापि लभेथ तादिसं सब्बाऽपि इत्थियो करेय्युं पापं अञ्ञं अलद्धा पीठसप्पिना सद्धिन्ति. ' तेन हि 'महोसधस्स भरिया अमरा नाम इत्थि गामके ठपिता पवुत्थपतिका रहोनिसिन्ना विवित्ता राजपटिसमं सामिकं करित्वा सहस्सेन निमन्तीयमाना पापं नाकासी' यं वचनं तं मिच्छा यदि महोसधस्स भरिया [PTS Page 206] [\q 206/] अमरा नाम इत्थि गामके ठपिता पवुत्थपतिका रहो निसिन्ना विवित्ता राजपटिसमं सामिकं करित्वा सहस्सेन निमन्तीयमाना पापं नाकासि, तेन हि. 'सचे लभेथ खणं वा रहो वा निमत्तकं वापि लभेथ तादिसं सब्बाऽपि इत्थियो करेय्युं पापं अञ्ञं अलद्धा पीठसप्पिना सद्धिन्ति. ' तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया निब्बाहितब्बो" ति. 2. "भासितम्पेतं महाराज भगवता 'सचे लभेथ खणं वा रहो वा निमत्तकं वापि लभेथ तादिसं सब्बाऽपि इत्थियो करेय्युं पापं अञ्ञं अलद्धा पीठसप्पिना सद्धिन्ति. ' --------- 105. सब्बाव इत्थि कयिरुं नु पापं. (Ma. ) [SL Page 183] [\x 183/] Kathiyati ca mahosadhassa भरिया अमरा नाम इत्थि गामके ठपिता पवुत्थपतिका रहो निसिन्ना विवित्ता राजपटिसमं सामिकं करित्वा सहस्सेन निमन्तीयमाना पापं नाकासीति. करेय्य सा महाराज इत्थि सहस्सं लभमाना तादिसेन पुरिसेन सद्धिं पापकम्मं, न सा करेय्य, सचे खणं वा रहो वा निमन्तकं वापि तादिसं लभेय्य. विचिनन्ती सा महाराज अमरा इत्थि नाद्दस खनं वा रहो वा निमन्तकं वापि तादिसं. इध लोके गरहभया खणं न पस्सि, परलोके निरयभया खणं न पस्सि, कटुकविपाकं पापन्ति खणं न पस्सि, पियं न मुञ्चितुकामा खणं न पस्सि, सामिकस्स गरुकताय खणं न पस्सि, धम्मं अपचायन्ती खणं न पस्सि, अनरियं गरहन्ती खणं न पस्सि, किरियं न भिन्दितुकामा खणं न पस्सि. एवरूपेहि बहुकेहि कारणेहि खणं न पस्सि. रहोऽपि सा लोके विचिनित्वा अपस्सन्ती पापं नाकासि. Sace sà [PTS Page 207] [\q 207/] manussehi raho labheyya, atha amanusasehi raho na labheyya. Sace amanussehi raho labheyaya. Atha परचित्तविदूहि पब्बजितेहि रहो न लभेय्य. सचे परचित्तविदूहि पब्बजितेहि रहो लभेय्य, अथ परचित्तविदूहि देवताहि रहो न लभेय्य. सचे परचित्तविदूहि देवताहि रहो लभेय्य अथ अत्तनाऽव पापेहि रहो न लभेय्य सचे अत्तनाऽव पापेहि रहो लभेय्य, अथ अधम्मेन रहो न लभेय्य एवरूपेहि बहुकेहि -106. कारणेहि रहो अलभित्वा पापं नाकासि. निमन्तकम्पि सा लोके विचिनित्वा तादिसं अलभन्ती पापं नाकासि. 3. महोसधो महाराज पण्डितो अट्ठवीसतिया अङ्गेहि समन्नागतो कतमेहि अट्ठवीसतिया अङ्गेहि समन्नागतो? महोसधो महाराज सूरो, हिरिमा, ओत्तापी, सपक्खो, ओत्तप्पसम्पन्नो, खमो, सीलवा, सच्चवादी, सोचेय्यसम्पन्नो, अक्कोधनो, अनतिमानी, अनुसुय्यको, विरियवा, आयूहको, सङ्गाहको, संविभागी, सखिलो, निवातवुत्ति, असठो, अमायावी, अतिबुद्धिसम्पन्नो, कित्तिमा, विज्जासम्पन्नो, हितेसी उपनिस्सितानं, पत्थितो सब्बजनस्स, धनवा, यसवा. महोसधो महाराज पण्डितो इमेहि अट्ठवीसतिया अङ्गेहि समन्नागतो. सा अञ्ञंतादिसं निमन्तकं अलहित्वा पापं नाकासी" ति. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. अमरादेवीपञ्हो अट्ठमो. --------- 106. Bahuvidhehi (ma. ) [SL Page 184] [\x 184/] 9. खीणासवाभायनपञ्हो 1. "भन्ते नागसेन भासितम्पेतं भगवता 'विगतभयसन्तासा arahanto"ti. पुन च नगरे राजगहे धनपालकं हत्थिं भगवति ओपतन्तं दिस्वा पञ्चखीणासवसतानि परिच्चजित्वा जिनवरं पक्कन्तानि दिसाविदिसं, एकं ठपेत्वा थेरं आनन्दं. किन्नुखोभन्ते नागसेन ते अरहन्तो भया पक्कन्ता? उदाहू तथागतस्स अतुलं विपुलमसमं पाटिभारियं दट्ठुकामा पक्कन्ता? [PTS Page 208] [\q 208/] yadi bhante नागसेन भगवता भणितं 'विगतभयंसन्तासा अरहन्तोऽति, तेन हि 'नगरे राजगहे धनपालकं हत्थिं भगवति ओपतन्तं दिस्वा पञ्चखीणासवसतानि परिच्चजित्वा जिनवरं पक्कन्तानि दिसाविदिसं, एकं ठपेत्वा थेरं आनन्दन्ति' यं वचनं, तं मिच्छा. यदि नगरे राजगहे धनपालकं हत्थिं भगवति ओपतन्तं दिस्वा पञ्चखीणासवसतानि परिच्चजित्वा जिनवरं पक्कन्तानि दिसाविदिसं एकं ठपेत्वा थेरं आनन्दं. तेन हि 'विगतभयसन्तासा अरहन्तोऽति तम्पि वचनं मिच्छा अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया निब्बाहितब्बो" ति. 2. "भासितम्पेतं महाराज भगवता 'विगतभयसन्तासा अरहन्तोऽति. नगरे च राजगहे धनपालकं हत्थिं भगवति ओपतन्तं दिस्वा पञ्च खीणासवसतानि परिच्चजित्वा जिनवरं पक्कन्तानि दिसाविदिसं एकं ठपेत्वा थेरं आनन्दं. तञ्च पन न भया, नापि भगवन्तं पातेतुकामताय. येन पन महाराज हेतुना अरहन्तो भायेय्युं वा तसेय्युं वा, सो हेतु अरहन्तानं समुच्छिन्नो तस्मा विगतभयसन्तासा अरहन्तो. भायति नु महाराज महापठवी खणन्तेऽपि भिन्दन्तेऽपि धारेन्तेऽपि समुद्दपब्बतगिरिसिखरे: " ति. "न हि bhante"ti. "केन कारणेन mahÃrÃjÃ"ti. "नत्थि भन्ते महापठविया सो हेतु येन हेतुना महापठवी भायेय्य वा तसेय्य वाऽति. एवमेव खो महाराज नत्थि अरहन्तानं सो हेतु येन हेतुना अरहन्तो भायेय्युं वा तसेय्युं वा भायति नु महाराज गिरिसिखरं जिन्दन्ते वा भिन्दन्ते वा पतन्ते वा अग्गिना दहन्ते वा" ति. "न हि bhante"ti. "केन कारणेन mahÃrÃjÃ"ti. [SL Page 185] [\x 185/] 3. "Natthi bhante girisikharassa [PTS Page 209] [\q 209/] so hetu yena हेतुना गिरिसिखरं भायेय्य वा तसेय्य vÃ"ti. "एवमेव खो महाराज नत्थि अरहन्तानं सो हेतु येन हेतुना अरहन्तो भायेय्युं वा तसेय्युं वा. सदिपि महाराज लोकधातुसतसहस्सेसु ये केचि सत्तकायपरियापन्ना, सब्बेऽपि ते सत्तिहत्था एकं अरहन्तं उपधावित्वा तासेय्युं, न भवेय्य अरहतो चित्तस्स किञ्चि अञ्ञथत्तं. किं कारणा? अट्ठानमनवकासताय. अपि च महाराज तेसं खीणासवानं एवं चेतोपरिवितक्को अहोसि 'अज्ज नरवरपवरे जिनवरवसभे नगरवरमनुप्पविट्ठे वीथिया धनपालको हत्थि आपतिस्सति, असंसयमतिदेवदेवं उपट्ठाको न परिच्चजिस्सति. यदि मयं सब्बेऽपि भगवन्तं न परिच्चजिस्साम, आनन्दस्स गुणो पाकटो न भविस्सति, न हेव च तथागतं समुपगमिस्सति हत्थिनागो. हन्द मयं अपगच्छाम. एवमिदं महतो जनकायस्स किलेसबन्धनमोक्खो भविस्सति, आनन्दस्स च गुणो पाकटो bhavissatÅ'ti. एवं ते अरहन्तो आनिसंसं दिस्वा दिसाविदिसं pakkantÃ"ti. "सुविभत्तो भन्ते नागसेन पञ्हो. एवमेतं नत्थि अरहन्तानं भयं वा सन्तासोवा. आनिसंसं दिस्वा ते अरहन्तो पक्कन्ता दिसाविदिसन्ति". खीणासवाभायनपञ्हो नवमो. 10. तथागत सब्बञ्ञुतापञ्हो. 1. "भन्ते नागसेन तुम्हे भणथ 'तथागतो sabba¤¤Æ'ti. पुन च भणथ ततागतेन सारिपुत्तमोग्गल्लानपमूखे भिक्खुसङ्घे पनामिते चातुमेय्यका च सक्या ब्रह्मा च सहम्पति बीजुपमञ्च वच्छतरुणुपमञ्च उपदंसेत्वा-107. भगवन्तं पसादेसुं खमापेसुं निज्झत्तं akaæsu'ti. किन्नु खो भन्ते नागसेन अञ्ञाता ता उपमा तथागतस्स, याहि तथागतो [PTS Page 210] [\q 210/] उपमाहि ओरतो खमितो उपसन्तो निज्झत्तिं गतो? यदि भन्ते नागसेन तथागतस्स ता उपमा अञ्ञाता, तेन हि बुद्धो असब्बञ्ञू, यदि ञाता तेन हि ओकस्स पसय्ह वीमंसापेखो पणामेसि, तेन हि तस्स अकारुञ्ञता सम्भवति. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया nibbÃhitabbo"ti. -------- 107. उपदस्सेत्वा (सीमु - ma. ) [SL Page 186] [\x 186/] 2. "सब्बनञ्ञू महाराज तथागतो. ताहि च उपमाहि भगवा पसन्नो ओरतो खमितो उपसन्तो निज्झत्तिं गतो. धम्मसामि महाराज तथागतो. तथागतप्पवेदितेहेव तेहिओपम्मे हि तथागतं, आराधेसुं तोसेसुं पसादेसुं. तेसं च तथागतो पसन्नो 'sÃdhu'ti अब्भनुमोदि. यथा वा पन महाराज इत्थि सामिकस्स सन्तकेनेव धनेन सामिकं आराधेति तोसेति पसादेति, तञ्च सामिको 'sÃdhu'ti अब्भनुमोदति. एवमेव खो महाराज चातुमेय्यका च सक्या ब्रह्मा च सहम्पति तथागतप्पवेदितेहेव ओप्पम्मेहि तथागतं आराधेसुं तोसेसुं पसादेसुं तेसञ्च तथागतो पसन्नो 'sÃdhu'ti अब्भनुमोदि. 3. यथा वा पन महाराज कप्पको रञ्ञो सन्तकेनेव सुवण्णफणकेन रञ्ञो उत्तमङ्गं पसाधयमानो राजानं आराधेति तोसेति पसादेति, तस्स च राजा पसन्नो 'साधु' ति अब्भनुमोदति यथिच्छितमनुप्पदेति, एवमेव खो महाराज चातुमेय्यका च सक्या ब्रह्मा च सहम्पति तथागतप्पवेदितेहेव ओपम्मेहि ततागतं आराधेसुं तोसेसुं पसादेसुं तेसञ्च तथागतो पसन्नो 'sÃdhu'ti अब्भनुमोदि. यथा वा पन महाराज सद्धिविहारिको उपज्झायाभतं पिण्डपातं गहेत्वा उपज्झायस्स उपनामेन्तो उपज्झायं आराधेति तोसेति पसादेति, तञ्च उपज्झायो पसन्नो 'साधु' ति अब्भनुमोदति, एवमेव खो महाराज चातुमेय्यकाच सक्या ब्रह्मा च सहम्पति तथागतप्पवेदितेहेव ओपम्मेहि तथागतं आराधेसुं तोसेसुं पसादेसुं. [PTS Page 211] [\q 211/] तेसञ्च तथागतो पसन्नो 'sÃdhu'ti अब्भनुमोदित्वा सब्बदुक्खपरिमुत्तिया धम्मं desesÅ"ti. "साधु भन्ते नागसेन! एवमेतं तथा sampaÂicchÃmÅ"ti. तथागतसब्बञ्ञुतापञ्हो दसमो. सब्बञ्ञुतञाणवग्गो चतुत्थो. (इमस्मिं वग्गे दस पञ्हा. ) [SL Page 187] [\x 187/] 5. Santhavavaggo 1. सन्थवपञ्हो 1. "भन्ते नागसेन, भासितम्पेतं भगवता- 'सन्थवातो भयं जातं, निकेता जायती रजो अनिकेतमसन्थवं, एतं वे munidassana'nti. पुन च भणितं 'विहारे कारये रम्मे वासयेत्थ बहुस्सुतेऽति. यदि भन्ते नागसेन तथागतेन भणितं 'सन्थवातो भयं जातं, निकेता जायती रजो. अनिकेतमसन्थवं, एतं वे मुनिदस्सनन्ति', तेन हि 'विहारे कारये रम्मे वासयेत्थ बहुस्सुतेऽति यं वचनं, तं मिच्छा. यदि तथागतेन भणितं 'विहारे कारये रम्मे वासयेत्थ बहुस्सुतेऽति, तेन हि 'सन्थवातो भयं जातं, निकेता जायती रजो, अनिकेतमसन्थवं, एतं वे मुनिदस्सनन्ति', तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया nibbÃhitabbo"ti. [PTS Page 212] [\q 212/] 2. "भासतम्पेतं महाराज भगवता- 'सन्थवातो भयं जातं निकेता जायती रजो अनिकेतमसन्थवं एतं वे munidassana'nti. भणितञ्च 'विहारे करये रम्मे वासयेत्थ बहुस्सुतेऽति. यं महाराज भगवता भणितं 'सन्थवातो भयं जातं निकेता जायती रजो, अनिकेतमसन्तवं एतं वे मुनिदस्सनन्ति', तं सभाववचनं असेसवचनं निप्परियायवचनं समणानुच्छवं समणसारुप्पं समणपतिरूपं समणारहं समणगोचरं समणपटिपदा समणपटिपत्ति. यथामहाराज आरञ्ञको मिगो अरञ्ञे पवने चरमानो निरालयो अनिकेतो यथिच्छकं सयति, एवमेव खो महाराज भिक्खूना 'सन्थवातो भयं जातं निकेता जायती रजो, अनिकेतमसन्थवं एतं वे मुनिदस्सनन्ति' चिन्तेतब्बं. 3. यं पन महाराज भगवता भणितं 'विहारे कारये रम्मे वासयेत्थ बहुस्सुतेऽति, तं द्वे अत्थवसे सम्पस्समानेन भगवता भणितं. कतमे द्वे? विहारदानं नाम सब्बाबुद्धेहि वण्णितं अनुमतं थोमितं पसत्थं. तं ते विहारदानं दत्वा जातिजरामरणा parimuccissantÅ'ti. अयं ताव पठमो आनिसंसो विहारदाने. पुन च परं विहारे विज्जमाने भिक्खुनियो ब्यत्तसंकेता भविस्सन्ति, सुलभं दस्सनं दस्सनकामानं, अनिकेते दुस्सना भविस्सन्तीति अयं दुतियो आनिसंसो विहारदाने. Ime dve [SL Page 188] [\x 188/] Atthavase sampassamÃnena bhagavatà bhaïitaæ [PTS Page 213 [\q 213/] ']विहारे कारये रम्मे. वासयेत्थ बहुस्सुतेऽति. न तत्थ बुद्धपुत्तेन आलयो करणीयो nikete"ti. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. सन्थवपञ्हो पठमो. 2. उदरसञ्ञतपञ्हो. 1. "भन्ते नागसेन भासितम्पेतं भगवता- 'उत्तिट्ठे नप्पमज्जेय्य उदरे संयतो सियाऽति. पुन च भगवता भणितं 'अहं खो पनुदायि अप्पेकदा इमिना पत्तेन समतित्तिकम्पि भुञ्जामि भिय्योऽपि bhu¤jÃmÅ'ti. यदि भन्ते नागसेन भगवता भणितं 'उत्तिट्ठे नप्पमज्जेय्य उदरे संयतो सियाऽति, तेन हि 'अहं खो पनुदायि अप्पेकदा इमिनापत्तेन समतित्तिकम्पि भुञ्जामि, भिय्योऽपि bhu¤jÃmÅ'ti यं वचनं तं मिच्छा. यदि तथागतेन भणितं 'अहं खो पनुदायि अप्पेकदा इमिना पत्तेन समतित्तिकम्पि भुञ्जामि भिय्योऽपि bhu¤jÃmÅ'ti, तेन हि 'उत्तिट्ठे नप्पमज्जेय्य, उदरे संयतो सियाऽति तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया nibbÃhitabbo"ti. 2. "भासितम्पेतं महाराज भगवता 'उत्तिट्ठे नप्पमज्जेय्य उदरे संयतो सियाऽति. भणितञ्च 'अहं खो पनुदायि अप्पेकदा इमिना पत्तेन समितित्तिकम्पि भुञ्जामि, भिय्योऽपि bhu¤jÃmÅ'ti. यं महाराज भगवता भणितं 'उत्तिट्ठे नप्पमज्जेय्य उदरे संयतो सियाऽति, [PTS Page 214] [\q 214/] तं सभाववचनं असेसवचनं निस्सेसवचनं निप्परियायवचनं भूतवचनं तच्छवचनं याथाववचनं अविपरीतवचनं इसिवचनं मुनिवचनं भगवन्तवचनं अरहन्तवचनं पच्चेकबुद्धवचनं जिनवचनं सब्बञ्ञुचवनं तथागतस्स अरहतो सम्मासम्बुद्धस्स वचनं उदरे असंयतो महाराज पाणम्पि हनति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसाऽपि भणति, मज्जम्पि पिवति, मातरम्पि जीविता वोरोपेति, पितरम्पि जीविता वोरोपेति, अरहन्तम्पि जीविता वोरोपेति, सङ्घमपि भिन्दति, दुट्ठेन चित्तेन तथागतस्स लोहितम्पि उप्पादेति. ननु महाराज देवदत्तो उदरे असंयतो सङ्घं भिन्दित्वा कप्पट्ठियं कम्मं आयुहि? एवरूपानि महाराज a¤¤Ãni'pi बहुविधानि कारणानि दिस्वा भगवता भणितं 'उत्तिट्ठे नप्पमज्जेय्य उदरे संयतो सियाऽति. [SL Page 189] [\x 189/] 3. Udare संयतो महाराज चतुसच्चाभिसमयं अभिसमेति, चत्तारि सामञ्ञफलानि सच्छिकरोति, चतुसु पटिसम्भिदासु अट्ठसु समापत्तिसु छसु अभिञ्ञासु वसीभावं पापुणाति, केवलञ्च समणधम्मं पूरेति. ननु महाराज सुकपोतको उदरे संयतो हुत्वा याव तावतिंसभवनं कम्पेत्वा सक्कं देवानमिन्दं उपट्ठानमूपनेसि. एवरूपानि महाराज a¤¤Ãni'pi बहुविधानि कारणानि दिस्वा भगवता भणितं 'उत्तिट्ठे नप्पमज्जेय्य उदरे संयतो सियाऽति. यं पन महाराज भगवता भणितं 'अहं खो पनुदायि अप्पेकदा इमिना पत्तेन समतित्तिकम्पि भुञ्जामि, भिय्योऽपि bhu¤jÃmÅ'ti तं कतकिच्चेन निट्ठितकिरियेन सिद्धत्थेन वुसितवोसानेन निरावरणेन सब्बञ्ञुता सयम्भुना तथागतेन अत्तानं उपादाय भणितं. यथा महाराज वन्तस्स विरित्तस्स अनुवासितस्स [PTS Page 215] [\q 215/] आतुरस्स सप्पायकिरिया इच्छितब्बा होति, एवमेव खो महाराज सकिलेसस्स अदिट्ठसच्चस्स उदरे संयमो करणीयो होति यथा महाराज मणिरतनस्स सप्पभासस्स जातिमन्तस्स अभिजातिपरिसुद्धस्स मज्जननिघंसनपरिसोधनेन करणीयो न होति, एवमेव खो महाराज तथागतस्स बुद्धविसये पारमिं गतस्स किरियाकरणेसु आवरणं न होती" ति. "साधु भन्ते नागसेन! एवमेतं तथा sampaÂicchÃmÅ"ti. उदरसंयतपञ्हो दुतियो. 3. भगवतो अप्पाबाधतापञ्हो. 1. "भन्ते नागसेन भासितम्पेतं भगवता 'अहमस्मि भिक्खवे ब्राह्मणो याचयोगो सदापयतपाणी अन्तिमदेहधरो अनुत्तरो भिसक्को सल्लकत्तोऽति. पुन च भणितं भगवता 'एतदग्गं भिक्खवे मम सावकानं भिक्खूनं अप्पाबाधानं यदिदं बक्कुलोऽति. भगवतो च सरीरे बहुक्खत्तुं आबाधो उप्पन्नो दिस्सति. यदि भन्ते नागसेन तथागतो अनुत्तरो, तेन हि 'एतदग्गं भिक्खवे मम सावकानं भिक्खूनं अप्पाबाधानं यदिदं बक्कुलोऽति यं वचनं तं मिच्छा यदि थेरो बक्कुलो अप्पाबाधानं अग्गो, तेन हि 'अहमस्मि भिक्खवे ब्राह्मणो याचयोगो सदा पयतपाणि अन्तिमदेहधरो अनुत्तरो भिसक्को सल्लककत्तोऽति, तम्पि वचनं मिच्छा अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया nibbÃhitabbo"ti. 2. "भासितम्पेतं महाराज भगवता 'अहमस्मि भिक्खवे ब्राह्मणो याचयोगो सदापयतपाणि अन्तिमदेहधरो अनुत्तरो भिसक्को सल्लकत्तोऽति. भणितञ्च 'एतदग्गं [SL Page 190] [\x 190/] Bhikkhave mama सावकानं भिक्खूनं अप्पाबाधानं यदिदं बक्कुलोऽति. तञ्च पन बाहिरानं आगमानं अधिगमानं परियत्तीनं attani [PTS Page 216] [\q 216/] विज्जमानतं सन्धाय भासितं. सन्ति खो पनमहाराज भगवतो सावका ठानचङ्कमिका. ते ठानेन चङ्कमेन दिवारत्तिं वीतिनामेन्ति. भगवा पन महाराज ठानेन चङ्कमेन निस्सज्जाय सयनेन दिवारत्तिं वीतिनामेति. ये ते महाराज भिक्खू ठानचङ्कमिका ते तेन अङ्गेन अतिरेका. सन्ति खो पन महाराज भगवतो सावका एकासनिका. ते jÅvitahetu'pi दुतियं भोजनं न भुञ्जन्ति. भगवा पन महाराज दुतियम्पि याव ततियम्पि भोजनं भुञ्जति. ये ते महाराज भिक्खू एकासनिका ते तेन अङ्गेन अतिरेका. अनेकविधानि महाराज तानि कारणानि तेसं तेसं तं तं सन्धाय भणितानि भगवा पन महाराज अनुत्तरो सीलेन समाधिना पञ्ञाय विमुत्तिया विमुत्तिञाणदस्सनेन, दसहि च बलेहि चतूहि वेसारज्जेहि अट्ठारसेहि बुद्धधम्मेहि छहि असाधारणेहि ञाणेहि. केवले च बुद्धविसये तं सन्धाय भणितं 'अहमस्मि भिक्खवे ब्राह्मणो याचयोगो सदापयतपाणि अन्तिमदेहधरो भिसक्को सल्लकत्तोऽति. 3. इध महाराज मनुस्से एको जातिमा होति, एको धनवा, एको विज्जवा, एको सिप्पवा, एको सूरो एको विचक्खणो. सब्बे ऽपेते अभिभविय राजा येव तेसं उत्तमो होति. एवमेव खो महाराज भगवा सब्बसत्तानं अग्गो जेट्ठो सेट्ठो. यं पनायस्मा बक्कुलो अप्पाबाधो अहोसि, तं अभिनीभारवसेन. सो हि महाराज अनोमदस्सिस्स भगवतो उदरवाताबाधे उप्पन्ने विपस्सिस्स च भगवतो अट्ठसट्ठिया च भिक्खुसतसहस्सानं तिणपुप्फकरोगे उप्पन्ने सयंतापसो समानो नानाभेसज्जेहि तं ब्याधि अपनेत्वा अप्पाबाधतं पत्तो. भणितञ्च 'एतदग्गं भिक्खवे मम सावकानं भिक्खूनं अप्पाबाधानं यदिदं बक्कुलोऽति. भगवतो महाराज व्याधिम्हि उप्पज्जन्तेऽनति अनुप्पज्जन्तेऽपि धूतङ्गं आदियन्तेऽपि अनादियन्तेऽपि [PTS Page 217] [\q 217/] natthi भगवता सदिसो कोचि सत्तो. भासितम्पेतं महाराज भगवता देवातिदेवेन संयुत्तनिकायवरलञ्जके ऽयावता भिक्खवे सत्ता अपदा वा दीपदा वा चतुप्पदा वा बहुप्पदा वा रूपिनो वा अरूपिनो वा सञ्ञिनो वा असञ्ञिनो वा नेवसञ्ञिनासञ्ञिनो वा तथागतो तेसं अग्गमक्खायति अरहं सम्मासम्बुद्धोऽति. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. भगवतो अप्पबाधपञ्हो tatiyo. [SL Page 191] [\x 191/] 4. अनुप्पन्नमग्गुप्पादक - पञ्हो. 1. "भन्ते नागसेन भासितम्पेतं भगवता 'तथागतो भिक्खवे अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेताऽति. पुन च भणितं 'अद्दसा खोऽहं भिक्खवे पुराणं मग्गं पुराणं अञ्जसं पुब्बकेहि सम्मासम्बुद्धेहि अनुयातन्ति. यदि भन्ते नागसेन तथागतो अनुप्पन्नस्स मग्गस्स उप्पादेता, तेन हि 'अद्दसा खोऽहं भिक्खवे पुराणं मग्गं पुराणं अञ्जसं पुब्बकेहि सम्मासम्बुद्धेहि अनुयातन्ति यं वचनं, तं मिच्छा. यदि ततागतेन भणितं 'अद्दसा खो' हं भिक्खवे पुराणं मग्गं पुराणं अञ्जसं पुब्बकेहि सम्मासम्बुद्धेहि anuyÃta'nti, tena'tathÃgato भिक्खवे अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पदेताऽति. पि वचनं मिच्छा अयम्पि उभतोकोटिको पञ्हो तवानुप्पतो सो तया nibbÃhitabbo"ti. 2. "भासितम्पेतं महाराज भगवता 'तथागतो भिक्खवे अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेताऽति. भणितञ्च 'अद्दसा खोऽहं भिक्खवे पुराणं मग्गं पुराणं अञ्जसं पुब्बकेहि सम्मासम्बुद्धेहि अनुयातन्ति. ' तं द्वयम्पि सभाववचनमेव पुब्बकानं महाराज तथागतानं अन्तरधानेन असति अनुसासके मग्गोअन्तरधायि. सो तं तथागतो मग्गं लुग्गं पलुग्गं रूळ्हं पिहितं पटिच्छन्नं असञ्चरणं [PTS Page 218] [\q 218/] पञ्ञाचक्खुना सम्मसमानो अद्दसा पुब्बकेहि सम्मासम्बुद्धेहि अनुयातं. तंकारणा आह 'अद्दसाखोऽहं भिक्खवे पुराणं मग्गं पुराणं अञ्जसं पुब्बकेहि सम्मासम्बुद्धेहि अनुयातन्ति' पुब्बकानं महाराज तथागातानं अन्तरधानेन असति अनुसासके लुग्गं पलुग्गं रूळ्हं पिहितं पटिचछन्नं असञ्चरणं मग्गं यं 'दानि तथागतो सञ्चरनं अकासि, तंकारणा आह 'तथागतो भिक्खवे अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेताऽति. 3. इध महाराज रञ्ञो चक्कवत्तिस्स अन्तरधानेन मणिरतनं गिरिसिखरन्तरे निलीयति. अपरस्स चक्कवत्तिस्स सम्मा पटिपत्तिया उपगच्छति. अपि नू खो तं महाराज मणिरतनं तस्स पकतन्ति?" "न हि भन्ते. पाकतिकं येव तं भन्ते मणिरतनं. तेन पन निब्बत्तन्ति. " "एवमेव खो महाराज पाकतिं पुब्बकेहि तथागतेहि अनुचिण्णं अट्ठङ्गिकं सिवं मग्गंअसति अनुसासके लुग्गं पलुग्गं रूळ्हं पिहितं पटिच्छन्नं असञ्चरणं भगवा पञ्ञा- [SL Page 192] [\x 192/] चक्खुना सम्मसमानो उप्पादेसि, सञ्चरणं अकासि. तंकारणा आह: 'तथागतो भिक्खवे अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेताऽति. यथा वा पन महाराज सन्तं येव पुत्तं योनिया जनयित्वा माता 'जनिकाऽति वुच्चति, एवमेव खो महाराज तथागतो सन्तं येव मग्गं लुग्गं पलुग्गं रूळ्हं पिहितं पटिच्छन्नं असञ्चरणं पञ्ञाचक्खुना सम्मसमानो उप्पादेसि सञ्चरनं अकासि. तंकारणा आह: 'तथागतो भिक्कवे अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेताऽति. 4. यथा वा पन महाराज कोचि पुरिसो यं किञ्चि नट्ठं पस्सति, तेन तं भण्डं निब्बत्तितन्ति जनो वोहरति, एवमेव खो महाराज ततागतो सन्तं येव मग्गं लुग्गं पलुग्गं रूळ्हं पिहितं पटिच्छन्नं असञ्चरणं सम्मसमानो उप्पादेसि [PTS Page 219] [\q 219/] सञ्चरणं अकासि. तंकारणा आह: तथागतो भिक्खवे अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेताऽति. यथा वा पन महाराज कोचि पुरिसो वनं सोधेत्वा भुमिं नीहरति. 'तस्स सा bhumÅ'ti जनो वोहरति. न वेसा भुमि तेन पवत्तिता. तं भुमिं कारणं कत्वा भुमिसामिको नाम होति. एवमेव खो महाराज तथागतो सन्तं येव मग्गं लुग्गं पलुग्गं रूल्हं पिहितं पटिच्छन्नं असञ्चरणं पञ्ञाचक्खुना सम्मसमानो उप्पादेसि, सञ्चरणं अकासि. तंकारणा आह: 'तथागतो भिक्खवे अरहं सम्मासम्बुद्धो अनुप्पन्नस्स मग्गस्स उप्पादेताऽति. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटच्छामी" ति. अनुप्पन्नमग्गुप्पादकपञ्हो चतुत्थो. 5. लोमसकस्सप पञ्हो. 1. "भन्ते नागसेन भासितम्पेतं भगवता 'पुब्बेवाहं मनुस्सभुतो समानो सत्तानं अविहेठकजातिको ahosÅ'nti. पुन च भणितं 'लोमसकस्सपो नाम इसि समानो अनेकसते पाणे घातयित्वा वाजपेय्यं महायञ्ञं yajÅ'ti. यदि भन्ते नागसेन भगवता भणितं 'पुब्बेवाहं मनुस्सभुतो समानो सत्तानं अविहेठकजातिको अहोसिन्ति, ' तेन हि 'लोमसकस्सपेन इसिना अनेकसते पाणे घातयित्वा वाजपेय्यं महायञ्ञं यजितन्ति' यं वचनं, तं मिच्छा. यदि लोमसकस्सपेन इसिना अनेकसते पाणे घातयित्वा [SL Page 193] [\x 193/] वाजपेय्यं महायञ्ञं यजितं, तेन हि 'पुब्बेवाहं मनुस्सभुतो समानो सत्तानं अविहेठकजातिको अहोसिन्ति' तम्पि वचनं मिच्छा अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया nibbÃhitabbo"ti. 2. "भासितम्पेतं महाराज भगवता 'पुब्बेवाहं मनुस्सभुतो समानो सत्तानं अविहेठकजातिको अहोसिन्ति. ' लोमसकस्सपेन च इसिना अनेकसते पाणे [PTS Page 220] [\q 220/] घातयित्वा वाजपेय्यं महायञ्ञं यजितं. तञ्च पन रागवसेन विसञ्ञिना नो सचेतनेना" ति. "अट्ठिमे भन्ते नागसेन पुग्गला पाणं हनन्ति. कतमे अट्ठ? रत्तो रागवसेन पाणं हनति, दुट्ठो दोसवसेन पाणं हन्ति, मुळ्हो मोहवसेन पाणं हन्ति, मानी मानवसेन पाणं हन्ति. लुद्धो लोभवसेन पाणं हन्ति, अकिञ्चनो जीविकत्थाय पाणं हन्ति. बालो हस्सवसेन-108. पाणं हन्ति, राजा विनयनवसेन पाणं हन्ति. इमे खो भन्ते नागसेन अट्ठ पुग्गला पाणं हन्ति. पाकतिकंयेव भन्ते नागसेन बोधिसत्तेन कतन्ति?" "न महाराज पकतिकं बोधिसत्तेन कतं. यदि महाराज बोधिसत्तो पकतिभावेन ओनमेय्य महायञ्ञं यजितुं, नयिमं गाथं भणेय्य. "ससमुद्दपरियायं महिं सागरकुण्डलं न इच्छे सह निन्दाय एवं सय्ह vijÃnahÅ'ti. 3. एवंवादी महाराज बोधिसत्तो सहदस्सनेन चन्दवतिया राजकञ्ञाय विसञ्ञी अहोसि. खित्तचित्तो रत्तो विसञ्ञीभुतो आकुलाकुलो तुरिततुरितो. सो तेन विक्खित्तहन्तलुळितचित्तेन महतिमहापसुघातगलरुहिरसञ्चयं वाजपेय्यं महायञ्ञं यजि. यथा महाराज उम्मत्तको खित्तचित्तो जलितम्पि जातवेदं अक्कमति, कुपितम्पि आसीविसं गण्हाति, मत्तम्पि हत्थिं उपेति, समुद्दम्पि अतीरदस्सिं पक्खन्दति, चन्दनिकम्पि ओलिगल्लम्पि ओमद्दति, कण्टकाधानम्पि अभिरूहति, पपातेऽपि पतति. असुचिम्पि भक्खति, नग्गोऽपि वीथियं चरति, अञ्ञम्पि बहुविधं अकिरियं करोति, एवमेव खो महाराज बोधिसत्तो सह दस्सनेन चन्दवतिया राजकञ्ञाय विसञ्ञि अहोसि खित्तचित्तो. विसञ्ञीभुतो आकुलाकुलो तुरिततुरितो तेन विक्खित्तभन्तलुळितचित्तेन महतिमहापसुघातगलरुहिरसञ्चयं वाजपेय्यं [PTS Page 221] [\q 221/] महा यञ्ञं यजि. खित्तचित्तेन महाराज कतं पापं दिट्ठधम्मेपि -------- 108. अञ्ञाणवसेन (ka) [SL Page 194] [\x 194/] Na महासवज्जं होति, सम्पराये vipÃkena'pi नो तथा. इध महाराज कोचि उम्मत्तको वज्झमापज्जेय्य, तस्स तुम्हे किं दण्डं धारेथा?" ति. 4. "को भन्ते उम्मत्तकस्स दण्डो भविस्सति? तं मयं पोथापेत्वा नीहरापेम 'एसो' च तस्स दण्डोऽति. इति खो महाराज उम्मत्तकस्स अपराधे दण्डोऽपि न भवति. तस्मा उम्मत्तकस्स कतेऽपि न दोसो भवति सतेकिच्छो. एवमेव खो महाराज लोमसकस्सपो इसि सहदस्सनेन चन्दवतिया राजकञ्ञाय विसञ्ञी अहोसि. खित्तचित्तो रत्तो विसञ्ञीभुतो विसटपयातो आकुलाकुलो तुरिततुरितो. तेन विक्खित्तभन्तलुळितचित्तेन महतिमहापसुघातगलरुहिरसञ्चयं वाजपेय्यं महायञ्ञं यजि. यदा च पन पकतिचित्तो अहोसि पटिलद्धसति, तदा पुनदेव पब्बजित्वा पञ्चाभिञ्ञायो निब्बत्तेत्वा ब्रह्मलोकुपगो अहोसी" ति. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. लोमसकस्सप पञ्हो पञ्चमो. 6. छद्दन्तजोतिपाल पञ्हो भन्ते नागसेन भासितम्पेतं भगवता: 'छद्दन्तो नागराजा 'वधिस्समेतन्ति परामसन्तो कासावमद्दक्खि धजं इसीनं दुक्खेन फुट्ठस्सुदपादि सञ्ञा अरहद्धजो सब्भि अवज्झरूपोऽति. पुन च भणितं 'जोतिपालमाणवो समानो कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं मुण्डकवादेन समणकवादेन असब्भाहि फरुसाहि वाचाहि अक्कोसि paribhÃsÅ'ti. यदि भन्ते नागसेन बोधिसत्तो तिरच्छानगतो समानो कासावं अभिपूजयि, तेन हि 'जोतिपालेन [PTS Page 222] [\q 222/] माणवेन कस्सपो भगवा अरहं सम्मासम्बुद्धो मुण्डकवादेन समणकवादेन असब्भाहि फरुसाहि वाचाहि अक्कुट्ठो परिभासितोऽति यं वचनं, तं मिच्छा. यदि जोतिपालेन माणवेन कस्सपो भगवा अरहं सम्मासम्बुद्धो मुण्डकवादेन समणकवादेन असब्भाहि फरुसाहि वाचाहि अक्कुट्ठो परिभासितो, तेन हि 'छद्दन्तेन नागराजेन कासावं पूजितन्ति' तम्पिवचनं मिच्चा. यदि तिरच्छानगतेन [SL Page 195] [\x 195/] Bodhisattena कक्खळखरकटुकवेदनं वेदियमानेन लुद्दकेन निवत्थं कासावं पूजितं, किं मनुस्सभुतो समानो परिपक्कञाणो परिपक्काय बोधिया कस्सपं भगवन्तं अरहन्तं सम्मासम्बुद्धं दसबलं लोकनायकं उदितोदितं जलितब्यामोभासं पवरुत्तमं पवररुचिरकासिककासावमभिपारुतं दिस्वा न पूजयि? अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया निब्बाहितब्बो" ति. भासितम्पेतं महाराज भगवता 'छद्दन्तो नागराजा, 'वधिस्समेतन्ति परामसन्तो कासावमद्दक्खि धजं इसीनं दुक्खेन फुट्ठस्सुदपादि सञ्ञा अरहद्धजो सब्भी अवज्झरूपोऽति. जोतिपालेन च माणवेन कस्सपो भगवा अरहं सम्मासम्बुद्धो मुण्डकवादेन समणकवादेन असब्भाहि फरुसाहि वाचाहि अक्कुट्ठो परिभासितो. तञ्च पन जातिवसेन कुलवसेन. जोतिपालो महाराज माणवो अस्सद्धे अप्पसन्ने कुले पच्चाजातो, तस्स मातापितरो भगिनिभातरो दासिदासवेटकपरिचारकमनुस्सा ब्रह्मदेवता ब्रह्मगरुका. ते ऽब्राह्मणा येव उत्तमा पवराऽति. अवसेसे पब्बजिते गरहन्ति जिगुच्छन्ति. तेसं तं वचनं सुत्वा जोतिपालो माणवो घटिकारेन कुम्भकारेन सत्थारं दस्सनाय पक्कोसितो एवमाह 'किम्पन ते मुण्डकेन समणकेन दिट्ठेना?'ति. यथा [PTS Page 223] [\q 223/] महाराज अमतं विसमासज्ज-109. तित्तकं, यथा च सीतुदकं अग्गिमासज्ज उण्हं होति, एवमेव खो महाराज जोतिपालो माणवो अस्सद्धे अप्पसन्ने कुले पच्चाजातो. सो कुलवसेन अन्धो हुत्वा तथागतं अक्कोसि परिभासि. यथा महाराज जलितपज्जलितो महाअग्गिक्खन्धो सप्पभासो उदकमासज्ज उपहतप्पभातेजो सीतलो कालको भवति परिपक्कनिग्गुण्डिफलसदिसो, एवमेव खो महाराज जोतिपालो माणवो पुञ्ञवा सद्धो ञाणविपुलप्पभासो-110. अस्सद्धे अप्पसन्ने कुले पच्चाजातो, सो कुलवसेन अन्धो हुत्वा तथागतं अक्कोसि परिभासि, उपगन्त्वा च बुद्धगुणमञ्ञाय चेटकभुतोविय अहोसि. जिनसासने पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा ब्रह्मलोकुपगो अहोसी" ति. "साधु भन्ते नागसेन! एवमेतं तथा sampaÂicchÃmÅ"ti. छद्दन्तजोतिपालपञ्हो छट्ठो. ------------ 109. द्विसमापज्ज. (म. ) 110. ञाणविपुलसप्पभासो. (Ma) [SL Page 196] [\x 196/] 7. "Bhante नागसेन भासितम्पेतं भगवता 'घटिकारस्स कुम्भकारस्स आवेसनं सब्बं तेमासं आकासच्छदनं अट्ठासि न cÃbhivassÅ'ti. पुनच भणितं कस्सपस्स तथागतस्स कुटि ovassatÅ'ti. किस्स पन भन्ते नागसेन तथागतस्स एवमुस्सन्नकुसलमूलस्स कुटि ओवस्सति? तथागतस्स नाम सो आनुभावो इच्छितब्बो यदि भन्ते नागसेन घटिकारस्स कुम्भकारस्स आवेसनं अनोवस्सं आकासच्छदनं अहोसि, तेन हि 'तथागतस्स कुटि ovassatÅ'ti यं वचनं तं मिच्छा. यदि तथागतस्स कुटि ओवस्सति. तेन हि 'घटिकारस्स कुम्बकारस्स आवेसनं अनोवस्सकं अहोसि आकासच्छदनन्ति' तम्पि वचनं मिच्छा अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया निब्बाहितब्बोऽति. 2. "भासितम्पेतं महाराज भगवता 'घटीकारस्स कुम्भकारस्स आवेसनं सब्बं तेमासं आकासच्छदनं [PTS Page 224] [\q 224/] अट्ठासि न cÃbhivassÅ'ti. भणितञ्च 'कस्सपस्स तथागतस्स कुटि ovassatÅ'ti. घटीकारो महाराज कुम्भकारो सीलवा कल्यानधम्मो उस्सन्नकुसलमूलो अन्धे जिण्णे मातापितरो पोसेति. तस्स असम्मुखा अनापुच्छायेवस्स घरे तिणं हरित्वा भगवतो कुटिं छादेसुं. सो तेन तिणहरणेन अकम्पितं असञ्चलितं सुसण्ठितं विपुलमसमं पीतिं पटिलभि. भिय्यो सोमनस्सञ्च अतुलं उप्पादेसि 'अहो वत मे भगवा लोकुत्तमो सुविस्सत्थो?'ति. तेन तस्स दिट्ठधम्मिको विपाको निब्बत्तो. न हि महाराज तथागतो तावतकेन विकारेन चलति. यथा महाराज सिनेरु गिरिराजा अनेकसतसहस्सवातसम्पहारेनापि न कम्पति न चलति, महोदधिवरपवरसागरो अनेकसतनहुतमहागङ्गासतसहस्सेहिपि न पूरति, न विकारमापज्जति, एवमेव खो महाराज तथागतो न तावतकेन विकारेन चलति. यं पन महाराज तथागतस्स कुटि ओवस्सति. तं महतो जनकायस्स अनुकम्पाय. द्वे ऽमे महाराज अत्थवसे सम्पस्समाना तथागता सयं निम्मितं पच्चयं न पटिसेवन्ति 'अयं अग्गदक्खिणेय्यो सत्थाऽति भगवतो पच्चयं दत्वा देवमनुस्सा सब्बदुग्गतितो परिमुच्चिस्सन्तीति. 'पाटिहारियं दस्सेत्वा वुत्तिं pariyesantÅ'ti मा अञ्ञे उपवदेय्युन्ति, इमे द्वे अत्थवसे सम्पस्समाना तथागता सयं निम्मितं पच्चयं न पटिसेवन्ति. यदि महाराज सक्को वा तं कुटिं अनोवस्सं करेय्य ब्रह्मा वा सयंवा, सावज्जं भवेय्य तं येव करणं-111. सदोसं सनिग्गहं. इमे विभूतं-112. कत्वा लोकं सम्मोहेन्ति --------- 111. कारणं (सी. मु. ) 112. विभुयं (sÅ. Mu. ) [SL Page 197] [\x 197/] अधिकतं karontÅ'ti. तस्मा तं कारणं विज्जनीयं. न महाराज तथागता वत्थुं यावन्ति. ताय अवत्तुयाचनाय अपरिभासिया bhavantÅ"ti. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" [PTS Page 225] [\q 225/] ti. घटीकारपञ्हो सत्तमो. 8. ब्राह्मनराजवादपञ्हो. 1. "भन्ते नागसेन भासितम्पेतं तथागतेन 'अभमस्मि भिक्खवे ब्राह्मणो याचयोगोऽति. पुन च भणितं 'राजाहमस्मि सेलाऽति. यदि भन्ते नागसेन भगवता भणितं 'अहमस्मि भिक्खवे ब्राह्मनो याचयोगोऽति, तेन हि 'राजाऽहमस्मि सेलाऽनति यं वचनं, तं मिच्छा. यदि तथागतेन भणितं 'राजाहमस्मि सेलाऽति, तेन हि 'अहमस्मि भिक्खवे ब्राह्मणो याचयोगोऽति तम्पि वचनं मिच्छा. खत्तियो वा हि भवेय्य ब्राह्मणो वा, नत्थि एकाय जातिया द्वेवण्णा नाम. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया nibbÃhitabbo"ti. 2. "भासितम्पेतं महाराज भगवता 'अहमस्मि भिक्खवे ब्राह्मणो याचयोगोऽति. पुन च भणितं 'राजाहमस्मि सेलाऽति. तत्थ कारणं अत्थि येन कारणेन तथागतो ब्रह्मणो च राजा च होती" ति. "किं पन तं भन्ते नागसेन कारणं येन कारणेन तथागतो ब्राह्मणो च राजा च होती?" ति. "सब्बे महाराज पापका अकुसला धम्मा तथागतस्स बाहिता पहीना अपगता ब्यपगता उच्छिन्ना खीणा खयं पत्ता निब्बुता उपसन्ता, तस्मा तथागतो ब्राह्मणोति वुच्चति. ब्राह्मणो नाम संसयमनेकंसं विमतिपथं द्वीतिवत्तो. भगवाऽपि महाराज संसयमनेकंसं विमतिपथं द्वीतिवत्तो. तेन कारणेन तथागतो ऽब्रह्मणोऽति वुच्चति. ब्राह्मणो नाम सब्बभवगतियोनिनिस्सटो मलरजगतविप्पमुत्तो असहायो भगवाऽपि महाराज सब्बभवगतियोनिनिस्सटो मलरजगतविप्पमुत्तो असहायो तेन कारणेन तथागतो ऽब्रह्मणोऽति वुच्चति. 3. ब्राह्मणो नाम अग्गसेट्ठवरपवरदिब्बविहारबहुलो, भगवाऽपि महाराज अग्गसेट्ठवरपवरदिब्बविहारबहुलो. तेनापि कारणेन तथागतो ऽब्राह्मणोऽति vuccati. [SL Page 198] [\x 198/] ब्राह्मणो नाम अज्झयन - अज्झापन - दान - पटिग्गहन - दमसंयम - नियम - पुब्बानुसत्थि पवेणि वंस - धारणो. भगवाऽपि महाराज अज्झयन - अज्झापनदानपटिग्गहनदमसंयमनियमपुब्बजिनाचिण्णानुसत्थिपवेणिवंस- - [PTS Page 226] [\q 226/] धारणो. तेनापि कारणेन तथागतो ब्राह्मणोऽति वुच्चति. ब्राह्मणो नाम ब्रहासुखविहारज्झानझायी. भगवाऽपि महाराज ब्रहासुखविहारज्झानझायी. तेनापि कारणेन तथागतो ऽब्रह्मणोऽति वुच्चति. 'ब्राह्मणो नाम सब्बभवाभवगतिसु अभिजातिवत्तितमनुचरितं जानाति. भगवाऽपि महाराजसब्बभवगतिसु अभिजातिवत्तितमनुचरितं जानाति. तेनापि कारणेन तथागतो ऽब्राह्मणोऽति वुच्चति. ब्राह्मणोऽति महाराज भगवतो नेतं नामं मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहि कतं, न ञातिसालोहितेहि कतं, न समणब्राह्मणेहि कतं, न देवताहि कतं. विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं नामं बोधियायेव मूले मारसेनं विधिमित्वा अतीतानागतपच्चुप्पन्ने पापके अकुसले धम्मे बाहेत्वा सह सब्बञ्ञुतञाणस्स पटिलाभा पटिलद्धपातुभूतसमुप्पन्नमत्ते सच्छिका पञ्ञत्ति यदिदं 'ब्राह्मनोऽति. तेन कारनेन तथागतो वुच्चति 'ब्राह्मणोऽति. " 4. "केन पन भन्ते नागसेन कारणेन तथागतो वुच्चति 'राजा" ति. "राजा नाम महाराज यो कोचि रज्जं कारेति लोकमनुसासति भगवाऽपि महाराज दससहस्सियं-113. लोकधातुया धम्मेन रज्जं कारेति, सदेवकं लोकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं अनुसासति. तेनापि कारणेन तथागतो वुच्चति 'राजाऽति. राजा नाम महाराज सब्बजनमनुस्से अभिभवित्वा नन्दयन्तो ञातिसङ्घं. सोचयन्तो अमित्तसङ्घं, महतिमहाससिरिहरं थिरसारदण्डं अनूनसतसलाकालङ्कतं उस्सापेति पण्डरविमलसेतच्छत्तं. भगवाऽपि महाराज सोचयन्तो मारसेनं मिच्छापटिपन्नं, नन्दयन्तो देवमनुस्से सम्मापटिपन्ने दससहस्सियं [PTS Page 227] [\q 227/] लोकधातुया महतिमहायससिरिहरं खन्तिथिरसारदणडं ञाणवरसतिसलाकालङ्कतं उस्सापेति अग्गवरविमुत्तिपण्डरविमलसेतच्छत्तं. तेनापि कारनेन तथागतो वुच्चति 'राजाऽति. ------- 113. Dasasahassimhi. (SÅ. Mu. ) [SL Page 199] [\x 199/] राजा नाम उपगतसम्पत्तजनानं बहुन्नमभिवन्दनीयो भवति. भगवाऽपि महाराज उपगतसम्पत्तदेवमनुस्सानं बहुन्नमहिवन्दनीयो. तेनापि कारणेन तथागतो वुच्चति 'राजाऽति. राजा नाम यस्स कस्सचि आराधकस्स पसीदित्वा चरितं वरं दत्वा कामेन तप्पयति. भगवापि महाराज यस्स कस्सचि कायेन वाचाय मनसा आराधकस्स पसीदित्वा चरितं वरमनुत्तरं सब्बदुक्खपरिमुत्तिं दत्वा असेसकामवरन च तप्पयति. तेनापि कारणेन तथागतो वुच्चति 'राजाऽति. राजा नाम आणं वीतिक्कमन्तं विगरहति जापेति धंसेति. भगवतोऽपि महाराज सासनवरे आणं अतिक्कमन्तो अलज्जि मङ्कुभावेन ओञातो हीलितो गरहितो भवित्वावज्जति जिनसासनवरम्हा. तेनापि कारणेन तथागतो वुच्चति 'राजाऽति. राजा नाम पुब्बकानं धम्मिकानं राजू नं पवेणिमनुसत्थिया धम्माधम्ममनुदीपयित्वा धम्मेन रज्जं कारयमानो पिहयितो पियो पत्तितो भवति. जनमनुस्सानं. चिरं राजकुलवंसं ठपयति धम्मगुणबलेन. भगवाऽपि महाराज पुब्बकानं सयम्भुनं पवेणिमनुसत्थिया धम्माधम्ममनुदीपयित्वा धम्मेन लोकमनुसासमानो पिहयितो पियो पथितो देवमनुस्सानं चिरं सासनं पवत्तेति धम्मगुणबलेन. तेनापि कारणेन तथागतो वुच्चति 'राजाऽति. एवमनेकविधं महाराज कारणं येन कारनेन तथागतो ब्राह्मणोऽपि भवेय्य राजाऽपि भवेय्य. सुनिपुणो भिक्खु कप्पम्पि नो नं सम्पादेय्य, किं अतिबहुं भणितेन. सङ्खित्तं सम्पटिच्छितब्बन्ति. " "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" [PTS Page 228] [\q 228/] ti. Bhagavato राजपञ्हो अट्ठमो. 9. गाथाभिगीतभोजनकथा - पञ्हो: 1. "भन्ते नागसेन भासितम्पेतं भगवता 'गाथाभिगीतम्मे अभोजनीयं सम्पस्सतं ब्राह्मण नेस धम्मो गाथाभिगीतं पनुदन्ति बुद्धा धम्मे सति ब्राह्मण वुत्तिरेसाऽति. [SL Page 200] [\x 200/] Puna ca bhagavà pariyÃyadhammaæ desento, kathento आनुपुब्बिकथं, पठमं ताव दानकथं कथेति, पच्छा सीलकथं. तस्स भगवतो सब्बलोकिस्सरस्स भासितं सुत्वा देवमनुस्सा अभिसङ्खरित्वा दानं देन्ति. तस्स तं उय्योजितं दानं सावका परिभुञ्जन्ति. यदि भन्ते नागसेन भगवता भणितं 'गाथाहिगीतम्मे abhojanÅya'nti, तेनहि 'भगवा दानकथं पठमं kathetÅ'ti यं वचनं, तं मिच्छा. यदि दानकथं पठमंकथेति, तेन हि गाथाहिगीतम्मे अभोजनीयन्ति तम्पि वचनं मिच्छा. किंकारणा? यो सो भन्ते दक्खिणेय्यो गिहीनं पिण्डपातदानस्स विपाकं कथेति, तस्स ते धम्मकथं सुत्वा पसन्नचित्ता अपरापरं दानं देन्ति. ये तं दानं परिभुञ्जन्ति. सब्बे ते गाथाहिगीतं परिभुञ्जन्ति. अयम्पि उभतोकोटिको पञ्हो निपुनो गम्भीरो तवानुप्पत्तो सो तया निब्बाहितब्बो" ति. 2. "भासितम्पेतं महाराज भगवता: 'गाथाहिगीतम्मे अभोजनीयं सम्पस्सतं ब्राह्मण नेस धम्मो. गाथाभिगीतं पनुदन्ति बुद्धा धम्मे सती ब्राह्मण वुत्तीरेसाऽति. कथेति च भगवा पठमं दानकथं. तञ्च पन किरियं सब्बेसं तथागतानं पठमं दानकथाय तत्थ चित्तं अभिरमापेत्वा पच्छा सीले नियोजेन्ति. यथा महाराज मनुस्सा तरुणदारकानं पठमं [PTS Page 229] [\q 229/] ताव कीलाभण्डनानि देन्ति, सेय्यथिदं वङ्ककं घटिकं चिङ्गुलकं पत्ताळ्हकं रथकं धनुकं, पच्छा ते सके सके कम्मे नियोजेन्ति, एवमेवखो महाराज तथागतो पठमं ताव दानकथाय चित्तं अभिरमापेत्वा पच्छा सीले नियोजेति यथा वा पन महाराज भिसक्को नाम आतुरानं पठमं ताव चतुहपञ्चाहं तेलं पायेति बलकरणाय सिनेहनाय, पच्छा विरेचेति, एवमेव खो महाराज तथागतो पठमं दानकथाय चित्तं अभिरमापेत्वा पच्छा सीले नियोजेति. दायकानं महाराज दानपतीनं चित्तं मुदुकं होति मद्दवं सिनिद्धं. तेन ते दानसेतुसङ्कमेन दाननावाय संसारसागरपारमनुगच्छन्ति. तस्मा तेसं पठमं कम्मभुमिमनुसासति, न च तेन- 114. Vi¤¤attimÃpajjatÅ"ti. 3. "भन्ते नागसेन विञ्ञत्तिन्ति यं वदेसि, कति पन ता विञ्ञत्तियो?"Ti. ------- 114. Kenaci (ma) [SL Page 201] [\x 201/] 4. "Dve ऽमा महाराज विञ्ञत्तियो कायविञ्ञत्ति वचीविञ्ञत्ति चाति. तत्थ अत्थि कायविञ्ञत्ति सावज्जा, अत्थि अनवज्जा. अत्थि वचीविञ्ञत्ति सावज्जा, अत्थि अनवज्जा. कतमा कायविञ्ञत्ति सावज्जा? इधेकच्चो भिक्खु कुलानि उपगन्त्वा अनोकासे ठितो ठानं भजति, अयं कायविञ्ञत्ति सावज्जा ताय च विञ्ञापितं अरिया न परिभुञ्जन्ति. सो च पुग्गलो अरियानं समये ओञातो होति हीळितो खीलितो गरहितो परिभुतो अचित्तीकतो भिन्नाजीवोऽत्वेव सङ्खं गच्छति. पुन च परं महाराज इधेकच्चो भिक्खु कुलानि उपगन्त्वा अनोकासे ठितो गलं पनामेत्वा मोरपेक्खितं पेक्खति 'एवमिमे passantÅ'ti. तेन च ते पस्सन्ति. अयम्पि कायविञ्ञत्ति सावज्जा. ताय च विञ्ञापितं अरिया न परिभुञ्जन्ति. सो च पुग्गलो अरियानं समये ओञातो होति हीळितो खीळितो गरहितो परिभुतो अचित्तीकतो भिन्नाजीवोऽत्वेव सङ्खं गच्छति. पुन च परं महाराज इधेकच्चो भिक्कु हनुकाय [PTS Page 230] [\q 230/] và भमुकाय वा अङ्गुट्ठेन वा विञ्ञापेति. अयम्पि कायविञ्ञत्ति सावज्जा. ताय च विञ्ञापितं अरिया न परिभुञ्जन्ति. सो च पुग्गलो अरियानं समये ओञातो होति हीळितो खीळितो गरहितो परिभुतो अचित्तीकतो भिन्नाजीवोऽत्वेव सङ्खं गच्छति. कतमा कायविञ्ञत्ति अनवज्जा? इध भिक्खु कुलानि उपगन्त्वा सतो समाहितो सम्पजानो ठानेऽपि अट्ठानेऽपि यथानुसिट्ठिं गन्त्वा ठाने तिट्ठति, दातुकामेसु तिट्ठति, अदातुकामेसु पक्कमति. अयं कायविञ्ञत्ति अनवज्जा. ताय च विञ्ञापितं अरिया परिभुञ्जन्ति, सो च पुग्गलो अरियानं समये वण्णितो होति थुतो पसत्थो सल्लेखिताचारो परिसुद्धाजीवोऽत्वेव सङ्खं गच्छति. भासितम्पेतं महाराज भगवता देवातिदेवेन: 'न चे याचन्ति सप्पञ्ञा अरिया गरहन्ति याचनं, -115 उद्दिस्स अरिया तिट्ठन्ति एसा अरियान याचनाऽति. 5. कतमा वचीविञ्ञत्ति सावज्जा? इध महाराज भिक्खु वाचाय बहुविधं विञ्ञापेति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं. अयं वचीविञ्ञत्ति सावज्जा. ताय च विञ्ञापितं अरिया न परिभुञ्जन्ति, सो च पुग्गलो अरियानं समये ओञातो होति थुतो हीळितो खीळितो गरहितो परिभुतो अचित्तीकतो भिन्नाजीवोऽत्वेव सङ्खं गच्छति. ------- 115. धीरो ca veditumarahati (ma. ) [SL Page 202] [\x 202/] Puna ca परं महाराज इधेकच्चो भिक्कु परेसं सावेन्तो एवं भणति 'इमिना मे अत्थोऽति, ताय च वाचाय परेसं साविताय तस्स लाभो उप्पज्जति. अयम्पि वचीविञ्ञत्ति सावज्जा ताय च विञ्ञापितं अरिया न परिभुञ्जन्ति. सो च पुग्गलो अरियानं समये ओञातो होति हीळितो खीलितो गरहितो परिभुतो अचित्तीकतो भिन्नाजीवोऽत्वेव सङ्खं गच्छति. पुन च परं महाराज इधेकच्चो भिक्खु वचीविप्फारेन परिसाय सावेति 'एवञ्च एवञ्च भिक्खूनं दातब्बन्ति. ' तेन च ते वचनं सुत्वा परिकित्तितं अभिहरन्ति. अयम्पि वचीविञ्ञत्ति सावज्जा, ताय च विञ्ञापितं अरिया न परिभुञ्जन्ति सो च पुग्गलो अरियानं समये ओञातो होती हीळितो [PTS Page 231] [\q 231/] khÅÊito garahito paribhuto अचित्तीकतो भिन्नाजीवोऽत्वेव सङ्खं गच्छति. ननु महाराज थेरोऽपि सारिपुत्तो अत्थङ्गते सुरिये रत्तिभागे गिलानो समानो थेरेन महामोग्गल्लानेन भेसज्जं पुच्छियमानो वाचं भिन्दि. तस्स तेन वचीभेदेन भेसज्जं उप्पज्जि अथ थेरो सारिपुत्तो ऽवचीभेदेन मे इमं भेसज्जं उप्पन्नं. मा मे आजीवो bhijjÅ'ti आजीवभेदभया नं भेसज्जं पजहि, न उपजीवि. एवमिप वचीविञ्ञत्ति सावज्जा ताय च विञ्ञापितं अरिया न परिभुञ्जन्ति. सो च पुग्गलो अरियानं समये ओञातो होति हीळितो खीलितो गरहितो परिभुतो अचित्तीकतो भिन्नाजीवोऽत्वेव सङ्खं गच्छति. 6. कतमा vacÅvŤ¤atti अनवज्जा? इध महाराज भिक्खु सति पच्चये भेसज्जं विञ्ञापेति ञातिपवारितेसु कुलेसु अयं वचीविञ्ञत्ति अनवज्जा. ताय च विञ्ञापितं अरिया परिभुञ्जन्ति. सो च पुग्गलो अरियानं समये वण्णितो होति थुतो-116 पसत्थो परिसुद्धाजीवोऽत्वेव सङ्खं गच्छति, अनुमतो तथागतेहि अरहन्तेहि सम्मासम्बुद्धेहि. यम्पन महाराज तथागतो कसीभारद्वाजस्स ब्राह्मणस्स भोजनं पजहि, तं आवेठन- विनिवेठन - कड्ढन - निग्गह - पटिकम्मेन निब्बत्तं. तस्मा तथागतो तं पिण्डपातं पटिक्खिपि न upajÅvi"ti. "सब्बकालं भन्ते नागसेन तथागते भुञ्जमाने देवता दिब्बं ओजं पत्ते आकिरन्ति? उदाहु सूकरमद्दवे च मधुपायासे चाति द्वीसु येव पिण्डपातेसु आकिरिंसू?" ति. "सब्बकालं महाराज तथागते भुञ्जमाने देवता दिब्बं ओजं गहेत्वा उपतिट्ठित्वा उद्धटुद्धटे आलोपे आकिरन्ति. यथा महाराज रञ्ञो सूदो रञ्ञो भुञ्जन्तस्स सूपं गहेत्वा ------- "116. थोमितो (म. सी. मु) 117. सुक्खयवमूलके (ka. ) [SL Page 203] [\x 203/] उपतिठित्वा कबले कबले सूपं आकिरति, एवमेव खो महाराज सब्बकालं तथागते भुञ्जमाने देवता दिब्बं ओजं गहेत्वा उपतिठित्वा उद्धटूद्धटे आलोपे दिब्बं ओजं आकिरन्ति. वेरञ्जायम्पि [PTS Page 232] [\q 232/] महाराज तथागतस्स सुक्खयवपुलके-118 भुञ्जमानस्स देवता दिब्बेन ओजेन तेमयित्वा तेमयित्वा उपसंहरिंसु. तेन तथागतस्स कायो उपचितो अहोसी" ति. "लाभा वत भन्ते नागसेन तासं देवातानं या तथागतस्स सरीरपटिजग्गने सततं समितं उस्सुक्कमापन्ना. साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. गाथाभिगीतभोजनकथा-पञ्हो नवमो. 10. धम्मदेसनाय अप्पोस्सुकभाव-पञ्हो. 1. "भन्ते नागसेन, तुम्हे भणथ: तथागतेन चतूहि च असङ्खेय्येहि कप्पानं कप्पसतसहस्सेन च एत्थन्तरे सब्बञ्ञुतञाणं परिपाचितं महतो जनकायस्स समुद्धरणायाऽति. पुन च सब्बञ्ञूतं पत्तस्स अप्पोस्सुक्कताय चित्तं नमि नो धम्मदेसनायाऽति. यथा नाम भन्ते नागसेन इस्सासो वा इस्सासन्तेवासी वा बहुके दिवसे सङ्गामत्थाय उपासनं सिक्खित्वा सम्पत्ते महायुद्धे ओसक्केय्य. एवमेव खो भन्ते नागसेन तथागतेन चतूहि च असङ्खेय्येहि कप्पानं कप्पसतसहस्सेन च एत्थन्तरे सब्बञ्ञुतञाणं परिपाचेत्वा महतो जनकायस्स समुद्धरणाय सब्बञ्ञुतं पत्तेन धम्मदेसनाय ओसक्कितं. यथा वा पन भन्ते नागसेन मल्लो वा मल्लन्तेवासी वा बहुके दिवसे निब्बुद्धं सिक्खित्वा सम्पत्ते मल्लयुद्धे ओसक्केय्य, एवमेव खो भन्ते नागसेन तथागतेन चतूहि च असङ्खेय्येहि कप्पानं कप्पसतसहस्सेन च एत्थन्तरे सब्बञ्ञुतञाणं परिपाचेत्वा महतो जनकायस्स समुद्धरणाय सब्बञ्ञुतं पत्तेन धम्मदेसनाय ओसक्कितं. 2. किन्नु खो भन्ते नागसेन तथागतेन भया ओसक्कितं? उदाहु अपाकटताय ओसक्कितं? उदाहु दुब्बलताय ओसक्कितं? उदाहु असब्बञ्ञुताय [PTS Page 233] [\q 233/] ओसक्कितं? किं तत्थ कारणं. इङ्घ मे त्वं कारणं ब्रूहि कङ्कावितरणाय. यदि भन्ते नागसेन तथागतेन चतूहि च असङ्खेय्येहि कप्पानं कप्पसतसहस्सेन च एत्थन्तरे सब्बञ्ञूतञाणं परिपाचितं महतो जनकायस्स ------- 118. सुक्खयवमूलके (ka) [SL Page 204] [\x 204/] समुद्धरनाय. तेन हि 'सब्बञ्ञुतं पत्तस्स अप्पोस्सुक्कताय चित्तं नमि नो धम्मदेसनायाऽति यं वचनं तं मिच्छा. यदि सब्बञ्ञुतं पत्तस्स अप्पोस्सुक्कताय चित्तं नमि नो धम्मदेसनाय, तेन हि 'तथागतेन चतूहि च असङ्खेय्येहि कप्पानं कप्पसतसहस्सेन च एत्थन्तरे सब्बञ्ञुतञाणं परिपाचितं महतो जनकायस्स समुद्धरणायाऽति तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो गम्भीरो दुन्निब्बेठो तवानुप्पत्तो. सो तया nibbÃhitabbo"ti. 3. परिपाचितञ्च महाराज तथागतेन चतूहि च असङ्खेय्येहि कप्पानं कप्पसतसहस्सेनच एत्थन्तरे सब्बञ्ञुतञाणं महतो जनकायस्स समुद्धरणाय. पत्तसब्बञ्ञुतञाणस्स च अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनाय. तञ्च पन धम्मस्स गम्भीरनिपुणदुद्दसदुरनुबोधसुखुमदुप्पटिवेधतं सत्तानञ्च आलयारामतं सक्कायदिट्ठिया दळ्हसुग्गहिततञ्च दिस्वाऽकिन्नु खो?' कथन्नु खो?'ति अप्पोस्सुक्कतायचित्तं नमि, नो धम्मदेसनाय. सत्तानं पटिवेधचिन्तनमानसं येवेतं. यथा महाराज भिसक्को सल्लकत्तो अनेकब्याधिपरिपीलितं नरं उपसङ्कमित्वा एवं चिन्तयति 'केन नु खो उपक्कमेन कतमेन वा भेसज्जेन इमस्स ब्याधि वूपसम्मेय्या?'ति. एवमेव खो महाराज तथागतस्स सब्बकिलेसब्याधिपरिपीलितं जनं धम्मस्स च गम्भीरनिपुणदुद्दसदुरनुबोधिसुखुमदुप्पटिवेधतं दिस्वा 'किन्नु खो? कथन्नुखो?'ति अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनाय. सत्तानं [PTS Page 234] [\q 234/] पटिवेधचिन्तनमानसंयेवेतं. 4. यथा महाराज रञ्ञो खत्तियस्स मुद्धावसित्तस्स dovÃrikaanÅkaÂÂha - पारिसज्ज -ने गम - भट - बलत्थ - अमच्च - राजञ्ञराजू पजिविनो जने दिस्वा एवं चित्तमुप्पज्जेय्य 'किन्नुखो कथन्नु खो इमे संगण्हिस्सामी?'ति, एवमेव खो महाराज तथागतस्स धम्मस्स गम्भीरनिपुणदुद्दसदुरनुबोधसुखुमदुप्पटिवेधनतं सत्तानञ्च आलयारामतं सक्कायदिट्ठिया दळ्हसुग्गहिततञ्च दिस्वा 'किन्नु खो? कथन्नु खो?'ति अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनाय. सत्तानं पटिवेधचिन्तनमानसं येवेतं. 5. अपि च महाराज सब्बेसं तथागतानं धम्मता एसा यं ब्रह्मुना आयाचिता धम्मं देसेन्ति. तत्थ पन किं कारणं? ये तेन समयेन मनुस्सा तापसपरिब्बाजका समणब्राह्मना सब्बे ते ब्रह्मदेवता होन्ती ब्रह्मगरुका ब्रह्मपरायणा. तस्मा 'तस्सबलवतो यसवतो ञातस्स पञ्ञातस्स उत्तरस्स अच्चुग्गतस्स ओनमनेन सदेवको लोको ओनमिस्सति ओकप्पेस्सति adhimuccissatÅ'ti इमिना च महाराज कारणेन [SL Page 205] [\x 205/] तथागता ब्रह्मुना आयाचिता धम्मं देसेन्ति. यथा महाराज कोचि राजा वा राजमहामत्तो वा यस्स ओनमति, अपचितिं करोति, बलवतरस्स तस्स ओनमनेन अवसेसा जनता ओनमति, अपचितिं करोति, एवमेव खो महाराज ब्रह्मे ओनमिते तथागतानं सदेवको लोको ओनमिस्सति. पूजितपूजको महाराज लोको. तस्मा सो ब्रह्मा सब्बेसं तथागतानं आयाचति धम्मदेसनाय. तेन च कारणेन तथागता ब्रह्मुना आयाचिता धम्मं desentÅ"ti. "साधु भन्ते नागसेन! सुनिब्बेठितो पञ्हो. अतिभद्रकं वेय्याकरणं. एवमेतं तथा सम्पटिच्छामी" [PTS Page 235] [\q 235/] ti. Bhagavato धम्मदेसनाय अप्पोस्सुकभावपञ्हो दसमो. 11. आचरियानाचरियकता - पञ्हो. 1. "भन्ते नागसेन भासितम्पेतं भगवता: 'न मे आचरियो अत्थि सदिसो मे न विज्जति. सदेवकस्मिं लोकस्मिं नत्थि मे पटिपुग्गलोऽति. पुन च भणितं 'इति खो भिक्खवे आळारो कालामो आचरियो मे समानो अन्तेवासिं मं समानं अत्तना समसमं ठपेसि, उळाराय च मं पूजाय pÆjesÅ'ti. यदि भन्ते नागसेन ततागतेन भणितं 'न मे आचरियो अत्थि सदिसो मे न विज्जती ति, तेन हि 'इति खो भिक्खवे आळारो कालामो आचरियो मे समानो अन्तेवासिं मं समानं अत्तना समसमं ÂhapesÅ'ti यं वचनं, तं मिच्छा यदि तथागतेन भणितं 'इति खो भिक्खवे आळारो कालामो आचरियो मे समानो अन्तेवासिं मं समानं अत्तना समसमं ÂhapesÅ'ti, तेन हि 'न मे आचरियो अत्थि सदिसो मे न vijjatÅ'ti तम्पि वचनं मिच्छा. अयम्पि उभतोकोटिको पञ्हो तवानुप्पत्तो. सो तया निब्बाहितब्बोऽति. 2. "भासितम्पें महाराज भगवता: 'न मे आचरियो अत्थि सदिसो मे न विज्जति. सदेवकस्मिं लोकस्मिं नत्थि मे पटिपुग्गलोऽति. भणितञ्च 'इति खो भिक्खवे आळारो कालामो आचरियो मे समानो अन्तेवासिंमं समानं अत्तना समसमं ठपेसी, उळाराय च मं पूजाय pÆjesÅ'ti. तञ्च पन वचनं पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो आचरियभावं सन्धाय भासितं. [SL Page 206] [\x 206/] "पञ्चिमे महाराज पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्स सतो आचरिया, येहि अनुसिट्ठो बोधिसत्तो तत्थ तत्थ वीतिनामेसि. कतमे पञ्च? ये ते महाराज अट्ठ ब्राह्मणा जातमत्ते bodhisatte [PTS Page 236] [\q 236/] लक्खणानि परिगण्हिंसु, सेय्यथिदं: रामो धजो, लक्खणो, मन्ती, यञ्ञो, सुयामो, सुभोजो,सुदत्तो. ते तस्स सोत्थिं पवेदयित्वा रक्खाकम्मं अकंसु, ते च पठमा आचरिया. पुन च परं महाराज बोधिसत्तस्स पिता सुद्धोदनो राजा यं तेन समयेन अभिजातं उदिच्चं जातिमन्तं पदकं वेय्याकरणं जळङ्गवन्तं सब्बमित्तं नाम ब्राह्मणं उपनेत्वा सोवण्णेन भिङ्कारेन उदकं ओनोजेत्वा 'इमं कुमारं sikkhÃpehÅ'ti अदासि, अयं दुकियो आचरियो. पुन च परं महाराज या सा देवता बोधिसत्तं संवेजेसि, यस्सा वचनं सुत्वा बोधिसत्तो संविग्गो उब्बिग्गो तस्मिं येव खणे नेक्खम्मं निक्खमित्वा पब्बजि, अयं ततियो आचरियो. पुन च परं महाराज यो आळारो कालामो, अयं चतुत्थो आचरिया. पुनै च परं महाराज यो उद्दको रामपुत्तो, अयं पञ्चमो आचरियो. इमे खो महाराज पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्स सतो पञ्च आचरिया. ते च पन आचरिया लोकिये धम्मे. इमस्मिञ्च पन महाराज लोकुत्तरे धम्मे सब्बञ्ञुतञाणपटिवेधाय नत्थि तथागतस्स अनुत्तरो अनुसासको. सयम्भु महाराज तथागतो अनाचरियको. तस्मा कारणा तथागतेन भणितं: 'न मे आचरियो अत्थि सदिसो मे न विज्जति, सदेवकस्मिं लोकस्मिं नत्थि मे पटिपुग्गलोऽति. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. बुद्धस्स आचरियानाचरियकता - पञ्हो. सन्थवग्गो पञ्चमो एकादसमो (इमस्मिं वग्गे पञ्हा एकादस) मेण्डकपञ्हा समत्ता. [SL Page 207] [\x 207/] अनुमानपञ्हा. 1. बुद्धवग्गो 1. एकबुद्धधारणी - पञ्हो 1. "भन्ते नागसेन भासितम्पेतं भगवता 'अट्ठानमेतं भिक्खवे अनवकासो यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा अपुब्बं अचरिमं [PTS Page 237] [\q 237/] उप्पज्जेय्युं, नेतं ठानं vijjatÅ'ti. देसेन्ताऽपि भन्ते नागसेन सब्बेऽपि तथागता सत्ततिंसबोधिपक्खिये धम्मे देसेन्ति, कथयमाना च चत्तारि अरियसच्चानि कथेन्ति, सिक्खापेन्ता च तीसु सिक्खासु सिक्खापेन्ति, अनुसासमाना च अप्पमादपटिपत्तिया अनुसासेन्ति. यदि भन्ते नागसेन सब्बेसम्पि तथागतानं एका देसना एका कथा एका सिक्का एकानुसत्थि, केन कारणेन द्वे तथागता एकक्खणे न उप्पज्जन्ति? एकेनपि ताव बुद्धुप्पादेन अयं लोको ओभासजातो, यदि दुतियो बुद्धो भवेय्य. द्विन्नं पभाय अयं लोको भिय्योसोमत्ताय ओभासजातो भवेय्य. ओवदमाना च द्वे तथागता सुखं ओवदेय्युं. तत्थ मे कारणं ब्रूहि, यथाहं निस्संसयो भवेय्यन्ति. " 2. "अयं महाराज दससहस्सी लोकधातु एकबुद्धधारणी, एकस्सेव तथागतस्स गुणं धारेति. यदि दुतियो बुद्धो उप्पज्जेय्य नायं दससहस्सी लोकधातु धारेय्य, चलेय्य कम्पेय्य नमेय्य ओनमेय्य विनमेय्य विकिरेय्य विधमेय्य विद्धंसेय्य न ठानमुपगच्छेय्य. यथा महाराज नावा एकपुरिससन्धारणी भवेय्य, एकस्मिं पुरिसे अभिरूळ्हे समूपादिका भवेय्य. अथ दुतियो पुरिसो आगच्छेय्य तादिसो आयुना वण्णेन वयेन पमाणेन किसथूलेन सब्बङ्गपच्चङ्गेन, सो तं नावं अभिरूहेय्य, अपि नु सा महाराज नावा द्विन्नम्पि धारेय्या?" ति. "न हि भन्ते चलेय्य कम्पेय्य नमेय्य ओनमेय्य विनमेय्य विकिरेय्य विधमेय्य विद्धंसेय्य नट्ठानमूपगच्छेय्य ओसीदेय्य udake"ti. 3. एवमेव खो महाराज अयं दससहस्सी लोकधातु एकबुद्धधारणी. एकस्सेव तथागतस्स गुणं धारेति. यदि दुतियो बुद्धो उप्पज्जेय्य, नायं दससहस्सी लोकधातु धारेय्य, चलेय्य कम्पेय्य नमेय्य ओनमेय्य विनमेय्य विकिरेय्य विधमेय्य विद्धंसेय्य नट्ठानमुपगच्छेय्य. [SL Page 208] [\x 208/] यथा वा पन महाराज [PTS Page 238] [\q 238/] puriso यावदत्थं भोजनं भुञ्जेय्य छादेन्तं यावकण्ठमहीपूरयित्वा, सो धातो पिणितो परिपुण्णो निरन्तरो तन्धिकतो अनोनमि-119 दण्डजातो पुनदेव तत्तकं भोजनं भुञ्जेय्य, अपि नु खो सो महाराज पुरिसो सुखितो भवेय्या?"ति. "न हि भन्ते, सकिं भुत्तोऽव mareyyÃ"ti. "एवमेव खो महाराज अयं दस्सहस्सी लोकधातु एकबुद्धधारणी, एकस्सेव तथागतस्सगुणं धारेति. यदि दुतियो बुद्धो उप्पज्जेय्य, नायं दस्सहस्सीलोकधातु धारेय्य, चलेय्य कम्पेय्य नमेय्य ओनमेय्य विनमेय्य विकिरेय्य विधमेय्य विद्धंसेय्य, naÂÂhÃnamupagaccheyyÃ"ti. "किन्नु खो भन्ते नागसेन अतिधम्मभारेन पठवी चलति?" ति. "इध महाराज द्वे सकटा रतनपरिपुरिता भवेय्युं यावमूखसमा, एकस्मा सकटतो रतनं गहेत्वा एकस्मिं सकटे आकिरेय्युं, अपि नु तं महाराज सकटं द्वीन्नम्पि सकटानं रतनं धारेय्या?"ति. "न हि भन्ते, nÃhi'pi तस्स फलेय्य, अरापि तस्स भिज्जेय्युं nemÅ'pi तस्स ओपतेय्य, अक्खोऽपि तस्स bhijjeyyÃ"ti. "किन्नु खो महाराज अतिरतनभारेन सकटं भिज्जती?" ति. "आम bhante"ti. "एवमेव खो महाराज अतिधम्मभारेन पठवी चलति. अपि च महाराज इमं कारणं बुद्धबलपरिदीपनाय ओसारितं. अञ्ञम्पि तत्थ अभिरूपं कारणं सुणोहि, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे न उप्पज्जेय्युं. तेसं परिसाय विवादो उप्पज्जेय्य. 'तुम्हाकं बुद्धो अम्हाकं बुद्धोऽति उभतोपक्खजाता भवेय्युं. महाराज द्विन्नं बलवामच्चानं परिसाय विवादो उप्पज्जेय्य, 'तुम्हाकं अमच्चो, अम्हाकं अमच्चोऽति उभतोपक्खजाता होन्ति. एवमेव खो महाराज यदि द्वे सम्मासम्बुद्धो एकक्खणे उप्पज्जेय्युं, तेसं परिसाय विवादो उप्पज्जेय्य, 'तुम्हाकं बुद्धो, अम्हाकं बुद्धोऽति उभतोपक्खजाता [PTS Page 239] [\q 239/] भवेय्युं. इदं ताव महाराज एकं कारणं येन कारनेन द्वे सम्मासम्बुद्धो एकक्कणे न उप्पज्जन्ती. 5. अपरम्पि महाराज उत्तरिं कारणं सुणोहि, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खने न उप्पज्जन्ति. यदि महाराज द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, 'अग्गो बुद्धोऽति -------- 119. अनोनमितदण्डजातो (म). यं वचनं, तं मिच्छा भवेय्य, 'जेट्ठो बुद्धोऽति यं वचनं, तं मिच्छा भवेय्य, 'सेट्ठो बुद्धोऽति यं वचनं, तं मिच्छा भवेय्य, 'विसिट्ठो बुद्धोऽति यं वचनं, तं मिच्छा भवेय्य, 'उत्तमो बुद्धोऽति यं वचनं, तं मिच्छा भवेय्य, 'पवरो बुद्धोऽति यं वचनं, तं मिच्छा भवेय्य, 'असमो बुद्धोऽति यं वचनं, तं मिच्छा भवेय्य, 'असमसमो बुद्धोऽति यं वचनं, तं मिच्छा भवेय्य, 'अप्पटिमो बुद्धोऽति यं वचनं, तं मिच्छा भवेय्य, 'अप्पटिभागो बुद्धोऽति यं वचनं, तं मिच्छा भवेय्य, 'अप्पटिपुग्गलो बुद्धोऽति यं वचनं, तं मिच्छा भवेय्य, इदम्पि खो त्वं महाराज कारणं अत्थतो सम्पटिच्छ, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे न उप्पज्जन्ति. अपि च खो महाराज बुद्धानं भगवन्तानं सभावपकति एसायं एकोयेव बुद्धो लोके उप्पज्जति. कस्मा कारणा? महन्तताय सब्बञ्ञुबुद्धगुणानं. अञ्ञम्पि महाराज. यं लोके महन्तं, तं एकं येव होति. पठवी महाराज महन्ती. सा एकायेव सागरो महन्तो. सो एकोयेव. सिनेरु गिरिराज महन्तो. सो एकोयेव. आकासो महन्तो. सो एकोयेव. सक्को महन्तो सो एकोयेव. मारो महन्तो. सो एकोयेव. महाब्रह्मा महन्तो सो एकोयेव लोकस्मिं. यत्थ ते उप्पज्जन्ति, तत्थ अञ्ञस्स ओकासो न होति. तस्मा महाराज तथागतो अरहं सम्मासम्बुद्धो एकोयेव लोकस्मिं उप्पज्जती" ति. "सुकथितो भन्ते नागसेन पञ्हो ओपम्मेहि कारणेहि. अनिपुणो ऽपेतं सुत्वा अत्तमनो भवेय्य, किं पन मादिसो महापञ्ञो. साधु भन्ते नागसेन! एवमेतंतथा सम्पटिच्छामी" [PTS Page 240] [\q 240/] ti. द्वीबुद्धुप्पादपञ्हो पठमो. 3. गोतमिया वत्थदानपञ्हो. 1. भन्ते नागसेन भासितम्पेतं भगवता मातुच्छाय महापजापतिया गोतमिया वस्सिकसाटिकाय दीयमानाय, 'सङ्घे गोतमि देहि. सङ्घे ते दिन्ते अहञ्चे व पूजितो भविस्सामि सङ्घो चाऽति. किन्नु खो भन्ते नागसेन तथागतो सङ्घरतनतो न भारिको, न गरुको, न दक्खिणेय्यो, यं तथागतो सकाय मातुच्छाय सयम्पिञ्जितं सयंलुञ्चितं सयम्पोठितं सयंकन्तितं सयंवायितं वस्सीकसाटिकं अत्तनो दीयमानं सङ्घस्स दापेसि? यदि भन्ते नागसेन तथागतो सङ्घरतनतो उत्तरो भवेय्य अधिको वा विसिट्ठो वा, 'मयि दिन्ने महप्फलं bhavissatÅ'ti न तथागतो मातुच्छाय सयम्पिञ्जितं सयंलुञ्चितं सयम्पोठितं तं वस्सिकसाटिकं सङ्घे दापेय्य. [SL Page 210] [\x 210/] यस्मा च खो भन्ते नागसेन तथागतो अत्तानं न पत्तियति-120 न उपनिस्सयति, तस्मा तथागतो मातुच्छाय तं वस्सीकसाटिकं सङ्घस्स दापेसी" ति. 2. "भासितम्पेतं महाराज भगवता मातुच्छाय महापजापतिया गोतमिया वस्सिकसाटिकाय दीयमानाय 'सङ्गे गोतमि देहि. सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चाऽति. तं पन न अत्तनो पतिमाननस्स अविपाकताय न अदक्खिणेय्यताय अपि च खो हितत्थाय अनुकम्पाय 'अनागतमद्धानं सङ्घो ममच्चयेन चित्तीकतो bhavissatÅ'ti. विज्जमानेयेव गुणे परिकित्तयन्तो एवमाह 'सङ्घे गोतमि देहि सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चाऽति. यथा महाराज पिता धरमानोयेव amaccabhaÂabalatthadovÃrikaanÅkaÂÂhapÃrisajjajanamajjhe रञ्ञो सन्तिके पुत्तस्स विज्जमानं येव गुणं पकित्तेति 'इध ठपितो अनागतमद्धानं जनमज्झे पूजितो bhavissatÅ'ti, एवमेव खो महाराज तथागतो हितत्थाय अनुकम्पाय 'अनागतमद्धानं सङ्घो ममच्चयेन चित्तीकतो bhavissatÅ'ti विज्जमाने येव गुणे पकित्तियन्तो एवमाह [PTS Page 241 [\q 241/] ']सङ्घे गोतमि देहि. सङ्घे तेदिन्ने अहञ्चेव पूजितो भविस्सामि सङ्घो चाऽति. न खो महाराज तावतकेन वस्सिकसाटिकानुप्पदानमत्तकेन सङ्घो तथागततो अधिको नाम होति विसिट्ठो वा. यथा महाराज मातापितरो पुत्तानं उच्छादेन्ति परिमद्दन्ति नहापेन्ति सम्बाहेन्ति, अपि नु खो महाराज तावतकेन उच्छादनपरिमद्दननहापनसम्बाहनमत्तकेन पुत्तो मातापितुहि अधिको नाम होति विसिट्ठो वा?"ति. 3. "न हि भन्ते, अकामकरणीया भन्ते पुत्ता मातापितुन्नं. तस्मा मातापितरो पुत्तानं उच्छादनपरिमद्दननहापनसम्बाहनं करोन्ती" ति. "एवमेव खो महाराज न तावतकेन वस्सिकसाटिकानुप्पदानमत्तकेन सङ्घो तथागततो अधिको नाम होति विसिट्ठो वा. अपि च तथागतो अकामकरणीयं करोन्तो मातुच्छाय तं वस्सिकासाटिकं सङ्घस्स दापेसि. यथा वा पन महाराज कोचिदेव पुरिसो रञ्ञो उपायनं आहरेय्य. तं राजा उपायनं अञ्ञतरस्स भटस्स वा बलत्थस्स वा सेनापतिस्स वा पुरोहितस्स वा ददेय्य, अपि नु खो सो महाराज पुरिसो तावतकेन उपायनपटिलाभमत्तकेन रञ्ञा अधिको नाम होति विसिट्ठो वा?"ति. "न हि भन्ते राजभत्तिको भन्ते सो पुरिसो राजूपजीवि. तं ठाने ठपेन्तो राजा उपायनं देती" ti. ------ 120. Na patthayati (ma) [SL Page 211] [\x 211/] 4. "Evameva kho महाराज न तावतकेन वस्सिकसाटिकानुप्पदानमत्तकेन सङ्घो तथागततो अधिको नाम होति विसिट्ठो वा अथ खो ततागतभत्तिको तथागतुपजीवी. तं ठाने ठपेन्तो तथागतो सङ्घस्स वस्सिकसाटिकं दापेसि. अपि च महाराज तथागतस्स एवं अहोसि: 'सभावपतिपूजनीयो सङ्घो, मम सन्तकेन सङ्घं patipÆjessÃmÅ'ti. इति सङ्घस्स वस्सिकसाटिकं दापेसि. न महाराज तथागतो अत्तनोयेव पटिपूजनं वण्णेति, अथ खो ये लोके पतिपूजनारहा तेसम्पि तथागतो पतिपूजनं वण्णेति. भासितम्पेतं महाराज भगवता देवातिदेवेन मज्झिमनिकायवरलज्झे [PTS Page 242] [\q 242/] धम्मदायादधम्मपरियाये अप्पिच्छपटित्तिं पकित्तयमानेन. 'असुयेव मे पुरिमो भिक्खु पुज्जतरो च पासंसतरो चाऽति. नत्थि महाराज भवेसु कोचि सत्तो तथागतेतो दक्खिणेय्यो वा अधिको वा विसिट्ठो वा. तथागतोऽव उत्तरो अधिको विसिट्ठो. 5. भासितम्पेतं महाराज संयुत्तनिकायवरे माणवगामिकेन देवपुत्तेन भगवतो पुरतो ठत्वा देवमनुस्सानं मज्झे- 'विपुलो राजगहियानं गिरिसेट्ठो पवुच्चति सेतो हिमवतं सेट्ठो आदिच्चो अघगामिनं समुद्दोऽदधिनं सेट्ठो नक्खत्तानञ्च चन्दिमा सदेवकस्स लोकस्स बुद्धो अग्गो pavuccatÅ'ti. ता खो पनेता महाराज माणवगामिकेन देवपुत्तेन गाथा सुहीता न दुग्गीता, सुभासिता न दुब्भासिता, अनुमता च भगवता. ननु महाराज थेरेनपि सारिपुत्तेन धम्मसेनापतिना भणितं- 'एको मनोपसादो सरणगमनमञ्जलिप्पणामो वा उस्सहते तारयितुं मारबलनिसूदने बुद्धेऽति. भगवता च भणितं देवातिदेवेन- 'एकपुग्गलो भिक्खवे लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं. कतमो एकपुग्गलो? तथागतो अरहं सम्मासम्बुद्धो विज्जाचरण सम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथी सत्था देवमनुस्सानन्ति. " "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिचछामी" ति. गोतमीवत्थदानपञ्हो dutiyo. [SL Page 212] [\x 212/] 3. गिहिपब्बजितसम्मापटिपत्तिपञ्हो. 1. "भन्ते नागसेन भासितम्पेतं भगवता 'गिहिनो वाहं भिक्खवे पब्बजितस्स वा सम्मापटिपत्तिं [PTS Page 243] [\q 243/] वण्णेमि. गिही वा भिक्खवे पब्बजितो वा सम्मापटिपन्नो सम्मापटिपत्ताधिकरणं आराधको होति ञायं धम्मं kusala'nti. यदि भन्ते नागसेन गिही ओदातवसनो कामभोगी पुत्तदारसम्बाधसयनं अज्झावसन्तो कासिकचन्दनं पच्चनुभोन्तो मालागन्धविलेपनं धारेन्तो जातरूपरजतं सादियन्तो मणिकनकविचित्तमोळिबद्धो-121. सम्मापटिपन्नो आराधको होति ञायं धम्मं कुसलं, पब्बजितोऽपि भण्डु कासाववत्थवसनो परपिण्डमज्झूपगतो चतुसु सीलक्खन्धेसु सम्मा परिपूरकारी दियड्ढेसु सिक्खापदसतेसु समादाय वत्तन्तो, तेरससु धूतगुणेसु अनवसेसं वत्तन्तो, सम्मा पटिपन्नो आराधको होति ञायं धम्मं कुसलं, तत्थ भन्ते को विसेसो गिहिनो वा पब्बजितस्स वा? अफलं होति तपोकम्मं, निरत्थिका पब्बज्जा. वञ्झा सिक्खापदगोपना, मोघं धूतगुणसमादानं? किं तत्थ दुक्खमनुविण्णेन? ननु नाम सुखेनेव सुखं अधिगन्तब्बन्ति?" 2. "भासितम्पेतं महाराज भगवता 'गिहिनो वा' हं भिक्खवे पब्बजितस्स वा सम्मापटिपत्तिं वण्णेमि. गिही वा भिक्खवे पब्बजितो वा सम्मापटिपन्नो सम्मापटिपत्ताधिकरणं आराधको होति ञायं धम्मं kusala'nti. एवमेतं महाराज सम्मा पटिपन्नोऽव सेट्ठो. पब्बजितोऽपि महाराज पब्बजितोऽमहीति न सम्मा पटिपज्जेय्य. अथ खो सो आरकाऽव सामञ्ञा, आरकाऽव ब्रह्मञ्ञा. पगेव गिही ओदातवसनो. GihÅ'pi महाराज सम्मा पटिपन्नो आराधको होति ञायं धम्मं कुसलं. पब्बजितोऽपि महाराज सम्मा पटिपन्नो आराधको होति ञायं धम्मं कुसलं. अपि च महाराज पब्बजितोऽव सामञ्ञस्स इस्सरो अधिपति. पब्बज्जा महाराज बहुगुणा अनेकगुणा अप्पमाणगुणा. न सक्का पब्बज्जाय गुणं परिमाणं कातुं. यथा महाराज कामददस्स मणिरतनस्स न सक्का dhanena [PTS Page 244] [\q 244/] aggho परिमाणं कातुं 'एत्तकं maïiratanassamÆla'nti. एवमेव खो महाराज पब्बज्जा बहुगुणा अनेकगुणा अप्पमाणगुणा, न सक्का पब्बज्जाय गुणो परिमानं कातुं. यथा वा पन महाराज महासमुद्दे ऊमियो न सक्का परिमाणं कातुं 'एत्तका महासमुद्दे ऊमियोऽति, एवमेव खो महाराज पब्बज्जा बहुगुणा अनेकगुणा अप्पमाणगुणा, न सक्का पब्बज्जाय गुणो परिमाणं कातुं. पब्बजितस्स महाराज यं किञ्चि करणीयं, सब्बन्तं खिप्पमेव समिज्झति नो चिररत्ताय. किंकारणा? पब्बजितो महाराज ---------- 121. मणिकुण्डलविचित्तमोळिबद्धो. [SL Page 213] [\x 213/] Appiccho hoti सन्तुट्ठो पविवित्तो असंसट्ठो आरद्धविरियो निरालयो अनिकेतो परिपुण्णसीलो सल्लेखिताचारो धूतपटिपत्तिकुसलो होति. तं कारणा पब्बजितस्स यं किञ्चि करणीयं सब्बन्तं खिप्पमेव समिज्झति नो चिररत्ताय. यथा महाराज निग्गण्ठि समसुधोतौजुविमलनाराचो सुसज्जितो सम्मा वहति, एवमेव खो महाराज पब्बजितस्स यं किञ्चि करणीयं सब्बन्तं खिप्पमेव समिज्झति नो cirarattÃyÃ"ti. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. गिहीपब्बजितसम्मापटिपत्तिपञ्हो ततियो. 4. पटिपदादोसपञ्हो. 1. "भन्ते नागसेन यदा बोधिसत्तो दुक्करकारिकं अकासि, नेतादिसो अञ्ञत्र आरम्भो अहोसि निक्कमो-122. किलेसयुद्धं मच्चुसेनाविधमनं आहारपरिग्गहो दुक्करकारिका एवरूपे परक्कमे किञ्चि अस्सादं अलभित्वा तमेव चित्तं परिभापेत्वा एवमवोच 'न खो पनाहं इमाय कटुकाय दुक्करकारिकाय अधिगच्छामि उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं, 'सिया नु खो अञ्ञो मग्गो बोधायाऽति. ततो निब्बिन्दित्वा अञ्ञेन मग्गेन सब्बञ्ञूतं पत्तो, पुन ताय पटिपदाय सावके अनुसासति समादपेति- [PTS Page 245] [\q 245/] 'Arahatha nikkhamatha yujjatha बुद्धसासने, धुनाथ मच्चुनो सेनं naÊÃgÃraæ'va कुञ्जरोऽति. केन नु खो भन्ते नागसेन कारणेन तथागतो याय पटिपदाय अत्तना निब्बिण्णो विरत्तरूपो तत्थ सावके अनुसासति समादपेती?" ति. 2. "तदापि महाराज etarahi'pi सा येव पटिपदा. तं येव पटिपदं पटिपज्जित्वा बोधिसत्तो सब्बञ्ञूतं पत्तो. अपि च महाराज बोधिसत्तो अतिविरियं करोन्तो निरवसेसतो आहारं उपरुन्धि तस्स आहारूपरोधेन चित्तदुब्बल्यं उप्पज्जि. सो तेन दुब्बल्येन नासक्खि सब्बञ्ञूतं पापुणितुं. सो मत्तमत्तं कबलीकाराहारंसेवन्तो तायेव पटिपदाय न चिरस्सेव सब्बञ्ञूतं पापुणि. सा येव महाराज पटिपदा सब्बेसं तथागतानं सब्बञ्ञूतञाणपटिलाभाय. यथा महाराज सब्बसत्तानं आहारो उपत्थम्भो, आहारूपनिस्सिता सब्बे सत्ता सुखं अनुभवन्ति, एवमेव खो महाराज सा येव पटिपदा सब्बेसं ------- 122. Nikkhamo. (SÅ. Mu. ) [SL Page 214] [\x 214/] तथागतानं सब्बञ्ञूतञाणपटिलाभाय. नेसो महाराज दोसो आरम्भस्स, न निक्कमस्स, न किलेसयुद्धस्स, येन तथागतो तस्मिं समये न पापूणि सब्बञ्ञुतञाणं. अथ खो आहारूपरोधस्सेवेसो दोसो. सदा पटियत्तायेव सा पटिपदा. यथा महाराज पुरिसो अद्धानं अतिवेगेन गच्छेय्य, तेन सो पक्खहतो वा भवेय्य पीठसप्पी वा असञ्चरो पठवितले, अपि नू खो महाराज महापठविया दोसो अत्थि, येन सो पुरिसो पक्खहतो अहोसी?" ति. "न हि भन्ते. सदा पटियत्ता भन्ते महापठवी. कुतो तस्सा दोसो वायामस्सेवेसो दोसो, येन सो पुरिसो पक्खहतो अहोसी" ति. "एवमेव खो महाराज नेसो दोसो आरम्भस्स, न निक्कमस्स, न किलेसयुद्धस्स, येन तथागतो तस्मिं समये न पापुणि सब्बञ्ञुतञाणं. अथ खो आहारूपरोधस्सेवेसो दोसो. सदा पटियत्ता [PTS Page 246] [\q 246/] yeva sà पटिपदा. यथा वा पन महाराज पुरिसो किलिट्ठं साटकं निवासेय्य. न सो तं धोवापेय्य, नेसो दोसो उदकस्स सदापटियत्तं उदकं. पुरिसस्सेवेसो दोसो. एवमेव खो महाराज नेसो दोसो आरम्भस्स, न निक्कमस्स, न किलेसयुद्धस्स, येन तथागतो तस्मिं समये न पापूणि सब्बञ्ञुतञाणं. अथ खो आहारूपरोधस्सेवेसो दोसो सदा पटियत्तायेव सा पटिपदा. तस्मा तथागतो तायेव पटिपदाय सावके अनुसासति समादपेति. एवं खो महाराज सदा पटियत्ता अनवज्जा सा पटिपदा" ति. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. पटिपदादोसपञ्हो चतुत्थो. 5. हीनायवत्तनपञ्हो 1. "भन्ते नागसेन महन्तं इदं तथागतसासनं सारं वरं सेट्ठं पवरं अनुपमं परिसुद्धं विमलं पण्डरं अनवज्जं. न युत्तं गिहिं तावतकं पब्बाजेतुं. गिहीयेव एकस्मिं फले विनेत्वा यदा अपुनरावत्ती होति तदा सो पब्बाजेतब्बो. किंकारणा? इमे दुज्जना ताव तत्थ सासने विसुद्धे पब्बजित्वा पटिनिवत्तित्वा हीनायवत्तन्ति. तेसं पच्चागमनेन अयं महाजनो एवं विचिन्तेति 'तुच्छकं वत भो एतं समणस्स गोतमस्स सासनं भविस्सति यं इमे paÂinivattantÅ'ti इदमेत्थ कारणन्ति. " [SL Page 215] [\x 215/] 2. "यथा महाराज तळाकं भवेय्य समपुण्णसुचिविमलसीतलसलीलं, अथ यो कोचि किलिट्ठो मलकद्दमगतो तं तळाकं गन्त्वा अनहायित्वा किलिट्ठोऽव पटिनिवत्तेय्य, तत्थ महाराज कतमं जनो गरहेय्य किलिट्ठं वा तळाकं वा?"ति. "किलिट्ठं भन्ते जनो गरहेय्य 'अयं तळाकं गन्त्वा अनहायित्वा किलिट्ठोऽव पटिनिवत्तो, किं इमं अनहायितुकामं तळाको सयं नहापेस्सति, को दोसो taÊÃkassÃ"ti. "Evameva kho [PTS Page 247] [\q 247/] महाराज तथागतो विमुत्तिवरसलिलसम्पुण्णं सद्धम्मवरतळाकं मापेसि. ये केचि किलेसमलकिलिट्ठा सचेतना बुद्धा. ते इध नहायित्वा सब्बकिलेसे पवाहयिस्सन्तीति. यदि कोचि तं सद्धम्मवरतळाकं गन्त्वा अनहायित्वा सकिलेसोऽव पटिनिवत्तित्वा हीनायावत्तति, तंयेव जनो गरहिस्सति 'अयं जिनसासने पब्बजित्वा तत्थ पतिट्ठं अलभित्वा हीनायावत्तो. किं इमं अप्पटिपज्जन्तं जिनसासनं सयं सोधेस्सति? को दोसो जिनसासनस्सा?'ति. 3. यथा वा पन महाराज पुरिसो परमब्याधितो रोगुप्पत्तिकुसलं अमोघधुवसिद्धकम्मं भिसक्कं सल्लकत्तं दिस्वा अतिकिच्छापेत्वा सव्याधिकोऽव पटिनिवत्तेय्य, तत्थ कतमं जनो गरहेय्य. आतुरं वा भिसक्कं वा?" ति. "आतुरं भन्ते जनो गरहेय्य 'अयं रोगुप्पत्तिकुसलं अमोघधुवसिद्धकम्मं भिसक्कं सल्लकत्तं दिस्वा अतिकिच्छापेत्वा सव्याधिकोऽव पटिनिवत्तो. किं इमं अतिकिच्छापेन्तं भिसक्को सयं तिकिच्छिस्सति, को दोसो भिसक्कस्सा?"ति. एवमेव खो महाराज तथागतो अन्तोसासनसमुग्गे केवलं सकलकिलेस ब्याधिवूपसमनसमत्थंअमतोसधं पक्खिपि. ये केचि किलेसब्याधिपीळिता सचेतना बुद्धा, ते इमंअमतोसधं पिवित्वा सब्बकिलेसब्याधिं vÆpasamessantÅ'ti. यदि कोचि तं अमतोसधं अपिवित्वा सकिलेसोऽव पटिनिवत्तित्वा हीनायावत्तति, तं येव जनो गरहिस्सति 'अयंजिनसासने पब्बजित्वा तत्थ पतिट्ठं अलभित्वा हीनायावत्तो. किं इमं अप्पटिपज्जन्तं जिनसासनं सयं सोधेस्सति? को दोसो जिनसासनस्सा?'ति. 4. यथा वा पन महाराज छातो पुरिसो महापुञ्ञभत्तपरिवेसनं गन्त्वा तं भत्तं अभुञ्जित्वा छातोऽव पटिनिवत्तेय्य. तत्थ कतमं जनो गरहेय्य छातं वा पुञ्ञभत्तं vÃ?" Ti. [SL Page 216] [\x 216/] "ChÃtaæ bhante jano [PTS Page 248] [\q 248/] garaheyya 'अयं खुदापीळितो पुञ्ञभत्तं पटिलभित्वा अभुञ्जित्वा छातोऽव पटिनिवत्तो. किं इमस्स अभुञ्जन्तस्स भोजनं सयं मुखं पविसिस्सति? को दोसो भोजनस्सा?" ति. "एवमेव खो महाराज तथागतो अन्तोसासनसमुग्गे परमपवरं सन्तं सिवं पणितंअमतं परममधुरं कायगतासतिभोजनं Âhapesi'ye केचि किलेसच्छातज्झत्ता-123. तण्हापरेतमानसा सचेतना बुद्धा ते इमं भोजनं भुञ्जित्वा कामरूपारूपभवेसु सब्बं taïhamapanessantÅ'ti. यदि कोचि तं भोजनं अभुञ्जित्वा तण्हासितोऽव पटिनिवत्तित्वा हीनायावत्तति, तं येव जनो गरहिस्सति 'अयं जिनसासने पब्बजित्वा तत्थ पतिट्ठं अलभित्वा हीनायावत्तो किं इमं अप्पटिपज्जन्तं जिनसासनं सयं सोधेस्सति? को दोसो जिनसासनस्सा?"ति. 5. यदि महाराज तथागतो गिहिं येव एकस्मिं फले विनीतं पब्बाजेय्य, ननु नामायं पब्बज्जा किलेसप्पहानाय विसुद्धिया वा? नत्थि पब्बज्जाय करणीयं? यथा महाराज पुरिसो अनेकसतेन कम्मेन तलाकं खणापेत्वा परिसाय एवमनुसावेय्य 'मा मे भोन्तो केचि संकिलिट्ठा इमं तलाकं ओतरथ, पवाहितरजोजल्ला परिसुद्धा विमलमट्ठा इमं तळाकं ओतरथाऽति, अपि नु खो महाराज तेसं पवाहितरजोजल्लानं परिसुद्धानं विमलट्ठानं तेन तलाकेन करणीयं भवेय्या?" ति. 6. "न हि भन्ते. यस्सत्थाय ते तं तळाकं उपगच्छेय्युं, तं अञ्ञत्रेव तेसंकतं करणीयं. किं तेसं तेन तळाकेना" ति. "एवमेव खो महाराज यदि तथागतो गिहिं येव एकस्मिं फले विनीतं पब्बाजेय्य, तत्थेव तेसं कतं करणीयं. किं तेसं पब्बज्जाय? यथा वा पन महाराज सभावइसिभत्तिको सुतमन्तपदधरो अतक्किको रोगुप्पत्तिकुसलो अमोघधुवसिद्धकम्मो भिसक्को सल्लकत्तो सब्बरोगुपसमभेसज्जं सन्निपातेत्वा परिसाय एवमनुसावेय्य 'mà kho [PTS Page 249] [\q 249/] bhonto keci सब्याधिका मम सन्तिके उपगच्छथ. अब्याधिका अरोगा मम सन्तिके उपगच्छथाऽति अपि नु खो महाराज तेसं अब्याधिकानं अरोगानं परिपुण्णानं उदग्गानं तेन भिसक्केन करणीयं भवेय्या?" ति. "न हि भन्ते. यस्सत्थाय ते तं भिसक्कं सल्लकत्तं उपगच्छेय्युं, तं अञ्ञत्रेव तेसं कतं करणीयं. किं तेसं तेन भिसक्कना?" Ti. [SL Page 217] [\x 217/] 8. "Evameva kho महाराज यदि तथागतो गिहिं येव एकस्मिं फले विनीतं पब्बाजेय्य, तत्थेव तेसं कतं करणीयं. किं तेसं पब्बज्जाय?. यथा वा पन महाराज कोचि पुरिसो अनेकथालिपाकसतं भोजनं पटियादापेत्वा परिसाय एवमनुस्सावेय्य 'मा मे भोन्तो केचि छाता इमं परिवेसनं उपगच्छथ. सुभुत्ता तित्ता धाता पिणिता परिपुण्णा इमं परिवेसनं उपगच्छथाऽति, अपि नु खो महाराज तेसं भुत्ताविनं तित्तानं सुहितानं धातानं पिणितानं परिपुण्णानं भोजनेन करणीयं भवेय्या?" ति. "न हि भन्ते. यस्सत्थाय ते तं परिवेसनं उपगच्छेय्युं, तं अञ्ञत्रेव तेसं कतं करणीयं. किं तेसं ताय परिवेसनाया?" ति. "एवमेव खो महाराज यदि तथागतो गिहिंयेव एकस्मिं फले विनीतं पब्बाजेय्य, तत्थेव तेसं कतं करणीयं. किं तेसं पब्बज्जाय. ? अपि च महाराज ये हीनायावत्तन्ति ते जिनसासनस्स पञ्च अतुलिये गुणे दस्सेन्ति. कतमे पञ्च? भुमिमहन्तभावं दस्सेन्ति, परिसुद्धविमलभावं दस्सेन्ति, पापेहि असंवासियभावं दस्सेन्ति, दुप्पटिवेधभावं दस्सेन्ति, बहुसंवररक्खियभावं दस्सेन्ति. 9. कथं भुमिमहन्तभावं दस्सेन्ति? यथा महाराज पुरिसो अधनो हीनजच्चो निब्बिसेसो बुद्धिपरिहीनो महारज्जं पटिलबित्वा न विरस्सेव परिपटति परिधंसति परिभायति यसतो, न सक्कोति इस्सरियं सन्धारेतुं. [PTS Page 250] [\q 250/] किंकारणा? महन्तत्ता इस्सरियस्स. एवमेव खो महाराज ये केचि निब्बिसेसा अकतपुञ्ञा बुद्धिपरिहीना जिनसासने पब्बजन्ति, ते तं पब्बज्जं पवरुत्तमं सन्धारेतुं अविसहन्ता न चिरस्सेव जिनसासना परिपटित्वा परिधंसित्वा परिहायित्वा हीनायावत्तन्ति, न सक्कोन्ति जिनसासनं सन्धारेतुं. किंकारणा? महन्तत्ता जिनसासनभुमिया. एवं भुमिमहन्तभावं दस्सेन्ति. 10. कथं परिसुद्धविमलभावं दस्सेन्ति? यथा महाराज वारिपोक्खरपत्ते विकिरति विधमति विद्धंसति नट्ठानमुपगच्छति नूपलिप्पति. किंकारणा? परिसुद्धविमलत्ता पदुमस्स. एवमेव खो महाराज ये केचि सठा कूटा वङ्का कुटिला विसमदिट्ठिनो जिनसासने पब्बजन्ति, ते परिसुद्ध - विमल - निक्कण्टक - पण्डर - वरपवर - सासनतो न चिरस्सेव विकिरित्वा विद्धंसित्वा असण्ठहित्वा अनुपलिप्पित्वा हीनायावत्तन्ति. किंकारणा? परिसुद्धविमलत्ता जिनसासनस्स. एवं परिसुद्धविमलभावं dassenti. [SL Page 218] [\x 218/] 11. कथं पापेहि असंवासियभावं दस्सेन्ति? यथा महाराज महासमुद्दो न मतेन कुणपेन संवसति, यं होति महा समुद्दे मतं कुणपं, तं खिप्पमेव तीरं उपनेति थलं वा उस्सादेति, -124 किंकारणा? महाभूतानं भवनत्ता महासमुद्दस्स. एवमेव खो महाराज ये केचि पाकटा. असंवुता अहिरिका अकिरिया ओसन्नविरिया कुसीता किलिट्ठा दुज्जना मनुस्सा जिनसासने पब्बजन्ति, ते न चिरस्सेव जिनसासनतो अरहन्तविमलखीणासवमहाभूतभवनतो निक्खमित्वा असंवसित्वा हीनायावत्तन्ति. किंकारणा? पापेहि असंवासियत्ता जिनसासनस्स. एवं पापेहि असंवासियभावं दसेसन्ति. 12. कथं दुप्पटिवेधभावं दस्सेन्ति? यथा महाराज ये केचि अच्छेका असिक्खिता असिप्पिनो मतिविप्पहीना इस्सत्था-125. वालग्गवेधं अविसहन्ता विगळन्ति पक्कमन्ति. किंकारणा? सण्हसुखुमदुप्पटिवेधत्ता वालग्गस्स. [PTS Page 251] [\q 251/] evameva kho महाराज ये केचि दुप्पञ्ञा जळा एळमुगा मूळ्हा दन्धगतिका जना जिनसासने पब्बजन्ति, ते तं परमसण्हसुखुमचतुसच्चपटिवेधं पटिविज्झितुं अविसहन्ता जिनसासना विगळित्वा पक्कमित्वा न चिरस्सेव हीनायावत्तन्ति. किंकारणा? परमसण्हसुखुमदुप्पटिवेधताय सच्चानं. एवं दुप्पटिवेधभावं दस्सेन्ति. 13. कथं बहुसंवररक्खियभावं दस्सेन्ति? यथा महाराज कोचिदेव पुरिसो महतिमहायुद्धभुमिमूपगतो परसेनाय दिसाविदिसाहि समन्ता परिवारितो सत्तिहत्थं जनमुपेन्तं दिस्वा भीतो ओसक्कति पटिनिवत्तति पलायति, -किंकारणा? बहुविधयुद्धमुखरक्खनभया एवमेव खो महाराज ये केचि पाकटा-126. असंवुता अहिरिका अकिरिया अक्खन्ती चपला चलिता इत्तरा बालजना जिनसासने पब्बजन्ति, ते बहुविधं सिक्खापदं परिरक्खितुं अविसहन्ता ओसक्कित्वा पटिनिवत्तित्वा पलायित्वा न चिरस्सेव हीनायावत्तन्ति. किंकारणा? बहुविधसंवररक्खियभावत्ता जिनसासनस्स. एवं बहुविधसंवररक्खियभावं दस्सेन्ति. 14. थलजुत्तमेऽपि महाराज वस्सिकागुम्बे किमिविद्धानि पुप्फानि होन्ति, तानि अङ्कुरानि संकुटितानि अन्तरायेव परिपटन्ति, न च तेसु परिपटितेसु वस्सिकागुम्बो हीळितो नाम होति. यानि तत्थ ठितानि पुप्फानी तानि सम्मा गन्धेन दिसाविदिसं अभिब्यापेन्ति. एवमेव खो महाराज ये ते जिनसासने पब्बजित्वा हीनायावत्तन्ति, ते जिनसासने किमिविद्धानि वस्सिकापुप्फानि विय वण्णगन्धरहितानि निब्बण्णाकारसीला अभब्बा वेपुल्लाय. न च तेसं हीनायावत्तनेन जिनसासनं हीळितं नाम होति ये तत्थ ठिताभिक्खू, ते ------ 124. उस्सारेति. (म) 125. इस्सासा (म. ) 126. पापका (ma) [SL Page 219] [\x 219/] सदेवकं लोकं सीलवरगन्धेन अभिब्यापेन्ति. सालीनम्पि महाराज निरातङ्कानं [PTS Page 252] [\q 252/] लोहितकानं अन्तरे करुम्भकं नाम सालिजाति उप्पज्जित्वा अन्तरा येव विनस्सति, नच तस्सा विनट्ठत्ता लोहितकसाली हीळिता नाम होन्ति. ये तत्थ ठिता साली, ते राजुपभोगा होन्ति. एवमेव खो महाराज ये ते जिनसासने पब्बजित्वा हीनायावत्तन्ति, ते लोहितकसालीनमन्तरे करुम्भका विय जिनसासने वड्ढित्वा वेपुल्लतं पापुणित्वा अन्तरायेव हीनायावत्तन्ति. न च तेसं हीनायावत्तनेन जिनसासनं हीळितं नाम होति. ये तत्थ ठिता भिक्खू ते अरहत्तस्स अनुच्छविका होन्ति. 15. कामददस्सापि महाराज मणिरतनस्स एकदेसं कक्कसं उप्पज्जति, न च तत्थ कक्कसुप्पन्नत्ता मणिरतनं हीळितं नाम होति. यं तत्थ परिसुद्धं मणिरतनस्स, तं जनस्स भासकरं होति. एवमेव खो महाराज ये ते जिनसासने पब्बजित्वा हीनायावत्तन्ति कक्कसा, ते जिनसासने पपटिका. न च तेसं हीनायावत्तनेन जिनसासनं हीळितं नाम होति ये तत्थ ठिता भिक्खू ते देवमनुस्सानं हासजनका होन्ति. जातिसम्पन्नस्साऽपि महाराज लोहितचन्दस्स एकदेसं पुतिकं होति यं तत्थ अपुतिकं सुगन्धं, तं समन्ता विधूपेति अभिव्यापेति, एवमेव खो महाराज ये ते जिनसासने पब्बजित्वा हीनायावत्तन्ति, ते लोहितचन्दनासारन्तरे पुतिकदेसमिव छड्डनीया जिनसासने. न च तेसं हीनायावत्तनेन जिनसासनं हीळितं नाम होति. ये तत्थ ठिता भिक्खू, ते सदेवकं लोकं सीलवरचन्दनगन्धेन अनुलिम्पेन्ती" ति. 16. "साधु भन्ते नागसेन! तेन तेन अनुच्छविकेन तेन तेन सदिसेन कारणेन निरवज्जमनुपापितं जिनसासनं सेट्ठभावेन परिदीपितं. हीनायावत्तमानापि ते जिनसासनस्स सेट्ठभावंयेव परिदीपेन्ती" [PTS Page 253] [\q 253/] ti. हिनायावत्तनपञ्हो पञ्चमो. 6. अरहतो वेदनावेदियनपञ्हो. 1. "भन्ते नागसेन तुम्हे भणथ 'अरहा एकं वेदनं वेदियति कायिकं न चेतसिकन्ति. ' किन्नु खो भन्ते नागसेन अरहतो चित्तं यं कायं निस्साय पवत्तति, तत्थ अरहा अनिस्सरो अस्सामि अवसवत्ती?" ति. "आम महाराजा" ti. [SL Page 220] [\x 220/] "Na kho bhante नागसेन युत्तमेतं यं सो सकचित्तस्स पवत्तमाने काये अनिस्सरो होति अस्सामि अवसवत्ती. सकुणोऽपि ताव भन्ते यस्मिं कुलावके पटिवसति, तत्थ सो इस्सरो होति सामि वसवत्ती" ति. 2. "दसिमे महाराज कायानुगता धम्मा भवे भवे कायं अनुधावन्ति अनुपरिवत्तन्ति. कतमे दस? सीतं उण्हं जिघच्छा पिपासा उच्चारो पस्सावो थिनमिद्धं जरा ब्याधि मरणं. इमे खो महाराज दस कायानुगता धम्मा भवे भवे कायं अनुधावन्ति अनुपरिवत्तन्ति. तत्थ अरहा अनिस्सरो अस्सामि अवसवत्ती" ति. "भन्ते नागसेन केन कारणेन अरहतो काये आणं नप्पवत्तति इस्सरियं वा. तत्थ मे कारणं ब्रूहि" ति. "यथा महाराज ये केचि पठविनिस्सिता सत्ता सब्बे ते पठविं निस्साय चरन्ति विहरन्तिवुत्तिं कप्पेन्ति, अपि नू खो महाराज तेसं पठविया आणा पवत्तति इस्सरियंवा?" ति. "न हि भन्ते" ति. "एवमेव खो महाराज अरहतो चित्तं कायं निस्साय पवत्तति. न च पन अरहतो काये आणा पवत्तति इस्सरियं वा" ति. 3. "भन्ते नागसेन केन कारणेन पुथुज्जनो कायिकम्पि चेतसिकम्पि वेदनं वेदियती?" ति. "अभावितत्ता महाराज चित्तस्स पुथुज्जनो कायिकम्पि चेतसिकम्पि वेदनं वेदियति. यथामहाराज गोनो छातो परितसितो अबल-दुब्बल-परित्तक-तिणेसु वा लताय वा उपनिबद्धो अस्स, यदा सो गोनो परिकुपितो होति, तदा सहौपनिबन्धनेन पक्कमति, एवमेव खो महाराज अभावितचित्तस्स वेदना उप्पजित्वा चित्तं परिकोपेति, चित्तं परिकुपितं कायं आभुजति निब्भुजति, सम्परिवत्तकं [PTS Page 254] [\q 254/] karoti. Atha so ऽअभावितचित्तो तसति रवति, भेरवरावमभिरवति. इदमेत्थ महाराज कारणं येन कारणेन पुथुज्जनो कायिकम्पि चेतसिकम्पि वेदनं वेदियती" ति. "किं पन तं भन्ते कारणं येन कारणेन अरहा एकं वेदनं वेदियति कायिकं न चेतसिकन्ति". "अरहतो महाराज चित्तं भावितं होति सुभावितं दन्तं सुदन्तं अस्सवं वचनकरं. सो दुक्खाय वेदनाय फुट्ठो समानो अनिच्चन्ति दळ्हं गण्हाति, समाधित्थम्हे चित्तं upanibandhati, [SL Page 221] [\x 221/] Tassa तं चित्तं समाधित्थम्भे उपनिबद्धं न वेधति न चलति, ठितं होति अविक्खित्तं. तस्स वेदनाविकारविप्फारेन कायो पन आभुजति निब्भुजति सम्परिवत्तति. इदमेत्थ महाराज कारणं येन कारणेन अरहा एकं वेदनं वेदियति कायिकं, न चेतसिकन्ति. 4. "भन्ते नागसेन तं नाम लोके अच्छरियं यं काये चलमाने चित्तं न चलति. तत्थ मे कारणं ब्रूही" ति. "यथा महाराज महतिमहारुक्खे खन्धसाखापलाससम्पन्ने अनिलबलसमाहते साखा चलति, अपि नु खो तस्स खन्धोऽपि चलती?" ति. "न हि भन्ते" ति. "एवमेव खो महाराज अरहा दुक्खाय वेदनाय फुट्ठो समानो अनिच्चन्ति दल्हं गण्हाति, समाधित्थम्हे चित्तं उपनिबन्धति. तस्स तं चित्तं समाधित्थम्हे उपनिबद्धं नवेधति न चलति, ठितं होति अविक्खित्तं. तस्स वेदनाविकारविप्फारेन कायो आभुजति निब्भुजति सम्परिवत्तति. चित्तं पन तस्स न वेधति न चलति, खन्धो विय महा रुक्खस्सा" ति. "अच्छरियं भन्ते नागसेन! अब्भुतं भन्ते नागसेन! न मे एवरूपो सब्बकालिको धम्मप्पदीपो diÂÂhapubbo"ti. [PTS Page 255] [\q 255/] Arahato वेदनावेदियनपञ्हो छट्ठो. 7. अभिसमयन्तरायपञ्हो. 1. "भन्ते नागसेन, इध यो कोचि गिही पाराजिकं अज्झापन्नो भवेय्य, सोअपरेन समयेन पब्बजेय्य, अत्तनाऽपि सो न जानेय्य 'गिहिपाराजिकं ajjhapanno'smÅ'ti न पि तस्स अञ्ञो कोचि आचिक्खेय्य 'गिही पाराजिकं ajjhÃpannosÅ'ti, सो च तथत्ताय पटिपज्जेय्य, अपि नु तस्स धम्माभिसमयो भवेय्या?" ति. "न हि महाराजा" ति. "केन भन्ते कारणेना?" ति. "यो तस्स हेतु धम्माभिसमयाय सो तस्स समुच्छिन्नो तस्मा धम्माभिसमयो न भवती" ti. [SL Page 222] [\x 222/] "Bhante नागसेन तुम्हे भणथ 'जानन्तस्स कुक्कुच्चं होति, कुक्कुच्चे सति आवरणं होति, आवटे चित्ते धम्माभिसमयो न hotÅ'ti. इमस्स पन अजानन्तस्स अकुक्कुच्चजातस्स सन्तचित्तस्स विहरतो केन कारणेन धम्माभिसमयो न होति? विसमेन विसमेनेसो पञ्हो गच्छति. चिन्तेत्वा विस्सज्जेथा?" ति. "रूहति महाराज सुकट्ठे सुकलले मण्डखेत्ते सारदं सुखसयितं बीजन्ति?" "आम भन्ते" ति. "अपि नु महाराज तं येव बीजं घनसेलसिलातले रूहेय्या?" ति. "न हि भन्ते" ति. "किस्स पन महाराज तं येव बीजं कलले रूहति, किस्स घनसेले न रूहती?" ति. 2. "नत्थि भन्ते तस्स बीजस्स रूहनाय घनसेले हेतुअहेतुना बीजं न रूहती" ति. "एवमेव खो महाराज येन हेतुना तस्स धम्माभिसमयो भवेय्य, सो तस्स हेतु समुच्छिन्नो. अहेतुना धम्मभिसमयो न होति. यथा वा पन महाराज दण्ड-लेड्डु-लगुळ-127. मुग्गरा पठवियं ठानमुपगच्छन्ति. अपि नु महाराज तेयेव दण्डमुग्गरा पठवियं ठानमुपगच्छन्ति, अपि नु महाराज तेयेव दण्डलेड्डुलगुळमुग्गरा गगने ठानपुपगच्छन्ती?" ति. "न हि भन्ते" ति. "किं पनेत्थ महाराज कारणं, येन कारणेन ते येव दण्डलेड्डुलगुळमुग्गरा पठवियं ठानमुपगच्छन्ति? केन कारणेन गगने न तिट्ठन्ती?" ति. "नत्थि भन्ते तेसं दण्डलेड्डुलगुळमुग्गरानं पतिट्ठानाय आकासे हेतु. अहेतुना na [PTS Page 256] [\q 256/] तिट्ठन्ती" ति. "एवमेव खो महाराज, तस्स तेन दोसेन अभिसमयेहेतु समुच्छिन्नो. हेतुसमुग्घाते अहेतुना अभिसमयो न होति. यथा वा पन महाराज थले अग्गि जलति, अपि नु खो महाराज सो येव अग्गि उदके जलती?" ति. "न हि भन्ते" ति. ----- 127. लकुट. (SÅ. Mu. ) [SL Page 223] [\x 223/] "किं पनेत्थ महाराज कारणं, येन कारणेन सो येव अग्गि थले जलति? केन कारणेन उदके न जलती?" ति. "नत्थि भन्ते अग्गिस्स जलनाय उदके हेतु. अहेतुना न जलती" ति. "एवमेव खो महाराज तस्स तेन दोसेन अभिसमयेहेतु समुच्छिन्नो. हेतुसमुग्घाते अहेतुना धम्माभिसमयो न होति" ति. 3. "भन्ते नागसेन, पुनपेतं अत्थं चिन्तेहि. न मे तत्थ चित्तसञ्ञत्ति भवति. 'अजानन्तस्स असति कुक्कुच्चे आवरणं hotÅ'ti. कारणेन मं सञ्ञापेही" ति. "अपि नु खो महाराज विसं हलाहलं अजानन्तेनपि खायितं जीवितं हरती?" ति. "आम भन्ते" ति. "एवमेव खो महाराज अजानन्तेनपि कतं पापं अभिसमयन्तरायकरं होति. अपि नु महाराज अग्गि अजानित्वा अक्कमन्तं डहती?" ति. "आम भन्ते" ति. "एवमेव खो महाराज अजानन्तेनपि कतं पापं अभिसमयन्तरायकरं होति. अपि नु महाराज अजानन्तं आसीविसो डसित्वा जीवितं हरती?" ति. "आम भन्ते" ति. "एवमेव खो महाराज अजानन्तेनपि कतं पापं अभिसमयन्तरायकरं होति. न नु महाराज कालिङ्गराजासमणकोलञ्ञो सत्तरतनपरिकिण्णो हत्थिरतनमभिरुय्ह कुलदस्सनाय गच्छन्तो अजानन्तोऽपि नासक्खि बोधिमणडस्स उपरितो गन्तुं. इदमेत्थ महाराज कारणं येन कारणेन अजानन्तेनपि कतं पापं अभिसमयन्तरायकरं होती" ति. "जिनभासितं भन्ते नागसेन कारणं न सक्का पटिक्कोसितुं. एसोऽचेतस्स अत्थो तथा सम्पटिच्छामी" [PTS Page 257] [\q 257/] ti. AbhisamayantarÃyapa¤ho sattamo. [SL Page 224] [\x 224/] 8. दुस्सिलपञ्हो 1. भन्ते नागसेन गिहिदुस्सीलस्स च समणदुस्सीलस्स च को विसेसो? किं नानाकरणं? उभोपेते समसमगतिका? उभिन्नम्पि समसमो विपाको होति? उदाहु किञ्चि नानाकरणं अत्थि?" ति. "दस इमे महाराज गुणा समणदुस्सीलस्स गिहिदुस्सीलतो विसेसेन अतिरेका. दसहि च कारणेहि उत्तरिं दक्खिणं विसोधेति. कतमे दस गुणा समणदुस्सीलस्स गिहिदुस्सीलतो विसेसेन अतिरेका? इध महाराज समणदुस्सीलो बुद्धे सगारवो होति, धम्मे सगारवो होति, सङ्घे सगारवो होति, सब्रह्मचारीसु सगारवो होति, उद्देसपरिपुच्छाय वायमति, सवणबहुलो होति, हिन्नसीलोऽपि महाराज दुस्सीलो परिसगतो आकप्पं उपट्ठपेति, गरहभया कायिकं वाचसिकं रक्खति, पधानाभिमुखमस्स होति चित्तं, भिक्खूसामञ्ञं उपगतो होति. करोन्तोऽपि महाराज समणदुस्सीलो पापं पटिच्छन्नं आवरति. यथा महाराज इत्थि सपतिका निलीयित्वा रहस्सेनेव पापमावरति, एवमेव खो महाराज करोन्तोऽपि समणदुस्सीलो पापं पटिच्छन्नं आवरति. इमे खो महाराज दस गुणा समणदुस्सीलस्स गिहीदुस्सीलतो विसेसेन अतिरेका. 2. कतमेहि दसहि कारणेहि उत्तरिं दक्खिणं विसोधेति? अवज्ज - कवच - धारणतायपि दक्खिणं विसोधेति, इसि - सामञ्ञ - भण्डु - लिङ्ग - धारणतोऽपि दक्खिणं विसोधेति, सङ्घसमयमनुपविट्ठतायपि दक्खिणं विसोधेति जिनसासनधनपरियेसनतोऽपि दक्खिणं विसोधेति, पवरधम्मदेसनतोऽपि दक्खिणं विसोधेति, धम्मदीपगतिपरायणतायपि दक्खिनं विसोधेति. 'अग्गो बुद्धोऽति एकन्तौजुदिट्ठितायपि दक्खिनं विसोधेति. उपोसथसमादानतोऽपि दक्खिणं विसोधेति. इमेहि खो महाराज दस हि कारणेहि उत्तरिं दक्खिणं visodheti. [PTS Page 258] [\q 258/] suvipanno'pi महारज समणदुस्सीलो दायकानं दक्खिनं विसोधेति. यथा महाराज उदकं सुबहलम्पि कललकद्दमरजोजल्लं अपनेति, एवमेव खो महाराज सुविपन्नोऽपि समणदुस्सीलो दायकानं दक्खिणं विसोधेति. यथा वा पन महाराज उण्होदकं सुकठितम्पि पज्जलन्तं महन्तं अग्गिक्खन्धं निब्बापेति, एवमेव खो महाराज सुविपन्नोऽपि समणदुस्सीलो दायकानं दक्खिणं विसोधेति. यथा वा पन महाराज भोजनं विरसम्पि बुद्धादुब्बल्यं अपनेति, एवमेव खो महाराज सुविपन्नोऽपि समणदुस्सीलो दायकानं दक्खिणं विसोधेति. भासितम्पेतं महाराज भगवता देवातिदेवेन मज्झिमनिकायवरलञ्छके दक्खिणाविभङ्गे वेय्याकरणे- [SL Page 225] [\x 225/] 'Yo सीलवा दुस्सीलेसु ददानि दानं धम्मेन लद्धं सुपसन्नचित्तो अभिसद्दहं कम्मफलं उळारं सा दक्खिणा दायकतो विसुज्झती' ति. 3. 'अच्छरियं भन्ते नागसेन! अब्भुतं भन्ते नागसेन! यावतकं मयं पञ्हं अपुच्छिम्ह. तं त्वं ओपम्हि कारणेहि विभावेन्तो अमतमधुरं समणूपगं अकासि. यथानाम भन्ते सूदो वा सूदन्तेवासी वा तावतकं मंसं लभित्वा नानाविधेहि सम्भारेहि सम्पादेत्वा राजुपभोगं करोति, एवमेव खो भन्ते नागसेन यावतकं मयं पञ्हं अपुच्छिम्ह, तं त्वं ओपम्मेहि कारणेहि विभावेत्वा अमतमधूरं समणुपगं अकासी' ति. दुस्सीलपञ्हो अट्ठमो 9. उदकसत्तजीवता - पञ्हो 1. "भन्ते नागसेन, इमं उदकं अग्गिम्हि तप्पमानं चिच्चिटायति चिटिचिटायति सद्दायति बहुविधं. किन्नु खो भन्ते नागसेन उदकं जीवति? किं कीळमानं सद्दायति? [PTS Page 259] [\q 259/] उदाहु अञ्ञेन पतीपीळितं सद्दायती?" ति. "न हि महाराज उदकं जीवति. नत्थि उदके जीवो वा सत्तो वा. अपि च महाराज अग्गिसन्तापवेगस्स महन्तताय उदकं चिच्चिटायति चिटिचिटायति सद्दायति बहुविधन्ति. " "भन्ते नागसेन इधेकच्चे तित्थिया उदकं jÅvatÅ'ti सितुदकं पटिक्खिपित्वा उदकं तापेत्वा वेकटिकवेकटिकं-128. परिभुञ्जन्ति ते तुम्हे गरहन्ति परिभवन्ति 'एकिन्द्रियं समणा सक्यपुत्तिया जीवं viheÂhentÅ'ti. तं तेसं गरहं परिभवं विनोदेहि अपनेहि nicchÃrehÅ'ti. "न हि महाराज उदकं जीवति. नत्थि महाराज उदके जीवो वा सत्तो वा. अपि च महाराज अग्गिसन्तापवेगस्स महन्तताय उदकं चिच्चिटायति चिटिचिटायति सद्दायति बहुविधं. यथा महाराज उदकं सोब्भसरसरितदहतळाककन्दरपदरौदपाननिन्नपोक्खरणी ग तं वातातपवेगस्स महन्तताय परियादियति परिक्खयं गच्छति, अपि नू तत्थ उदकं चिच्चिटायतिसद्दायति बहुविधन्ति?". ------ 128. चेकतिकचेकतिकं (ma. ) [SL Page 226] [\x 226/] 2. "Yadi महाराज उदकं जीवेय्य, तत्थापि उदकं सद्दायेय्य. इमिनापि महाराज कारणेन जानाहि नत्थि उदके जीवो वा सत्तो वा, अग्गीसन्तापवेगस्स महन्ताय उदकं चिच्चिटायति सद्दायति बहुविधन्ति. अपरम्पि महाराज उत्तरिं कारणं सुणोहि 'नत्थि उदके जीवो वा सत्तो वा, अग्गिसन्तापवेगस्स महन्तताय उदकं saddÃyatÅ'ti. यदा पन महाराज उदकं तणडुलेहि सम्मिस्सितं भाजनगतं होति पिहितं उद्धने अट्ठपितं, अपि नु तत्थ उदकं सद्दायती?" ति. "न हि भन्ते, अचलं होति सन्त - सन्तन्ति. तं येव पन महाराज उदकं भाजनगतं अग्गिं उज्जालेत्वा उद्धने ठपितं होति, अपि नु तत्थ उदकं अचलं होति सन्त - सन्तन्ति?" "न हि भन्ते, चलति बुब्भति लुळति आविलति, ऊमिजातं होति. उद्धमधो दिसाविदिसं gacchati, [PTS Page 260] [\q 260/] uttarati patarati फेणमालि होती" ति. "किस्स पन तं महाराज पाकतिकं उदकं न चलति सन्त - सन्तं होति? किस्स पन अग्गिगतं चलति बुब्भति लूलति आविलति, ऊमिजातं होति, उद्धमधो दिसाविदिसं गच्छति? फेणमाली होती?' ति. "पाकतिकं भन्ते उदकं न चलति. अग्गिगतं पन उदकं अग्गिसन्तापवेगस्स महन्तताय चिच्चिटायति चिटिचिटायति सद्दायति बहुविधन्ति". "इमिनापि महाराज कारणेन जानाहि 'नत्थि उदके जीवो वा सत्तो वा. अग्गिसन्तापवेगस्स महन्तताय उदकं सद्दायती" ति. 3. अपरम्पि महाराज उत्तरिं कारणं सुणोहि 'नत्थि उदके जीवो वा सत्तो वा, अग्गिसन्तापवेगस्स महन्तताय उदकं saddÃyatÅ'ti. होति तं महाराज उदकं घरे घरे उदकवारकगतं पिहितन्ति". "आम bhante"ti. "अपि नू तं महाराज उदकं चलति बुब्भति लुळति आविलति, ऊमिजातं होति, उद्धमधोदिसाविदिसं गच्छति, उत्तरति पतरति फेणमाली होती?" ति. "न हि भन्ते. अचलं तं होति पाकतिकं उदकवारकगतं udakanti. " [SL Page 227] [\x 227/] "सुतपुब्बं पन तया महाराज महासमुद्दे उदकं चलति बुब्भति लुळति, आविलति ऊमिजातं होति, उद्धमिधो दिसाविदिसं गच्छति, उत्तरति पतरति, फेणमाली होति, उस्सक्कित्वा वेलाय पहरति, सद्दायति बहुविधन्ति?" "आम भन्ते. सुतपुब्बं एतं मया दिट्ठपुब्बञ्च, महासमुद्दे उदकं हत्थसतम्पि द्वेऽपि हत्थसतानि गगने उस्सक्कती" ति. "किस्स महाराज उदकवारकगतं उदकं न चलति न सद्दायति? किस्स पन महासमुद्दे उदकं चलति सद्दायती?" ति. "वातवेगस्स महन्तताय भन्ते महासमुद्दे उदकं चलति सद्दायति. उदकवारकगतं उदकं अघट्टितं kehici'pi न चलति न सद्दायती" ति. "यथा महाराज वातवेगस्स महन्तताय महासमुद्दे उदकं calati [PTS Page 261] [\q 261/] सद्दायति, एवमेव अग्गिसन्तापवेगस्स महन्तताय उदकं सद्दायति. ननु महाराज भेरिपोक्खरं सुक्खं सुक्खेन गोवम्मेन ओनद्धं सद्दायती?" ति. "आम भन्ते" ति. "अपि नु महाराज भेरिया जीवो वा सत्तो वा अत्थि?" ति. "न हि भन्ते" ति. "किस्स पन महाराज भेरि सद्दायती?" ति. "इत्थिया वा भन्ते पुरिसस्स वा तज्जेन वायामेना" ति. "यथा महाराज इत्थिया वा पुरिसिस्स वा तज्जेन वायामेन भेरि सद्दायति, एवमेव अग्गिसन्तापवेगस्स महन्तताय उदकं सद्दायति. इमिनाऽपि महाराज कारणेनजानाहि नत्थि उदके जीवो वा सत्तो वा, अग्गिसन्तापवेगस्स महन्तताय उदकं सद्दायतीति. मय्हम्पि ताव महाराज तव पुच्छितब्बं अत्थि. एवमेसो पञ्हो सुविनिच्छितो होति. किन्नुखो महाराज सब्बेसु पि भाजनेसु उदकं तप्पमानं सद्दायति? उदाहु एकच्चेसु 'येव भाजनेसु तप्पमानं सद्दायती?" ति. "न हि भन्ते sabbesu'pi भाजनेसु उदकं तप्पमानं सद्दायति. एकच्चेसुयेव bhÃjanesuudakaæ तप्पमानं सद्दायती" ति. "तेन हि महाराज जहितोऽसि सकसमयं. पच्चागतोऽसि मम विसयं, नत्थि उदके जीवो và satto vÃ" ti. [SL Page 228] [\x 228/] 5. "Yadi महाराज sabbesu'pi भाजनेसु उदकं तप्पमानं सद्दायेय्य, युत्तमिदं 'उदकं jÅvatÅ'ti वत्तुं. न हि महाराज उदक द्वयं होति 'यं सद्दायति तं जीवति, यं न सद्दायति तं न jÅvatÅ'ti. यदि महाराज उदकं जीवेय्य, महन्तानं हत्थिनागानं उस्सन्नकायानं पहिन्नानं सोण्डाय उस्सिञ्चित्वा मुखे पक्खिपित्वा कुच्छिं पवेसयन्तानं तम्पि उदकं तेसं दन्तन्तरे खिपीयमानं सद्दायेय्य, हत्थसतिकाऽपि महानावा गरुका भारिका अनेकसतसहस्सभारपरिपूरा महासमुद्दे विचरन्ति, tÃhi'pi खिपीयमानं उदकं सद्दायेय्य. महतिमन्ताऽपि [PTS Page 262] [\q 262/] मच्छा अनेकसतयोजनिककाया तिमी तिमिङ्गला तिमिरपिङ्गला अब्भन्तरे निमुग्गा महासमुद्दे निवासट्ठानताय पटिवसन्ता महाउदकधारा आवमन्ति धमन्ति च. तेसम्पि तं दन्तन्तरेऽपि उदरन्तरेऽपि खिपीयमानं उदकं सद्दायेय्य. यस्मा च खो महाराज एवरूपेहि एवरूपेहि महन्तेहि पतिपीळनेहि पतिपीळितं उदकं न सद्दायेय्य, तस्माऽपि नत्थि उदके जीवो वा सत्तो वाऽति एवमेतं महाराज धारेही" ति. 6. "साधुभन्ते नागसेन! देसागतो-129. पञ्हो अनुवच्छविकाय विभत्तिया विभत्तो. यथा नाम भन्ते नागसेन महतिमहग्घं मणिरतनं रेछकं आचरियं कुसलं सिक्खितं मनिकारं पापुणित्वा कित्तिं लभेय्य थोमनं पसंसं, मुत्तारतनं वा मुत्तिकं, दुस्सरतनं वा दुस्सिकं, लोहितचन्दनं वा गन्धिकं पापुणित्वा कित्तिं लभेय्य थोमनं पसंसं, एवमेव खो भन्ते नागसेन देसागतो पञ्हो अनुच्छविकाय विभत्तिया विभत्तो. एवमेतं तथा sampaÂicchÃmÅ"ti. उदकस्स सत्तजीवतापञ्हो नवमो. बुद्धवग्गो पठमो समत्तो. (इमस्मिं वग्गे नव पञ्हा) 2. निप्पपञ्चवग्गो 1. निप्पपञ्चपञ्हो 1. "भन्ते नागसेन, भासितम्पेतं भगवता निप्पपञ्चारामा भिक्खवे विहरथ nippapa¤caratino"ti. कतमन्तं निप्पपञ्चन्ति? "सोतापत्तिपलं महाराज निप्पपञ्चं, सकदागामिफलं निप्पपञ्चं, अनागामिफलं निप्पपञ्चं, अरहत्तफलं निप्पपञ्चन्ति. " ------ 129. दोसागतो (म. ) सिहलव्याब्यानुसारेन 'देसतागतोऽति खायति. [SL Page 229] [\x 229/] "Yadi bhante नागसेन सोतापत्तिफलं निप्पपञ्चं, सकदागामिफलं, अनागामिफलं, अरहत्तफलं निप्पपञ्चं, [PTS Page 263] [\q 263/] kissa pana ime bhikkhu uddisanti paripucchanti सुत्तं गेय्यं वेय्यकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं, नवकम्मेन पळिबुज्झन्ति दानेन च पूजाय च? ननु ते जिनपटिक्खित्तं कम्मं करोन्ती?" ति. 2. "ये ते महाराज भिक्खू उद्दिसन्ति परिपुच्छिन्ति सुत्तं गेय्यं वेय्याकरणं गाथंउदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं, नवकम्मेन पळिबुज्झन्ति दानेन च पूजाय च, सब्बे ते निप्पपञ्चस्स पत्तिया करोन्ति ये ते महाराज सभावपरिसुद्धा पुब्बे वासितवासना ते एकचित्तक्खणेन निप्पपञ्चा होन्ति. ये पन ते भिक्खू महारजक्खा ते इमेहि पयोगेहि निप्पपञ्चा होन्ति. यथा महाराज एको पुरिसो खेत्ते बीजं रोपेत्वा अत्तनो यथाबलविरियेन विना पाकारवतिया धञ्ञं उद्धरेय्य, एको पुरिसो खेत्ते बीजं रोपेत्वा वनं पविसित्वा कट्ठञ्च साखञ्च छिन्दित्वा वतिपाकारं कत्वा धञ्ञं उद्धरेय्य. या तत्थ तस्स वतिपाकारपरियेसना, सा धञ्ञत्थाय. एवमेव खो महाराज ये ते सभावपरिसुद्धा पुब्बे वासितवासना ते एकचित्तक्खणेन निप्पपञ्चा होन्ति, विना वतिपाकारं पुरिसो विय धञ्ञुद्धारो. ये पन ते भिक्खू महारजक्खा ते इमेहि पयोगेहि निप्पपञ्चा होन्ति, वतिपाकारं कत्वा पुरिसो विय धञ्ञुद्धारो यथा वा पन महाराज महतिमहन्ते अम्बरुक्खमत्थके फलपिण्डि भवेय्य, अथ तत्थ यो कोचि इद्धिमा आगन्त्वा तस्स फलं हरेय्य, यो पन तत्थ अनिद्धिमा सो कट्ठञ्च वल्लिञ्च जिन्दित्वा निस्सेणिं बन्धित्वा ताय तं रुक्खं अभिरूहित्वा फलं हरेय्य, या तत्थ तस्स निस्सेणिपरियेसना सा फलत्थाय. एवमेव खो महाराज ये ते सभावपरिसुद्धा पुब्बे वासितवासना ते एकचित्तक्खणेन निप्पपञ्चा होन्ति, इद्धिमा विय रुक्खफलं हरन्तो. ये पन ते भिक्खु महारजक्खा ते इमिना पयोगेन सच्चानि अभिसमेन्ति, निस्सेणिया विय पुरिसो रुक्खफलं [PTS Page 264] [\q 264/] haranto. 3. यथा वा पन महाराज एको पुरिसो अत्थकरणिको एकको येव सामिकं उपगन्त्वा अत्तं साधेति, एको धनवा धनवसेन परिसं वड्ढेत्वा परिसाय अत्तं साधेति, या तत्थ तस्स परिसपरियेसना सा अत्थत्थाय. एवमेव खो महाराज ये ते सभावपरिसुद्धा पुब्बे वासितवासना, ते एकचित्तक्खणेन छसु अभिञ्ञायु वसीभावं पापुणन्ति puriso viya [SL Page 230] [\x 230/] Ekako अत्थसिद्धिं करोन्तो. ये पन ते भिक्खू महारजक्खा ते इमेहि पयोगेहि सामञ्ञत्थमभिसाधेन्ति, परिसाय विय पुरिसो अत्थसिद्धिं करोन्तो. 4. उद्देसोऽपि महाराज बहुकारो, परिपुच्छाऽपि बहुकारा, नवकम्मम्पि बहुकारं, दानम्पि बहुकारं, पूजाऽपि बहुकारा तेसु तेसु करणीयेसु. यथा महाराज पुरिसो राजुपसेवी कतावी amaccabhaÂabalatthadovÃrikaanÅkaÂÂhapÃrisajjajanehi, ते तस्स करणीये अनुप्पत्ते सब्बेऽपि उपकारा होन्ति. एवमेव खो महाराज उद्देसोऽपि बहुकारो, परिपुच्छाऽपि बहुकारा, नवकम्मम्पि बहुकारं, दानम्पि बहुकारं, पूजापि बहुकारा तेसु तेसु करणीयेसु. यदि महाराज सब्बेऽपि अभिजातिपरिसुद्धा भवेय्युं, अनुसासनेन-130. करणीयं न भवेय्य. यस्मा च खो महाराज सवणेन करणीयं होति, थेरो महाराज सारिपुत्तो अपरिमितमसनङ्खेय्यकप्पं उपादाय उपचितकुसलमूलो पञ्ञाय कोटिं गतो, सोऽपि विना सवणेन नासक्खि आसवक्खयं पापुणितुं. तस्मा महाराज बहुकारं सवनं. तथा उद्देसोऽपि परिपच्छाऽपि तस्मा उद्देसपरिपुच्छाऽपि निप्पपञ्चा असङ्खता" ति. "सुनिज्झापितो भन्ते नागसेन पञ्हो. एवमेतं तथा सम्पटिच्छामी" ति. निप्पपञ्चपञ्हो पठमो. 2. गिहीअरहन्तपञ्हो 1. "भन्ते नागसेन तुम्हे भणथ 'यो गिही अरहत्तं पत्तो, द्वेवाऽस्स गतियोभवन्ति अनञ्ञा, तस्मिं येव दिवसे पब्बजति वा परिनिब्बायति vÃ, na so [PTS Page 265] [\q 265/] divaso सक्का अतिक्कमेतुन्ति. सचे सो भन्ते नागसेन तस्मिं दिवसे आचरियं वा उपज्झायं वा पत्तचीवरं वा न लभेथ, अपि नु सो अरहा सयं वा पब्बजेय्य, दिवसं वा अतिक्कामेय्य? अञ्ञो वा कोचि अरहा इद्धिमा आगन्त्वा तं पब्बाजेय्य? परिनिब्बायेय्य वा?" ति. "न सो महाराज अरहा सयं पब्बजेय्य, सयं पब्बजन्तो थेय्यं आपज्जति. न च दिवसं अतिक्कमेय्य. अञ्ञस्स अरहन्तस्स आगमनं भवेय्य वा न वा भवेय्य, तस्मिं येव दिवसे परिनिब्बायेय्या" ति. 130. अनुसासकेन. (SÅ. Mu. ) [SL Page 231] [\x 231/] 2. "Tena hi bhante नागसेन अरहत्तस्स सन्तभावो विजहितो होति, येन अधिगतस्स जीवितहारो भवती?" ति. "विसमं महाराज गिहि लिङ्गं. विसमे लिङ्गे लिङ्गदुब्बलताय अरहत्तं पत्तो गिही तस्मिं येव दिवसे पब्बजति वा परिनिब्बायति वा, नेसो महाराज दोसो अरहत्तस्स. गिहिलिङ्गस्सेसो दोसो, यदिदं लिङ्गदुब्बलता. यथा महाराज भोजनं सब्बसत्तानं आयुपालकं जीवितरक्खकं. विसमकोट्ठस्स मन्ददुब्बलगहणिकस्स अविपाकेन जीवितं हरति, नेसो महाराज दोसो भोजनस्स. कोट्ठस्सेसो दोसो, यदिदं अग्गिदुब्बलता. एवमेव खो महाराज विसमे लिङ्गे लिङ्गदुब्बलताय अरहत्तं पत्तो गिही तस्मिं येव दिवसे पब्बजति वा. परिनिब्बायति वा. नेसो महाराज दोसो अरहत्तस्स. गिही लिङ्घस्सेसो दोसो. यदिदं लिङ्गदुब्बलता. 3. यथा वा पन महाराज परित्तं तिणसलाकं उपरि गरुके पासाणे ठपिते दुब्बलताय भिज्जित्वा पतति, एवमेव खो महाराज अरहत्तं पत्तो गिही तेन लिङ्गेन अरहत्तं धारेतुं असक्कोन्तो तस्मिं येव दिवसे पब्बजति वा परिनिब्बायति वा. यथा वा पन महाराज पुरिसो अबलो दुब्बलो निहीनछच्चो परित्तपुञ्ञो महतिमहारज्जं लभित्वा खणेन परिपटति परिधंसति ओसक्कति, न सक्कोति इस्सरियं धारेतुं, एवमेव खो महाराज अरहत्तं पत्तो गिही तेन लिङ्गेन अरहत्तं [PTS Page 266] [\q 266/] धारेतुं न सक्कोति. तेन कारणेन तस्मिं येव दिवसे पब्बजति वा परिनिब्बायति वा" ति. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. गिहीअरहन्तपञ्हो दुतियो. 3. अरहतो सतिसम्मोसपञ्हो. 2. "भन्ते नागसेन अत्थि अरहतो सतिसम्मोसो?" ति. "विगतसतिसम्मोसा खो महाराज अरहन्तो, नत्थि अरहन्तानं सतिसम्मोसो" ति. "आपज्जेय्य पन भन्ते अरहा आपत्तिन्ति?" "आम महाराजा" ति. "किस्मिं वत्थुस्मिन्ति"? "कुटिकारे महाराज सञ्चरित्ते विकाले कालसञ्ञाय पवारिते अप्पाचारितसञ्ञाय अनतिरित्ते अतिरित्तसञ्ञाया" ti. [SL Page 232] [\x 232/] "Bhante नागसेन तुम्हे भणथ "ये आपत्तिं आपज्जन्ति, ते द्वीहि कारणेहि आपज्जन्ती, अनादरियेन वा अजानन्तेनवाऽति. अपि नू खो भन्ते अरहतो अनादरियं होति, यं अरहा आपत्तिं आपज्जती?" ति. "न हि महाराजा" ति. "यदि भन्ते नागसेन अरहा आपत्तिं अपज्जति, नत्थि च अरहतो अनादरियं, तेन हि अत्थि अरहतो सतिसम्मोसो?" ति. "नत्थि महाराज अरहतो सतिसम्मोसो, आपत्तिं च अरहा आपज्जती" ति. "तेन हि भन्ते कारणेन मं सञ्ञापेहि. किं तत्थ कारणन्ति. " 2. "द्वेऽमे महाराज किलेसा लोकवज्जं पण्णत्तिवज्जञ्चाति. कतमं महाराज लोकवज्जं? दस अकुसलकम्मपथा. इदं वुच्चति लोकवज्जं. कतमं पण्णत्तिविज्जं? यं लोके अत्थि समणानं अननुच्छविकं अनुलोमिकं, गिहीनं अनवज्जं, तत्थ भगवा सावकानं सिक्खापदं पञ्ञापेति यावजीवं अनतिक्कमनीयं. विकालभोजनं महाराज लोकस्स अनवज्जं. तं जिनसासने वज्जं भूतगामविकोपनं महाराज लोकस्स अनवज्जं. तं जिनसासने वज्जं. उदके हस्सधम्मं महाराज लोकस्स अनवज्जं. तं जिनसासने वज्जं. इति एवरूपानि एवरूपानि महाराज जिनसासने वज्जानि. इदं वुच्चति पण्णत्तिवज्जं. यं किलेसं लोकवज्जं, अभब्बो खीणासवो तं अज्झाचरितुं. यं किलेसं पण्णत्तिवज्जं, [PTS Page 267] [\q 267/] तं अजानन्तो आपज्जेय्य. अविसयो महाराज ekaccassaarahato सब्बं जानितुं न हि तस्स बलं अत्थि सब्बं जानितुं. अनञ्ञतं महाराज अरहतो इत्थिपुरिसानं नामम्पि गोत्तम्पि, मग्गोऽपि तस्स महिया अनञ्ञातो. विमुत्तिं येव महाराज एकच्चो अरहा जानेय्य. छळभिञ्ञो अरहा सकविसयं जानेय्य. सब्बञ्ञू महाराज तथागतोऽच सब्बं जानाती" ति. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. अरहतो सतिसम्मोसपञ्हो tatiyo. [SL Page 233] [\x 233/] 4. Loke नत्थिभावपञ्हो 1. "भन्ते नागसेन, दिस्सन्ति लोके बुद्धा, दिस्सन्ति पच्चेकबुद्धा, दिस्सन्ति तथागतसावका, दिस्सन्ति चक्कवत्तिराजानो, दिस्सन्ति पदेसराजानो, दिस्सन्ति देवमनुस्सा, दिस्सन्ति सधना, दिस्सन्ति अधना दिस्सन्ति सुगता, दिस्सन्ति दुग्गता, दिस्सति पुरिसस्स इत्थिलिङ्गं पातुभूतं, दिस्सति इत्थिया पुरिसलिङ्गं पातुभूतं, दिस्सति सुकतं दुक्कतं कम्मं, दिस्सन्ति कल्याणपापकानं कम्मानं विपाकुपभोगिनो सत्ता. अत्थि लोके सत्ता अण्डजा जलाबुजा संसेदजा ओपपतिका, अत्थि सत्ता अपदा दिपदा चतुप्पदा बहुप्पदा, अत्थि लोके यक्खा रक्खसा कुम्भण्डा असुरा दानवा गन्धब्बा पेता पिसाचा, अत्थि किन्नरा महोरगा नागा सुपण्णा सिद्धा विज्जाधरा, अत्थि हत्थि अस्सा गावो महिसा ओट्ठा गद्रभा अजा एळका मिगा सूकरा सीहा ब्यग्घा दीपि अच्छा कोका तरच्छा सोणा सिगाला, अत्थि बहुविधा सकुणा, अत्थि सुवण्णं रजतं मुत्ता मनि सङ्खो सिला पवाळं लोहितङ्को मसारगल्लं वेळुरियो वजिरं एलिकं काललोहं तम्बलोहं वट्टलोहं कंसलोहं, अत्थि खोमं कोसेय्यं कप्पासिकं सानं भङ्गं कम्बलं. अत्थि साली द्वीहि यवो कङ्गु कुद्रूसो वरको गोधुमो मुग्गो मासो तिलं कुलत्थं, अत्थि मूलगन्धो सारगन्धो pheggugandho tacagandho [PTS Page 268] [\q 268/] pattagandho pupphagandho phalagandho sabbagandho atthi तिणलतागच्छ - रुक्ख - ओसधिवन - सपतिनदीपब्बत -समुद्दमच्छ - कच्छपा. सब्बं लोके अत्थि. यं भन्ते लोके नत्थि तं मे कथेही" ति. 2. "तिणिमानि महाराज लोके नत्थि. कतमानि तीणि? सचेतना वा अचेतना वा अजरामरा लोके नत्थि, सङ्खारानं निच्चता नत्थि. परमत्थेन सत्तुपलद्धि नत्थि. इमानि खो महाराज तीणि लोके नत्थि" ति. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. लोके नत्थिभावपञ्हो चतुत्थो. 5. अकम्मजादिपञ्हो 1. "भन्ते नागसेन दिस्सन्ति लोके कम्मनिब्बत्ता, दिस्सन्ति हेतुनिब्बत्ता, दिस्सन्ति उतुनिब्बत्ता. यं लोके अकम्मजं अहेतुजं, अनुतुजं तं मे कथेही" ति. "द्वेऽमे महाराज लोकस्मिं अकम्मजा अहेतुजा अनुतुजा कतमे द्वे? आकासो महाराज अकम्मजो अहेतुजो अनुतुजो. निब्बाणं महाराज अकम्मजं अहेतुजं अनुतुजं. इमे खो महाराज द्वे अकम्मजा अहेतुजा अनुतुजा" ti. [SL Page 234] [\x 234/] "Mà bhante नागसेन जिनवचनं मक्खेहि, मा अजानित्वा पञ्हं ब्याकरोही" ति. "किं खो महाराज अहं वदामि, यं मं त्वं एवं वदेसि 'मा भन्ते नागसेन जिनवचनं मक्खेहि, मा अजानित्वा पञ्हं byÃkarohÅ"ti. "भन्ते नागसेन युत्तमिदं ताव वत्तुं 'आकासो अकम्मजो अहेतुजो अनुतुजो?ति. अनेकसतेहि पन भन्ते नागसेन कारणेहि भगवता सावकानं निब्बानस्स सच्छिकिरियायमग्गो अक्खातो. अथ च पन त्वं एवं वदेसि 'अहेतुजं निब्बानन्ति. " "सच्चं महाराज. भगवता अनेकसतेहि कारणेहि सावकानं निब्बानस्स सच्छिकिरियाय मग्गो अक्खातो. न च पन निब्बानस्स उप्पादाय हेतु अक्खातो" ति. 2. "एत्थ मयं भन्ते नागसेन अन्धकारतो अन्धकारतरं [PTS Page 269] [\q 269/] पविसाम, वनतो वनतरं पविसाम, गहनतो गहनतरं पविसाम, यत्र हि नाम निब्बानस्स सच्छिकिरियाय हेतु अत्थि, तस्स पन धम्मस्स उप्पादाय हेतु नत्थि. यदि भन्ते नागसेन निब्बानस्स सच्छिकिरियाय हेतु अत्थि, तेन हि निब्बानस्स उप्पादायपि हेतु इच्छितब्बो. यथा पन भन्ते नागसेन पुत्तस्स पिता अत्थि, तेन कारणेन पितुनोऽपि पिता इच्छितब्बो यथाअन्तेवासिकस्स आचरियो अत्थि, तेन कारणेन आचरियस्सपि आचरियो इच्छितब्बो. यथा अङ्कुरस्स बीजं अत्थि, तेन कारणेन बीजस्सपि बीजं इच्छितब्बं. एवमेव खो भन्ते नागसेन यदि निब्बानस्स सच्छिकिरियाय हेतु अत्थि, तेन कारणेन निब्बानस्स उप्पादायपि हेतु इच्छितब्बो. यथा रुक्खस्स वा लताय वा अग्गे सति तेन कारणेन मज्झम्पि अत्थि मूलम्पि अत्थि, एवमेव खो भन्ते नागसेन यदि निब्बानस्स सच्छिकिरियाय हेतु अत्थि, तेन कारणेन निब्बानस्स उप्पादाय पि हेतु इच्छितब्बो" ति. "अनुप्पादनियं महाराज निब्बानं. तस्मा न निब्बानस्स उप्पादाय हेतु akkhÃto"ti. "इङ्घ भन्ते नागसेन कारणं दस्सेत्वा कारणेन मं सञ्ञापेहि, यथाहं जानेय्यं 'निब्बानस्स सच्छिकिरियाय हेतु अत्थि, निब्बानस्स उप्पादाय hetu natthi" ti. [SL Page 235] [\x 235/] 3. "Tena hi महाराज सक्कच्चं सोतं ओदह. साधुकं सुणोहि. वक्खामि तत्थ कारणं. सक्कुणेय्य महाराज पुरिसो पाकतिकेन बलेन इतो हिमवन्तं पब्बतराजं उपगन्तुन्ति?" "आम भन्ते" ति. "सक्कुणेय्य पन सो महाराज पुरिसो पाकतिकेन बलेन हिमवन्तं पब्बतराजं इधाहरितुन्ति?" "न हि भन्ते" ति. "एवमेव खो महाराज सक्का निब्बानास्स सच्छिकिरियाय मग्गो अक्खातुं. न सक्का निब्बानस्स उप्पादाय हेतु दस्सेतुं. सक्कुणेय्य महाराज पुरिसो पाकतिकेन बलेन महासमुद्दं नावाय तरित्वा-131. पारिमतीरं गन्तुन्ति?" "आम भन्ते" ति. "सक्कुणेय्य pana so [PTS Page 270] [\q 270/] महाराज पुरिसो पाकतिकेन बलेन महासमुद्दस्स पारिमतीरं इधाहरितुन्ति?" "न हि भन्ते" ति. "एवमेव खो महाराज सक्का निब्बानस्स सच्छिकिरियाय मग्गो अक्खातुं, न सक्का निब्बानस्स उप्पादाय हेतु दस्सेतुं. किंकारणा? असङ्खतत्ता धम्मस्सा" ति. "असङ्खतं भन्ते नागसेन निब्बानन्ति?" "आम महाराज. असङ्खतं निब्बाणं. न केहिचि कतं. निब्बाणं महाराज न वत्तब्बं उप्पन्नन्ति वा अनुप्पन्नन्ति वा उप्पादनीयन्ति वा अतीतन्ति वा अनागतन्ति वा पच्चुप्पन्नन्ति वा चक्खुविञ्ञेय्यन्ति वा सोतविञ्ञेय्यन्ति वा घानविञ्ञय्यन्ति वा जिव्हाविञ्ञेय्यन्ति वा कायविञ्ञेय्यन्ति वा" ति. 4. "यदि भन्ते नागसेन निब्बानं न उप्पन्नं, न अनुप्पन्नं, न उप्पादनीयं, न अतीतं, न अनागतं, न पच्चुप्पन्नं, न चक्खुविञ्ञेय्यं, न सोतविञ्ञेय्यं, न घानविञ्ञेय्यं, न जिव्हाविञ्ञेय्यं, न कायविञ्ञेय्यं, तेन हि भन्ते नागसेन तुम्हे नत्थिधम्मं निब्बानं अपदिसथ, 'नत्थि nibbÃna'nti?" "अत्थि महाराज निब्बानं. मनोविञ्ञेय्यं निब्बानं. विसुद्धेन मानसेन पणीतेन उजुकेन अनावरणेन निरामिसेन सम्मापटिपन्नो अरियसावको निब्बानं पस्सती" ति. ------ 131. उत्तरित्वा (सी. मु. म. ), ओतरित्वा (kesuci). [SL Page 236] [\x 236/] "कीदिसं पन तं भन्ते निब्बानं यं तं ओपम्मेहि आदीपनीयं? कारणेहि मं सञ्ञापेहि, यथा अत्थिधम्मं ओपम्मेहि आदीपनीयन्ति. " 5. "अत्थि महाराज वातो नामा?"ति "आम भन्ते" ति. "इङ्घ महाराज वातं दस्सेहि वण्णतो वा सण्ठानतो वा अणुं वा थूलं वा दीघंवा रस्सं वा" ति. "न सक्का भन्ते नागसेन वातो उपदस्सयितुं. न सो वातो हत्थगहणं वा निम्मद्दनं वा उपेति. अपि च अत्थि सो वातो" ति. "यदि महाराज न सक्का वातो उपदस्सयितुं, तेन हि नत्थि वातो?" ति. "जानम्यहं भन्ते नागसेन, 'वातो atthi'ti. मे हदये अनुपविट्ठं. [PTS Page 271] [\q 271/] na वाहं सक्कोमि वातं उपदस्सयितुन्ति". "एवमेव खो महाराज अत्थि निब्बानं. न च सक्का निब्बानं उपदस्सयितुं वण्णेन वा सण्ठानेन वा" ति. साधु भन्ते नागसेन! सूपदस्सितं ओपम्मं. सुनिद्दिट्ठं कारणं. एवमेतं तथा सम्पटिच्छामि 'अत्थि निब्बानन्ति. " अकम्मजादिपञ्हो पञ्चमो. 6. कम्मजाकम्मजपञ्हो "भन्ते नागसेन, कतमे एत्थ कम्मजा? कतमे हेतुजा? कतमे उतुजा? कतमे न कम्मजा न हेतुजा न उतुजा?" ति. 2. "ये केचि महाराज सत्ता सचेतना, सब्बे ते कम्मजा. अग्गि च सब्बानि च बीजजातानि हेतुजानि. पठवी च पब्बता च उदकञ्च वातो च सब्बे ते उतुजा. आकासो च निब्बानञ्च इमे द्वे अकम्मजा अहेतुजा अनुतुजा. निब्बानं पन महाराज न वत्तब्बं कम्मजन्ति वा हेतुजन्ति वा उतुजन्ति वा उप्पन्नन्ति वा अनुप्पन्नन्ति वा उप्पादनीयन्ति वा अतीतन्ति वा अनागतन्ति वा पच्चुप्पन्नन्ति वा चक्खुविञ्ञेय्यन्ति वा सोतविञ्ञेय्यन्ति वा घानविञ्ञेय्यन्ति वा जिव्हाविञ्ञेय्यन्ति वा कायविञ्ञेय्यन्ति वा. अपि च महाराज मनोविञ्ञेय्यं निब्बानं, यं सो सम्मापटिपन्नो. अरियसावको विसुद्धेन ञाणेन पस्सती" ति. 3. "रमणीयो भन्ते नागसेन पञ्हो सुविनिच्छितो निस्संसयो एकन्तगतो. विमतिच्छिन्ना, त्वं gaïÅvarapavaramÃsajjÃ"ti. कम्मजाकम्मजपञेहा जट्ठो. 7. यक्खमतसरीरपञ्हो "भन्ते नागसेन अत्थि लोके यक्खा नामा?" ति. "आम महाराज, अत्थि लोके यक्खा नामा" ति. "चवन्ति पन ते भन्ते. यक्खा तम्हा योनिया?" ति. "आम महाराज चवन्ति ते यक्खा तम्हा योनिया" ति. 2. "किस्स पन भन्ते नागसेन तेसं मतानं यक्खानं सरीरं na dissati, [PTS Page 272] [\q 272/] कुणपगन्धोऽपि न वायती?" ति. "दिस्सति महाराज मतानं यक्खानं सरीरं. कुणपगन्धोऽपि तेसं वायति. मतानं महाराज यक्खानं सरीरं कीटवण्णेन वा दिस्सति, किमिवण्णेन वा दिस्सति, किपिल्लिकवण्णेवा दिस्सति, पटङ्गवण्णेन वा दिस्सति, अहिवण्णेन वा दिस्सति, विच्छिकवण्णेन वा दिस्सति, सतपदिवण्णेन वा दिस्सति, दिजवण्णेन वा दिस्सति मिगवण्णेन वा दिस्सती" ति. 3. "को हि भन्ते नागसेन अञ्ञो इमं पञ्हं पुट्ठो विस्सज्जेय्य अञ्ञत्र त्वादिसेन बुद्धिमता!"ति. यक्खमतसरीरपञ्हो सत्तमो. 8. सिक्खापदपञ्हो. 1. भन्ते नागसेन, ये ते अहेसुं तिकिच्छकानं पुब्बका आचरिया सेय्यथीदं नारदो, धम्मन्तरी, अङ्गिरसो, कपिलो, कण्डरग्गि, सामो, अतुलो, पुब्बकच्चायनो. सब्बे ऽपेते आचरिया सकिं येव रोगुप्पत्तिञ्च निदानञ्च सभावञ्च समुट्ठानञ्च तिकिच्छञ्च किरियञ्च सिद्धासिद्धञ्च सब्बन्तं निरवसेसं जानित्वा इमस्मिं काये एत्तका रोगा [SL Page 238] [\x 238/] Uppajjissantiti एकप्पहारेन कलापग्गाहं करित्वा सुत्तं बन्धिंसु. असब्बञ्ञुनो एते सब्बे. किस्स पन तथागतो सब्बञ्ञु समानो अनागतं किरियं बुद्धञाणेन जानित्वा एत्तके नाम वत्थुस्मिं एत्तकं नाम सिक्खापदं पञ्ञापेतब्बं भविस्सतीति परिच्छिन्दित्वाअनवसेसतो सिक्खापदं न पञ्ञापेसि? उप्पननुप्पन्ने वत्तुस्मिं, अयसे पाकटे, दोसे वित्थारिके पुथुगते, उज्झायन्तेसु मनुस्से, तस्मिं तस्मिं काले सावकानं सिक्खापदं पञ्ञापेसी?" ति. 2. "ञातमेतं महाराज तथागतस्स 'इमस्मिं समये इमेसु मनुस्सेसु उज्झायन्तेसुसाधिकं दियवड्ढसिक्खापदसतं पञ्ञापेतब्बं bhavissatÅ'ti. अपि च तथागतस्स एवं अहोसि 'सचे खो अहं साधिकं दियड्ढसिक्खापदसतं एकप्पहारं पञ्ञापेस्सामि, महाजनो सन्तापमापज्जीस्सति [PTS Page 273] [\q 273/] बहुकं इध रक्खितब्बं 'दुक्करं वत भो समणस्स गोतमस्स सासने pabbajitu'nti. पब्बजितुकामाऽपि न पब्बजिस्सन्ति. वचनञ्च मे न सद्दहिस्सन्ति. असद्दहन्ता ते मनुस्सा अपायगामिनो भविस्सन्ति. उप्पन्नुप्पन्ने वत्थुस्मिं धम्मदेसनाय विञ्ञापेत्वा पाकटे दोसे सिक्खापदं पञ्ञापेस्सामी" ति. 3. "अच्छरियं भन्ते नागसेन बुद्धानं, अब्भुतं भन्ते नागसेन बुद्धानं! यावमहन्तं तथागतस्स सब्बञ्ञुतञाणं! एवमेतं भन्ते नागसेन सुनिद्दिट्ठो एसो अत्थो तथागतेन. बहुकं इध रक्खि तब्बन्ति सुत्वा सत्तानं सन्तासो उपज्जेय्य, एकोऽपि जिनसासने न पब्बजेय्य, एवमेतं तथा सम्पटिच्छामीति. सिक्खापदपञ्ञापनपञ्हो अट्ठमो. 9. सुरियतापपञ्हो 1. भन्ते नागसेन, अयं सुरियो सब्बकालं कठिनं तपति, उदाहु कञ्चिकालं मन्दं तपती?" ति. "सब्बकालं महाराज सुरियो कठिनं तपति, न कञ्चिकालं मन्दं तपती" ति. "यदि भन्ते नागसेन सुरियो सब्बकालं कठिनं तपति, किस्स पन अप्पेकदा सुरियो कठिनं तपति अप्पेकदा मन्दं तपती?" ति. 2. "चत्तारोऽमे महाराज सुरियस्स रोगा येसं अञ्ञतरेन रोगेन पतिपीळितोसुरियो मदं तपति. कतमे चत्तारो? अब्भं महाराज suriyassa rogo. Tena rogena [SL Page 239] [\x 239/] पतिपीळितो सुरियो मन्दं तपति. महिका महाराज सुरियस्स रोगो. तेन रोगेन पतिपीळितो सुरियो मन्दं तपति. मेघो महाराज सुरियस्स रोगो. तेन रोगेन पतिपीळितो सुरियो मन्दं तपति. राहु महाराछ सुरियस्स रोगो तेन रोगेन पतिपीळितो सुरियो मदं तपति. इमे खो महाराज चत्तारो सुरियस्स रोगा तेसं अञ्ञतरेन पतिपीळितो सुरियो मन्दं तपती" ति. "अच्छरियं भन्ते नागसेन! अब्भुतं [PTS Page 274] [\q 274/] bhante नागसेन! सुरियस्सपि ताव तेजोसम्पन्नस्स रोगो उप्पज्जिस्सति. किमङ्ग पन अञ्ञेसं सत्तानं. नत्थि भन्ते एसा विभत्ति अञ्ञस्स अञ्ञत्र त्वादिसेन buddhimatÃ"ti. सुरियतापपञ्हो नवमो. 10. सुरियतपन पञ्हो दुतियो 1. "भन्ते नागसेन किस्स हेमन्ते सुरियो कठिनं तपति, नो तथा गिम्हे?" ति. 2. "गिम्हे महाराज अनुपहतं होति रजोजल्लं. वातक्खुभिता रेणु गगनानुगता होन्ति, आकासेऽपि अब्भा सुबहला होन्ति, महावातो च अधिमत्तं वायति. ते सब्बे नानाकुला समायुता सुरियरंसियो पिदहन्ति. तेन गिम्हे सुरियो मन्दं तपति. हेमन्त पन महाराज हेट्ठा पठवि निब्बुता होति. उपरि महामेघो उपट्ठितोहोति, उपसन्तं होति रजोमल्लं. रेणु च सन्तसन्तं गगने चरति, विगतवलाहको च होति आकासो, वातो च मन्दमन्दं वायती. एतेसं उपरतियाविसदा-132. होन्ति सुरियरंसियो उपघातविमुत्तस्स सुरियस्स तापो अतिविय तपति. इदमेत्थ महाराज कारणं येन कारणेन सुरियो हेमन्ते कठिनं तपति, नो तथा gimhe"ti. 3. "सब्बीतिमुत्तो भन्ते सुरियो कठिनं तपति, मेघादिसहगतो कठिनं न तपती" ति. सुरियतपनपञ्हो दसमो. निप्पपञ्चवग्गो दुतियो. (इमस्मिं वग्गे दसपञ्हा) ----- 132. विसुद्धा (ma) [SL Page 240] [\x 240/] 3. Vessantaravaggo 1. वेस्सन्तरपुत्तदानपञ्हो 1. "भन्ते नागसेन सब्बेव बोधिसत्ता पुत्तदारं देन्ति, उदाहु वेस्सन्तरेनेव रञ्ञा पुत्तदारं दिन्नन्ति?" "सब्बेऽपि महाराज बोधिसत्ता पुत्तदारं देन्ति, न वेस्सन्तरेनेव रञ्ञा पुत्तदारं dinnanti. [PTS Page 275] [\q 275/] " "Api nu kho bhante te तेसं अनुमतेन देन्ती? " ति. "भरिया महाराज अनुमता. दारका पन बालताय लालप्पिंसु. -133. यदि ते अत्थतो जानेय्युं, तेऽपि अनुमोदेय्युं, न ते विलपेय्युन्ति. " 2. "दुक्करं भन्ते नागसेन बोधिसत्तेन कतं, यं सो अत्तनो ओरसे पिये पुत्ते ब्राह्मणस्स दासत्थाय अदासि". इदम्पि दुतियं दुक्करतो दुक्करतरं, यं सो अत्तनो ओरसे पिये पुते बालके तरुणके लताय बन्धित्वा तेन ब्राह्मणेन लताय अनुमज्जियन्ते दिस्वा अज्झुपेक्खि. इदम्पि ततियं दुक्करतो दुक्करतरं, यं सो सकेन बलेन बन्धना मुच्चित्वा आगते दारके सारज्जमुपगते पुनदेव लताय बन्धित्वा अदासि. इदम्पि चतुत्थं दुक्करतो दुक्करतरं, यं सो दारके ऽअयं खो तात यक्खो खादितुं नेति अम्हेऽति विलपन्ते ऽमा भायित्थाऽति न अस्सासेसि. इदम्पि पञ्चमं दुक्करतो दुक्करतरं, यं सो जालिस्स कुमारस्स रुदमानस्स पादेसु निपतित्वा 'अलं तात, कण्हाजिनं निवत्तेहि, अहमेव गच्छामि यक्खेन सह. खादतु मं यक्खोऽति याचमानस्स एवं न सम्पटिच्छि. इदम्पि छट्ठं दुक्करतो दुक्करतरं, यं सो जालिकुमारस्स 'पासणसमं नून ते तात हदयं, यं त्वं अम्हे दुक्खिते पेक्खमानो निम्मनुस्सके ब्रहारञ्ञे यक्खेन नीयमाने न nivÃresÅ'ti विलपमानस्स कारुञ्ञं नाकासि. इदं पन सत्तमं दुक्करतो दुक्करतरं, यं तस्स रूळरूळस्स-134. भीमभीमस्स नीते दारके अदस्सनं गमिते न फलि हदयं सतधा वा सहस्सधा वा पुञ्ञकामेन मनुजेन किं परदुक्खापनेन? ननु नाम सकदानं दातब्बं होती?" ति. ------ 133. विलपिंसु (ma. ) 134. RÆÊarÆÊassa (ma. ) [SL Page 241] [\x 241/] 2. "Dukkarassa महाराज कतत्ता बोधिसत्तस्स कित्तिसद्दो दससहस्सिया लोकधातुया सदेवमनुस्से अब्भुग्गतो. देवा devabhavane [PTS Page 276] [\q 276/] pakittenti, असुरा असुरभवने पकित्तेन्ति, गरुळा गरुळभवने पकित्तेन्ति, नागा नागभवने पकित्तेन्ति, यक्खा यक्खभवने पकित्तेन्ति, अनुपुब्बेन तस्स कित्तिसद्दो परम्पराय अज्जेतरहि इध अम्हाकं समयं अनुप्पत्तो. तं मयं दानं पकित्तेन्ते विकोपेन्ता निसिन्ना 'सुदिन्नं उदाहु duddinna'nti. सो खो पनायं महाराज कित्तिसद्दो निपुणानं विञ्ञूनं विदुनं विभाचीनं बोधिसत्तानं दसगुणे अनुदस्सेति. कतमे दस? अगेधता, निरालयता, चागो, पहानं, अपुनरावत्तिता, सुखुमता, महन्तता, दुरनुबोधता, दुल्लभता, असदिसता बुद्धधम्मस्स. सो खो पनायं महाराज कित्तिसद्दो निपुणानं विञ्ञूनं विदूनं विभाचीनं बोधिसत्तानं इमे दसगुणे अनुदस्सेती" ति. 3. "भन्ते नागसेन यो परं दुक्खापेत्वा दानं देति, अपि नु तं दानं सुखविपाकं होति सग्गसंवत्तनिकन्ति?" "आम महाराज. किं वत्तब्बन्ति?" "इङ्घ भन्ते नागसेन कारणं उपदस्सेही" ति. "इध महाराज कोचि समणो वा ब्राह्मणो वा सीलवा होति कल्याणदम्मो, सो भवेय्य पक्खहतो वा पीठसप्पि वा अञ्ञतरं वा ब्याधिं आपन्नो. तमेनं यो कोचि पुञ्ञकामो यानं आरोपेत्वा पत्थितं देसमनुपापेय्य. अपि नु खो महाराज तस्स पुरिसस्स ततो निदानं किञ्चि सुखं निब्बत्तेय्य सग्गसंवत्तनिकं तं कम्मन्ति?" "आम भन्ते. किं वत्तब्बं? हत्थियानं वा सो भन्ते पुरिसो लभेय्य, अस्सयानं वा, रथयानं वा, थले थलयानं, जलेजलयानं, देवेसु देवयानं, मनुस्सेसु मनुस्सयानं, तदनुच्छविकं तदनुलोमिकं भवे भवे निब्बत्तेय्य, तदनुच्छविकानि चस्स सुखानि निब्बत्तेय्युं, सुगतितो सुगतिं गच्छेय्य, तेनेच कम्माभिसन्देन. इद्धियानमभिरुय्ह पत्थितं निब्बाननगरं pÃpÆïeyyÃ"ti. "तेन हि महाराज परदुक्खापनेन दिन्नदानं सुखविपाकं होति सग्गसंवत्तनिकं, [PTS Page 277] [\q 277/] यं सो पुरिसो बलिवद्दे दुक्खापेत्वा एवरूपं सुखं अनुभवति. अपरम्पि महाराज उत्तरि कारणं सुणोहि. यथा परदुक्खापनेन दिन्नदानं सुखविपाकं hoti [SL Page 242] [\x 242/] सग्गसंवत्तनिकं. इध महाराज यो कोचि राजा जनपदतो धम्मिकं बलिं उद्धरापेत्वा आणापवत्तनेन दानं ददेय्य, अपि नु खो सो महाराज राजा ततो निदानं किञ्चि सुखं अनुभवेय्य? सग्गसंवत्तनिकं तं दानन्ति?" "आम भन्ते. किं वत्तब्बं? ततो निदानं सो भन्ते राजा उत्तरिं अनेकसतसहस्सं गुणं लभेय्य: राजूनं अतिराजा भवेय्य, देवानं अतिदेवो भवेय्य, ब्रह्मानं अतिब्रह्मा भवेय्य, समणानं अतिसमणो भवेय्य, ब्राह्मणानं अतिब्राह्मणो भवेय्य, अरहन्तानं अतिअरहा भवेय्या?" ति. "तेन हि मसहाराज परदुक्खापनेन दिन्नदानं सुखविपाकं होति सग्गसंवत्तनिकं, यंसो राजा बलिना जनं पीळेत्वा दिन्नदानेन एवरूपं उत्तरिं यससुखं अनुभवती?"ति. 5. "अतिदानं भन्ते नागसेन वेस्सन्तरेन रञ्ञा दिन्नं, यं सो सकं भरियं परस्स भरियत्थाय अदासि, सके ओरसे पुत्ते ब्राह्मणस्स दासत्थाय अदासि. अतिदानंनाम भन्ते नागसेन लोके विदूहि निन्दितं गरहितं. यथा नाम भन्ते नागसेन अतिभारेन सकटस्स अक्खो भिज्जति, अतिभारेन नावा ओसीदति, अतिभुत्तेन भोजनं विसमं परिणमति, अतिवस्सेन धञ्ञं विनस्सति, अतिदानेन भोगक्खयं उपेति, अतितापेन उपडय्हति, अतिरागेन उम्मततको होति, अतिदोसेन वज्झो होति, अतिमोहेन अनयं आपज्जति, अतिलोभेन चोरगहणमूपगच्छति, अतिभयेन-135. निरुज्झति, अतिपूरेन नदी उत्तरति, अतिवातेन असनि पतति, अतिअग्गिना ओदनं उत्तरति, अतिसञ्चरणेन न चिरं जीवति. एवमेव खो भन्ते नागसेन अतिदानं नाम लोके विदूहि निन्दितं गरहितं. अतिदानं भन्ते नागसेन vessantarena [PTS Page 278] [\q 278/] ra¤¤Ã दिन्नं, न तत्थ किञ्चि फलं इच्छितब्बन्ति. " 6. अतिदानं महाराज लोके विदूहि वण्णितं थुतं पसत्थं. ये केचि यादिसं कीदिसं दानं देन्ति, अतिदानदायी लोके कित्तिं पापुणाति. यथा महाराज अतिपवरताय दिब्बं वनमूलं गहितं अपि हत्थपासे ठितानं परजनानं न दस्सयति, अगदो अतिजच्चताय-136. पीळाय समुग्घातको रोगानं अन्तकरो, अग्गि अतिजोतिताय डहति, उदकं अतिसीतताय निब्बापेति, पदुमं अतिपरिसुद्धताय न उपलिप्पति वारिकद्दमेन, मणि अतिगुणताय कामददो, वजिरं अतितिखिणताय विज्झति मणिमुत्ताफळिकं, पठवि अतिमहन्तताय नरोरगमिगपक्खिजलसेलपब्बतदुमे धारेति, समुद्दो अतिमहन्तताय ------ 135. अतिभासेन (केसुचि) 136. अतिउसभताय (म) अतिजञ्ञताय (kesuci) [SL Page 243] [\x 243/] अपरिपुरणो, सिनेरु अतिभारताय-137. अचलो, आकासो अतिवित्थारताय अनन्तो, सुरियो अतिप्पभताय तिमिरं घातेति, सीहो अतिजातिताय विगतभयो, मल्लो अतिबलवताय पटिमल्लं खिप्पं उक्खिपति, राजा अतिपुञ्ञताय अधिपति, भिक्खु अतिसीलवन्तताय नागयक्खनरमरूहि नमस्सनीयो, बुद्धो अतिअग्गताय अनुपमो. एवमेव खो mahÃrÃjaatidÃnaæ नाम लोके विदूहि वण्णितं थुतं पसत्थं, ये केचि यादिसं कीदिसं दानं देन्ति, अतिदानदायी लोके कित्तिं पापुणाति. अतिदानेन वेस्सन्तरो राजा दससहस्सिम्हि लोकधातुया वण्णितो थुतो पसत्थो महितो कित्तितो. तेनेव अतिदानेन वेस्सन्तरो राजा अज्जेतरहि बुद्धो जातो अग्गो सदेवके लोके. अत्थि पन महाराज लोके ठपनीयं दानं यं दक्खिणेय्ये अनुप्पत्ते न दातब्बन्ति?" 6. "दस खो पनिमानि भन्ते नागसेन दानानि लोके अदानसम्मतानि. यो तानि दानानि देति सो अपायगामि होति. कतमानि दस? मज्जदानं भन्ते नागसेन लोके अदानसम्मतं. यो तं दानं देति सो अपायगामी होति. समज्जदानं भन्ते नागसेन लोके अदानसम्मतं. यो तं दानं देति सो अपायगामी होति. इत्थिदानं भन्ते नागसेन लोके अदानसम्मतं. यो तं दानं देति सो अपायगामी होति. उसभदानं भन्ते नागसेन लोके अदानसम्मतं. यो तं दानं देति सो अपायगामी होति. चित्तकम्मदानं भन्ते नागसेन लोके अदानसम्मतं. यो तं दानं देति सो अपायगामी [PTS Page 279] [\q 279/] Hoti. सत्थदानं भन्ते नागसेन लोके अदानसम्मतं. यो तं दानं देति सो अपायगामी होति. विसदानं भन्ते नागसेन लोके अदानसम्मतं. यो तं दानं देति सो अपायगामी होति. सङ्खलिकदानं भन्ते नागसेन लोके अदानसम्मतं. यो तं दानं देति सो अपायगामी होति. कुक्कुटसूकरदानं भन्ते नागसेन लोके अदानसम्मतं. यो तं दानं देति सो अपायगामी होति. तुलाकूटमानकूटदानं भन्ते नागसेन लोके अदानसम्मतं. यो तं दानं देति सो अपायगामी होति. 7. "नाहन्तं महाराज अदानसम्मतं पुच्छामि. इमं खोऽहं महाराज तं पुच्छामि. अत्थि पन महाराज लोके ठपनीयं दानं यं दक्खिणेय्यो अनुप्पत्ते न दातब्बन्ति?" "नत्थि भन्ते नागसेन लोके ठपनीयं दानं, यं दक्खिणेय्यो अनुप्पत्ते न दातब्बं. चित्तप्पसादे उप्पन्ने केचि दक्खिणेय्यानं भोजन देन्ति, केचि अच्छादनं, केचि सयनं, केचि आवसथं, केचि अत्थरणपापुरणं, केचि दासिदासं केचि खेत्तवत्थुं, केचि दिपदवतुप्पदं, केचि सतं सहस्सं सतसहस्सं, केचि महारज्जं, केचि जीवितम्पि देन्ती" ति. "यदि पन महाराज केचि जीवितिम्पि देन्ति, किंकारणं वेस्सन्तरं दानपतिं अतिबाळ्हं परिपातेसि सुदिन्ने पुत्तदारे च. अपि नु खो महाराज अत्थि लोकपकति लोकाचिण्णा लभति पिता पुत्तं इणट्टो वा आजीविकापकतो वा आवपितुं वा विक्किणितुं वा?" ति. ------ 137. अतिभारिकताय (sÅ. Mu. ) [SL Page 244] [\x 244/] "आम भन्ते, लभति पिता पुत्तं इणट्टो वा आजीविकापकतो वा आवपितुं वा विक्किणितुं वा?" ति. "यदि महराज लभति पिता पुत्तं इणट्टो वा आजीविकापकतो वा आवपितुं वा विक्किणितुं वा, वेस्सन्तरोऽपि महाराज राजा अलभमानो सब्बञ्ञूतञाणं उपद्दुतो दुक्खितो तस्स धम्मधनस्स पटिलाभाय पुत्तदारं आवपेसी च विक्किणि च. इति महाराजवेस्सन्तरेन रञ्ञा अञ्ञेसं दिन्नं येव दिन्नं, कतं येव कतं. किस्स पन त्वं महाराज तेन दानेन वेस्सन्तरं दानपतिं अतिबाळ्हं अपसादेसी?" ति. 8. "नाहं भन्ते नागसेन वेस्सन्तरस्स दानपतिनो दानं गरहामि. अपि च पुत्तदारं याचन्ते-138. निमिनित्वा [PTS Page 280] [\q 280/] अत्तानं दातब्बन्ति. " "एतं खो महाराज असबभिकरणं, यं पुत्तदारं याचन्ते अत्तानं ददेय्य यं यंहि याचन्ते तं तदेव दातब्बं. एतं सप्पुरिसानं कम्मं. यथा महाराज कोचिपुरिसो पानीयं आहारपेय्य, तस्स यो भोजनं ददेय्य. अपि नु सो महाराज पुरिसो तस्स किच्चकारी अस्सा?" ति. "न हि भन्ते. यं सो आहरापेति, तमेव तस्स देन्तो किच्चकारी अस्सा" ति. "एवमेव खो महाराज वेस्सन्तरो राजा ब्राह्मणे पुत्तदारं याचन्ते पुत्तदारंयेव अदासि. सचे महाराज ब्राह्मणो वेस्सन्तरस्स सरीरं याचेय्य, न सो महाराज अत्तानं रक्खेय्य, न कम्पेय्य, न रज्जेय्य, तस्स दिन्नं परिच्चत्तंयेव सरीरं भवेय्य. सचे महाराज कोचि वेस्सन्तरं दानपतिं उपगनत्वायाचेय्य 'दासत्तं मे upehi'ti, दिन्नं परिच्चत्तंयेवस्स सरीरं भवेय्य. न सो दत्वा तप्पेय्य. -139. रञ्ञो महाराज वेस्सन्तरस्स कायो बहुसाधारणो. यथा महाराज पक्का मंसपेसि बहुसाधारणा, एवमेव खो महाराज रञ्ञो वेस्सन्तरस्स कायो बहुसाधारणो. यथा वा पन महाराज फलितो रुक्खो नानादिजगणसाधारणो, एवमेव खो महाराज रञ्ञो वेस्सन्तरस्स कायो बहुसाधारणो. किंकारणा? 'एवाहं पटिपज्जन्तो सम्मासम्बोधिं pÃpuïissÃmÅ'ti. यथा महाराज पुरिसो अधनो धनत्थिको धनपरियेसनं चरमानो अजपथं संकुपथं वेत्तपथं गच्छति, जलथलवणिज्जं करोति, कायेन वाचाय मनसा धनं आराधेति, धनपटिलाभाय वायमति, एवमेव खो महाराज वेस्सन्तरो दानपति अधनो बुद्धधनेन ----- 138. याचनेन (sÅ. Mu. ) 139. Tapeyya (ma. ) hapeyya (sÅ. Mu. ) [SL Page 245] [\x 245/] सब्बञ्ञुतञाणरतनपटिलाभाय याचकानं धनधञ्ञं दासिदासं यानवाहनं सकलं सापतेय्यं सकं पुत्तदारं अत्तानञ्च चजित्वा सम्मासम्बोधिं येव परियेसति. यथा वा पन महाराज अमच्चो मुद्दाकामो मुद्दाधिकरणं [PTS Page 281] [\q 281/] यं किञ्चि गेहे धनधञ्ञं हिरञ्ञसुवण्णं तं सब्बं दत्वापि, मुद्दापटिलाभाय वायमति, एवमेव खो महाराज वेस्सन्तरो दानपति सब्बन्तं बाहिरब्भन्तरं धनं दत्वा जीवितम्पि परेसं दत्वा सम्मासम्बोधिं येव परियेसति. 9. अपि च महाराज वेस्सन्तरस्स दानपतिनो एवं अहोसि. 'यं सो ब्राह्मणो याचति, तमेवाहं तस्स देन्तो किच्चकारी नाम homÅ'ti. एवं सो तस्स पुत्तदारमदासि. न खो महाराज वेस्सन्तरो दानपति देस्सताय ब्राह्मनस्स पुत्तदारमदासि, न 'अतिबहुका मे पुत्तदारा. न सक्कोमि ते posetu'nti पुत्तदारमदासि, न उक्कण्ठितो ऽअप्पिया मेऽति नीहरितुकामताय पुत्तदारमदासि. अथ खो सब्बञ्ञुतञाणरतनस्सेव पियत्ता सब्बञ्ञुतञाणस्स कारणा वेस्सन्तरो राजा एवरूपं अतुलं विपुलमनुत्तरं पियं मनापं दयितं पाणसमं पुत्तदारदानवरं ब्राह्मणस्स अदासि. भासितम्पेतं महाराज भगवता देवातिदेवेन चरियापिटके: 'न मे देस्सा उभो पुत्ता. मद्दी देवी न देस्सिया सब्बञ्ञूतं पियं मय्हं तस्मा पिये adÃsaha'nti. तत्र महाराज वेस्सन्तरो राजा पुत्तदानं दत्वा पण्णसालं पविसित्वा निपज्जि. Tassaatipemena दुक्खितस्स बलवसोको उप्पज्जी. हदयवत्थु उण्हमहोसि नासिकाय अप्पहोन्तिया मुखेन उण्हे अस्सासपस्सासे विस्सज्जेसि. अस्सूनि परिवत्तित्वा लोहितबिन्दुनि हुत्वा नेत्तेहि निक्खमिंसु. एवं खो महाराज दुक्खेण वेस्सन्तरो राजा ब्राह्मणस्स पुत्तदानमदासि 'मा मे दानपथो parihÃyÅ'ti. अपि च महाराज वेस्सन्तरो राजा द्वे अत्थवसे पटिच्च ब्राह्मणस्स द्वे दारके अदासि. कतमे द्वे? 'दानपथो च मे अपरिहीनो भविस्सति, दुक्खिते च मे पुत्तके वनमूलफलेहि इतो निदानं अय्यको mocessatÅ'ti. [PTS Page 282] [\q 282/] जानाति हि महाराज वेस्सन्तरो राजाऽन मे दारका सक्का केनचि दासभोगेन भुञ्जितुं. इमे च दारके अय्यको निक्किणिस्सति. एवं अम्हाकम्पि गमनं bhavissatÅ'ti. इमे खो महाराज द्वे अत्थवसे पटिच्च ब्राह्मणस्स द्वे दारके अदासि. अपि च महाराज वेस्सन्तरो राजा जानाति 'अयं खो ब्राह्मणो जिण्णो वुद्धो महल्लको दुब्बलो भग्गो दण्डपरायणो खीणायुको परित्तपुञ्ञो neso samattho ime [SL Page 246] [\x 246/] दारके दासभोगेन भुञ्जितुनिति. ' सक्कुणेय्य पन महाराज पुरिसो पाकतिकेन बलेन इमे चन्दिमसुरिये एवंमहिद्धिके एवंमहानुभावे गहेत्वा पेळाय वा समुग्गे वा पक्खिपित्वा निप्पगे कत्वा थालकपरिभोगेन परिभुञ्जितुन्ति?" 10. "वेमेव खो महाराज इमस्मिं लोके चन्दिमसुरियपटिभागस्स वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुं. अपरम्पि महाराज उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुं. यथा महाराज रञ्ञो चक्कवत्तिस्स मणिरतनं सुभं जातिमन्तं अट्ठसं सुपरिकम्मकतं चतुहत्थायामं सकटनाभिपरिणाहं न सक्का केनचि पिलोतिकाय वेठेत्वा पेळाय पक्खिपित्वा सत्थकनिसानपरिभोगेन परिभुञ्जितुं, एवमेव खो महाराज लोके चक्कवत्तिरञ्ञो मणिरतनपटिभागस्स वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुं. अपरम्पि महाराज उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुं. यथा महाराज तिधाप्पभिन्नो सब्बसेतो सत्तप्पतिट्ठितो अट्ठरतनुब्बेधो नवरतनायामपरिणाहो पासादिको दस्सनीयो उपोसथो नागराजा न सक्का केनचि सुप्पेन वा सरावेन वा पिदहितुं, गोवच्छको विय वच्छकसालाय पक्खपित्वा [PTS Page 283] [\q 283/] परिहरितुं वा, एवमेव खो महाराज लोके उपेलासथनागराज पटिभागस्स वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुं. अपरम्पि महाराज उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुं. यथा महाराज महासमुद्दो दीघपुथुलवित्थिण्णो गम्भीरो अप्पमेय्यो दुरुत्तरो अपरियोगाळ्हो अनावटो न सक्का केनचि सब्बत्थ पिदहित्वा एकतित्थेन परिभोगं कातुं, एवमेव खो महाराज लोके महासमुद्दपटिभागस्स वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुं. अपरम्पि महाराज उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुं. यथा महाराज हिमवन्तो पब्बतराजा पञ्चयोजनसतं अच्चुग्गतो नभे तिसहस्सयोजनायमवित्थारो चतुरासीतिकूटसहस्सपतिमण्डितो पञ्चन्नं महानदीसतानं पहवो महभूतगणालयो नानाविधगन्धधरो दिब्बोसधसतसमलङ्कतो nabhe [SL Page 247] [\x 247/] वलाहको विय अच्चुग्गतो दिस्सति, एवमेव खो महाराज लोके हिमवन्तपब्बतराजपटिभागस्स वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुं. अपरम्पि महाराज उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुं. यथा महाराज रत्तन्धकारतिमिसायं उपरि पब्बतग्गे जलमानो महाअग्गिक्खन्धो सुविदुरेऽपि पञ्ञायति, एवमेव खो महाराज वेस्सन्तरो राजा पब्बतग्गे जलमानो महाअग्गिक्खन्धो विय सुविदूरेऽपि पाकटो पञ्ञायति. तस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुं. अपरम्पि महाराज उत्तरिं कारणं सुणोहि, येन कारणेन वेस्सन्तरस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुं. यथा महाराज हिमवन्ते पब्बते नागापुप्फसमये उजुवाते वायन्ते दसद्वादसयोजनानि पुप्फगन्धो वायति, evameva [PTS Page 284] [\q 284/] kho महाराज वेस्सन्तरस्स रञ्ञो अपि yojanasahassehi'pi yÃvaakaïiÂÂhabhavanaæ एत्थन्तरे सुरासुरगरुळगन्धब्बयक्खरक्खसमहोरगकिन्नरैन्दभवनेसु कित्तिसद्दो अब्भुग्गतो सीलवरगन्धो चस्स सम्पवायति, तेन तस्स दारका न सक्का केनचि दासभोगेन भुञ्जितुं. अनुसिट्ठो महाराज जाली कुमारो पितरा वेस्सन्तरेन रञ्ञा 'अय्यको ते तात तुम्हे ब्राह्मनस्स धनं दत्वा निक्किणन्तो तं निक्खसहस्सं दत्वा निक्किणातु. कण्हाजिनं निक्किणन्तो दाससतं दासिसतं हत्थिसतं अस्ससतं धेनुसतं उसभसतं निक्खसतन्ति सब्बसतं दत्वा निक्किणातु. यदि ते तात अय्यको तुम्हे ब्राह्मनस्स हत्थको आणायबलसा मूधा गण्हाति, मा तुम्हे अय्यकस्स वचनं करित्थ, ब्राह्मनस्सेव अनुयायिनो होथाऽति एवमनुसासित्वा पेसेसि. ततो जाली कुमारो गन्त्वा अय्यकेन पुट्ठो कथेसि. 'सहस्सग्घं हि मं तात ब्राह्मणस्स पिता अदा अथो कन्हाजिनं कञ्ञं हत्थि हत्थिनञ्च सकेन चाऽति. "सुनिब्बेठितो भन्ते नागसेन पञ्हो. सुभिन्नं दिट्ठिजालं. सुमद्दिता परप्पवादा. सकसमयो सुदीपितो. ब्यंञ्जनं सुपरिसोधितं. सुविभत्तो अत्था. एवमेतं तथा सम्पटिच्छामी" ति. वेस्सन्तरपुत्तदानपञ्हो पठमो. [SL Page 248] [\x 248/] 2. दुक्करकारिकापञ्हो 1. "भन्ते नागसेन सब्बेव बोधिसत्ता दुक्करकारिकं करोन्ती? उदाहु गोतमेनेव बोधिसत्तेन दुक्करकारिका कता?" ति. "नत्थि महाराज सब्बेसं बोधिसत्तानं दुक्करकारिका. गोतमेनेव बोधिसत्तेन दुक्करकारिका कता" ति. "भन्ते नागसेन यदि एवं अयुत्तं यं बोधिसत्तानं बोधिसत्तेहि वेमत्तता होती" [PTS Page 285] [\q 285/] ti. "चतूहि महाराज ठानेहि बोधिसत्तानं बोधिसत्तेहि वेमत्तता होति. कतमेहि चतूहि? कुलवेमत्तता, अद्धानवेमत्तता, आयुवेमत्तता, पमाणवेमत्तता. इमेहि खो महाराज चतूहि ठानेहि बोधिसत्तानं बोधिसत्तेहि वेमत्तता होति. सब्बेसम्पि महाराज बुद्धानं रूपे सीले समाधिम्हि पञ्ञाय विमुत्तिया विमुत्तिञाणदस्सने चतुवेसारज्जे दसतथागतबले छळसाधरणञाणे चुद्दसबुद्धञाणे अट्ठारसबुद्धधम्मे केवले च बुद्धगुणे-140 नत्थि वेमत्तता. सब्बेऽपि बुद्धा बुद्धधम्मेहि समसमा" ति. 2. "यदि भन्ते नागसेन, सब्बेऽपि बुद्धा बुद्धधम्मेहि समसमा, केन करणेन गोतमेनेव बोधिसत्तेन दुक्करकारिका कता?" ति. "अपरिपक्के महाराज ञाणे अपरिपक्काय बोधिया गोतमो बोधिसत्तो नेक्खम्ममभिनिक्खिन्तो. अपरिपक्कं ञाणं परिपाचयमानेन दुक्करकारिका katÃ"ti. "भन्ते नागसेन, केन कारणेन बोधिसत्तो अपरिपक्के ञाणे अपरिपक्काय बोधिया महाभिनिक्खमनं निक्खन्तो? ननु नाम ञाणं परिपाचेत्वा परिपक्के ञाने निक्खमितब्बन्ति?" "बोधिसत्तो महाराज विपरीतं इत्थागारं दिस्वा विप्पटिसारि अहोसि तस्स विप्पटिसारिस्स अरति उप्पज्जि. अरतिचित्तं उप्पन्नं दिस्वा अञ्ञतरो मारकायिको देवपुत्तो ऽअयं खो कालो अरतिचित्तस्स विनोदनायाऽति वेहासे ठत्वा इदं वचनमब्रूवि 'मारिस, मारिस, मा खो त्वं उक्कण्ठितो अहोसि. इतो ते सत्तमेदिवसे दिब्बं चक्करतनं पातुभविस्सति सहस्सारं सनेमिकं सनाहिकं सब्बाकारपरिपूरं. पठविगतानि च ते रतनानि आकासट्ठानि च सयमेव उपगच्छिस्सन्ति, द्विसहस्सपरित्तदीपवारेसु ------- 140 Buddhadhamme (sÅ. Mu. ) [SL Page 249] [\x 249/] Catusu महादीपेसु एकमुखेन आणा पवत्तिस्सति-141. परोसहस्सञ्च ते पुत्ता भविस्सन्ति सूरा वीरङ्गरूपा परसेनप्पमद्दना. तेहि पुत्थि परिकिण्णो सत्तरतनसमन्नागतो catudÅpamanusÃyissasÅ'ti. यथानाम दिवस्सन्तत्तं अयोसूलं [PTS Page 286] [\q 286/] sabbattha उपडहन्तं कण्णसोतं पविसेय्य. एवमेव खो महाराज बोधिसत्तस्स तं वचनं कण्णसोतं पविसित्थ. इति सो पकतियाऽव उक्कण्ठितो तस्सा देवताय वचनेन भिय्योसोमत्ताय उब्बिज्जि संविज्जि संवेगमापज्जि. यथा वा पन महाराज महिमहाअग्गिक्खन्धो जलमानो अञ्ञेन कट्ठेन उपदहितो भिय्योसोमत्ताय जलेय्य, एवमेव खो महाराज बोधिसत्तो पकतियाऽव उक्कण्ठितो तस्सा देवताय वचनेन भिय्योसोमत्ताय उब्बिज्जि संविज्जि संवेगमापज्जि. यथा वा पन महाराज महापठवी पकतितिन्ता निब्बत्तहरितसद्दला आसित्तोदका चिक्खल्लजाता पुनदेव महामेघे अभिवट्ठे भिय्योसोमत्ताय चिक्खल्लतरा अस्स, एवमेव खो महाराज बोधिसत्तो पकतियाऽव उक्कण्ठितो तस्सा देवताय वचनेन भिय्योसोमत्ताय उब्बिज्जि संवेगमापज्जि" ति. 3. "अपि नु खो भन्ते नागसेन बोधिसत्तस्स यदि सत्तमे दिवसे दिब्बं चक्करतनंनिब्बत्तेय्य, पटिनिवत्तेय्य बोधिसत्तो, दिब्बे चक्करतने निब्बत्ते?" ति. "न हि महाराज सत्तमे दिवसे बोधिसत्तस्स दिब्बं चक्करतनं निब्बत्तेय्य, अपि च पलोभनत्थाय ताय देवताय मुसा भणितं. Yadi'pi महाराज सत्तमे दिवसे दिब्बं चक्करतनं निब्बत्तेय्य, बोधिसत्तो न निवत्तेय्य. किंकारणा? 'Anicca'nti महाराज बोधिसत्तो दळ्हं अग्गहेसि. 'दुक्खं अनत्ताऽति दळ्हं अग्गहेसि. उपादानक्खयं पत्तो. यथा महाराज अनोतत्तदहतो उदकं गङ्गं नदिं पविसति, गङ्गाय नदिया महासमुद्दं पविसति, महासमुद्दतो पातालमुखं पविसति, अपि नु तं उदकं पातालमुखतो पटिनिवत्तित्वा महासमुद्दं पविसेय्य. महासमुद्दतो गङ्गा नदिंपविसेय्य. गङ्गाय नदिया पुन अनोतत्तं [PTS Page 287] [\q 287/] पविसेय्या?" ति. "न हि भन्ते" ति. "एवमेव खो महाराज बोधिसत्तेन कप्पानं सतसहस्सं चतुरो च असङ्खेय्यो कुसलं परिपाचितं इमस्स भवस्स कारणा. सोऽयं अन्तिमभवो अनुप्पत्तो. परिपक्कं बोधिञाणं. छहि ------ 141. आणापनं cintissati (sÅ. Mu. ) [SL Page 250] [\x 250/] Vassehi buddho bhavissati सब्बञ्ञु लोके अग्गपुग्गलो. अपि नु खो महाराज बोधिसत्तो चक्करतनस्स कारणा पटिनिवत्तेय्या?" ति. "न हि भन्ते" ति, "अपि च महाराज महापठवी परिवत्तेय्य सकानसपब्बता, न त्वेव बोधिसत्तो पटिनिवत्तेय्य अप्पत्वा सम्मासम्बोधिं. आरोहेययपि चे महाराज गङ्गाय उदकं पटिसोतं, नत्वेव बोधिसत्तो पटिनिवत्तेय्य अप्पत्वा सम्मासम्बाधिं. विसुस्सेय्यपि चे महाराज महासमुद्दो अपरिमितजलधरो गोपदे उदकं विय, नत्वेव बोधिसत्तो पटिनिवत्तेय्य अप्पत्वा सम्मासम्बोधिं फलेय्यापि चे महाराज सिनेरुपब्बतराजा सतधा वा, नतेवे बोधिसत्तो पटिनिवत्तेय्य अप्पत्वा सम्मासम्बोधिं. पतेय्युम्पि चे महाराज चन्दिमसुरिया सतारका लेड्डु विय छमायं. नत्वेव बोधिसत्तो पटिनिवत्तेय्य अप्पत्वा सम्मासम्बोधिं. संवट्टेय्यपि चे महाज आकासो किलञ्जमिव, नत्वेव बोधिसत्तो पटिनिवत्तेय्य अप्पत्वा सम्मासम्बोधिं. किंकारणा? पदालितत्ता सब्बबन्धनानन्ति". 4. "भन्ते नागसेन कति लेके बन्धनाती?" ति. "दस खो पनिमानि महाराज लोके बन्धनानि, येहि बन्धनेहि बद्धा सत्ता न निक्खमन्ति, निक्खमित्वापि पटिनिवत्तन्ति. कतमानि दस? माता महाराज लोके बन्धनं, पिता महाराज लोके बन्धनं, भरिया महाराज लोके बन्धनं, पुत्ता महाराज लोके बन्धनं, ञाति महाराज लोके बन्धनं, मित्ता महाराज लोके बन्धनं, धनं महाराज लोके बन्धनं, लाभसक्कारो [PTS Page 288] [\q 288/] महाराज लोके बन्धनं, इस्सरियं महाराज लोके बन्धनं, पञ्चकामगुणा महाराज लोके बन्धनं, इमानि खो महाराज दस लोकेबन्धनानि, येहि बन्धनेहि बद्धा सत्ता न निक्खमन्ति, निक्खमित्वाऽपि पटिनिवत्तन्ति. [SL Page 251] [\x 251/] तानि दसपि बन्धनानि बोधिसत्तस्स छिन्नानि दालितानि पदालितानि. तस्मा महाराज बोधिसत्तो न पटिनिवत्तती" ति. 5. "भन्ते नागसेन यदि बोधिसत्तो उप्पन्ने अरतिचित्ते देवताय वचनेन अपरिपक्के ञाणे अपरिक्काय बोधिया नेक्खम्ममभिनिक्खन्तो. किं तस्स दुक्करकारिकायकताय? ननु नाम सब्बभक्खेन भवितब्बं ञाणपरिपाकं आगमयमानेना?"ति. "दस खो पनिमे महाराज पुग्गला लोकस्मिं ओञाता अवञ्ञाता हीळिता खीलिता गरहिता परिभूता अचित्तीकता. कतमे दस? इत्थि महाराज विधवा लोकस्मिं ओञाता अवञ्ञाता हीळिता खीलिता गरहिता परिभूता अचित्तीकता, दुब्बलो महाराज पुग्गलो, अमित्तञाति महाराज पुग्गलो, महग्घसो महाराज पुग्गलो, अगरुकुलवासिको महाराज पुग्गलो, पापमित्तो महाराज पुग्गलो, धनहीनो महाराज पुग्गलो, आचारहीनो महाराज पुग्गलो, कम्महीनो महाराज पुग्गलो. पयोगहीनो महाराज पुग्गलो लोकस्मिं ओञातो अवञ्ञातो हीळितो खीलितो गरहितो परिभुतो अचित्तीकतो. इमे खो महाराज दस पुग्गला लोस्मिं ओञाता अवञ्ञाता हीळिता खीलिता गरहिता परिभूता अचित्तीकता. इमानि खो महाराज दस ठानानि अनुस्सरमानस्स बोधिसत्तस्स एवं सञ्ञा उप्पज्जी 'माहं कम्महीनो अस्सं पयोगहीनो गरहितो देवमनुस्सानं. यन्नूनाहं कम्मसामि अस्सं कम्मगरु कम्माधिपतेय्यो कम्मसीलो कम्मधोरय्हो-142. कम्मनिकेतवा अप्पमत्तो विहरेय्यन्ति'. एवं खो महाराज बोधिसत्तो ञाणं परिपाचेन्तो दुक्करकारिकं अकासी" ति. 6. "भन्ते नागसेन बोधिसत्तो दुक्करकारिकं karonto [PTS Page 289] [\q 289/] evamÃha'na खो पनाहं इमाय कटुकाय दुक्करकारिकाय अधिगच्छामी उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं. सिया नु खो अञ्ञो मग्गो बोधाया?" ति. अपि नु तस्मिं समये बोधिसत्तस्स मग्गं आरब्भ सतिसम्मोसो अहोसी" ती. ----- 142. धोरेय्या (sÅ. Mu) [SL Page 252] [\x 252/] "पञ्चवीसति खो पनिमे महाराज चित्तस्सदुब्बलीकरणा धम्मा येहि दुब्बलीकतं न सम्मा समाधियति आसवानं खयाय. कतमे पञ्चवीसति? कोधो महाराज चित्तस्स दुब्बलीकरणो धम्मो येन दुब्बलीकतं चित्तं न सम्मा समाधियति आसवानं खयाय, उपनाहो, मक्खो, फलासो, इस्सा, मच्छरियं, माया, साठेय्यं, थम्भो, सारम्भो, मानो, अतिमानो, मदो, पमादो, थीनमिद्धं, तन्दि, आलस्यं, पापमित्तता, रूपा, सद्दा, गन्धा, रसा, फोट्ठब्बा, खुदा, पिपासा, अरति महाराज चित्तस्सदुब्बलीकरणो धम्मो येन दुब्बलीकतं चित्तं न सम्मा समाधियति आसवानं खयाय. इमे खो महराज पञ्चवीसति चित्तस्सदुब्बलीकरणा धम्मा येहि दुब्बलीकतं चित्तं न सम्मा समाधियति आसवानं खयाय. बोधिसत्तस्स खो महाराज खुप्पिपिपासा कायं परियादियिंसु, काये परियादिन्ने चित्तं न सम्मा समाधियति आसवानं खयाय. सतसहस्सं महाराज कप्पानं चतुरो च असङ्खेय्यो कप्पे बोधिसत्तो चतुन्नं येव अरियसच्चानं अभिसमयं अन्वेसि तासुतासु जातिसु. किं पनस्स पच्छिमे भवे अभिसमयजातियं मग्गं आरब्भ सतिसम्मोसो हेस्सति? अपि च महाराज बोधिसत्तस्स सञ्ञामत्तं उप्पज्जि 'सिया नु खो अञ्ञो मग्गो बोधाया?"ति. पुब्बे खो महाराज बोधिसत्तो एकमासिको समानो पितुसक्कस्स कम्मन्ते सीताय जम्बुच्छायाय सिरिसयने पल्लङ्कं अभुजित्वा निसिन्नो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवित्तकं सविचारं विवेकजं पीतिसुखं पठमज्झानं upasampajja [PTS Page 290] [\q 290/] vihÃsÅ"ti. -143. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामि. ञाणं परिपाचेन्तो बोधिसत्तो दुक्करकारिकं अकासी" ति. दुक्करकारिकपञ्हो दुतियो. 3. कुसलाकुसलबलवतरपञ्हो 1. "भन्ते नागसेन कतमं अधिमत्तं बलवतरं कुसलं वा अकुसलं वा?" ति. "कुसलं महाराज अधिमत्तं बलवतरं नो तथा अकुसलन्ति. " "नाहं भन्ते नागसेन तं वचनं सम्पटिच्छामि 'कुसलं अधिमत्तं बलवतरं नो तथाअकुसलन्ति. दिस्सन्ति भन्ते नागसेन इध पाणातिपातिनो अदिन्नादायिनो कामेसुमिच्छाचारिनो मुसावादिनो गामघातका पन्थदूसका नेकतिका वञ्चनिका ------- 142. -पे- चतुत्थज्झानं उपसम्पज्ज वाभासीति (sÅ. Mu. Ma. ) [SL Page 253] [\x 253/] Sabbe te तावतकेन पापेन लभन्ति हत्थच्छेदं हत्थपादच्छेदं कण्णच्छेदं नासच्छेदं कण्णनासच्छेदं बिलङ्गथालिकं सङ्खमुण्डिकं राहुमुखं जोतिमालकं हत्थपज्जोतिकं एरकवत्तिकं चीरकवासिकं एणेय्यकं बलिसमंसिकं कहापणकं खारापतच्छिकं पलिघपरिवत्तिकं पलालपीठकं, तत्तेनपि तेलेन ओसिञ्चनं, sunakhehi'pi खादापनं, सूलारोपणं, असिनापिसीसच्छेदं, केचि रत्तिं पापं कत्वा रत्तिं येव विपाकं अनुभवन्ति, केचि रत्तिं कत्वा दिवा येव अनुभवन्ति, केचि दिवा कत्वा रत्तिं येव अनुभवन्ति, केचि द्वे तयो दिवसे द्वीतिवत्ता-144. अनुभवन्ति, सब्बेऽपि ते दिट्ठेव धम्मे विपाकं अनुभवन्ति. अत्थि पन भन्ते नागसेन कोचि एकस्स वा द्विन्नं वा तिण्णं वा चतुन्नं वा पञ्चन्नं वा दसन्नं वा सतस्स वा सहस्सस्स वा सतसहस्सस्स वा सपरिवारं दानं दत्वा दिट्ठधम्मिकं भोगं वा यसं वा सुखं वा अनुभविता, सीलेन và uposathakammena vÃ? Ti. "Atthi [PTS Page 291] [\q 291/] महाराज चत्तारो पुरिसा दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा दिट्ठेव धम्मे तेनेव सरीरदेहेन तिदसपुरे yasamanuppattÃ"ti. 2. "को च को च भन्ते?" ति. "मन्धाता महाराज राजा, निमि राजा, साधिनो राजा, गुत्तिलो च गन्धब्बो" ति. "भन्ते नागसेन अनेकेहि तं भवसहस्सेहि अन्तरितं दीपितं. द्विन्नम्पेतं अम्हाकं परोक्खं. यदि समत्थोऽसि वत्तमानके भवे भगवतो धरमानकाले कथेही" ति. "वत्तमानकेऽपि महाराज भवे पुण्णको दासो थेरस्स सारिपुत्तस्स भोजनं दवा तदहेव सेट्ठिट्ठानं अज्झूपगतो, सो एतरहि पुण्णको सेट्ठिति पञ्ञायि. गोपालमाता देवी अत्तनो केसे विक्किणित्वा लद्धेहि अट्ठहि कहापणेहि थेरस्स महाकच्चायनस्स अत्तट्ठमकस्स पिण्डपातं दत्वा तदहेव रञ्ञो उदेनस्स अग्गमहेसित्तं पत्ता. सुप्पिया उपासिका अञ्ञतरस्स गिलानभिक्खुनो अत्तनो ऊरुमंसेन पटिच्छादनियं दत्वा दुतियदिवसे येव रूळ्हवना सच्छवि अरोगा जाता. मल्लिका देवी भगवतो आभिदोसिकं कुम्मासपिण्डं दत्वा तदहेव रञ्ञो कोसलस्स अग्गमहेसी जाति. सुमनो मालाकारो अट्ठहि सुमनपुप्फमुट्ठीहि भगवन्तं पूजेत्वा तं दिवसंयेव महासम्पत्ति 144. वीतिवत्ते (सी. मु. ) 254 पत्तो एकसाटको ब्राह्मणो उत्तरसाटकेन भगवन्तं पूजेत्वा तं दिवसं येव सब्बट्ठकं लभि. सब्बेऽपेते महाराज दिट्ठधम्मिकं भोगञ्च यसञ्च anubhaviæsÆ"ti. 3. "भन्ते नागसेन विचिनित्वा परियेसित्वा छ जनेयेव अद्दसासी?" ति. "आम महाराजा" ति. "तेन हि भन्ते नागसेन अकुसलं येव अधिमत्तं बलवतरं नो तथा कुसलं. अहं हि भन्ते नागसेन एकदिवसं येव दसपि पुरिसे पस्सामि पापस्स कम्मस्स विपाकेन सुलेसु आरोपीयमाने वीसतिम्पि तिंसम्पि चत्तारीसम्पि पञ्ञासम्पि [PTS Page 292] [\q 292/] purise. Purisasatampi purisasahassampi पस्सामि पापस्स कम्मस्स विपाकेन सूलेसु आरोपीयमानं-145. नन्दकुलस्स-146. भन्ते नागसेन भद्दसालो नाम सेनापतिपुत्तो अहोसि. तेन च रञ्ञा चन्दगुत्तेन सङ्गामो समूपब्बूळ्हो अहोसि. तस्मिं खो पन भन्ते नागसेन सङ्गामे उभतो बलकाये असीतिकवन्धरूपानि अहेसुं. एकस्मिं किर ससकलङ्के-147. परिपुण्णे एकं कवन्धरूपं उट्ठहति. सब्बेऽपेते पापस्सेव कम्मस्स विपाकेन अनयव्यसनं आपन्ना. इमिनाऽपि भन्ते नागसेन कारणेन भणामी अकुसलंयेव अधिमत्तं बलवतरं नो तथा कुसलन्ति. सुय्यति भन्ते नागसेन 'इमस्मिं बुद्धसासने कोसलेन रञ्ञा असदिसदानं दिन्नन्ति?. "आम महाराज सुय्यती" ति. "अपि नु खो भन्ते नागसेन कोसलराजा तं असदिसदानं दत्वा ततो निदानं किञ्चि दिट्ठधम्मिकं भोगं वा यसं वा सुखं वा पटिलभी?" ति. "न हि महाराजा? ति. "यदि भन्ते नागसेन कोसलराजा एवरूपं अनुत्तरं दानं दत्वाऽपि न लभि ततो निदानं दिट्ठधम्मिकं भोगं वा यसं वा सुखं वा, तेन हि भन्ते नागसेन अकुसलंयेव अधिमत्तं बलवतरं, नो तथा कुसलन्ति". 4. "परित्तत्ता महाराज अकुसलं खिप्पं परिणमति. विपलत्ता कुसलं दीघेन कालेन परिणमति. उपमायपि महाराज एतं उपपरिक्खितब्बं. यथा महाराज अपरन्ते जनपदे ------ 145. आरोपेन्ते (सी. मु. म. ) 146. नन्दगुत्तस्स (केसुचि) 147. सीसकखन्धे परिपाते सी. मु: कबन्धे (म. ) 255. कुमुदभण्डिका नाम धञ्ञजाति मासेन लूना-148. अन्तोगेहगता होति. सालियो छप्पञ्चमासेहि परिणमन्ति. किं पनेत्थ महाराज अन्तरं? को विसेसो कुमुदभण्डिकायच सालीनञ्चा?" ति. "परित्तता भन्ते कुमुदभण्डिकाय, विपुलता च सालीनं. सालियो भन्ते नागसेन राजारहं राजभोजनं, कुमुदभण्डिका दासकम्मकरानं bhojananti. [PTS Page 293] [\q 293/] " "Evameva kho महाराज परित्तत्ता अकुसलं खिप्पं परिणमति. विपुलत्ता कुसलं दीघेन कालेन परिणमती" ति. "यं तत्थ भन्ते नागसेन खिप्पं परिणमति, तं नाम लोके अधिमत्तं बलवतरं. तस्मा अकुसलं अधिमत्तं बलवतरं. नो तथा कुसलं. यथा नाम भन्ते नागसेन यो कोचि योधो महतिमहायुद्धं पविसित्वा पटिसत्तुं उपकच्छके गहेत्वा आकड्ढित्वा खिप्पतरं सामिनो उपनेय्य, सो योधो लोके समत्थो सूरो नाम. यो च भिसक्को खिप्पं सल्लं उद्धरति, रोगमपनेति, सो भिसक्को छेको नाम. योगणको सीघसीघं गणेत्वा-149 खिप्पं दस्सयति, सो गणको छेको नाम. योमल्लो खिप्पं पटिमल्लं उक्खिपित्वा उत्तानकं पातेति, सो मल्लो समत्थो सूरो नाम. एवमेव खो भन्ते नागसेन यं खिप्पं परिणमति कुसलं वा अकुसलं वा, तं लोके अधिमत्तं बलवतरन्ति. " 5. "उभयम्पि तं महाराज कम्मं सम्परायवेदनियंयेव. अपि च अकुसलं सावज्जताय खणेन दिट्ठधम्मवेदनीयं होति. पुब्बकेहि महाराज खत्तियेहि ठपितो एसो नियमो ऽयो पाणं हन्ती सो दण्डारहो, यो अदिन्नं आदियति, यो परदारं गच्छति, यो मुसा भणति, यो गामं घातेति, यो पन्थं दूसेति, यो निकतिवञ्चनं करोति, सो दण्डारहो वधितब्बो छेत्तब्बो भेत्तब्बो हन्तब्बोऽति. तं ते उपादाय विचिनित्वा विचिनित्वा दण्डेन्ति वधेन्ति छिन्दन्ति भिन्दन्ति हनन्ति च. अपि नु महाराज अत्थि केहिचि ठितो नियमो ऽयो दानं वा देति, सीलं वा रक्खति, उपोसथकम्मं वा करोति, तस्स धनं वा यसं वा दातब्बन्ति'! अपि नु तं विचिनित्वा विचिनित्वा धनं वा यसं वा देन्ति चोरस्स कतकम्मस्स वधबन्धनं विया?"ति. "न हि भन्ते" ति. "यदि महाराज दायकानं विचिनित्वा विचिनिन्वा धनं वा यसं ददेय्युं, कुसलम्पि दिट्ठधम्मवेदनियं [PTS Page 294] [\q 294/] bhaveyya. यस्मा च खो महाराज दायके न विचिनन्ति 'धनं वा यसं वा दस्समाऽति, तस्मा ------ 148. मासलूना (म) मासारा (क. ) मासेनेव (सी. मु. ) 149. गन्त्वा (sÅ. Mu). [SL Page 256] [\x 256/] कुसलं न दिट्ठधम्मवेदनीयं. इमिना महाराज कारणेन अकुसलं दिट्ठधम्मवेदनीयं. सम्परायेव सो अधिमत्तं बलवतरं वेदनं वेदियती" ति. "साधु भन्ते नागसेन! त्वादिसेन बुद्धिमन्तेन विना नेसो पञ्हो सुनिब्बेधियो. लोकियं-149. भन्ते नागसेन लोकुत्तरेन विञ्ञापितन्ति. " कुसलाकुसलबलवतरपञ्हो ततियो. 4. पुब्बपेतादिसपञ्हो. 1. "भन्ते नागसेन इमे दायका दानं दत्वा पुब्बपेतानं आदिसन्ति 'इमं तेसं pÃpuïÃtu'ti. अपि नु ते किञ्चि ततो निदानं विपाकं पटिलभन्ति?" ति. "केचि महाराज पटिलभन्ति, केचि न पटिलभन्ती" ति. "के भन्ते पटिलभन्ति? के न पटिलभन्ती?" ति. "निरयूपपन्ना महाराज न पटिलभन्ति, सग्गगता न पटिलभन्ति, तिरच्छानयोनिगता न पटिलभन्ति, चतुन्नं पेतानं तयो पेता न पटिलभन्ति वन्तासिका खुप्पिपासिनो निज्झामतण्हिका. लभन्ति पेता परदत्तुपजीविनो, तेऽपि सरमाना येव लभन्ती" ति. "तेन हि भन्ते नागसेन दायकानं दानं विस्सोतं-150. होति अफलं, येसं उद्दिस्स कतं यदि ते न पटिलभन्ती?"ति. "न हि तं महाराज दानं अफलं होति अविपाकं. दायकायेव तस्स फलं anubhavantÅ"ti. "तेन हि भन्ते कारणेन मं सञ्ञापेही" ति. "इध महाराज केचि मनुस्सा मच्छमंससुराभत्तखज्जकानि पटियादेत्वा ञातिकुलं गच्छन्ति, यदि ते ञातका तं उपायनं न सम्पटिच्छेय्युं, अपि नु तं उपायनं विस्सोतं गच्छेय्य विनस्सेय्य वा?" ति. "न हि भन्ते. सामिकानंयेव तं होति" ति. "एवमेव खो महाराज दायका येव तस्स फलं अनुभवन्ति. यथा [PTS Page 295] [\q 295/] và pana महाराज पुरिसो गब्भं पविट्ठो असति पुरतो निक्खमनमुखे केन निक्खमेय्या?" ति. "पविट्ठेनेव bhante"ti. ------ 149. लोकिकं (म. सी. मु. ) 150. विसोसितं (ma. ) [SL Page 257.] [\x 57/] "Evameva kho महाराज दायका येव तस्स फलं अनुभवन्ती" ति. "होतु भन्ते नागसेन. एवमेतं तथा सम्पटिच्छाम. दायका येव तस्स फलं अनुभवन्ति. न मयं तं कारणं विलोमेमा" ति. 2. "भन्ते नागसेन यदि इमेसं दायकानं दिन्नं दानं पुब्बपेतानं पापुणाति, ते च तस्स विपाकं अनुभवन्ति, तेन हि यो पाणातिपाति लुद्दो लोहितपाणि पदुट्ठमनसंकप्पो मनुस्से घातेत्वा दारुणं कम्मं कत्वा पुब्बपेतानं आदिसेय्य 'इमस्स मे कम्मस्स विपाको पुब्बपेतानं pÃpuïÃtu'ti, अपि नु तस्स विपाको पुब्बपेतानं पापुणाति?" ति. "न हि महाराजा" ति. "भन्ते नागसेन, को तत्थ हेतु, किं कारणं, येन कुसलं पापुणाति अकुसलं न पापुणाती?"ति. "नेसो महाराज पञ्हो पुच्छितब्बो. मा च त्वं महाराज 'विस्सज्जको atthi'tiapucchitabbaæ पुच्छि. किस्स आकासो निरालम्बो? किस्स गङ्गा उद्धमुखा न सन्दहति? किस्स इमे मनुस्सा चा दिजा च दिपदा? मिगा चतुप्पदा?'ति. तम्पि मं त्वं पुच्छिस्ससी?" ति. "नाहन्तं भन्ते नागसेन विहेसापेक्खो पुच्छामि. अपि च निब्बाहनत्थाय सन्देहस्स पुच्छामि. बहू मनुस्सा लोके वामगाहिनो-151. विचक्खुका. 'किन्ति ते ओतारं न labheyyu'nti एवाहं तं pucchÃmÅ"ti. "न सक्का महाराज सह अकतेन अननुमतेन सह पापं कम्मं संविभजितुं. यथा महाराज मनुस्सा उदकनिब्बाहनेन उदकं सुविदूरम्पि हरन्ति, अपि नु महाराज सक्का घनमहासेलपब्बतो निब्बाहनेन यतिच्छितं हरितुन्ति?". "न हि भन्ते" ति. "एवमेव खो महाराज सक्का कुसलं संविभजितुं, न सक्का अकुसलं संविभजितुं. यथावा पन महाराज सक्का तेलेन पदीपो जालेतुं, अपि नु महाराज सक्का udakena [PTS Page 296] [\q 296/] पदीपो जालेतुन्ति?". "न हि bhante"ti. ----- 151. वामगामिनो (म. ) 258 "एवमेव खो महाराज सक्का कुसलं संविभजितुं, न सक्का अकुसलं संविभजितुं. यथावा पन महाराज कस्सका तळाकतो उदकं नीहरित्वा धञ्ञं परिपाचेन्ति, अपि नु खो महाराज सक्का महसमुद्दतो उदकं नीहरित्वा धञ्ञं परिपाचेतुन्ति?" "न हि भन्ते" ति. "एवमेव खो महाराज सक्का कुसलं संविभजितुं. न सक्का अकुसलं संविभजितुन्ति. " 3. "भन्ते नागसेन, केन कारणेन सक्का कुसलं संविभजितुं. न सक्का अकुसलं संविभजितुं? कारणेन मं सञ्ञापेहि. नाहं अन्धो अनालोको. सुत्वा वेदिस्सामी" ति. "अकुसलं महाराज थोकं, कुसलं बहुकं. थोकत्ता अकुसलं कत्तारं येव परियादियति. बहुकत्ता कुसलं सदेवकं लोकं अज्झोत्थरती" ति. "ओपम्मं karohÅ"ti. "यथा महाराज परित्तं एकं उदबिन्दु पठवियं निपतेय्य, अपि नु खो तं महाराज उदबिनुदु दसपि द्वादसपि योजनानि अज्झोत्थरेय्या?"ति. "न हि भन्ते. यत्थ तं उदबिन्दु निपतितं, तत्थेव pariyÃdiyatÅ"ti. "केन कारणेन महाराजा?" ति. "परित्तत्ता भन्ते udabindussÃ"ti. "एवमेव खो महाराज परित्तं अकुसलं. परित्तत्ता कत्तारं येव परियादियति, न सक्का संविभजितुं. यथा वा पन महाराज महतिमहामेघो अभिवस्सेय्य तप्पयन्तो धरणितलं, अपि नु खो सो महाराज महामेघा स्मैअन्तघो समन्ततो ओत्थरेय्या?"ति. "आम भन्ते. पूरयित्वा सोमहामेघोसोब्भ - सर - सरित - साखा - खन्दर - पदर - दह - तळाक - उदपान - पोक्खरणीयो, दसपि द्वादसपि योजनानि ajjhotthareyyÃ"ti. "केन कारणेन महाराजा?" ति. "महन्तत्ता भन्ते मेघस्सा" ति. "एवमेव खो महाराज कुसलं बहुकं. बहुकत्ता सक्का devamanussehi'pi संविभजितुन्ति. " [SL Page 259] [\x 259/] 4. "Bhante नागसेन केन कारणेन अकुसलं थोकं [PTS Page 297] [\q 297/] कुसलं बहुतरन्ति?" "इध महाराज यो कोचि दानं देति, सिलं समादियति, उपोसथकम्मं करोति, सो हट्ठो पहट्ठो हंसितो पहंसितो पमुदितो पसन्नमानसो वेदजातो होति, तस्स अपरापरं पीति उप्पज्जति पीतिमनस्स भिय्यो भिय्यो कुसलं पवड्ढति. यथा महाराज उदपाने बहुसलिलसम्पुण्णे एकेन देसेन उदकं पविसेय्य, एकेन निक्खमेय्य. निक्खमन्तेऽपि अपरापरं उप्पज्जति, न सक्का होति खयं पापेतुं, एवमेव खो महाराज कुसलं भिय्यो भिय्यो पवड्ढति. वस्ससतेऽपि चे महाराज पुरिसो कतं कुसलं आवज्जेय्य. आवज्जिते आवज्जिते भिय्यो भिय्यो कुसलं पवड्ढति. तस्स तं कुसलं सक्का होति यथिच्छकेहि सद्धिं संविभजितुं. इदमेत्थ महाराज कारणं येनकारणेन कुसलं बहुतरं. अकुसलं पन महाराज करोन्तो पच्छा विप्पटिसारी होति. विप्पटिसारिनो चित्तं पतिलीयति, पतिकुटति, पतिवट्टति, न सम्पसारीयति, सोचति तप्पति हायति खीयति, न परिवड्ढति, तत्थेव परियादियति. यथा महाराज सुक्काय नदिया महापुळिनाय उन्नतावनताय कुटिलसंकुटिलाय उपरितो परित्तं उदकं आगच्छन्तं हायति खीयति न परिवड्ढति, तत्थेव परियादियति, एवमेव खो महाराज अकुसलं करोन्तस्स चित्तं पतिलीयति पतिकुटति पतिवट्टति न सम्पसारीयति. सोचति तप्पति हायति खीयति न परिवड्ढति, तत्थेव परियादियति. इदमेत्थ महाराज कारणं येन कारणेन अकुसलं थोकन्ति". "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. पुब्बपेतादिसपञ्हो चतुत्थो. 5. सुपिनपञ्हो 1. "भन्ते नागसेन, इमस्मिं लोके नरनारियो सुपिनं पस्सन्ति कल्याणम्पि पापकम्पि दिट्ठपुब्बम्पि अदिट्ठपुब्बम्पि katapubbampi akatapubbampi [PTS Page 298] [\q 298/] khemampi sabhayampi दूरेऽपि सन्तिकेऽपि. BahuvidhÃni'pi अनेकवण्णसहस्सानि पस्सन्ति. किञ्चेतं सुपिनं नाम? को चेतं पस्सती?" ति. "निमित्तमेतं महाराज सुपिनं नाम यं चित्तस्स आपातमूपगच्छति. छयिमे महाराज सुपिनं पस्सन्ति: वातिको सुपिनं पस्सति, पित्तिको सुपिनं पस्सति, सेम्हिको सुपिनं passati, ----- [SL Page 260] [\x 260/] देवतुपसंहारतो सुपिनं पस्सति, समुदाचिण्णतो सुपिनं पस्सति, पुब्बनिमित्ततो सुपिनंपस्सति. तत्र महाराज यं पुब्बनिमित्ततो सुपिनं पस्सति तं येव सच्चं, अवसेसं micchÃ"ti. 2. "भन्ते नागसेन यो पुब्बनिमित्ततो सुपिनं पस्सति, किं तस्स चित्तं सयं गन्त्वा तं निमित्तं विचिनाति, तं वा निमित्तं चित्तस्स आपातमूपगच्छति, अञ्ञो वा आगन्त्वा तस्स आरोचेती?" ति. "न महाराज तस्स चित्तं सयं गन्त्वा तं निमित्तं विचिनाति, नापि अञ्ञो कोचि आगन्त्वा तस्स आरोचेति. अथ खो तं येव निमित्तं चित्तस्स आपातमूपगच्छति. यथा महाराज आदासो न सयं कुहिञ्चि गन्त्वा छायं विचिनाति. नापि अञ्ञो कोचि छायं आनेत्वा आदासं आरोपेति. अथ खो यतो कुतोचि छायं आगन्त्वा आदासस्स आपातमूपगच्छति, एवमेव खो महाराज न तस्स चित्तं सयं गन्त्वा तं निमित्तं विचिनाति, नापि अञ्ञो कोचि आगन्त्वा आरोचेति. अथ खो यतो कुतोचि निमित्तं आगन्त्वा चित्तस्स ÃpÃtamÆpagacchatÅ"ti. 3. "भन्ते नागसेन, यन्तं चित्तं सुपिनं पस्सति, अपि नु तं चित्तं जानाति 'एवंनाम विपाको भविस्सति खेमं वा भयंवा?"ति. "न हि महाराज तं चित्तं जानाति 'एवं विपाको भविस्सति खेमं वा भयं वाऽति. निमित्ते पन उप्पन्ने अञ्ञेसं कथेति. ततो ते अत्थं kathentÅ"ti. "इङ्घ भन्ते नागसेन कारणं दस्सेशि "ति. "यथा महाराज सरीरे तिलका पीळका दद्दूनि उट्ठहन्ति लाभाय वा अलाभाय वा यसायवा अयसाय [PTS Page 299] [\q 299/] và निन्दाय वा पसंसाय वा सुखाय वा दुक्खाय वा, अपि नु ता महाराज तिलका पिळका जानित्वा उप्पज्जन्ति "इमं नाम मयं अत्थं निप्फादेस्सामा?"ति. "न हि भन्ते. यादिसे ता ओकासे पिळका सम्भवन्ति, तत्थ ता पिळका दिस्वा नेमित्तका ब्याकरोन्ति 'एवं नाम विपाको bhavissatÅ'tÅ. एवमेव खो महाराज यन्तं चित्तं सुपिनं पस्सति, न तं चित्तं जानाति 'एवं नाम विपाको भविस्सति खेमं वा भयं वाऽति. निमित्ते पन उप्पन्ने अञ्ञेसं कथेति, ततो ते अत्थं kathentÅ"ti. 4. "भन्ते नागसेन, यो सुपिनं पस्सति, सो निद्दायन्तो पस्सति उदाहु जग्गन्तो-152. पस्सती?"ति. ------ 152. जागरन्तो (ma. ) [SL Page 261] [\x 261/] "Yo so महाराज सुपिनं पस्सति, न सो निद्दायन्तो पस्सति, नापि जग्गन्तो पस्सति, अपि च ओक्कन्ते मिद्धे असम्पत्ते भवङ्गे एत्थन्तरे सुपिनं पस्सति. मिद्धसमारूळ्हस्स महाराज चित्तं भवङ्गगतं होति, भवङ्गगतं चित्तं नप्पवत्तति. अप्पवत्तं चित्तं सुखदुक्खं नप्पजानाति. अप्पटिविजानन्तस्स सुपिनो न होति. पवत्तमाने चित्ते सुपिनं पस्सति. यथा महाराज तिमिरे अन्दकारे अप्पभासे सपरिसुद्धेऽपि आदासे छाया न दिस्सति, एवमेव खो महाराज मिद्धसमारूळ्हे चित्ते भवङ्गगते तिट्ठमानेऽपि सरीरे चित्तं अप्पवत्तं होति. अप्पवत्ते चित्ते सुपिनं न पस्सति. यथा महाराज आदासो एवं सरीरं दट्ठब्बं. यथा अन्धकारो एवं मिद्धं दट्ठब्बं. यथा आलोको एवं चित्तं दट्ठब्बं. यथा वा पन महाराज महिकोत्थटस्स सूरियस्स पभा न दिस्सति, सन्ती येव सुरियरस्मि अप्पवत्ता होति. अप्पवत्ताय सुरियरस्मिया आलोको न होति. एवमेव खो महाराज मिद्धसमारूळ्हस्स चित्तं भवङ्गगतं होति. भवङ्गगतं चित्तं नप्पवत्तति. अप्पवत्ते चित्ते सुपिनं न पस्सति. यथा महाराज सुरियो एवं सरीरं दट्ठब्बं. यथा महिकोत्थरणं एवं [PTS Page 300] [\q 300/] मिद्धं दट्ठब्बं यथा सुरियरस्मि एवं चित्तं दट्ठब्बं. 5. द्विन्नं महाराज सन्तेऽपि सरीरे चित्तं अप्पवत्तं होति: मिद्धसमारूळ्हस्स भवङ्गगतस्स सन्तेऽपि सरीरे चित्तं अप्पवत्तं होति. निरोधसमापन्नस्स सन्तेऽपि सरीरे चित्तं अप्पवत्तं होति. जागरन्तस्स महाराज चित्तं लोलं होति विवटं पाकटं अनिबद्धं. एवरूपस्स चित्ते निमित्तं आपातं न उपेति. यथा महाराज पुरिसं विवटं पाकटं अकिरियं-153. अरहस्सं रहस्सकामा परिवज्जेन्ति, एवमेव खो महाराज जागरन्तस्स दिब्बो अत्थो आपातं न उपेति. तस्मा जागरन्तो सुपिनं न पस्सति. यथा वा पन महाराज भिक्कुं भिन्नाजीवं अनाचारं पापमित्तं दुस्सीलं कुसीतं हीनविरियं कुसला बोधिपक्खिया धम्मा आपातं न उपेन्ति, एवमेव खो महाराज जागरन्तस्स दिब्बो अत्थो आपातं न उपेति, तस्मा जागरन्तो सुपिनं न passatÅ"ti. 6. "भन्ते नागसेन, अत्थि मिद्धस्स आदिमज्झपरियोसानन्ति?" "आम महाराज. अत्थि मिद्धस्स आदि, अत्थि मज्झं, अत्थि परियोसानन्ति. " "कतमं आदि, कतमं मज्झं, कतमं परियोसानन्ति?" ----- 153. आकिण्णं (kesuci) [SL Page 262] [\x 262/] "Yo महाराज कायस्स ओनाहो परियोनाहो दुब्बल्यं, मन्दता अकम्मञ्ञता कायस्स, अयं मिद्धस्स आदि. यो महाराज कपिनिद्दापरेतो वोकिण्णकं जग्गति, इदं मिद्धस्स मज्झं भवङ्गगतिपरियोसानमज्झुपगतो महाराज कपिनिद्दापरेतो सुपिनं पस्सति. यथा महाराज कोचि यतचारी समाहितचित्तो ठितधम्मो अचलबुद्धि पहीनकोतुहलसद्दं वनमज्झोगाहित्वा सुखुमं अत्थं चिन्तयति, न च सो तत्थ मिद्धं ओक्कमति. सो तत्थ समाहितो एकग्गचित्तो सुखुमं अत्थं पटिविज्झति, एवमेव खो महाराज जागरो न मिद्धसमापन्नो अज्झुपगतो कपिनिद्दं कपिनिद्दापरेतो सुपिनं passati. [PTS Page 301] [\q 301/] यथा महाराज कोतुहलसद्दो एवं जागरणं दट्ठब्बं. यथा विचित्तं वनं एवं कपिनिद्दा परेतो दट्ठब्बो. यथा सो कोतुहलसद्दं ओहाय मिद्धं विवज्जेत्वा मज्झत्थभुतो सुखुमं अत्थं पटिविज्झति, एवं जागरो न मिद्धसमापन्नो कपिनिद्दापरेतो सुपिनं passatÅ"ti. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. सुपिनपञ्हो पञ्चमो. 6. अकालमरणपञ्हो. 1. "भन्ते नागसेन, ये ते सत्ता मरन्ति सब्बे ते काले येव मरन्ति? उदाहु अकालेऽपि मरन्ती" ति. "अत्थि महाराज कालेऽपि मरणं, अत्थि अकालेऽपि मरणन्ति. " "के ते भन्ते नागसेन काले मरन्ति? के अकाले मरन्ती?"ति. "दिट्ठपुब्बा पन महाराज तया अम्बरुक्खा वा जम्बुरुक्खा वा अञ्ञस्मा वा पन फलरुक्खा फलानि पतन्तानि आमानि च पक्कानि चा?"ति. "आम bhante"ti. "यानि तानि महाराज फलानि रुक्खतो पतन्ति, सब्बानि तानि काले येव पतन्ति उदाहु अकालेपी?"ति. "यानि तानि भन्ते नागसेन फलानि परिपक्कानि विलीनानि पतन्ति सब्बानि तानि काले पतन्ति. यानि पन तानि अवसेसानि फलानि तेसु कानिचि किमिविद्धानि पतन्ति, कानिचि लकुटहतानि पतन्ति, कानिचि वातपहटानि पतन्ति, कानिचि अन्तोपुतिकानि हुत्वा पतन्ति, सब्बानि तानि अकाले patantÅ"ti. [SL Page 263] [\x 263/] "Evameva kho महाराज, ये ते जरावेगहता मरन्ति, तेयेव काले मरन्ति. अवसेसा केचि कम्मपतिबाळ्हा मरन्ति, केचि गतिपतिबाळ्हा, केचि किरियपतिबाळ्हा marantÅ"ti. "भन्ते नागसेन, ये ते कम्मपतिबाळ्हा मरन्ति, येऽपि ते गतिपतिबाळ्हा मरन्ति, येऽपि ते किरियपतिबाळ्हा मरन्ति, येऽपि ते जरावेगपतिबाळ्हा मरन्ति, सब्बे ते कालेयेव मरन्ति योऽपि मातुकुच्छिगतो मरति, सो तस्स कालो काले येव सो मरति. योऽपि विजातघरे marati, so tassa [PTS Page 302] [\q 302/] कालो. सोऽपि काले येव मरति. योऽपि मासिको मरति -------------पे--------------- योऽपि वस्सतिको मरति. सो तस्स कालो. काले येव सो मरति. " "तेन हि भन्ते नागसेन अकाले मरणं नाम न होति, के केचि मरन्ति सब्बे ते काले येव marantÅ"ti. 2. "सत्तिमे महाराज विज्जमानेऽपि उत्तरिं आयुस्मिं अकाले मरन्ति. कतमे सत्त? जिघच्छितो महाराज भोजनं अलभमानो उपहतब्भन्तरो विज्जमानेऽपि उत्तरिं आयुस्मिं अकाले मरति, पिपासितो महाराज पानीयं अलभमानो परिसुक्खहदयो विज्जमानेऽपि उत्तरिं आयुस्मिं अकाले मरति, , अभिना दट्ठो महाराज विसवेगाभिहतो तिकिच्छकं अलभमानोव विज्जमानेऽपि उत्तरिं आयुस्मिं अकाले मरति, विसमासितो महाराज डय्हन्तेसु अङ्गपच्चङ्गेसु अगदं अलभमानो विज्जमानेऽपि उत्तरिं आयुस्मि अकाले मरति, अग्गिगतो महाराज झायमानो निब्बापनं अलभमानो विज्जमानेऽपि उत्तरिं आयुस्मिं अकाले मरति, उदकगतो महाराज पतिट्ठं अलभमानो विज्जमानेऽपि उत्तरिं आयुस्मिं अकाले मरति, सत्तिहतो महाराज आबाधिको भिसक्कं अलभमानो विज्जमानेऽपि उत्तरिं आयुस्मिं अकाले मरति. इमे खो महाराज सत्त विज्जमानेऽपि उत्तरिं आयुस्मिं अकाले मरन्ति. तत्रापाहं महाराज एकंसेन वदामि. अट्ठविधेन महाराज सत्तानं कालकिरिया होति. वातसमुट्ठानेन पित्तसमुट्ठानेन सेम्हसमुट्ठानेन सन्निपातिकेन उतुपरिणामेन विसमपरिहारेत [SL Page 264] [\x 264/] Opakkamikena कम्मविपाकेन महाराज सत्तानं कालकिरिया होति. तत्र महाराज यदिदं कम्मविपाकेन कालकिरिया, सायेव तत्थ सामयिका कालकिरिया, अवसेसा असामयिका कालकिरिया भवति च: "जिघच्छाय पिपासाय अहिना दट्ठो विसेन च अग्गिउदकसत्तिहि अकाले तत्थ मीयति. [PTS Page 303] [\q 303/] वातपित्ते सेम्हेन सन्तिपातेनुतुहि च विसमोपक्कमकम्मेहि अकाले तत्थ mÅyatÅ'ti. 3. केचि महाराज सत्ता पुब्बे कतेन तेन तेन अकुसलकम्मविपाकेन मरन्ति. इध महाराज यो पुब्बे परे जिघच्छाय मारेति, सो बहुनि वस्ससतसहस्सानि जिघच्छाय परिपीळितो छातो परिकिलन्तो सुक्खमिलातहदयो बुभुक्खितो सुसुक्खितो-154. झायन्तो अब्भन्तरं परिडय्हन्तो जिघच्छायेव मरति, दहरोऽपि मज्झिमोऽपि महल्लकोऽपि. इदम्पि तस्स सामयिकं मरणं. यो पुब्बे परे पिपासाय मारेति, सो बहूनि वस्ससतसहस्सानि पेतो हुत्वा निज्झामतण्हिको समानो लूखो किसो परिसुस्सितहदयो पिपासायेव मरति दहरोऽपि मज्झिमोऽपि महल्लकोऽपि. इदम्पि तस्स सामयिकं मरणं. यो पुब्बे परे अहिना दसापेत्वा मारेति, सो बहूनि वस्ससतसहस्सानि अजगरमुखेनेव अजगरमुखं कण्हसप्पमुखेनेव कण्हसप्पमुखं परिवत्तित्वा तेहि खायितखायितो अहीहि दट्ठो येव मरति, दहरोऽपि मज्झिमोऽपि महल्लकोऽपि. इदम्पि तस्स सामयिकं मरणं. यो पुब्बे परे विसं दत्वा मारेति, सो बहूनि वस्ससतसहस्सानि डय्हन्तेहि अङ्गपच्चङ्गेहि भिज्जमानेन सरीरेन कुणपगन्धं वायन्तो विसनेव मरति दहरोऽपि मज्झिमोऽपि महल्लकोऽपि. इदम्पि तस्स सामयिकं मरणं. यो पुब्बे परे अग्गिना मारेति, सो बहूनि वस्ससतसहस्सानि अङ्गारपब्बतेनेव अङ्गारपब्बतं यमविसयेनेव यमविसयं परिवत्तित्वा दड्ढविदड्ढगत्तो अग्गिना येव मरति दहरोऽपि मज्झिमोऽपि महल्लकोऽपि. इदम्पि तस्स सामयिकं मरणं. ------ 154. सुक्खपमिलातहदयो सुक्खिनो विसुक्खितो. (सी. मु. ) सुक्खमिलानहदयो bubhukkhito visukkhito. (Ma) [SL Page - 265 [\x 265/] ] Yo pubbe pare udakena मारेति, सो बहूनि वस्ससतसहस्सानि हतविलुत्तभग्गदुब्बलगत्तो खुभितचित्तो उदके येव मरति दहरोऽपि मज्झिमोऽपि महल्लकोऽपि. इदम्पि तस्स सामयिकं मरणं. यो पुब्बे परे सत्तिया मारेति, [PTS Page 304] [\q 304/] so बहूनि वस्ससतसहस्सानि छिन्नभिन्नकोट्टितविकोट्टितो सत्तिमुखसमाहतो सत्तियायेव मरति दहरोऽपि मज्झिमोऽपि महल्लकोऽपि. इदम्पि तस्स समायिकं मरणन्ति. " 4. "भन्ते नागसेन, 'अकाले मरणं atthi'ti यं वदेसि, इङ्घ मे त्वं तत्थ कारणं atidisÃ"ti. "यथा महाराज महतिमहाअग्गिक्खन्धो आदिन्नतिणकट्ठसाखापलासो परियादिन्नभक्खो उपादानसङ्खया निब्बायति, सो अग्गि वुच्चति 'अनीतिको अनुपद्दवो समये निब्बुतोनामाऽति. एवमेव खो महाराज यो कोचि बहूनि दिवससहस्सानि जीवित्वा जराजिण्णो आयुक्खया अनीतिको अनुपद्दवो मरति, सो वुच्चति समये मरणमुपगतोऽति. यथा वा पन महाराज महतिमहाअग्गिक्खन्धो आदिन्नतिणकट्ठसाखापलासो अस्स, तं अपरियादिन्ने येव तिणकट्ठसाखापलासे महतिमहामेघो अभिप्पवस्सित्वा निब्बापेय्य. अपि नु खो सो महाराज महाअग्गिक्खन्धो समये निब्बुतो नाम होती?" ति. "न हि भन्ते" ति. "किस्स पन सो महाराज पच्छिमो अग्गिक्खन्धो पुरिमकेन अग्गिक्खन्धेन समसमगतिकोनाहोसी?" ति. "आगन्तुकेन भन्ते मेघेन पतिपीळितो सो अग्गिक्खन्धो asamayanibbuto"ti. "एवमेव खो महाराज यो कोचि अकाले मरति, सो आगन्तुकेन रोगेन पतिपीळितो वातसमुट्ठानेन वा पित्तसमुट्ठानेन वा सेम्हसमुट्ठानेन वा सन्निपातिकेन वा उतुपरिणामजेन वा विसमपरिहारजेन वा ओपक्कमिकेन वा जीघच्छाय वा पिपासाय वा सप्पदट्ठेन वा विसमासितेन वा अग्गिना वा उदकेन वा सत्तिया वा पतिपीळितो अकाले मरति. इदमेत्थ महाराज कारणं येन कारणेन अकाले मरणं अत्थि. 5. यथा वा पन महाराज गगने महतिमहावलाहको उट्ठहित्वा निन्नञ्च थलञ्च परिपूरयन्तो अहिवस्सति, सो वुच्चति मेघो अनीतिको अनुपद्दवो वस्सतीति, [SL Page 266] [\x 266/] Evameva kho महारा यो कोचि चिरं जीवित्वा जराजिण्णो [PTS Page 305] [\q 305/] आयुक्खया अनीतिको अनुपद्दवो मरति, सो वुच्चति 'समये मरणमूपगतोऽति. यथा वा पन महाराज गगने महतिमहावलाहको उट्ठहित्वा अन्तरायेव महता वातेन अब्भत्थं गच्छेय्य, अपि नु खो सो महाराज वलाहको समये विगतो नाम होती?" ति. "न हि भन्ते" ति. "किस्स पन सो महाराज पच्छिमो वलाहको पुरिमकेन वलाहकेन समसमगतिको नाहोसी?" ति. "आगन्तुकेन भन्ते वातेन पतिपीळितो सो वलाहको असमयप्पत्तोयेव vigato"ti. 6. "एवमेव खो महाराज यो कोचि अकाले मरति, सो आगन्तुकेन रोगेन पतिपीळितो वातसमुट्ठानेन वा पित्तसमुट्ठानेन वा सेम्हसमुट्ठानेन वा सन्निपातिकेन वा उतुपरिणामजेन वा विसमपरिहारजेन वा ओपक्कमिकेन वा जीघच्छाय वा पिपासाय वा सप्पदट्ठेन वा विसमासितेन वा अग्गिना वा उदकेन वा सत्तिवेगपतिपीळितो वा अकाले मरति. इदमेत्थ महाराज कारणं येन कारणेन अकाले मरणं अत्थि. यथा वा पन महाराज बलवा आसीविसो कुपितो कञ्चिदेव पुरिसं डसेय्य, तस्स तं अनीतिकमनुपद्दवं मरणं पापेय्यं, तं विसं वुच्चति अनीतिकमनुपद्दवं कोटिगतन्ति. एवमेव खो महाराज यो कोचि चिरं जीवित्वा जराजिण्णो आयुक्खया अनीतिको अनुपद्दवो मरति, सो वुच्चति अनीतिको अनुपद्दवो जीवितकोटिगतो सामयिकं Maraïamupagato"ti. यथा वा पन महाराज बलवता आसीविसेन दट्ठस्स अन्तरा येव अहिगुण्ठिको अगदं दत्वा अविसं करेय्य, अपि नु खो तं महाराज विसं समये विगतं नाम होती?" ति. "न हि bhante"ti. "किस्स पन तं महाराज पच्छिमं विसं पुरिमकेन विसेन समसमगतिकं नाहोसी?" ति. "आगन्तुकेन भन्ते अगदेन पतिपीळितं विसं अकोटिगतं येव विगतन्ति. " "एवमेव खो महाराज यो कोचि अकाले मरति, सो आगन्तुकेन रोगेन पतिपीळितो वातसमुट्ठानेन वा पित्तसमुट्ठानेन वा सेम्हसमुट्ठानेन वा सन्निपातिकेन वा उतुपरिणामजेन वा विसमपरिहारजेन वा ओपक्कमिकेन वा जीघच्छाय वा पिपासाय वा सप्पदट्ठेन वा विसमासितेन वा अग्गिना वा उदकेन वा सत्तिवेगपतिपीळितो वा अकाले मरति. इदमेत्थ महाराज कारणं येन कारणेन अकाले मरणं atthi. [SL Page 267] [\x 267/] 7. यथा वा पन महाराज इस्सत्थो सरं पातेय्य, [PTS Page 306] [\q 306/] sace so saro यथागति गमनपथमत्थकं गच्छति, सो सरो वुच्चति अनीतिको अनुपद्दवो यथागति गमनपथमत्थकं गतो नामाति, एवमेव खो महाराज यो कोचि चिरं जीवित्वा जराजिण्णो आयुक्खया अनीतिको अनुपद्दवो मरति, सो वुच्चति अनीतिको अनुपद्दवो समये मरणमुपगतोऽति. यथा वा पन महाराज इस्सत्थो सरं पातेय्य, तस्स तं सरं तस्मिं येव खणे कोचि गण्हेय्य, अपि नु खो सो महाराज सरो यथागति गमनपथमत्थकं गतो नाम होती?" ति. "न हि भन्ते" ति. "किस्स पन सो महाराज पच्छिमो सरो पुरिमकेन सरेन समसमगतिको नाहोसी? ति" "आगन्तुकेन भन्ते गहणेन तस्स सरस्स गमनं उपच्छिन्नन्ति. " "एवमेव खो महाराज यो कोचि अकाले मरति, सो आगन्तुकेन रोगेन पतिपीळितो वातसमुट्ठानेन वा पित्तसमुट्ठानेन वा सेम्हसमुट्ठानेन वा सन्निपातिकेन वा उतुपरिणामजेन वा विसमपरिहारजेन वा ओपक्कमिकेन वा जीघच्छाय वा पिपासाय वा सप्पदट्ठेन वा विसमासितेन वा अग्गिना वा उदकेन वा सत्तियवेगपतिपीळितो वा अकाले मरति. इदमेत्थ महाराज कारणं येन कारणेन अकाले मरणं अत्थि. 8. यथा वा पन महाराज यो कोचि लोहमयं भाजनं आकोटेय्य, तस्स आकोटनेन सद्दो निब्बत्तित्वा यथागति गमनपथमत्थकं गच्छति, सो सद्दो वुच्चति अनीतिको अनुपद्दवो यथागति गमनपथमत्थकं गतो नामाति. एवमेव खो महाराज यो कोचि बहूनि दिवससहस्सानि जीवित्वा जराजिण्णो आयुक्खया अनीतिको अनुपद्दवो मरति, सो वुच्चति अनीतिको अनुपद्दवो समये मरणमुपगतोऽति. यथा वा पन महाराज यो कोचि लोहमयं भाजनं आकोटेय्य, तस्स आकोटनेन सद्दो निब्बत्तेय्य, निब्बत्ते सद्दे दूरगते कोचि आमसेय्य सहामसनेन सद्दो निरुज्झेय्य, अपि नु खो सो महाराज सद्दो यथागति गमनपथमत्थकं गतो नाम होती?" ति. "न हि भन्ते" ति. "किस्स पन महाराज पच्छिमो सद्दो पुरिमकेन सद्देन समसमगतिको नाहोसी?" ति. "आगन्तुकेन भन्ते आमसनेन so saddo [PTS Page 307] [\q 307/] uparato"ti. [SL Page 268] [\x 268/] "Evameva kho महाराज यो कोचि अकाले मरति, सो आगन्तुकेन रोगेन पतिपीळितो वातसमुट्ठानेन वा पित्तसमुट्ठानेन वा सेम्हसमुट्ठानेन वा सन्निपातिकेन वा उतुपरिणामजेन वा विसमपरिहारजेन वा ओपक्कमिकेन वा जीघच्छाय वा पिपासाय वा सप्पदट्ठेन वा विसमासितेन वा अग्गिना वा उदकेन वा सत्तिवेगपतिपीळितो वा अकाले मरति. इदमेत्थ महाराज कारणं येन कारणेन अकाले मरणं अत्थि. 9. यथा वा पन महाराज खेत्ते सुचिरूळ्हं धञ्ञबीजं सम्मा पवत्तमानेन वस्सेन ओततविततआकिण्णबहुफलं हुत्वा सस्सट्ठानसमयं पापुणाति, तं धञ्ञं वुच्चति 'अनीतिकमनुपद्दवं समयसम्पत्तं नाम hotÅ'ti, एवमेव खो महाराज यो कोचि बहूनि दिवससहस्सानि जीवित्वा जराजिण्णो आयुक्खया अनीतिको अनुपद्दवो मरति, सो वुच्चति 'अनीतिको अनुपद्दवो समये मरणमूपगतोऽति. यथा वा पन महाराज खेत्ते सुविरूळ्हं धञ्ञबीजं उदकेन विकलं मरेय्य, अपि नु खो तं महाराज धञ्ञं समयसम्पत्तं नाम होती?" ति. "न हि भन्ते" ति. "किस्स पन तं महाराज पच्छिमं धञ्ञं पुरिमकेन धञ्ञेन समसमगतिकं नाहोसी?" ति. "आगन्तुकेन भन्ते उण्हेन पतिपीळितं धञ्ञं मतन्ती. " 10. "एवमेव खो महाराज यो कोचि अकाले मरति, सो आगन्तुकेन रोगेन पतिपीळितो वातसमुट्ठानेन वा पित्तसमुट्ठानेन वा सेम्हसमुट्ठानेन वा सन्निपातिकेन वा उतुपरिणामजेन वा विसमपरिहारजेन वा ओपक्कमिकेन वा जीघच्छाय वा पिपासाय वा सप्पदट्ठेन वा विसमासितेन वा अग्गिना वा उदकेन वा सत्तिवेग पतिपीळितो वा अकाले मरति. इदमेत्थ महाराज कारणं येन कारणेन अकाले मरणं अत्थि. सुतपुब्बं पन तया महाराज सम्पन्नं तरुणसस्सं किमयो उट्ठहित्वा समूलं नासेन्ती?" ति. "सुतपुब्बञ्चेव तं भन्ते अम्हेहि diÂÂhapubba¤cÃ"ti. "किन्नु खो तं महाराज सस्सं काले नट्ठं, उदाहु अकाले नट्ठन्ति?" "अकाले भन्ते. यदि खो तं भन्ते सस्सं किमयो न खादेय्युं, स्ससुद्धरणसमयं pÃpuïeyyÃ"ti. "किम्पन महाराज आगन्तुकेन उपघातेन सस्सं विनस्सति, निरुपघातं सस्सं सस्सुद्धरणसमयं पापूणाती?" ति. "आम bhante" ti. [PTS Page 308] [\q 308/] [SL Page 269] [\x 269/] 10. "Evameva kho महाराज यो कोचि अकाले मरति, सो आगन्तुकेन रोगेन पतिपीळितो वातसमुट्ठानेन वा पित्तसमुट्ठानेन वा सेम्हसमुट्ठानेन वा सन्निपातिकेन वा उतुपरिणामजेन वा विसमपरिहारजेन वा ओपक्कमिकेन वा जीघच्छाय वा पिपासाय वा सप्पदट्ठेन वा विसमासितेन वा अग्गिना वा उदकेन वा सत्तिवेगपतिपीळितो वा मरति. इदमेत्थ महाराज कारणं येन कारणेन अकाले मरणं अत्थि. 11. सुतपुब्बं पन तया महाराज सम्पन्ने सस्से फलभारनमिते मञ्जरितपत्ते करकवस्सं नाम वस्सजाति निपतित्वा विनासेति, अफलं करोती?" ति. "सुतपुब्बञ्चेव तं भन्ते अम्हेहि दिट्ठपुब्बञ्चा" ति. "अपि नू खो तं महाराज सस्सं काले नट्ठं, उदाहु अकाले नट्ठन्ति?". "अकाले भन्ते. यदि खो तं भन्ते सस्सं करकवस्सं न वस्सेय्य. सस्सुद्धरणसमयं पापुणेय्या" ति. "आम भन्ते" ति. "एवमेव खो महाराज यो कोचि अकाले मरति, सो आगन्तुकेन रोगेन पतिपीळितो वातसमुट्ठानेन वा पित्तसमुट्ठानेन वा सेम्हसमुट्ठानेन वा सन्निपातिकेन वा उतुपरिनामजेन वा विसमपरिहारजेन वा ओपक्कमिकेन वा जिघच्छाय वा पिपासाय वा सप्पदट्ठेन वा विसमासितेन वा अग्गिना वा उदकेन वा सत्तिवेगपतीपीळितो वा अकाले मरति, यदि पन आगन्तुकेन रोगेन पतिपीळितो न भवेय्य, समयेव मरणं पापुणेय्य. इदमेत्थ महाराज कारणेन अकाले मरणं अत्थि. 12. "अच्छरियं भन्ते नागसेन! अब्भुतं भन्ते नागसेन! सुदस्सितं कारणं, सुदस्सितं ओपम्मं अकाले मरणस्स परिदीपनाय. अत्थि अकाले मरणन्ति उत्तानीकतं पाकटं कतं विभूतं कतं. चित्तविक्खित्तकोऽपि भन्ते नागसेन मनुजो एकमेकेनपि ताव ओपम्मेन निट्ठं गच्छेय्य अत्थि अकाले मरणन्ति. [PTS Page 309] [\q 309/] kimpana manujo sacetano? पठमोपम्मेनेवाहं भन्ते सञ्ञत्तो ऽअत्थि अकाले maraïa'nti. अपि च अपरापरं निब्बाहनं सोतुकामो न सम्पटिच्छिन्ति". अकालमरणपञ्हो छट्ठो. [SL Page 270] [\x 270/] 7. चेतियपरियपञ्हो. 1. "भन्ते नागसेन, सब्बेसं परिनिब्बुतानं चेतिये पाटिभीरं होति? उदाहु एकच्चानं येव होती?" ति. "एकच्चानं महाराज होति, एकच्चानं न होति" ति. "कतमेसं भन्ते होति? कतमेसं न होती?" ति. "तिण्णं महाराज अञ्ञतरस्स अधिट्ठाना परिनिब्बुतस्स चेतिये पाटिहीरं होति. कतमेसं तिण्णं?" "इध महाराज अरहा देवमनुस्सानं अनुकम्पाय तिट्ठन्तोऽच अधिट्ठाति 'एवं नाम चेतिये पाटिहीरं होतु' ति. तस्स अधिट्ठानवसेन चेतिये पाटिहीरं होति. एवं अरहतो अधिट्ठानवसेन परिनिब्बुतस्स चेतिये पाटिहीरं होति. पुन च परं महाराज देवता मनुस्सानं अनुकम्पाय परिनिब्बुतस्स चेतिये पाटिहीरं दस्सेन्ति 'इमिना पाटिहीरेन सद्धम्मो निच्चसम्पग्गहीतो भविस्सति, मनुस्सा च पसन्ना कुसलेन abhiva¬¬hissantÅ'ti. एवं देवतानं अधिट्ठानेन परिनिब्बुतस्स चेतिये पाटिहीरं होति. पुन च परं महाराज इत्थि वा पुरिसो वा सद्धो पसन्नोपण्डितो ब्यत्तो मेधावी बुद्धिसम्पन्नो योनिसो चिन्तयित्वा गन्धं वा मालं वा दुस्सं वा अञ्ञतरं वा किञ्चि अधिट्ठहित्वा चेतिये उक्खिपति. 'एवं नाम hotu'ti एवं. मनुस्सानं अधिट्ठानवसेन परिनिब्बुतस्स चेतिये पाटिहीरं होति. इमेसं खो महाराज तिण्णं अञ्ञतरस्स अधिट्ठानवसेन परिनिब्बुतस्स चेतिये पाटिहीरं होति यदि महाराज तेसं अधिट्ठानं न होति, खीणासवस्सपि छळभिञ्ञस्स चेतोवसिप्पत्तस्स चेतिये पाटिहीरं na hoti. Asati'pi [PTS Page 310] [\q 310/] महाराज पाटिहीरे चरितं दिस्वा सुपरिसुद्धं ओकप्पेतब्बं निट्ठं गन्तब्बं सद्दहितब्बं 'सुपरिनिब्बुतो अयं बुद्धपुत्तो" ति. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. चेतियपाटिहीरपञ्हो सत्तमो. 8. धम्माभिसमयपञ्हो 1. "भन्ते नागसेन, ये ते सम्मा पटिपज्जन्ति, तेसं सब्बेसंयेव धम्माभिसमयो होति, उदाहु कस्सचि होती?" ति. "कस्सचि महाराज होति, कस्सचि न hotÅ"tÅ. "कस्स भन्ते होति? कस्स न होती?" Ti. [SL Page 271] [\x 271/] "तिरच्छानगतस्स महाराज सुप्पटिपन्नस्सापि धम्माभिसमयो न होति, पेत्तिविसयूपपन्नस्स मिच्छादिट्ठिकस्स कुहकस्स मातुघातकस्स पितुघातकस्स अरहन्तघातकस्स सङ्घभेदकस्स लोहितुप्पादकस्स थेय्यसंवासकस्स तित्थियपक्कन्तकस्स भिक्खुनीदूसकस्स तेरसन्नं गरुकापत्तीनं अञ्ञतरं आपज्जित्वा अवुट्ठितस्स पण्डकस्स उभतोब्यञ्जनकस्स सुप्पटिपन्नस्सापि धम्माभिसमयो न होति. योऽपि मनुस्सदहरको ऊनकसत्तवस्सिको, तस्स सुप्पटिन्नस्सापि धम्माभिसमयो न होति. इमेसं खो महाराज सोळसन्नं पुग्गलानं सुप्पटिपन्नानम्पि धम्माभिसमयो न होती" ति. 2. "भन्ते नागसेन, ये ते पण्णरस पुग्गला विरुद्धायेव, तेसं धम्माभिसमयोहोतु वा मा वा होतु, अथ केन कारणेन मनुस्सदहरकस्स ऊनसत्तवस्सिकस्स सुप्पटिपन्नस्सापि धम्माभिसमयो न होति? एत्थ ताव पञ्हो भवति. ननु नाम दहरकस्स न रागो होति, न दोसो होति, न मोहो होति, न मानो होति, न मिच्छादिट्ठि होति, न अरति होति, न कामवितक्को होति, अमिस्सितो किलेसेहि. सो नाम दहरको युत्तो च पत्तो च अरहति च चत्तारि सच्चानि एकपटिवेधेन पटिविज्झितुन्ति?" "तञ्ञेवेत्थ महाराज कारणं, येनाहं कारणेन [PTS Page 311] [\q 311/] भणामि 'ऊनसत्तवस्सिकस्स सुप्पटिपन्नस्सापि धम्माभिसमयो न hotÅ'ti. यदि महाराज ऊनसत्तवस्सिको रजनीये रज्जेय्य, दुस्सनीये दुस्सेय्य, मोहनीये मूय्हेय्य, मदनीये मज्जेय्य, दिट्ठिं विजानेय्य, रतिञ्च अरतिञ्च विजानेय्य, कुसलाकुसलं वितक्केय्य, भवेय्य तस्स धम्माभिसमयो. अपि च महाराज ऊनकसत्तवस्सिकस्स चित्तं अबलं दुब्बलं परित्तं अप्पं थोकं मन्दं अविभूतं. असङ्खता निब्बानधातु गरुका भारिका विपुला महती. ऊनसत्तवस्सिको महाराज तेन दुब्बलेन चित्तेन परित्तकेन मन्देन अविभुतेन न सक्कोति गरुकं भारिकं विपुलं महतिं असङ्कतं निब्बानधातुं पटिविज्झीतुं. यथा महाराज सिनेरुपब्बतराजा गरुको भारिको विपुलो महन्तो, अपि नु खो तं महाराज पुरिसो अत्तनो पाकतिकेन थामबलविरियेन सक्कुनेय्य सिनेरुपब्बतराजानं उद्धरितुन्ति?" "न हि भन्ते" ति. 3. "केन कारणेन महाराजा?" ति. दुब्बलता भन्ते पुरिसस्स, महन्तत्ता sinerupabbatarÃjassÃ"ti. [SL Page 272] [\x 272/] "Evameva kho महाराज ऊनसत्तवस्सिकस्स चित्तं अबलं दुब्बलं परित्तं अप्पं थोकं मन्दं अविभूतं असङ्खता निब्बानधातु गरुकं भारिका विपुला महती. ऊनसत्तवस्सिको तेन दुब्बलेन चित्तेन परित्तकेन मन्देन अविभुतेन न सक्कोति गरुकं भारिकं विपुलं महतिं असङ्खतं निब्बानधातुं पटिविज्झितुं तेन कारणेन ऊनसत्तवस्सिकस्स सुप्पटिपन्नस्सापि धम्माभिसमयो न होति यथा वा पन महाराज अयं महापठवी दीघा आयता पुथुला वित्थता विसाला वित्थिण्णा विपुला महन्ती. अपि नु खो तं महाराज महापठविं सक्का परित्तकेन उदकबिन्दुकेन तेमेत्वा उदकचिक्खबल्लं कातुन्ति?". न हि भन्ते" ति. 4. "केन कारणेन महाराजा?" ति. "परित्तत्ता भन्ते उदकबिन्दुस्स, महन्तत्ता च mahÃpaÂhaviyÃ"ti. "एवमेव खो महाराज ऊनसत्तवस्सिकस्स चित्तं [PTS Page 312] [\q 312/] अबलं दुब्बलं परित्तं अप्पं थोकं मन्दं अविभूतं. असङ्खता निब्बानधातु दीघा आयता पुथुला वित्थता विसाला वित्थिण्णा विपुला महन्ती. ऊनसत्तवस्सिको तेन दुब्बलेन चित्तेन परित्तकेन मन्देन अविभुतेन न सक्कोति महतिं असङ्खतं निब्बानधातुं पटिविज्झितुं. तेन कारणेन ऊनसत्तवस्सिकस्ससुप्पटिपन्नस्साऽपि धम्माभिसमयो न होति. यथा वा पन महाराज abaladubbalaparittaappathokamandaggi भवेय्य, अपि नु खो महाराज तावतकेन मन्देन अग्गिना सक्का सदेवके लोके अन्धकारं विधमेत्वा आलोकं दस्सेतुन्ति?" "न हि भन्ते" ति. "केन कारणेन महाराजा?" ति. "मन्दत्ता भन्ते अग्गिस्स लोकस्स च mahantattÃ"ti. 5. "एवमेव खो महाराज ऊनसत्तवस्सिकस्स चित्तं अबलं दुब्बलं परित्तं अप्पं थोकं मन्दं अविभूतं. महता च अविज्जन्धकारेन पिहितं. तस्सा दुक्करं ञाणालोकं दस्सयितुं. तेन कारणेन ऊनसत्तवस्सिकस्स सुप्पटिपन्नस्सापि धम्माभिसमयो न होति. यथा वा पन महाराज आतुरो किसो अणु परिमितकायो सालककिमि-155. हत्थिनागं तिधापहिन्नं नवायातं तिवित्थतं ------ 155. सालिककिमि. [SL Page 273] [\x 273/] दसपरिणाहं अट्ठरतनिकं ठानामुपगतं दिस्वा गिलितुं परिकड्ढेय्य, अपि नु खो सो महाराज सालककिमि सक्कुणेय्य तं हत्थिनागं गिलितुन्ति?" "न हि bhante"ti. "केन कारणेन महाराजा?"ति परित्तत्ता भन्ते सालकसरीरस्स, महन्तत्ता च hatthinÃgassÃ"ti. "एवमेव खो महाराज ऊनसत्तवस्सिकस्स चित्तं अबलं दुब्बलं परित्तं अप्पं थोकं मन्दं अविभूतं महती च असङ्खता निब्बानधातु. सो तेन दुब्बलेन चित्तेन परित्तकेन मन्देन अहिभुतेन न सक्कोति महतिं असङ्खतं निब्बानधातुं पटिविज्झितुं. तेन कारणेन ऊनसत्तवस्सिकस्स सुप्पटिपन्नस्साऽपि धम्माभिसमयो न होति" ति. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" [PTS Page 313] [\q 313/] ti. धम्माभिसमयपञ्हो अट्ठमो. 9. निब्बानस्स अदुक्खमिस्सभावपञ्हो. 1. "भन्ते नागसेन किं एकन्तसुखं निब्बानं? उदाहु दुक्खेन मिस्सन्ति?" "एकन्तसुखं महाराज निब्बानं. दुक्खेन अमिस्सन्ति?. "न मयं तं भन्ते वचनं सद्दहाम एकन्तसुखं निब्बानन्ति. एवमेत्थ मयं भन्ते नागसेन पच्चेम 'निब्बानं दुक्खेन मिस्सन्ति. ' कारणं चेत्थ उपलभाम निब्बानं दुक्खेन मिस्सन्ति कतमं एत्थ कारणं? ये ते भन्ते नागसेन निब्बानं परियेसन्ति तेसं दिस्सति कायस्स च चित्तस्स च आतापो परितापो, ठानचङ्कमनिसज्जासयनाहारपरिग्गहो, मिद्धस्स च उपरोधो, आयतनानञ्च पतिपीळनं, धनधञ्ञपियञातिमित्तपजहनं. ये केचि लोके सुखिता सुखसमप्पिता ते सब्बेऽपि पञ्चहि कामगुणेहि आयतने रमेन्ति ब्रूहेन्ति मनापिकमनापिकबहुविधसुभनिमित्तेन रूपेन चक्खुं रमेन्ति ब्रूहेन्ति मनापिकमनापिकगीतवादितबहुविधसुभनिमित्तेन सद्देन सोतं रमेन्ति ब्रूहेन्ति. मनापिकमनापिकपुप्फफलपत्ततचमूलसारबहुविधसुभनिमित्तेन गन्धेन घानं रमेन्ति ब्रूहेन्ति, मनापिकमनापिकखज्जभोज्जलेय्यपेय्यसायनीयबहुविधसुभनिमित्तेन [SL Page 274] [\x 274/] Rasena जिव्हं रमेन्ति ब्रूहेन्ति, मनापिकमनापिकसण्हसुखुममुदुमद्दवबहुविधसुभनिमित्तेन फस्सेन कायं रमेन्ति ब्रूहेन्ति, मनापिकमनापिककल्याणपापकसुभासुभबहुविधवितक्कमनसिकारेन मनं रमेन्ति ब्रूहेन्ति. तुम्हे तं चक्खुसोतघानजिव्हाकायमनोब्रूहनं हनथ उपहनथ जिन्दथ उपच्छिन्दथ रुन्धथ उपरुन्धथ. तेन कायोऽपि परितप्पति, चित्तम्पि परितप्पति, काये परितत्ते कायिकं दुक्खं वेदनं वेदियति, चित्ते परितत्ते चेतसिकं दुक्खं वेदनं वेदियति. ननु मागन्दियोऽपि परिब्बाजको भगवन्तं गरहमानो [PTS Page 314] [\q 314/] एवमाह भुनहनो-156. समणो गोतमोऽति. इदमेत्थकारणं, येनाहं कारणेन ब्रूमि 'निब्बानं दुक्खेन मिस्सन्ति". 2. "न हि महाराज निब्बानं दुक्खेन मिस्सं. एकन्तसुखं निब्बानं. यम्पन त्वं महाराज ब्रूसि निब्बानं दुक्खन्ति, नेतं दुक्खं निब्बानं नाम. निब्बानस्स पन सच्छिकिरियाय पुब्बभागो एसो निब्बानपरियेसनं एतं. एकन्तसुखं येव महाराज निब्बानं, न दुक्खेन मिस्सं. तत्थ कारणं वदामि. अत्थि महाराज राजूनं रज्जसुखं नामा?" ति. "आम भन्ते. अत्थि राजूनं रज्ज सुखन्ति. अपि नू खो तं महाराज रज्जसुखं दुक्खेनमिस्सन्ति?". "न हि bhante"ti. "किस्स पन ते महाराज राजानो पच्चन्ते कुपिते तेसं पच्चन्तनिस्सितानं पटिसेधाय अमच्चेहि परिणायकेहि भटेहि बलत्थेहि परिवुता पवासं गन्त्वा डंसमकसवातातपपतिपीळिता समविसमे परिधावन्ति महायुद्धञ्च करोन्ति जीवितसंसयञ्च पापुणन्ती?" ति. "नेतं भन्ते नागसेन रज्जसुखं नाम. रज्जसुखस्स परियेसनाय पुब्बभागो एसो. दुक्खेन भन्ते नागसेन राजानो रज्जं परियेसित्वा रज्जसुखं अनुभवन्ति. एवं भन्ते नागसेन रज्जसुखं दुक्खेन अमिस्सं. अञ्ञं तं रज्जसुखं अञ्ञं दुक्खन्ति". "एवमेव खो महाराज एकन्तसुखं निब्बानं न दुक्खेन मिस्सं. ये पन तं निब्बानं परियेसन्ति, ते कायञ्च चित्तञ्च आतापेत्वा ठानचङ्कमनिसज्जासयनहारं परिग्गहेत्वा मिद्धं उपरुन्धित्वा आयतनानि पतिपीळेत्वा कायञ्च जीवितञ्च परिच्चजित्वा दुक्खेन निब्बानं परियेसित्वा एकन्तसुखं निब्बानं अनुभवन्ति. निहतपच्चामित्ताऽव राजानो रज्जसुखं अनुभवन्ति. एवं महाराज एकन्तसुखं निब्बानं न दुक्खेन मिस्सं. अञ्ञं निब्बानं अञ्ञं दुक्खं. [PTS Page 315] [\q 315/] ----- 156. Bhunabhavavo (sÅ. Mu. ) [SL Page 275] [\x 275/] 3. Aparampi महाराज उत्तरिं कारणं सुणोहि 'एकन्तसुखं निब्बानं न दुक्खेन मिस्सं, अञ्ञं दुक्खं अञ्ञं निब्बानन्ती? अत्थि महाराज आचरियानं सिप्पवन्तानं सिप्पसुखं नामा?"ति. "आम भन्ते. अत्थि आचरियानं सिप्पवन्तानं सिप्पसुखन्ति?" अपि नु खो तं मसहाराज सिप्पसुखं दुक्खेन मिस्सन्ति?" "न हि भन्ते" ति. "किस्स पन ते महाराज आचरियानं अभिवादनपच्चुट्ठानेन उदकाहरणघरसम्मज्जतदन्तकट्ठमुखोदकानुप्पदानेन उच्छिट्ठपटिग्गहणउच्छादननहापनपादपरिकम्मेन सकचित्तं निक्खिपित्वा परचित्तानुवत्तनेनदुक्खसेय्याय विसमभोजनेन कायं आतापेन्ती?" ति. "नेतं भन्ते नागसेन सिप्पसुखं नाम. सिप्पपरियेसनाय पुब्बभागो एसो. दुक्खेन भन्ते नागसेन आचरिया सिप्पं परियेसित्वा सिप्पसुखं अनुभवन्ती. एवं भन्ते नागसेन, अञ्ञं सिप्पसुखं, अञ्ञं दुक्खन्ती" "एवमेव खो महाराज एकन्तसुखं निब्बानं न दुक्खेन मिस्सं. ये पन निब्बानं परियेसन्ति ते कायञ्च जीवितञ्च आतापेत्वा ठानचङ्कमनिसज्जासयनहारं परिग्गहेत्वा मिद्धं उपरुन्धित्वा आयतनानि पतिपीळेत्वा कायञ्च जीवितञ्च परिच्चजित्वा दुक्खेन निब्बानं परियेसित्वा एकन्तसुखं निब्बानं अनुभवन्ति, आचरिया विय सिप्पसुखं. एवं महाराज एकन्तसुखं निब्बानं न दुक्खेन मिस्सं. अञ्ञं दुक्खं अञ्ञं निब्बानन्ति. " "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. निब्बानस्स अदुक्खमिस्सभावपञ्हो नवमो. 10. निब्बान पञ्हो. 1. "भन्ते नागसेन निब्बानं निब्बानन्ति यं वदेसि, सक्का पन तस्स निब्बानस्स रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन và [PTS Page 316] [\q 316/] हेतुना वा नयेन वा उपदस्सेतुन्ति. " "अप्पटिभागं महाराज निब्बानं. न सक्का निब्बानस्सरूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना và nayena và upadassetunti. " [SL Page 276] [\x 276/] "एतम्पहं भन्ते नागसेन न सम्पटिच्छामि यं अत्थिधम्मस्स निब्बानस्स रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना वा नयेन वा अप्पञ्ञापनं. कारणेन मं सञ्ञापेही" ति. "होतु महाराज. कारणेन तं सञ्ञपेस्सामि अत्थि महाराज महासमुद्दो नामा?" ति. "आम भन्ते. अत्थेसो mahÃsamuddo"ti. "सचे तं महाराज कोचि एवं पुच्छेय्य: 'कित्तकं महाराज महासमुद्दे उदकं? कति पन ते सत्ता ये महासमुद्दे पटिवसन्ती?'ति एवं पुट्ठो त्वं महाराज किन्ति तस्स ब्याकरेय्यासी?" ति. "सचे मं भन्ते कोचि एवं पुच्छेय्य 'कित्तकं महाराज महासमुद्दे उदकं? कति पन ते सत्ता ये महासमुद्दे पटिवसन्ती?'ति, तमहं भन्ते एवं वदेय्यं 'अपुच्छं मं त्वं अम्हो पुरिस पुच्छसि, नेसा पुच्छा केनचि पुच्छितब्बा, ठपनीयो एसो पञ्हो, अविभत्तो लोकक्खायिकेहि महासमुद्दो, न सक्का महासमुद्दे उदकं परिमिणितुं सत्ता वा ये तत्थ वासमुपगताऽति. एवाहं भन्ते तस्स पटिवचनं ददेय्यन्ति. " 2. "किस्स पन त्वं महाराज अत्थिधम्मे महासमुद्दे एवं पटिवचनं ददेय्यासि, ननु विगणेत्वा तस्स आचिक्खितब्बं 'एत्तकं महासमुद्दे उदकं, एत्तका च सत्ता महासमुद्दे paÂivasantÅ'ti?" "न सक्का भन्ते अविसयो एसो पञ्हो" ति. "यथा महाराज अत्थिधम्मेयेव महासमुद्दे न सक्का उदकं परिगणेतुं सत्ता वा ये तत्थ वा समुपगता, एवमेव खो महाराज अत्थिधम्मस्सेव निब्बानस्स न सक्का रूपं वा सण्ठानं वा वयं वा पमाणं và opammena [PTS Page 317] [\q 317/] và कारणेन वा हेतुना वा नयेन वा उपदस्सेतुं. विगणेय्य महाराज इद्धिमा चोतोवसिप्पत्तो महासमुद्दे उदकं, तत्रासये च सत्ते नत्थेव सो इद्धिमा चेतोवसिप्पत्तो सक्कुनेय्य निब्बानस्स रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना वा नयेन वा उपदस्सेतुं. 3. अपरम्पि महाराज उत्तरिं कारणं सुणोहि अत्थिधम्मस्सेव निब्बानस्स न सक्का रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना वा नयेन वा उपदस्सयितुन्ति अत्थि महाराज देवेसु अरूपकायिका नाम देवा?"Ti. [SL Page 277] [\x 277/] "आम भन्ते. सूयति 'अत्थि देवेसु अरूपकायिका नाम देवा?"ति. "सक्का पन महाराज तेसं अरूपकायिकानं देवानं रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेनवा हेतुना वा नयेन वा उपदस्सेतुन्ति?" "न हि bhante"ti. "तेन हि महाराज नत्थि अरूपकायिका देवा?"ति. "अत्थि भन्ते अरूपकायिका देवा. न च सक्का तेसं रूपं वा सण्ठानं वा वयंवा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना वा नयेन वा उपदस्सेतुन्ति. " "यथा महाराज अत्थिसत्तानंयेव अरूपकायिकानं देवानं न सक्का रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना वा नयेन वा उपदस्सेतुं, एवमेव खो महाराज अत्थिधम्मस्सेव निब्बानस्स न सक्का रूपं वा सण्ठानं वा वयं वा पमाणं वा उपम्मेन वा कारणेन वा हेतुना वा नयेन वा उपदस्सेतुन्ति. " 4. "भन्ते नागसेन होति एकन्तसुखं निब्बानं न च सक्का तस्स रूपं वा सण्ठानं वा वयं वा पमाणं वा ओपम्मेन वा कारणेन वा हेतुना वा नयेन वा उपदस्सेतुं. अत्थि पन भन्ते निब्बानस्स गुणं अञ्ञेहि अनुपविट्ठं किञ्चि ओपम्मनिदस्सनमत्तन्ति. " "सरूपतो महाराज नत्थि. गुणतो पन सक्का किञ्चि [PTS Page 318] [\q 318/] ओपम्मनिदस्सनमत्तं उपदस्सेतुन्ति. " "साधु भन्ते नागसेन यथाहं लभामि निब्बानस्स गुणतोऽपि एकदेसपरिदीपनमत्तं, तथा सीघं ब्रूहि निब्बापेहि मे हदयपरिळाहं vinayasÅtalamadhuravacanamÃlutenÃ"ti. 5. "पदुमस्स महाराज एको गुणो निब्बानं अनुप्पविट्ठो, उदकस्स द्वे गुणा, अगदस्स तयो गुणा, महासमुद्दस्स चत्तारो गुणा, भोजनस्स पञ्च गुणा, आकासस्स दस गुणा, मणिरतनस्स तयो गुणा, लोहितचन्दनस्स तयो गुणा, सप्पिमण्डस्स तयो गुणा, गिरिसिखरस्स पञ्च गुणा निब्बानं anuppaviÂÂhÃ"ti. 6. "भन्ते नागसेन, 'पदुमस्स एको गुणो निब्बानं अनुप्पविट्ठोऽति यं वदेसि, कतमो पदुमस्स एको गुणो निब्बानं अनुप्पविट्ठो?"Ti. [SL Page 278] [\x 278/] "यथा महाराज पदुमं अनुपलित्तं उदकेन, एवमेव खो महाराज निब्बानं सब्बकिलेसेहि अनुपलित्तं. अयं महाराज पदुमस्स एको गुणो निब्बानं anuppaviÂÂho"ti. "भन्ते नागसेन उदकस्स द्वे गुणा निब्बानं अनुप्पविट्ठाऽति यं वदेसि, कतमे उदकस्स द्वे गुणा निब्बानं अनुप्पविट्ठा?"ति. "यथा महाराज उदकं सीतंल सब्बकिलेसपरिळाहनिब्बानपनं, एवमेव खो महाराज निब्बानं सीतलं परिळाहनिब्बापनं. अयं महाराज उदकस्स पठमो गुणो निब्बानं अनुप्पविट्ठो. पुनचपरं महाराज उदकं किलन्नतसितपिपासितघम्माहितत्तानं जनपसुपजानं पिपासाविनयनं, एवमेव खो महाराज निब्बानं कामतण्हा - भवतण्हा - विभवतण्हा- पिपासाविनयनं. अयं महाराज उदकस्स दुतियो गुणो निब्बानं अनुप्पविट्ठो. इमे खो महाराज उदकस्स द्वे गुणा निब्बानं anuppaviÂÂhÃ"ti. 7. "भन्ते नागसेन, 'अगदस्स तयो गुणा निब्बानं अनुप्पविट्ठाऽति यं वदेसि, कतमे अगदस्स तयो गुणा [PTS Page 319] [\q 319/] निब्बानं अनुप्पविट्ठा?"ति. "यथा महाराज अगदो विसपीळितानं सत्तानं पटिसरणं, एवमेव खो महाराज निब्बानं किळेसविसपीळितानं सत्तानं पटिसरणं. अयं महाराज अगदस्स पठमो गुणो निब्बानं अनुप्पविट्ठो. पुनचपरं महाराज अगदो रोगानं अन्तकरो, एवमेव खो महाराज निब्बानं सब्बदुक्खानं अन्तकरं. अयं महाराज अगदस्स दुतियो गुणो निब्बानं अनुप्पविट्ठो. पुनचपरं महाराज अगदो अमतं. एवमेव खो महाराज निब्बानं अमतं अयं महाराज अगदस्स ततियो गुणो निब्बानं अनुप्पविट्ठो. इमे खो महाराज अगदस्स तयो गुणा निब्बानं अनुप्पविट्ठा" ति. 8. "भन्ते नागसेन, 'महासमुद्दस्स चत्तारो गुणा निब्बानं अनुप्पविट्ठाऽति यं वदेसि, कतमे महासमुद्दस्स चत्तारो गुणा निब्बानं अनुपविट्ठा?" ति. "यथा महाराज महासमुद्दो सुञ्ञो सब्बकुणपेहि, एवमेव खो महाराज निब्बानं सुञ्ञं सब्बकिलेसकुणपेहि. अयं महाराज महासमुद्दस्स पठमो गुणो निब्बानं अनुप्पविट्ठो. पुनचपरं महाराज महासमुद्दो महन्तो अनोरपारो न पूरति सब्बसवन्तीहि. एवमेव खो महाराज निब्बानं महन्तं अनोरपारं, न पूरति सब्बसत्तेहि. अयं महाराज महासमुद्दस्स दुतियो गुणो निब्बानं अनुप्पविट्ठो. पुनचपरं महाराज [SL Page 279] [\x 279/] महासमुद्दो महन्तानं भूतानं आवासो एवमेव खो महाराज निब्बानं महन्तानं अरहन्तानं विमलखीणासवबलप्पत्तवसी. भूतमहाभूतानं आवासो. अयं महाराज महासमुद्दस्स ततियो गुणो निब्बानं अनुप्पविट्ठो. पुनचपरं महाराज महासमुद्दो अपरिमितविविधविपुलवीचिपुप्फसंकुसुमितो एवमेव खो महाराज निब्बानं अपरिमितविविधविपुलपरिसुद्धविज्जाविमुत्तिपुप्फसंकुसुमितं. अयं महाराज महासमुद्दस्स चतुत्थो गुणो निब्बानं अनुप्पविट्ठो. इमे खो महाराज महासमुद्दस्स चत्तारो गुणा निब्बानं anuppaviÂÂÃ"ti. [PTS Page 320] [\q 320/] "Bhante नागसेन, 'भोजनस्स पञ्च गुणा निब्बानं अनुप्पविट्ठाऽति यं वदेसि, कतमे भोजनस्स पञ्च गुणा निब्बानं अनुप्पविट्ठाऽति यं वदेसि, कतमे भोजनस्स पञ्च गुणा निब्बानं अनुप्पविट्ठा?" ति. "यथा महाराज भोजनं सब्बसत्तानं आयुधारणं, एवमेव खो महाराज निब्बाणं सच्छिकतं जरामरणनासनतो आयुधारणं. अयं महाराज भोजनस्स पठमोगुणो निब्बानं अनुप्पविट्ठो. पुनचपरं महाराज भोजनं सब्बसत्तानं बलवड्ढनं. एवमेव खो महाराज निब्बानं सच्छिकतं सब्बसत्तानं इद्धिबलवड्ढनं अयं महाराज भोजनस्स दुतियो गुणो निब्बानं अनुप्पविट्ठो. पुनचपरं महाराज भोजनं सब्बसत्तानं वण्णजननं. एवमेव खो महाराज निब्बानं सच्छिकतं सब्बसत्तानं गुणवण्णजननं. अयं महाराज भोजनस्स ततियो गुणो निब्बानं अनुप्पविट्ठो. पुनचपरं महाराज भोजनं सब्बसत्तानं दरथवूपसमनं. एवमेव खो महाराज निब्बानं सच्छिकतं सब्बसत्तानं सब्बकिलेसदरथवूपसमनं. अयं महाराज भोजनस्स चतुत्थो गुणो निब्बानं अनुप्पविट्ठो. पुनचपरं महाराज भोजनं सब्बसत्तानं जिघच्छादुब्बल्यपटिविनोदनं. एवमेव खो महाराज निब्बानं सच्छिकतं सब्बसत्तानं सब्ब-दुक्ख-जिघच्छा-दुब्बल्य-पटिविनोदनं. अयं महाराज भोजनस्स पञ्चमो गुणो निब्बानं अनुप्पविट्ठो. इमे खो महाराज भोजनस्स पञ्च गुणा निब्बानं अनुप्पविट्ठा" ति. "भन्ते नागसेन, आकसस्स दस गुणा निब्बानं अनुप्पविट्ठाऽति यं वदेसि, कतमे आकासस्स दस गुणा निब्बानं अनुप्पविट्ठा?"ति. "यथा महाराज आकासो न जायति न जीयति न मीयति न चवति न उप्पज्जति, दूप्पसहोअचोरहरणो अनिस्सितो विहगगमनो निरावरनो ananto, [PTS Page 321] [\q 321/] evameva kho mahÃrÃja [SL Page 280] [\x 280/] निब्बानं न जायति न मीयति न चवति न उप्पज्जति, दुप्पसहं अचोरहरणं अनिस्सितं अरियगमनं निरावरणं अनन्तं. इमे खो महाराज आकासस्स दस गुणा निब्बानं अनुप्पविट्ठा" ति. "भन्ते नागसेन, 'मणिरतनस्स तयो गुणा निब्बानं अनुप्पविट्ठाऽति यं वदेसि, कतमे मणिरतनस्स तयो गुणा निब्बानं anuppaviÂÂhÃ"ti. "यथा महाराज मणिरतनं कामददं, एवमेव खो महाराज निब्बानं कामददं. अयंमहाराज मणिरतनस्स पठमो गुणो निब्बानं अनुप्पविट्ठो. पुनचपरं महाराज मणिरतनं हासकरं. एवमेव खो महाराज निब्बानं हासकरं. अयं महाराज मणिरतनस्स दुतियो गुणो निब्बानं अनुप्पविट्ठो. पुनचपरं महाराज मणिरतनं उज्जेजातत्थकरं. एवमेव खो महाराज निब्बानं उज्जोतत्थकरं. अयं महाराज मणिरतनस्स ततियो गुणो निब्बानं अनुप्पविट्ठो. इमे खो महाराज मणिरतनस्स तयो गुणा निब्बानं anuppaviÂÂhÃ"ti. "भन्ते नागसेन, 'लोहितचन्दनस्स तयो गुणा निब्बानं अनुप्पविट्ठाऽति यं वदेसि, कतमे लोहितचन्दनस्स तयो गुणा निब्बानं अनुप्पविट्ठा?" ति. "यथा महाराज लोहितचन्दनं दुल्लभं, एवमेव खो महाराज निब्बानं दुल्लभं. अयं महाराज लोहितचन्दनस्स पठमो गुणो निब्बानं अनुप्पविट्ठो. पुन च परं महाराज लोहितचन्दनं असमसुगन्धं, एवमेव खो महाराज निब्बानं असमसुगन्धं. अयं महाराज लोहितचन्दस्स दुतियो गुणो निब्बानं अनुप्पविट्ठो. पुन च परं महाराज लोहितचन्दनं सज्जनपसत्थं. एवमेव खो महाराज निब्बानं अरियजनपसत्थं. अयं महाराज लोहिचन्दनस्स ततियो गुणो निब्बानं अनुप्पविट्ठो. इमे खो महाराज लोहितचन्दनसस तयो गुणा निब्बानं anuppaviÂÂhÃ"ti. [PTS Page 322] [\q 322/] "Bhante नागसेन, 'सप्पिमण्डस्स तयो गुणा निब्बानं अनुप्पविट्ठाऽति यं वदेसि, कतमे सप्पिमण्डस्स तयो गुणा निब्बानं अनुप्पविट्ठा?"ति. यथा महाराज सप्पिमण्डो वण्णसम्पन्नो, एवमेव खो महाराज निब्बानं गुणवण्णसम्पन्नं. अयं महाराज सप्पिमण्डस्स पठमो गुणो निब्बानं अनुप्पविट्ठो. पुनचपरं महाराज सप्पिमण्डो गन्धसम्पन्नो. एवमेव खो महाराज निब्बानं सीलगन्धसम्पन्नं. अयं महाराज सप्पिमण्डस्स दुतियो गुणो निब्बानं अनुप्पविट्ठो पुन च परं महाराज सप्पिमण्डो [SL Page 281] [\x 281/] Rasasampanno, evameva kho महाराज निब्बानं रससम्पन्नं. अयं महाराज सप्पिमण्डस्स ततियो गुणो निब्बानं अनुप्पविट्ठो. इमे खो महाराज सप्पिमण्डस्स तयो गुणा निब्बानं अनुप्पविट्ठा" ति. "भन्ते नागसेन, 'गिरिसिखरस्स पञ्च गुणा निब्बानं अनुप्पविट्ठाऽति यं वदेसि, कतमे गिरिसिखरस्स पञ्च गुणा निब्बानं अनुप्पविट्ठा?"ति. "यथा महाराज गिरिसिखरं अच्चुग्गतं, एवमेव खो महाराज निब्बानं अच्चुग्गतं. अयं महाराज गिरिसिखरस्स पठमो गुणो निब्बानं अनुप्पविट्ठो. पुन च परं महाराज गिरिसिखरं अचलं, एवमेव खो महाराज निब्बानं अचलं. अयं महाराज गिरिसिखरस्स दुतियो गुणो निब्बानं अनुप्पविट्ठो पुन च परं महाराज गिरिसिखरं दूरधिरोहं. एवमेव खो महाराज निब्बानं दूरधिरोहं सब्बकिलेसानं. अयं महाराज गिरिसिखरस्स ततियो गुणो निब्बानं अनुप्पविट्ठो. पुन च परं महाराज गिरिसिखरं सब्बबीजानं अविरूहणं. एवमेव खो महाराज निब्बानं सब्बकिलेसानं अविरूहनं. अयं महाराज गिरिसिखरस्स चतुत्थो गुणो निब्बानं अनुप्पविट्ठो पुन च परं महाराज गिरिसिखरं अनुनयपटिघविप्पमुत्तं, एवमेव खो महाराज निब्बानं अनुनयपटिघविप्पमुत्तं. अयं महाराज गिरिसिखरस्स पञ्चमो गुणो निब्बानं अनुप्पविट्ठो. [PTS Page 323] [\q 323/] ime kho महाराज गिरिसिखरस्स पञ्च गुणा निब्बानं anuppaviÂÂhÃ"ti. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. निब्बानरूपसण्ठानपञ्हो दसमो. 11. निब्बानसच्छिकरणपञ्हो. 1. "भन्ते नागसेन, तुम्हे हणथ 'निब्बानं न अतीतं, न अनागतं, न पच्चुप्पन्नं, न उप्पन्नं, न अनुप्पन्नं न uppÃdanÅya'nti. इध भन्ते नागसेन योकोचि सम्मा पटिपन्नो निब्बानं सच्छिकरोति, सो उप्पन्नं सच्छिकरोति? उदाहु उप्पादेत्वा सच्छिकरोती"?ति. "यो कोचि महाराज सम्मा पटिपन्नो निब्बानं सच्छिकरोति, सो न उप्पन्नं सच्छिकरोति, न उप्पादेत्वा सच्छिकरोति. अपि च महाराज अत्थेसा निब्बानधातु, यं सो सम्मा पटिपन्नो सच्छिकरोती" ti. [SL Page 282] [\x 282/] "Mà bhante नागसेन, इमं पञ्हं पटिच्छन्नं कत्वा दीपेहि. विवटं पाकटं कत्वा दीपेहि. छन्दजातो उस्साहजातो यं ते सिक्खितं. तं सब्बं एत्थेवाकिराहि. एत्थायं जनो सम्मूळ्हो विमतिजातो संसयपक्खन्नो-157. भिन्देतं अन्तोदोससल्लन्ति. " 2. "अत्थेसा महाराज निब्बानधातु सन्ता सुखा पणिता. तं सम्मापटिपन्नो जिनानुसत्थिया सङ्खारे सम्मसन्तो पञ्ञाय सच्छिकरोति. यथा महाराज अन्तेवासिको आचरियानुसत्थिया विज्जं पञ्ञाय सच्छिकरोति, एवमेव खो महाराज सम्मा पटिपन्नो जिनानुसत्थिया पञ्ञाय निब्बानं सच्छिकरोती" ति. "कथम्पन निब्बानं दट्ठब्बन्ति?". "अनीतितो निरुपद्दवतो अभयतो खेमतो सन्ततो सुखतो साततो पणीततो सुचितो सीतलतो दट्ठब्बं. यथा महाराज पुरिसो बहुकट्ठपुञ्जेन जलितकठितेन अग्गिना डय्हमानो वायामेन ततो मुच्चित्वा निरग्गिकोकासं [PTS Page 324] [\q 324/] पविसित्वा तत्थ परमसुखं लभेय्य, एवमेव खो महाराज यो सम्मा पटिपन्नो, सो योनिसोमनसिकारेन व्यपगततिविधग्गिसन्तापं परमसुखं निब्बानं सच्छिकरोति. यथा महाराज अग्गि एवं तिविधग्गि दट्ठब्बो. यथा अग्गिगतो पुरिसो एवं सम्मापटिपन्नो दट्ठब्बो. यथा निरग्गिकोकासो एवं निब्बानं दट्ठब्बं. 3. यथा वा पन महाराज पुरिसो अहिकुक्कुरमनुस्सकुणपसरीरवलञ्जकोट्ठासरासिगतो कुणपजटाजटितन्तरमनुप्पविट्ठोवायामेन ततो मुच्चित्वा निक्कुणपोकासं पविसित्वा तत्थ परमसुखं लभेय्य, एवमेव खो महाराज यो सम्मा पटिपन्नो, सो योनिसो मनसिकारेन व्यपगतकिलेसकुणपं परमसुखं निब्बानं सच्छिकरोति. यथा महाराज कुणपं, एवं पञ्चकामगुणा दट्ठब्बा. यथा कुणपगतो पुरिसो, एवं सम्मा पटिपन्नो दट्ठब्बो यथा निक्कुणपोकासो, एवं निब्बानं दट्ठब्बं. यथा वा पन महाराज पुरिसो भीतो तसितो कम्पितो विपरीतविब्भन्तचित्तो वायामेन ततो मुच्चित्वा दळ्हं थिरमचलमभयट्ठानं पविसित्वा तत्थ परमसुखं लभेय्य, एवमेव खो महाराज यो सम्मा पटिपन्नो सो योनिसो मनसिकारेन व्यपगतभयसन्तासंपरमसुखं निब्बानं सच्छिकरोति. यथा महाराज भयं, एवं जातिजराव्याधिमरणं पटिच्च अपरापरं पवत्तभयं दट्ठब्बं. यथा भीतो पुरिसो, एवं सम्मा पटिपन्नो दट्ठब्बो. यथा अभयट्ठानं, एवं निब्बानं दट्ठब्बं. ------ 157. संसयपक्खन्दो (ma) [SL Page 283] [\x 283/] यथा वा पन महाराज पुरिसो किलिट्ठमलिनकललकद्दमदेसे पतितो वायामेन तं कललकद्दमं. अपवाहेत्वा परिसुद्धविमलदेसमुपगन्त्वा तत्थ परमसुखं लभेय्य, एवमेवखो महाराज यो सम्मा पटिपन्नो सो योनिसोमनसिकारेन व्यपगतकिलेसमलकद्दमं परमसुखं निब्बानं सच्छिकरोति यथा महाराज कललं एवं [PTS Page 325] [\q 325/] लाभसक्कारसिलोको दट्ठब्बो यथा कललगतो पुरिसो एवं सम्मा पटिपन्नो दट्ठब्बो. यथा परिसुद्धविमलदेसो एवं निब्बानं दट्ठब्बं. " 4. "तञ्च पन भन्ते निब्बानं सम्मा पटिपन्नो कित्ति सच्छिकरोती?" ति. "यो सो महाराज सम्मा पटिपन्नो सो सङ्खारानं पवत्तं सम्मसति. पवत्तं सम्मसमानो तत्थ जातिं पस्सति जरं पस्सति, व्याधिं पस्सति, मरनं पस्सति, न तत्थ किञ्चि सुखं सातं पस्सति, आदितोऽपि मज्झतोऽपि परियोसानतोऽपि सो तत्थ न किञ्चि गयहूपगं पस्सति. यथा महाराज पुरिसो दिवसस्नतत्ते अयोगुळे जलिते तत्ते कठिते आदितोऽपि मज्झतोऽपि परियोसानतोऽपि न किञ्चि गयहूपगं पदेसं पस्सति, एवमेव खो महाराज यो सङ्खारानं पवत्तं सम्मसति, सो पवत्तं सम्मसमानो तत्थ जातिं पस्सति, जरं पस्सति, व्याधिं पस्सति, मरणं पस्सति, न तत्थ किञ्चि सुखं सातं पस्सति, आदितोऽपि मज्झतोऽपि परियोसानतोऽपि न किञ्चि गय्हूपगं पस्सति. तस्स गय्हूपगंअपस्सन्तस्स चित्ते अरति सण्ठाति, कायस्मिं डाहो ओक्कमति. सो अत्ताणो असरणोअसरणीभुतो भवेसु निब्बिन्दति. यथा महाराज पुरिसो जलितजालं महन्तं अग्गिक्खन्धं पविसेय्य. सो तत्थ अत्ताणो असरणो असरणीभुतो अग्गिम्हि निब्बिन्देय्य, एवमेव खो महाराज तस्स गय्हूपगं अपस्सन्तस्स चित्ते अरति सण्ठाति, कायस्मिं डाहो ओक्कमति, सो अत्तानो असरणो असरणीभुतो भवेसु निब्बिन्दति. तस्स पवत्ते भयदस्साविस्स एवं चित्तं uppajjati'santattaæ खो पनेतं पवत्तं आदित्तं सम्पज्जलितं बहुदुक्खं बहूपायासं. यदि कोचि लभेथ अप्पवत्तं, एतं सन्तं एतं पणितं यदिदं सब्बसङ्खारसमथो सब्बुपधिपटिनिस्सग्गो तण्हक्खयो विरागो निरोधो nibbÃna'nti. इति हिदं तस्स अप्पवत्ते चित्तं pakkhandati [PTS Page 326] [\q 326/] पसीदति पहंसति-158. तुस्सति-159. 'पटिलद्धं खो मे निस्सरणन्ति. ' यथा महाराज पुरिसो विप्पनट्ठो विदेसपक्खन्नो निब्बाहनमग्गं दिस्वा तत्थ पक्खन्दति पसीदति पहंसति तुस्सति 'पटिलद्धो मे निब्बाहनमग्गोऽति, एवमेव खो महाराज पवत्ते भयदस्साविस्स अप्पवत्ते चित्तं पक्खन्दति 158. पहंसयति (म), पहंसीयति (सी. मु. ) 159. तुसयति (म, ) कुहीयति (sÅ. Mu. ) [SL Page 284] [\x 284/] पसीदति पहंसति तुस्सति 'पटिलद्धं खो मे निस्सरणन्ति' सो अप्पवत्ताय मग्गं आयूहति गवेसति भावेति बहुलीकरोति तस्स तदत्थं सति सन्तिट्ठति, तदत्थं विरियं सन्तिट्ठति, तदत्थं पीति सन्तिट्ठति. तस्स तं चित्तं अपरापरं मनसिकरोतो पवत्तं समतिक्कमित्वा अप्पवत्तं ओक्कमति अप्पवत्तमनुप्पत्तो महाराज सम्मा पटिपन्नो निब्बानं सच्छिकरोतीति वुच्चती" ति. "साधु भन्ते नागसेन! एवमेतं तथा सम्पटिच्छामी" ति. निब्बानसच्छिकरणपञ्हो एकादसमो. 12. निब्बानसन्निहितपञ्हो 1. "भन्ते नागसेन, अत्थि सो पदेसो पुरत्थिमाय वा दिसाय दक्खिणाय वा दिसाय उत्तराय वा दिसाय उद्धं वा अधो वा तिरियं वा यत्थ निब्बानं सन्तिहितन्ति?". "नत्थि महाराज सो पदेसो पुरत्थिमाय वा दिसाय दक्खिणाय वा दिसाय पच्छिमाय वा दिसाय उत्तराय वा दिसाय उद्धं वा अधो वा तिरियं वा यत्थ निब्बानं सन्निहितन्ति. " "यदि भन्ते नागसेन नत्थि निब्बानस्स सन्निहितोकासो, तेन हि नत्थि निब्बानं, येसञ्च तं निब्बानं सच्छिकतं तेसम्पि सच्छिकिरिया मिच्छा. कारणं तत्थ वक्खामि: यथा भन्ते नागसेन महिया धञ्क्दूट्ठानं खेत्तं अत्थि, गन्धुट्ठानं पुप्फं अत्थि, पुप्फूट्ठानं गुम्बो अत्थि, फलुट्ठानं रुक्खो अत्थि, रतनुट्ठानं आकरो अत्थि, तत्थ यो कोचि यं यं इच्छति, सो तत्थ गन्त्वा तं तं हरति. एवमेव खो भन्ते नागसेन [PTS Page 327] [\q 327/] yadi निब्बानं अत्थि, तस्स निब्बानस्स उट्ठानोकासोऽपि इच्छितब्बो यस्माच खो भन्ते नागसेन निब्बानस्स उट्ठानोकासो नत्थि, तस्मा नत्थि निब्बानन्ति ब्रूमि. येसञ्च निब्बानं सच्छिकतं तेसम्पि सच्छिकिरिया micchÃ"ti. 2. "नत्थि महाराज निब्बानस्स सन्निहितोकासो. अत्थि चेतं निब्बानं. सम्मा पटिपन्नो योनिसो मनसिकारेन निब्बानं सच्छिकरोति. यथा पन महाराज अत्थि अग्गि नाम, नत्थि तस्स सन्निहताकासो, द्वे कैट्ठानि सङ्घट्टेन्तो अग्गिं अधिगच्छति, एवमेव खो महाराज अत्थि निब्बानं, नत्थि तस्स सन्निहितोकासो. सम्मापटिपन्नो योनिसो मनसिकारेन निब्बानं sacchikaroti. [SL Page 285] [\x 285/] 3. यथा वा पन महाराज अत्थि सत्तरतनानि नाम, सेय्यथीदं चक्करतनं हत्थिरतनं अस्सरतनं मणिरतनं इत्थिरतनं गहपतिरतनं परिणायकरतनं, न च तेसं रतनानं सन्निहितोकासो अत्थि, खत्तियस्स पन सम्मा पटिपन्नस्स पटिपत्तिबलेन तानि रतनानि उपगच्छन्ति, एवमेव खो महाराज अत्थि निब्बानं, नत्थि तस्स सन्निहितोकासो, सम्मा पटिपन्नो योनिसो मनसिकारेन निब्बानं सच्छिकरोती" ति. 4. "भन्ते नागसेन, निब्बानस्स सन्निहितोकासो मा होति. अत्थि पन तं ठानं, यत्थ ठितो सम्मा पटिपन्नो निब्बानं सच्छिकरोती?"ति. "आम महाराज, अत्थि तं ठानं यत्थ ठितो सम्मा पटिपन्नो निब्बानं sacchikarotÅ"ti. "कतमं पन भन्ते तं ठानं यत्थ ठितो सम्मा पटिपन्नो निब्बानं सच्छिकरोती?" ति. "सीलं महाराज ठानं. सीले पतिट्ठितो योनिसो मनसिकरोन्तो सकयवनेऽपि चीनविलातेऽपि अलसन्देऽपि निकुम्बेऽपि कासिकोसलेऽपि कस्मीरेऽपि गन्धारेऽपि नगमुद्धनिपि ब्रह्मलोकेऽपि यत्थ katthaci'pi ठितो सम्मा पटिपन्नो निब्बानं सच्छिकरोति. यथा महाराज yo koci [PTS Page 328] [\q 328/] चक्खुमा पुरिसो सकयवनेऽपि चीनविलातेऽपि अलसन्देऽपि निकुम्बेऽपि kÃsikosalesu'pi कस्मीरेऽपि गन्धारेऽपि nagamuddhani'pi ब्रह्मलोकेऽपि यत्थ katthaci'pi ठितो आकासं पस्सति, एवमेव खो महाराज सीले पतिट्ठितो योनिसो मनसिकरोन्तो सकयवनेऽपि चीनविलातेऽपि अलसन्देऽपि निकुम्बेऽपि कासिकोसलेऽपि कस्मीरेऽपि गन्धारेऽपि नगमुद्धनि पि ब्रह्मलोकेऽपि यत्थ katthaci'pi ठितो सम्मा पटिपन्नो निब्बानं सच्छिकरोति. यथा वा पन महाराज सकयवनेऽपि चीनविलातेऽपि अलसन्देऽपि निकुम्बेऽपि कासिकोसलेऽपि कस्मीरेऽपि गन्धारेऽपि नगमुद्धनि पि ब्रह्मलोकेऽपि यत्थ katthaci'pi ठितस्स पुब्बदिसा अत्थि, एवमेव खो महाराज सीले पतिट्ठितस्स योनिसो मनसिकरोन्तस्स सकयवनेऽपि चीनविलातेऽपि अलसन्देऽपि निकुम्बेऽपि कासिकोसलेऽपि कस्मीरेऽपि गन्धारेऽपि नगमुद्धनि पि ब्रह्मलोकेऽपि यत्थ katthaci'pi ठितस्स सम्मा पटिपिन्नस्स अत्थि निब्बानसच्छिकिरिया" ति. "साधु भन्ते नागसेन! देसितं तया निब्बानं, देसिता निब्बानसच्छिकिरिया, परिक्खतासीलगुणा, दस्सिता सम्मापटिपत्ति, उस्सापितो धम्मद्धजो, सण्ठपिता धम्मनेत्ति, अवञ्झो सुप्पयुत्तानं सम्मप्पयोगो एवमेतं गणिवरपवर, तथा sampaÂicchÃmÅ"ti. [PTS Page 329] [\q 329/] निब्बानसन्निहितपञ्हो बारसमो वेस्सन्तरवग्गो ततियो. (इमस्मिं वग्गे बारस पञ्हा) [SL Page 286] [\x 286/] 4. अनुमानवग्गो अनुमानपञ्हो 1. अथ खो मिलिन्दो राजा येनायस्मा नागसेनो तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मन्तं नागसेनं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो मिलिन्दो राजा ञातुकामो, सोतुकामो, धारेतुकामो, ञाणालोकं दट्ठुकामो, अञ्ञाणं भिन्दितुकामो, ञाणालोकं उप्पादेतुकामो अधिमत्तं धितिञ्च उस्साहञ्च सतिञ्च सम्पजञ्ञञ्च उपट्ठपेत्वा आयस्मन्तं नागसेनं एतदवोच: 2. "भन्ते नागसेन, किम्पन बुद्धो तया दिट्ठो?"ति. "न हि महाराजा" ति. "किम्पन ते आचरियेहि बुद्धो दिट्ठो?"ति. "न हि महाराजा" ति. "भन्ते नागसेन, न किर तया बुद्धो दिट्ठो, न पि किर ते आचरियेहि बुद्धो दिट्ठो. तेन हि भन्ते नागसेन नत्थि बुद्धो. न हेत्थ बुद्धो पञ्ञायती" ति. "अत्थि पन ते महाराज पुब्बका खत्तिया ये ते तवखत्तियवंसस्स पुब्बङ्गमा?"ति. "आम भन्ते. को संसयो? अत्थि पुब्बका खत्तिया, ये मम खत्तियवंसस्स pubbaÇgamÃ"ti. "दिट्ठपुब्बा तया महराज, पुब्बका खत्तिया?" ति. "न हि भन्ते" ति. "ये पन तं महाराज अनुसासन्ति पुरोहिता सेनापतयो अक्खदस्सा महामत्ता, तेहि पुब्बका खत्तिया दिट्ठपुब्बा?"ति. "न हि भन्ते" ति. "यदि पन ते महाराज पुब्बका खत्तिया न दिट्ठा, नापि किर ते अनुसासकेहि पुब्बकाखत्तिया दिट्ठा, कत्थ पुब्बका खत्तिया? न हेत्थ पुब्बका खत्तिया पञ्ञायन्ती?"ति. "दिस्सन्ति भन्ते नागसेन पुब्बकानं खत्तियानं अनुभूतानि परिभोगभण्डानि, सेय्यथीदं [PTS Page 330 [\q 330/] -] सेतच्छत्तं उण्हीसं पादुका वाळवीजनी खग्गरतनं महारहानि च सयनानि, येहि मयं जानेय्याम, सद्दहेय्याम, 'अत्थि पुब्बका खत्तियाऽति. " [SL Page 287] [\x 287/] "Evameva kho महाराज, मयम्पेतं भगवन्तं जानेय्याम, सद्दहेय्याम. अत्थि तं कारणं येन मयं कारणेन जानेय्याम सद्दहेय्याम 'अत्थि सो भगवाऽति. " "कतमं तं कारणं?" "अत्थि खो महाराज तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन अनुभूतानिपरिभोगभण्डानि, सेय्यथीदं चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो, येहि सदेवको लोको जानाति सद्दहति 'अत्थि सो भगवाऽति. इमिना महाराज कारणेन इमिना हेतुना इमिना तयेन इमिना अनुमानेन ञातब्बं 'अत्थि सो भगवाऽति. "बहु जने तारयित्वा निब्बुतो उपधिक्खये, अनुमानेन ञातब्बं अत्थि सो दीपदुत्तमो" ति. 3. "भन्ते नागसेन, ओपम्मं करोही" ति. "यथा महाराज नगरवड्ढकी नगरं मापेतुकामो पठमं ताव समं अनुन्नतमनोनतं असक्खरपासाणं निरुपद्दवमनवज्जं रमणीयं भुमिभागं अनुविलोकेत्वा, यं तत्थ विसमं, तं समं कारोपेत्वा खाणुकण्टकं विसोधापेत्वा तत्थ नगरं मापेय्य. सोभनं विभत्तं भागसो मितं उक्किण्णपरिखापाकारं दळ्हगोपुरट्टालकोट्ठकं पुथुवच्चरचतुक्कसन्धिसिङ्घाटकं सुचिसमतलराजमग्गं सुचिभत्तन्तरापणं आरामुय्यानतळाकपोक्खरणीउदपानसम्पन्नं बहुविधदेवट्ठानपतिमण्डितं सब्बदोसविरहितं, सो तस्मिं नगरे सब्बथा वेपुल्लप्पत्ते अञ्ञदेसं उपगच्छेय्य. अथ तं नगरं अपरेन समयेन इद्धं भवेय्य फितं सुभिक्खं [PTS Page 331] [\q 331/] खेमं समिद्धं सिवं अनीतिकं निरुपद्दवं नानाजनसमाकुलं, पुथुखत्तिया ब्राह्मणा वेस्सा सुद्दा हत्थारोहा अस्सारोहा रथिका पत्तिका धनुग्गहा थरुग्गहा चेलका चलका पिण्डदायका उग्गा राजपुत्ता पक्खन्दिनो महानागा सूरा वम्मिनो योधिनो दासपुत्ता-160. भट्टिपुत्ता-161. मल्लगणा-162 आळारिका सुदा कप्पका नहापका चुन्दा मालाकारा सुवण्णकारा सज्झुकारा सीसकारा तिपूकारा लोहकारा वट्टकारा अयक्कारा मणिकारा पेसकारा कुम्भकारा लोणकारा चम्मकारा रथकारादन्तकारा रज्जुकारा कोच्छकारा सुत्तकारा विलीवकारा धनुकारा जियकाराउसुकारा चित्तकारा रङ्गकारा रजका तन्तवाया तुन्नवाया हेरञ्ञिका दुस्सिका गन्धिका तिणहारका कट्ठहारका हतका 160. दासिकपुत्तो (म) 161. भटीपुत्ता (म) 162. मल्लका गणका (ma. ) [SL Page 288] [\x 288/] पण्णिका एलिका मूलिका ओदनिका पूविका मच्छिका मंसिका मज्जिका नटका नच्चका लङ्घका इन्दजालिका वेतालिका मल्ला छवडाहका पुप्फछड्डका वेना नेसादा गणिका लासिका कुम्भदासियो सकयवनचीनविलातौज्जेनका भारुकच्छका कासिकोसला परन्तका मागधकासाकेतका सोरट्ठका पाठेय्यका कोटुम्बरमाधुरका अलसन्दकस्मीरगन्धारा तं नगरं वासाय उपगता नानाविसयिनो जना नवं सुविभत्तं अदोसमनवज्जं रमणीयं तं नगरं पस्सित्वा अनुमानेन जानन्ति 'छेकोवत भो सो नगरवड्ढकी, यो इमस्स नगरस्स मापेताऽति, एवमेव खो महाराज सो भगवा असमो असमसमो अप्पटिसमो असदिसो अतुलो असङ्खेय्यो अप्पमेय्यो अपरिमेय्यो अमितगुणो गुणपारमिप्पत्तो अनन्तधिति अनन्ततेजो अनन्तविरियो अनन्तबलो बुद्धबलपारमिं [PTS Page 332] [\q 332/] gato ससेनं मारं पराजेत्वा दिट्ठिजालं पदालेत्वा अविज्जं खेपेत्वा विज्जं उप्पादेत्वा धम्मुक्कं धारयित्वा सब्बञ्ञुतं पापुणित्वा निज्जितविजितसङ्गामो धम्मनगरं मापेसि. भगवतो खो महाराज धम्मनगरं सीलपाकारं हिरिपरिखं ञाणद्वारकोट्ठकं viriyaaÂÂÃlakaæ सद्धाएसिकं सतिदोवारिकं पञ्ञापासादं सुत्तन्तवच्चरं अभिधम्मसिङ्घाटकं विनयविनिच्छयं सतिपट्ठानविथिकं. तस्स खो पन महाराज सतिपट्ठानविथियं एवरूपा आपणा पसारिता होन्ति, सेय्यथीदं-पुप्फापणं गन्धापणंफलापणं अगदापणं ओसदापणं अमतापणं रतनापणं सब्बापणन्ति. " 4. "भन्ते नागसेन कतमं बुद्धस्स भगवतो पुप्फापणन्ति?" 'अत्थि खो पन महाराज तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन आरम्मणविभत्तियो अक्खाता, सेय्यथीदं अनिच्चसञ्ञा दुक्खसञ्ञा अनत्तसञ्ञा असुभसञ्ञा आदीनवसञ्ञा पहानसञ्ञा विरागसञ्ञा निरोधसञ्ञा सब्बलोके अनभिरतसञ्ञा सब्बसङ्खारेसु अनिच्चसञ्ञा आनापानसति उद्धुमातकसञ्ञा विनीलकसञ्ञा विपुब्बकसञ्ञा विच्छिद्दकसञ्ञा विक्खायितकसञ्ञा विक्खित्तकसञ्ञा हतविक्खित्तकसञ्ञा लोहितकसञ्ञा पुळवकसञ्ञा अट्ठिकसञ्ञा मेत्तासञ्ञा करुणासञ्ञा मुदितासञ्ञा उपेक्खासञ्ञा मरणानुस्सति कायगतासति इमा खो महाराज बुद्धेन भगवता आरम्मणविभत्तियो अक्खाता. तत्थ यो कोचि जरामरणा मुच्चितुकामो सो तेसु अञ्ञतरं आरम्मणं गण्हाति, तेन आरम्मणेन रागा विमुच्चति, दोसा विमुच्चति, मोहा विमुच्चति, मानतो विमुच्चति, दिट्ठितो विमुच्चति, संसारं तरति, तण्हासोतंनिवारेति, तिविधं मलं विसोधेति, सब्बकिलेसे उपहन्त्वा [SL Page 289] [\x 289/] अमलं विरजं सुद्धं पण्डरं [PTS Page 333] [\q 333/] अजातिं अजरं अमरं सुखं सीतिभूतं अभयं नगरुत्तमं निब्बाननगरं पविसित्वा अरहत्ते चित्तं विमोचेति. इदं वुच्चति महाराज भगवतो पुप्फापणन्ति. "कम्ममूलं गहेत्वान आपणं उपगच्छथ. आरम्मणं किणित्वान ततो मुच्चथ muttiyÃ"ti. 5. "भन्ते नागसेन, कतमं बुद्धस्स भगवतो गन्धापणन्ति?". "अत्थि खो महाराज तेन भगवता सीलविभत्तियो अक्खाता, येन सीलगन्धेन अनुलित्ताभगवतो पुत्ता सदेवकं लोकं सीलगन्धेन धूपेन्ति सम्पधूपेन्ति, दिसम्पि अनुदिसम्पि अनुवातम्पि पटिवातम्पि वायन्ति अतिवायन्ति, एरित्वा तिट्ठन्ति. कतमा ता सीलविभत्तियो? सरणसीलं पञ्चसीलं अट्ठङ्गसीलं दसङ्गसीलं पञ्चुद्देसपरियापन्नं पातिमोक्खसंवरसीलं. इदं वुच्चति महाराज भगवतो गन्धापणन्ति. भासितम्पेतं महाराज भगवता देवातिदेवेन: 'न पुप्फगन्धो पटिवातमेति न चन्दनं तगरमल्लिका वा सतञ्च गन्धो पटिवातमेति सब्बा दिसा सप्पुरिसो पवाति. चन्दनं तगरं वापि उप्पलं अथ वस्सिकी एतेसं गन्धजातानं सीलगन्धो अनुत्तरो. अप्पमत्तो अयं गन्धो यायं तगरचन्दनी. यो च सीलवतं गन्धो वाति देवेसु uttamo"ti. 6. "भन्ते नागसेन, कतमं बुद्धस्स भगवतो फलापणन्ति?" "फलानि खो महाराज भगवता अक्खातानि, सेय्यथीदं सोतापत्तिफलं सकदागामिफलं अनागामिफलं अरहत्तफलं सुञ्ञतफलसमापत्ति अनिमित्तफलसमापत्ति अप्पणिहितफलसमापत्ति अनिमित्तफलसमापत्ति अप्पणिहितफलसमापत्ति. [PTS Page 334] [\q 334/] tattha yo koci यं फलं इच्छति, सो कम्ममूलं दत्वा पत्थितं फलं किणाति, यदि सोतापत्तिफलं, यदि सकदागामिफलं, यदि अनागामिफलं, यदि अरहत्तफलं, यदि सुञ्ञतफलसमापत्तिं, यदि अनिमित्तफलसमापत्तिं, यदि अप्पणिहितफलसमापत्तिं. यथा महाराज कस्सचि पुरिसस्स धुवफलो अम्बो भवेय्य, सो न ताव ततो फलानि पातेति, याव कयिको न आगच्छति, [SL Page 290] [\x 290/] Anuppatte pana kayike मूलं गहेत्वा एवं आचिक्खति 'अम्भो पुरिस एसो खो धुवफलो अम्बो, ततो यं इच्छसि एत्तकं फलं गण्हाहि, सलाटुकं वा दोविलं वा केसिकं वा आमं वा पक्कं वाति, सो तेन अत्तना दिन्नमूलेन यदि सलाटुकं इच्छति सलाटुकं गण्हाति, यदि दोविलं इच्छति दोविलं गण्हाति, यदि केसिकं इच्छति केसिकंगण्हाति, यदि आमकं इच्छति आमकं गण्हाति, यदि पक्कं इच्छति पक्कं गण्हाति. एवमेव खो महाराज यो यं फलं इच्छति सो कम्ममूलं दत्वा पत्थितं फलं गण्हाति, यदि सोतापत्तिफलं सकदागामिफलं अनागामिफलं अरहत्तफलं सुञ्ञतफलसमापत्ति अनिमित्तफलसमापत्ति अप्पणिहितफलसमापत्ति अनिमित्तफलसमापत्ति अप्पणिहितफलसमापत्ति. तत्थ यो कोचि यं फलं इच्छति, सो कम्ममूलं दत्वा पत्थितं फलं किणाति, यदि सोतापत्तिफलं, यदि सकदागामिफलं, यदि अनगामिफलं, यदि अरहत्तफलं, यदि सुञ्ञतफलसमापत्तिं, यदि अनिमित्तफलसमापत्तिं, यदि अप्पणिहितफलसमापत्तिं. इदं वुच्चति महाराज भगवतो फलापणन्ति. " "कम्ममूलं जना दत्वा गण्हन्ति अमतम्फलं, तेन ते सुखिता होन्ति ये कीता अमतम्फलन्ति" 7. "भन्ते नागसेन, कतमं बुद्धस्स भगवतो अगदापणन्ति?" "अगदानि खो महाराज भगवता अक्खातानि, येहि अगदेहि सो भगवा सदेवकं लोकं किलेसविसतो परिमोचेति. कतमानि पन तानि अगदानि? यानिमानि महाराज भगवता चत्तारि अरियसच्चानि अक्खातानि, सेय्यथिदं- दुक्खं अरियसच्चं, दुक्खसमुदयो अरियसच्चं, दुक्खनिरोधो अरियसच्चं, दुक्खनिरोधगामिनीपटिपदा अरियसच्चं. तत्थ ये केचि अञ्ञापेक्खा चतुसच्चं धम्मं सूणन्ति, ते जातिया [PTS Page 335] [\q 335/] parimuccanti, जराय परिमुच्चन्ति, मरणा परिमुच्चन्ति, सोकपरिदेवदुक्खदोमनस्सूपायासेहि परिमुच्चन्ति. इदं वुच्चति महाराज भगवतो अगदापणन्ति. " "ये केचि लोके अगदा विसानं पटिबाहका धम्मागदसमं नत्थि एतं पिवथ bhikkhavo"ti. 8. "भन्ते नागसेन, कतमं बुद्धस्स भगवतो ओसधापणन्ति?" "ओसधानि खो महाराज भगवता अक्खातानि, येहि ओसधेहि सो भगवा देवमनुस्से तिकिच्छति, सेय्यथीदं- चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो. एतेहि ओसधेहि भगवा मिच्छादिट्ठिं विरेचेति, मिच्छासङ्कप्पं विरेचेति, मिच्छावाचं विरेचेति, मिच्छाकम्मन्तं विरेचेति, मिच्छाजीवं विरेचेति, मिच्छावायामंविरेचेति, मिच्छासतिं विरेचेति, मिच्छासमाधिं विरेचेति, लोभवमनं कारेति, दोसवमनं कारेति, मोहवमनं कारेति, मानवमनं कारेति, दिट्ठिवमनं कारेति, [SL Page 291] [\x 291/] विचिकिच्छावमनं कारेति, उद्धच्चवमनं कारेति, थिनमिद्धवमनं कारेति, अभिरिकानोत्तप्पवमनं कारेति, सब्बकिलेसवमनं कारेति. इदं वुच्चति महाराज भगवतो ओसाधापणन्ति. " "ये केचि ओसधा लोके विज्जन्ति विविधा बहू धम्मोसधसमं नत्थि एतं विवथ भिक्खवो. धम्मोसधं पिवित्वान अजरामरणा सियुं भावयित्वा च पस्सित्वा निब्बुता upadhikkhaye"ti. 9. "भन्ते नागसेन, कतमं बुद्धस्स भगवतो अमतापणन्ति?" "अमतं खो महाराज भगवता अक्खातं, येन अमतेन सो भगवा सदेवकं लोकं [PTS Page 336] [\q 336/] अभिसिञ्चि, येन अमतेन अभिसित्ता देवमनुस्सा जातिजराव्याधिमरणसोकपरिदेवदुक्खदोमनस्सूपायासेहि परिमुच्चिंसु. कतमं तं अमतं?यदिदं कायगतासति. भासितम्पेतं महाराज भगवता देवातिदेवेन 'अमतं ते भिक्खवे परिभुञ्जन्ति ये कायगतासतिं paribhu¤jantÅ'ti. इदं वुच्चति महाराज भगवतो अमतापणन्ति. " "ब्याधितं जनतं दिस्वा अमतापणं पसारयि कम्मेन तं किणित्वान अमतं आदेथ bhikkhavo"ti. 10. "भन्ते नागसेन, कतमं बुद्धस्स भगवतो रतनापणन्ति?" "रतनानि खो महाराज भगवता अक्खातानि, येहि रतनेहि भुसिता भगवतो पुत्ता सदेवकं लोकं विरोचेन्ति ओभासेन्ति पभासेन्ति, जलन्ति पज्जलन्ति, उद्धं अधो तिरियं आलोकं दस्सेन्ति कतमानि तानि रतनानि? सीलरतनं समाधिरतनं पञ्ञारतनं विमुत्तिरतनं विमुत्तिञाणदस्सनरतनं पटिसम्भिदारतनं बोज्झङ्गरतनं. कतमं महाराज भगवतो सीलरतनं? पातिमोक्खसंवरसीलं इन्द्रियसंवरसीलं आजीवपारिसुद्धिसीलं पच्चयसन्निस्सितसीलं चुल्लसीलं मज्झिमसीलं महासीलं मग्गसीलं फलसीलं. सीलरतनेन खो महाराज विभुसितस्स पुग्गलस्स सदेवको लोको समारको सब्रहमको सस्समणब्राह्मणी पजा पिहयति पत्थेति सीलरतनपिलद्धो-163. खो महाराज भिक्खु दिसम्पि अनुदिसम्पि उद्धम्पि अधोऽपि तिरियम्पि विरोचति अतिरोचति, हेट्ठतो अवीचिं उपरितो भवग्गं उपादाय एत्थन्तरे सब्बरतनानि अतिक्कमित्वा अतिसयित्वा 163. Pilandho (ma. , SÅ. Mu. ) [SL Page 292] [\x 292/] अज्झोत्थरित्वा तिट्ठति. एवरूपानि खो महाराज सीलरतनानि भगवतो रतनापणे पसारितानि. इदं वुच्चति महाराज भगवतो सीलरतनन्ति. [PTS Page 337] [\q 337/] " "एवरूपानि सीलानि सन्ति बुद्धस्स आपणे, " कम्मेन तं किणित्वान रतनं वो pilandhathÃ"ti. 11. कतमं महाराज भगवतो समाधिरतनं? सवितक्कसविचारो समाधि, अवितक्कविचारमत्तो समाधि, avitakkaavicÃro समाधि, सुञ्ञतो समाधि, अनिमित्तो समाधि, अप्पणिहितो समाधि. समाधिरतनं खो महाराज पिलद्धस्स-164. भिक्खुनो ये ते कामवितक्का ब्यापादवितक्का विहिंसवितक्का मानौद्धच्चदिट्ठिविचिकिच्छाकिलेसवत्थूनि विविधानि च कुवितक्कानि ते सब्बे समाधिं आसज्ज विकिरन्ति विधमन्ति विद्धंसन्ति न सण्ठहन्ति न उपलिप्पन्ति. यथा महाराज वारि पोक्खरपत्ते विकिरति विधमति विद्धंसति न सण्ठाति न उपलिप्पति, - तं किस्स हेतु? परिसुद्धत्ता पदुमस्स- एवमेव खो महाराज समाधिरतनं पिलद्धस्स भिक्खुनो ये ते कामवितक्कव्यापादवितक्कविहिंसवितक्कमानुद्धच्चदिट्ठिविचिकिच्छा किलेसवत्थूनि विविधानि च कुवितक्कानि ते सब्बे समाधिं आसज्ज विकिरन्ति विधमन्ति विद्धंसन्ति न सण्ठहन्ति न उपलिप्पन्ति. तं किस्स हेतु? परिसुद्धत्ता समाधिस्स. इदं वुच्चति महाराज भगवतो समाधिरतनं. एवरूपानि खो महाराज समाधिरतनानि भगवतो रतनापणे pasÃritÃnÅ"ti. "समाधिरतनमालस्स कुवितक्का न जायरे, न च विक्खिपते चित्तं एतं तुम्हे pilandhathÃ"ti. 12. कतमं महाराज भगवतो पञ्ञारतनं? याय महाराज पञ्ञाय अरियसावको इदं कुसलन्ति यथाभूतं पजानाति, इदं अकुसलन्ति यथाभूतं पजानाति, इदं सावज्जं इदं अनवज्जं इदं सेवितब्बं इदं न सेवितब्बं इदं हीनं इदं पणीतं इदं कण्हं इदं [PTS Page 338] [\q 338/] सुक्कं इदं कण्हसुक्कसप्पटिभागन्ति यथाभूतं पजानाति, इदं दुक्खन्ति यथाभूतं पजानाति, अयं दुक्खसमुदयोऽति यथाभूतं पजानाति, अयं दुक्खनिरोधोति यथाभूतं पजानाति, अयं दुक्खनिरोधगामिनी पटिपदाऽति यथाभूतं पजानाति. इदं वुच्चति महाराज भगवतो पञ्ञारतनन्ति. " "पञ्ञारतनमालस्स न चिरं वत्तते भवो, खिप्पं फस्सेति अमतं na ca so rocate bhave"ti. ------ 164. Pilandhassa (sÅ. Mu, ma. ) [SL Page 293] [\x 293/] 13. कतमं महाराज भगवतो विमुत्तिरतनं? विमुत्तिरतनन्ति खो महाराज अरहत्तं वुच्चति, अरहत्तं पत्तो खो महाराज भिक्खु विमुत्तिरतनं पिलद्धोऽति वुच्चति. यथा महाराज पुरिसो मुत्ताकलापमणिकनकपवाळाभरणपतिमण्डितो अकलू-165. तगरतालीसकलोहितचन्दनानुलित्तगत्तो नागपुन्नागसलळचम्पकयुथिकातिमुत्तकपाटलूप्पलवस्सिकमल्लिकाविचित्तो सेसजनेअतिक्कमित्वा विरोचति अतिरोचति ओभासति पभासति सम्पभासति जलति पज्जलति अभिभवति अज्झोत्थरति मालागन्धरतनाभरणेहि, एवमेव खो महाराज अरहत्तं पत्तो खीणासवो विमुत्तिरतनपिलद्धो उपादायुपादाय विमुत्तानं भिक्खूनं अतिक्कमित्वा समतिक्कमित्वा विरोचति अतिरोचति ओभासति सम्पभासति जलति पज्जलति अभिभवति अज्झोत्थरति विमुत्तिया? तं किस्स हेतु? अग्गं महाराज एतं पिलन्धनं सब्बपिलन्धनानं यदिदं विमुत्तिपिलन्धनं. इदं वुच्चति महाराज भगवतो विमुत्तिरतनन्ति. " "मणिमालाधरं गेह जनो सामिं उदिक्खति विमुत्तिरतनमालन्तु उदिक्खन्ति sadevakÃ"ti. 14. कतमं महाराज भगवतो विमुत्तिञाणदस्सनरतनं? पच्चवेक्खनञाणं महाराज भगवतो विमुत्तिञाणदस्सनरतनन्ति [PTS Page 339] [\q 339/] vuccati yena ञाणेन अरियसावको मग्गफलनिब्बानानि पहीनकिलेसावसिट्ठकिलेसे च पच्चवेक्खति. "येन ञाणेन बुज्झन्ति अरिया कतकिच्चतं, तं ञाणरतनं लद्धुं वायमेथ jinorasÃ"ti. 15. कतमं महाराज भगवतो पटिसम्भिदारतनं? चतस्सो खो महाराज पटिसम्भिदायो अत्थपटिसम्भिदा धम्मपटिसम्भिदा निरुत्तिपटिसम्भिदा पटिभानपटिसम्भिदाऽति. इमेहि खो महाराज चतूहि पटिसम्भिदारतनेहि समलङ्कतो भिक्खु यं यं परिसं उपसङ्कमति, यदि खत्तियपरिसं यदि ब्राह्मणपरिसं यदि गहपतिपरिसं यदि समणपरिसं, विसारदो उपसङ्कमति अमङ्कुभुतो अभीरुअच्छम्भि अनुत्रासी विगतलोमहंसो परिसं उपसंकमति. यथा महाराज योधो सङ्गामसूरो सन्नद्धपञ्चावुधो असम्भीतो सङ्गामं ओतरति 'सचे अमित्ता दूरे भविस्सन्ति उसना पातयिस्सामि, ततो ओरतो भविस्सन्ति सत्तिया पहरिस्सामि, ततो ओरतो भविस्सन्ति कणयेन पहरिस्सामि, उपगतं सन्तं मण्डलग्गेन द्विधा छिन्दिस्सामि, कायूपगतं छुरिकाय vijjhissÃmÅ'ti. एवमेव खो महाराज चतुपटिसम्भिदारतनमण्डितो भिक्खु असम्भीतो परिसं उपसङ्कमति 'यो कोचि मं अत्थपटिसम्भिदे ----- 165. अगलू (ma) [SL Page 294] [\x 294/] पञ्हं पुच्छिस्सति, तस्स अत्थेन अत्थं कथयिस्सामि, कारणेन कारणं कथयिस्सामि, हेतुना हेतुं कथयिस्सामि, नयेन नयं कथयिस्सामि, निस्संसयं करिस्सामि, विमतिं विवेचेस्सामि, तोसयिस्सामि पञ्हवेय्याकरणेन यो कोचि मं धम्मपटिसम्भिदे पञ्हंपुच्छिस्सति, तस्स धम्मेन धम्मं कथयिस्सामि. अमतेन अमतं कथयिस्सामि, असङ्खतेन असङ्खतं कथयिस्सामि, निब्बानेन निब्बानं कथयिस्सामि, सुञ्ञताय सुञ्ञतं [PTS Page 340] [\q 340/] कथयिस्सामि, अनिमित्तेन अनिमित्तं कथयिस्सामि, अप्पनिहितेन अप्पनिहितं कथयिस्सामि, अनेजेन अनेजंकथयिस्सामि, निस्संसयं करिस्सामि, विमतिं विवेचेस्सामि, तोसयिस्सामि पञ्हवेय्याकरणेन. यो कोचि मं निरुत्तिपटिसम्भिदे पञ्हं पुच्छिस्सति, तस्स निरुत्तिया निरुत्तिं कथयिस्सामि, पदेन पदं कथयिस्सामि, अनुपदेन अनुपदं कथयिस्सामि, अक्खरेन अक्खरं कथयिस्सामि, सन्धिया सन्धिं कथयिस्सामि, ब्यञ्जनेन ब्यञ्जनं कथयिस्सामि, अनुब्यञ्जनेन अनुब्यञ्जनं कथयिस्सामि, वण्णेन वण्णं कथयिस्सामि, सरेन सरं कथयिस्सामि, पञ्ञत्तिया पञ्ञत्तिं कथयिस्सामि, वोहारेन वोहारं कथयिस्सामि, निस्संसयं करिस्सामि, विमतिं विवेचेस्सामि, तोसयिस्सामि पञ्हवेय्याकरणेन यो कोचि मं पटिभानपटिसम्भिदे पञ्हं पुच्छिस्सति, तस्स पटिभानेन पटिभानं कथयिस्सामि, ओपम्मेन ओपम्मं कथयिस्सामि, लक्खणेन लक्खणं कथयिस्सामि, रसेन रसं कथयिस्सामि, निस्संसयं करिस्सामि, विमतिं विवेचेस्सामि, तोसयिस्सामि पञ्हवेय्याकरणेनाऽति. इदं वुच्चति महाराज भगवतो पटिसम्भिदारतनन्ति. "पटिसम्भिदा किणित्वान ञाणेन फस्सयेय्य यो, असमभीतो अनुब्बिग्गो अतिरोचति sadevake"ti. 16. कतमं महाराज भगवतो बोज्झङ्गरतनं? सत्तिमे महाराज बोज्झङ्गा सतिसम्बोज्झङ्गो धम्मविचयसम्बोज्झङ्गो विरियसम्बोज्झङ्गो पीतिसम्बोज्झङ्गो पस्सद्धिसम्बोज्झङ्गो समाधिसम्बोज्झङ्गो उपेखासम्बोज्झङ्गोऽति. इमेहि खो महाराज सत्तहि सम्बोज्झङ्गरतनेहि पतिमण्डितो भिक्खु सब्बं तमं अभिभुय्य सदेवकं लोकं ओभासेति पभासेति आलोकं जनेति. इदं वुच्चति महाराज भगवतो बोज्झङ्गरतनन्ति. [PTS Page 341] [\q 341/] "बोज्झगरतनमालस्स उट्ठहन्ति-166. सदेवका. कम्मेन तं किणित्वान रतनं वो pilandhathÃ"ti. 17. "भन्ते नागसेन कतमं बुद्धस्स भगवतो सब्बापणन्ति?" [SL Page 295] [\x 295/] "सब्बापणं खो महाराज भगवतो नवङ्गं बुद्धवचनं, सारीरिकानि पारिभोगिकानि चेतियानि, सङ्घरतनञ्च. सब्बापणे महाराज भगवा जातिसम्पत्ति पसारिता, भोगसम्पत्ति पसारिता, आयुसम्पत्ति पसारिता, आरोग्यसम्पत्ति पसारिता, वण्णसम्पत्ति पसारिता, पञ्ञासम्पत्ति पसारिता, मानुसिकसम्पत्ति पसारिता, दिब्बसम्पत्ति पसारिता, निब्बानसम्पत्ति पसारिता, तत्थ ये तं तं सम्पत्तिं इच्छन्ति, ते कम्ममूलं दत्वा पत्थितपत्थितं सम्पत्तिं किणन्ति. केचि सीलसमादानेन किणन्ति, केचि उपोसथकम्मेन किणन्ति, अप्पमत्तकेनपि कम्ममूलेन उपादायुपादाय सम्पत्तियो पटिलभन्ति. यथा महाराज आपणिकस्स आपणे तिलमुग्गमासे परित्तकेनपि तण्डुलमुग्गमासेन अप्पकेनपि मूलेन उपादायुपादाय गण्हन्ति, एवमेव खो महाराज भगवतो सब्बापणे अप्पमत्तकेनपि कम्ममूलेन उपादायूपादाय सम्पत्तियो पटिलभन्ति इदं वुच्चति महाराज भगवतो सब्बापणन्ति. "आयु अरोगता वण्णं सग्गं उच्चाकुलीनता, असङ्खतञ्च अमतं अत्थि सब्बापणे जिने. अप्पेन बहुकेनापि कम्ममूलेन गय्हति, किणित्वा सद्धामूलेन समिद्धा होथ bhikkhavo"ti. 18. भगवतो खो महाराज धम्मनगरे एवरूपा जनापटिवसन्ति सुत्तन्तिका वेनयिकाआभिधम्मिका धम्मकथिका जातकभाणका दीघभाणका मज्झिमभाणका [PTS Page 342] [\q 342/] संयुत्तभाणकाअङ्गुत्तरभाणका बुद्दकभाणका सीलसम्पन्ना समाधिसम्पन्ना पञ्ञासम्पन्ना बोज्झङ्गभावनारता विपस्सका सदत्थमनुयुत्ता आरञ्ञिका रुक्खमूलिका अब्भोकासिका पलालपुञ्जका सोसानिका नेसज्जिका पटिपन्नका फलट्ठा सेखा फलसमङ्गिनो सोतापन्ना सकदागामिनो अनागामिनो अरहन्तो तेविज्जा छळभिञ्ञा इद्धिमन्तो पञ्ञाय पारमिं गता सतिपट्ठानसम्मप्पधानैद्धिपादैन्द्रियबलबोज्झङ्गमग्गवरझानवि- मोक्खरूपारूपसन्तसुखस मापत्तिकुसला, तेहि अरहन्तेहि आकुलं समाकुलं आकिण्णं समाकिण्णं नळवनसरवनमिवधम्मनगरं अहोसि. भवतीह- "वीतरागा वीतदोसा वीतमोहा अनासवा, वीततण्हा अनादाना धम्मनगरे वसन्ति ते. आरञ्ञका धूतधरा झायिनो लूखचीवरा, विवेकाभिरता धीरा धम्मनगरे वसन्ति ते. नेसज्जिका सन्थतिका अथोऽपि ठानचङ्कमा, पंसुकूलधरा sabbe dhammanagare vasanti te. [SL Page 296] [\x 296/] तिचीवरधरा सन्ता चम्मखण्डचतुत्थिका रता एकासने विञ्ञू धम्मनगरे वसन्ति ते. अप्पिच्छा निपका धीरा अप्पाहारा अलोलूपा लाभालाभेन सन्तुट्ठा धम्मनगरे वसन्ति ते. झायी झानरता धीरा सन्तचित्ता समाहिता आकिञ्चञ्ञं पत्थयाना धम्मनगरे वसन्ति ते. पटिपन्ना फलद्धा च सेखा फलसमङ्गिनो आसिंसका उत्तमत्थं धम्मनगरे वसन्ति ते. सोतापन्ना च विमला सकदागामिनो च ये अनागामी च अरहन्तो धम्मनगरे वसन्ति ते. सतिपट्ठानकुसला बोज्झङ्गभावनारता विपस्सका धम्मधरा dhammanagare vasanti te. [PTS Page 343] [\q 343/] इद्धिपादेसु कुसला समाधिभावना रता सम्मप्पधानमनुयुत्ता धम्मनगरे वसन्ति ते. अभिञ्ञापारमिप्पत्ता पेत्तिके गोचरे रता अन्तलिक्खम्हि चरणा धम्मनगरे वसन्ति ते. ओक्खित्तचक्खू मितभाणी गुत्तद्वारा सुसंवुता सुदन्ता उत्तमे धम्मे धम्मनगरे वसन्ति ते. तेविज्जज छळभिञ्ञा च इद्धिया पारमिंगता पञ्ञाय पारमिप्पत्ता धम्मनगरे वसन्ति ते" ति. 19. ये खो महाराज भिक्खू अपरिमितञाणवरधरा असङ्गा अतुलियगुणा अतुलयसा अतुलबला अतुलतेजा धम्मचक्कानुप्पवत्तका पञ्ञापारमिं गता, एवरूपा खो महाराज भिक्खू भगवतो धम्मनगरे ऽधम्मसेनापतिनोऽति वुच्चन्ति. ये पन ते महाराज भिक्खू इद्धिमन्तो अधिगतपटिसम्भिदा पत्तवेसारज्जा गगनवरा दुरासदा दुप्पसहा अनालम्बवरा ससागरमहीधरपठविकम्पकाचन्दसुरियपरिमज्जकाविकुब्बणाधिट्ठानाभिनीहा- रकुसला इद्धिया पारमिं गता, एवरूपा खो महाराज भिक्खू भगवतो धम्मनगरेऽपुरोहिताऽति वुच्चन्ति. ये पन ते महाराज भिक्खू धुतङ्गमनुगता अप्पिच्छा सन्तुट्ठा विञ्ञत्तिमनेसनजिगुच्छका पिण्डाय सपदानचारिनो भमराऽव गन्धमनुघायित्वा पविसन्ति विचित्तकाननं काये च जीविते ca [SL Page 297] [\x 297/] निरपेक्खा अरहत्तमनुप्पत्ता धुतङ्गगुणे अग्गनिक्खित्ता. एवरूपा खो महाराज भिक्खु भगवतो धम्मनगरे ऽअक्खदस्साऽति वुच्चन्ति. ये पन ते महाराज भिक्खू परिसुद्धा विमला निक्किलेसा चुतुपपातकुसला दिब्बचक्खुम्हि पारमिं गता, एवरूपा खो महाराज भिक्खु भगवतो धम्मनगरे ऽनगरजोतकाऽति वुच्चन्ति. ये पन ते महाराज bhikkhu [PTS Page 344] [\q 344/] बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा सिथिलधनितदीघरस्सगरुकलहुकक्खरपरिच्छेदकुसला नवङ्गसासनधरा, एवरूपा खो महाराज भिक्खु भगवतो धम्मनगरे ऽधम्मरक्खाऽति वुच्चन्ति. ये पन ते महाराज भिक्खु विनयञ्ञू विनयकोविदा निदानपठनकुसला आपत्ति - अनापत्ति- गरुक - सतेकिच्छ - अतेकिच्छ -वुट्ठान - देसना - निग्गह - पटिकम्म ओसारण - निस्सारण - पटिसारण - कुसला विनये पारमिं गता, एवरूपा खो महाराज भिक्खू भगवतो धम्मनगरे ऽरूपदक्खाऽति-213. वुच्चन्ति. ये पन ते महाराज भिक्खु विमुत्तिवरकुसुममालाबद्धा वरपवरमहग्घसेट्ठभावमनुप्पत्ता बहुजनकन्तमहिपत्थिता, एवरूपा खो महाराज भिक्खु भगवतो धम्मनगरे ऽपुप्फापणिकाऽति वुच्चन्ति. ये पन ते महाराज भिक्खु चतुसच्चाभिसमयपटिविद्धा दिट्ठसच्चा विञ्ञातसासना चतुसु सामञ्ञफलेसु तिण्णविचिकिच्छा पटिलद्धफलसुखा अञ्ञेसम्पि पटिपन्नानं ते फले संविभजन्ति, एवरूपा खो महाराज भिक्खु भगवतो धम्मनगरे ऽफलापणिकाऽति वुच्चन्ति. ये पन ते महाराज भिक्खू सीलवरसुगन्धमनुलित्ता अनेकविधबहुगुणधरा किलेसमलदुग्गन्धविधमका, एवरूपा खो महाराज भिक्खू भगवतो धम्मनगरे ऽगन्धापणिकाऽति वुच्चन्ति. ये पन ते महाराज भिक्खु धम्मकामा पियसमुदाहारा अभिधम्मे अभिविनये उळारपामोज्जा अरञ्ञगतापि रुक्खमूलगतापि सुञ्ञागारगतापि धम्मवररसं पिवन्ति, कायेन वाचाय मनसा धम्मवररसमोगाळ्हा अधिमत्तपटिभाना धम्मेसु धम्मेसनपटिपन्ना इतो वा ततो वा यत्थ यत्थ अप्पिच्छकथा सन्तुठिकथा पविवेककथा असंसग्गकथा विरियारम्भकथा सीलकथा समाधिकथा पञ्ञाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथा [PTS Page 345] [\q 345/] vattate, tattha tattha गन्त्वा तं तं कथारसं पिवन्ति, एवरूपा खो महाराज भिक्खू भगवतो धम्मनगरे ऽसोण्डा पिपासाऽति वुच्चन्ति. ------- 213. रूपरक्खा (ma). [SL Page 298] [\x 298/] Ye pana te महाराज भिक्खु पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्ता निसज्जट्ठानचङ्कमेहि रत्तिन्दिवं वीतिनामेन्ति भावनानुयोगमनुयुत्ता किलेसपटिबाहनाय सदत्थपसुता, एवरूपा खो महाराज भिक्खू भगवतो धम्मनगरे ऽनगरगुत्तिकाऽति वुच्चन्ति. ये पन ते महाराज भिक्खू नवङ्गं बुद्धवचनं अत्थतो च ब्यञ्जनतो च नयतो च कारणतो च हेतुतो च उदाहरणतो च वाचेन्ति अनुवाचेन्ति भासन्ति अनुभासन्ति, एवरूपा खो महाराज भिक्खू भगवतो धम्मनगरे ऽधम्मपणिकाऽति वुच्चन्ति. ये पन ते महाराज भिक्खु धम्मरतनभोगेन आगमपरियत्तिसुतभोगेन भोगिनो धनिनो निद्दिट्ठसरब्यञ्जनलक्खणपटिवेधा विञ्ञू फरणा, एवरूपा खो महाराज भिक्खू भगवतो धम्मनगरे धम्मसेठिनोऽति वुच्चन्ति. ये पन ते महाराज भिक्खू उळारदेसनापटिवेधा परिवण्णारम्मणविभत्तिनिद्देसा सिक्खागुणपारमिप्पत्ता, एवरूपा खो महाराज भिक्खू भगवतो धम्मनगरे विस्सुतधम्मिकाऽति वुच्चन्ति. एवं सुविभत्तं खो महाराज भगवतो धम्मनगरं, एवं सुमापितं, एवं सुविहितं, एवं सुपरिपुरितं, एवं सुववत्थापितं, एवं सुरक्खितं, एवं सुगोपितं, एवं दुप्पसय्हं पच्चत्थिकेहि पच्चामित्तेहि. इमिना महाराज कारणेन इमिना हेतुना इमिना नयेन इमिना अनुमानेन ञातब्बं अत्थि 'सो भगवाऽति. "यथापि नगरं दिस्वा सुविभत्तं मनोरमं, अनुमानेन जानन्ति वड्ढकिस्स महत्तनं. तथेव लोकनाथस्स दिस्वा धम्मपुरं वरं, अनुमानेन जानन्ति अत्थि सो भगवा iti. [PTS Page 346] [\q 346/] अनुमानेन जानन्ति उम्मी दिस्वान सागरे, यथायं दिस्सते उम्मी महन्तो सो भविस्सति. तथा बुद्धं सोकनुदं सब्बत्थमपराजितं, तण्हक्खयमनुप्पत्तं भवसंसारमोचनं. अनुमानेन ञातब्बं उम्मी दिस्वा सदेवके, यथा धम्मूम्मिविप्फारो अग्गो बुद्धो भविस्सति. अनुमानेन जानन्ति दिस्वा अच्चुग्गतं गिरिं यथा अच्चुग्गतो एसो हिमवा so bhavissati. [SL Page 299] [\x 299/] तथा दिस्वा धम्मगिरिं सीतीभूतं निरुपधिं अच्चुग्गतं भगवतो अचलं सुप्पतिट्ठितं. अनुमानेन ञातब्बं दिस्वान धम्मपब्बतं तथा हि सो महावीरो अग्गो बुद्धो भविस्सति. यथाऽपि गजराजस्स पदं दिस्वान मानुसा अनुमानेन जानन्ति महा एसो गजो इति. तथेव बुद्धनागस्स पदं दिस्वा विभाविनो अनुमानेन जानन्ति उळारो सो भविस्सति. अनुमानेन जानान्ति भीते दिस्वान कुम्मिगे मिगराजस्स सद्देन भीता मे कुम्मिगा इति. तथेव तित्थिये दिस्वा वित्थते भीतमानसे अनुमानेन ञातब्बं धम्मराजेन गज्जितं. निब्बुतं पठविं दिस्वा हरितपत्तं महोदिकं. अनुमानेन जानन्ति महामेघेन निब्बुतं तथेविमं जनं दिस्वा आमोदितपमोदितं अनुमानेन ञातब्बं धम्ममेघेन तप्पितं. लग्गं दिस्वा भुसं पङ्कं कललद्दगतं महिं. अनुमानेन जानन्ति वारिक्खन्धो महा गतो. तथेविमं जनं दिस्वा रजपङ्कसमोहितं वहितं धम्मनदिया विस्सट्ठं धम्मसागरे धम्मामतगतं दिस्वा सदेवकमिमं महिं अनुमानेन ञातब्बं धम्मक्खन्धो महा gato. [PTS Page 347] [\q 347/] अनुमानेन जानन्ति घायित्वा गन्धमुत्तमं यथायं वायति गन्धो भेस्सन्ति पुप्फिता दुमा तथेवायं सीलगन्धो पवायति सदेवके अनुमानेन ञातब्बं अत्थि बुद्धो anuttaro"ti. 20. एवरूपेन खो महाराज कारणसतेन कारणसहस्सेन हेतुसतेन हेतुसहस्सेन नयसतेन नयसहस्सेन ओपम्मसतेन ओपम्मसहस्सेन सक्का बुद्धबलं उपदस्सयितुं. यथा महाराज दक्खो मालाकारो नानापुप्फरासिम्हा आचरियानुसत्थिया [SL Page 300] [\x 300/] पच्चत्तपुरिसकारेन विचित्तं मालागुणरासिं करेय्य, एवमेव खो महाराज सो भगवा विचित्तपुप्फरासि विय अनन्तगुणो अप्पमेय्यगुणो. अहमेतरहि जिनसासने मालाकारो विय पुप्फगन्थको पुब्बकानं आचरियानं मग्गेनपि मय्हं बुद्धिबलेनपि असङ्खेय्येनपि कारणेन अनुमानेन बुद्धबलं दीपयिस्सामि. त्वम्पनेत्थ छन्दं जनेहि savaïÃyÃ"ti. 21. "दुक्करं भन्ते नागसेन अञ्ञेसं एवरूपेन कारणेन अनुमानेन बुद्धबलं उपदस्सयितुं. निब्बुतोऽस्मि भन्ते नागसेन तुम्हाकं परमविचित्तेन pa¤haveyyÃkaraïenÃ"ti. अनुमानपञ्हो [PTS Page 348] [\q 348/] पठमो. 2. धुतङ्गपञ्हो. "पस्सथारञ्ञके भिक्खू अज्झोगाळ्हे धूते गुणे पून पस्सति गिही राजा अनागामिफले ठिते. उभोऽपि ते विलोकेत्वा उप्पज्जी संसयो महा बुज्झेय्य चे गिही धम्मे धुतङ्गं निप्फलं सिया. परवादिवादमथनं निपुणं पिटकत्तये, हन्द पुच्छे कथिसेट्ठं सो मे कङ्खं विनेस्सती" ति. 1. अथ खो मिलिन्दो राजा येनायस्मा नागसेनो तेनुपसङ्कमि. उपसङ्कमित्वा आयस्मन्तं नागसेनं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो मिलिन्दो राजा आयस्मन्तं नागसेनं एतदवोच 'भन्ते नागसेन अत्थि कोचि गिही अगारिको कामभोगी पुत्तदारसम्बाधसयनं अज्झावसन्तो कासिकचन्दनं पच्चनुभोन्तो मालागन्धविलेपनं धारयन्तो जातरूपरजतं सादियन्तो मणिमुत्ताकञ्चनविचित्तमोलिबद्धो, येन सन्तं परमत्थं निब्बानं सच्छिकतन्ति?" "न महाराज एकञ्ञेव सतं न द्वे सतानि न तीणि चतुपञ्च सतानि न सहस्सं न कोटिसतं न कोटिसहस्सं न कोटिसतसहस्सं तिट्ठतु महाराज दसन्नं वीसतिया सतस्ससहस्सस्स अभिसमयो, कतमेन ते परियायेन अनुयोगं दम्मीति. " "त्वमेवतं brÆhi"ti. [SL Page 301] [\x 301/] "Tena hi te महाराज कथयिस्सामि सतेन वा सहस्सेन वा सतसहस्सेन वा कोटिया वा कोटिसतेन वा कोटिसहस्सेन वा कोटिसतसहस्सेन वा. या काचि नवङ्गे बुद्धवचने सल्लेखिताचारपटिपत्तिधुतगुणवरङ्गनिस्सिता [PTS Page 349] [\q 349/] कथा, ता सब्बा इध समोसरिस्सन्ति. यथा महाराज निन्नुन्नतसमविसमथलाथलदेसभागे अभिवट्ठं उदकं सब्बन्तं ततो विनिगलित्वा महोदधिं सागरं समोसरति, एवमेव खो महाराज सम्पादके सति या काचि नवङ्गे बुद्धवचने सल्लेखिताचारपटिपत्तिधुतगुणवरङ्गनिस्सिता कथा, ता सब्बा इध समोसरिस्सन्ति. मय्हम्पेत्थ महाराज परिब्यत्तताय बुद्धिया कारणपरिदीपनं समोसरिस्सति तेनेसो अत्थो सिविभत्तो विचित्तो परिपुण्णो समानीतो भविस्सति. यथा महाराज कुसलो लेखाचरियो अनुसिट्ठो लेखं ओसारेन्तो अत्तनो ब्यत्तताय बुद्धिया कारणपरिदीपनेन लेखं परिपूरेति, एवं सा लेखा समत्ता परिपुण्णा अनूनिका भविस्सति, एवमेव मय्हम्पेत्थ परिब्यत्तताय बुद्धिया कारणपरिदीपनं समोसरिस्सति, तेन सो अत्थो सुविभत्तो विचित्तो परिपुण्णो परिसुद्धो समानीतो भविस्सति. 2. नगरे महाराज सावत्थिया पञ्चकोटिमत्ता अरियसावका भगवतो उपासकौपासिकायो सत्तपञ्ञाससहस्सानी तीणिसतसहस्सानि अनागामिफले पतिट्ठिता, ते सब्बेऽपि गिहीयेव न पब्बजिता. पुन तत्थेव गण्डम्बमूले यमकपाटिहारिये वीसतिपाणकोटियो अभिसमिंसु. पुन महाराहुलोवादे, महामङ्गलसुत्तन्ते, समचित्तपरियाये, पराभवसुत्तन्ते, पुराभेदसुत्तन्ते, कलहविवादसुत्तन्ते, चूळब्युहसुत्तन्ते, महाब्युहसुत्तन्ते, तुवटकसुत्तन्ते, सारिपुत्तसुत्तन्ते गणनपथमतीतानं देवतानं धम्माभिसमयो अहोसि. नगरे राजगहे पञ्ञाससहस्सानि तीणिसतसहस्सानि अरियसावका भगवतो उपासकौपासिकायो. पुन तत्थेव धनपालहत्थिनागदमने नवुतिपाणकोटियो, पारायणसमागमे पासाणके चेतिये चुद्दसपाणकोटियो, पुन इन्दसालगुहायं असीतिदेवताकोटियो, पुन बाराणसियं [PTS Page 350] [\q 350/] isipatane मिगदाये पठमे धम्मदेसने अट्ठारसब्रह्मकोटियो अपरिमाणा च देवतायो, पुन तावतिंसभवने पण्डुकम्बलसिलायं अभिधम्मदेसनाय असीतिदेवताकोटियो, देवोरोहणे सङ्कस्सनगरद्वारे लोकविवरणपाटिहारिये पसन्नानं नरमरूनं तिंसकोटियो अभिसमिंसु. [SL Page 302] [\x 302/] Puna sakkesu कपिलवत्थुस्मिं निग्रोधारामे बुद्धवंसदेसनाय महासमयसुत्तन्तदेसनाय चगणनपथमतीतानं देवतानं धम्माभिसमयो अहोसि. पुन सुमनमालाकारसमागमे गरहदिन्नसमागमे आनन्दसेट्ठिसमागमे जम्बुकाजीवकसमागमे मण्डुकदेवपुत्तसमागमे मट्टकुण्डलीदेवपुत्तसमागमे सुलसानगरसोभिनीसमागमे सिरिमानगरसोभिनीसमागमे पेसकारधितुसामगमे चूलसुभद्दासमागमे साकेतब्राह्मणस्स आलाहनदस्सनसमागमे सुनापरन्तकसमागमे सक्कपञ्हसमागमे तिरोकुड्डसमागमे रतनसुत्तसमागमे पच्चेकं चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. यावता महाराज भगवा लोके अट्ठासि ताव तीसु मण्डलेसु सोळससु महाजनपदेसु यत्थ यत्थ भगवा विहासि, तत्थ तत्थ येभुय्येन द्वे तयो चतुपञ्चसतं सहस्सं सतसहस्सं देवा च मनुस्सा च सन्तं परमत्थं निब्बानं सच्छिकरिंसु. ये ते महाराज देवा गिहीयेव ते. न ते पब्बजिता. एतानि चेव महाराज अञ्ञानि च अनेकानि देवताकोटिसतसहस्सानि गिही अगारिका कामभोगिनो सन्तं परमत्थं निब्बानं sacchikariæsÆ"ti. 4. "यदि भन्ते नागसेन गिही अगारिका कामभोगिनो सन्तं परमत्थं निब्बानं सच्छिकरोन्ति, अथ इमानि धुतङ्गानि कमत्थं साधेन्ति? तेन कारणेन धूतङ्गानि [PTS Page 351] [\q 351/] अकिच्चकरानि होन्ति. यदि भन्ते नागसेन विना मन्तोसधेहि ब्याधयो वूपसम्मन्ति, किं वमनविरेचनादिना सरीरदुब्बलकरणेन यदि मुट्ठिहि पटिसत्तुनिग्गहो भवति, किं असिसत्तिसरधनुकोदण्डलगुळमुग्गरेहि. यदि गण्ठिकुटिलसुसिरकण्टलतासाखा आलम्बित्वा रुक्खमभिरूहनं भवति, किं दीघदळ्हनिस्सेणिपरियेसनेन? यदि थण्डिलसेय्याय धातुसमता भवति, किं सुखसम्फस्सस्स महतिमहासिरिसयनस्स परियेसनेन? यदि एकको सासङ्कसभयविसमकन्तारतरणसमत्थो भवति, किं सन्नद्धसज्जमहतिमहासत्थपरियेसनेन? यदि नदीसरं बाहुना तरितुं समत्थो भवति, किं धूवसेतु - नावा - परियेसनेन. यदि सकसन्तेकेन घासच्छादनं कातुं पहोति, किं परूपसेवना पियसमुल्लापपच्छापूरेधावनेन? यदि अखाततळाके उदकं लब्भति, किं उदपानतळाकपोक्खरणीखणनेन? एवमेव खो भन्ते नागसेन यदि गिही अगारिका कामभोगिनो सन्तं परमत्थं निब्बानं सच्छिकरोन्ति, किं धुतगुणवरसमादियनेना?" ति. 5. "अट्ठवीसति खो पनिमे महाराज धुतङ्गगुणा यथाभुच्चगुणा येहि गुणेहि धुतङ्गानि सब्बबुद्धानं पिहयितानि पत्थितानि कतमे अट्ठवीसति? इध महाराज धुतङ्गं सुद्धाजीवं सुखफलं [SL Page 303] [\x 303/] अनवज्जं न परदुक्खापनं अभयं असम्पीळनं एकन्तवड्ढिकं अपरिहाणियं अमायं आरक्खा पत्थितददं सब्बसत्तदमनं संवरहितं पतिरूपं अनिस्सितं विप्पमुत्तं रागक्खयं दोसक्खयं मोहक्खयं मानप्पहानं कुवितक्कच्छेदनं कङ्खावितरणं कोसज्जविद्धसनंअरतिप्पहानं खमनं अतुलं अप्पमाणं सब्बदुक्खक्खयगमनं. इमे खोमहाराज अट्ठवीसति धुतङ्गगुणा यथाभुच्चगुणा yehi [PTS Page 352] [\q 352/] गुणेहि धुतङ्गानि सब्बबुद्धानं पिहयितानि पत्थितानि. ये खो ते महाराज धुतगुणे सम्मा उपसेवन्ति ते अट्ठारसहि गुणेहि समूपेता भवन्ति. कतमेहि अट्ठारसहि? चारो-214. तेसं सुविसुद्धो होति, पटिपदा सुपुरिता होति, कायिकं वाचसिकं सुरक्खितं होति, मनोसमाचारो सुविसुद्धो होति, विरियं सुपग्गहीतं होति, भयं वूपसम्मति, अत्तानुदिट्ठि ब्यपगता होति, आघातो उपरतोहोति, मेत्ता उपट्ठिता होति, सब्बसत्तानं गरुकतो होति, भोजने मत्तञ्ञू होति, जागरियं अनुयुत्तो होति, अनिकेतो होति, यत्था फासु तत्थ विहारी होति, पापजेगुच्छि होति, विवेकारामो होति सततं अप्पमत्तो होति. ये ते महाराज धुतगुणे सम्मा उपसेवन्ति, ते इमेहि अट्ठारसहि गुणेहि समुपेता भवन्ति. 6. दस इमे महाराज पुग्गला धुतगुणारहा. कतमे दस? सद्धो होति हिरिमा धितिमा अकुहो अत्थवसी अलोलो सिक्खाकामो दळ्हसमादानो अनुज्झानबहुलो मेत्ताविहारी. इमे खो महाराज दसपुग्गला धुतगुणारहा. 7. ये ते महाराज गिही अगारिका कामभोगिनो सन्तं परमत्थं निब्बानं सच्छिकरोन्ति, सब्बे ते पुरिमासु जातीसु तेरससु धुतगुणेसु कतुपासना कतभुमिकम्मा. ते तत्थ वारञ्च पटिपत्तिञ्च सोधयित्वा अज्जेतरहि gihÅ'va सन्ता सन्तं परमत्थं निब्बानं सच्छिकरोन्ति. यथा महाराज कुसलो इस्सत्थो अन्तेवासिके पठमं ताव उपासनसालायं चापभेदचापारोपणगहणमुट्ठिपतिपीळन - अङ्गुलिविनामन - पादठपन सरगहण सन्दहन - आकड्ढन - सन्धारण लक्खनियमन - खिपने तिणपुरिसकछणक - तिणपलाल - मत्तिकापुञ्ज -फलक - लक्खवेधे अनुसिक्खापेत्वा रञ्ञो सन्तिके उपासनं आराधयित्वा आजञ्ञरथगज - तुरग - धन - दञ्ञ हिरञ्ञ - सुवण्ण - दासि दास - भरिया - गामचरं [PTS Page 353 [\q 353/] -] labhati, evameva kho महाराज ये ते गिही अगारिका कामभोगिनो सन्तं परमत्थं निब्बानं सच्छिकरोन्ति, ते सब्बे पुरिमासु जातीसु तेरससु धुतगुणेसु कतुपासना कतभुमिकम्मा. ते तत्थेव ------ 214. आचारो (ma) [SL Page 304] [\x 304/] वारञ्च पटिपत्तिञ्च सोधयित्वा अज्जेतरहि गिहीयेव सन्ता सन्तं परमत्थं निब्बानं सच्छिकरोन्ति. न महाराज धुतगुणेसु पुब्बासेवनं विना एकिस्सा येव जातिया अरहत्तसच्छिकिरिया होति, उत्तमेन पन विरियेन उत्तमाय पटिपत्तिया तथारूपेन आचरियेन कल्याणमित्तेन अरहत्तसच्छिकिरिया होति. 8. यथा वा पन महाराज भिसक्को सल्लकत्तो आचरियं धनेन वा वत्तपटिपत्तियावा आराधेत्वा सत्थगहण - छेदन - लेखन - वेधन - सललूद्धरण -वणधोवन सोसन - भेसज्जानुलिम्पनवमनविरेचनानुवासन - किरियमनुसिक्खित्वा विज्जासु कतसिक्खो कतुपासानो कतहत्थो आतुरे उपसङ्कमति तिकिच्छाय, एवमेव खो महाराज ये ते गिही अगारिका कामभोगिनो सन्तिं परमत्थं निब्बानं सच्छिकरोन्ति, ते सब्बे पुरिमासु जातीसु तेरससु धुतगुणेसु कतुपासना कतभुमिकम्मा ते तत्थेव चारञ्च पटिपत्तिञ्च सोधयित्वा अज्जेतरहि गिहीयेव सन्ता सन्तं परमत्थं निब्बानं सच्छिकरोन्ति. न महाराज धुतगुणेहि अविसुद्धानं धम्माभिसमयो होति. यथा महाराज उदकस्स असेवनेन बीजानं अविरूहनं होति, एवमेव खो महाराज धुतगुणेहि अविसुद्धानं धम्माभिसमयो न होति. यथा पन महाराज अकतकुसलानं अकतकल्याणानं सुगतिगमनं न होति, एवमेव खो महाराज धुतगुणेहि अविसुद्धानं धम्माभिसमयो न होति. 9. पठविसमं महाराज धुतगुणं विसुद्धिकामानं पतिट्ठाट्ठेन. आपोसमं महाराज धुतगुणं विसुद्धिकामानं सब्बकिलेसमलधोवनट्ठेन. तेजोसमं महाराज धुतगुणं विसुद्धिकामानं सब्बकिलेसवनज्झापनट्ठेन. [PTS Page 354] [\q 354/] वायोसमं महाराज धुतगुणं विसुद्धिकामानं सब्बकिलेसमलरजोपवाहनट्ठेन अगदसमं महाराज धुतगुणं विसुद्धिकामानं सब्बकिलेसब्याधिवूपसमनट्ठेन. अमतसमं महाराज धुतगुणं विसुद्धिकामानं सब्बकिलेसविसनासनट्ठेन. खेत्तसमं महाराज धुतगुणं विसुद्धिकामानं सब्बसामञ्ञगुणसस्सविरूहणट्ठेन. मनोहरसमं महाराज धुतगुणं विसुद्धिकामानं पत्थितिच्छितसब्बसम्पत्तिवरददट्ठेन. नावासमं महाराज धूतगुणं विसुद्धिकामानं संसारमहण्णवपारगमनट्ठेन. भीरुत्तानसमं महाराज धूतगुणं विसुद्धिकामानं जरामरणभीतानं अस्सासकरणट्ठेन. मातुसमं महाराज धूतगुणं विसुद्धिकामानं किलेसदुक्खपतिपीळितानं अनुग्गाहकट्ठेन. पितुसमं महाराज धूतगुणं विसुद्धिकामानं कुसलवड्ढिकामानं सब्बसामञ्ञगुणजनकट्ठेन. मित्तसमं महाराज धूतगुणं विसुद्धिकामानं सब्बसामञ्ञगुण pariyesanaavisaævÃdakaÂÂhena पदुमसमं महाराज धूतगुणं विसुद्धिकामानं सब्बकिलेसमलेहि अनुपलित्तट्ठेन. [SL Page 305] [\x 305/] चतुजातियवरगन्धसमं महाराज धूतगुणं विसुद्धिकामानं किलेसदुग्गन्ध - पटिविनोदनेट्ठेन. गिरिराजवरसमं महाराज धूतगुणं विसुद्धिकामानं अट्ठलोकधम्मवातेहि अकम्पियट्ठेन. आकाससमं महाराज धूतगुणं विसुद्धिकामानं सब्बत्थगहणापगत - उरु - विसट - वित्थत - महन्तट्ठेन. नदीसमं महाराज धूतगुणं विसुद्धिकामानं किलेसमलवाहनट्ठेन. सुदेसिकसमं महाराज धूतगुणं विसुद्धिकामानं जातिकन्तार किलेसवनगहननित्थरणट्ठेन. महासत्थवाहसमं महाराज धूतगुणं विसुद्धिकामानं sabbabhayasu¤¤akhemaabhayavarapavaranibbÃnanagarasampÃpanaÂÂhena. [PTS Page 355] [\q 355/] सुमज्जितविमलादाससमं महाराज धूतगुणं विसुद्धिकामानं सङ्खारानं सहावदस्सनट्ठेन. फलकसमं महाराज धूतगुणं विसुद्धिकामानं सब्ब - किलेस - लगुळ - सर - सत्ति - पटिबाहनट्ठेन. छत्तसमं महाराज धूतगुणं विसुद्धिकामानं किलेसवस्स - तिविधग्गि - सन्ताप - पटिबाहनट्ठेन. चन्दसमं महाराज धूतगुणं विसुद्धिकामानं पिहयितपत्थितट्ठेन. सुरियसमं महाराज धूतगुणं विसुद्धिकामानं मोहतम - तिमिर - नासनट्ठेन. सागरसमं महाराज धूतगुणं विसुद्धिकामानं अनेकविधसामञ्ञगुणवररतनुट्ठानट्ठेन, अपरिमितमसङ्खेय्यमप्पमेय्यट्ठेन च. 10. एवं खो महाराज धूतगुणं विसुद्धिकामानं बहूपकारं सब्बदरथपरिळाहनुदं अरतिनुदं भयनुदं भवनुदं खिलनुदं मलनुदं सोकनुदं दुक्खनुदं दोसनुदं मोहनुदं माननुदं दिट्ठिनुदं सब्बाकुसलधम्मनुदं, यसावहं हितावहं सुखावहं, फासुकरं पीतिकरं योगक्खेमकरं अनवज्जं इट्ठसुखविपाकं गुणरासिं गुणपुञ्जं अपरिमिताप्पमेय्यगुणं, वरं पवरं अग्गं. यथा महाराज मनुस्सा उपत्थम्भवसेन भोजनं उपसेवन्ति, हितवसनेन भेसज्जं उपसेवन्ति, उपकारवसेन मित्तं उपसेवन्ति, तारणवसेन नावं उपसेवन्ति, सुगन्धवसेन मालागन्धं उपसेवन्ति, अभयवसेन भीरुत्तानं उपसेवन्ति, सिप्पवसेन आचरियं उपसेवन्ति, यसवसेन राजानं उपसेवन्ति, कामददवसेन मणिरतनं उपसेवन्ति, एवमेव खो महाराज सब्बसामञ्ञगुणददवसेन अरिया धूतगुणं उपसेवन्ति. 11. यथा वा पन महाराज उदकं बीजविरूहनाय, [PTS Page 356] [\q 356/] अग्गिझपनाय, आहारो बलाहरणाय, लता बन्धनाय, सत्थं छेदनाय, पानीयं पिपासाविनयनाय, निधि अस्सासकरणाय, नावा तीरसम्पापनाय, भेसज्जं ब्याधिवूपसमनाय, यानं सुखगमनाय, भीरुत्तानं भयविनोदनाय, राजा आरक्खत्थाय, फलकं दण्डलेडडूलगुळसरसत्तिपटिबाहनाय, आचरियो अनुसासनाय, माता पोसनाय, आदासो ओलोकनाय, अलङ्कारो सोभाय, वत्थं [SL Page 306] [\x 306/] पटिच्छादनाय, निस्सेणि आरोहणाय, तुला निक्खेपनाय, मन्तं परिजपनाय, आवुधं तज्जनियपटिबाहनाय, पदीपो अन्धकारविधमनाय, वातो परिळाहनिब्बापनाय, सिप्पं वुत्तिनिप्फादनाय, अगदं जीवितरक्खनाय, आकरो रतनुप्पादाय, रतनं अलङ्काराय, आणा अनतिक्कमनाय, इस्सरियं वसवत्तनाय, एवमेव खो महाराज धूतगुणं सामञ्ञबीजविरूहणाय किलेसमलझापनाय इद्धिबलाहरणाय सतिसंवरनिबन्धनाय विमतिविचिकिच्छासमुच्छेदनाय, तण्हापिपासाविनयनाय, अभिसमयस्सासकरणाय चतुरोघनित्थरणाय किलेसब्याधिवूपसमाय, निब्बानसुखपटिलाभाय जातिजराब्याधिमरणसोकपरिदेवदुक्खदोमनस्सुपायासभयविनोदना- य सामञ्ञगुणपरिरक्खनाय अरतिकुवितक्कपटिबाहानाय सकलसामञ्ञत्थानुसासनाय सब्बसामञ्ञगुणपोसनाय समथविपस्सनामग्गफलनिब्बानदस्सनाय सकललोकथुतथोमितमहतिमहासोभाकरणाय सब्बापायपिदहनाय सामञ्ञत्थसेलसिखरमुद्धनि अभिरूहणाय वङ्ककुटिलविसमचित्तनिक्खेपनाय सेवितब्बासेवितब्बधम्मे साधु सज्झायकरणाय सल्लकिलेसपटिसत्तुतज्जनाय अविज्जन्धकारविधमनाय तिविधग्गिसन्तापपरिळाहनिब्बापनाय सण्हसुखुमसन्तसमापत्तिनिप्फादनाय सकलसामञ्ञगुणपरिरक्खनाय बोज्झङ्गवररतनुप्पादाय योगिजनालङ्करणाय अनवज्जनिपुणसुखुमसन्तिसुखानतिक्कमनाय [PTS Page 357] [\q 357/] sakalasÃma¤¤aariyadhammavasavattanÃya. इति महाराज इमेसं गुणानं अधिगमाय यदिदं एकमेकं धुतगुणं. एवं महाराज अतुलियं धूतगुणं अप्पमेय्यं असमं अप्पटिसमं अप्पटिभागं अप्पटिसेट्ठं उत्तरं सेट्ठं विसिट्ठं अधिकंआयतं पुथुलं विसटं वित्थतं गरुकं भारियं महन्तन्ति. 12. यो खो महाराज पुग्गलो पापिच्छो इच्छापकतो कुहको लुद्धो ओदरिको लाभकामो यसकामो कित्तिकामो अयुत्तो अप्पत्तो अननुच्छविको अनारहो अप्पतिरूपो धुतङ्गं समादियति, सो द्विगुणं दण्डमापज्जति सब्बगुणघातमापज्जति दिट्ठधम्मिकं हीळनं खीलनं गरहनं उप्पण्डनं खिपनं असम्भोगं निस्सारणं निच्छुभनं पवाहनं पब्बाजनं पटिलभति, सम्परायेऽपि सतयोजनिके अवीचिमहानिरये उण्हकठित तत्तसन्तत्त अच्चिजालामालके अनेकवस्सकोटिसतसहस्सानि उद्धमधो तिरियं फेणुद्देहकं सम्परिवत्तकं पच्चति, ततो मुच्चित्वा किसफरुसकालङ्गपच्चङ्गो सूनुद्धुमातसूचिमुखप्पमाणसुसिरुत्तमङ्गो छातो पिपासितो विसम भीमरूपवण्णो भग्गकण्णसोतो उम्मीलितनिमीलितनेत्तनयनो अरुगत्तपक्कगत्तो पुळवाकिण्णसब्बकायो, वातमुखे जलमानो विय अग्गिक्खन्धो अन्तो जलमानो पज्जलमनो अत्ताणो असरणो आरुन्नरुन्नकारुञ्ञरवं परिदेवमानो निज्झामतण्हिको समणमहापेतो हुत्वा आहिण्डमानो महिया अट्टस्सरं karoti. [SL Page 307] [\x 307/] यथा महाराज कोचि अयुत्तो अप्पत्तो अननुच्छविको अनारहो अप्पतिरूपो हीनो कुजातिको खत्तियाभिसेकेन अभिसिञ्चति, सो लभति हत्थपादच्छेदं कण्णच्छेदं नासच्छेदं कण्णनासच्छेदं [PTS Page 358] [\q 358/] बिलङ्गथालिकं सङ्खमुण्डिकं राहुमुखं जोतिमालिकं हत्थपज्जोतिकं एरकवत्तिकं चिरकवासिकं फणेय्यकं बळिसमंसिकं कहापणकं खारापतच्छिकं पळिघपरिवत्तिकं पलालपिठकं, तत्तेन तेलेन ओसिञ्चनं, सुनखेहि खादापनं, जीवसूलारोपनं, असिना सीसच्छेदं, अनेकविहितम्पि कम्मकरणं अनुभवति, किंकारणा? अयुत्तो अप्पत्तो अननुच्छविकोअनारहो अप्पतिरूपो हीनो कुजातिको महन्ते इस्सरिये ठाने अत्तानं ठपेसि, वेलं घातेसि, एवमेव खो महाराज यो कोचि पुग्गलो पापिच्छो इच्छापकतो कुहको लुद्धो ओदरिको लाभकामो यसकामो कित्तिकामो अयुत्तो अप्पत्तो अननुच्छविको अनारहो अप्पतिरूपो धुतङ्गं समादियति, सो द्विगुणं दण्डमापज्जति सब्बगुणघातमापज्जति दिट्ठधम्मिकं हीळनं खीलनं गरहनं उप्पण्डनं खिपनं असम्भोगं निस्सारणं निच्छुभनं पवाहनं पब्बाजनं पटिलभति, सम्परायेऽपि सतयोजनिके अवीचिमहानिरये उण्हकठित तत्तसन्तत्त अच्चिजालामालके अनेकवस्सकोटिसतसहस्सानि उद्धमधो तिरियं फेणुद्देहकं सम्परिवत्तकं पच्चति, ततो मुच्चित्वा किसफरुसकालङ्गपच्चङ्गो सूनुद्धुमातसूचिमुखप्पमाणसुसिरुत्तमङ्गो छातो पिपासितो विसम भीमरूपवण्णो भग्गकण्णसोतो उम्मीलितनिमीलितनेत्तनयनो अरुगत्तपक्कगत्तो पुळवाकिण्णसब्बकायो, वातमुखे जलमानो विय अग्गिक्खन्धो अन्तो जलमानो पज्जलमनो अत्ताणो असरणो आरुन्नरुन्नकारुञ्ञरवं परिदेवमानो निज्झामतण्हिको समणमहापेतो हुत्वा आहिण्डमानो महिया अट्टस्सरं करोति. 13. यो पन महाराज पुग्गलो युत्तो पत्तो अनुच्छविको अरहो पतिरूपो अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो आरद्धविरियो पहितत्तो असठो अमायो न ओदरिको न लाभकामो न यसकामो न कित्तिकामो सद्धो सद्धापब्बजितो जरामरणा मुच्चितुकामो सासनं पग्गण्हिस्सामीति धुतगुणं समादियति, सो दिगुणं पूजं अरहति, देवानञ्च मनुस्सानञ्च पियो होति मनापो पिहयितो पत्थितो, जातिसुमनमल्लिकादीनं विय पुप्फं नहातानुलित्तस्स, जिगच्छितस्स विय पणितभोजनं, पिपासितस्स विय सीतलविमलसुरभिपानीयं, विसगतस्स विय ओसधवरं, सीघगमनकामस्स विय आजञ्ञरथवरुत्तमं, अत्थकामस्स विय मनोहरमणिरतनं, अभिसिञ्चितुकामस्स विय पण्डरविमलसेतच्छत्तं, धम्मकामस्स विय अरहत्तफलाधिगममनुत्तरं. तस्स चत्तारो सतिपट्ठाना भावना पारिपूरं गच्छन्ति, चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्चलानि सत्तबोज्झङ्गाअरियो अट्ठङ्गिको मग्गो भावना पारिपूरं गच्छन्ति, समथविपस्सनाअधिगच्छति, अधिगमपटिपत्ति परिणमति, चत्तारि सामञ्ञफलानि [PTS Page 359] [\q 359/] catasso पटिसम्भिदा तिस्सो विज्जा छळभिञ्ञा केवलो च समणधम्मो सब्बे तस्साधेय्या होन्ति. विमुत्तिपण्डरविमलसेतच्छत्तेन अभिसिञ्चति. यथा महाराज रञ्ञो खत्तियस्स अभिजातकुलकलीनस्स खत्तियाभिसेकेन अभिसित्तस्स परिचरन्ति सरट्ठ -नेगम - जानपद - भट - बलत्था, अट्ठतिंसा च राजपरिसा नटनच्चका मुखमङ्गलिका सोत्थिवाचका समणब्राह्मणसब्बपासण्डगणा अभिगच्छन्ति, यं किञ्चि पठविया पट्टन - रतनाकर - नगर - सुङ्कट्ठान - वेरज्जक - छेज्ज - भेज्ज - जनानुसासनंसब्बत्थ सामिको भवति, एवमेव खो महाराज यो कोचि पुग्गलो युत्तो पत्तो अनुच्छविको अरहो पतिरूपो अप्पिच्छो सन्तुट्ठो पविवित्तो असंसट्ठो आरद्धविरियो पहितत्तो असठो अमायो न ओदरिको न लाभकामो न यसकामो न कित्तिकामो सद्धो सद्धापब्बजितो जरामरणा मुच्चितुकामो सासनं पग्गण्हिस्सामीति धुतगुणं समादियति, सो दिगुणं पूजं अरहति, देवानञ्च मनुस्सानञ्च पियो होति मनापो पिहयितो पत्थितो, जातिसुमनमल्लिकादीनं विय पुप्फं नहातानुलित्तस्स, जिगच्छितस्स विय पणितभोजनं, पिपासितस्स विय सीतलविमलसुरभिपानीयं, विसगतस्स विय ओसधवरं, सीघगमनकामस्स विय आजञ्ञरथवरुत्तमं, अत्थकामस्स विय मनोहरमणिरतनं, अभिसिञ्चितुकामस्स विय पण्डरविमलसेतच्छत्तं, धम्मकामस्स विय अरहत्तफलाधिगममनुत्तरं. तस्स चत्तारो सतिपट्ठाना भावना पारिपूरं गच्छन्ति, चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्चलानि सत्तबोज्झङ्गा अरियो अट्ठङ्गिको मग्गो भावना पारिपूरं गच्छन्ति, समथविपस्सनाअधिगच्छति, अधिगमपटिपत्ति परिणमति, चत्तारि सामञ्चफलानि चतस्सो पटिसम्भिदा तिस्सो विज्जा छळभिञ्ञा केवलो च समणधम्मो सब्बे तस्साधेय्या होन्ति. विमुत्तिपण्डरविमलसेतच्छत्तेन अभिसिञ्चति. [SL Page 308] [\x 308/] 14. Terasime महाराज धुतङ्गानि येहि सुद्धिकतो निब्बानमहासमुद्दं पविसित्वा बहुविधधम्मकीळमभिकीळति, rÆpÃrÆpaaÂÂhasamÃpattiyo वळञ्जेति, इद्धिविधं दिब्बसोतधातुं परचित्तविजाननं पुब्बेनिवासानुस्सतिं दिब्बचक्खुं सब्बासवक्खयञ्च पापुणाति. कतमे तेरस? पंसुकुलिकङ्गं तेचीवरिकङ्गं पिण्डपातिकङ्गं सपदानचारिकङ्गं एकासनिकङ्गं पत्तपिण्डिकङ्गं खलुपच्छाभत्तिकङ्गं आरञ्ञकङ्गं रुक्खमूलिकङ्गं अब्भोकासिकङ्गं सोसानिकङ्गं यथासत्थतिकङ्गं नेसज्जिकङ्गं. इमेहि खो महाराज तेरसहि धुतगुणेहि पुब्बे आसेवितेहि निसेवितेहि चिण्णेहि परिचिणेणहि चरितेहि उपचरितेहि परिपूरितेहि केवलं सामञ्ञं पटिलभति, तस्साधेय्या होन्ति केवला सन्ता सुखा समापत्तियो. यथा महाराज सधनो नाविको पट्टने सुट्ठुकतसुङ्को महासमुद्दं पविसित्वा वङ्गं तक्कोलं चीनं सोवीरं सुरट्ठं अलसन्दं कोलपट्टं सुवण्णभुमिं गच्छति अञ्ञम्पि यं किञ्चि नावासञ्चरणं, एवमेव खो महाराज इमेहि तेरसहि धुतगुणेहि [PTS Page 360] [\q 360/] pubbe आसितेहि निसेवितेहि चिण्णेहि परिचिण्णेहि चरितेहि उपचरितेहि परिपूरितेहि केवलं सामञ्ञं पटिलभति, तस्साधेय्या होन्ति केवला सन्ता सुखा समापत्तियो. यथा महाराज कस्सको पठमं खेत्तदोसं तिणकट्ठपासाणं अपनेत्वा कसित्वा वपित्वा सम्मा उदकं पवेसेत्वा रक्खित्वा गोपेत्वा लवणमद्दनेन बहुधञ्ञको होति, तस्साधेय्या भवन्ति ये केचि अधना कपणा दळिद्दा दुग्गतजना, एवमेव खो महाराज इमेहि तेरसहि धूतगुणेहि पुब्बे आसेवितेहि निसेवितेहि चिण्णेहि परिचिण्णेहि चरितेहि उपचरितेहि परिपूरितेहि केवलं सामञ्ञं पटिलभति, तस्साधेय्या होन्ति केवला सन्ता सुखा समापत्तियो. यथा वा पन महाराज खत्तियो मुद्धावसित्तो अभिजातकुलकलीनो छेज्जभेज्जजनानुसासने इस्सरो होति वसवत्ती सामिको इच्छाकरणो, केवला च महापठवी तस्साधेय्या होति, एवमेव खो महाराज इमेहि तेरसहि धुतगुणेहि पुब्बे आसेवितेहि निसेवितेहि चिण्णेहि परिचिण्णेहि चरितेहि उपचरितेहि परिपूरितेहि जिनसासनवरे इस्सरो होति वसवत्ती सामिको इच्छाकरणो, केवला च समणगुणा तस्साधेय्या होन्ति. 15. ननु महाराज थेरो उपसेनो वङ्गन्तपुत्तो सल्लेखधुतगुणे परिपूरकारिताय अनादियित्वा सावत्थिया सङ्घस्स कतिकं सपरिसो नरदम्मसारथिं पटिसल्लानगतं उपसङ्कमित्वा भगवतो पादे सिरसा वन्दित्वा एकमन्तं निसीदि. भगवा च तं सुविनीतं परिसं ओलोकेत्वा हट्ठतुट्ठो पमुदितो उदग्गो परिसाय सद्धिं सल्लापं सल्लपित्वा asambhinnena brahmassarena etadavoca: [SL Page 309] [\x 309/] 'पासादिका खो पन त्यायं उपसेन परिसा. कथं त्वं उपसेन परिसं विनेसी?'ति. सोऽपि सब्बञ्ञुता दसबलेन देवातिदेवेन पुट्ठो यथाभूतसभावगुणवसेन भगवन्तं एतदवोच: 'यो कोचि मं भन्ते उपसङ्कमित्वा पब्बज्जं वा निस्सयं वा याचति, तमहं [PTS Page 361] [\q 361/] एवं वदामि 'अहं खो आवुसो आरञ्ञको पिण्डपातिको पंसुकुलिको तेचीवरिको. सचे त्वम्पि आरञ्ञको भविस्ससि. पिण्डपातिको पंसुकुलिको तेचीवरिको, एवाहन्तं पब्बाजेस्सामि, निस्सयं dassÃmi'ti. सचे सो मे भन्ते पटिस्सुणित्वा नन्दति ओरमति, एवाहन्तं पब्बाजेमि, निस्सयं देमि एवाहं भन्ते परिसं vinemÅ'ti. एवम्पि महाराज धुतगुणवरसमादिन्नो जिनसासनवरे इस्सरो होति वसवत्ती सामिको इच्छाकरणो. तस्साधेय्या होन्ति केवला सन्ता सुखा समापत्तियो. यथा महाराज पदुमं अभिवुद्धपरिसुद्धौदिच्चजातिप्पभवं सिनिद्धं मुदु लोभनियं सुगन्धं पियं पत्थितं पसत्थं जालकद्दमानुपलित्तं अनुपत्तकेसरकण्णिकाभिमण्डितं भमरगणसेवितं सीतलसलिलसावद्धं, एवमेव खो महाराज इमेहि तेरसहि धुतगुणेहि पुब्बे आसेवितेहि निसेवितेहि चिण्णेहि परिचिण्णेहि चरितेहि उपचरितेहि परिपूरितेहि अरियसावको तिंसगुणवरेहि समुपेतो होति. कतमेहि तिंसगुणवरेहि? सिनिद्धमुदुमद्दवमेत्तचित्तो होति, घातितहतविहतकिलेसो होति, हतनिहतमानदप्पो होति, अचल - दळ्हनिविट्ठ - निब्बेमतिक - सद्धो होति, परिपुण्णपीणितपहट्ठलोभनियसन्तसुखसमापत्तिलाभी होति, SÅlavarapavaraasamasucigandhaparibhÃvito होति, देवमनुस्सानं पियो होति मनापो, KhÅïÃsavaariyavarapuggalapatthito देवमनुस्सानं वन्दितपूजितो, बुधविबुधपण्डितजनानं थुतथवितथोमितपसत्थो, इध वा हुरं वा लोकेन अनुपलित्तो, अप्पलोकवज्जे पि भयदस्सावी, विपुलवरसम्पत्तिकामानं मग्गफलवरत्थसाधनो, आयाचितविपुलपणीतपच्चयभागी, अनिकेतसयनो, झानज्झोसिततप्पवरविहारी, [PTS Page 362 [\q 362/] -215.] ----- 215. JhÃnajjhÃsita. . . . . (SÅ. Mu. ) [SL Page 310] [\x 310/] वीजटितलिलेसजालवत्थु, भिन्नभग्गसङ्कुटितसंछिन्नगतिनीवरणो, अकुप्पधम्मो, अभिनीतवासो, अनवज्जभोगी, गतिविमुत्तो, उत्तिण्णसब्बविचिकिच्छो, विमुत्तिज्झोसितत्तो, -216. दिट्ठधम्मो, अचलदळ्हभीरुत्तानमुपगतो, समुच्छिन्नानुसयो सब्बासवक्खयं पत्तो, सन्तसुखसमापत्तिविहारबहुलो, सब्बसमणगुणसमुपेतो. इमेहि तिसंगुणवरेहि समुपेतो होति. ननु महाराज थेरो सारिपुत्तो दससहस्सिया लोकधातुया अग्गपुरिसो ठपेत्वा दसबलं लोकाचरियं. सोऽपि अपरिमितासङ्खेय्यकप्पे समाचितकुसलमूलो ब्राह्मणकुलकुलीनो मनापिकं कामरतिं अनेकसतसङ्ख्यं धनवरञ्च ओहाय जिनसासने पब्बजित्वा इमेहि तेरसहि धुतगुणेहि कायवचीचित्तं दमयित्वा अज्जेतरहि अनन्तगुणसमन्नागतो गोतमस्स भगवतो सासनवरे धम्मचक्कमनुप्पवत्तको जातो. भासितम्पेतं महाराज भगवता देवातिदेवेन एकङ्गुत्तरनिकायवरलञ्जके "नाहं भिक्खवे अञ्ञं एकपुग्गलम्पि समनुपस्सामि यो तथागतेन अनुत्तरं धम्मचक्कं पवत्तितं सम्मदेव अनुप्पवत्तेती यथयिदं सारिपुत्तो सारिपुत्तो भिक्खवे तथागतेन अनुत्तरं धम्मचक्कं पवत्तितं सम्मदेव अनुप्पवत्तेती" ति. "साधु भन्ते नागसेन. यं किञ्चि नवङ्गं बुद्धवचनं या च लोकुत्तरा किरिया, या च लोके अधिगमविपुलवरसम्पत्तियो, सब्बन्तं तेरससु धुतगुणेसु समोधानोपगतन्ति. धुतङ्गवग्गो दुतियो. अनुमानपञ्हा समत्ता. [PTS Page 363] [\q 363/] ---- 216. VimuttijjhÃsitattà (sÅ. Mu. ) [SL Page 311] [\x 311/] 6. ओपम्मकथा पञ्हा. मातिका. 1. "भन्ते नागसेन, कतीहि अङ्गेहि समन्नागतो भिक्खू अरहत्तं सच्छिकरोती?" ति. "इध महाराज अरहत्तं सच्छिकातुकामेन भिक्खुना घोरस्सरस्स एकं अङ्गं गहेतब्बं. कुक्कुटस्स पञ्च अङ्गानि गहेतब्बानि. कलन्दकस्स एकं अङ्गं गहेतब्बं. दीपिनिया एकं अङ्गं गहेतब्बं. दीपिकस्स द्वे अङ्गानि गहेतब्बानि. कुम्मस्स पञ्च अङ्गानि गहेतब्बानि. वंसस्स एकं अङ्गं गहेतब्बं चापस्स एकं अङ्गं गहेतब्बं वायस्स द्वे अङ्गानि गहेतब्बानि. मक्कटस्स द्वे अङ्गानि गहेतब्बानि. लापुलताय एकं अङ्गं गहेतब्बं. पदुमस्स तीणि अङ्गानि गहेतब्बानि. सालकल्याणिकाय एकं अङ्गं गहेतब्बं नावाय तीणि अङ्गानि गहेतब्बानि. नावालकनकस्स-217. द्वे अङ्गानि गहेतब्बानि. कूपस्स एकं अङ्गं गहेतब्बं. नियामकस्स तीनि अङ्गानि गहेतब्बानि कम्मकरस्स-218. एकं अङ्गं गहेतब्बं. समुद्दस्स पञ्च अङ्गानि गहेतब्बानि. पठविया पञ्च अङ्गानि गहेतब्बानि. आपस्स पञ्च अङ्गानि गहेतब्बानि. तेजस्स पञ्च अङ्गानि गहेतब्बानि. ------- 217. नावालग्गनकस्स (म) 218. कम्मकारस्स. (Ma) [SL Page 312] [\x 312/] आकासस्स पञ्च अङ्गानि गहेतब्बानि. चन्दस्स पञ्च अङ्गानि गहेतब्बानि. सुरियस्स सत्त अङ्गानि गहेतब्बानि. सक्कस्स तीणि अङ्गानि गहेतब्बानि. चक्कवत्तिस्स चत्तारि अङ्गानि गहेतब्बानि. उपचिकाय एकं अङ्गं गहेतब्बं. बिळारस्स द्वे अङ्गानि गहेतब्बानि. उन्दुरस्स एक अङ्गं गहेतब्बं. विच्छिकस एकं अङ्गं गहेतब्बं. नकुलस्स एकं [PTS Page 364] [\q 364/] अङ्गं गहेतब्बं. जरसिगालस्स द्वे अङ्गानि गहेतब्बानि. मिगस्स तीणि अङ्गानि गहेतब्बानि. गोरूपस्स चत्तारि अङ्गानि गहेतब्बानि. वराहस्स द्वे अङ्गानि गहेतब्बानि. हत्थिस्स पञ्च अङ्गानि गहेतब्बानि. सीहस्स सत्त अङ्गानि गहेतब्बानि. चक्कवाकस्स तीणि अङ्गानि गहेतब्बानि. पेणाहिकाय द्वे अङ्गानि गहेतब्बानि. घरकपोतस्स एकं अङ्गं गहेतब्बं. उलुकस्स द्वे अङ्गानि गहेतब्बानि. सतपत्तस्स एकं अङ्गं गहेतब्बं. वग्गुलिस्स द्वे अङ्गानि गहेतब्बानि. जलूकाय एकं अङ्गं गहेतब्बं. सप्पस्स तीनि अङ्गानि गहेतब्बानि. अजगरस्स एकं अङ्गं गहेतब्बं. पन्थमक्कटस्स एकं अङ्गं गहेतब्बं. थनसितदारकस्स एकं अङ्गं गहेतब्बं. चित्तकधरकुम्मस्स एकं अङ्गं गहेतब्बं. पवनस्स पञ्च अङ्गानि गहेतब्बानि. रुक्खस्स तीणि अङ्गानि गहेतब्बानि. मेघस्स पञ्च अङ्गानि गहेतब्बानि. [SL Page 313] [\x 313/] मणिरतनस्स तीणि अङ्गानि गहेतब्बानि. मागविकस्स चत्तारि अङ्गानि गहेतब्बानि. बाळिसिकस्स द्वे अङ्गानि गहेतब्बानि. तच्छकस्स द्वे अङ्गानि गहेतब्बानि. कुम्भस्स एकं अङ्गं गहेतब्बं. काळायसस्स द्वे अङ्गानि गहेतब्बानि. छत्तस्स तीणि अङ्गानि गहेतब्बानि. खेत्तस्स तीणि अङ्गानि गहेतब्बानि. अगदस्स द्वे अङ्गानि गहेतब्बानि. भोजनस्स तीणि अङ्गानि गहेतब्बानि. इस्सत्थस्स चत्तारि अङ्गानि गहेतब्बानि. रञ्ञो चत्तारि अङ्गानि गहेतब्बानि. दोवारिकस्स द्वे अङ्गानि गहेतब्बानि. निसदाय एकं अङ्गं गहेतब्बं. पदीपस्स द्वे अङ्गानि गहेतब्बानि. मयुरस्स द्वे अङ्गानि गहेतब्बानि. तुरगस्स द्वे अङ्गानि गहेतब्बानि. सोण्डिकस्स द्वे अङ्गानि गहेतब्बानि. इन्दखीलस्स द्वे अङ्गानि गहेतब्बानि. तुलाय एकं अङ्गं गहेतब्बं. खग्गस्स द्वे अङ्गानि गहेतब्बानि. मच्छस्स द्वे अङ्गानि गहेतब्बानि. इणगाहकस्स [PTS Page 365] [\q 365/] एकं अङ्गं गहेतब्बं. ब्याधितस्स द्वे अङ्गानि गहेतब्बानि. मतस्स-219. द्वे अङ्गानि गहेतब्बानि. नदिया द्वे अङ्गानि गहेतब्बानि. उसभस्स एकं अङ्गं गहेतब्बं. मग्गस्स द्वे अङ्गानि गहेतब्बानि. सुङ्कसायिकस्स-220. एकं अङ्गं गहेतब्बं. ----- 219. मत्तस्स (केसुचि. ) 220. सुङ्कघायकस्स (kesuci. ) [SL Page 314] [\x 314/] Corassa तीणि अङ्गानि गहेतब्बानि. सकुणग्घिया एकं अङ्गं गहेतब्बं. सुनखस्स एकं अङ्गं गहेतब्बं. तिकिच्छकस्स तीणि अङ्गानि गहेतब्बानि. गब्भिनिया द्वे अङ्गानि गहेतब्बानि. चमरिया एकं अङ्गं गहेतब्बं. किकिया द्वे अङ्गानि गहेतब्बानि. कपोतिकाय तीणि अङ्गानि गहेतब्बानि. एकनयनस्स द्वे अङ्गानि गहेतब्बानि. कस्सस्स तीणि अङ्गानि गहेतब्बानि. जम्बुकसिगालिया एकं अङ्गं गहेतब्बं. वङ्गवारकस्स द्वे अङ्गानि गहेतब्बानि. दब्बिया एकं अङ्गं गहेतब्बं. इणसाधकस्स तीणि अङ्गानि गहेतब्बानि. अनुविचिनकस्स एकं अङ्गं गहेतब्बं. सारथिस्स द्वे अङ्गानि गहेतब्बानि. भोजकस्स द्वे अङ्गानि गहेतब्बानि. तुन्नवायस्स एकं अङ्गं गहेतब्बं. नावायिकस्स एकं अङ्गं गहेतब्बं. भमरस्स द्वे अङ्गानि गहेतब्बानी" ति. मातिका समत्ता. गदुभवग्गो 1. गद्रभङ्गपञ्हो. 1. "भन्ते नागसेन घोरस्सरस्स एकं अङ्गं गहेतब्बाऽन्ति यं वदेसि, कतमन्तंएकं अङ्गं गहेतब्बन्ति?" "यथा महाराज गद्रभो नाम सङ्कारकूटेऽपि चतुक्केऽपि सिङ्घाटकेऽपि गामद्वारेऽपि thusarÃsimbhi'pi yattha katthaci sayati, na sayanabahulo hoti, [PTS Page 366] [\q 366/] evameva kho महाराज योगिना योगावचरेन तिणसत्थरेऽपि पण्णसन्थरेऽपि कट्ठमञ्चकेपि chamÃya'pi yattha katthaci [SL Page 315] [\x 315/] चम्मखण्डं पत्थरित्वा सयितब्बं. न सयनबहुलेन भवितब्बं, इदं महाराज घोरस्सरस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन: 'कलिङ्गरूपधाना भिक्खवे एतरहि मम सावका विहरन्ति अप्पमत्ता आतापिनो padhÃnasmi"nti. भासितम्पेतं महाराज थेरेन सारिपुत्तेन धम्मसेनापतिना पि: "पल्लङ्केन निसिन्नस्स जण्णुकेनाभिवस्सति, अलं फासुविहाराय पहितत्तस्स bhikkhuno"ti. गद्रभङ्गपञ्हो पठमो. 2. कुक्कुटङ्गपञ्हो 1. "भन्ते नागसेन, कुक्कुटस्स पञ्च अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी"?ति. "यथा महाराज कुक्कुटो कालेन समयेन पतिसल्लीयति. एवमेव खो महाराज योगिना योगावचरेन कालेन समयेनेव चेतियङ्गणं सम्मज्जित्वा पानीयं परिभोजनीयं उपट्ठपेत्वा सरीरं पटिजग्गित्वा नहायित्वा चेतियं वन्दित्वा बुड्ढानं भिक्खूनं दस्सनाय गन्त्वा कालेन समयेन सुञ्ञागारं पविसितब्बं. इदं महाराज कुक्कुटस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज कुक्कुटो कालेन समयेनेव वुट्ठाति. एवमेव खो महाराज योगिना योगावचरेन कालेन समयेनेव वुट्ठहित्वा चेतियङ्गणं सम्मज्जित्वा पानीयं परिभोजनीयं उपट्ठपेत्वा सरीरं पटिजग्गित्वा चेतियं वन्दित्वा पुनदेव सुञ्ञागारं पविसितब्बं. इदं महाराज कुक्कुटस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज कुक्कुटो पठविं खणित्वा अज्झेहारं अज्झोहरति. एवमेव खो महाराज योगिना योगावचरेन पच्चवेक्खित्वा पच्चवेक्खित्वा अज्झोहारं अज्झोहरितब्बं 'नेव दवाय na [PTS Page 367] [\q 367/] मदाय न मण्डनाय न विभुसनाय यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय, इति पुराणञ्च वेदनं पटिहङ्खामि नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्जता च फासु विहारो चाऽति. इदं महाराज कुक्कुटस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन- 'कन्तारे पुत्तमंसं 'व अक्खस्सब्भञ्जनं यथा एवं आहरि आहारं यापनत्थाय mucchito'ti. [SL Page 316] [\x 316/] 4. पुनचपरं महाराज कुक्कुटो सचक्खुकोऽपि रत्ति अन्धो होति, एवमेव खो महाराज योगिना योगावचरेन अनन्धेनेव अन्धेन विय भवितब्बं, अरञ्ञेऽपि गोचरगामेऽपि पिण्डाय चरन्तेनपि रजनीयेसु रूपसद्दगन्धरसफोट्ठब्बधम्मेसु अन्धेनबधिरेन मूगेन विय भवितब्बं. , न निमित्तं गहेतब्बं, नानुब्यञ्जनं गहेतब्बं. इदं महाराज कुक्कुटस्स चतुत्थं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन महाकच्चायनेन- "चक्खुमास्स यथा अन्धो सोतवा बधीरो यथा जिव्हवास्स यथा मूगो बलवा दुब्बलोरि व, अथ अत्थे समुप्पन्ने सयेथ matasÃyika'nti. 5. पुनचपरं महाराज कुक्कुटो लेड्डूदण्डलगुळमुग्गरेहि परिपातियन्तोऽपि सकं गेहं न विजहति, एवमेव खो महाराज योगिना योगावचरेन चीवरकम्मं करोन्तेनपि नवकम्मं करोन्तेनपि वत्तपटिवत्तं करोन्तेनपि उद्दिसन्तेनपि उद्दिसापेन्तनपि योनिसो मनसिकारो न विजहितब्बो. सकं खो पनेतं महाराज योगिनो गेहं यदिदं योनिसो मनसिकारो इदं महाराज कुक्कुटस्स पञ्चमं अङ्गं [PTS Page 368] [\q 368/] गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन - 'को च भिक्खवे भिक्खुनो गोचरो सको पेत्तिको विसयो यदिदं चत्तारो सतिपट्ठानाऽति. भासितम्पेतं महाराज थेरेन सारिपुत्तेन धम्मसेनापतिनापि- यता सुपन्तो-221. मातङ्गो सकं सोण्डं न मद्दति, भक्खाभक्खं विजानाति अत्तनो वुत्तिकप्पनं. तथेव बुद्धपुत्तेन अप्पमत्तेन वा पन, जिनवचनं न मद्दितब्बं manasikÃravaruttama'nti. कुक्कुटङ्गपञ्हो दुतियो. 3. कलन्दकङ्गपञ्हो. 1. "भन्ते नागसेन 'कलन्दकस्स एकं अङ्गं gahetabba'nti यं वदेसि, कतमन्तं एकं अङ्गं गहेतब्बन्ति?" "यथा महाराज कलन्दको पटिसत्तुम्हि ओपतन्ते नङ्गुट्ठं पप्फोटेत्वा महन्तं कत्वा तेनेव नङ्गुट्ठलगुळेन पटिसत्तुं पटिबाहति. एवमेव खो महाराज योगिना योगावचरेन ------- 221. Supanto. Supanno. [SL Page 317] [\x 317/] Kilesasattumhi opatante सतिपट्ठानलगुळं पप्फोटेत्वा महन्तं कत्वा तेनेव सतिपट्ठानगुळेन सब्बे किलेसा पटिबाहितब्बा. इदं महाराज कलन्दकस्स एकं अङ्गं गहेतब्बं भासितम्पेतं महाराज थेरेन चुल्लपन्थकेन- 'यदा किलेसा ओपतन्ति सामञ्ञगुणधंसना, सतिपट्ठानलगुळेन हन्तब्बा ते punappuna'nti. कलन्दकङ्गपञ्हो ततियो. 4. दीपिनियङ्गपञ्हो 1. "भन्ते नागसेन 'दीपिनिया एकं अङ्गं gahetabba'nti यं वदेसि, कतमन्तं एकंअङ्गं गहेतब्बन्ति?" "यथा महाराज दीपिनी सकिंयेव गब्भं गन्हाति, न पुनप्पुनं पुरिसं उपेति, एवमेव खो महाराज योगिना योगावचरेन आयतिपटिसन्धिं उप्पत्तिं गब्भसेय्यं चुतिं भेदं खयं विनासं संसारभयं दुग्गतिं विसमं सम्पीळितं दिस्वा [PTS Page 369] [\q 369/] punabbhave na पटिसन्दहिस्सामीति योनिसो मनसिकारो करणीयो. इदं महाराज दीपिनिया एकं अङ्गं गहेतब्बं भासितम्पेतं महाराज भगवता देवातिदेवेन सुत्तनिपाते धनियगोपालकसुत्ते- 'उसभोरिव जेत्व बन्धनानि नागो putilataæ'va दालयित्वा नाहं पुन उपेस्सं गब्भसेय्यं अथ चे पत्थयसी पवस्स देवाऽति. दीपिनियङ्गपञ्हो चतुत्थो. 5. दीपिकङ्गपञ्हो 1. "भन्ते नागसेन दीपिकस्स द्वे अङ्गानि गहेतब्बानी' ति यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी?" ति. "यथा महाराज दीपिको अरञ्ञे तिणगहनं वा वनगहनं वा पब्बतगहनं वा निस्साय नीलियित्वा मिगे गण्हाति, एवमेव खो महाराज योगिना योगावचरेन विवेकं सेवितब्बं अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं अप्पसद्दं अप्पनिग्घोसं विजनवातं मनुस्सराहसेय्यंकं पटिसल्लानसारुप्पं विवेकं सेवमानो हि महाराज [SL Page 318] [\x 318/] योगी योगावचरो नचिरस्सेव छलभिञ्ञासु वसीभावं पापुणाति इदं महाराज दीपिकस्स पठमं अङ्गं गहेतब्बं भासितम्पेतं महाराज थेरेहि धम्मसङ्गाहकेहि- 'यथाऽपि दीपिको नाम नीलियित्वा गण्हती मिगे, तथेवायं बुद्धपुत्तो युत्तयोगो विपस्सको अरञ्ञं पविसित्वान गण्हाति phalamuttama'nti. 2. पुनचपरं महाराज दीपिको यं किञ्चि पसुं वधित्वा वामेन पस्सेन पतितं न भक्खति, एवमेव खो महाराज योगिना योगावचरेन वेळुदानेन वा पत्तदानेनवा पुप्फदानेन वा फलदानेन वा सिनानदानेन वा मत्तिकादानेन वा चुण्णदानेन वा दन्तकट्ठदानेन [PTS Page 370] [\q 370/] và मुखोदकदानेन वा चाटुकम्यताय वा मुग्गसुप्पताय वा पारिभट्टकताय वा जङ्घपेसनीयेन वा वेज्जकम्मेन वा दासकम्मेन वा पहिणगमनेन वा पिण्डपतिपिण्डेन वा दानानुप्पदानेन वा वत्थुविज्जाय वा नक्खत्तविज्जाय वा अङ्गविज्जाय वा अञ्ञतरञ्ञतरेन वा बुद्धपतिकुट्ठेन मिच्छाजीवेन निप्फादितं भोजनं न परिभुञ्जितब्बं वामेन पस्सेन पतितं पसुं विय दीपिको. इदं महाराज दीपिकस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन सारिपुत्तेन धम्मसेनापतिना- 'वचीविञ्ञत्तिविप्फारा उप्पन्नं मधुपायसं सचे भुत्तो भवेय्याहं साजीवे गहरितो मम. Yadi'pi मे अन्तगुणं निक्खमित्वा बही चरे नेव भिन्देय्य आजीवं चजमानोऽपि jÅvita'nti. दीपिकङ्गपञ्हो पञ्चमो. 6. कुम्मङ्गपञ्हो 1. "भन्तेनागसेन, 'कुम्मस्स पञ्च अङ्गानि गहेतब्बानी?'ति. यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी?"ति. "यथा महाराज कुम्मो उदकचरो उदकेयेव वासं कप्पेति, एवमेव खो महाराज योगिना योगावचरेन सब्बपाणभूतपुग्गलानं हितानुकम्पिना मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन सब्बावन्तं लोकं फरित्वा विहरितब्बं. इदं महाराज कुम्मस्स पठमं अङ्गं गहेतब्बं. [SL Page 319] [\x 319/] 2. पुनचपरं महाराज कुम्मो उदके उप्पिलवन्तो सीसं उक्खिपित्वा यदि कोचि पस्सति, तत्थेव निमुज्जति गाळ्हमोगाहति 'मा मं ते पुन passeyyu'nti, एवमेव खो महाराज योगिना योगावचरेन किलेसेसु ओपतन्तेसु आरम्मणसरे निमुज्जितब्बं gÃÊhamogÃhitabbaæ'mà मं किलेसा पुन passeyyu'nti. इदं महाराज कुम्मस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं [PTS Page 371] [\q 371/] महाराज कुम्मो उदकतो निक्खिमित्वा कायं ओतापेति, एवमेव खो महाराज योगिना योगावचरेन निसज्जजठानसयनवङ्कमतो मानसं नीहरित्वा सम्मप्पधाने मानसं ओतापेतब्बं. इदं महाराज कुम्मस्स ततियं अङ्गं गहेतब्बं. 4. पुनचपरं महाराज कुम्मो पठविं खणित्वा विवित्ते वासं कप्पेति, एवमेव खोमहाराज योगिना योगावचरेन लाभसक्कारसिलोकं पजहित्वा सुञ्ञं विवित्तं काननं वनपत्थं पब्बतं कन्दरं गिरिगुहं अप्पसद्दं अप्पनिग्घोसं पविवित्तमोगाहित्वा विवित्तेयेव वासमुपगन्तब्बं. इदं महाराज कुम्मस्स चतुत्थं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन उपसेनेन वङ्गन्तपुत्तेन- 'विवित्तं अप्पनिग्घोसं वाळमिगनिसेवितं सेवे सेनासनं भिक्खू पटिसल्लानकारणाऽति. 5. पुनचपरं महाराज कुम्मो चारिकं चरमानो यदि कञ्चि पस्सति वा सद्दं सुणातिवा, सोण्डिपञ्चमानि अङ्गानि सके कपाले निदहित्वा अप्पोस्सुक्को तुण्हीभुतो तिट्ठति कायमनुरक्खन्तो, एवमेव खो महाराज योगिना योगावचरेन सब्बत्थ रूपसद्दगन्धरसफोट्ठब्बधम्मेसु आपतन्तेसु छसु द्वारेसु संवरकवाटं अनुग्घाटेत्वा मानसं समोदहित्वा संवरं कत्वा सतेन सम्पजानेन विहातब्बं समणधम्मं अनुरक्खमानेन. इदं महाराज कुम्मस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन संयुत्तनिकायवरे कुम्मूपमसुत्ते- 'कुम्मोऽव अङ्गानि सके कपाले समोदहं भिक्खू mano vitakke [PTS Page 372] [\q 372/] अनिस्सीतो अञ्ञमहेठयानो परिनिब्बुतो न उपवदेय्य ka¤cÅ'ti. कुम्मङ्गपञ्हो पञ्चमो [SL Page 320] [\x 320/] 6. वंसङ्ग पञ्हो 1. "भन्ते नागसेन 'वंसस्स एकं अङ्गं gahetabba'nti यं वदेसि, कतमन्तं एकंअङ्गं गहेतब्बन्ति?" "यथा महाराज वंसो यत्थ वातो तत्थ अनुलोमेति nä¤atthÃnudhÃvati, एवमेव खो महाराज योगिना योगावचरेन यं बुद्धेन भगवता भासितं नवङ्गं सत्थुसासनं, तं अनुलोमयित्वा कप्पिये अनवज्जे ठत्वा समणधम्मं येव परियेसितब्बं इदं महाराज वंसस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन राहुलेन- 'नवङ्गं बुद्धवचनं अनुलोमेत्वान सब्बदा कप्पिये अनवज्जस्मिं ठत्वाऽपायं samuttari'nti. वंसङ्गपञ्हो छट्ठो 7. चापङ्गपञ्हो. 1. "भन्ते नागसेन 'चापस्स एकं अङ्गं gahetabba'nti यं वदेसि, कतमन्तं एकंअङ्गं गहेतब्बन्ति?" "यथा महाराज चापो सुतच्छितो मितो यावग्गमूलं सकेयेव अनुमति न पटित्थम्भति, एवमेव खो महाराज योगिना योगावचरेन थेरनवकमज्झिमसमकेसु अनुनमितब्बं न पटिप्फरितब्बं इदं महाराज चापस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन विधुरपुण्णकजातके- 'चापे वानुनमे-222. धीरो वंसोऽव अनुलोमयं, पटिलोमं न वत्तेय्य स राजवसतिं वसेऽति. चापङ्गपञ्हो सत्तमो. 8. वायसङ्गपञ्हो 1. "भन्ते नागसेन, 'वायसस्स द्वे अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी?" ति. "यथा महाराज वायसो आसङ्कितपरिसङ्कितो [PTS Page 373] [\q 373/] yattapayatto carati, evameva kho महाराज योगिना योगावचरेन आसङ्कितपरिसङ्कितेन यत्तपयत्तेन उपट्ठिताय सतिया संवुतेहि इन्द्रियेहि चरितब्बं. इदं महाराज वायसस्स पठमं अङ्गं गहेतब्बं. ------ 222. चापे वुनूदरो (ma) [SL Page 321] [\x 321/] 2. पुनचपरं महाराज वायसो यं किञ्चि भोजनं दिस्वा ञातीहि संविभजित्वा भुञ्जति, एवमेव खो महाराज योगिना योगावचरेन ये ते लाभा धम्मिका धम्मलद्धा अन्तमसो पत्तपरियापन्नमत्तम्पि तथारूपेहि लाभेहि अप्पटिविभत्तभोगिना भवितब्बं सीलवन्तेहि सब्रह्मचारीहि. इदं महाराज वायसस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन सारिपुत्तेन धम्मसेनापतिना- 'सचे मे उपनामेन्ति यथा लद्धं तपस्सिनो सब्बेसं विभजित्वान ततो भुञ्जामि bhojana'nti. वायसङ्गपञ्हो अट्ठमो 9. मक्कटङ्गपञ्हो 1. "भन्ते नागसेन, 'मक्कटस्स द्वे अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी?"ति. "यथा महाराज मक्कटो वासमूपगच्छन्तो तथारूपे ओकासे महति महारुक्खे पविवित्ते सब्बत्थ पसाखे भीरुत्ताणे वासमुपगच्छति, एवमेव खो महाराज योगिना योगावचरेन लज्जिं पेसलं सीलवन्तं कल्याणधम्मं बहुस्सुतं धम्मधरं पियं गरुं भावनीयं वत्तारं वचनक्खमं ओवादकं विञ्ञापकं सन्दस्सकं समादपकं समुत्तेजकं सम्पहंसकं एवरूपं कल्याणमित्तं आचरियं उपनिस्साय विहरितब्बं. इदं महाराज मक्कटस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज मक्कटो रुक्खेयेव चरति तिट्ठति निसीदति. यदि मिद्धं ओक्कमति तत्थेव रत्ति वासमनुभवति. एवमेव खो महाराज योगिना योगावचरेन पवनाभिमुखेन भवितब्बं. पवनेयेव ठानचङ्कमनिसज्जासयनं [PTS Page 374] [\q 374/] निद्दं ओक्कमितब्बं, तत्थेव सतिपट्ठानमनुभवितब्बं. इदं महाराज मक्कटस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन सारिपुत्तेन धम्मसेनापतिना- चङ्कमन्तोऽपि तिट्ठन्तो निसज्जसयनेन वा पवने सोभते भिक्खु pavanantaæ'va vaïïita'nti. उद्दानं: - घोरस्सरो च कुक्कुटो कलन्दो दीपिनि दीपिको कुम्मो वंसो च चापो च वायसो अथ मक्कटोऽति. गदुभवग्गो पठमो. [SL Page 322] [\x 322/] 2. Samuddavaggo 1. लापूलतङ्गपञ्हो 1. "भन्ते नागसेन, 'लापुलताय-221. एकं अङ्गं gahetabba'nti यं वदेसि, कतमन्तं एकं अङ्गं गहेतब्बन्ति?" "यथा महाराज लापुलता तिणे वा कट्ठे वा लताय वा सोण्डिकाहि आलम्बित्वा तस्सुपरि वड्ढति, एवमेव खो महाराज योगिना योगावचरेन अरहत्ते अहिवड्ढितुकामेन मनसा आरम्मणं आलम्बित्वा अरहत्ते अभिवड्ढितब्बं. इदं महाराज लापुलताय एकं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन सारिपुत्तेन धम्मसेनापतिना 'यथा लापुलता नाम तिणे कट्ठे लताय वा आलम्बित्वा सोण्डिकाहि ततो उपरि वड्ढति-222. तथेव बुद्धपुत्तेनारहत्तफलकामिना आरम्मणं आलम्बित्वा वड्ढितब्बं असेखफलेऽति. लापुलतङ्गपञ्हो पठमो. 2. पदुमङ्गपञ्हो. 1. "भन्ते नागसेन, 'पदुमस्स तीणि अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी?"Ti. [PTS Page 375] [\q 375/] "यथा महाराज पदुमं उदके जातं उदके संवद्धं अनुपलित्तं उदकेन, एवमेव खो महाराज योगिना योगावचरेन कुले गणे लाभे यसे सक्कारे सम्माननाय परिभोगपच्चयेसु च सब्बत्थ अनुपलित्तेन भवितब्बं. इदं महाराज पदुमस्स पठमं अङ्गं गहेतब्बं. पुनचपरं महाराज पदुमं उदका अच्चुग्गम्म तिट्ठति, एवमेव खो महाराज योगिना योगावचरेन सब्बलोकं अभिभवित्वा अच्चुग्गम्म लोकुत्तरधम्मे ठातब्बं. इदं महाराज पदुमस्स दुतियं अङ्गं गहेतब्बं. पुनचपरं महाराज पदुमं अप्पमत्तकेनपि अनिलेन ईरितं चलति, एवमेव खो महाराज योगिना योगावचरेन अप्पमत्तकेसु पि किलेसेसु सञ्ञमो करणीयो, भयदस्साविना विहरितब्बं. ------ 221. लाबुलताय. (म) 222. वड्ढति uppari (ma) (ma. SÅ. Mu. ) [SL Page 323] [\x 323/] इदं महाराज पदुमस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन 'अनुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खति sikkhÃpadesÆ'ti. पदुमङ्गपञ्हो दुतियो 3. बीजङ्गपञ्हो. 1. "भन्ते नागसेन, 'बीजस्स द्वे अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी?"ति. "यथा महाराज बीजं अप्पकम्पि समानं भद्दके खेत्ते वुत्तं देवे सम्माधारं पवेच्छन्ते सुबहूनि फलानि अनुदस्सति, एवमेव खो महाराज योगिना योगावचरेन यथापटिपादितं सीलं केवलं सामञ्ञफलमनुदस्सति, एवं सम्मा पटिपज्जितब्बं. इदं महाराज बीजस्स पठमं अङ्गं गहेतब्बं. पुनचपरं महाराज बीजं सुपरिसोधिते खेत्ते रोपितं खिप्पमेव संविरूहति, एवमेवखो महाराज योगिना योगावचरेन मानसं सुपरिग्गहीतं सुञ्ञागारे परिसोधितं सतिपट्ठानखेत्तवरे खित्तं खिप्पमेव विरूहति. इदं महाराज बीजस्स दुतियं अङ्गं [PTS Page 376] [\q 376/] गहेतब्बं. भासितम्पेतं महाराज थेरेन अनुरुद्धेन- 'यथा खेत्ते परिसुद्धे बीजं चस्स पतिट्ठितं विपुलं तस्स फलं होति अपि तोसेति कस्सकं, तथेव योगिनो चित्तं सुञ्ञागारे विसोधितं सतिपट्ठानखेत्तम्हि खिप्पमेव विरूहती?'ति; बीजङ्गपञ्हो ततियो 4. सालकल्याणिकङ्गपञ्हो. 1. "भन्ते नागसेन, 'सालकल्याणिकाय एकं अङ्गं गहेतब्बन्ति' यं वदेसि, कतमन्तं एकं अङ्गं गहेतब्बन्ति?" "यथा महाराज सालकल्याणिका अन्तो पठवियंयेव अभिवड्ढति हत्थसतम्पि भिय्यो पि, एवमेव खो महाराज योगिना योगावचरेन चत्तारिसामञ्ञफलानि चतस्सो पटिसम्भिदा छळभिञ्ञायो केवलञ्च समणधम्मं सुञ्ञागारेयेव परिपूरयितब्बं. इदं महाराज सालकल्याणिकाय एकं अङ्गं गहेतब्बं भासितम्पेतं महाराज थेरेन राहुलेन- [SL Page 324] [\x 324/] 'सालकल्याणिका नाम पादपो धरणिरुहो, अन्तो पठवियंयेव सतहत्थो पि वड्ढति. यथा कालम्हि सम्पत्ते परिपाकेन सो दुमो उग्गञ्जित्वान एकाहं सतहत्थो पि वड्ढति. एवमेवाहं महावीर सालकल्याणिका विय, अब्भन्तरे सुञ्ञागारे धम्मतो abhiva¬¬hisa"nti. सालकल्याणिकङ्गपञ्हा चतुत्थो 5. नावङ्गपञ्हो 1. "भन्ते नागसेन 'नावाय तीणि अङ्गानि gahetabbÃnasÅ'ti यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी?"ति. "यथा महाराज नावा बहुविधदारुसङ्घाटसमवायेन बहुम्पि जनं तारयति, एवमेव खो महाराज योगिना योगावचरेन आचारसीलगुणवत्तपटिवत्तबहुविधधम्मसङ्घाटसमवायेन सदेवको लोको तारयितब्बो. इदं महाराज नावाय पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज नावा [PTS Page 377] [\q 377/] बहुविधुमित्थनितवेगविसटमावट्टवेगं सहति, एवमेव खो महाराज योगिना योगावचरेन बहुविधकिलेसूमिवेगं लाभसक्कारयससिलोकपूजनवन्दनं परकुलेसु निन्दापसंसासुखदुक्खसम्मानबहुविधदोसुमिवेगञ्च सहितब्बं. इदं महाराज नावाय दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज नावा अपरिमितमनन्तमपारमक्खोभितगम्भीरे महतिमहाघोसे तिमितिमिङ्गलमकरमच्छगणाकुले महति महासमुद्दे चरति, एवमेव खो महाराज योगिना योगावचरेन तिपरिवट्टद्वादसाकारचतुसच्चाभिसमयपटिवेधे मानसं सञ्चारयितब्बं. इदं महाराज नावाय ततियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन संयुत्तनिकायवरे सच्चसंयुत्ते - वितक्केन्ता च खो तुम्हे भिक्खवे इदं दुक्खन्ति वितक्केय्याथ, अयं दुक्खसमुदयोऽति वितक्केय्याथ, अयं दुक्खनिरोधोऽति वितक्केय्याथ, अयं दुक्खनिरोधगामिनीपटिपदाऽति vitakkeyyÃthÃ"ti. नावङ्गपञ्हो पञ्चमो [SL Page 325] [\x 325/] 6. नावालकनकङ्गपञ्हो 1. "भन्ते नागसेन, 'नावालकनकस्स-223. द्वे अङ्गानि gahetabbÃtÅ'ti, यं वदेसि कतमानि तानि द्वे अङ्गानि गहेतब्बानी?"ति. "यथा महाराज नावालकनकं बहूमिजालाकुलविक्खोहितसलिलतले महति महासमुद्दे नावंलकेति-223. हपेति, न देति दिसाविदिसं हरितुं, एवमेव खो महाराज योगिना योगावचरेन रागदोसमोहुमिजाले महतिमहावितक्कसम्पहारे चित्तं लकेतब्बं, न दातब्बं दिसाविदिसं हरितुं. इदं महाराज नावालकनकस्स पठमं अङ्गं गहेतब्बं. पुनचपरं महाराज नावालकनकं न पिलवति, 225. विसीदति, हत्थसतेऽपि उदके नावं लकेति ठानमूपनेति, एवमेव खो महाराज योगिना योगावचरेन lÃbhayasasakkÃramÃnanavandanapÆjanaapacitisu लाभग्गयसग्गे [PTS Page 378] [\q 378/] pi na पिलवितब्बं, सरीर यापनमत्तकेयेव चित्तं ठपेतब्बं. इदं महाराज नावालकनकस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन सारिपुत्तेन धम्मसेना पतिना- यथा समुद्दे लकनं न पलवति विसीदति तथेव लाभसक्कारे मा पलवथ visidathÃ"ti. नावालकनकङ्गपञ्होछट्ठो. 7. कुपङ्गपञ्हो "भन्ते नागसेन, 'कुपस्स एकं अङ्गं गहेतब्बन्ति' यं वदेसि, कतमन्तं एकं अङ्गं गहेतब्बन्ति?" "यथा महाराज कुपो रज्जुञ्च वरत्तञ्च लकारञ्च धारेति, एवमेव खो महाराज योगिना योगावचरेन सतिसम्पजञ्ञसमन्नागतेन भवितब्बं अभिक्कन्ते पटिक्कन्ते आलोकिते विलोकिते समिञ्जिते पसारिते सङ्घाटिपत्तचीवरधारणे असिते पीते खायिते सायिते उच्चारपस्सावकम्मे गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारिना भवितब्बं. इदं महाराज कुपस्स एकं अङ्गं गहेतब्बं भासितम्पेतं महाराज भगवता देवातिदेवेन, सतो भिक्खवे भिक्खू विहरेय्य सम्पजानो अयं वो अम्हाकं anusÃsanÅ"ti. कुपङ्गपञ्हो सत्तमो 223. नावालग्गनकस्स. 224. Laggeti (ma). 225. Jalavati (ma) [SL Page 326] [\x 326/] 8. नियामकङ्गपञ्हो. 1. "भन्ते नागसेन, 'नियामकस्स तीणि अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी?"ति. "यथा महाराज नियामको रत्तिन्दिवं सततं समितं अप्पमत्तो यत्तपयत्तो नावं सारेति, एवमेव खो महाराज योगिना योगावचरेन चित्तं नियामयमानेन रत्तिन्दिवं सततं समितं अप्पमत्तेन योनिसो मनसिकारेन चित्तं नियामेतब्बं. इदं महाराज नियामकस्स पठमं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन dhammapade- [PTS Page 379] [\q 379/] "अप्पमादरता होथ सचित्तमनुरक्खेथ दुग्गा उद्धरथत्तानं पङ्के सन्तोऽव ku¤jaro"ti. 2. पुनचपरं महाराज नियामकस्स यं किञ्चि महासमुद्दे कल्याणं वा पापकं वा सब्बन्तं विदितं होति एवमेव खो महाराज योगिना योगावचरेन कुसलाकुसलं सावज्जानवज्जं हीनप्पणितं कण्हसुक्कसप्पटिभागं विजानितब्बं. इदं महाराज नियामकस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज नियामको यन्ते मुद्दिकं deti'mà कोचि यन्तं अमसित्थाऽति. एवमेव खो महाराज योगिना योगावचरेन चित्ते संवरमुद्दिका दातब्बाऽमा कञ्चि पापकं अकुसलवितक्कं vitakkesÅ'ti. इदं महाराज नियामकस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन संयुत्तनिकायवरेऽमा भिक्खवे पापके अकुसले वितक्के वितक्केय्याथ, सेय्यथीदं कामवितक्कं ब्यापादवितक्कं vihiæsÃvitakka"nti. नियामकङ्गपञ्हो अट्ठमो 9. कम्मकरङ्गपञ्हो 1. "भन्ते नागसेन, 'कम्मकरस्स एकं अङ्गं gahetabbanti'yaæ वदेसि, कतमन्तं एकं अङ्गं गहेतब्बन्ति?" "यथा महाराज कम्मकरो एवं चिन्तयति 'भतको अहं इमाय नावाय कम्मं करोमि, इमायाहं नावाय वाहसा भत्तवेतनं लभामि, न मे पमादो करणीयो, अप्पमादेन मे अयं नावा वाहेतब्बाऽति, एवमेव खो महाराज योगिना योगावचरेन एवंचिन्तयितब्बं 'इमं खो अहं चातुम्महाभूतिकं कायं sammasanto [SL Page 327] [\x 327/] सततं समितं अप्पमत्तो उपट्ठितसति सतो सम्पजानो समाहितो एकग्गचित्तो जातिजरा ब्याधिमरणसोकपरिदेवदुक्खदोमनस्सुपायासेहि परिमुच्चिस्सामीति अप्पमादो मे करणीयोऽति. इदं महाराज कम्मकरस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन सारिपुत्तेन धम्मसेनापतिना- [PTS Page 380] [\q 380/] "कायं इमं सम्मसथ परिजानाथ पुनप्पुनं काये सभावं दिस्वान दुक्खस्सन्तं karissathÃ"ti. कम्मकरङ्गपञ्हो नवमो 10. समुद्दङ्गपञ्हो 1. "भन्ते नागसेन, 'समुद्दस्स पञ्च अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी?"ति. "यथा महाराज महासमुद्दो मतेन कुणपेन सद्धिं न संवसति, एवमेव खो महाराज योगिना योगावचरेन राग-दोस-मोह-मान-दिट्ठि-मक्ख-पळास-इस्सामच्छरिय-माया-- साठेय्य-कोटिल्लविसमदुच्चरितकिलेसमलेहि सद्धिं न संवसितब्बं. इदं महाराज समुद्दस्स पठमं अङ्गं गहेतब्बं. पुनचपरं महाराज समुद्दो मुत्ता-मणि-वेळुरिय-सङ्ख-सिला-पवाळ-फळिक-मणि -विविधरतननिचयं धारेन्ता पिदहति, न बहि विकिरति. एवमेव खो महाराज योगिना योगावचरेन मग्ग-फल-झान-विमोक्ख-समाधि-समापत्ति-विपस्सनाभिञ्ञा-विविध गुणरतनानि अधिगन्त्वा पिदहितब्बानि, न बहि नीहरितब्बानि. इदं महाराज समुद्दस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज समुद्दो महतिमहाभुतेहि सद्धिं संवसति. एवमेव खो महाराज योगिना योगावचरेन अप्पिच्छं सन्तुट्ठं धुतवादं सल्लेखवुत्तिं आचारसम्पन्नं लज्जिं पेसलं गरुं भावनीयं वत्तारं वचनक्खमं वोदकं पापगरहिं ओवादकं अनुसासकं विञ्ञापकं सन्दस्सकं समादपकं समुत्तेजकं सम्पहंसकं कल्याणमित्तं सब्रह्मचारिं उपनिस्साय वसितब्बं. इदं महाराज समुद्दस्स ततियं अङ्गं गहेतब्बं. पुनचपरं महाराज समुद्दो नवसलिल-सम्पुण्ण-गङ्गा-यमुना-अचिरवती-सरभु-मही-आदीहि नदीसतसहस्सेहि अन्तळिक्खे सलिलधाराहि च पुरितो पि सकं वेलं नातिवत्तति. एवमेव खो महाराज योगिना योगावचरेन लाभसक्कार-siloka-vandana- [SL Page 328] [\x 328/] मानन पूजनकारणा जीवितहेतु पि सञ्चिच्च सिक्खापदवीतिक्कमो न करणियो. इदं महाराज samuddassa [PTS Page 381] [\q 381/] चतुत्थं अङ्गं गहेतब्बं भासितम्पेतं महाराज भगवता देवातिदेवेन-सेय्यथापि पहाराद महासमुद्दो ठितधम्मो वेलं नातिक्कमति, एवमेव खो पहाराद यं मया सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि nÃtikkamantÅ'ti. 4. पुनचपरं महाराज समुद्दो सब्बसवन्तीहि गङ्गा यमुना-अचिरवती-सरभु-महीहि अन्तळिक्खे उदकधाराहि पिन परिपूरति, एवमेव खो महाराज योगिना योगावचरेन उद्देस-परिपुच्छा-सवण-धारण-विनिच्छय-अभिधम्म-विनयोगाळ्हसुत्त- न्त-विग्गहपदनिक्खप-पद सन्धि-पदविभत्ति-नवङ्गजिनसासनवरं सुणन्तेनापि न तप्पितब्बं. इदं महाराज समुद्दस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन सुतसोमजातके- 'अग्गि यथा तिणकट्ठं डहन्तो न तप्पति सागरो वा नदीहि, एवं हिमे-226. पण्डिता राजसेट्ठ सुत्वा न तप्पन्ति सुभासितेनाऽति. समुद्दङ्गपञ्हो dasamo Samuddavaggo dutiyo [PTS Page 382] [\q 382/] तस्सुद्दानं- लापूलता च पदुमं बीजं सालकल्याणिका, नावा च नावालकनं कुपो नियामको तथा कम्मकरो समुद्दो च वग्गो तेन पवुच्चती ति. 3. पठविवग्गो 1. पठव्यङ्गपञ्हो 1. "भन्ते नागसेन 'पठविया पञ्च अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी?"ति. "यथा महाराज पठवि इट्ठानिट्ठानि कपपूरागरु-तगर-चन्दन-कुङ्कुमादीनि आकिरन्ते पि पित्त-सेम्ह-पुब्बरुहिर-सेद-मेद-खेल-सिङ्घाणिका-लसिका-मुत्त-- करीसादीनि आकिरन्ते पि तादिसायेव, एवमेव खो महाराज योगिना योगावचरेन इट्ठानिट्ठे ------ 226. Evampi. Ve. (Ma. ) [SL Page 329] [\x 329/] लाभालाभे यसायसे निन्दापसंसाय सुखे दुक्खे सब्बत्थ तादिनायेव भवितब्बं. इदं महाराज पठविया पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज पठवी मण्डनविभूसनापगता सकगन्धपरिभाविता. एवमेव खो महाराज योगिना योगावचरेन विभुसनापगतेन सकसीलगन्धपरिभावितेन भवितब्बं. इदं महाराज पठविया दुतियं अङ्गं गहेतब्बं. 3. पुनचपं महाराज पठवी निरन्तरा अच्छिद्दा असुसिरा बहला घना वित्थछिण्णा. एवमेव खो महाराज योगिना योगावचरेन निरन्तरमखण्डाच्छिद्दासुसिर-बहल-घनवित्थिण्णसीलेन भवितब्बं. इदं महाराज पठविया ततियं अङ्गं गहेतब्बं. 4. पुनचपरं महाराज पठवी गाम-निगम-नगर-जनपद-रुक्खपब्बत-नदी-तळाकपोक्खरणि-मिगपक्खि- -मनुज-नर-नारी-गणं-धारेन्ती पि अकिलासु होति. एवमेव खो महाराज योगिना योगावचरेन ओवदन्तेन पि अनुसासन्तेन पि विञ्ञापेन्तन पि सन्दस्सेन्तेन पि समादपेन्तेन पि समुत्तेजेन्तेन पि सम्पहंसेन्तेन पि धम्मदेसनासु अकिलासुना भवितब्बं. इदं महाराज पठविया चतुत्थं अङ्गं गहेतब्बं. 5. पुनचपरं महाराज पठवी अनुनयपटिघविप्पमुत्ता. एवमेव खो महाराज योगिना योगावचरेन अनुनयपटिघविप्पमुत्तेन पठविसमेन चेतसा विहरितब्बं. इदं महाराज पठविया पञ्चमं अङ्गं गहेतब्बं. [PTS Page 383] [\q 383/] भासितम्पेतं महाराज उपासिकाय चुल्लसुभद्दाय सकसमणे परिकित्तयमानाय: 'एकञ्चे बाहं वासिया तच्छेय्य कुपितमानसा एकञ्चे बाहं गन्धेन आलिम्पेय्य पमोदिता अमुस्मिं पटिघो नत्थि रागो अस्मिं न विज्जति पठविसमचित्ता ते तादिसा समणा ममाऽति. पठव्यङ्गपञ्हो पठमो. 2. आपङ्गपञ्हो 1. "भन्ते नागसेन 'आपस्स पञ्च अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी?"ति. "यथा महाराज आपो सुसण्ठिताकम्पितालुलितसभावपरिसुद्धो, एवमेव खो महाराज योगिना योगावचरेन kuhana-lapana [SL Page 330] [\x 330/] Nemittika-निप्पेसकतं अपनेत्वा सुसण्ठिताकम्पितालुलितसभावपरिसुद्धाचारेन भवितब्बं. इदं महाराज आपस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज आपो सीतलसभावसण्ठितो. एवमेव खो महाराज योगिनायोगावचरेन सब्बसत्तेसु खन्तिमेत्तानुद्दयासम्पन्नेन हितेसिना अनुकम्पकेन भवितब्बं. इदं महाराज आपस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज आपो असुचिं सुचिं करोति. एवमेव खो महाराज योगिना योगावचरेन गामे वा अरञ्ञे वा उपज्झाये आचरिये आचरियमत्तेसु सब्बत्थ अनधिकरणेन भवितब्बं अनवकासकारिना. इदं महाराज आपस्स ततियं अङ्गं गहेतब्बं. 4. पुनचपरं महाराज आपो बहुजनपत्थितो. एवमेव खो महाराज योगिना योगावचरेन अप्पिच्छ-सन्तुट्ठ. पविवित्त-पटिसल्लानेन सततं सब्बलोकाभिपत्थितेन भवितब्बं. इदं महाराज आपस्स चतुत्थं अङ्गं गहेतब्बं. 5. पुनचपरं महाराज आपो न कस्सचि अहितमुपदहति. एवमेव खो महाराज योगिना योगावचरेन पर-भण्डन-कलह-विग्गह-विवाद-रित्तज्झान-अरति-जननं [PTS Page 384] [\q 384/] कायवचीचित्तेहि पापकं न करणीयं. इदं महाराज आपस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन कण्हजातके: वरञ्च मे अधो सक्क सब्बभूतानमिस्सर न मनो वा सरीरं वा मङ्कतो सक्क कस्सचि कदाचि उपहञ्ञेथ एतं सक्क वरं vare"ti. आपङ्गपञ्हो दुतियो 3. तेजङ्गपञ्हो "भन्ते नागसेन, 'तेजस्स पञ्च अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी?"ति. "यथा महाराज तेजो तिणकट्ठसाखापलासं डहति, एवमेव खो महाराज योगिना योगावचरेन ये ते अब्भन्तरा वा बाहिरा वा किलेसा इट्ठानिट्ठारम्मणानुभवना, सब्बे ते ञाणग्गिना डहितब्बा. इदं महाराज तेजस्स पठमं अङ्गं गहेतब्बं. [SL Page 331] [\x 331/] 2. पुनचपरं महाराज तेजो निद्दयो अकारुणिको. एवमेव खो महाराज योगिना योगावचरेन सब्बकिलेसेसु कारुञ्ञमनुद्दया न कातब्बा. इदं महाराज तेजस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज तेजो सीतं पटिहन्ति. एवमेव खो महाराज योगिना योगावचरेन विरियसन्तापतेजं अभिजनेत्वा किलेसा पटिहन्तब्बा. इदं महाराज तेजस्स ततियं अङ्गं गहेतब्बं. 4. पुनचपरं महाराज तेजो अनुनयपटिघविप्पमुत्तो उण्हमभिजनेति. एवमेव खो महाराज योगिना योगावचरेन अनुनयपटिघविप्पमुत्तेन तेजोसमेन चेतसा विहरितब्बं. इदं महाराज तेजस्स चतुत्थं अङ्गं गहेतब्बं. 5. पुनचपरं महाराज तेजो अन्धकारं विधमति, आलोकं दस्सेति. एवमेव खो महाराज योगिना योगावचरेन अविज्जन्धकारं विधमित्वा ञाणालोको दस्सयितब्बो. इदं महाराज तेजस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं महाराज 'भगवता देवातिदेवेन सकपुत्तं राहुलं [PTS Page 385] [\q 385/] ovadantena तेजोसमं राहुल भावनं भावेहि, तेजोसमं हि ते राहुल भावनं भावयतो अनुप्पन्ना चेव अकुसला धम्मा न उप्पज्जन्ति उप्पन्ना च अकुसला धम्मा चित्तं न परियादाय Âhassanti"ti. तेजङ्गपञ्हो ततियो 4. वायुङ्गपञ्हो 1. भन्ते नागसेन, 'वायुस्स पञ्च अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि अङ्गानि गहेतब्बानी?"ति. "यथा महाराज वायु सुपुप्फितवनसण्डन्तरमभिवायति, एवमेव खो महाराज योगिना योगावचरेन विमुत्तिवरकुसुमपुप्फितारम्मणवनन्तरे रमितब्बं. इदं महाराज वायुस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज वायु धरणीरूह-पादप-गणे मथयति. एवमेव खो महाराज योगिना योगावचरेन वनन्तरगतेन सङ्खारे विचिनन्तेन किलेसा मथयितब्बा. इदं महाराज वायुस्स दुतियं अङ्गं गहेतब्बं. [SL Page 332] [\x 332/] 3. पुनचपरं महाराज वायु आकासे चरति. एवमेव खो महाराज योगिना योगावचरेन लोकुत्तरधम्मेसु मानसं सञ्चारयितबं. इदं महाराज वायुस्स ततियं अङ्गं गहेतब्बं. 4. पुनचपरं महाराज वायु गन्धमनुभवति. एवमेव खो महाराज योगिना योगावचरेन अत्तनो सीलसुरभिगन्धो अनुभवितब्बो. इदं महाराज वायुस्स चतुत्थं अङ्गं गहतेब्बं. 5. पुनचपरं महाराज वायु निरालयो अनिकेतवासी. एवमेव खो महाराज योगिना योगावचरेन निरालयमनिकेतमसन्थवेन सब्बत्थ विमुत्तेन भवितब्बं. इदं महाराज भगवता देवातिदेवेन सुत्तनिपाते- सन्थवातो भयं जाति निकेता जायती रजो अनिकेतमसन्थवं एतं वे munidassana"nti. वायुङ्गपञ्हो चतुत्थो 5. पब्बतङ्ग पञ्हो 1. "भन्ते नागसेन, 'पब्बतस्स पञ्च अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी?"Ti. [PTS Page 386] [\q 386/] "यथा महाराज पब्बतो अचलो अकम्पियो असम्पवेधी, एवमेव खो महाराज योगिना योगावचरेन सम्मानने विमानने सक्कारे असक्कारे गरुकारे अगरुकारे यसे अयसे निन्दाय पसंसाय सुखे दुक्खे इट्ठानिट्ठेसु सब्बत्थ रूपसद्दगन्धरसफोट्ठब्बधम्मेसु रजनीयेसु न रज्जितब्बं, दुस्सनीयेसु न दुस्सितब्बं, मुय्हनीयेसु न मुय्हितब्बं. न कम्पितब्बं न चलितब्बं. पब्बतेन विय अचलेन भवितब्बं. इदं महाराज पब्बतस्स पठमं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन- सेलो यथा एकघनो वातेन न समीरति एवं निन्दापसंसासु न समिञ्जन्ति पण्डितानि. 2. पुनचपरं महाराज पब्बतो थद्धो न केनचि संसट्ठो. एवमेव खो महाराज योगिना योगावचरेन थद्धेन असंसट्ठेन भवितब्बं. न केनचि संसग्गो करणीयो. इदं महाराज पब्बतस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन- [SL Page 333] [\x 333/] असंसट्ठं गहट्ठेहि अनागारेहि चूभयं अनोकसारिं अप्पिच्छं तमहं ब्रूमि ब्राह्मणन्ति. 3. पुनचपरं महाराज पब्बते बीजं न विरूहति. एवमेव खो महाराज योगिना योगावचरेन सकमानसे किलेस न विरूहापेतब्बा. इदं महाराज पब्बतस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन सुभूतिना- रागुपसंहितं चित्तं सदा उप्पज्जते मम, सयमेव पच्चवेक्खित्वा एकको तं दमेमहं. रज्जसि रजनीयेसु दुस्सनीयेसु दुस्ससि मुय्हसि मोहनीयेसु निक्खमस्सू वना तुवं. [PTS Page 387] [\q 387/] विसुद्धानं अयं वासो निम्मलानं तपस्सिनं मा खो विसुद्धं दुसेसि निक्खमस्सु वना tuva'nti. 4. पुनचपरं महाराज पब्बतो अच्चुग्गतो. एवमेव खो महाराज योगिना योगावचरेन ञाणच्चुग्गतेन भवितब्बं. इदं महाराज पब्बतस्स चतुत्थं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन- पमादं अप्पमादेन यदा नूदति पण्डितो, पञ्ञापासादमारुय्ह असोको सोकिनं पजं, पब्बतट्ठोऽव भुम्मट्ठे धीरो बाले अवेक्खतीति. 5. पुनचपरं महाराज पब्बतो अनुन्नतो अनोनतो. एवमेव खो महाराज योगिना योगावचरेन उन्नतावन्ति न करणीया. इदं महाराज पब्बतस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं महाराज उपासिकाय चुल्लसुभद्दाय सकसमणे परिकित्तयमानाय- लाभेन उन्नतो लोको अलाभेन च ओनतो, लाभालाभेन एकट्ठा तादिसा समणा ममाति. " पब्बतङ्गपञ्हो पञ्चमो 6. आकासङ्गपञ्हो 1. "भन्ते नागसेन, 'आकासस्स पञ्च अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानितानि पञ्च अङ्गानि गहेतब्बानि?"Ti. [SL Page 334] [\x 334/] "यथा महाराज आकासो सब्बसो अगय्हो, एवमेव खो महाराज योगिना योगावचरेन सब्बसो किलेसेहि अगय्हेन भवितब्बं. इदं महाराज आकासस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज आकासो इसितापसभूतदिजगणानुसञ्चरितो. एवमेव खो महाराज योगिना योगावचरेन अनिच्चं दुक्खमनत्ताति सङ्खारेसु मानसं सञ्चारयितब्बं. इदं महाराज आकासस्स ततियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज आकासो सन्तासनीयो, evameva kho [PTS Page 388] [\q 388/] महाराज योगिना योगावचरेन सब्बभवपटिसन्धिसु मानसं उब्बेजयितब्बं, अस्सादो न कातब्बो. इदं महाराज आकसस्स ततियं अङ्गं गहेतब्बं. 4. पुनचपरं महाराज आकासो अनन्तो अप्पमाणो अपरिमेय्यो एवमेव खो महाराज योगिना योगावचरेन अनन्तसीलेन अपरिमितञाणेन भवितब्बं. इदं महाराज आकासस्स चतुत्थं अङ्गं गहेतब्बं. 5. पुनचपरं महाराज आकासो अलग्गो असत्तो अप्पनिट्ठितो अपळिबुद्धो. एवमेव खो महाराज योगिना योगावचरेन कुले गणे लाभे आवासे पळिबोधेपच्चये सब्बकिलेसेसु च सब्बत्थ अलग्गेन भवितब्बं, अनासत्तेन अप्पतिट्ठितेन अपळिबुद्धेन भवितब्बं. इदं महाराज आकसस्स पञ्चमं अङ्गं गहेतब्बं भासितम्पेतं महाराज भगवता देवातिदेवेन सकपुत्तं राहुलंओवदन्तेन-'सेय्यथापिराहुल आकासो न कत्थचि पतिट्ठितो, एवमेव खो त्वं राहुल आकाससमं भावनं भावेहि. आकाससमं हि ते राहुल भावनं भावयतो उप्पन्नुप्पन्ना मनापा मनापा फस्सा चित्तं न परियादाय ÂhassantÅ'ti. " आकासङ्गपञ्हो छट्ठो 7. चन्दङ्गपञ्हो 1. "भन्ते नागसेन, 'चन्दस्स पञ्च अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी?"ति. "यथा महाराज चन्दो सुक्कपक्खे उदयन्तो उत्तरुत्तरिं वड्ढति, एवमेव खो महाराज योगिना योगावचरेन आचारसीलगुणवत्तपटिपत्तिया आगमाधिगमे पटिसल्लाने सतिपट्ठाने [SL Page 335] [\x 335/] Indriyesu गुत्तद्वारताय भोजने मत्तञ्ञुताय जागरियानुयोगे उत्तरुत्तरिं वड्ढितब्बं. इदं महाराज चन्दस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज चन्दो उळाराधिपति. एवमेव खो महाराज योगिना योगावचरेन उळारच्छन्दाधिपतिना भवितब्बं. इदं महाराज चन्दस्स दुतियं अङ्गं गहेतब्बं. 4. पुनचपरं महाराज चन्दो निसाय चरति. एवमेव खो महाराज योगिना योगावचरेन पविवित्तेन भवितब्बं. इदं महाराज चन्दस्स ततियं अङ्गं गहेतब्बं. 5. पुनचपरं महाराज चन्दो विमानकेतु, एवमेव खो महाराज योगिना योगावचरेन सीलकेतुना भवितब्बं. इदं महाराज candassa [PTS Page 389] [\q 389/] चतुत्थं अङ्गं गहेतब्बं. 6. पुनचपरं महाराज चन्दो आयाचितपत्थितो उदेति. एवमेव खो महाराज योगिना योगावचरेन आयाचितपत्थितेन कुलानि उपसङ्कमितब्बानि. इदं महाराज चन्दस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन संयुत्तनिकायवरेऽचन्दूपमा भिक्खवे कुलानि उपसङ्कमथ अपकस्सेव कायं अपकस्स चित्तं निच्चं नविया-227. कुलेसु अप्पगब्भाऽति. चन्दङ्गपञ्हो सत्तमो. 8. सुरियङ्गपञ्हो 1. "भन्ते नागसेन, 'सुरियस्स सत्त अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि सत्त अङ्गानि गहेतब्बानी?"ति. "यथा महाराज सुरियो सब्बं उदकं परिसोसेति, एवमेव खो महाराज योगिना योगावचरेन सब्बकिलेसा अनवसेसं परिसोसेतब्बा इदं महाराज सुरियस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज सुरियो तमन्धकारं विधमति. एवमेव खो महाराज योगिनायोगावचरेन सब्बं रागतमं दोसतमं मोहतमं मानतमं दिट्ठितमं किलेसतमं सब्बं दुच्चरिततमं विधमितब्बं. इदं महाराज सुरियस्स दुतियं अङ्गं गहेतब्बं. ------ 227. निचिचं नवा. [SL Page 336] [\x 336/] 3. पुनचपरं महाराज सुरियो अभिक्खणं चरति, एवमेव खो महाराज योगिना योगावचरेन अभिक्खणं योनिसो मनसिकारो कातब्बो. इदं महाराज सुरियस्स ततियं अङ्गं गहेतब्बं. 4. पुनचपरं महाराज सुरियो रंसिमाली. एवमेव खो महाराज योगिना योगावचरेन आरम्मणमालिना भवितब्बं. इदं महाराज सुरियस्स चतुत्थं अङ्गं गहेतब्बं. 5. पुनचपरं महाराज सुरियो महाजनकायं सन्तापेन्ता चरति एवमेव खो महाराज योगिना योगावचरेन आचारसीलगुणवत्तपटिपत्तिया [PTS Page 390] [\q 390/] झान-विमोक्ख-समाधिसमापत्ति-इन्द्रिय-बलबोज्झङ्ग-सतिपट्ठा- न-सम्मप्पधान-इद्धिपादेहि सदेवको लोको सन्तापयितब्बो. इदं महाराज सुरियस्स पञ्चमं अङ्गं गहेतब्बं. 6. पुनचपरं महाराज पुरियो राहुभया भितो चरति. एवमेव खो महाराज योगिना योगावचरेन दुच्चरित-दुग्गति-विसमकन्तार-विपाक-विनिपात-किलेसजाल-जटिते दिट्ठि-सङ्घाटपटिमुक्के कुपथ-पक्खन्ने कुम्मग्गपटिपन्ने सत्ते दिस्वा महता संवेगभयेन मानसं संवेजेतब्बं. इदं महाराज सुरियस्स छट्ठं अङ्गं गहेतब्बं. 7. पुनचपरं महाराज सुरियो कल्याणपापके दस्सेति. एवमेव खो महाराज योगिना योगावचरेन इन्द्रिय-बल-बोज्झङ्ग-सतिपट्ठान-सम्मप्पधान-इद्धिपादलोकिय- लोकुत्तर- धम्मा दस्सेतब्बा. इदं महाराज सुरियस्स सत्तमं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन वङ्गसेन- 'यथापि सुरियो उदयन्तो रूपं दस्सेति पाणिनं सुचिञ्च असुचिञ्चापि कल्याणञ्चापि पापकं तथा भिक्खु धम्मधरो अविज्जापिहितं जनं पथं दस्सेति विविधं आदिच्चोऽवुदयं यथाऽति. सुरियङ्गपञ्हो अट्ठमो. 9. सक्कङ्गपञ्हो. 1. "भन्ते नागसेन 'सक्कस्स तिणि अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी?"ति. "यथा महाराज सक्को एकन्तसुखसमप्पितो, एवमेव खो महाराज योगिना योगावचरेन एकन्तपविवेकसुखाभिरतेन भवितब्बं. इदं महाराज सक्कस्स पठमं अङ्गं गहेतब्बं. [SL Page 337] [\x 337/] 2. पुनचपरं महाराज सक्को देवे दिस्वा पग्गण्हाति हासमहिजनेति, एवमेव खोमहाराज योगिना योगावचरेन कुसलेसु धम्मेसु अलीनमतन्दितं सन्तं मानसं पग्गहेतब्बं, हासमहिजनेतब्बं, उट्ठहितब्बं घटितब्बं वायमितब्बं. [PTS Page 391] [\q 391/] इदं महाराज सक्कस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज सक्कस्स अनभिरति न उप्पज्जति, एवमेव खो महाराज योगिना योगावचरेन सुञ्ञागारे अनभिरति न उप्पादेतब्बा. इदं महाराज सक्कस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन सुभूतिना- 'सासने ते महावीर यतो पब्बजितो अहं नाभिजानामि उप्पन्नं मानसं kÃmasaæhita"nti. सक्कङ्गपञ्हो नवमो. 10. चक्कवत्यङ्गपञ्हो 1. "भन्ते नागसेन, चक्कवत्तिस्स चत्तारि अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि चत्तारि अङ्गानि गहेतब्बानी?"ति. "यथा महाराज चक्कवत्ति चतूहि सङ्गहवत्थूहि जनं सङ्गण्हाति, एवमेव खो महाराज योगिना योगावचरेन चतस्सन्नं परिसानं मानसं सङ्गहेतब्बं अनुग्गहेतब्बं सम्पहंसेतब्बं. इदं महाराज चक्कवत्तिस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज चक्कवत्तिस्स विजिते चोरा न उट्ठहन्ति. एवमेव खो महाराज योगिना योगावचरेन कामरागब्यपादविहिंसावितक्का न उप्पादेतब्बा. इदं महाराज चक्कवत्तिस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन- वितक्कुपसमे च यो रतो असुभं भावयति सदा सतो एस खो ब्यन्तिकाहिति एस जेच्छति mÃrabandhana'nti. 3. पुनचपरं महाराज चक्कवत्ति दिवसे दिवसे समुद्दपरियन्तं महापठविं अनुयायति कल्याणपापकानि विचिनमानो. एवमेव खो महाराज योगिना योगावचरेन कायकम्मं वचीकम्मं मनोकम्मं दिवसे दिवसे पच्चवेक्खितब्बं 'किन्नु खो मे इमेहितीहि ठानेहि अनुपवज्जस्स दिवसो वीतिवत्ततीति. इदं [SL Page 338] [\x 338/] MahÃrÃja [PTS Page 392] [\q 392/] cakkavattissa ततियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन एकुत्तरिकनिकायवरे-228. 'कथमभूतस्स मे रन्तिन्दिवा वितिपतन्तिति पब्बजितेन अभिण्हं paccavekkhitabba'nti. 4. पुनचपरं महाराज चक्कवत्तिस्स अब्भन्तरबाहिरारक्खा सुसंविहिता होति. एवमेव खो महाराज योगिना योगावचरेन अब्भन्तरानं बाहिरानं किलेसानं आरक्खाय सतिदोवारिको ठपेतब्बो. इदं महाराज चक्कवत्तिस्स चतुत्थं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन- 'सतिदोवारिको भिक्खवेअरियसावको अकुसलं पजहति कुसलं भावेति, सावज्जं पजहति अनवज्जं भावेति सुद्धमत्तानं pariharatÅ'ti. चक्कवत्तयङ्गपञ्हो दसमो. पटिविवग्गो ततियो तस्सुद्दानं- पठवी आपो च तेजो च वायो च पब्बतेन च आकासो चन्दसुरियो च सक्को च चक्कवत्तिनाति. 4. उपचिकावग्गो 1. उपचिकङ्गपञ्हो. 1. "भन्ते नागसेन, 'उपचिकाय एकं अङ्गं gahetabba'nti यं वदेसि, कतमन्तं एकं अङ्गं गहेतब्बन्ति?" "यथा महाराज उपचिका उपरिच्छदनं कत्वा अत्तानं पिदहित्वा गोचराय चरति, एवमेव खो महाराज योगिना योगावचरेन सीलसंवरछदनं कत्वा मानसं पिदहित्वा पिण्डाय चरितब्बं. सीलसंवरछदनेन खो महाराज योगी योगावचरो सब्बभयसमतिक्कन्तो होति. इदं महाराज उपचिकाय एकं अङ्गं [PTS Page 393] [\q 393/] गहेतब्बं. भासितम्पेतं महाराज थेरेन उपसेनेन वङ्गन्तपुत्तेन- 'सीलसंवरच्छदनं योगी कत्वान मानसं अनुपलित्तो लोकेन भया च parimuccatÅ"ti. उपचिकङ्गपञ्हो पठमो. ----228. अङ्गुत्तरिकनिकायवरे (ma) [SL Page 339] [\x 339/] 2. बिळालपञ्हो 1. "भन्ते नागसेन, 'बिळालस्स द्वे अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानि?"ति. "यथा महाराज बिळालो गुहागतोऽपि सुसिरगतोऽपि हम्मियन्तरगतोऽपि उन्दुरंयेव परियेसति, एवमेव खो महाराज योगिना योगावचरेन गामगतेनापि अरञ्ञगतेनापि रुक्खमूलगतेनापि सुञ्ञागारगतेनापि सततं समितं अप्पमत्तेन कायगतासतिभोजनंयेव परियेसितब्बं. इदं महाराज बिळालस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज बिळालो आसन्नेयेव गोचरं परियेसति. एवमेव खो महाराज योगिना योगावचरेन इमेयुसेव पञ्चसूपादानक्खन्धेसु उदयब्बयानुपस्सिनाविहरितब्बं 'इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थगमो, इति वेदना, इति वेदनाय समुदयो, इति वेदनाय अत्थगमो, इति सञ्ञा, इति सञ्ञाय समुदयो, इति सञ्ञाय अत्थगमो, इति सङ्खारा, इति सङ्खारानं समुदयो, इति सङ्खारानं अत्थगमो, इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थगमोऽति. इदं महाराज बिळालस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन- 'न इतो दूरे भवितब्बं भवग्गं किं करिस्सति पच्चुप्पन्नम्हि वोहारे सके कायम्हि विन्दथाऽति. बिळालङ्गपञ्हो दुतियो. 3. उन्दुरङ्गपञ्हो. 1. "भन्ते नागसेन, 'उन्दुरस्स एकं अङ्गं gahetabba'nti यं वदेसि, कतमन्तं एकं अङ्गं गहेतब्बन्ति?" "यथा महाराज उन्दुरो इतोचितो च विचरन्तो आहारूपसिंसको येव चरति, एवमेव खो महाराज [PTS Page 394] [\q 394/] योगिना योगावचरेन इतोचितो च विचरन्तेन योनिसो मनसिकारूपसिंसके नेव भवितब्बं. इदं महाराज उन्दुरस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन उपसेनेन वङ्गन्तपुत्तेन- 'धम्मसीसं करित्वान विहरन्तो विपस्सको, अनोलिनो विहरति उपसन्तो सदा सतोऽति. उन्दुरङ्गपञ्हो tatiyo. [SL Page 340] [\x 340/] 4. विच्छिकङ्गपञ्हो 1. "भन्ते नागसेन, 'विच्छिकस्स एकं अङ्गं gahetabba'nti यं वदेसि, कतमन्तं एकं अङ्गं गहेतब्बन्ति?" "यथा महाराज विच्छिको नङ्गुट्ठावुधो नङ्गुट्ठं उस्सापेत्वा चरति, एवमेव खो महाराज योगिना योगावचरेन ञाणावुधेन भवितब्बं, ञाणं उस्सापेत्वा विहरितब्बं. इदं महाराज विच्छिकस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन उपसेनेन वङ्गन्तपुत्तेन- 'ञाणखग्गं गहेत्वान विहरन्तो विपस्सको परिमुच्चति सब्बभया दुप्पसहो च सो भवेऽति. विच्छिकङ्गपञ्हो चतुत्थो. 5. नकुलङ्गपञ्हो ""भन्ते नागसेन, 'नकुलस्स एकं अङ्गं gahetabba'nti यं वदेसि, कतमन्तं एकं अङ्गं गहेतब्बन्ति?" "यथा महाराज नकुलो उरगमुगच्छन्तो भेसज्जेन कायं परिभावेत्वा उरगमुपगच्छति गहेतुं, एवमेव खो महाराज योगिना योगावचरेन कोधाघातबहुलं कलहविग्गहविवादविरोधाभिभूतं lokamupagaccha'ntena मेत्ताभेसज्जेन मानसं अनुलिम्पितब्बं. इदं महाराज नकुलस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं महाराजथेरेन सारीपुत्तेन धम्मसेनापतिना- 'तस्मा सकं परेसम्पि कातब्बा मेत्तभावना मेत्तचित्तेन एरितब्बं एतं बुद्धानसासनन्ति. [PTS Page 395] [\q 395/] " नकुलङ्गपञ्हो पञ्चमो. 6. जरसिगालङ्गपञ्हो 1. "भन्ते नागसेन, 'जरसिगालस्स द्वे अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी?" ति. "यथा महाराज जरसिगालो भोजनं पटिलभित्वा अजिगुच्छमानो यावदत्थं आहारयति, एवमेव खो महाराज योगिना गोगावचरेन भोजनं पटिलभित्वा अजिगुच्छमानेन सरीरयापनमत्तमेव परिभुञ्जितब्बं इदं महाराज जरसिगालस्स पठमं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन महाकस्सपेन [SL Page 341] [\x 341/] 'सेनासनम्हा ओरुय्ह गामं पिण्डाय पाविसिं भुञ्जन्तं पुरिसं कुट्ठिं सक्कच्च नं उपट्ठहिं. सो मे पक्केन हत्थेन आलोपं उपनामयी, आलोपं पक्खिपन्तस्स अङ्गुलिम्पेत्थ जिज्जथ. कुडडमूलञ्च निस्साय आलोपं परिभुञ्जिसं भुञ्जमाने व भुत्ते वा जेगुच्छं मे न vijjatÅ'ti. 2. पुनचपरं महाराज जरसिगालो भोजनं पटिलभित्वा न vicinÃti'lÆkhaæ वा पणीतं वाऽति. एवमेव खो महाराज योगिना योगावचरेन भोजनं पटिलभित्वा नविचिनितब्बं 'लूखं वा पणीतं वा सम्पन्नं वा असम्पन्नं वाऽति. यथालद्धेन सन्तुसितब्बं-229 इदं महाराज थेरेन उपसेनेन वङ्गन्तपुत्तेन- "लूखेन पि च सन्तुस्से nä¤aæ पत्थे रसं बहुं रसेसु अनुगिद्धस्स झाने न रमती मनो, इतरीतरेन सन्तुट्ठे सामञ्ञं paripÆratÅ"ti. जरसिगालङ्गपञ्हो छट्ठो. 7. मिगङ्गपञ्हो 1. "भन्ते नागसेन, मिगस्स तीणि अङ्गानि, gahetabbÃnÅ'ti यं वदेसि, कतमानि तानितीणि अङ्गानि गहेतब्बानी?" ति. "यथा महाराज मिगो दिवा अरञ्ञे वसति, रत्तिं अब्भोकासे, एवमेव खो महाराज योगिना योगावचरेन दिवा अरञ्ञे विहरितब्बं रत्तिं अभोकासे. इदं महाराज [PTS Page 396] [\q 396/] migassa पठमं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन लोमहंसनपरियाये- 'सो खो अहं सारिपुत्त या ता रत्तियो सीता हेमन्तिका अन्तरट्ठके हिमपातसमये तथारूपासु रत्तिसु रत्तिं अब्भोकासे विहारामि दिवा वनसण्डे, गिम्हानं पच्छिमे मासे दिवा अब्भोकासे विहरामि रत्तिं वनसण्डे" ति. 2. "पुनचपरं महाराज मिगो सत्तिकम्भि वा सरे वा ओपतन्ते वञ्चेति पलायति न कायमुपनेति. एवमेव खो महाराज योगिना योगावचरेन किलेसेसु ओपतन्तेसु वञ्चयितब्बं. इदं महाराज मिगस्स दुतियं अङ्गं गहेतब्बं. ---------- 229. सन्तुस्सितब्बं (ma. SÅ. Mu. ) [SL Page 342] [\x 342/] 3. पुनचपरं महाराज मिगो मनुस्से दिस्वा येन वा तेन वा palÃyati'mà मं ते addasaæsÆ'ti. एवमेव खो महाराज योगिना योगावचरेन भण्डनकलहविग्गहविवादसीले दुस्सीले कुसीते सङ्गणिकारामे दिस्वा येन वा तेन वा पलायितब्बं 'मा मं ते अद्दसंसु, अहञ्च ते मा अद्दसन्ति. ' इदं महाराज मिगस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन सारिपुत्तेन धम्मसेनापतिना- 'मा मे कदाची पापिच्छो कुसीतो हीनविरियो, अप्पस्सुतो अनाचारो समेतो-230. कत्थचि ahÆ'ti. मिगङ्गपञ्हो अट्ठमो. 9. गोरूपङ्गपञ्हो. 1. "भन्ते नागसेन, गोरूपस्स चत्तारि अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि चत्तारि अङ्गानि गहेतब्बानी?"ति. "यथा महाराज गोरूपो सकं गेहं न विजहति, एवमेव खो महाराज योगिना योगावचरेन सको कायो न विजहितब्बो. 'अनिच्चुच्छादनपरिमद्दनभेदनविकिरणविद्धंसनधम्मो अयं कायोऽति. इदं महाराज गोरूपस्स पठमं अङ्गं गहेतब्बं. 2. पुनच परं महाराज गोरूपो आदिन्नधुरो सुखदुक्खेन धूरं वहति. एवमेव खो महाराज योगिना योगावचरेन [PTS Page 397] [\q 397/] आदिन्नब्रह्मचरियेन सुखदुक्खेन याव जीवितपरियादाना आपाणकोटिकं ब्रह्मचरियं चरितब्बं. इदं महाराज गोरूपस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज गोरूपो छन्देन घायमानो पानीयं पिवति. एवमेव खोमहाराज योगिना योगावचरेन आचरियुपज्झायानं अनुसत्थि छन्देन पेमेन पसादेन घायमानेन पटिग्गहेतब्बा. इदं महाराज गोरूपस्स ततियं अङ्गं गहेतब्बं. 4. पुनचपरं महाराज गोरूपो येन केनचि वाहियमानो वहति, एवमेव खो महाराज योगिना योगावचरेन थेरनवकमज्झिमभिक्खूनम्पि गिहिउपासकस्सापि ओवादानुसासनी सिरसा सम्पटिच्छितब्बा. इदं महाराज गोरूपस्स चतुत्थं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन सारिपुत्तेन धम्मसेनापतिना- ---- 230. Sammato (ma. ) [SL Page 343] [\x 343/] 'Tadahu pabbajito santo जातिया सत्तवस्सिको, सोऽपि मं अनुसासेय्य सम्पटिच्छामि मुद्धना. तिब्बं छन्दञ्च पेमञ्च तस्मिं दिस्वा उपट्ठपे हपेय्याचरिये ठाने सक्कच्च नं punappuna'nti. गोरूपङ्गपञ्हो नवमो. 10. वराहङ्गपञ्हो. 1. भन्ते नागसेन, 'वराहस्स द्वे अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी?" ति. "यथा महाराज वराहो सन्तत्तकठिने गिम्हसमये सम्पत्ते उदकं उपगच्छति, एवमेवखो महाराज योगिना योगावचरेन दोसेन चित्ते आलुळित-खलित-विब्भन्त-सन्तत्ते सीतलामतपणीतमेत्ताभावनं उपगन्तब्बं. इदं महाराज वराहस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज वराहो चिक्खल्लमुदकमुपगन्त्वा नासिकाय पठविं खणित्वा दोणिं कत्वा दोणिकाय सयति. एवमेव खो महाराज योगिना [PTS Page 398] [\q 398/] योगावचरेन मानसे कायं निक्खिपित्वा आरम्मणन्तरगतेन सयितब्बं. इदं महाराज वराहस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन पिण्डोलभारद्वाजेन-- 'काये सभावं दिस्वान विचिनित्वा विपस्सको एकाकियो अदुतियो सेति आरम्मणन्तरोऽति. वराहङ्गपञ्हो दसमो. 11. हत्थिङ्गपञ्हो 1. "भन्ते नागसेन, 'हत्थिस्स पञ्च अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी?"ति. "यथा महाराज हत्थि नाम चरन्तो येव पठविं दाळेति एवमेव खो महाराज योगिना योगावचरेन कायं सम्मसमानेनेव सब्बे किलेसा दालेतब्बा. इदं महाराज हत्थिस्स पठमं अङ्गं गहेतब्बं. [SL Page 344] [\x 344/] 2. पुनचपरं महाराज हत्थि सब्बकायेनेव अपलोकेति, उजुकंयेव पेक्खति, न दिसाविदिसं विलोकेति. एवमेव खो महाराज योगिना योगावचरेन सब्बकायेन अपलोकिना भवितब्बं, न दिसाविदिसा विलोकेतब्बा, न उद्धं उल्लोकेतब्बं, न अधो ओलोकेतब्बं, युगमत्तपेक्खिना भवितब्बं. इदं महाराज हत्थिस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज हत्थि अनिबद्धसयनो गोचराय गन्त्वा न तमेव देसं वासत्थमुपगच्छति न धुवप्पतिट्ठालयो. एवमेव खो महाराज योगिना yogÃvacarenaanibaddhasayanena भवितब्बं, निरालयेन पिण्डाय गन्तब्बं यदि पस्सति विपस्सको मनुञ्ञं पतिरूपं रुचिरदेसे भवं मण्डपं वा रुक्खमूलं वा गुहं वा पब्भारं वा, तत्थेव तेन वासमुपगन्तब्बं, धुवपतिट्ठालयो न कातब्बो. इदं महाराज हत्थिस्स ततियं अङ्गं गहेतब्बं. 4. पुनचपरं महाराज हत्थि उदकं ओगाहित्वा सुचिविमलसीतलसलिलपरिपुण्णं कुमुदुप्पलपदुमपुण्डरीकसञ्छन्नं महतिमहन्तं [PTS Page 399] [\q 399/] पदुमसरं ओगाहित्वा कीळति गजवरकीळं. एवमेव खो महाराज योगिना योगावचरेन सुचिविमलविप्पसन्नमनाविलधम्मवरवारिपुण्णं विमुत्तिकुसुमसञ्छन्नं महासतिपट्ठानपोक्खरणिं ओगाहित्वा ञाणेन सङ्खारा ओधुनितब्बा, विधुनितब्बा. योगावचरकीळा कीळितब्बा. इदं महाराज हत्थिस्स चतुत्थं अङ्गं गहेतब्बं. 5. पुनचपरं महाराज हत्थि सतो पादं उद्धरति, सतो पादं निक्खिपति. एवमेव खो महाराज योगिना योगावचरेन सतेन सम्पजानेन पादं उद्धरितब्बं, सतेन सम्पजानेन पादं निक्खिपितब्बं, अभिक्कमपटिक्कमे सम्मिञ्जनपसारणे सब्बत्थ सतेन सम्पजानेन भवितब्बं इदं महाराज हत्थिस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन संयुत्तनिकायवरे- 'कायेन संवरो साधु साधु वाचाय संवरो मनसा संवरो साधु साधु सब्बत्थ संवरो सब्बत्थ संवुतो लज्जी रक्खितोति pavuccatÅ'ti. हत्थिङ्गपञ्हो दसमो. उपचिकावग्गो catuttho. [PTS Page 400] [\q 400/] तस्सुद्दानं: उपचिका बिळालो च उन्दुरो विच्छिकेन च नकुलो सिगालो मिगो गोरूपो वराहो हत्थिना दसाति, [SL Page 345] [\x 345/] 5. सीहवग्गो 1. सीहङ्गपञ्हो. 1. "भन्ते नागसेन, 'सीहस्स सत्त अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि सत्त अङ्गानि गहेतब्बानी?"ति. "यथा महाराज सीहो नाम सेतविमलपरिसुद्धपण्डरो, एवमेव खो महाराज योगिना योगावचरेन सेतविमलपरिसुद्धपण्डरचित्तेन ब्यपगतकुक्कुच्चेन भवितब्बं. इदं महाराज सीहस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज सीहो चतुच्चरणो विक्कन्तचारी. एवमेव खो महाराज योगिना योगावचरेन चतुरिद्धिपादचरणेन भवितब्बं इदं महाराज सीहस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज सीहो अभिरूपरूचिरकेसरी. एवमेव खो महाराज योगिना योगावचरेन अभिरूपरुचिरसीलकेसरिना भवितब्बं. इदं महाराज सीहस्स ततियं अङ्गं गहेतब्बं. 4. पुनचपरं महाराज सीहो जीवितपरियादानेऽपि न कस्सचि ओनमति. एवमेव खो महाराज योगिना योगावचरेन चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारपरियादानेऽपि न कस्सचि ओनमितब्बं. इदं महाराज सीहस्स चतुत्थं अङ्गं गहेतब्बं. 5. पुनचपरं महाराज सीहो सपदानभक्खो यस्मिं ओकासे निपत्ति तत्थेव यावदत्थं भक्खयति, न वरमंसं विचिनाति. एवमेव खो माराज योगिना योगावचरेन सपदानभक्खेन भवितब्बं. न कुलानि विचिनितब्बानि. न पुब्बगेहं हित्वा कुलानि उपसङ्कमितब्बानि. न भोजनं विचिनितब्बं. यस्मिं ओकासे कबलं आदियति, तस्मिंयेव ओकासे भुञ्जितब्बं सरीरयापनमत्तं न वरभोजनं विचिनितब्बं. इदं महाराज सीहस्स पञ्चमं अङ्गं गहेतब्बं. 6. पुनचपरं महाराज सीहो असन्निधिभक्खो सकिं गोचरं भक्खयित्वा न पुन तं उपगच्छति. एवमेव खो महाराज योगिना योगावचरेन असन्निधिकारपरिभोगिना भवितब्बं. इदं महाराज सीहस्स छट्ठं अङ्गं गहेतब्बं. 7. पुनचपरं [PTS Page 401] [\q 401/] महाराज सीहो भोजनं अलद्धा न परितस्सति, लद्धा पि भोजनं अगथितो-231. अमुच्छितो अनज्झापन्नो परिभुञ्जति. एवमेव खो महाराज योगिना योगावचरेन भोजनं ----- 231. Agadhito (ma) [SL Page 346] [\x 346/] अलद्धा न परितस्सितब्बं. लद्धा पि भोजनं अगथितेन अमुच्छितेन अनज्झापन्नेन आदीनवदस्साविना निस्सरणपञ्ञेन परिभुञ्जितब्बं. इदं महाराज सीहिस्स सत्तमं अङ्गं गहेतब्बं भासितम्पेतं महाराज भगवता देवातिदेवेन संयुत्तनिकायवरे थेरं महाकस्सपं परिकित्तयमानेन- 'सन्तुट्ठोऽयं भिक्खवे कस्सपो इतरीतरेन पिण्डपातेन इतरीतरपिण्डपातसन्तुट्ठिया च वण्णवादी. न च पिण्डपातहेतु अनेसनं अप्पतिरूपं आपज्जति. अलद्धा च पिण्डपातं न परितस्सति. लद्धा च पिण्डपातं अगथितो अमुच्छितो अनज्झापन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जती" ति. सीहङ्गपञ्हो पठमो 2. चक्कवाकङ्गपञ्हो 1. "भन्ते नागसेन, 'चक्कवाकस्स तीणि अङ्गानि gahetabbÃnÅ'ti यं वदेसि कतमानि तानि तीणि अङ्गानि गहेतब्बानी?"ति. "यथा महाराज चक्कवाको याव जीवितपरियादाना दुतियिकं न विजहति, एवमेव खो महाराज योगिना योगावचरेन यावजीवितपरियादाना योनिसो मनसिकारो न विजहितब्बो. इदं महाराज चक्कवाकस्स पठमं अङ्गं गहेतब्बं. पुनचपरं महाराज चक्कवाको सेवालपणकभक्खो तेन च सन्तुट्ठिं आपज्जति. ताय च सन्तुट्ठिया बलेन च वण्णेन च न परिहायति. एवमेव खो महाराज योगिना योगावचरेन यथालाभसन्तोसो करणीयो. यथालाभसन्तुट्ठो खो पन महाराज योगी योगावचरो न परिहायति सीलेन, न परिहायति समाधिना, न परिहायति पञ्ञाय, न परिहायति विमुत्तिया, न परिहायति विमुत्तिञाणदस्सनेन, न परिहायति सब्बेहि कुसलेहि धम्मेहि. इदं महाराज [PTS Page 402] [\q 402/] चक्कवाकस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज चक्कवाको पाणे न विहेठयति. एवमेव खो महाराज योगिना योगावचरेन निहितदण्डेन निहितसत्थेन लज्जिना दयापन्नेन सब्बपाणभुतहितानुकम्पिना भवितब्बं. इदं महाराज भगवता देवातिदेवेन चक्कवाकजातके- यो न हन्ति न घातेहि न जिनाति न जापये अहिंसा सब्बभुतेसु वेरं तस्स न kenacÅ"ti चक्कवाकङ्गपञ्हो dutiyo [SL Page 347] [\x 347/] 3. पेणाहिकङ्गपञ्हो 1. "भन्ते नागसेन, 'पेणाहिकाय द्वे अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानि?" ति. "यथा महाराज पेणाहिका सकपतिम्हि उसूयाय छापके न पोसयति. एवमेव खो महाराज योगिना योगावचरेन सकमने किलेसे उप्पन्ने उसूयायितब्बं. सतिपट्ठानेन सम्मासंवरसुसिरे पक्खिपित्वा मनोद्वारे कायगतासति भावेतब्बा. इदं महाराज पेणाहिकाय पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज पेणाहिका पवने दिवसं गोचरं चरित्वा सायं पक्खिगणं उपेति अत्तनो गुत्तिया. एवमेव खो महाराज योगिना योगावचरेन एकाकिना-232. पविवेकं सेवितब्बं संयोजनपरिमुत्तिया तत्र रतं अलभमानेन उपवादभयपरिरक्खनाय सङ्घं ओसरित्वा सङ्गरक्खितेन वसितब्बं. इदं महाराज पेणहिकाय दुतियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज ब्रह्मुना सहम्पतिना भगवतो सन्तिके- सेवेथ पन्तानि सेनासनानि चरेय्य संयोजनविप्पमोक्खं सचे रतिं नाधिगच्छेय्य तत्थ सङ्घे vase rakkhitattosatÅmÃ"ti. [PTS Page 403] [\q 403/] पेणाहिकङ्गपञ्हो ततियो 4. घरकपोतङ्गपञ्हो 1. "भन्ते नागसेन, 'घरकपोतस्स एकं अङ्गं gahetabba'nti यं वदेसि, कतमन्तं एकं अङ्गं गहेतब्बन्ति?" "यथा महाराज घरकपोतो परगेहे वसमानो न तेसं किञ्चि भण्डस्स निमित्तं गण्हाति, मज्झत्थो वसति सञ्ञाबहुलो, एवमेव खो महाराज योगिना योगावचरेन परकुलं उपगतेन तस्मिं कुले इत्थिनं वा पुरिसानं वा मञ्चे वा पीठे वा वत्थे वा अलङ्कारे वा उपभोगे वा परिभोगे वा भोजनविकतीसु वा न निमित्तं गहेतब्बं. मज्झत्थेन भवितब्बं. समणसञ्ञा ---- 232. एकाकिकेन (sÅ. Mu. ), Ekakena (ma. ) [SL Page 348] [\x 348/] पच्चुपट्ठपेतब्बा. इदं महाराज घरकपोतस्स एकं अङ्गं गहेतब्बं. भासितम्पेतंमहाराज भगवता देवातिदेवेन चुल्लनारदजातके- 'पविसित्वा परकुलं पानेसु भोजनेसु वा मितं खादे मितं भुञ्जे न च रूपे मनं करेऽति. घरकपोतङ्गपञ्हो चतुत्थो. 5. उलूकङ्गपञ्हो 1. "भन्ते नागसेन, 'उलूकस्स द्वे अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तनि द्वे अङ्गानि गहेतब्बानी?"ति. "यथा महाराज उलुको काकेहि पटिविरुद्धो रत्तिं काकसङ्घं गन्त्वा बहू पि काकेभन्ति, एवमेव खो महाराज योगिना योगावचरेन अञ्ञाणेन पटिविरुद्धो कातब्बो. एकेन रहो निसीदित्वा अञ्ञाणं सम्पमद्दितब्बं, मूलतो जिन्दितब्बं. इदं महाराज उलूकस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज उलूको सुपटिसललीनो होति. एवमेव खो महाराज योगिना योगावचरेन पटिसल्लानारामेन भवितब्बं पटिसल्लानरतेन. इदं महाराज उलूकस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन संयुत्तनिकायवरेऽइध भिक्खवे भिक्खु पटिसल्लानारामो पटिसल्लानरतो, इदं दुक्खन्ति यथाभूतं पजानाति, अयं दुक्खसमुदयोति यथाभूतं [PTS Page 404] [\q 404/] पजानाति, अयं दुक्खनिरोधोऽति यथाभूतं पजानाति, अयं दुक्खनिरोधगामिनीपटिपदाऽति यथाभूतं pajÃnÃtÅ'ti" उलूकङ्गपञ्हो पञ्चमो 6. सतपत्तङ्गपञ्हो. 1. "भन्ते नागसेन, सतपत्तस्स एकं अङ्गं गहेतब्बन्ति यं वदेसि, कतमन्तं एकं अङ्गं गहेतब्बन्ति?" "यथा महाराज सतपत्तो रवित्वा परेसं खेमं वा भयं वा आचिक्खति, एवमेव खो महाराज योगिना योगावचरेन परेसं धम्मं देसयमानेन विनिपातं भयतोदस्सियितब्बं, निब्बानं [SL Page 349] [\x 349/] Khemato दस्सयितब्बं. इदं महाराज सतपत्तस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन पिण्डोलभारद्वाजेन- 'निरये भयसन्तासं निब्बाने विपुलं सुखं उभयानेतानि अत्थानि दस्सेतब्बानि योगिनाऽति" सतपत्तङ्गपञ्हो छट्ठो. 7. वगगुल्यङ्गपञ्हो. 1. "भन्ते नागसेन, 'वग्गुलिस्स द्वे अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी?"ति. "यथा महाराज वग्गुली गेहं पविसित्वा विचरित्वा निक्खमति, न तत्थ पळिबुद्धति, एवमेवखो महाराज योगिना योगावचरेन गामं पिण्डाय पविसित्वा सपदानं विचरित्वा पटिलद्धलाभेन खिप्पमेव निक्खमितब्बं, न तत्थ पळिबुद्धेन भवितब्बं. इदं महाराज वग्गुलिस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज वग्गुली परगेहे वसमानो न तेसं परिहानिं करोति. एवमेव खो महाराज योगिना योगावचरेन कुलानि उपसङ्कमित्वा अतियाचनाय वा विञ्ञत्तिबहुलताय वा कायदोसबहुलताय वा अतिभाणिताय वा समानसुखदुक्खताय वा न तेसं कोचि विप्पटिसारो करणीयो, न पि तेसं मूलकम्मं परिहापेतब्बं, सब्बथा वड्ढियेव इच्छितब्बा. इदं महाराज वग्गुलिस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतंमहाराज [PTS Page 405] [\q 405/] भगवता देवातिदेवेन दीघनिकायवरे लक्खणसुत्तन्ते- 'सद्धाय सीलेन सुतेन बुद्धिया चागेन धम्मेन बहूहि साधुहि धनेन धञ्ञेन च खेत्तवत्थुना पुत्तेहि दारेहि चतुप्पदेहि च ञातीहि मिथि च बन्धवेहि बलेन वण्णेन सुखेन चूभयं कथं न हायेय्युं परेति इच्छति अत्थस्स मिद्धिञ्च पनाहिकङ्खती" ति. वग्गुल्यङ्गपञ्हो sattamo. [SL Page 350] [\x 350/] 8. जलूकङ्गपञ्हो. "भन्ते नागसेन, 'जलूकाय एकं अङ्गं गहेतब्बन्ति यं वदेसि, कतमन्तं एकं अङ्गं गहेतब्बन्ति?" "यथा महाराज जलुका यत्थ अल्लीयति तत्थेव दळ्हं अल्लीयित्वा रुहिरं पिवति, एवमेवखो महाराज योगिना योगावचरेन यस्मिं आरम्मणे चित्तं अल्लीयति, तं आरम्मणं वण्णतो च सण्ठानतो च दिसातो च ओकासतो च परिच्छेदतो च लिङ्गतो च निमित्ततो च दळ्हं पतिट्ठापेत्वा तेनेवारम्मणेन विमुत्तिरसमसेवनकं पातब्बं. इदं महाराज जलुकाय एकं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन अनुरुद्धेन. 'परिसुद्धेन चित्तेन आरम्मणे पतिट्ठीय तेन चित्तेन पातब्बं vimuttirasamasevana"nti. जलूकङ्गपञ्हो अट्ठमो. 9. सप्पङ्गपञ्हो. 1. भन्ते नागसेन, 'सप्पस्स तीणि अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी?" ति. "यथा महाराज सप्पो उरेन गच्छति, एवमेव खो महाराज योगिना योगावचरेन पञ्ञाय चरितब्बं. पञ्ञाय चरमानस्स खो महाराज योगिनो चित्तं ञाये चरति, विलक्खणं विवज्जेति सलक्खणं भावेति. इदं [PTS Page 406] [\q 406/] महाराज सप्पस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज सप्पो चरमानो ओसधं परिवज्जेन्तो चरति. एवमेव खोमहाराज योगिना योगावचरेन दुच्चरितं परिवज्जेन्तेन चरितब्बं. इदं महाराज सप्पस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज सप्पो मनुसे दिस्वा तप्पति सोचति चिन्तयति. एवमेव खो महाराज योगिना योगावचरेन कुवितक्के वितक्केत्वा अरतिं उप्पादयित्वा तप्पितब्बं सोचितब्बं चिन्तयितब्बं 'पमादेन मे दिवसो वीतिनामितो, न सो पुन सक्का लद्धुन्ति'. इदं महाराज सप्पस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता भल्लाटियजातके द्विन्नं किन्नरानं- [SL Page 351] [\x 351/] 'यमेकरत्तिं विप्पवसिम्ह लुद्द अकामका अञ्ञमञ्ञं सरन्ता तमेकरत्तिं अनुतप्पमाना सोचाम सा रत्ति पुन न हेस्सति-233. " ति. सप्पङ्गपञ्हो नवमो. 10. अजगरङ्गपञ्हो. "भन्ते नागसेन, 'अजगरस्स एकं अङ्गं gahetabba'nti यं वदेसि, कतमन्तं एकं अङ्गं गहेतब्बन्ति?" "यथा महाराज अजगरो महतिमहाकायो बहू पि दिवसे ऊनुदरो दिनतरो कुच्छिपुरंआहारं न लभति, अपरिपुण्णोयेव यावदेव सरीरयापनमत्तकेन यापेति, एवमेव खो महाराज योगिनो योगावचरस्स भिक्खाचरियपसुतस्स परपिण्डमूपगतस्स परदिन्नपाटिकङ्खीस्स सयङ्गाहपटिविरतस्स दुल्लभं उदरपरिपूरं आहारं, अपि च अत्थवसिकेन कुलपुत्तेन चत्तारो पञ्च आलोपे अभुञ्जित्वा अवसेसं उदकेन परिपूरेतब्बं. इदं महाराज अजगरस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन सारिपुत्तेन धम्मसेनापतिना- [PTS Page 407] [\q 407/] 'अल्लं सुक्खञ्च भुञ्जन्तो न बाळ्हं सुहितो सिया ऊनूदरो मिताहारो सतो भिक्खु परिब्बजे. चत्तारो पञ्च आलोपे अभुत्वा उदकं पिवे अलं फासुविहाराय पहितत्तस्स bhikkhuno"ti. अजगरङ्गपञ्हो दसमो. सीहवग्गो पञ्चमो. तस्सुद्दानं-- केसरी चक्कवाको च पेणाहि घरकपोतको उलूको सतपत्तो च वग्गुली च जलूकिका सप्पो अजगरो चेव वग्गो तेन पवुच्चतीति. 233. पूननभेस्सति. (Ma. ) [SL Page 352] [\x 352/] 6. मक्कटकवग्गो. 1. मक्कटकङ्गपञ्हो. 1. "भन्ते नागसेन, 'पन्थमक्कटकस्स एकं अङ्गं gahetabba'nti यं वदेसि, कतमन्तं एकं अङ्गं गहेतब्बन्ति?" "यथा महाराज पन्थमक्कटको पन्थे मक्कटजालवितानं कत्वा यदि तत्थ जालके लग्गति किमि वा मक्खिका वा पटङ्गो वा तं गहेत्वा भक्खयति, एवमेव खो महाराज योगिना योगावचरेन छसु द्वारेसु सतिपट्ठानजालवितानं कत्वा यदि तत्थ किलेसमक्खिका बज्झन्ति, तत्थेव घातेतब्बा. इदं महाराज पन्थमक्कटकस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन अनुरुद्धेन- चित्तं नियमे छसु द्वारेसु सतिपट्ठानवरुत्तमे. किलेसा तत्थ लग्गा चे हन्तब्बा ते विपस्सीना" ति. मक्कटकङ्गपञ्हो पठमो 2. थनस्सीतदारकङ्गपञ्हो 1. "भन्ते नागसेन, थनस्सितदारकस्स एकं अङ्गं गहेतब्बन्ति यं वदेसि, कतमन्तं एकं अङ्गं [PTS Page 408] [\q 408/] gahetabbanti?" "यथा महाराज थनस्सितदारको सदत्थे-234. लग्गति खिरत्थिको रोदति, एवमेव खो महाराज योगिना योगावचरेन सदत्थे लग्गितब्बं, सब्बत्थ धम्मञाणेन भवितब्बं उद्देसे परिपुच्छाय सम्मप्पयोगे पविवेके गरुसंवासे कल्याणमित्तसेवने. इदं महाराज थनस्सितदारकस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन दीघनिकायवरे परिनिब्बानसुत्तन्ते ऽइङ्घ तुम्हे आनन्द सदत्थे घटथ, सदत्थे अनुयुज्जथ, सदत्थे अप्पमत्ता आतापिनो पहितत्ता विहरथा" ति. थनस्सीतदारकङ्गपञ्हो dutiyo. ------ 234. Sakatthe (sÅ. Mu. ) [SL Page 353] [\x 353/] 3. कुम्मङ्ग पञ्हो 1. "भन्ते नागसेन चित्तकधरकुम्मस्स एकं अङ्गं gahetabba'nti यं वदेसि, कतमन्तं एकं अङ्गं गहेतब्बन्ति?" "यथा महाराज चित्तकधरकुम्मो उदकभया उदकं परिवज्जेत्वा विचरति, ताय च पन उदकपरिवज्जनाय आयुना न परिहायति, एवमेव खो महाराज योगिना योगावचरेन पमादे भयदस्साविना भवितब्बं, अप्पमादे गुणविसेसदस्साविना. ताय च पन भयदस्साविताय न परिहायति सामञ्ञा, निब्बानस्स सन्तिके उपेति. इदं महाराज चित्तकधरकुम्मस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन धम्मपदे- 'अप्पमादरतो भिक्खू पमादे भयदस्सी वा अहब्बो परिहाणाय निब्बानस्सेव santike"ti. कुम्मङ्ग पञ्हो ततियो 4. पवनङ्गपञ्हो 1. "भन्ते नागसेन, 'पवनस्स पञ्च अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी?" ति. "यथा महाराज पवनं नाम असुचिजनं पटिच्छादेति, एवमेव खो महाराज योगिना योगावचरेन परेसं अपराधो खलितं पटिच्छादेतब्बं, न विवरितब्बं. इदं महाराज पवनस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज पवनं सुञ्ञं पचुरजनेहि. एवमेव खो महाराज योगिना [PTS Page 409] [\q 409/] योगावचरेन रागदोसमोहमानदिट्ठिजालेहि सब्बेहि च किलेसेहि सुञ्ञेन भवितब्बं. इदं महाराज पवनस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज पवनं विवित्तं जनसम्बाधरहितं. एवमेव खो महाराज योगिना योगावचरेन पापकेहि अकुसलेहि धम्मेहि अनरियेहि पविवित्तेन भवितब्बं. इदं महाराज पवनस्स ततियं अङ्गं गहेतब्बं. 4. पुनचपरं महाराज पवनं सन्तं परिसुद्धं. एवमेव खो महाराज योगिना योगावचरेन सन्तेन परिसुद्धेन भवितब्बं. निब्बुतेन पहीनमानेन पहीनमक्खेन भवीतब्बं. इदं महाराज पवनस्स चतुत्तं अङ्गं गहेतब्बं. [SL Page 354] [\x 354/] पुनचपरं महाराज पवनं अरियजनसंसेवितं. एवमेव खो महाराज योगिना योगावचरेन अरियजनसंसेवितेन भवितब्बं. इदं महाराज पवनस्स पञ्चमं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन संयुत्तनिकायवरे- पविवित्तेहि अरियेहि पहितत्तेहि झायिहि निच्चं आरद्धविरियेहि पण्डितेहि सहा vase"ti. पवनङ्गपञ्हो चतुत्थो 5. रुक्खङ्गपञ्हो 1. "भन्ते नागसेन, 'रुक्खस्स तीणि अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी?"ति. "यथा महाराज रुक्खो नाम पुप्फफलधरो, एवमेव खो महाराज योगिना योगावचरेन विमुत्तिपुप्फसामञ्ञफलधारिना भवितब्बं. इदं महाराज रुक्खस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज रुक्खो उपगतानमनुप्पविट्ठानं जनानं छायं देति. एवमेव खो महाराज योगिना योगावचरेन उपगतानमनुप्पविट्ठानं पुग्गलानं आमिसपटिसन्थारेन वा धम्मपटिसन्थारेन वा पटिसन्थरितब्बं. इदं महाराज रुक्खस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज rukkho [PTS Page 410] [\q 410/] छायावेमत्तं न करोति. एवमेव खो महाराज योगिना योगावचरेन सब्बसत्तेसु वेमत्ता न कातब्बा. Coravadhakapaccatthikesu'pi attani'pi समसमा मेत्ताभावना कातब्बा 'किन्ति इमे सत्ता अवेरा अब्यापज्झा अनीघा सुखी अत्तानं parihareyyu'nti. इदं महाराज रुक्खस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन सारिपुत्ते धम्मसेनापतिना- 'वधके देवदत्तम्हि चोरे अङ्गुलिमालके, धनपाले राहुले चेव सब्बत्थ समको मुनी" ति. रुक्खङ्गपञ्हो पञ्चमो [SL Page 355] [\x 355/] 6. मेघङ्गपञ्हो 1. "भन्ते नागसेन, 'मेघस्स पञ्च अङ्गानि gahetabbÃnÅ'ti. यं वदेसि, कतमानि तानि पञ्च अङ्गानि गहेतब्बानी?"ति. "यथा महाराज मेघो उप्पन्नं रजोजल्लं वूपसमेति, एवमेव खो महाराज योगिना योगावचरेन उप्पन्नं किसेलरजोजल्लं वूपसमेतब्बं. इदं महाराज मेघस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज मेघो पठविया उण्हं निब्बापेति. एवमेव खो महाराज योगिना योगावचरेन मेत्तभावनाय सदेवको लोको निब्बापेतब्बो. इदं महाराज मेघस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज मेघो सब्बबीजानि विरूहापेति, एवमेव खो महाराज योगिना योगावचरेन सब्बसत्तानं सद्धं उप्पादेत्वा तं सद्धाबीजं तीसु सम्पत्तिसु रोपेतब्बं दिब्बमानुसिकासु सम्पत्तीसु यावपरमत्थनिब्बाणसुखसम्पत्ति. इदं महाराज मेघस्स ततियं अङ्गं गहेतब्बं. 4. पुनचपरं महाराज मेघो उतुतो समुट्ठहित्वा धरणितलरुहे तिणरुक्खलतागुम्बओसधिवनस्पतयो परिरक्खति. एवमेव खो महाराज योगिना योगावचरेन योनिसोमनसिकारं निब्बत्तेत्वा तेन योनिसोमनसिकारेन समणधम्मो परिरक्खितब्बो. योनि सो मनसिकारमूलका सब्बो कुसला धम्मा. इदंमहाराज मेघस्स चतुत्थं अङ्गं गहेतब्बं. 5. पुनचपरं [PTS Page 411] [\q 411/] महाराज मेघो वस्समानो नदीतळाकपोक्खरणीयो कन्दर-पदर-सर-सोब्भ-उदपानानि च परिपूरेति उदकधाराहि. एवमेव खो महाराज योगिना योगावचरेन आगमपरियत्तिया धम्ममेघमभिवस्सयित्वा अधिगमकामानं मानसं परिपूरयितब्बं. भासितम्पेतं महाराज थेरेन सारिपुत्तेन धम्मसेनापतिना- "बोधनेय्यं जनं दिस्वा सतसहस्सेऽपि योजने खणेन उपगन्त्वान बोधेति तं महामुनी" ति. मेघङ्गपञ्होछट्ठो. [SL Page 356] [\x 356/] 7. मणिरतनङ्गपञ्हो 1. "भन्ते नागसेन, 'मणिरतनस्स तीणि अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी?" ति. "यथा महाराज मणिरतनं एकन्तपरिसुद्धं, एवमेव खो महाराज योगिना योगावचरेन एकन्तपरिसुद्धाजीवेन भवितब्बं. इदं महाराज मणिरतनस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपबरं महाराज मणिरतनं न केनचि सद्धिं मिस्सीयति. एवमेव खो महाराज योगिना योगावचरेन पापेहि पापसहायेहि सद्धिं न मिस्सितब्बं. इदं महाराज मणिरतनस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज मणिरतनं जातिरतनेहि योजियति. एवमेव खो महाराज योगिना योगावचरेन उत्तमवरजातिमन्तेहि सद्धिं संवसितब्बं, पटिपन्नकफलट्ठसेखफलसमङ्गीहि सोतापन्न - सकदागामि - अनागामिअरहन्त - तेविज्ज - छळभिञ्ञसमणमणिरतनेहि सद्धिं संवसितब्बं. इदं महाराजमणिरतनस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन सुत्तनिपाते- 'सुद्धा सुद्धेहि संवासं कप्पयव्हो पतिस्सता ततो समग्गा निपका दुक्खस्सन्तं karissathÃ"ti. [PTS Page 412] [\q 412/] मणिरतनङ्गपञ्हो सत्तमो 8. मागविकङ्गपञ्हो. 1. "भन्ते नागसेन, 'मागविकस्स चत्तारि अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि चत्तारि अङ्गानि गहेतब्बानी?"ति. "यथा महाराज मागविको अप्पमिद्धो होति, एवमेव खो महाराज योगिना योगावचरेन अप्पमिद्धेन भवितब्बं. इदं महाराज मागविकस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज मागविको मिगेसुयेव चित्तं उपनिबन्धति. एवमेव खो महाराज योगिना योगावचरेन आरम्मणेसुयेव चित्तं उपनिबन्धितब्बं. इदं महाराज मागविकस्स दुतियं अङ्गं गहेतब्बं. [SL Page 357] [\x 357/] 3. पुनचपरं महाराज मागविको कालं कम्मस्स जानाति, एवमेव खो महाराज योगिना योगावचरेन पटिसल्लानस्स कालो जानितब्बो, 'अयं कालो पटिसल्लानस्स अयं कालो निक्खमनायाऽति. इदं महाराज मागविकस्स ततियं अङ्गं गहेतब्बं. 4. पुनचपरं महाराज मागविको मिगं दिस्वा हासमभिजनेति. 'इमं lacchÃmÅ'ti. एवमेव खो महाराज योगिना योगावचरेन आरम्मणे अभिरमितब्बं, हासो अभिजनेतब्बा, 'उत्तरिं visesamadhigacchissÃmÅ'ti. इदं महाराज मागविकस्स चतुत्थं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन मोघराजेन- आरम्मणे लभित्वान पहितत्तेन भिक्खुना भिय्यो हासो जनेतब्बो अधिगच्छिस्सामि uttari"nti. मागविकङ्गपञ्हो अट्ठमो. 9. बाळिसिकङ्गपञ्हो 1. "भन्ते नागसेन, 'बाळिसिकस्स द्वे अङ्गानि gahetabbÃni'ti यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी?"ति. "यथा महाराज बाळिसिको बळिसेन मच्छे उद्धरति, एवमेव खो महाराज योगिना योगावचरेन ञाणेन उत्तरिं सामञ्ञफलानि उद्धरितब्बानि. इदं महाराज बाळिसिकस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज बाळिसिको परित्तकं वधित्वा विपुलं लाभमधिगच्छति. एवमेव खो महाराज [PTS Page 413] [\q 413/] योगिना योगावचरेन परित्तलोकामिसमत्तं परिच्चजितब्बं, लोकामिसमत्तं महाराज परिच्चजित्वा योगी योगावचरो विपुलं सामञ्ञफलमधिगच्छति. इदं महाराज बाळिसिकस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन राहुलेन- सुञ्ञतञ्चानिमित्तञ्च विमोक्खञ्चाप्पणिहितं चतुरो फले छळभिञ्ञा चजित्वा लोकामिसं labhe"ti. बाळिसिकङ्गपञ्हो navamo. [SL Page 358] [\x 358/] 10. तच्छकङ्गपञ्हो 1. "भन्ते नागसेन, 'तच्छकस्स द्वे अङ्गानि gahetabbÃnÅ"ti यं वदेसि, कतमानितानि द्वे अङ्गानि गहेतब्बानी?" ति. "यथा महाराज तच्छको काळसुत्तं अनुलोमेत्वा रुक्खं तच्छति, एवमेव खो महाराज योगिना योगावचरेन जिनसासनमनुलोमयित्वा सीलपठवियं पतिट्ठहित्वा सद्धाहत्थेन पञ्ञावासिं गहेत्वा किलेसा तच्छितब्बा-235. इदं महाराज तच्छकस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज तच्छको फेग्गुं अपहरित्वा सारमादियति. एवमेव खो महाराज योगिना योगावचरेन सस्सतं, उच्छेदं, täjÅvataæsarÅraæ, a¤¤ajÅvaa¤¤asarÅraæ, तदुत्तमं अञ्ञदुत्तमं, अकटमभब्बं, अपुरिसकारं, अब्रह्मचरियवासं, सत्तविनासं, नवसत्तपातुभावं, यो करोति सो पटिसंवेदेति, अञ्ञो करोति अञ्ञो पटिसंवेदेति, कम्मफलदस्सनं च किरियफलदिट्ठिं च इति एवरूपानि चेव अञ्ञानिच विवादपथानि अपनेत्वा सङ्खारानं सभावं परमसुञ्ञतं निरीहनिवज्जितं-236. अच्चन्तं सुञ्ञतं आदियितब्बं. इदं महाराज तच्छकस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन सुत्तनिपाते- [PTS Page 414] [\q 414/] KÃraïaÇvaæ niddhamatha कसम्बुञ्चापकस्सथ ततो पलापे वाहेथछ अस्समणे समणमानिने. निद्धमित्वान पापिच्छे पापआचारगोचरे, सुद्धा सुद्धेहि संवासं कप्पयव्हो पतिस्सता" ति. तच्छकङ्गपञ्हो दसमो. मक्कटकवग्गो छट्ठो. तस्सुद्दानं- मक्कटो दारको कुम्मो वनं रुक्खो च पञ्चमो मेघो मनि मागविको बाळिसी तच्छकेन चाति. ----- 235. तच्छेतब्बा (सीमु. म. ( 236. निसत्तनिज्जिवतं (ka. ) [SL Page 359.] [\x 59/] 7. Kumbhavaggo 1. कुम्भङ्गपञ्हो "भन्ते नागसेन, 'कुम्भस्स सकं अङ्गं gahetabba'nti यं वदेसि, कतमन्तं एकं अङ्गं गहेतब्ब?"न्ति. "यथा महाराज कुम्भो सम्पुण्णो न सणति, एवमेव खो महाराज योगिना योगावचरेन आगमे अधिगमे परियत्तियं सामञ्ञे पारमिं पत्वा न सणितब्बं, न तेन मानो करणीयो, न दप्पो दस्सेतब्बो, निहतमानेन निहतदप्पेन भवितब्बं उजुकेन अमुखरेन अविकत्थिना. इदं महाराज कुम्भस्स एकं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन सुत्तनिपाते- यदुनकं तं सणति यं पूरं सन्तमेव तं रित्तकुम्भुपमो बालो रहदो पूरोऽव पण्डितो "ति. कुम्भङ्गपञ्हो पठमो. 2. काळायसङ्गपञ्हो 1. "भन्ते नागसेन, 'काळायसस्स द्वे अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी?"Ti. [PTS Page 415] [\q 415/] "यथा महाराज काळायसो सुपीतो वहति-237. एवमेव खो महाराज योगिनो योगावचरस्स मानसं योनिसोमनसिकारे अप्पितं वहति. -238. इदं महाराज काळायसस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज काळायसो सकिं पीतं उदकं न वमति. एवमेव खो महाराज योगिना योगावचरेन यो सकिं उप्पन्नो पसादो न पुन सो वमितब्बो ऽउळारो सो भगवा सम्मासम्बुद्धो, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घोऽति. 'रूपं अनिच्चं, वेदना अनिच्चा, सञ्ञा अनिच्चा, सङ्खारा अनिच्चा, विञ्ञाणं अनिच्चन्ति यं सकिं उप्पन्नं ञाणं, न पुन तं वमितब्बं. इदं महाराज कळायसस्स दुतियं अङ्गं गहेतब्बं भासितम्पेतं महाराज भगवता देवातिदेवेन- ----- 237. वमति (म. ) 238. योनिसोमनसिकारेन अपितं vamati (ma. ) [SL Page 360] [\x 360/] Dassanamhi parisodhito naro Ariyadhamme niyato visesagu Na pavedhati अनेकभागसो सब्बतो च मुखभावमेव-339. So"ti. काळायसङ्गपञ्हो दुतियो. 3. छत्तङ्गपञ्हो. 1. "भन्ते नागसेन, 'छत्तस्स तीणि अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी?"ति. "यथा महाराज छत्तं उपरि मुद्धनि चरति, एवमेव खो महाराज योगिना योगावचरेन किलेसानं उपरि मुद्धनि चरेन भवितब्बं इदं महाराज छत्तस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज छत्तं मुद्धनुपत्थम्भं होति. एवमेव खो महाराज योगिना योगावचरेन योनिसोमनसिकारुपत्थम्भेन भवितब्बं. इदं महाराज छत्तस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज छत्तं वातातपमेघवुट्ठियो पटिहन्ति. एवमेव खो महाराजयोगिना योगावचरेन नानाविधदिट्ठिकपुथुसमणब्राह्मणानं मतवात तिविधग्गिसन्ताप - किलेसवुट्ठियो पटिहन्तब्बं. [PTS Page 416] [\q 416/] इदं महाराज छत्तस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन सारिपुत्तेन धम्मसेनापतिया- यथाऽपि छत्तं विपुलं अच्छिद्दं थिरसंहतं वातातपं निवारेति महती देववुट्ठियो-240. तथेव बुद्धपुत्तोऽपि सिलच्छत्तधरो सुचि किलेसवुट्ठिं वारेति सन्ताप-tividhaggayo"ti. छत्तङ्गपञ्हो ततियो 4. खेत्तङ्गपञ्हो. 1. "भन्ते नागसेन, 'खेत्तस्स तीणि अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी?"ति. ------ 239. मुखभावानमेव (सी. मु. ) 240. मेघवुट्ठियो. (Ma. ) [SL Page 361] [\x 361/] "यथा महाराज खेत्तं मातिकासम्पन्नं होति, एवमेव खो महाराज योगिना योगावचरेन सुचरित-वत्त-पटिवत्त-मातिका-सम्पन्नेन भवितब्बं. इदं महाराज खेत्तस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज खेत्तं मरियादासम्पन्नं होति. ताय च मरियादाय उदकं रक्खित्वा धञ्ञं परिपाचेन्ति. एवमेव खो महाराज योगिना योगावचरेन सीलहिरिमरियादासम्पन्नेन भवितब्बं, ताय च सीलहिरिमरियादाय सामञ्ञं रक्खित्वा चत्तारि सामञ्ञफलानि गहेतब्बानि. इदं महाराज खेत्तस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज खेत्तं उट्ठानसम्पन्नं होति कस्सकस्स हासजनकं, अप्पम्पि बीजं वुत्तं बहु होति, बहु वुत्तं बहुतरं होति. एवमेव खो महाराज योगिना योगावचरेन उट्ठानसम्पन्नेन विपुलफलदायिना भवितब्बं, दायकानं हासजनकेन भवितब्बं. यथा अप्पं दिन्नं बहु होति बहु दिन्नं बहुतरं होति. इदंमहाराज खेत्तस्स ततियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन उपालिना विनयधरेन- खेततूपमेन भवितब्बं उट्ठानविपुलदायिना एस खेत्तवरो नाम यो ददे विपुलं phala"nti. [PTS Page 417] [\q 417/] खेत्तङ्गपञ्हो चतुत्थो. 5. अगदङ्गपञ्हो 1. भन्ते नागसेन, 'अगदस्स द्वे अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि द्वे अङ्गानि गहेतब्बानी?"ति. "यथा महाराज अगदे किमी न सण्ठहन्ति, एवमेव खो महाराज योगिना योगावचरेन मानसे किलेसा न सण्ठपेतब्बा. इदं महाराज अगदस्स पठमं अङ्गंगहेतब्बं. 2. पुनचपरं महाराज अगदो daÂÂhaphuÂÂhaasitapÅtakhÃyitasÃyitaæ सब्बं विसं पटिहन्ति. एवमेव खो महाराज योगिना योगावचरेन रागदोसमोहमानदिट्ठिविसं सब्बं पटिहन्तब्बं. इदं महाराज अगदस्स दुतियं अङ्गं गहेतब्बं. भासितम्पेतं महाराज भगवता देवातिदेवेन- [SL Page 362] [\x 362/] सङ्खारानं सभावत्थं दट्ठुकामेन योगिना अगदेनेव होतब्बं kilesavisanÃsane"ti. अगदङ्गपञ्हो पञ्चमो. 6. भोजनङ्गपञ्हो. 1. "भन्ते नागसेन, 'भोजनस्स तीणि अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि तीणि अङ्गानि गहेतब्बानी?"ति. "यथा महाराज भोजनं सब्बसत्तानं उपत्थम्भो, एवमेव खो महाराज योगिनायोगावचरेन सब्बसत्तानं मग्गुपत्थम्भेन भवितब्बं इदं महाराज भोजनस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज भोजनं सत्तानं बलं वड्ढेति, एवमेव खो महाराज योगिना योगावचरेन पुञ्ञवड्ढिया वड्ढितब्बं. इदं महाराज भोजनस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज भोजनं सब्बसत्तानं अभिपत्थितं एववेम खो महाराज योगिना योगावचरेन सब्बलोकाभिपत्थितेन भवितब्बं. इदं महाराज भोजनस्स ततियं अङ्गं गहेतब्बं भासितम्पेतं महाराज थेरेन महामोग्गल्लानेन- [PTS Page 418] [\q 418/] संयमेन नियमेन सीलेन पटिपत्तिया पत्थितेन भवितब्बं सब्बलोकस्स yoginÃ"ti. भोजनङ्गपञ्हो छट्ठो. 7. इस्सासङ्गपञ्हो. 1. "भन्ते नागसेन, 'इस्सासस्स चत्तारि अङ्गानि gahetabbÃnÅ'ti यं वदेसि, कतमानि तानि चत्तारि अङ्गानि गहेतब्बानी?"ति. "यथा महाराज इस्सासो सरे पातयन्तो उभो पादे पठवियं दळ्हं पतिट्ठापेति, जण्णुं अवेकल्लं करोति, सरकलापं कटिसन्दिम्हि ठपेति, कायं उपत्थद्धं करोति, द्वे हत्थे सन्धिट्ठानं आरोपेति, मुट्ठिं पीळयति, अङ्गुलियो निरन्तरं करोति, गीवं पग्गण्हाति, चक्खूनि मुखञ्च पिदहति, निमित्तं [SL Page 363] [\x 363/] उजुं करोति, हासमुप्पादेति 'vijjhissÃmÅ'ti, एवमेव खो महाराज योगिनायोगावचरेन सीलपठवियं विरियपादा पतिट्ठापेतब्बा, खन्तिसोरच्चं अवेकल्लं कातब्बं, संवरे चित्तं ठपेतब्बं, संयमनियमे अत्ता उपनेतब्बो, इच्छामुच्छा पीळयितब्बा, योनिसो मनसिकारे चित्तं निरन्तरं कातब्बं, विरियं पग्गहेतब्बं, छद्वारा पिदहितब्बा, सति उपट्ठापेतब्बा, हासो उप्पादेतब्बो, -241. 'सब्बकिलेस ञाणनाराचेन vijjhissÃmÅ'ti. इदं महाराज इस्सासस्स पठमं अङ्गं गहेतब्बं. 2. पुनचपरं महाराज इस्सासो आळकं परिहरति वङ्कजिम्हकुटिलनाराचस्स उजुकरणाय. एवमेव खो महाराज योगिना योगावचरेन इमस्मिं काये सतिपट्ठानआळकं परिहरितब्बं वङ्कजिम्हकुटिलचित्तस्स उजुकरणाय. इदं महाराज इस्सासस्स दुतियं अङ्गं गहेतब्बं. 3. पुनचपरं महाराज इस्सासो लक्खे उपासेति, एवमेव खो महाराज योगिनायोगावचरेन इमस्मिं काये उपासितब्बं. कथं महाराज योगिना योगावचरेन इमस्मिं काये उपासितब्बं-242. अनिच्चतो उपासितब्बं, रोगतो -पे- गण्डतो, सल्लतो, अघतो, आबाधतो, परतो, पलोकतो, ईतितो, उपद्दवतो, भयतो, उपस्सग्गतो, चलतो, पभङ्गुतो, अद्धुवतो, अत्ताणतो, अलेणतो, असरणतो, असरणीभूततो, रित्ततो, सुञ्ञतो, आदीनवतो, असारतो, [PTS Page 419] [\q 419/] अघमूलतो, वधकतो, सासवतो, सङ्खततो, जातिधम्मतो, जराधम्मतो, ब्याधिधम्मतो, मरणधम्मतो, सोकधम्मतो, परिदेवधम्मतो, उपायासधम्मतो, सङ्किलेसधम्मतो. एवं खो महाराज योगिना योगावचरेन इमस्मिं काये उपासितब्बं. इदं महाराज इस्सासस्स ततियं अङ्गं गहेतब्बं. 4. पुनचपरं महाराज इस्सासो सायम्पातं उपासति, एवमेव खो महाराज योगिना योगावचरेन सायम्पातं अराम्मणे उपासितब्बं. इदं महाराज इस्सासस्स चतुत्थं अङ्गं गहेतब्बं. भासितम्पेतं महाराज थेरेन सारीपुत्तेन धम्मसेनापतिना- यथा इस्सासको नाम सायम्पातं उपासति उपासनं अरिञ्चन्तो लभते भत्तवेतनं तथेव बुद्धपुत्तोऽपि करोति कायुपासनं कायुपासनं अरिञ्चन्तो arahattamadhigacchatÅ"ti. इस्सासङ्गपञ्हो पञ्चमो. 241. हासमुप्पादेतब्बं. (सी. मु. म) 242. उपासेति. (SÅ. Mu. Ma. ) [SL Page 364] [\x 364/] Kumbhavaggo sattamo तस्सुद्दानं- कुम्भो च काळायसो च छत्तं खेत्तञ्च अगदो भोजनेन च इस्सासो वुत्तन्दानि विदूहि ति. ओपम्मकथापञ्हो निट्ठितो. नि ग म नं इति छसु कण्डेसु बावीसतिवग्गपतिमण्डितेसु द्वासट्ठिअधिका द्वेसता इमस्मिं पोत्थके आगता मिलिन्दपञ्हा समत्ता. अनागतो च पन द्वाचत्ताळीस होन्ति. आगता च अनागता च सब्बे समोधानेत्वा चतूहि अधिका तिसतपञ्हा होन्ति. सब्बेव 'मिलिन्दपञ्हाऽति सङ्खं गच्छन्ति. रञ्ञो च थेरस्स च पुच्छाविस्सज्जनावसाने चतुरासीतिसतसहस्सयोजनबहला उदकपरियन्तं कत्वा अयं महापठवी छद्धा कम्पित्थ, विज्जुल्लता निच्छरिंसु, देवता दिब्बपुप्फवस्सं पवस्सयिंसु, महाब्रह्मा साधुकारमदासि, महासमुद्दकुच्छियं मेघत्थनितनिग्घोसो विय महाघोसो अहोसि. इति सो मिलिन्दो राजा च ओरोधगणा च सिरसा अञ्जलिं पणामेत्वा वन्दिंसु. [PTS Page 420] [\q 420/] Milindo rà ativiya pamuditahadayo बुद्धसासने सारमतिको रतनत्तये सुनिक्कङ्खो निग्गुम्बो नित्थद्धो हुत्वा थेरस्स गुणेसु पब्बज्जासु पटिपदा इरियापथेसु च अतिविय पसन्नो विस्सत्थो निरालयो निहतमानदप्पो उद्धटदाठो विय भुजगिन्दो एवमाह- 'साधु साधु भन्ते नागसेन! भुद्धविसया पञ्हा तया विस्सज्जिता. इमस्मिं बुद्धसासने ठपेत्वा धम्मसेनापतिं सारिपुत्तत्थेरं अञ्ञो तया सदिसो पञ्हविस्सज्जने नत्थि. खमथ मे भन्ते नागसेन मम अच्चयं. उपासकं मं भन्ते नागसेन धारेथ अज्जतग्गे पाणुपेतं सरणं गतन्ति. तदा राजा बलकायेहि नागसेनत्थेरं पयिरुपासित्वा मिलिन्दं नाम विहारं कारेत्वाथेरस्स निय्यादेत्वा चतूहि पच्चयेहि कोटिसतेहि खीणासवेहि भिक्खूहि नागसेनत्थेरं परिचरि. पुनपि थेरस्स पञ्ञाय पसीदित्वा पुत्तस्स रज्जं निय्यादेत्वा अगारस्मा अनगारियं पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणीति. तेन वुत्तं-- [SL Page 365] [\x 365/] "पञ्ञा पसत्था लोकस्मिं कथा सद्धम्मठितिया पञ्ञाय विमतं हन्त्वा सन्तिं पप्पोन्ति पण्डिता. यस्मिं खन्धे ठिता पञ्ञा सति यत्थ अनूनका पूजाविसेसस्स धरो अग्गो सोऽव अनुत्तरो. तस्मा हि पण्डितो पोसो सम्पस्सं अत्थमत्तनो पञ्ञावन्तेऽभिपूजेय्य चेतियं विय pÆjiya"nti. ------------ लङ्कायं दोणिनगरे वसता दोणिनामिना-243. महाथेरेन लेखित्वा सुट्ठपितं यथासुतं मिलिन्दराजपञ्हो च नागसेनविसज्जनं मिलिन्दो हि महापञ्ञे नागसेनो सुपण्डितो इमिना पुञ्ञकम्मेन इतो गच्छामि तुसितं मेत्तेय्यं 'नागते पस्से सुणेय्यं धम्ममुत्तमन्ति. मिलिन्दपञ्हो निट्ठितो. ------- 243. इमा तिस्सो गाथायो मरम्मक्खरपोत्थकेसुयेव दिस्सन्ति.