Puggalapannati of the Abhidhamma Pitaka:
Matika
I. Ekakam
II. Dve Puggala
III. Tayo Puggala
IV. Cattaro Puggala
V. Panca Puggala
VI. Cha Puggala
VII. Satta Puggala
VIII. Attha Puggala
IX. Nava Puggala
X. Dasa Puggala


Based on the edition Richard Morris
London : Pali Text Society 1883 (Reprinted 1972)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 07.07.2016]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.


ADDITIONAL NOTES
Italicized catchwords of the printed edition were already reduced
to plain Roman type in the original Dhammakaya file.
Corrections in braces were already inserted in the original Dhammakaya file.


ANNOTATED VERSION IN PTS LAYOUT







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Puggalapaññatti

[page 001]
                                 1
                         PUGGALA-PAÑÑATTI.
            Namo tassa bhagavato arahato sammāsambuddhassa.
                               MĀTIKĀ
                                  I.
     Cha paññattiyo:-- khandha-paññatti, āyatana-paññatti,
dhātu-paññatti, sacca-paññatti, indriya-paññatti, puggala-
paññattī ti.
     Kittāvatā khandhānaṃ khandhapaññatti? Yāvatā pañca
khandhā:-- rūpakkhandho, vedanakkhandho, saññakkhandho,
saṅkhārakkhandho, viññāṇakkhandho; ettāvatā khandhānaṃ
khandhapaññatti.
     Kittāvatā āyatanānaṃ āyatanapaññatti? Yāvatā dvāda-
sāyatanāni:-- cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ,
saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyata-
naṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manā-
yatanaṃ, dhammāyatanaṃ; ettāvatā āyatanānaṃ āyatana-
paññatti.
     Kittāvatā dhātūnaṃ dhātupaññatti? Yāvatā aṭṭhārasa dhā-
tuyo:-- cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sota-
dhātu, saddadhātu, sotaviññāṇadhātu, ghānadhātu, gandha-
dhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhā-
viññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇa-
dhātu, manodhātu, dhammadhātu, manoviññāṇadhātu; ettā-
vatā dhātūnaṃ dhātupaññatti.
--------------------------------------------------------------------------


[page 002]
2                             PUGGALA-PAÑÑATTI.
     Kittāvatā saccānaṃ saccapaññatti? Yāvatā cattāri saccā-
ni:-- dukkhasaccaṃ, samudayasaccaṃ, nirodhasaccaṃ, magga-
saccaṃ; ettāvatā saccānaṃ saccapaññatti.
     Kittāvatā indriyānaṃ indriyapaññatti? Yāvatā bāvīsa-
tindriyāni:-- cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ,
jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, jīvindriyaṃ
itthindriyaṃ, purisindriyaṃ, sukhindriyaṃ, dukkhindri-
yaṃ, somanassindriyaṃ, domanassindriyaṃ, upekhindriyaṃ,
saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ,
paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ,
aññātāvindriyaṃ; ettāvatā indriyānaṃ indriyapaññatti.
     Kittāvatā puggalānaṃ puggalapaññatti?
     1. Samayavimutto.
     2. asamayavimutto.
     3. kuppadhammo.
     4. akuppadhammo.
     5. parihānadhammo.
     6. aparihānadhammo.
     7. cetanābhabbo.
     8. anurakkhaṇābhabbo.
     9. puthujjano.
     10. gotrabhū.
     11. bhayūparato.
     12. abhayūparato.
     13. bhabbāgamaṇo.
     14. abhabbāgamaṇo.
     15. niyato.
     16. aniyato.
     17. paṭipannako phale ṭhito.
     19. samasīsī.
     20. ṭhitakappī.
     21. ariyo.
     22. anariyo.
     23. sekkho.
     24. asekkho.
     25. n' eva sekkho nāsekkho.
     26. tevijjo.
     27. chaḷabhiñño.
--------------------------------------------------------------------------


[page 003]
                                   MĀTIKĀ.                        3
     28. sammāsambuddho.
     29. paccekasambuddho.
     30. ubhato-bhāga-vimutto.
     31. paññāvimutto.
     32. kāyasakkhī.
     33. diṭṭhipatto.
     34. saddhāvimutto.
     35. dhammānusārī.
     36. saddhānusārī.
     37. sattakkhattuṃ paramo.
     38. kolaṅkolo.
     39. ekabījī.
     40. sakadāgāmī.
     41. anāgāmī.
     42. antarā-parinibbāyī.
     43. upahacca-parinibbāyī.
     44. asaṅkhāra-parinibbāyī.
     45. sasaṅkhāra-parinibhāyī.
     46. uddhaṃsoto akaniṭṭhagāmī.
     47. sotāpanno, sotāpatti-phala-sacchikiriyāya paṭipanno.
     48. sakadāgāmī, sakadāgāmi-phala-sacchikiriyāya paṭipanno.
     49. anāgāmī, anāgāmi-phala-sacchikiriyāya paṭipanno.
     50. arahā, arahattāya paṭipanno.
                                    EKAKAṂ.
                                      II.
                                 DVE PUGGALĀ.
     1. Kodhano ca upanāhī ca.
     2. makkhī ca paḷāsī ca.
     3. issukī ca maccharī ca.
     4. saṭho ca māyāvī ca.
     5. ahiriko ca anottappī ca.
     6. dubbaco ca pāpamitto ca.
--------------------------------------------------------------------------


[page 004]
4                             PUGGALA-PAÑÑATTI.
     7. indriyesu aguttadvāro ca bhojane amattaññū ca.
     8. muṭṭhassati ca asampajāno ca.
     9. sīlavipanno ca diṭṭhivipanno ca.
     10. ajjhattasaññojano ca bahiddhāsaññojano ca.
     11. akkhodhano ca anupanāhī ca.
     12. amakkhī ca apaḷāsī ca.
     13. anissukī ca amaccharī ca.
     14. asaṭho ca amāyāvī ca.
     15. hirīmā ca ottappī ca.
     16. suvaco ca kalyāṇamitto ca.
     17. indriyesu guttadvāro ca bhojane mattaññū ca.
     18. upaṭṭhitasati ca sampajāno ca.
     19. sīlasampanno ca diṭṭhisampanno ca.
     20. dve puggalā dullabhā lokasmiṃ.
     21. dve puggalā dutappayā.
     22. dve puggalā sutappayā.
     23. dvinnaṃ puggalānaṃ āsavā vaḍḍhanti.
     24. dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti.
     25. hīnādhimutto ca paṇītādhimutto ca.
     26. titto ca tappetā ca.
                               DUKAṂ.
                                III.
                            TAYO PUGGALĀ.
     1. Nirāso, āsaṃso, vigatāso.
     2. tayo gilānūpamā puggalā.
     3. kāyasakkhī, diṭṭhippatto, saddhāvimutto.
     4. gūthabhāṇī, pupphabhāṇī, madhubhāṇī.
     5. arukūpamacitto puggalo, vijjūpamacitto puggalo,
vajirūpamacitto puggalo.
     6. andho, ekacakkhu, dve cakkhu.
     7. avakujjapañño puggalo, ucchaṅga pañño puggalo,
puthupañño puggalo.
--------------------------------------------------------------------------


[page 005]
                              MĀTIKĀ.                             5
     8. atth' ekacco puggalo kāmesu ca bhavesu ca avītarāgo,
atth' ekacco puggalo kāmesu vītarāgo bhavesu avītarāgo,
atth' ekacco puggalo kāmesu ca bhavesu vītarāgo.
     9. pāsāṇalekhūpamo puggalo, paṭhavīlekhūpamo puggalo,
udakalekhūpamo puggalo.
     10. tayo potthakūpamā puggalā.
     11. tayo kāsikavatthūpamā puggalā.
     12. suppameyyo, duppameyyo, appameyyo.
     13. atth' ekacco puggalo na sevitabbo, na bhajitabbo, na
payirupāsitabbo;
     atth' ekacco puggalo sevitabbo, bhajitabbo, payirupāsitabbo;
     atth' ekacco puggalo sakkatvā garuṅkatvā sevitabbo,
bhajitabbo, payirupāsitabbo.
     14. atth' ekacco puggalo jigucchitabbo, na sevitabbo, na
bhajitabbo, na payirupāsitabbo;
     atth' ekacco puggalo ajjhupekkhitabbo na sevitabbo, na
bhajitabbo, na payirupāsitabbo;
     atth' ekacco puggalo sevitabbo, bhajitabbo, payirūpāsitabbo.
     15. atth' ekacco puggalo sīlesu paripūrakārī samādhismiṃ
mattasokārī paññāya mattasokārī;
     atth' ekacco puggalo sīlesu ca paripūrakārī samādhismiñca
paripūrakārī paññāya mattasokārī;
     atth' ekacco puggalo sīlesu ca paripūrakārī samādhismiñ
ca paripūrakārī paññāya ca paripūrakārī.
     16. tayo satthāro apare pi tayo satthāro.
                               TIKAṂ.
                                 IV.
                          CATTĀRO PUGGALA.
     1. Asappuriso, asappurisena asappurisataro, sappuriso,
sappurisena sappurisataro.
     2. Pāpo, pāpena pāpataro, kalyāṇo, kalyāṇena kalyāṇataro.
--------------------------------------------------------------------------


[page 006]
6                        PUGGALA-PAÑÑATTI.
     3. Pāpadhammo, pāpadhammena pāpadhammataro, kalyā-
ṇadhammo, kalyāṇadhammena kalyāṇadhammataro.
     4. Sāvajjo, vajjabahulo, appasāvajjo, anavajjo,
     5. Ugghaṭitaññū, vipaccitaññū, neyyo, padaparamo.
     6. Yuttapaṭibhāṇo no muttapaṭibhāṇo, muttapaṭibhāno
no yuttapaṭibhāṇo, yuttapaṭibhāṇo ca muttapaṭibhāṇo ca,
n' eva yuttapaṭibhāṇo, no muttapaṭibhāṇo.
     7. Cattāro dhammakathikā puggalā.
     8. Cattāro valāhakūpamā puggalā.
     9. Cattāro mūsikūpamā puggalā.
     10. Cattāro ambūpamā puggalā.
     11. Cattāro kumbhūpamā puggalā.
     12. Cattāro udakarahadūpamā puggalā.
     13. Cattāro balivaddūpamā puggalā.
     14. Cattāro āsīvisūpamā puggalā.
     15. Atth' ekacco puggalo ananuvicca apariyogāhetvā
avaṇṇārahassa vaṇṇaṃ bhāsitā hoti;
     atth' ekacco puggalo ananuvicca apariyogāhetvā vaṇṇāra-
hassa avaṇṇaṃ bhāsitā hoti;
     atth' ekacco ananuvicca apariyogāhetvā appasādanīye ṭhāne
pasādaṃ upadhaṃsitā hoti;
     atth' ekacco puggalo ananuvicca apariyogāhetvā pasādanīye
ṭhāne appasādaṃ upadhaṃsitā hoti.
     16. Atth' ekacco puggalo anuvicca pariyogāhetvā avaṇṇā-
rahassa avaṇṇaṃ bhāsitā hoti;
     atth' ekacco puggalo anuvicca pariyogāhetvā vaṇṇārahassa
vaṇṇaṃ bhāsita hoti;
     atth' ekacco puggalo anuvicca pariyogāhetvā appasādanīye
ṭhāne appasādaṃ upadhaṃsitā hoti;
     atth' ekacco puggalo anuvicca pariyogāhetvā pasādanīye
ṭhāne pasādaṃ upadhaṃsitā hoti.
     17. Atth' ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā
hoti bhūtaṃ tacchaṃ kālena, no ca kho vaṇṇārahassa vaṇṇaṃ
bhāsitā hoti bhūtaṃ tacchaṃ kālena.
     atth' ekacco puggalo vaṇṇārahassā vaṇṇaṃ bhāsitā hoti
bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ
bhāsitā hoti bhūtaṃ tacchaṃ kālena;
     atth' ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti
--------------------------------------------------------------------------


[page 007]
                              MĀTIKĀ.                             7
bhūtaṃ tacchaṃ kālena, vaṇṇārahassa vaṇṇaṃ bhāsitā hoti
bhūtaṃ tacchaṃ kālena;
     atth' ekacco puggalo n' eva avaṇṇārahassa avaṇṇaṃ bhāsitā
hoti bhūtaṃ tacchaṃ kālena, no pi vaṇṇārahassa vaṇṇaṃ
bhāsitā hoti bhūtaṃ tacchaṃ kālena.
     18. Uṭṭhānaphalūpajīvī no puññaphalūpajīvī; puñña-
phalūpajīvī no uṭṭhānaphalūpajīvī; uṭṭhānaphalūpajīvī ca
puññaphalūpajīvī ca; n' eva uṭṭhānaphalūpajīvī no puñña-
phalūpajīvī.
     19. Tamo tamaparāyano, tamo jotiparāyano, joti tamaparā-
yano, joti jotiparāyano.
     20. Oṇatoṇato, oṇatuṇṇato, uṇṇatoṇato, uṇṇatuṇṇato,
     21. Cattāro rukkhūpamā puggalā.
     22. Rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappa-
sanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo
dhammappasanno.
     23. Atth' ekacco puggalo attahitāya paṭipanno hoti no
parahitāya;
     atth' ekacco puggalo parahitāya paṭipanno hoti no atta-
hitāya;
     atth' ekacco puggalo attahitāya c' eva paṭipanno hoti para-
hitāya ca;
     atth' ekacco puggalo n' eva attahitāya paṭipanno hoti no
parahitāya.
     24. Atth' ekacco puggalo attantapo hoti attaparitāpanā-
nuyogam anuyutto;
     atth' ekacco puggalo parantapo hoti paraparitāpanānu-
yogam anuyutto;
     atth' ekacco puggalo attantapo ca hoti attaparitāpanānuyo-
gam anuyutto parantapo ca paraparitāpanānuyogam anuyutto;
     atth' ekacco puggalo n' eva attantapo hoti na attaparitā-
panānuyogam anuyutto na parantapo na paraparitāpanānu-
yogam anuyutto. So anattantapo aparantehi diṭṭh' eva
dhamme nicchāto nibbūto sītibhūto sukha-paṭisaṃvedī
brahmabhūtena attanā viharati
     25. Sarāgo sadoso, samoho, samāno.
     26. Atth' ekacco puggalo lābhī hoti ajjhattaṃ cetosama-
thassa na lābhī adhipaññā-dhamma-vipassanāya;
--------------------------------------------------------------------------


[page 008]
8                        PUGGALA-PAÑÑATTI.
     atth' ekacco puggalo lābhī hoti adhipaññā-dhamma-vipas-
sanāya na lābhī ajjhattaṃ cetosamathassa;
     atth' ekacco puggalo lābhī c' eva hoti ajjhattaṃ cetosama-
thassa lābhī adhipaññā-dhamma-vipassanāya;
     atth' ekacco puggalo n' eva lābhī hoti ajjhattaṃ ceto-
samathassa na lābhī adhipaññā-dhamma-vipassanāya.
     27. Anusotagāmī puggalo, paṭisotagāmī puggalo, ṭhitatto
puggalo, tiṇṇo pāraṅgato phale tiṭṭhati brāhmaṇo.
     28. Appasuto sutena anupapanno, appasuto sutena upa-
panno, bahusuto sutena anupapanno, bahusuto sutena upapanno.
     29. Samaṇamacalo, samaṇapadumo, samaṇapuṇḍarīko, sa-
maṇesu samaṇasukhumālo.
                              CATUKKAM.
                                 V.
                           PAÑCA PUGGALĀ.
     1. Atth' ekacco puggalo ārabhati ca vippaṭisārī ca hoti
tañ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti
yatth' assa te uppannā pāpakā akusalā dhammā aparisesā
nirujjhanti:
     atth' ekacco puggalo ārabhati na vippaṭisārī hoti tañ
ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti
yatth' assa te uppannā pāpakā akusalā dhammā aparisesā
nirujjhanti:
     atth' ekacco puggalo nārabhati vippaṭisārī hoti tañ
ca cetovimuttiṃ paññāyavimuttiṃ yathābhūtaṃ nappajānāti
yatth' assa te uppannā pāpakā akusalā dhammā aparisesā
nirujjhanti:
     atth' ekacco puggalo nārabhati na vippaṭisārī hoti tañ
ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti
yatth' assa te uppannā pāpakā akusalā dhammā aparisesā
nirujjhanti.
--------------------------------------------------------------------------


[page 009]
                              MĀTIKĀ.                             9
     2. Datvā avajānāti, saṃvāsena avajānāti, ādheyyamukho
hoti, loḷo hoti, mando momūho hoti.
     3. Pañca yodhājīvūpamā puggalā,4. pañca piṇḍapātikā,
5. pañca khalupacchābhattikā,6. pañca ekāsanikā,7. pañca
paṃsukūlikā,8. pañca tecīvarikā,9. pañca āraññikā,
10. pañca rukkhamūlikā,11. pañca abbhokāsikā,12. pañca
nesajjikā,13. pañca yathāsanthatikā,14. pañca sosānikā.
                              PAÑCAKAṂ.
                                 VI.
                            CHA PUGGALĀ.
     1. Atth' ekacco puggalo pubbe ananussutesu dhammesu
sāmaṃ saccāni abhisambujjhati, tattha ca sabbaññutaṃ
pāpuṇāti phalesu ca vasībhāvaṃ:
     atth' ekacco puggalo pubbe ananussutesu dhammesu sāmaṃ
saccāni abhisambujjhati, na ca tattha sabbaññutaṃ pāpuṇāti
na ca phalesu vasībhāvaṃ:
     atth' ekacco pugalo pubbe ananussutesu dhammesu sāmaṃ
saccāni abhisambujjhati, ditth' eva dhamme dukkhass' anta-
karo hoti sāvakapāramiñ ca pāpuṇāti:
     atth' ekacco puggalo pubbe ananussutesu dhammesu sāmaṃ
saccāni abhisambujjhati, ditth' eva dhamme dukkhass' anta-
karo hoti na ca sāvakapāramiṃ pāpuṇāti:
     atth' ekacco puggalo pubbe ananussutesu dhammesu sāmaṃ
saccāni abhisambujjhati, diṭṭh' eva dhamme dukkhass' anta-
karo hoti anāgāmī hoti anāgantvā itthattaṃ:
     atth' ekacco puggalo pubbe ananussutesu dhammesu sāmaṃ
saccāni abhisambujjhati, na ca diṭṭh' eva dhamme dukkhass'
antakaro hoti sakadāgāmī hoti āgantvā itthattaṃ.
                              CHAKKAṂ.
--------------------------------------------------------------------------


[page 010]
10                        PUGGALA-PAÑÑATTI.
                                VII.
                           SATTA PUGGALĀ.
     1. Satt' udakūpamā puggalā sakiṃ nimuggo nimuggo va
hoti, ummujjitvā nimujjati, ummujjitvā ṭhito hoti, ummu-
jjitvā vipassati viloketi, ummujjitvā patarati, ummujjitvā
paṭigādhapatto hoti, ummujjitvā tiṇṇo hoti pāraṅgato phale
tiṭṭhati brāhmaṇo.
     2. Ubhato-bhāga-vimutto, paññāvimutto, kāyasakkhī,
diṭṭhipatto, saddhāvimutto, dhammānusārī, saddhānusārī.
                              SATTAKAM.
                                VIII.
                           AṬṬHA PUGGALĀ.
     1. Cattāro maggasamaṅgino cattāro phalasamaṅgino
puggalā.
                              AṬṬHAKAṂ.
                                 IX.
                            NAVA PUGGALĀ.
     1. Sammāsambuddho, paccekasambuddho, ubhatobhāgavi-
mutto, paññāvimutto, kāyasakkhī, diṭṭhipatto, saddhāvimutto,
dhammānusārī, saddhānusārī.
                              NAVAKAṂ.
                                 X.
                            DASA PUGGALĀ.
     1. Pañcannaṃ idha niṭṭhā pañcannaṃ idha vihāya niṭṭhā.
                              DASAKAṂ.
                       PUGGALAPAÑÑATTI-MĀTIKĀ.
--------------------------------------------------------------------------


[page 011]
                               NIDDESO: EKAKAṂ.                             11
                                 1.
     1. Katamo ca puggalo samayavimutto?
     Idh' ekacco puggalo kālena kālaṃ samayena samayaṃ
aṭṭha vimokkhe kāyena phusitvā viharati paññāya c' assa
disvā ekacce āsavā parikkhīṇā honti: ayaṃ vuccati puggalo
samayavimutto.
     2. Katamo ca puggalo asamayavimutto?
     Idh' ekacco puggalo na h' eva kho kālena kālaṃ samayena
samayaṃ aṭṭha vimokkhe kāyena phusitvā viharati paññāya
c' assa disvā āsavā parikkhīṇā honti: ayaṃ vuccati puggalo
asamayavimutto. Sabbe pi ariyapuggalā ariye vimokkhe
asamayavimuttā.
     3. Katamo ca puggalo kuppadhammo?
     Idh' ekacco puggalo lābhī hoti rūpasahagatānaṃ vā arū-
pasahagatānaṃ vā samāpattīnaṃ, so ca kho na nikāma-lābhī
hoti na akicchalābhī na akasira-lābhī na yatthicchakaṃ yadi-
cchakaṃ yāvaticchakaṃ samāpajjati pi vuṭṭhāti pi; ṭhānaṃ
kho pan' etaṃ vijjati yaṃ tassa puggalassa pamādam āgamma
tā samāpattiyo kuppeyyuṃ: ayaṃ vuccati puggalo kuppa-
dhammo.
     4. Katamo ca puggalo akuppadhammo?
     Idh' ekacco puggalo lābhī hoti rūpasahagatānaṃ vā arū-
pasahagatānaṃ vā samāpattīnaṃ, so ca kho nikāma-lābhī
hoti akicchalābhī akasiralābhī yatthicchakaṃ yadicchakaṃ
yāvaticchakaṃ samāpajjati pi vuṭṭhāti pi; aṭṭhānaṃ etaṃ
anavakāso yaṃ tassa puggalassa pamādam āgamma tā samā-
pattiyo kuppeyyuṃ: ayaṃ vuccati puggalo akuppadhammo.
Sabbe pi ariyapuggalā ariye vimokkhe akuppadhammā.
     5. Katamo ca puggalo parihānadhammo?
     Idh' ekacco puggalo lābhī hoti rūpasahagatānaṃ vā arū-
--------------------------------------------------------------------------


[page 012]
12                        PUGGALA-PAÑÑATTI.
pasahagatānaṃ vā samāpattīnaṃ, so ca kho na nikāmalābhī
hoti na akicchalābhī na akasiralābhī na yatthicchakaṃ yadi-
cchakaṃ yāvaticchakaṃ samāpajjati pi vuṭṭhāti pi; ṭhānaṃ
kho pan' etaṃ vijjati yaṃ so puggalo pamādaṃ āgamma
tāhi samāpattīhi parihāreyya: ayaṃ vuccati puggalo pari-
hānadhammo.
     6. Katamo ca puggalo aparihānadhammo?
     Idh' ekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpa-
sahagatānaṃ vā samāpattīnaṃ, so ca kho nikāmalābhī hoti
akicchalābhī akasiralābhī yatthicchakaṃ yadicchakaṃ yāva-
ticchakaṃ samāpajjati pi vuṭṭhāti pi; aṭṭhānaṃ etaṃ anava-
kāso yaṃ so puggalo pamādaṃ āgamma tāhi samāpattīhi
parihāreyya: ayaṃ vuccati puggalo aparihānandhammo.
Sabbe pi ariyapuggalā ariye vimokkhe aparihānadhammā.
     7. Katamo ca puggalo cetanābhabbo?
     Idh' ekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpa-
sahagatānaṃ vā samāpattīnaṃ, so ca kho na nikāmalābhī hoti
na akicchalābhī na akasiralābhī na yatthicchakaṃ yadiccha-
kaṃ yāvaticchakaṃ samāpajjati pi vuṭṭhāti pi; sace anusañce-
teti na parihāyati tāhi samāpattīhi, sace na anusañceteti pari-
hāyati tāhi samāpattīhi: ayaṃ vuccati puggalo cetanābhabbo.
     8. Katamo ca puggalo anurakkhanābhabbo?
     Idh' ekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpa-
sahagatānaṃ vā samāpattīnaṃ, so ca kho na nikāmalābhī hoti
na akicchalābhī na akasiralābhī na yatthicchakaṃ yadiccha-
kaṃ yāvaticchakaṃ samāpajjati pi vuṭṭhāti pi; sace anura-
kkhati na parihāyati tāhi samāpattīhi, sace na anurakkhati
parihāyati tāhi samāpattīhi: ayaṃ vuccati puggalo anu-
rakkhanābhabbo.
     9. Katamo ca puggalo puthujjano?
     Yassa puggalassa tīṇi saññojanāni appahīnāni na ca tesaṃ
dhammānaṃ pahānāya paṭipanno: ayaṃ vuccati puggalo
puthujjano.
     10. Katamo ca puggalo gotrabhū?
--------------------------------------------------------------------------


[page 013]
                               NIDDESO: EKAKAṂ.                             13
     Yesaṃ dhammānaṃ samanantarā ariyadhammassa avak-
kanti hoti tehi dhammehi samannāgato puggalo ayaṃ
vuccati gotrabhū.
     11-12. Katamo ca puggalo bhayūparato?
     Satta sekhā bhayūparatā ye ca puthujjanā sīlavanto: arahā
abhayūparato.
     13. Katamo ca puggalo abhabbāgamamo?
     Ye te puggalā kammāvaraṇena samannāgatā, kilesāvara-
ṇena samannāgatā, vipākāvaraṇena samannāgatā, assaddhā,
acchandikā, duppaññā, jaḷā, abhabbā niyāmaṃ okkamituṃ
kusalesu dhammesu sammattaṃ: ime vuccanti puggalā
abhabbāgamanā.
     14. Katamo ca puggalo bhabbāgamano?
     Ye te puggalā na kammāvaraṇena samannāgatā, na
kilesāvaraṇena samannāgatā, na vikāpāvaraṇena samannāgatā,
saddhā, chandikā, paññavanto, bhabbā niyāmaṃ okkamituṃ
kusalesu dhammesu sammattaṃ: ime vuccanti puggalā bhabbā-
gamanā.
     15-16. Katamo ca puggalo niyato?
     Pañca puggalā ānantarikā, ye ca micchādiṭṭhikā niyatā:
aṭṭha ca ariyapuggalā niyatā: avasesā puggalā aniyatā.
     17-18. Katamo ca puggalo paṭipannako?
     Cattāro magga-samaṅgino puggalā paṭipannakā: cattāro
phala-samaṅgino puggalā phale ṭhitā.
     19. Katamo ca puggalo samasīsī?
     Yassa puggalassa apubbaṃ acarimaṃ āsavapariyādānañ ca
hoti jīvitapariyādānañ ca: ayaṃ vuccati puggalo samasīsī.
     20. Katamo ca puggalo ṭhita-kappī?
     Ayañ ca puggalo sotāpatti-phala-sacchikiriyāya paṭipanno
assa kappassa ca uḍḍayhana-velā assa n' eva tāva kappo
uḍḍayheyya yāvāyaṃ puggalo na sotāpattiphalaṃ sacchi-
karoti: ayaṃ vuccati ṭhita-kappi.
--------------------------------------------------------------------------


[page 014]
14                        PUGGALA-PAÑÑATTI.
     Sabbe pi maggasamaṅgino puggalā ṭhitakappino.
     21-22. Katamo ca puggalo ariyo?
     Aṭṭha ariyapuggalā ariyā, avasesā puggalā anariyā.
     23-25. Katamo ca puggalo sekkho?
     Cattāro maggasamaṅgino tayo phalasamaṅgino puggalā
sekkhā; arahā asekkho, avasesā puggalā n' eva sekkhā nāsekkhā
     26. Katamo ca puggalo tevijjo?
     Tīhi vijjāhi samannāgato puggalo tevijjo.
     27. Katamo ca puggalo chaḷabhiñño?
     Chahi abhiññāhi samannāgato puggalo chaḷabhiñño.
     28. Katamo ca puggalo sammāsambuddho?
     Idh' ekacco puggalo pubbe ananussutesu dhammesu sā-
maṃ saccāni abhisambujjhati tattha ca sabbaññutaṃ pāpuṇāti
phalesu ca vasībhāvaṃ: ayaṃ vuccati puggalo sammāsam-
buddho.
     29. Katamo ca puggalo paccekasambuddho?
     Idh' ekacco puggalo pubbe ananussutesu dhammesu sāmaṃ
saccāni abhisambujjhati na ca tattha sabbaññutaṃ pāpuṇāti
na ca phalesu vasībhāvaṃ: ayaṃ vuccati puggalo pacceka-
sambuddho.
     30. Katamo ca puggalo ubhato-bhāga-vimutto.?
     Idh' ekacco puggalo aṭṭha vimokkhe kāyena phusitvā
viharati paññāya c' assa disvā āsavā parikkhīṇā honti: ayaṃ
vuccati puggalo ubhato-bhāga-vimutto.
     31. Katamo ca puggalo paññā-vimutto?
     Idh' ekacco puggalo na h' eva kho aṭṭha vimokkhe kāyena
phusitvā viharati paññāya c' assa disvā āsavā parikkhīṇā
honti: ayaṃ vuccati puggalo paññā-vimutto.
     32. Katamo ca puggalo kāya-sakkhī?
     Idh' ekacco puggalo aṭṭha vimokkhe kāyena phusitvā
--------------------------------------------------------------------------


[page 015]
                               NIDDESO: EKAKAṂ.                              15
viharati paññāya c' assa disvā ekacce āsavā parikkhīṇā honti:
ayaṃ vuccati puggalo kāya-sakkhī.
     33. Katamo ca puggalo diṭṭhippatto?
     Idh' ekacco puggalo idaṃ dukkhan ti yathābhūtaṃ pajā-
nāti; ayaṃ dukkha-samudayo ti yathābhūtaṃ pajānāti;
ayaṃ dukkha-nirodho ti yathābhūtaṃ pajānāti; ayaṃ
dukkha-nirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti,
Tathāgatappaveditā c' assa dhammā paññāya vodiṭṭhā honti
vocaritā, paññāya c' assa disvā ekacce āsavā parikkhiṇā honti:
ayaṃ vuccati puggalo diṭṭhippatto.
     34. Katamo ca puggalo saddhā-vimutto?
Idh' ekacco puggalo idaṃ dukkhan ti yathābhūtaṃ pajā-
nāti; ayaṃ dukkha-samudayo ti yathābhūtaṃ pajānāti;
ayaṃ dukkha-nirodho ti yathābhūtaṃ pajānāti; ayaṃ
dukkha-nirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti
Tathāgatappaveditā c' assa dhammā paññāya vo diṭṭhā honti
vo caritā, paññāya c' assa disvā ekacce āsavā parikkhīṇā honti,
no ca kho yathā diṭṭhippattassa: ayaṃ vuccati puggalo saddhā-
vimutto.
     35. Katamo ca puggalo dhammānusārī?
     Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa
paññindriyaṃ adhimattaṃ hoti paññā-vāhiṃ paññā-pubbaṅ-
gamaṃ ariyamaggaṃ bhāveti: ayaṃ vuccati puggalo dham-
mānusārī, sotāpattiphalasacchikiriyāya paṭipanno puggalo
dhammānusārī, phale ṭhito diṭṭhippallo.
     36. Katamo ca puggalo saddhānusārī?
     Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa
saddhindriyaṃ adhimattaṃ hoti, saddhā-vāhiṃ saddhāpubbaṅ-
gamaṃ ariyamaggaṃ bhāveti: ayaṃ vuccati puggalo saddhā-
nusārī: sotāphalasacchikiriyāya paṭipanno puggalo saddhānu-
sārī, phale ṭhito saddhāvimutto.
     37. Katamo ca puggalo sattakkhattuṃ paramo?
     Idh' ekacco puggalo tiṇṇaṃ saññojanānaṃ parikkhayā paṭi-
--------------------------------------------------------------------------


[page 016]
16                        PUGGALA-PAÑÑATTI.
panno hoti avinipātadhammo niyato sambodhiparāyano:
so sattakkhattuṃ deve ca mānusse ca sandhāvitvā saṃsaritvā
dukkhass' antaṃ karoti: ayaṃ vuccati puggalo sattakkhattuṃ
paramo.
     38. Katamo ca puggalo kolaṅkolo?
     Idh' ekacco puggalo tiṇṇaṃ saññojānaṃ parikkhayā
sotāpanno hoti avinipātadhammo niyato sambodhiparāyano:
so dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhass'
antaṃ karoti: ayaṃ vuccati puggalo kolaṅkolo.
     39. Katamo ca puggalo ekabījī?
     Idh' ekacco puggalo tiṇṇaṃ saññojanānaṃ parikkhayā
sotāpanno hoti avinipātadhammo niyato sambodhiparāyano:
so etaṃ yeva mānussakaṃ bhavaṃ nibbattetvā dukkhass'
antaṃ karoti: ayaṃ vuccati puggalo ekabījī.
     40. Katamo ca puggalo sakadāgāmī?
     Idh' ekacco puggalo tiṇṇaṃ saññojanānaṃ parikkhayā
rāga-dosa-mohānaṃ tanuttā sakadāgāmī hoti, sakid eva
imaṃ lokaṃ āgantvā dukkhass' antaṃ karoti: ayaṃ vuccati
puggalo sakadāgāmī.
     41. Katamo ca puggalo anāgāmī?
     Idh' ekacco puggalo pañcannaṃ orambhāgiyānaṃ saññoja-
nānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anā-
vattidhammo tasmā lokā: ayaṃ vuccati puggalo anāgāmī.
     42. Katamo ca puggalo antarā-parinibbāyī?
     Idh' ekacco puggalo pañcannaṃ orambhāgiyānaṃ sañño-
janānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anā-
vattidhammo tasmā lokā: so upapannaṃ vā samanantarā
apattaṃ vā vemajjhaṃ āyupamāṇaṃ ariyamaggaṃ sañja-
neti upariṭṭhimānaṃ saññojanānaṃ pahānāya: ayaṃ vuccati
puggalo antarā-parinibbāyī.
     43. Katamo ca puggalo upahacca-parinibbāyī?
     Idh' ekacco puggalo pañcannaṃ orambhāgiyānaṃ sañño-
--------------------------------------------------------------------------


[page 017]
                               NIDDESO: EKAKAṂ.                             17
janānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī anā-
vattidhammo tasmā lokā: so atikkamitvā vemajjhaṃ āyu-
pamāṇaṃ upahacca vā kālakiriyaṃ ariyamaggaṃ sañjaneti
upariṭṭhimānaṃ saññojanānaṃ pahānāya: ayaṃ vuccati
puggalo upahacca-parinibbāyī.
     44. Katamo ca puggalo asaṅkhāra-parinibbāyī?
     Idh' ekacco puggalo pañcannaṃ orambhāgiyānaṃ saññoja-
nānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anā-
vattidhammo tasmā lokā: so asaṅkhāreṇa ariyamaggaṃ sañja-
neti upariṭṭhimānaṃ saññojanānaṃ pahānāya: ayaṃ vuccati
puggalo asaṅkhāra-parinibbāyī.
     45. Katamo ca puggalo sasaṅkhāra-parinibbāyī?
     Idh' ekacco puggalo pañcannaṃ orambhāgiyānaṃ saññoja-
nānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anā-
vattidhammo tasmā lokā: so sasaṅkhāreṇa ariyamaggaṃ
sañjaneti upariṭṭhimānaṃ saññojanānaṃ pahānāya: ayaṃ
vuccati puggalo sasaṅkhāra-parinibbāyī.
     46. Katamo ca puggalo uddhaṃsoto akaniṭṭhagāmī?
     Idh' ekacco puggalo pañcannaṃ orambhāgiyānaṃ saññoja-
nānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anā-
vattidhammo tasmā lokā: so avihā cuto atappaṃ gacchati,
atappā cuto sudassaṃ gacchati, sudassā cuto sudassiṃ
gacchati, sudassiyā cuto akaniṭṭhaṃ gacchati, akaniṭṭhe
ariyamaggaṃ sañjaneti upariṭṭhimānaṃ saññojanānaṃ pa-
hānāya: ayaṃ vuccati puggalo uddhaṃsoto akaniṭṭhagāmī.
     47. Tiṇṇaṃ saññojanānaṃ pahānāya paṭipanno puggalo
sotāpatti-phala-sacchikiriyāya paṭipanno: yassa puggalassa
tīṇi saññojanāni pahīnāni ayaṃ vuccati puggalo sotāpanno.
     48. Kāmarāgavyāpādānaṃ tanu-bhāvāya paṭipanno pug-
galo sakadāgāmi-phala-sacchikiriyāyā paṭipanno: yassa
puggalassa kāmarāgavyāpādā tanubhūtā ayaṃ vuccati
puggalo sakadāgāmī.
     49. Kāmarāgavyāpādānam anavasesappahānāya paṭipanno
--------------------------------------------------------------------------


[page 018]
18                        PUGGALA-PAÑÑATTI.
puggalo anāgāmi-phala-sacchikiriyāya paṭipanno: yassa pug-
galassa kāmarāgavyāpādā anavasesā pahīnā ayaṃ vuccati
puggalo anāgāmī.
     50. Rūparāga-arūparāga-māna-uddhacca-avijjāya anavase-
sappahānāya paṭipanno puggalo arahatta-phala-sacchikiriyāya
paṭipanno: yassa puggalasa rūparāgo arūparāgo māno
uddhaccaṃ avijjā anavasesā pahīnā ayaṃ vuccati puggalo
arahā.
                            EKAKANIDDESO.
                                 II.
                            DVE PUGGALĀ.
     1. Katamo ca puggalo kodhano?
     Tattha katamo kodho? Yo kodho, kujjhanā, kujjhitattaṃ,
doso, dussanā, dussitattaṃ, vyāpatti, vyāpajjanā, virodho,
paṭivirodho, caṇḍittaṃ, asuropo, anattamanatā cittassa ayaṃ
vuccati kodho. Yassa puggalassa ayaṃ kodho appahīno ayaṃ
vuccati puggalo kodhano.
     Katamo ca puggalo upanāhī?
     Tattha katamo upanāho? Pubbakālaṃ kodho aparakālaṃ
upanāho. Yo evarūpo upanāho, upanayhanā, upanayhitattaṃ,
āṭhapanā, ṭhapanā, saṇṭhapanā, anupasaṇṭhapanā, anupaban-
dhanā, daḷhikammaṃ kodhassa ayaṃ vuccati upanāho. Yassa
puggalassa upanāho appahīno ayaṃ vuccati puggalo upanāhī.
     2. Katamo ca puggalo makkhī?
     Tattha katamo makkho? Yo makkho, makkhāyanā,
makkhāyitattaṃ, niddhunīyaṃ niddhunīyakammaṃ ayaṃ
vuccati makkho. Yassa puggalassa ayaṃ makkho appahīno
ayaṃ vuccati puggalo makkhī.
     Katamo ca puggalo paḷāsī?
     Tattha katamo paḷāso? Yo paḷāso, paḷāsāyanā, paḷāsā-
--------------------------------------------------------------------------


[page 019]
                            NIDDESO: DVE PUGGALĀ.                           19
yitattaṃ, paḷāsākāro, vivādaṭṭhānaṃ, yuddhaggāho, apaṭi-
nissaggo ayaṃ vuccati palāso. Yassa puggalassa ayaṃ
paḷāso appahīno ayaṃ vuccati puggalo paḷāsī.
     3. Katamo ca puggalo issukī?
     Tattha katamā issā? Yā paralābha-sakkāra-garukāra-mā-
nana-vandana-pūjanāsu issāyanā, issāyitattaṃ, ussuyā, ussu-
yanā, ussuyitattaṃ, ayaṃ vuccati issā. Yassa puggalassa
ayaṃ issā appahīnā ayaṃ vuccati puggalo issukī.
     Katamo ca puggalo maccharī?
     Tattha katamaṃ macchariyaṃ? Pañca macchariyāni:--
āvāsa-macchariyaṃ, kula-macchariyaṃ lābha-macchariyaṃ,
vaṇṇa-macchariyaṃ, dhamma-macchariyaṃ. Yaṃ evarūpaṃ
macchariyaṃ maccharāyanā, maccharāyitattaṃ, vevicchaṃ,
kadariyaṃ, kaṭukañcukatā, aggahitattaṃ cittassa idaṃ
vuccati macchariyaṃ. Yassa puggalassa idaṃ macchariyaṃ
appahīnaṃ ayaṃ vuccati puggalo maccharī.
     4. Katamo ca puggalo saṭho?
     Tattha katamaṃ sāṭheyyaṃ? Idh' ekacco saṭho hoti
parisaṭho. Yaṃ tattha saṭhaṃ, saṭhatā, sāṭheyyaṃ, kakka-
ratā, kakkariyaṃ, parikkhatatā, parikkhattiyaṃ, idaṃ vuccati
sāṭheyyaṃ. Yassa puggalassa idaṃ sāṭheyyaṃ appahīnaṃ
ayaṃ vuccati puggalo saṭho.
     Katamo ca puggalo māyāvī?
     Tattha katamā māyā?
     Idh' ekacco kāyena duccaritaṃ caritvā, vācāya duccaritaṃ
caritvā, manasā duccaritaṃ caritvā, tassa paṭicchādanahetu
pāpakaṃ icchaṃ paṇidahati, mā maṃ jaññā ti icchati mā
maṃ jaññā ti saṅkappeti mā maṃ jaññā ti vācaṃ bhāsati mā
maṃ jaññā ti kāyena parakkamati: ya evarūpā māyā, māyā-
vitā, acchādanā, vañcanā, nikatī, nikaraṇā, pariharamā, gūhanā,
parigūhanā, chādanā, paricchādanā, anuttānikammaṃ, anāvi-
kammaṃ, vicchādanā, pāpakiriyā ayaṃ vuccati māyā. Yassa
puggalassa ayaṃ māyā appahīnā ayaṃ vuccati puggalo māyāvī.
     5. Katamo ca puggalo ahiriko?
     Tattha katamaṃ ahirikam?
--------------------------------------------------------------------------


[page 020]
20                        PUGGALA-PAÑÑATTI.
     Yaṃ na hiriyati hiriyitabbena na hiriyati pāpakānaṃ
akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati ahirikaṃ.
Iminā ahirikena samannāgato puggalo ahiriko.
     Katamo ca puggalo anottappī?
     Tattha katamaṃ anottappaṃ?
     Yaṃ na ottappati ottappitabbena na ottappati pāpakā-
naṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati
anottappaṃ. Iminā anottappena samannāgato puggalo
anottappi.
     6. Katamo ca puggalo dubbaco?
     Tattha katamo dovacassatā?
     Sahadhammike vuccamāne dovacassāyaṃ dovacassiyaṃ
dovacassatā vippaṭikūlagāhitā vipaccanīkasātatā anādariyaṃ
anādariyatā agāravatā appaṭissavatā ayaṃ vuccati dovacassatā.
Imāya dovacassatāya samannāgato puggalo dubbaco.
     Katamo ca puggalo pāpamitto?
     Tattha katamā pāpamittatā?
     Ye te puggalā assaddhā dussīlā appassutā maccharino
duppaññā, yā tesaṃ sevanā nisevanā saṃsevanā bhajanā
sambhajanā bhatti sambhatti sampavaṅkatā ayaṃ vuccati
pāpamittatā. Imāya pāpamittatāya samannāgato puggalo
pāpamitto.
     7. Katamo ca puggalo indriyesu aguttadvāro?
     Tattha katamā indriyesu aguttadvāratā?
     Idh' ekacco puggalo cakkhunā rūpaṃ disvā nimittaggāhī
hoti anuvyañjanaggāhī yatvādhikaraṇam enaṃ cakkhundri-
yaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā
akusalā dhammā anvāssaveyyuṃ: tassa saṃvarāya na paṭi-
pajjati na rakkhati cakkhundriyaṃ cakkhundriye na saṃ-
varaṃ āpajjati; sotena saddaṃ sutvā . . . pe . . . ghānena
gandhaṃ ghāyitvā . . . pe . . . jivhāya rasaṃ sāyitvā . . . pe . . .
kāyena phoṭṭhabbaṃ phusitvā . . . pe . . . manasā dhammaṃ
viññāya nimittaggāhī hoti anuvyañjanaggāhī yatvādhikara-
ṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-
domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa
saṃvarāya na paṭipajjati na rakkhati manindriyaṃ man-
--------------------------------------------------------------------------


[page 021]
                            NIDDESO: DVE PUGGALĀ.                           21
indriye na saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indri-
yānaṃ agutti agopanā anārakkho asaṃvaro ayaṃ vuccati
indriyesu aguttadvāratā. Imāya indriyesu aguttadvāratāya
samannāgato puggalo indriyesu aguttadvāro.
     Katamo ca puggalo bhojane amattaññū?
     Tattha katamā bhojane amattaññutā?
     Idh' ekacco appaṭisaṅkhā ayoniso āhāram āhāreti davāyā,
madāya, maṇḍanāya, vibhūsanāya, yā tattha asantuṭṭhitā
amattaññutā appaṭisaṅkhā bhojane ayaṃ vuccati amatta-
ññutā. Imāya bhojane amattaññutāya samannāgato puggalo
bhojane amattaññū.
     8. Katamo ca puggalo muṭṭhassati?
     Tattha katamaṃ muṭṭhasaccaṃ?
     Yā asati ananussati, appaṭissati, asaraṇatā, adhāraṇatā, vilā-
panatā, sammussanatā, idaṃ vuccati muṭṭhasaccaṃ. Iminā
muṭṭhasaccena samannāgato puggalo muṭṭhassati.
     Katamo ca puggalo asampajāno?
     Tattha katamaṃ asampajaññaṃ?
     Yam aññāṇaṃ, adassanaṃ, anabhisamayo, ananubodho,
asambodho, appaṭivedho, asaṅgāhanā, apariyogāhanā, asama-
vekkhanā, apaccavekkhanā, apaccavekkhakammaṃ, dum-
mejjhaṃ, bālyaṃ, asampajāññaṃ, moho, pamoho sammoho,
avijjā, avijjogho, avijjāyogo, avijjānusayo, avijjāpariyuṭṭhā-
naṃ, avijjālaṅgī, moho, akusalamūlam, idaṃ vuccati asampa-
jaññaṃ. Iminā asampajāññena samannāgato puggalo asam-
pojāno.
     9. Katamo ca puggalo sīlavipanno?
     Tattha katamā sīlavipatti?
     Kāyiko vītikkamo, vācasiko vītikkamo, kāyikavācasiko
vītikkamo, ayaṃ vuccati sīlavippatti: sabbam pi dussīlyaṃ
sīlavippatti. Imāya sīlavipatti: samannāgato puggalo sīlā-
vipanno.
     Katamo ca puggalo diṭṭhivipanno?
     Tattha katamā diṭṭhivipatti?
     N' atthi dinnaṃ, n' atthi yiṭṭhaṃ, n' atthi hutaṃ, n' atthi
sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, n' atthi ayaṃ
--------------------------------------------------------------------------


[page 022]
22                        PUGGALA-PAÑÑATI.
loko, n' atthi paraloko, n' atthi mātā, n' atthi pitā, n' atthi sattā
opapātikā, n' atthi loke samaṇabrāhmaṇā samaggatā sammā-
paṭipannā ye imañ ca lokaṃ parāñ ca lokaṃ sayam abhiññā
sacchikatvā pavedentī ti; yā evarūpā diṭṭhi, diṭṭhigataṃ,
diṭṭhigahaṇaṃ, diṭṭhikantāro, diṭṭhivisūkāyikaṃ diṭṭhi-
vipphanditaṃ, diṭṭhisaññojanaṃ, gāho, paṭiggāho, abhiniveso,
parāmāso, kummaggo, micchāpatho, micchattaṃ titthāyata-
naṃ, vipariyesaggāho, ayaṃ vuccati diṭṭhivipatti. Sabbāpi
micchādiṭṭhi diṭṭhivipatti. Imāya diṭṭhivipattiyā samannā-
gato puggalo diṭṭhivipanno.
     10. Katamo ca puggalo ajjhattasaññojano?
     Yassa puggalassa pañc' orambhāgiyāni saññojanāni appahī-
nāni ayaṃ vuccati puggalo ajjhattasaññojano.
     Katamo ca puggalo bahiddhā-saññojano?
     Yassa puggalassa pañc' uddhambhāgiyāni saññojanāni
appahīnāni ayaṃ vuccati puggalo bahiddhāsaññojano.
     11. Katamo ca puggalo akkodhano?
     Tattha katamo kodho?
     Yo kodho kujjhanā . . . pe [II.1] . . . cittassa ayaṃ
vuccati kodho. Yassa puggalassa ayaṃ kodho pahīno ayaṃ
vuccati puggalo akkodhano.
     Katamo ca puggalo anupanāhī?
     Tattha katamo upanāho?
     Pubbakālaṃ kodho . . . pe [II.1] . . . kodhassa ayaṃ vuccati
upanāho. Yassa puggalassa ayaṃ upanāho pahīno ayaṃ
vuccati puggalo anupanāhī.
     12. Katamo ca puggalo amakkhī?
     Tattha katamo makkho?
     Yo makkho, makkhāyanā, makkhāyitattaṃ, niddhunīyaṃ
niddhunīyakammaṃ, ayaṃ vuccati makkho. Yassa pugga-
lassa ayaṃ makkho pahīno ayaṃ vuccati puggalo amakkhī.
     Katamo ca puggalo apaḷāsī?
     Tattha katamo paḷāso?
     Yo paḷāso . . . pe [II.2] . . . paḷāso. Yassa puggalassa
ayaṃ paḷāso pahīno ayaṃ vuccati puggalo apaḷāsī.
--------------------------------------------------------------------------


[page 023]
                            NIDDESO: DVE PUGGALĀ.                      23
     13. Katamo ca puggalo anissukī?
     Tattha katamā issā?
     Yā paralābhasakkāragarukāramānanavandanapūjanāsu
issāyanā, issāyitattaṃ, ussuyā, ussuyanā, ussuyitattaṃ, ayaṃ
vuccati issā. Yassa puggalassa ayaṃ issā pahīnā ayaṃ vuccati
puggalo anissukī.
     Katamo ca puggalo amaccharī?
     Tattha katamaṃ macchariyaṃ?
     Pañca macchariyāni: āvāsamacchariyaṃ, kulamacchari-
yaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamac-
chariyaṃ; yaṃ evarūpaṃ macchariyaṃ, maccharāyanā,
maccharāyitattaṃ, vevicchaṃ, kadariyaṃ, kaṭukañcukatā,
aggahitattaṃ cittassa, idaṃ vuccati macchariyaṃ. Yassa
puggalassa idaṃ macchariyaṃ pahīnaṃ ayaṃ vuccati
puggalo amaccharī.
     14. Katamo ca puggalo asaṭho?
     Tattha katamaṃ sāṭheyyaṃ?
     Idh' ekacco puggalo saṭho hoti parisaṭho; yaṃ tattha
saṭhaṃ saṭhatā, sāṭheyyaṃ, kakkaratā, kakkariyaṃ, pari-
kkhatatā, parikkhattiyaṃ, idaṃ vuccati sātheyyaṃ. Yassa
puggalassa idaṃ sāṭheyyaṃ pahīnaṃ ayaṃ vuccati puggalo
asaṭho.
     Katamo ca puggalo amāyāvī?
     Tattha katamā māyā?
     Idh' ekacca puggalo kāyena duccaritaṃ caritvā vācāya
duccaritaṃ caritvā manasā duccaritaṃ caritvā, tassa paṭicchā-
danahetu pāpakaṃ icchaṃ paṇidahati, mā maṃ jaññā ti
icchati, mā maṃ jaññā ti saṅkappeti, mā maṃ jaññā ti vācaṃ
bhāsati, mā maṃ jaññā ti kāyena parakkamati yā evarū-
pā māyā, māyāvitā, acchādanā, vañcanā, nikatī, nikaraṇā, pari-
haraṇā, gūhanā, parigūhanā, chādanā, paricchādanā, anuttā-
{nikammaṃ}, anāvikammaṃ, vicchādanā, pāpakiriyā, ayaṃ
vuccati māyā, Yassa puggalassa ayaṃ māyā pahīnā ayaṃ
vuccati puggalo amāyāvī.
     15. Katamo ca puggalo hirīmā?
     Tattha katamā hirī?
--------------------------------------------------------------------------


[page 024]
24                       PUGGALA-PAÑÑATTI.
     Yaṃ hiriyati hiriyitabbena hiriyati pāpakānaṃ akusalānaṃ
dhammānaṃ samāpattiyā, ayaṃ vuccati hirī. Imāya hiriyā
samannāgato puggalo hirimā.
     Katamo ca puggalo ottappī?
     Tattha katamam ottappaṃ?
     Yam ottappati ottappitabbena ottappati pāpakānaṃ akusa-
lānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati ottappaṃ.
Iminā ottappena samannāgato puggalo ottappī.
     16. Katamo ca puggalo suvaco?
     Tattha katamā sovacassatā?
     Sahadhammike vuccamāne sovacassāyaṃ sovacassiyaṃ
sovacassatā appaṭikūlagāhitā avipaccanīkasātatā sādariyaṃ
sādariyatā sagāravatā sappaṭissavatā, ayaṃ vuccati sova-
cassatā. Imāya sovacassatāya samannāgato puggalo suvaco.
     Katamo ca puggalo kalyāṇamitto?
     Tattha Katamā kalyāṇamittatā?
     Ye te puggalā saddhā, sīlavanto, bahussutā, cāgavanto,
paññavanto, yā tesaṃ sevanā. nisevanā, saṃsevanā, bhajanā,
saṃbhajanā, bhatti, sampavaṅkatā, ayaṃ vuccati kalyāṇa-
mittatā. Imāyā kalyāṇamittatāya samannāgato puggalo
kalyāṇamitto.
     17. Katamo ca puggalo indriyesu guttadvāro?
     Tattha katamā indriyesu guttadvāratā?
     Idh' ekacco cakkhunā rūpaṃ disvā na nimittaggāhī hoti
nānuvyañjanaggāhī yatvādhikaraṇam enaṃ cakkhundriyaṃ
asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ: tassa saṃvarāya paṭipajjatirakkhati
cakkhunindriyaṃ cakkhundriye saṃvaram āpajjati; sotena
saddaṃ sutvā . . . pe . . . ghānena gandhaṃ ghāyitvā . . .
pe . . . jivhāya rasaṃ sāyitvā . . . pe . . . kāyena phoṭṭhabbaṃ
phusitā . . . pe . . . manasā dhammaṃ viññāya na ni-
mittaggāhī hoti nānuvyañjanaggāhī yatvādhikaraṇam enaṃ
manindriyaṃ asaṃvutaṃ viharantaṃ abhijjādomanassā pā-
pakā akussalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭi-
pajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati.
Yā imesaṃ channaṃ indriyānaṃ gutti, gopanā, ārakkho, saṃ-
--------------------------------------------------------------------------


[page 025]
                                 NIDDESO: DVE PUGGALĀ.                      25
varo ayaṃ vuccati indriyesu guttadvāratā. Imāya indriyesu
guttadvāratāya samannāgato puggalo indriyesu guttadvāro.
     Katamo ca puggalo bhojane mattaññū?
     Tattha katamā bhojane mattaññutā?
     Idh' ekacco paṭisaṅkhā yoniso āhāraṃ āhāreti n' eva davāya,
na madāya, na maṇḍanāya, na vibhūsanāya, yāvad eva imassa
kāyassa ṭhitiyā, yāpanāya, vihiṃsūparatiyā, brahmacari-
yānuggahāya iti purāṇañ ca vedanaṃ paṭisaṅkhāmi, navañ
ca vedanaṃ na uppādessāmi, yatrā ca me bhavissati ana-
vajjatā ca phāsuvihāro cāti. Yā tattha santuṭṭhitā mattañ-
ñutā paṭisaṅkhā bhojane ayaṃ vuccati bhojane mattaññutā.
Imāya bhojane mattaññutāya samannāgato puggalo bhojane
mattaññūtā.
     18. Katamo ca puggalo upaṭṭhitasati?
     Tattha katamā sati?
     Yā sati anussati, paṭissati, saraṇatā, dhāraṇatā, apilāpa-
natā, asammussanatā, sati, satindriyaṃ, satibalaṃ, sammā-
sati, ayaṃ vuccati sati. Imāya satiyā samannāgato puggalo
upaṭṭhitasati.
     Katamo ca puggalo sampajāno?
     Tattha katamaṃ sampajaññaṃ?
     Yā paññā pajānanā, vicayo, pavicayo, dhammavicayo, salla-
kkhaṇā, upalakkhaṇā, paccupalakkhaṇā, paṇḍiccaṃ, kosallaṃ,
nepuññaṃ, vebhavyā, cintā, upaparikkhā, bhūrī, medhā pariṇā-
yikā, vipassanā, sampajaññaṃ, patado, paññā, paññindrivaṃ,
paññā-balaṃ, paññā-satthaṃ, paññā-pāsādo, paññā-āloko,
paññā-obhāso, paññā-pajjoto, paññā-ratanaṃ, amoho, dham-
mavicayo, sammādiṭṭhi, idaṃ vuccati sampajaññaṃ. Iminā
sampajaññena samannāgato puggalo sampajāno.
     19. Katamo ca puggalo sīlasampanno?
     Tattha katamā sīlasampadā?
     Kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko
avītikkamo, ayaṃ vuccati sīlasampadā: sabbo pi sīlasaṃvaro
sīlasampadā. Imāya sīlasampadāya samannāgato puggalo
sīlasampanno.
     Katamo ca puggalo diṭṭhisampanno?
--------------------------------------------------------------------------


[page 026]
26                             PUGGALA-PAÑÑĀTTI.
     Tattha katamā diṭṭhisampadā?
     Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukata-
dukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko,
atthi paraloko, atthi mātā, atthi pitā, atthi sattā opapātikā,
atthi loke samaṇabrāhmaṇā samaggatā sammāpaṭipannā ye
imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā
pavedentī ti: yā evarūpā paññā pajānanā . . . pe . . .
[II.18] amoho, dhammavicayo, sammādiṭṭhi, ayaṃ vuccati
diṭṭhisampadā: sabbāpi sammādiṭṭhi diṭṭhisampadā. Imāya
diṭṭhisampadāya samannāgato puggalo diṭṭhisampanno.
     20. Katame dve puggalā dullabhā lokasmiṃ?
     Yo ca pubbakārī yo ca kataññukatavedī ime dve puggalā
dullabhā lokasmiṃ.
     21. Katame dve puggalā duttappayā?
     Yo ca laddhaṃ laddhaṃ nikkhipati yo ca laddhaṃ laddhaṃ
visajjeti ime dve puggalā duttappayā.
     22. Katame dve puggalā sutappayā?
     Yo ca laddhaṃ laddhaṃ na nikkhipati yo ca laddhaṃ
laddhaṃ na vissajjeti ime dve puggalā sutappayā.
     23. Katamesaṃ dvinnaṃ puggalānaṃ āsavā vaḍḍhanti?
     Yo ca na kukkuccāyitabbaṃ kukkuccāyati yo ca kukkuccā-
yitabbaṃ na kukkuccāyati, imesaṃ dvinnaṃ puggalānaṃ āsavā
vaḍḍhanti.
     24. Katamesaṃ dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti?
     Yo ca na kukkuccāyitabbaṃ na kukkuccāyati yo ca
kukkuccāyitabbaṃ kukkuccāyati, imesaṃ dvinnaṃ puggalānaṃ
āsavā na vaḍḍhanti.
     25. Katamo ca puggalo hīnādhimutto?
     Idh' ekacco puggalo dussīlo hoti pāpadhammo, so aññaṃ
dussīlaṃ pāpadhammaṃ sevati bhajati payirupāsati: ayaṃ
vuccati puggalo hīnādhimutto?
     Katamo ca puggalo paṇītādhimutto?
     Idh' ekacco puggalo sīlavā hoti kalyāṇadhammo so aññaṃ
sīlavantaṃ kalyāṇadhammaṃ sevati bhajati payirupāsati:
ayaṃ vuccati puggalo paṇītādhimutto.
--------------------------------------------------------------------------


[page 027]
                                 NIDDESO: TAYO PUGGALĀ.                     27
     26. Katamo ca puggalo titto?
     Paccekasambuddhā ye ca Tathāgatassa sāvakā arahanto
tittā: sammāsambuddho titto ca appetā ca.
                                     III.
                                 TAYO PUGGALĀ.
     1. Katamo ca puggalo nirāso?
     Idh' ekacco puggalo dussīlo hoti, pāpadhammo asucisaṅ-
kassarasamācāro, paṭicchannakammanto, asamaṇo, samaṇa-
paṭiñño, abrahmacārī, brahmacārīpatiñño, antopūtī, avassuto,
kasambukajāto: so suṇāti:-- itthannāmo kira bhikkhu āsavā-
naṃ khayā anāsavaṃ cetovimuttiṃ paññavimuttiṃ diṭṭh' eva
dhamme sayam abhiññā sacchikatvā upasampajja viharatī
ti: tassa na evaṃ hoti kudāssu nāmāham pi āsavānaṃ khayā
. . . pe . . . upasampajja viharissāmī ti: ayaṃ vuccati puggalo
nirāso.
     Katamo ca puggalo āsaṃso?
     Idh' ekacco puggalo sīlavā hoti kalyāṇadhammo: so suṇāti:--
itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovi-
muttiṃ paññavimuttiṃ diṭṭh' eva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharatī ti: tassa evaṃ hoti kudāssu
nāmāham pi āsavānaṃ khayā . . . pe . . . upasampajja
viharissāmī ti: ayaṃ vuccati puggalo āsaṃso
     Katamo ca puggalo vigatāso?
     Idh' ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovi-
muttiṃ paññavimuttiṃ diṭṭh' eva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharatī ti: so suṇāti:-- itthannāmo
kira bhikkhu āsavānaṃ khayā . . . pe . . . upasampajja
viharatī ti; tassa na evaṃ hoti kudāssu nāmāham pi āsavā-
naṃ khayā . . . pe . . . viharissāmī ti. Taṃ kissa hetu? Yā
hi 'ssa pubbe avimuttassa vimuttāsā sā hi paṭipassaddhā
ayaṃ vuccati puggalo vigatāso.
     2. Tattha katame tayo gilānupamā puggalā?
     Tayo gilānā:-- Idh' ekacco gilāno labhanto vā sappāyāni
--------------------------------------------------------------------------


[page 028]
28                             PUGGALA-PAÑÑATTI.
bhojanāni alabhanto vā sappāyāni bhojanāni, labhanto vā
sappāyāni bhesajjāni alabhanto vā sappāyāni bhesajjāni,
labhanto vā paṭirūpaṃ upaṭṭhākaṃ alabhanto vā paṭirūpaṃ
upaṭṭhākaṃ n' eva vuṭṭhāti tamhā ābādhā.
     Idha pan' ekacco gilāno labhanto vā sappāyāni bhojanāni
alabhanto vā sappāyāni bhojanāni, labhanto vā sappāyāni
bhesajjāni alabhanto vā sappāyāni bhesajjāni, labhanto vā
paṭirūpaṃ upaṭṭhākaṃ alabhanto vā paṭirūpaṃ upaṭṭhākaṃ
vuṭṭhāti tamhā ābādhā.
     Idha pan' ekacco gilāno labhanto sappāyāni bhojanāni
no alabhanto, labhanto sappāyāni bhesajjāni no alabhanto,
labhanto paṭirūpam upaṭṭhākaṃ no alabhanto vuṭṭhāti tamhā
abādhā.
     Tatra yvāyaṃ gilāno labhanto sappāyāni bhojanāni no
alabhanto, labhato sappāyāni bhesajjāni no alabhanto,
labhanto paṭirūpaṃ upaṭṭhākaṃ no alabhanto vuṭṭhāti tamhā
ābādhā, imaṃ gilānaṃ paṭicca Bhagavatā gilānabhattaṃ
anuññātaṃ, gilānabhesajjaṃ anuññātaṃ, gilānupaṭṭhāko
anuññāto; imañ ca pana gilānaṃ paṭicca aññe pi gilānā
upaṭṭhātabbā.
     Evam evaṃ tayo gilānupamā puggalā santo saṃvijjamānā
lokasmiṃ. Katame tayo?
     Idh' ekacco puggalo labhanto vā Tathāgataṃ dassanāya
alabhanto vā Tathāgataṃ dassanāya, labhanto vā Tathāga-
tappaveditaṃ dhammavinayaṃ savanāya, alabhanto vā Tathā-
gatappaveditaṃ dhammavinayaṃ savanāya, n' eva okkamati
niyāmaṃ kusalesu dhammesu sammattaṃ.
     Idha pan' ekacco puggalo labhanto vā . . . pe . . .
savanāya okkamati niyāmaṃ kusalesu dhammesu sammattaṃ.
     Idha pan' ekacco puggalo labhanto Tathāgataṃ dassanāya
no alabhanto, labhanto Tathāgatappaveditaṃ dhammavinayaṃ
savanāya no alabhanto okkamati niyāmaṃ kusalesu dham-
mesu sammattaṃ.
     Tatra yo ayaṃ puggalo labhanto Tathāgataṃ dassanāya
no alabhanto, labhanto Tathāgatappaveditaṃ dhammavina-
yaṃ savanāya no alabhanto okkamati niyāmaṃ kusalesu
dhammesu sammattaṃ, imaṃ puggalaṃ paṭicca Bhagavatā
dhammadesanā anuññātā: imañ ca pana puggalaṃ paṭicca
--------------------------------------------------------------------------


[page 029]
                            NIDDESO: TAYO PUGGALĀ.                          29
aññesam pi dhammo desetabbo: ime tayo gilānupamā puggalā
santo saṃvijjamānā lokasmiṃ.
     3. Katamo ca puggalo kāyasakkhī?
     Idh' ekacco puggalo aṭṭha vimokkhe kāyena phusitvā
viharati, paññāya c' assa disvā ekacce āsavā parikkhiṇā honti,
ayaṃ vuccati puggalo kāyasakkhī.
     Katamo ca puggalo diṭṭhippatto?
     Idh' ekacco puggalo idaṃ dukkhan ti yathābhūtaṃ pajā-
nāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭipadā ti
yathābhūtaṃ pajānāti, Tathāgatappaveditā c' assa dhammā
paññāya vo diṭṭhā honti vo caritā, paññāya c' assa disvā ekacce
āsavā parikkhīṇā honti, ayaṃ vuccati puggalo diṭṭhippatto.
     Katamo ca puggalo saddhāvimutto?
     Idh' ekacco puggalo idaṃ dukkhan ti yathābhūtaṃ pajā-
nāti . . . pe . . . [I.34] āsavā parikkhīṇā honti no ca kho
yathā diṭṭhipattassa, ayaṃ vuccati puggalo saddhāvimutto.
     4. Katamo ca puggalo gūthabhāṇī?
     Idh' ekacco puggalo musāvādī hoti sabhaggato vā pari-
saggato vā ñātimajjhagato vā pūgāmajjhagato vā rājakula-
majjhagato vā abhinīto sakkhi-puṭṭho:-- ehi bho purisa yaṃ
jānāsi taṃ vadehī ti. So ajānaṃ vā aham jānāmī ti, jānaṃ
vā ahaṃ na jānāmī ti, apassaṃ vā ahaṃ passāmī ti passaṃ vā
ahaṃ na passāmī ti, iti attahetu vā parahetu vā āmisa-
kiñcikkhahetu vā sampajānamusā bhāsitā hoti: ayaṃ vuccati
puggalo gūthabhāṇī.
     Katamo ca puggalo pupphabhāṇī?
     Idh' ekacco puggalo musāvādaṃ pahāya musāvādā paṭi-
virato hoti sabhaggato vā parisaggato vā ñātimajjhagato vā
pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhi-
puṭṭho:-- ehi bho purisa yaṃ jānāsi taṃ vadehī ti. So
ajānaṃ vā ahaṃ na jānāmī ti, jānaṃ vā ahaṃ jānāmī ti,
apassaṃ vā ahaṃ na passāmī ti, passaṃ vā ahaṃ passāmī ti,
iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampa-
jānamusābhāsitā hoti: ayaṃ vuccati puggalo pupphabhāṇī
     Katamo ca puggalo madhubhāṇī?
     Idh' ekacco puggalo yā sā vācā neḷā, kaṇṇasukhā, pema-
--------------------------------------------------------------------------


[page 030]
30                        PUGGALA-PAÑÑĀTTI.
niyā, hadayaṅgamā, porī, bahujanakantā, bahujanamanāpā,
tathārūpaṃ vācaṃ bhāsitā hoti, ayaṃ vuccati puggalo madhu-
bhāṇī.
     5. Katamo ca puggalo arukūpamacitto?
     Idh' ekacco puggalo kodhano hoti, upāyāsabahulo, appaṃ
pi vutto samāno, abhisajjati, kuppati, vyāpajjati, patiṭṭhīyati,
kopañ ca dosañ ca appaccayañ ca pātukaroti: seyyathāpi
nāma duṭṭhāruko kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhīyyo-
somattāya āsavaṃ deti: evam evaṃ idh' ekacco puggalo
kodhano hoti . . . pe . . . pātukaroti: ayaṃ vuccati puggalo
arukūpamacitto.
     Katamo ca puggalo vijjūpamacitto?
     Idh' ekacco puggalo idaṃ dukkhan ti yathābhūtaṃ pajā-
nāti . . . pe [III.3] . . . ayaṃ dukkhanirodhagāminī paṭipadā
ti yathābhūtaṃ pajānāti: seyyathāpi nāma cakkhumā puriso
rattandhakāratimisāya vijjantarikāya rūpāni passeyya: evam
eva idh' ekacco puggalo . . . pe . . . pajānāti: ayaṃ vuccati
puggalo vijjūpamacitto.
     Katamo ca puggalo vajirūpamacitto?
     Idh' ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovi-
muttiṃ paññāvimuttiṃ diṭṭh' eva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharati: seyyathāpi nāma vajirassa
n' atthi kiñci abhejjaṃ maṇi vā pāsāṇo vā: evam evaṃ
idh' ekacco puggalo āsavānaṃ . . . pe . . . viharati: ayaṃ
vuccati puggalo vajirūpamacitto.
     6. Katamo ca puggalo andho?
     Idh' ekaccassa puggalassa tathārūpaṃ cakkhu na hoti
yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhi-
gaccheyya adhigataṃ vā bhogaṃ phātiṃ kāreyya tathārūpaṃ
pi 'ssa cakkhu na hoti yathārūpena cakkhunā kusalā kusale
dhamme jāneyya, sāvajjānavajje dhamme jāneyya, hīnapaṇī-
te dhamme jāneyya, kaṇha-sukka-sappaṭibhāge dhamme
jāneyya: ayaṃ vuccati puggalo andho.
     Katamo ca puggalo ekacakkhu?
     Idh' ekaccassa puggalassa tathārūpaṃ cakkhu hoti yathā-
rūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya
--------------------------------------------------------------------------


[page 031]
                            NIDDESO: TAYO PUGGALĀ.                          31
adhigataṃ vā bhogaṃ phātiṃ kareyya tathārūpam pi 'ssa
cakkhu na hoti yathārūpena cakkhunā kusalā kusale dhamme
jāneyya, sāvajjānavajje dhamme jāneyya, hīnapaṇīte dhamme
jāneyya, kaṇha-sukka-sappaṭibhāge dhamme jāneyya: ayaṃ
vuccati puggalo ekacakkhu.
     Katamo ca puggalo dvicakkhu?
     Idh' ekaccassa puggalassa tathārūpaṃ cakkhu hoti yathā-
rūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya
adhigataṃ vā bhogaṃ phātiṃ kareyya, tathārūpam pi 'ssa
cakkhu hoti yathārūpena cakkhunā kusalā kusale dhamme
jāneyya, sāvajjānavajje dhamme jāneyya, hīnapaṇīte dhamme
jāneyya, kaṇha-sukka-sappaṭibhāge dhamme jāneyya: ayaṃ
vuccati puggalo dvicakkhu.
     7. Katamo ca puggalo avakujjapañño?
     Idh' ekacco puggalo ārāmaṃ gantvā hoti abhikkhaṇaṃ bhi-
kkhūnaṃ santike dhammasavanāya: tassa bhikkhū dhammaṃ
desenti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāṇaṃ kalyā-
ṇaṃ sātthaṃ savyañjanaṃ kevala-paripuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāsenti: so tasmiṃ āsane nisinno tassā
kathāya n' eva ādiṃ manasikaroti, na majjhaṃ manasikaroti,
na pariyosānaṃ manasikaroti; vuṭṭhito pi tamhā āsanā tassā
kathāya n' eva ādiṃ . . . pe . . . pariyosānaṃ manasikaroti:
seyyathāpi nāma kumbho nikkujjo tatra udakaṃ āsittaṃ
vivattati no saṇṭhāti, evam evaṃ idh' ekacco puggalo ārāmam
. . . pe . . . na pariyosānaṃ manasikaroti: ayaṃ vuccati
puggalo avakujjapañño.
     Katamo ca puggalo ucchaṅgapañño?
     Idh' ekacco puggalo ārāmaṃ gantvā hoti abhikka-
ṇaṃ bhikkhūnaṃ santike dhammasavanāya: tassa bhikkhū
dhammaṃ desenti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosā-
naṃ kalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ pa-
risuddhaṃ brahmacariyaṃ pakāsenti: so tasmim āsane
nisinno tassā kathāya ādim pi manasikaroti majjham pi
manasikaroti pariyosānam pi manasikaroti: vuṭṭhito ca kho
tamhā āsanā tassā kathāya n' eva ādiṃ manasikaroti na
majjhaṃ manasikaroti na pariyosānaṃ manasikaroti: seyya-
thāpi nāma purisassa ucchaṅge nānākhajjakāni ākiṇṇāni
--------------------------------------------------------------------------


[page 032]
32                        PUGGALA-PAÑÑATTI.
tilataṇḍulā modakā badarā, so tamhā āsanā vuṭṭhahanto sati-
sammosā pakireyya; evam evaṃ idh' ekacco puggalo ārāmaṃ
. . . pe . . . na pariyosānaṃ manasikaroti: ayam vuccati
puggalo ucchaṅgapañño.
     Katamo ca puggalo puthupañño?
     Idh' ekacco puggalo āramaṃ gantvā hoti . . . pe . . .
pariyosānam pi manasikaroti: vuṭṭhito pi tamhā āsanā tassā
kathāya ādim pi manasikaroti majjham pi manasikaroti
pariyosānaṃ pi manasikaroti; seyyathāpi kumbho ukkujjo
tatth' eva udakaṃ āsittaṃ saṇṭhāti no vivattati: evam
evaṃ idh' ekacco puggalo ārāmaṃ . . . pe . . . na pariyo-
sānaṃ manasikaroti: ayaṃ vuccati puggalo puthupañño.
     8. Katamo ca puggalo kāmesu ca bhavesu ca avītarāgo?
     Sotāpannasakadāgāmino, ime vuccanti puggalā kāmesu ca
bhavesu ca avītarāgā.
     Katamo ca puggalo kāmesu vītarāgo bhavesu avītarāgo?
     Anāgāmī, ayaṃ vuccati puggalo kāmesu vītarāgo bhāvesu
avītarāgo.
     Katamo ca puggalo kāmesu ca bhavesu ca vitarāgo?
     Arahā, ayaṃ vuccati puggalo kāmesu ca bhavesu ca vītarāgo.
     9. Katamo ca puggalo pāsāṇalekhūpamo?
     Idh' ekacco puggalo abhiṇhaṃ kujjhati, so ca khvassa
kodho ciraṃ dīgharattaṃ anuseti; seyyathāpi nāma pāsāṇa-
lekhā na khippaṃ lujjati vātena vā udakena vā ciraṭṭhitikā
hoti, evam evaṃ idh' ekacco puggalo . . . anuseti: ayaṃ
vuccati puggalo pāsāṇalekkhūpamo.
     Katamo ca puggalo paṭhavīlekhūpamo?
     Idh' ekacco puggalo abhiṇhaṃ kujjhati, so ca khvassa
kodho na ciraṃ dīgharattaṃ anuseti; seyyathāpi nāma paṭha-
viyā lekhā khippaṃ lujjati vātena vā udakena vā na
ciraṭṭhitikā hoti, evam evaṃ idh' ekacco puggalo . . . anu-
seti: ayaṃ vuccati puggalo paṭhavīlekhūpamo.
     Katamo ca puggalo udakalekhūpamo?
     Idh' ekacco puggalo agāḷhena pi vuccamāno pharusena pi
vuccamāno amanāpena pi vuccamāno saṃsandati c' eva
sandhīyati c' eva sammodati c' eva; seyyathāpi nāma uda-
--------------------------------------------------------------------------


[page 033]
                            NIDDESO: TAYO PUGGALĀ.                          33
kalekhā khippaṃ lujjati na ciraṭṭhitikā hoti, evam evaṃ idh'
ekacco puggalo . . . sammodati c' eva: ayaṃ vuccati
puggalo udakalekhūpamo.
     10. Tattha katame tayo potthakūpamā puggalā?
     Tayo potthakā:-- navo pi potthako dubbaṇṇo c' eva hoti
dukkhasamphasso ca appaggho ca, majjhimo pi potthako du-
bbaṇṇo c' eva hoti dukkhasamphasso ca appaggho ca, jiṇṇo pi
potthako dubbaṇṇo c' eva hoti dukkhasamphasso ca appaggho
ca; jiṇṇam pi potthakaṃ ukkhaliparimajjamaṃ vā karonti
saṅkārakūṭe vā naṃ chaḍḍenti. Evam evaṃ tayo 'me pottha-
kūpamā puggalā santo saṃvijjamāna bhikkhūsu. Katame
tayo?
     Navo ce pi bhikkhu hoti dussīlo pāpadhammo, idam assa
dubbaṇṇatāya: seyyathāpi so potthako dubbaṇṇo, tathūpamo
ayaṃ puggalo. Ye kho pan' assa sevanti bhajanti payirupā-
santi diṭṭhānugatiṃ āpajjanti tesaṃ taṃ hoti dīgharattaṃ
ahitāya dukkhāya, idam assa dukkhasamphassatāya: seyya-
thāpi so potthako dukkhasamphasso tathūpamo ayaṃ puggalo.
Yesaṃ kho pana paṭigaṇhāti cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhāraṃ tesaṃ taṃ na mahapphalaṃ hoti
na mahānisaṃ saṃ, idam assa appagghatāya: seyyathāpi so
potthako appaggho, tathūpamo ayaṃ puggalo: majjhimo ce
pi bhikkhu hoti . . . pe . . . thero ce pi bhikkhu hoti dussīlo
pāpadhammo, idam assa dubbaṇṇatāya: seyyathāpi so potthako
dubbaṇṇo, tathūpamo ayaṃ puggalo. Ye kho pan' assa sevanti
bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesan taṃ hoti
dīgharattaṃ ahitāya dukkhāya, idam assa dukkhasamphassa-
tāya: seyyathāpi so potthako dukkhasamphasso tathūpamo
ayaṃ puggalo. Yesaṃ kho pana paṭigaṇhāti cīvarapiṇḍapā-
tasenāsanagilānapaccayabhesajjaparikkhāraṃ tesan taṃ na
mahapphalaṃ hoti na mahānisaṃsaṃ, idaṃ assa appagghatāya:
seyyathāpi so potthako appaggho, tathūpamo ayaṃ puggalo.
Evarūpo ce thero bhikkhu saṅghamajjhe bhaṇati tam enaṃ
bhikkhū evam āhaṃsu:-- kiṃ nu kho tuyhaṃ bālassa avyattassa
bhaṇitena tvaṃ pi nāma bhaṇitabbaṃ maññasīti: so kuppito
anattamano tathārūpaṃ vācaṃ nicchāreti: yathārūpāya
vācāya saṅgho tam ukkhipati saṅkārakūṭe va naṃ potthakaṃ
--------------------------------------------------------------------------


[page 034]
34                        PUGGALA PAÑÑATTI.
ime tayo potthakūpamā puggalā santo saṃvijjamānā bhi-
kkhūsu.
     11. Tattha katame tayo kāsikavatthūpamā puggalā?
     Tīni kāsikavatthāni:-- navam pi kāsikavatthaṃ vaṇṇa-
vantaṃ c' eva hoti sukhasamphassañ ca mahagghañ ca; majji-
mam pi kāsikavatthaṃ vaṇṇavantaṃ c' eva hoti sukhasam-
phassañ ca mahagghañ ca; jiṇṇam pi kāsikavatthaṃ vaṇṇa-
vantaṃ c' eva hoti sukhasamphassañ cā mahagghañ ca; jiṇṇam
pi kāsikavatthaṃ ratanapaliveṭhanaṃ vā karonti gandha-
karaṇḍake vā naṃ nikkhipanti. Evam evaṃ tayo' me kāsika-
vatthūpamā puggalā santo {saṃvijjamānā} bhikkhūsu. Ka-
tame tayo?
     Navo ce pi bhikkhu hoti sīlavā kalyāṇadhammo, idam
assa suvaṇṇatāya: seyyathāpi taṃ kāsikavatthaṃ vaṇṇa-
vantaṃ, tathūpamo ayaṃ puggalo. Ye kho pan' assa
sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti
tesaṃ taṃ hoti dīgharattaṃ hitāya sukhāya idam assa
sukhā-samphassatāya: seyyathāpi taṃ kāsikavatthaṃ sukha-
samphassaṃ tathūpamo ayaṃ puggalo. Yesaṃ kho pana
paṭigaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajja-
parikkhāraṃ tesaṃ taṃ mahāphalaṃ hoti mahānisaṃsaṃ,
idam assa mahagghatāya: seyyathāpi taṃ kāsikavatthaṃ
mahagghaṃ tathūpamo ayaṃ puggalo: majjhimo ce pi bhi-
kkhu . . . pe . . . thero ce pi bhikkhu hoti sīlavā kalyāna-
dhammo, idam assa suvaṇṇatāya, seyyathāpi kāsikavatthaṃ
vaṇṇavantaṃ tath' ūpamo ayaṃ puggalo. Ye kho pan' assa
sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesaṃ
tam hoti dīgharattaṃ hitāya sukhāya, idam assa sukhasam-
phassatāya: seyyathāpi taṃ kāsikavatthaṃ sukhasamphassaṃ,
tathūpamo ayaṃ puggalo. Yesaṃ kho pana paṭigaṇhāti civa-
rapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ tesaṃ
taṃ mahaphalaṃ hoti mahanisaṃsaṃ, idam assa mahaggha-
tāya: seyyathāpi taṃ kāsikavatthaṃ mahagghaṃ tathūpamo
ayaṃ puggalo. Evarūpo ce thero bhikkhu saṅghamajjhe
bhaṇati, tam enaṃ bhikkhū evam āhaṃsu:-- appasaddā āyasm-
anto hotha, thero bhikkhu dhammañ ca vinayañ ca bhaṇatī
ti, tassa taṃ vacanaṃ ādheyyaṃ gacchati gandhakaraṇḍake
--------------------------------------------------------------------------


[page 035]
                                 NIDDESO: TAYO PUGGALA.                     35
va naṃ kāsikavatthaṃ ime tayo kāsikavatthūpamā puggalo
santo saṃvijjamāno bhikkhūsu.
     12. Katamo ca puggalo suppameyyo?
     Idh' ekacco puggalo uddhato hoti, unnalo, capalo, mukharo,
vikiṇṇavāco, muṭṭhasati, asampajāno, asamāhito, vibbhanta-
citto, pākatindriyo: ayaṃ vuccati puggalo suppameyyo.
     Katamo ca puggalo duppameyyo?
     Idh' ekacco puggalo anuddhato hoti, anunnalo, acapalo
amukharo, avikiṇṇavāco, uppaṭṭhitasati, sampajāno, samāhito,
ekaggacitto, saṃvutindriyo: ayaṃ vuccati puggalo duppameyyo.
     Katamo ca puggalo appameyyo?
     Idh' ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovi-
muttiṃ paññāvimuttiṃ diṭṭh' eva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharati: ayaṃ vuccati puggalo
appameyyo.
     13. Katamo ca puggalo na sevitabbo, na bhajitabbo, na payi-
rupāsitabbo?
     Idh' ekacco puggalo hīno hoti sīlena samādhinā paññāya,
evarūpo puggalo na sevitabbo, na bhajitabbo, na payirupāsi-
tabbo aññatra anuddayā, aññatra anukampā.
     Katamo ca puggalo sevitabbo, bhajitabbo, payirupāsitabbo?
     Idh' ekacco puggalo sadiso hoti sīlena samādhinā paññāya,
evarūpo puggalo sevitabbo, bhajitabbo, payirupāsitabbo.
Taṃ kissa hetu? Sīlasāmaññagatānaṃ sataṃ sīlakathā ca
no bhavissati, sā ca no phāsu bhavissati, sā ca no pavattinī
bhavissati; samādhisāmaññagatānaṃ sataṃ samādhikathā
ca no bhavissati, sā ca no phāsu bhavissati, sā ca no pa-
vattinī bhavissati; paññāsāmaññagatānaṃ sataṃ paññākathā
ca no bhavissati, sā ca no phāsu bhavissati, sā ca no pavattinī
bhavissati; tasmā evarūpo puggalo sevitabbo, bhajitabbo,
payirupāsitabbo.
     Katamo ca puggalo sakkatvā garuṅkatvā sevitabbo, bhajitabbo,
payirupāsitabbo?
     Idh' ekacco puggalo adhiko hoti sīlena samādhinā paññā-
ya evarūpo puggalo sakkatvā garuṅkatvā sevitabbo, bhaji-
tabbo, payirupāsitabbo. Taṃ kissa hetu? Aparipūraṃ vā
sīlakkhandhaṃ paripūrissāmi paripūraṃ vā sīlakkhandhaṃ
--------------------------------------------------------------------------


[page 036]
36                        PUGGALA PAÑÑATTI.
tattha tattha paññāya anuggahissāmi; aparipūraṃ vā samā-
dhikkhandhaṃ paripūrissāmi paripūraṃ vā samādhikkhand-
haṃ tattha tattha paññāya anuggahissāmi; aparipūraṃ vā
paññākkhandhaṃ paripūrissāmi paripūraṃ vā paññākkhan-
dhaṃ tattha tattha paññāya anuggahissāmi: tasmā evarūpo
puggalo sakkatvā garuṅkatvā sevitabbo, bhajitabbo, payirūpāsitabbo.
     14. Katamo ca puggalo jigucchitabbo, na sevitabbo, na bhaji-
tabbo, na payirupāsitabbo?
     Idh' ekacco puggalo dussīlo hoti, pāpadhammo, asuci-
saṅkassarasamācāro, paṭicchannakammanto, asamaṇo, samaṇa-
paṭiñño, abrahmacārī, brahmacāripaṭiñño, antopūtī, avassuto,
kasambukajāto, evarūpo puggalo jigucchitabbo, na sevi-
tabbo, na bhajitabbo, na payirupāsitabbo. Taṃ kissa hetu?
Kiñcāpi evarūpassa puggalassa na diṭṭhānugatim āpajjati,
atha kho naṃ pāpako kittisaddo abbhuggacchati pāpamitto
purisapuggalo pāpasahāyo pāpasaṃpavaṅko: seyyathāpi
nāma ahigūthagato kiñcāpi na ḍassati atha kho naṃ
makkheti: evam evaṃ kiñcāpi evarūpassa puggalassa na
diṭṭhānugatiṃ āpajjati, atha kho naṃ pāpo kittisaddo abbhug-
gacchati pāpamitto purisapuggalo pāpasahāyo pāpasaṃpa-
vaṅko ti: tasmā evarūpo puggalo jigucchitabbo, na sevitabbo,
na bhajitabbo, na payirupāsitabbo.
     Katamo ca puggalo ajjhupekkhitabbo na sevitabbo, na bhaji-
tabbo, na payirupāsitabbo?
     Idh' ekacco puggalo kodhano hoti upāyāsabahulo appaṃ
pi vutto samāno abhisajjati, kuppati, vyāpajjati, patiṭṭhīyati,
kopañ ca dosañ ca appaccayañ ca pātukaroti, seyyathāpi
nāma duṭṭhāruko kāṭṭhena vā kaṭhalāya vā ghaṭṭito bhīyyo-
-somattāya āsavaṃ deti, evam evam idh' ekacco puggalo
kodhano hoti upāyāsabahulo . . . pe . . . seyyathāpi nāma
tiṇḍukālātaṃ kaṭṭhena vā kaṭhalāya vā ghaṭṭitaṃ bhīyyo-
-somattāya cicciṭāyati ciṭiciṭāyati, evam evam idh' ekacco
puggalo kodhano hoti upāyāsabahulo . . . pe . . . seyyathāpi
nāma gūthakūpo kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhīyyo-
-somattāya duggandho hoti, evam evaṃ idh' ekacco puggalo
kodhano hoti upāyāsabahulo appam pi vutto samāno abhisajjati
kuppati vyāpajjati patiṭṭhīyati kopañ ca dosañ ca appaccayañ
--------------------------------------------------------------------------


[page 037]
                            NIDDESO: TAYO PUGGALĀ.                          37
ca pātukaroti: evarūpo puggalo ajjhupekkhitabbo . . . pe . . .
Taṃ kissa hetu? Akkoseyyā pi maṃ paribhāseyyā pi maṃ
anattham pi me kareyyā ti: tasmā evarūpo puggalo ajjhu-
pekkhitabbo, na sevitabbo, na bhajitabbo, na payirupāsitabbo.
     Katamo ca puggalo sevitabbo bhajitabbo payirupāsitabbo?
     Idh' ekacco puggalo sīlavā hoti kalyāṇadhammo, evarūpo
puggalo sevitabbo bhajitabbo payirupāsitabbo. Taṃ kissa
hetu? Kiñcāpi evarūpassa puggalassa pana diṭṭhānugatim
āpajjati, atha kho naṃ kalyāṇo kittisaddo abbhugacchati
kalyāṇamitto purisapuggalo kalyāṇasahāyo kalyāṇasampa-
vaṅko ti: tasmā evarūpo puggalo sevitabbo bhajitabbo payirupā-
sitabbo.
     15. Katamo ca puggalo sīlesu paripūrakārī samādhismim
mattasokārī paññāya mattasokārī?
     Sotāpannasakadāgāmino: ime vuccanti puggalā sīlesu pari-
pūrakārino samādhismiṃ mattasokārino paññāya mattasokārino.
     Katamo ca puggalo sīlesu ca paripūrakārī samādhismiñ ca
paripūrakārī paññāya mattasokārī?
     Anāgāmī: ayaṃ vuccati puggalo sīlesu ca paripūrakārī
samādhismiñ ca paripūrakārī paññāya mattasokārī.
     Katamo ca puggalo sīlesu ca paripūrakārī samādhismiñ ca
paripūrakārī paññāya ca paripūrakārī?
     Arahā: ayaṃ vuccati puggalo sīlesu ca paripūrakārī samā-
dhismiñ ca paripūrakārī paññāya ca paripūrakārī.
     16. Tattha katame tayo satthāro?
     Idh' ekacco satthā kāmānaṃ pariññaṃ paññāpeti, na rūpā-
naṃ pariññaṃ paññāpeti, na vedanānaṃ pariññaṃ paññāpeti.
     Idha pan' ekacco satthā kāmānañ ca pariññaṃ paññāpeti
rūpānañ ca pariññaṃ paññāpeti na vedanānaṃ pariññaṃ
paññāpeti.
     Idha pan' ekacco satthā kāmānaṃ pariññaṃ paññāpeti rū-
pānañ ca pariññaṃ paññāpeti vedanānañ ca pariññaṃ paññā-
peti.
     Tatra yvāyaṃ satthā kāmānaṃ pariññaṃ paññāpeti na
rūpānañ pariññaṃ paññāpeti na vedanānaṃ pariññaṃ
paññāpeti rūpāvacarasamāpattiyā lābhī satthā tena daṭṭhabbo.
--------------------------------------------------------------------------


[page 038]
38                        PUGGALA PAÑÑATTI.
     Tatra yvāyaṃ satthā kāmānañ ca pariññaṃ paññāpeti
rūpānañ ca pariññaṃ paññāpeti na vedanānaṃ pariññaṃ pañ-
ñāpeti arūpāvacarasamāpattiyā lābhī satthā tena daṭṭhabbo.
     Tatra yvāyaṃ satthā kāmānañ ca pariññaṃ paññāpeti
rūpānañ ca pariññaṃ paññāpeti vedanānañ ca pariññaṃ
paññāpeti sammāsambuddho satthā tena daṭṭhabbo. Ime
tayo satthāro.
     17. Tattha katame apare pi tayo satthāro?
     Idh' ekacco satthā diṭṭh' eva dhamme attānaṃ saccato
thetato paññāpeti, abhisaṃparāyañ ca attānaṃ saccato thetato
paññāpeti.
     Idha pen' ekacco satthā diṭṭh' eva dhamme attānaṃ saccato
thetato paññāpeti, no ca kho abhisamparāyam attānaṃ saccato
thetato paññāpeti.
     Idha pañ' ekacco satthā diṭṭh' eva dhamme attānaṃ saccato
thetato na paññāpeti, abhisamparāyañ ca attānaṃ saccato
thetato na paññāpeti.
     Tatra yvāyaṃ satthā diṭṭh' eva dhamme attānaṃ saccato
thetato paññāpeti, abhisamparāyañ ca attānaṃ saccato thetato
paññāpeti sassatavādo satthā tena daṭṭhabbo.
     Tatra yvāyaṃ satthā diṭṭh' eva dhamme attānaṃ saccato
thetato paññāpeti, no ca kho abhisamparāyaṃ attānaṃ saccato
thetato paññāpeti ucchedavādo satthā tena daṭṭhabbo.
     Tatra yvāyaṃ satthā deṭṭh' eva dhamme attānaṃ saccato
thetato na paññāpeti, abhisamparāyañ ca attānaṃ saccato
thetato na paññāpeti sammāsambuddho satthā tena daṭṭhabbo.
Ime apare tayo satthāro.
                            TIKANIDDESO.
                                 IV.
                          CATTĀRO PUGGALĀ.
     1. Katamo ca puggalo asappuriso?
     Idh' ekacco puggalo pāṇātipātī hoti, adinnādāyī hoti,
kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajja-
pamādaṭṭhāyī hoti: ayaṃ vuccati puggalo asappuriso.
--------------------------------------------------------------------------


[page 039]
                          NIDDESO: CATTĀRO PUGGALĀ.                         39
     Katamo ca puggalo asappurisena asappurisataro?
     Idh' ekacco puggalo attanā ca pānātipātī hoti parañ ca
pāṇātipāte samādapeti; attanā ca adinnādāyī hoti parañ ca
adinnādāne samādapeti; attanā ca kāmesu micchācārī hoti
parañ ca kāmesu micchācāre samādapeti; attanā ca musāvādī
hoti parañ ca musāvāde samādapeti; attanā ca surāmeraya-
majjapamādaṭṭhāyī hoti parañ ca surāmerayamajjapamā-
daṭṭhāne samādapeti; ayaṃ vuccati puggalo asappurisena
asappurisataro.
     Katamo ca puggalo sappuriso?
     Idh' ekacco puggalo pāṇāṭipātā paṭivirato hoti, adinnadānā
paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, surā-
merayamajjapamādaṭṭhānā paṭivirato hoti: ayaṃ vuccati
puggalo sappuriso.
     Katamo ca puggalo sappurisena sappurisataro?
     Idh' ekacco puggalo attanā ca pāṇāṭipātā paṭivirato hoti
parañ ca pāṇātipātā veramaṇiyā samādapeti; attanā ca adinna-
dānā paṭivirato hoti parañ ca adinnādānā veramaṇiyā
samādapeti; attanā ca kāmesu micchācārā paṭivirato hoti
parañ ca kāmesu micchācārā veramaṇiyā samādapeti; attanā
ca musāvādā paṭivirato hoti parañ ca musāvādā veramaṇiyā
samādapeti; attanā ca surāmerayamajjapamādaṭṭhānā paṭi-
virato hoti parañ ca surāmerayamajjapamādaṭṭhānā vera-
maṇiyā samādapeti: ayaṃ vuccato puggalo sappurisena sappu-
risataro.
     2. Katamo ca puggalo pāpo?
     Idh' ekacco puggalo pāṇātipātī hoti, adinnādāyī hoti, kā-
mesu micchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharu-
savāco hoti, samphappalāpī hoti, abhijjhālu hoti, vyāpanna-
citto hoti, micchādiṭṭhi hoti: ayaṃ vuccati puggalo pāpo.
     Katamo ca puggalo pāpena pāpataro?
     Idh' ekacco puggalo attanā ca pāṇātipātī hoti parañ ca
pāṇātipāte samādapeti; attanā ca adinnādāyī hoti parañ ca
adinnādāne samādapeti; attanā ca kāmesu micchācārī hoti
parañ ca kāmesu micchācāre samādapeti; attanā ca musāvādī
hoti parañ ca musāvāde samādapeti; attanā cā pisuṇavāco
hoti parañ cā pisuṇāya vācāya samādapeti; attanā ca pharu-
--------------------------------------------------------------------------


[page 040]
40                             PUGGALA PAÑÑATTI.
savāco hoti parañ ca pharusāya vācāya samādapeti; attanā
ca samphappalāpī hoti parañ ca samphappalāpe samādapeti;
attanā ca abhijjhālu hoti parañ ca abhijjhāya samādapeti;
attanā ca vyāpannacitto hoti parañ ca vyāpāde samādapeti;
attanā ca micchādiṭṭhi hoti parañ ca {micchādiṭṭhiyā} samā-
dapeti: ayaṃ vuccati puggalo pāpena pāpataro.
     Katamo ca puggalo kalyāṇo?
     Idh' ekacco puggalo pānātipātā paṭivirato hoti, adinnā-
dānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti,
musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti,
pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato
hoti, anabhijjhālu hoti, avyāpannacitto hoti, sammādiṭṭhi hoti:
ayaṃ vuccati puggalo kalyāṇo.
     Katamo ca puggalo kalyāṇena kalyāṇataro?
     Idh' ekacco puggalo attanā ca pāṇātipātā paṭivirato hoti
parañ ca pāṇātipātā veramaṇiyā samādapeti; attanā ca
adinnādānā paṭivirato hoti parañ ca adinnādānā veramaṇiyā
samādapeti; attanā ca kāmesu micchācārā paṭivirato hoti
parañ ca kāmesu micchācārā veramaṇiyā samādapeti; . . .
pe . . . sammādiṭṭhiyā samādapeti: ayaṃ vuccati puggalo
kalyānena kalyāṇataro.
     3. Katamo ca puggalo pāpadhammo?
     Idh' ekacco puggalo pāṇātipātī hoti . . . pe . . . [iv. 2a.],
micchādiṭṭhi hoti: ayaṃ vuccati puggalo pāpadhammo.
     Katamo ca puggalo pāpadhammena pāpadhammataro?
     Idh' ekacco puggalo attanā ca pāṇātipātī hoti parañca
pāṇātipāte samādapeti; . . . pe . . . [iv. 2b.] micchādiṭṭhiyā samā-
dapeti: ayaṃ vuccati puggalo pāpadhammena pāpadhammataro.
     Katamo ca puggalo kalyāṇadhammo?
     Idh' ekacco puggalo pāṇātipātā paṭivirato hoti . . . pe
. . . [iv. 1c.; iv. 2c.] sammādiṭṭhi hoti: ayaṃ vuccati
puggalo kalyāṇadhammo.
     Katamo ca puggalo kalyāṇadhammena kalyāṇadhammataro?
     Idh' ekacco puggalo attanā ca pāṇātipātā paṭivirato hoti,
parañ ca pāṇātipātā veramaṇiyā samādapeti; . . . pe . . .
[iv 1d.; iv. 2d.] sammādiṭṭhiyā samādapeti: ayaṃ vuccati
puggalo kalyāṇadhammena kalyāṇadhammataro.
--------------------------------------------------------------------------


[page 041]
                               NIDDESO: CATTĀRO PUGGALĀ.                    41
     4. Katamo ca puggalo sāvajjo?
     Idh' ekacco puggalo sāvajjena kāyakammena samannāgato
hoti, sāvajjena vacīkammena samannāgato hoti, sāvajjena
manokammena samannāgato hoti: ayaṃ vuccati puggalo
sāvajjo.
     Katamo ca puggalo vajjabahulo?
     Idh' ekacco puggalo sāvajjena bahulaṃ kāyakammena
samannāgato hoti appaṃ anavajjena, sāvajjena bahulaṃ va-
cīkammena samannāgato hoti appaṃ anavajjena, sāvajjena
bahulaṃ manokammena samannāgato hoti appaṃ anavajjena:
ayaṃ vuccati puggalo vajjabahulo.
     Katamo ca puggalo appasāvajjo?
     Idh' ekacco puggalo anavajjena bahulaṃ kāyakammena
samannāgato hoti appaṃ sāvajjena, anavajjena bahulaṃ vacī-
kammena samannāgato hoti appaṃ sāvajjena, anavajjena
bahulaṃ manokammena samannāgato hoti appaṃ sāvajjena:
ayaṃ vuccati puggalo appasāvajjo.
     Katamo ca puggalo anavajjo?
     Idh' ekacco puggalo anavajjena kāyakammena samannā-
gato hoti anavajjena vacīkammena samannāgato hoti ana-
vajjena manokammena samannāgato hoti: ayaṃ vuccati
puggalo anavajjo.
     5. Katamo ca puggalo ugghaṭitaññū?
     Yassa puggalassa saha udāhaṭavelāya dhammābhisamayo
hoti, ayaṃ vuccati puggalo ugghaṭitaññū.
     Katamo ca puggalo vipaccitaññū?
     Yassa puggalassa saṅkhittena bhāsitassa vitthārena atthe
vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo
vipaccitaññū.
     Katamo ca puggalo neyyo?
     Yassa puggalassa uddesato paripucchato yoniso manasi-
karoto kalyāṇamitte sevato bhajato payirupāsato evaṃ anu-
pubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo.
     Katamo ca puggalo padaparamo?
     Yassa puggalassa bahum pi suṇato bahum pi bhaṇato ba-
hum pi dhārayato bahum pi vācayato na tāya jātiyā dhammā-
bhisamayo hoti, ayaṃ vuccati puggalo padaparamo.
--------------------------------------------------------------------------


[page 042]
42                             PUGGALA PAÑÑATTI.
     6. Katamo ca puggalo yuttapaṭibhāno no muttapaṭibhāṇo?
     Idh' ekacco puggalo pañhaṃ puṭṭho samāno yuttaṃ vadati
no sīghaṃ: ayaṃ vuccati puggalo yuttapaṭibhāno no mutta-
paṭibhāno.
     Katamo ca puggalo muttapaṭibhāno no yuttapaṭibhāṇo?
     Idh' ekacco puggalo pañhaṃ puṭṭho samāno sīghaṃ vadati
no yuttaṃ: ayaṃ vuccati puggalo muttapaṭibhāṇo no yuttapa-
ṭibhāṇo.
     Katamo ca puggalo yuttapaṭibhāno ca muttapaṭibhāno ca?
     Idh' ekacco puggalo pañhaṃ puṭṭho samāno yuttañ ca
sīghañ ca vadati: ayaṃ vuccati puggalo yuttapaṭibhāno ca
muttapaṭibhano ca.
     Katamo ca puggalo n' eva yuttapaṭibhāṇo no muttapaṭibhāno?
     Idh' ekacco puggalo pañhaṃ puṭṭho samāno n' eva yuttaṃ
vadati no sīghaṃ: ayaṃ vuccati puggalo n' eva yuttapaṭibhāṇo
no muttapaṭibhāṇo.
     7. Tattha kattame catāro dhammakathikā puggalā?
     Idh' ekacco dhammakathiko appañ ca bhāsati asahitañ ca
parisā c' assa na kusalā hoti sahitāsahitassa, evarūpo dhamma-
kathiko evarūpāya parisāya dhammakathiko tveva saṅkhaṃ
gacchati.
     Idha pan' ekacco dhammakathiko appañ ca bhāsati sahitañ
ca, parisā c' assa kusalā hoti sahitāsahitassa, evarūpo
dhammakathiko evarūpāya parisāya dhammakathiko tveva
saṅkhaṃ gacchati.
     Idha pan' ekacco dhammakathiko bahuñ ca bhāsati asahitañ
ca, parisā c' assa na kusalā hoti sahitāsahitassa evarūpo
dhammakathiko evarūpāya parisāya dhammakathiko tveva
saṅkhaṃ gacchati.
     Idha pan' ekacco dhammakathiko bahuñ ca bhāsati sahitañ
ca, parisā c' assa kusalā hoti sahitāsahitassa, evarūpo dhamma-
kathiko evarūpāya parisāya dhammakatihiko tveva saṅkhaṃ
gacchati. Ime cattāro dhammakathikā puggalā.
     8. Tattha katame cattāro valāhakūpamā puggalā?
     Cattāro valāhakā:-- Gajjitā no vassitā, vassitā no gajjitā,
gajjitā ca vassitā ca, n' eva gajjitā no vassitā; evam evaṃ
--------------------------------------------------------------------------


[page 043]
                               NIDDESO: CATTĀRO PUGGALĀ.                    43
cattāro 'me valāhakūpamā puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattāro? Gajjitā no vassitā, vassitā no
gajjitā, gajjitā ca vassitā ca, n' eva gajjitā no vassitā.
     Kathañ ca puggalo gajjitā hoti no vassitā?
     Idh' ekacco puggalo bhāsitā hoti no kattā, evaṃ puggalo
gajjitā hoti no vassitā seyyathāpi so valāhako gajjitā no
vassitā, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo vassitā hoti no gajjitā?
     Idh' ekacco puggalo kattā hoti no bhāsitā, evaṃ puggalo
vassitā hoti no gajjitā, seyyathāpi so valāhako vassitā hoti,
no gajjitā, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo gajjitā ca hoti vassitā ca?
     Idh' ekacco puggalo bhāsitā ca hoti kattā ca, evaṃ. puggalo
gajjitā ca hoti vassitā ca, seyyathāpi so valāhako gajjitā ca
vassitā ca, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo n' eva gajjitā hoti no vassitā?
     Idh' ekacco puggalo n' eva bhāsitā hoti no kattā, evaṃ
puggalo n' eva gajjita hoti no vassitā, seyyathāpi so valāhako
n' eva gajjitā no vassitā, tathūpamo ayaṃ puggalo. Ime
cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmiṃ
     9. Tattha katame cattāro mūsikūpamā puggalā
     Catasso mūsikā:-- Gādhaṃ khattā no vasitā, vasitā no
gādhaṃ khattā, gādhaṃ khattā ca vasitā ca, n' eva gādhaṃ
kattā no vasitā; evaṃ evaṃ cattāro 'me mūsikūpamā
puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro?
Gādhaṃ khattā no vasitā, vasitā no gādhaṃ khattā, gādhaṃ
khattā ca vasitā ca, n' eva gādhaṃ khattā no vasitā.
     Kathañ ca puggalo gādhaṃ khattā hoti no vasitā?
     Idh' ekacco puggalo dhammaṃ pariyāpuṇāti suttaṃ
geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ
jātakaṃ abbhutadhammaṃ vedallaṃ. So idaṃ dukkhan
ti yathābhūtaṃ na pajānāti, ayaṃ dukkhasamudayo ti
yathābhūtaṃ na pajānāti, ayam dukkhanirodho ti yathā-
bhūtaṃ na pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā
ti yathābhūtam na pajānāti; evaṃ puggalo gādhaṃ khattā
hoti no vasitā, seyyathāpi sā mūsikā gādhaṃ khattā no vasitā,
tathūpamo ayaṃ puggalo.
--------------------------------------------------------------------------


[page 044]
44                             PUGGALA PAÑÑATTI.
     Kathañ ca puggalo vasitā hoti no gādhaṃ khattā?
     Idh' ekacco puggalo dhammaṃ na pariyāpuṇāti suttaṃ
. . . pe . . . vedallaṃ. So idam dukkhan ti yathābhūtaṃ
pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭipadā
ti yathābhūtaṃ pajānāti; evaṃ puggalo vasitā hoti no
gādhaṃ khattā, seyyathāpi sā mūsikā vasitā no gādhaṃ khattā,
tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo gādhaṃ khattā ca hoti vasitā ca?
     Idh' ekacco puggalo dhammaṃ pariyāpuṇāti suttaṃ . . .
pe . . . vedallaṃ. So idaṃ dukkhan ti yathābhūtaṃ pajā-
nāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭipadā ti
yathābhūtaṃ pajānāti; evaṃ puggalo gādhaṃ khattā ca hoti
vasitā ca, seyyathāpi sā mūsikā gādhaṃ khattā ca vasitā ca,
tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo n' eva gādhaṃ khattā hoti no vāsitā?
     Idh' ekacco puggalo dhammaṃ na pariyāpuṇāti, suttaṃ
. . . pe . . . vadallam. So idaṃ dukkhan ti yathābhūtaṃ
na pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭi-
padā ti yathābhūtaṃ na pajānāti; evaṃ puggalo n' eva
gādhaṃ khattā hoti no vasitā, seyyathāpi sā musikā n' eva
gādhaṃ khattā no vasitā, tathūpamo ayaṃ puggalo. Ime
cattāro mūsikūpamā puggalā santo saṃvijjamānā lokasmiṃ.
     10. Tattha katame cattāro ambūpamā puggalā?
     Cattāri ambāni:-- āmaṃ pakkavaṇṇi, pakkaṃ āmavaṇṇi,
āmaṃ āmavaṇṇi, pakkaṃ pakkavaṇṇi; evam evam cattāro
'me ambūpamā puggalā santo saṃvijjamānā lokasmiṃ.
Katame cattaro? āmo pakkavaṇṇī, pakko āmavaṇṇī, āmo
āmavaṇṇī, pakko pakkavaṇṇī.
     Kathañ ca puggalo āmo hoti pakkavaṇṇī?
     Idh' ekacassa puggalassa pāsādikaṃ hoti abhikkantaṃ
paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ
saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukhan ti yathā-
bhūtaṃ na pajānāti . . . pe . . . ayaṃ dukkhanirodhagā-
minī paṭipadā ti na pajānāti: evaṃ puggalo āmo hoti pakkā-
vaṇṇī, seyyathāpi taṃ ambaṃ āmaṃ pakkavaṇṇi, tathūpamo
ayam puggalo.
     Kathañ ca puggalo pakko hoti āmavaṇṇī?
--------------------------------------------------------------------------


[page 045]
                          NIDDESO: CATTĀRO PUGGALĀ.                         45
     Idh' ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ
paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ
saṅghāṭipattacīvaradhāraṇaṃ. So idaṃ dukkhan ti yathā-
bhūtaṃ pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭi-
padā ti pajānāti: evaṃ puggalo pakko hoti āmavaṇṇī, seyyathā-
pi taṃ ambaṃ pakkaṃ āmavaṇṇi, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo āmo hoti āmavaññī?
     Idh' ekacassa puggalassa na pāsādikaṃ hoti abhikkantaṃ
. . . pe . . .-dhāraṇaṃ. So idaṃ dukkhan ti yathābhūtaṃ
na pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭi-
padā ti na pajānāti: evaṃ puggalo āmo hoti āmavaṇṇī,
seyyathāpi taṃ ambaṃ āmaṃ āmavaṇṇi, tathūpamo ayaṃ
puggalo.
     Kathañ ca puggalo pakko hoti pakkavaṇṇī?
     Idh' ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ
. . . pe . . .-dhāraṇaṃ. So idaṃ dukkhan ti yathābhūtaṃ
pajānāti . . . pe . . . pajānāti: evaṃ puggalo pakko hoti
pakkavaṇṇī, seyyathāpi taṃ ambaṃ pakkaṃ pakkavaṇṇi,
tathūpamo ayaṃ puggalo. Ime cattāro ambūpamā puggalā
santo saṃvijjamānā lokasmiṃ.
     11. Tattha katame cattāro kumbhūpamā puggalā?
     Cattāro kumbhā:-- Tuccho pi hito, pūro pi vaṭo, tuccho pi
vaṭo, pūro pi hito; evam evaṃ cattāro 'me kumbhūpamā
puggalā santo saṃvijjamāno lokasmiṃ. Katame cattāro?
Tuccho pi hoti, pūro pi vaṭo, tuccho pi vaṭo, pūro pi hito.
     Kathañ ca puggalo tuccho hoti pi hito?
     Idh' ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ
. . . pe . . .-dhāraṇaṃ. So idaṃ dukkhan ti {yathābhūtaṃ}
na pajānāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭi-
padā ti na pajānāti: evaṃ puggalo tuccho hoti, pi hito, seyya-
thāpi so kumbho tuccho pi hito tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo pūro hoti pi vaṭo?
     Idh' ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ
. . . pe . . . [iv. 10b.]. So idam dukkhan ti yathābhūtaṃ
pajānāti . . . pe . . .: evaṃ puggalo pūro hoti pi vaṭo,
seyyathāpi so kumbho pūro pi vaṭo, tathūpamo ayaṃ
puggalo.
--------------------------------------------------------------------------


[page 046]
46                        PUGGALA PAÑÑATTI.
     Kathañ ca puggalo tuccho hoti pi vaṭo?
     Idh' ekaccassa puggalassa na pāsādikaṃ hoti abhikkan-
taṃ . . . pe . . .; [iv. 10c.]. So idaṃ dukkhan ti yathābhūtaṃ
na pajānāti . . . pe . . .: evaṃ puggalo tuccho hoti pi
vaṭo, seyyathāpi kumbho tuccho pi vaṭo, tathūpamo ayaṃ
puggalo.
     Kathañ ca puggalo pūro hoti pi hito?
     Idh' ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ
. . . pe . . . [iv. 10d.] So idaṃ dukkhan ti yathābhūtaṃ pajā-
nāti . . . pe . . .: evaṃ puggalo pūro hoti pi hoti, seyyathāpi
kumbho pūro pi hito, tathūpamo ayaṃ puggalo. Ime cattāro
kumbhūpamā puggalā santo saṃvijjamānā lokasmiṃ.
     12. Tattha katame cattāro udakarahadūpamā puggalā?
     Cattāro udakarahadā:-- uttāno gambhīrobhāso, gambhīro
uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso:
evam evaṃ cattāro' me udakarahadūpamā puggalā santo
saṃvijjamānā lokasmiṃ. Katame cattāro? Uttāno gambhī-
robhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gam-
bhīro gambhīrobhāso.
     Kathañ ca puggalo uttāno hoti gambhīrobhāso?
     Idh' ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ
. . . pe . . . [iv. 10a.]. So idaṃ dukkhan ti yathābhūtaṃ
na pajānāti . . . pe . . .: evaṃ puggalo uttāno hoti
gambhīrobhāso, seyyathāpi so udakarahado uttāno gambhīro-
bhāso, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo gambhīro hoti uttānobhāso?
     Idh' ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ
. . . pe . . . So idaṃ dukkhan ti yathābhūtaṃ pajānāti
. . . pe . . .: evaṃ puggalo gambhīro hoti uttānobhāso,
seyyathāpi so udakarahado gambhīro uttānobhāso, tathūpamo
ayaṃ puggalo.
     Kathañ ca puggalo uttāno hoti uttānobhāso?
     Idh' ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ
. . . pe . . . So idaṃ dukkhan ti na pajānāti . . . pe . . .:
evaṃ puggalo uttāno hoti uttānobhāso, seyyathāpi so udaka-
rahado uttāno uttānobhāso, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo gambhīro hoti gambhīrobhāso?
--------------------------------------------------------------------------


[page 047]
                          NIDDESO: CATTĀRO PUGGALĀ.                         47
     Idh' ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ
. . . pe . . . So idaṃ dukkhan ti yathābhūtaṃ pajānāti
. . . pe . . .: evaṃ puggalo gambhīro hoti gambhīrobhāso,
seyyathāpi so udakarahado gambhīro gambhīrobhāso, tathū-
pamo ayaṃ puggalo. Ime cattāro udakarahadūpamā puggalā
santo saṃvijjamānā lokasmiṃ.
     13. Tattha katame cattāro balivaddūpamā puggalā?
     Cattāro balivaddā:-- sakagavacaṇḍo no paragavacaṇḍo, pa-
ragavacaṇḍo no sakagavacaṇḍo, sakagavacaṇḍo ca paragava-
caṇḍo ca, n' eva sakagavacaṇḍo no paragavacaṇḍo: evam
evaṃ cattāro balivaddūpamā puggalā santo saṃvijjamānā
lokasmiṃ. Katame cattaro? Sakagavacaṇḍo no paragava-
caṇḍo, paragavacaṇḍo no sakagavacaṇḍo, sakagavacaṇḍo
ca paragavacaṇḍo ca, n' eva sakagavacaṇḍo no paraga-
vacaṇḍo.
     Kathañ ca puggalo sakagavacaṇḍo hoti no paragavacaṇḍo?
     Idh' ekacco puggalo sakaparisaṃ ubbejitā hoti no para-
parisaṃ, evaṃ puggalo sakagavacaṇḍo hoti no paragavacaṇḍo,
seyyathāpi so balivaddo sakagavacaṇḍo hoti ho paragavacaṇḍo,
tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo paragavacaṇḍo hoti no sakagavacaṇḍo?
     Idh' ekacco puggalo paraparisaṃ ubbejitā hoti no saka-
parisaṃ, evaṃ puggalo paragavacaṇḍo hoti no sakagava-
caṇḍo, seyyathāpi so balivaddo paragavacaṇḍo no sakagava-
caṇḍo, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo sakagavacaṇḍo ca hoti paragavacaṇḍo ca.
     Idh' ekacco puggalo sakaparisaṃ ubbejitā hoti paraparisañ
ca, evaṃ puggalo sakagavacaṇḍo hoti paragavacaṇḍo ca,
seyyathāpi so balivaddo sakagavacaṇḍo ca paragavacaṇḍo ca,
tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo n' eva sakagavacaṇḍo hoti no paragava-
caṇḍo?
     Idh' ekacco puggalo n' eva sakaparisaṃ ubbejitā hoti no
paraparisaṃ, evaṃ puggalo n' eva sakagavacaṇḍo hoti no
paragavacaṇḍo, seyyathāpi so balivaddo n' eva sakagavacaṇḍo
no paragavacaṇḍo tathūpamo ayaṃ puggalo. Ime cattāro
balivaddūpamā puggalā santo saṃvijjamānā lokasmiṃ.
--------------------------------------------------------------------------


[page 048]
48                        PUGGALA PAÑÑATTI.
     14. Tattha katame cattāro āsīvisūpamā puggalā?
     Cattāro āsīvisā:-- Āgataviso no ghoraviso, ghoraviso no
āgataviso, āgataviso ca ghoraviso ca, n' eva āgataviso no
ghoraviso: evam evaṃ cattāro 'me āsīvisūpamā puggalā
santo saṃvijjamānā lokasmiṃ. Katame cattāro? Āgataviso
no ghoraviso, ghoraviso no āgataviso, āgataviso ca ghora-
viso ca, n' eva āgataviso no ghoraviso.
     Kathañ ca puggalo āgataviso hoti no ghoraviso?
     Idh' ekacco puggalo abhiṇhaṃ kujjhati, so ca khvassa kodho
na ciraṃ dīgharattaṃ anuseti: evaṃ puggalo āgataviso hoti
no ghoraviso, seyyathāpi so āsīviso āgataviso hoti no
ghoraviso tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo ghoraviso hoti no āgataviso?
     Idh' ekacco puggalo na h' eva kho abhiṇhaṃ kujjhati, so
ca khvassa kodho ciraṃ dīgharattaṃ anuseti: evaṃ puggalo
ghoraviso hoti no āgataviso, seyyathāpi so āsīviso ghoraviso
no āgataviso, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo āgataviso ca hoti ghoraviso ca?
     Idh' ekacco puggalo abhiṇhaṃ khujjhati, so ca khvassa
kodho ciraṃ dīgharattaṃ anuseti: evaṃ puggalo āgataviso
ca hoti ghoraviso ca, seyyathāpi so āsīviso ca āgataviso ca
ghoraviso ca, tāthūpamo ayaṃ puggalo.
     Kathañ ca puggalo n' eva āgataviso hoti no ghoraviso?
     Idh' ekacco puggalo na h' eva kho abhiṇhaṃ kujjhati, so
ca khvassa kodho na ciraṃ dīgharattaṃ anuseti: evaṃ
puggalo n' eva āgataviso hoti no ghoraviso, seyyathāpi so
āsīviso n' eva āgataviso no ghoraviso, tathūpamo ayaṃ
puggalo. Ime cattāro āsīvisūpamā puggalā santo saṃ-
vijjamānā lokasmiṃ.
     15. Kathañ ca puggalo ananuvicca apariyogāhetvā avaṇṇāra-
hassa vaṇṇaṃ bhāsitā hoti?
     Idh' ekacco puggalo duppaṭipannānaṃ micchāpaṭipannā-
naṃ titthiyānaṃ titthiyasāvakānaṃ vaṇṇaṃ bhāsati, suppaṭi-
pannā iti pi sammāpaṭipannā iti pī ti: evaṃ puggalo ananu-
vicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsitā hoti.
     Kathañ ca puggalo ananuvicca apariyogāhetvā vaṇṇārahassa-
avaṇṇaṃ bhāsitā hoti?
--------------------------------------------------------------------------


[page 049]
                          NIDDESO: CATTĀRO PUGGALĀ.                         49
     Idh' ekacco puggalo suppaṭipannānaṃ sammāpaṭipannā-
naṃ buddhānaṃ buddhasāvakānaṃ avaṇṇaṃ bhāsati, duppa-
ṭipannā iti pi micchāpaṭipannā iti pī ti; evaṃ puggalo
ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhā-
sitā hoti.
     Kathañ ca puggalo ananuvicca apariyogāhetvā appasādaniye
ṭhāne pasādaṃ upadaṃsitā hoti?
     Idh' ekacco puggalo duppaṭipadāya micchāpaṭipadāya pasā-
daṃ janeti, suppaṭipadā iti pi sammāpaṭipadā iti pī ti: evaṃ
puggalo ananuvicca apariyogāhetvā appasādanīye ṭhāne pasā-
daṃ upadaṃsitā hoti.
     Kathañ ca puggalo ananuvicca apariyogāhetvā pasādanīye
ṭhāne appasādaṃ upadaṃsitā hoti?
     Idh' ekacco puggalo suppaṭipadāya sammāpaṭipadāya appa-
sādaṃ janeti, duppaṭipadā iti pi micchāpaṭipadā iti pīti; evaṃ
puggalo ananuvicca apariyogāhetvā pasādaniye ṭhāne appa-
sādaṃ upadaṃsitā hoti.
     16. Kathañ ca puggalo anuvicca pariyogāhetvā avannārahassa
avaṇṇaṃ bhāsitā hoti?
     Idh' ekacco puggalo duppaṭipannānaṃ micchāpaṭipannā-
naṃ titthiyānaṃ titthiyasāvakānaṃ avaṇṇaṃ bhāsati, duppa-
ṭipannā iti pi micchāpaṭipannā iti pīti; evaṃ puggalo anu-
vicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsitā hoti.
     Kathañ ca puggalo anuvicca pariyogāhetvā vaṇṇārahassa
vaṇṇaṃ bhāsitā hoti?
     Idh' ekacco puggalo suppaṭipannānaṃ sammāpaṭipannānaṃ
buddhasāvakānaṃ vaṇṇaṃ bhāsati, suppaṭipannā iti pi sammā-
paṭipannā iti pīti; evaṃ puggalo anuvicca pariyogāhetvā
vaṇṇārahassa vaṇṇaṃ bhāsitā hoti.
     Kathañ ca puggalo anuvicca pariyogāhetvā appasādaniye
ṭhāne appasādaṃ upadhaṃsitā hoti?
     Idh' ekacco puggalo duppaṭipadāya micchāpaṭipadāya
appasādaṃ janeti, duppaṭipadā iti pi micchāpaṭipadā iti pīti;
evaṃ puggalo anuvicca pariyogāhetvā appasādanīye ṭhāne
appasādaṃ upadhaṃsitā hoti.
     Kathañ ca puggalo anuvicca pariyogāhetvā pasādanīye ṭhāne
pasādaṃ upadhaṃsitā hoti?
--------------------------------------------------------------------------


[page 050]
50                        PUGGALA-PAÑÑATTI.
     Idh' ekacco puggalo suppaṭipadāya sammāpaṭipadāya pa-
sādaṃ janeti, suppaṭipadā iti pi sammāpaṭipadā iti pī ti:
evaṃ puggalo anuvicca pariyogāhetvā pasādanīye ṭhāne pa-
sādaṃ upadhaṃsitā hoti.
     17. Kathañ ca puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti
bhūtaṃ tacchaṃ kālena no ca kho vaṇṇārahassa vaṇṇaṃ bhā-
sitā hoti bhūtaṃ tacchaṃ kālena?
     Idh' ekacco puggalo vaṇṇo pi saṃvijjati avaṇṇo pi saṃ-
vijjati, yo tattha avaṇṇo taṃ bhaṇati bhūtaṃ tacchaṃ kālena
yo tattha vaṇṇo taṃ na bhaṇati bhūtaṃ tacchaṃ kālena,
evaṃ puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ
tacchaṃ kālena no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti
bhūtaṃ tacchaṃ kālena.
     Kathañ ca puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ
tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti
bhūtaṃ tacchaṃ kālena?
     Idh' ekacco puggalo vaṇṇo pi saṃvijjati avaṇṇo pi saṃ-
vijjati, yo tattha vaṇṇo taṃ bhaṇati bhūtaṃ tacchaṃ kālena,
yo tattha avaṇṇo taṃ na bhaṇati bhūtaṃ tacchaṃ kālena,
evaṃ puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ
tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā
hoti bhūtaṃ tacchaṃ kālena.
     Kathañ ca puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti
bhūtaṃ tacchaṃ kālena vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhū-
taṃ tacchaṃ kālena?
     Idh' ekacco puggalo vaṇṇo pi saṃvijjati avaṇṇo pi saṃ-
vijjati, yo tattha avaṇṇo taṃ bhaṇati bhutaṃ tacchaṃ kālena
yo tattha vaṇṇo tam pi bhaṇati bhūtaṃ tacchaṃ kālena,
tatra kālaññū hoti tassa pañhassa veyyākaraṇāya, evaṃ pug-
galo avaṇṇārahassa avaṇṇaṃ bhāsita hoti bhūtaṃ tacchaṃ
kālena vaṇṇārahassa vaṇṇaṃ bhāsitā bhūtaṃ tacchaṃ kālena.
     Kathañ ca puggalo n' eva avaṇṇārahassa avaṇṇaṃ bhāsitā
hoti bhūtaṃ tacchaṃ kālena no pi vaṇṇārahassa vaṇṇaṃ bhāsitā
hoti bhūtaṃ tacchaṃ kālena?
     Idh' ekacco puggalo vaṇṇo pi saṃvijjati avaṇṇo pi saṃ-
vijjati, yo tattha avaṇṇo taṃ na bhaṇati bhūtaṃ tacchaṃ
kālena, yo pi tattha avaṇṇo tam pi na bhaṇati bhūtaṃ
--------------------------------------------------------------------------


[page 051]
                          NIDDESO: CATTĀRO PUGGALĀ.                         51
tacchaṃ kālena, upekkhako ca viharati sato sampajāno: evaṃ
puggalo n' eva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ
tacchaṃ kālena no pi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti
bhūtaṃ tacchaṃ kālena.
     18. Katamo ca puggalo uṭṭhānaphalūpajīvī no puññaphalū-
pajīvī?
     Yassa puggalassa uṭṭhahato ghaṭato vāyamato ājīvo abhi-
nibbattati no puññato, ayaṃ vuccati puggalo uṭṭhānaphalūpajīvī
no puññaphalūpajīvī.
     Katamo ca puggalo puññaphalupajīvī no uṭṭhānaphalūpajīvī?
     Paranimmitavasavattideve upādāya tat' ūpari devā puñña-
phalūpajīvino na uṭṭhānaphalūpajīvino.
     Katamo ca puggalo uṭṭhānaphalūpajīvī ca puññaphalūpajīvī ca?
     Yassa puggalassa uṭṭhahato ghaṭato vāyamato ājīvo abhi-
nibbattati puññato ca, ayaṃ puggalo uṭṭhānaphalīpajīvī ca
puññaphalūpajīvī ca.
     [Katamo ca puggalo n' eva uṭṭhānaphalūpajīvī no puññaphalū-
pajīvī? ]
     Nerayikā n' eva uṭṭhānaphalūpajīvino no puññaphalū-
pajīvino.
     19. Kathañ ca puggalo tamo hoti tamaparāyano?
     Idh' ekacco puggalo nīce kule paccājāto hoti caṇḍālakule
vā nesādakule vā veṇakule vā rathakārakule vā pukkusakule
vā dalidde appannapānabhojane kasiravuttike yattha kasi-
rena ghāsacchado labbhati; so ca hoti dubbaṇṇo duddassiko
okoṭimako bhavābādho kāṇo vā kuṇī vā khañjo vā pakkha-
hato vā, na lābhī annassa pānassa vatthassa yānassa mālā-
gandhavilepanassa seyyāvasathapadīpeyyassa; so kāyena
duccaritaṃ carati vācāya duccaritaṃ carati manasā duc-
caritaṃ carati, so kāyena duccaritaṃ caritvā vācāya duccari-
taṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā
param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upa-
pajjati; evaṃ puggalo tamo hoti tamaparāyano.
     Kathañ ca puggalo tamo hoti jotiparayāno?
     Idh' ekacco puggalo nīce kule . . . pe . . . seyyāvasa-
thapadīpeyyassa; so kāyena sucaritaṃ carati vācāya sucaritaṃ
--------------------------------------------------------------------------


[page 052]
52                        PUGGALA-PAÑÑATTI.
carati manasā sucaritaṃ carati, so kāyena sucaritaṃ caritvā
vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa
bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjati:
evaṃ puggalo tamo hoti jotiparāyano.
     Kathañ ca puggalo joti hoti tamaparāyano?
     Idh' ekacco puggalo ucce kule paccājāto hoti khattiya-
mahāsālakule vā, brāhmaṇamahāsālakule vā, gahapatimahā-
sālakule vā, aḍḍhe mahaddhane mahābhoge pahūtajātarūpa-
rajate pahūtavittūpakaraṇe pahūtadhanadhaññe; so ca hoti
abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya
samannāgato lābhī . . . pe . . . seyyāvasathapadīpeyassa; so
kāyena duccaritaṃ carati . . . pe . . . manasā duccaritaṃ
carati, so kāyena duccaritaṃ caritvā . . . pe . . . manasā
duccaritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjati: evaṃ puggalo joti
hoti tamaparāyano.
     Kathañ ca puggalo joti hoti jotiparāyano?
     Idh' ekacco puggalo ucce kule . . . pe . . . seyyāvasathapa-
dīpeyyassa; so kāyena sucaritaṃ carati . . . pe . . . manasā
carati, so kāyena sucaritaṃ caritvā . . . pe . . . manasā
sucaritaṃ caritvā kāyassa bhedā param maraṇā sugatiṃ
saggaṃ lokaṃ upapajjati: evaṃ puggalo joti hoti jotiparā-
yano.
     20. Kathañ ca puggalo oṇatoṇato hoti?
     . . . pe [iv. 19a.] . . .; evaṃ puggalo oṇatoṇato hoti.
     Kathañ ca puggalo oṇatuṇṇato hoti?
     . . . pe [iv. 19b.] . . .; evaṃ puggalo oṇatuṇṇato hoti.
     Kathañ ca puggalo uṇṇatoṇato hoti?
     . . . pe [iv. 19c.] . . .; evaṃ puggalo uṇṇatoṇato hoti.
     Kathañ ca puggalo uṇṇatuṇṇato hoti?
     . . . pe [iv. 19d.] . . .; evaṃ puggalo uṇṇatuṇṇato hoti.
     21. Tattha katame cattāro rukkhūpamā puggalā?
     Cattāro rukkhā:-- pheggu sāraparivāro, sāro pheggupa-
rivāro, pheggu phegguparivāro, sāro sāraparivāro: evam
evaṃ cattāro 'me rukkhūpamā puggalā santo saṃvijjamāna
lokasmiṃ. Katame cattāro? Pheggu sāraparivāro, sāro
phegguparivāro, pheggu phegguparivāro, sāro sāraparivāro.
--------------------------------------------------------------------------


[page 053]
                         NIDDESO: CATTĀRO PUGGALĀ.                          53
     Kathañ ca puggalo pheggu hoti sāraparivāro?
     Idh' ekacco puggalo dussīlo hoti pāpadhammo parisā ca
khvassa hoti sīlavatī kalyāṇadhammā: evaṃ puggalo pheggu
hoti sāraparivāro, seyyathāpi so rukkho pheggu sāraparivāro
tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo sāro hoti phegguparivāro?
     Idh' ekacco puggalo sīlavā hoti kalyāṇadhammo parisā
ca khvassa hoti dussīlo pāpadhammo; evaṃ puggalo sāro hoti
pheggu-parivāro, seyyathāpi so rukkho sāro phegguparivāro
tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo pheggu hoti phegguparivāro?
     Idh' ekacco puggalo dussīlo hoti pāpadhammo parisā ca
khvassa hoti dussīlo pāpadhammo: evaṃ puggalo pheggu hoti
phegguparivāro, seyyathāpi so rukkho pheggu hoti pheggu-
parivāro, tathūpamo ayaṃ puggalo.
     Kathañ ca puggalo sāro hoti sāraparivāro?
     Idh' ekacco puggalo sīlavā hoti kalyāṇadhammo parisā
ca khvassa hoti sīlavatī kalyāṇadhammā: evaṃ puggalo sāro
hoti sāraparivāro, seyyathāpi so rukkho sāro hoti sāraparivāro
tathūpamo ayaṃ puggalo. Ime cattāro rukkhūpamā puggalā
santo saṃvijjamānā lokasmiṃ.
     22. Katamo ca puggalo rūpappamāṇo rūpappasanno?
     Idh' ekacco puggalo ārohaṃ vā passitvā pariṇāhaṃ vā
passitvā saṇṭhānaṃ vā passitvā pāripūrim vā passitvā tattha
pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ puggalo rūpappa-
māṇo rūpappasanno.
     Katamo ca puggalo ghosappamāṇo ghosappasanno?
     Idh' ekacco puggalo paravaṇṇanāya parathomanāya para-
pasaṃsanāya paravaṇṇabhāritāya tattha pamāṇaṃ gahetvā
pasādaṃ janeti, ayaṃ puggalo ghosappamāṇo ghosappasanno.
     Katamo ca puggalo lūkhappamāṇo lūkhapasanno?
     Idh' ekacco puggalo cīvaralūkhaṃ vā passitvā pattalūkhaṃ
vā passitvā senāsanalūkhaṃ vā passitvā vividhaṃ vā dukka-
rakārikaṃ passitvā tattha pamānaṃ gahetvā pasādaṃ janeti,
ayaṃ vuccati puggalo lūkhappamāṇo lūkhapasanno.
     Katamo ca puggalo dhammappamāṇo dhammappasanno?
     Idh' ekacco puggalo sīlaṃ vā passitvā samādhiṃ vā passitvā
--------------------------------------------------------------------------


[page 054]
54                        PUGGALA-PAÑÑATTI.
paññaṃ vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti,
ayaṃ vuccati puggalo dhammappamāṇo dhammapasanno.
     23. Kathañ ca puggalo attahitāya paṭipanno hoti no para-
hitāya?
     Idh' ekacco puggalo attanā sīlasampanno hoti no paraṃ
sīlasampadāya samādapeti, attanā samādhisampanno hoti no
paraṃ samādhisampadāya samādapeti, attanā paññāsampanno
hoti no paraṃ paññāsampadāya samādapeti, attanā vimutti-
sampanno hoti no paraṃ vimuttisampadāya samādapeti,
attanā vimuttiñāṇadassanasampanno hoti no paraṃ vimutti-
nāṇadassanasampadāya samādapeti: evaṃ puggalo attahitāya
paṭipanno hoti no parahitāya.
     Kathañ ca puggalo parahitāya paṭipanno hoti no attahitāya?
     Idh' ekacco puggalo attanā na sīlasampanno hoti paraṃ
sīlasampadāya samādapeti, attanā na samādhisampanno hoti
paraṃ samādhisampadāya samādapeti, attanā na paññā-
sampanno hoti paraṃ paññāsampadāya samādapeti, attanā na
vimuttisampanno hoti vimuttisampadāya samādapeti, attanā
na vimuttiñāṇadassanasampanno hoti paraṃ vimuttiñāṇa-
dassanasampadāya samādapeti: evaṃ puggalo parahitāya paṭi-
panno hoti no attahitāya.
     Kathañ ca puggalo attahitāya c' eva paṭipanno hoti parahi-
tāya ca?
     Idh' ekacco puggalo attanā ca sīlasampanno hoti parañ ca
sīlasampadāya samādapeti, attanā ca samādhisampanno hoti
parañ ca samādhisampadāya samādapeti, attanā ca paññā-
sampanno hoti parañ ca paññāsampadāya samādapeti, attanā
ca vimuttisampanno hoti parañ ca vimuttisampadāya samā-
dapeti, attanā ca vimuttiñāṇadassanasampanno hoti parañ ca
vimuttiñāṇadassanasampadāya samādapeti: puggalo attahitāya
c' eva paṭipanno hoti parahitāya ca.
     Kathañ ca puggalo n' eva attahitāya paṭipanno hoti no
parahitāya?
     Idh' ekacco puggalo attanā na sīlasampanno hoti no paraṃ
sīlasampadāya samādapeti, attanā na samādhisampanno hoti
no paraṃ samādhisampadāya samādapeti, attanā na paññā-
sampanno hoti no paraṃ paññāsampadāya samādapeti, attanā
--------------------------------------------------------------------------


[page 055]
                               NIDDESO: CATTĀRO PUGGALĀ.                    55
na vimuttisampanno hoti no paraṃ vimuttisampadāya samā-
dapeti, attanā na vimuttiñāṇadassanasampanno hoti no paraṃ
vimuttiñāṇadassanasampadāya samādapeti; evaṃ puggalo
n' eva attahitāya paṭipanno hoti no parahitāya.
     24. Kathañ ca puggalo attantapo hoti attaparitāpanānuyo-
gum anuyutto?
     Idh' ekacco puggalo acelako hoti muttācāro hatthāpale-
khaṇo, na-ehi-bhadantiko na-tiṭṭha-bhadantiko nābhihaṭaṃ
na uddissakataṃ na nimantanaṃ sādiyati, so na kumbhi-
mukhā paṭigaṇhāti na khaḷopimukhā paṭigaṇhāti, na eḷa-
kamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na
dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya
na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito
hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na
maṃsaṃ, na suraṃ na merayaṃ na thusodakam pivati: so
ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko
. . . pe . . . sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā
yāpeti dvīhi pi dattīhi yāpeti . . . pe . . . sattahi pi dattīhi
yāpeti, ekāhikam pi āhāraṃ āhāreti dvīhikam pi āhāraṃ
āhāreti . . . pe . . . sattāhikam pi āhāraṃ āhāreti iti
evarūpaṃ aḍḍhamāsikam pi pariyāyabhattabhojanānuyogam
anuyutto viharati, so sākabhakkho vā hoti sāmākabhakkho vā
hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti sāta-
bhakkho vā hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti
piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho
vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī: so
sāṇāni pi dhāreti masāṇāni pi dhāreti chavadussāni pi
dhāreti paṃsukūlāni pi dhāreti tirīṭāni pi dhāreti ajināni
pi dhāreti ajinakkhipam pi dhāreti kusacīram pi dhāreti
vākacīram pi dhāreti phalakacīram pi dhāreti kesakambalam
pi dhāreti vālakambalam pi dhāreti ulūkapakkhikam pi
dhāreti, kesamassulocako pi hoti kesamassulocanānuyogam
anuyutto, ubbhaṭṭhako pi hoti āsanapaṭikkhitto, ukkuṭiko pi
hoti ukkuṭikappadhānaṃ anuyutto, kaṇṭakāpassayiko pi hoti
kaṇṭakāpassaye seyyaṃ kappeti, sāyaṃ tatiyakam pi udako-
rohanānuyogam anuyutto viharati, iti evarūpaṃ anekavi-
hitaṃ kāyassa ātāpanaparitāpanānuyogam anuyutto viha-
--------------------------------------------------------------------------


[page 056]
56                             PUGGALA-PAÑÑATTI.
rati; evaṃ puggalo attantapo hoti attaparitāpanānuyogam
anuyutto.
     Kathañ ca puggalo parantapo hoti paraparitāpanānuyogam
anuyutto?
     Idh' ekacco puggalo orabbhiko hoti sūkariko māgaviko
sākuṇiko luddo macchaghātako coro coraghātako bandhanā-
gāriko, ye vā pan' aññe pi keci kurūrakammantā: evaṃ
puggalo parantapo hoti paraparitāpanānuyogam anuyutto.
     Kathañ ca puggalo attantapo ca hoti attaparitāpanānuyogam-
anuyutto parantapo ca paraparitāpanānuyogam anuyutto?
     Idh' ekacco puggalo rājā vā hoti khattiyo maddhāvasitto
brāhmaṇo vā mahāsālo, so puratthimena nagarassa nava-
yaññāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ
nivāsetvā sappitelena kāyaṃ abbhañjitvā migavisāṇena piṭṭhiṃ
kaṇḍuvamāno yaññāgāraṃ pavisati saddhiṃ mahesiyā brāhma-
ṇena ca purohitena, so tattha anantarahitāya bhūmiyā harit-
ūpalittāya seyyaṃ kappeti; ekissā gāviyā sarūpavacchāya yaṃ
ekasmiṃ thane khīraṃ hoti tena rājā yāpeti, yaṃ dutiyasmiṃ
thane khīraṃ hoti tena mahesī yāpeti, yaṃ tatiyasmiṃ thane
khīraṃ hoti tena brāhmaṇo purohito yāpeti, yaṃ catutthasmiṃ
thane khīraṃ hoti tena aggiṃ juhanti, avasesena vacchako
yāpeti; so evam āha:-- ettakā usabhā haññantu yaññatthāya,
ettakā vacchatarā haññantu yaññatthāya, ettakā vacchata-
riyo haññantu yaññathāya, ettakā ajā haññantu yaññatthā-
ya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā
chijjantu yūpatthāya, ettakā dubbā lūyantu barihisatthāyā ti
ye pi' ssa honti dāsā ti vā pessā ti vā kammakārā ti vā te pi
daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni
karonti: evaṃ puggalo attantapo ca hoti attaparitāpanā-
nuyogam anuyutto parantapo ca paraparitāpanānuyogam
anuyutto.
     Kathañ ca puggalo n' eva attantapo hoti attaparitāpanānu-
yogam anuyutto na parantapo paraparitāpanānuyogam anu-
yutto?
     So anattantapo aparantapo diṭṭh' eva dhamme nicchāto
nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā
viharati.
     Idha Tathāgato loke uppajjati arahaṃ sammāsambuddho
--------------------------------------------------------------------------


[page 057]
                                NIDDESO: CATTĀRO PUGGALĀ.                   57
vijjācaraṇasampanno sugato lokavidū anuttaro purisa-
dammasārathi satthā devamanussānaṃ buddho bhagavā:
so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrāhmaṇaṃ sassa-
maṇabrāhmaṇaṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā
sacchikatvā pavedeti, so dhammaṃ deseti ādi kalyāṇaṃ
majjhe kalyāṇaṃ pariyosāne kalyāṇaṃ sātthaṃ savyañjanaṃ,
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññata-
rasmiṃ vā kule paccājāto, so taṃ dhammaṃ sutvā Tathāgate
saddhaṃ paṭilabhati.
     So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati
sambādho gharāvāso rajapatho abbhokāso pabbajā, na yidaṃ
sukaraṃ agāraṃ ajjhāvasato ekantaparipuṇṇaṃ ekanta-
parisuddhaṃ saṅkhalikkhitaṃ brahmacariyaṃ carituṃ, yaṃ
nunāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchā-
detvā agārasmā anāgāriyaṃ pabbajeyyan ti: so aparena
samayena appaṃ vā bhogakkhandhaṃ pahāya, mahantaṃ
vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ
pahāya, mahantaṃ vā ñātiparivaṭṭaṃ pahāya, kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anāgāriyaṃ
pabbajati.
     So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamā-
panno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti,
nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūta-
hitānukampī viharati: adinnādānaṃ pahāya adinnādānā
paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena suci-
bhūtena attanā viharati; abrahmacariyaṃ pahāya brahma-
cārī hoti anācārī paṭivirato methunā gāmadhammā, musā-
vādaṃ pahāya musāvādā paṭivirato hoti, saccavādī sacca-
sandho theto paccayiko avisaṃvādako lokassa, pisuṇaṃ
vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na
amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ
akkhātā amusaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahi-
tānaṃ vā anuppadātā samaggārāmo samaggarato sam-
agganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti, pharusaṃ
vācaṃ pahāya pharusavācā paṭivirato hoti, yā sā vācā neḷā
kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā
bahujanamanāpā tathārūpaṃ vācaṃ bhāsitā hoti, samphappa-
--------------------------------------------------------------------------


[page 058]
58                             PUGGALA-PAÑÑATTI.
lāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhū-
tavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ
bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
     So bījagāmabhūtagāmasamārambhā paṭivirato hoti, eka-
bhattiko hoti, rattūparato vikālabhojanā, naccagītavāditavi-
sūkadassanā paṭivirato hoti, mālāgandhavilepanadhāraṇa-
maṇḍanavibhūsanaṭṭhānā paṭivirato hoti, uccāsayanamahā-
sayanā paṭivirato hoti, jātarūparajatapaṭiggahaṇā paṭivirato
hoti, āmakadhaññapaṭiggahaṇā paṭivirato hoti, āmakamaṃsa-
paṭiggahaṇā paṭivirato hoti, itthikumāripaṭiggahaṇā paṭi-
virato hoti, dāsidāsapaṭiggahaṇā paṭivirato hoti, ajeḷaka-
paṭiggahaṇā paṭivirato hoti, kukkuṭasūkarapaṭiggahaṇā paṭi-
virato hoti, hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti,
khettavatthupaṭiggahaṇā paṭivirato hoti, dūteyyapahīṇaga-
manānuyogā paṭivirato hoti, kayavikkayā paṭivirato hoti,
tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti, ukkoṭana-
vañcananikatisāciyogā paṭivirato hoti chedanavadhabandha-
naviparāmosa-ālopasahasākārā paṭivirato hoti.
     So santuṭṭho hoti kāyaparihārikena cīvarena kucchi-
parihārikena piṇḍapātena, so yena yen' eva pakkamati, sa-
mādāy' eva pakkamati: seyyathāpi nāma pakkhisakuṇo yena
yen' eva ḍeti sapattabhāro va ḍeti, evam evaṃ bhikkhu
santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena
piṇḍapātena, yena yen' eva pakkamati samāday' eva pakka-
mati: so iminā ariyena sīlakkhandhena samannāgato ajjhat-
taṃ anavajjasukhaṃ paṭisaṃvedeti.
     So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānu-
vyañjanaggāhī yatvādhikaraṇam enaṃ cakkhundriyaṃ
asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati
rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati:
sotena saddaṃ sutvā . . . pe . . . ghāṇena gandhaṃ
ghāyitvā . . . pe . . . jivhāya rasaṃ sāyitvā . . . pe . . .
kāyena phoṭṭhabbaṃ phusitvā . . . pe . . . manasā dhammaṃ
viññāya na nimittaggāhī hoti nānuvyañjanaggāhī yatvā-
dhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ
tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manind-
--------------------------------------------------------------------------


[page 059]
                               NIDDESO: CATTĀRO PUGGALĀ.                    59
riye saṃvaraṃ āpajjati: so iminā ariyena indriyasaṃvarena
samannāgato ajjhattaṃ avyāsekasukhaṃ paṭisaṃvedeti.
     So abhikkante paṭikkante sampajānakārī hoti, ālokite vilo-
kite sampajānakārī hoti, sammiñjite pasārite sampajānakārī
hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite
pite khāyite sāyite sampajānakārī hoti, uccārapassāvakamme
sampajānakāri hoti, gate ṭhite nisinne sutte jāgarite bhāsite
tuṇhībhāve sampajānakārī hoti.
     So iminā ca ariyena sīlakkhandhena samannāgato iminā ca
ariyena indriyasaṃvarena samannāgato iminā ca ariyena
satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā
samannāgato vivittaṃ senāsanaṃ bhajati āraññaṃ rukkha-
mūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vana-
patthaṃ abbhokāsaṃ palālapuñjaṃ: so pacchābhattaṃ piṇḍa-
pātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ
paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā: so abhijjhaṃ
loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ
parisodheti: vyāpādapadosaṃ pahāya avyāpannacitto viha-
rati sabbapāṇabhūtahitānukampī vyāpādapadosā cittaṃ pari-
sodheti: thīnamiddhaṃ pahāya vigatathīnamiddho viharati
ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodhati:
uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ
vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti: vici-
kicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī
kusalesu dhammesu vicikicchāya cittaṃ parisodheti.
     So ime pañca nīvaraṇe pahāya cetaso upakkilese pañ-
ñāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusa-
lehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisuk-
haṃ paṭhamaṃ jhānaṃ upasampajja viharati: vitakkavi-
cārāṇaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso eko-
dibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja viharati: pītiyā ca virāgā
upekkhako ca viharati sato sampajāno sukhañ ca kāyena
paṭisaṃvedeti yan taṃ ariyā ācikkhanti upekkhako satimā
sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati: suk-
hassa ca pahānā dukkhassa ca pahānā pubb' eva somanassa-
domanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsati-
pārisuddhim catutthaṃ jhānaṃ upasampajja viharati.
--------------------------------------------------------------------------


[page 060]
60                        PUGGALA-PAÑÑATI.
     So evaṃ samāhite citte parisuddhe pariyodāte anaṅgane
vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti: so aneka-
vihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam pi jātiṃ
dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo
dasa pi jātiyo vīsam pi jātiyo tiṃsam pi jātiyo cattārīsam pi
jātiyo paññāsam pi jātiyo jātisatam pi jātisahassam pi jāti-
satasahassam pi aneke pi saṃvaṭṭakappe aneke pi vivaṭṭa-
kappe aneke pi saṃvaṭṭavivaṭṭakappe: amutrāsim evaṃ-
nāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkha-
paṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ,
tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato
cuto idhūpapanno ti iti sākāraṃ sa-uddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati.
     So evaṃ samāhite citte parisuddhe pariyodāte anaṅgane
vigatūpakkilese mudubhūte kammanīye ṭhite ānejjapatte
sattānaṃ cutupapātañāṇāya cittaṃ abhininnāmeti: so dibbena
cakkhunā suddhena atikkantamānusakena satte passati cava-
māne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate
duggate yathākammūpage satte pajānāti -- ime vata bhonto
sattā kāyaduccaritena samannāgatā vacīduccaritena saman-
nāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa
bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapannā -- ime vata bhonto sattā kāyasucaritena samannāga-
tā, vacīsucaritena samannāgatā, manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikamma-
samādānā te kāyassa bhedā param maraṇā sugatiṃ saggaṃ
lokaṃ upapannā ti; so iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammū-
page satte pajānāti.
     So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte
āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti: so idaṃ
dukkhan ti yathābhūtaṃ pajānāti . . . pe . . . ayaṃ
dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti:
--------------------------------------------------------------------------


[page 061]
                          NIDDESO: CATTĀRO PUGGALĀ.                         61
ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo ti
yathābhūtaṃ pajānāti, . . . pe . . . ayaṃ āsavanirodha-
gāminī paṭipadā ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato
evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi
cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ
vimuttam iti ñāṇaṃ hoti, khīṇā jāti vusitaṃ brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
     Evaṃ puggalo n' eva attantapo hoti na attaparitāpanānuyo-
gam anuyutto na parantapo na paraparitāpanānuyogam anu-
yutto: so ca anattantapo aparantapo diṭṭh' eva dhamme
nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena
attanā viharati.
     25. Katamo ca puggalo sarāgo?
     Yassa puggalassa rāgo appahīṇo, ayaṃ vuccati puggalo
sarāgo.
     Katamo ca puggalo sadoso?
     Yassa puggalassa doso appahīṇo, ayaṃ vuccati puggalo
sadoso.
     Katamo ca puggalo samoho?
     Yassa puggalassā moho appahīṇo, ayaṃ vuccati puggalo
samoho.
     Katamo ca puggalo samāno?
     Yassa puggalassa māno appahīṇo, ayaṃ vuccati puggalo
samāno.
     26. Kathañ ca puggalo lābhī hoti ajjhattaṃ cetosamathassa
na lābhi adhipaññādhammavipassanāya?
     Idh' ekacco puggalo lābhī hoti rūpasahatagānaṃ vā arūpa-
sahagatānaṃ vā samāpattīnaṃ, na lābhī lokuttaramaggassa
vā phalassa vā, evaṃ puggalo lābhī hoti ajjhattaṃ cetosama-
thassa na lābhī adhipaññādhammavipassanāya.
     Kathañ ca puggalo lābhī hoti addhipaññādhammavipassanāya
na lābhī ajjhattaṃ cetosamathassa?
     Idh' ekacco puggalo lābhī hoti lokuttaramaggassa vā pha-
lassa vā, na lābhī rūpasahagatānaṃ vā arūpasahagatānaṃ vā
samāpattīnaṃ: evaṃ puggalo lābhī hoti adhipaññādhamma-
vipassanāya na lābhī ajjhattaṃ cetosamathassa.
--------------------------------------------------------------------------


[page 062]
62                        PUGGALA-PAÑÑATTI.
     Kathañ ca puggalo lābhī c' eva hoti ajjhattaṃ cetosamathassa
lābhī adhipaññādhammavipassanāya?
     Idh' ekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpa-
sahagatānaṃ vā samāpattīnaṃ lābhī lokuttaramaggassa vā
phalassa vā, evaṃ puggalo lābhī c' eva hoti ajjhattaṃ cetosa-
mathassa lābhī adhipaññādhammavipassanāya.
     Kathañ ca puggalo n' eva lābhī hoti ajjhattaṃ cetosamathassa
na lābhī adhipaññādhammavipassanāya?
     Idh' ekacco puggalo n' eva lābhī hoti rūpasahagatānaṃ
vā arūpasahagatānaṃ vā samāpattīnaṃ, na labhī lokuttara-
maggassa vā phalassa vā, evaṃ puggalo n' eva lābhī hoti
ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassa-
nāya.
     27. Katamo ca puggalo anusotagāmī?
     Idh' ekacco puggalo kāme ca paṭisevati pāpañca kammaṃ
karoti, ayaṃ puggalo anusotogāmī.
     Katamo ca puggalo paṭisotagāmī?
     Idh' ekacco puggalo kāme ca na paṭisevati pāpañca
kammaṃ na karoti, so sahā pi dukkhena sahā pi doma-
nassena assumukhena pi rudamāno paripuṇṇaṃ pari-
suddhaṃ brahmacariyaṃ carati, ayaṃ vuccati puggalo pa-
ṭisotagāmī.
     Katamo ca puggalo ṭhitatto?
     Idh' ekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyo-
janānaṃ parikkhayā opapātiko hoti tattha-parinibbāyī anā-
vattidhammo tasmā lokā, ayaṃ vuccati puggalo ṭhitatto.
     Katamo ca puggalo tiṇṇo pāraṅgato phale tiṭṭhati brāhmaṇo?
     Idh' ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovi-
muttiṃ paññāvimuttiṃ diṭṭh' eva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharati, ayaṃ vuccati puggalo
tiṇṇo pāraṅgato phale tiṭṭhati brāhmaṇo.
     28. Kathañ ca puggalo appassuto hoti sutena anupapanno?
     Idh' ekaccassa puggalassa appakaṃ sutaṃ hoti suttaṃ
geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jāta-
kaṃ abbhutadhammaṃ vedallaṃ, so tassa appakassa sutassa
na attham aññāya na dhammam aññāya na dhammānu-
--------------------------------------------------------------------------


[page 063]
                               NIDDESO: CATTĀRO PUGGALĀ.                    63
dhammapaṭipanno hoti, evaṃ puggalo appassuto hoti sutena
anupapanno.
     Kathañ ca puggalo appassuto hoti sutena upapanno?
     Idh' ekaccassa puggalassa appakaṃ sutaṃ hoti suttaṃ . . .
pe . . . vedallaṃ: so tassa appakassa sutassa attham aññāya
dhammam aññāya dhammānudhammapaṭipanno hoti, evaṃ
puggalo appassuto hoti sutena upapanno.
     Kathañ ca puggala bahussuto hoti sutena anupapanno?
     Idh' ekaccassa puggalassa bahukaṃ sutaṃ hoti suttaṃ . . .
pe . . . vadallaṃ, so tassa bahukassa sutassa na attham
aññāya na dhammam aññāya na dhammānudhammapaṭipanno
hoti, evaṃ puggalo bahussuto hoti sutena anupapanno.
     Kathañ ca puggalo bahussuto hoti sutena upapanno?
     Idh' ekaccassa puggalassa bahukaṃ sutaṃ hoti suttaṃ
. . . pe . . . vedallaṃ: so tassa bahukassa sutassa attham
aññāya dhammam aññāya dhammānudhammapaṭipanno hoti,
evaṃ puggalo bahussuto hoti sutena upapanno.
     29. Katamo ca puggalo samaṇamacalo?
     Idh' ekacco puggalo saṃyojanānaṃ parikkhayā sotāpanno
hoti avinipātadhammo niyato sambodhiparāyano, ayaṃ vuccati
puggalo samaṇamacalo.
     Katamo ca puggalo samaṇapadumo?
     Idh' ekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā
rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakid eva imaṃ
lokaṃ āgantvā dukkhass' antaṃ karoti, ayaṃ vuccati
puggalo samaṇapadumo.
     Katamo ca puggalo samaṇapuṇḍarīko?
     Idh' ekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyo-
janānaṃ parikkhayā opapātiko hoti tattha-parinibbāyī anā-
vattidhammo tasmā lokā, ayaṃ vuccati puggalo samaṇa-
puṇḍarīko.
     Katamo ca puggalo samaṇesu samaṇasukhumālo?
     Idh' ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovi-
muttiṃ paññāvimuttiṃ diṭṭh' eva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharati, ayaṃ vuccati puggalo
samaṇesu samaṇasukhumālo ti.
                             CATUTTHAṂ NIṬṬHITAṂ.
--------------------------------------------------------------------------


[page 064]
64                             PUGGALA-PAÑÑATTI.
                                      V.
                                PAÑCA PUGGALĀ.
     1. Tatra yvāyaṃ puggalo ārabhati ca vippaṭisārī ca hoti
tañ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti
yatth' assa te uppannā pāpakā akusalā dhammā aparisesā
nirujjhanti, so evaṃ assa vacanīyo:-- āyasmato kho ārambhajā
āsavā saṃvijjanti vippaṭisārajā āsavā pavaḍḍhanti, sādhu
vatāyasmā ārambhaje āsave pahāya vippaṭisāraje āsave
paṭivinodetvā cittaṃ paññañ ca bhāvetu, evam āyasmā
amunā pañcamena puggalena samasamo bhavissatī ti.
     Tatra yvāyaṃ puggalo ārabhati na vippaṭisārī hoti tañ
ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatth'
assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti
so evam assa vacanīyo:-- āyasmato kho ārambhajā āsavā
saṃvijjanti vippaṭisārajā āsavā nappavaḍḍhanti, sādhu vatā-
yasmā ārambhaje āsave pahāya cittaṃ paññañ ca bhāvetu, evam
āyasmā amunā pañcamena puggalena samasamo bhavissatī ti.
     Tatra yvāyaṃ puggalo na ārabhati vippaṭisārī hoti tañ ca
cetovimuttiṃ paññavimuttiṃ yathābhūtaṃ nappajānāti yatth'
assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti,
so sevaṃ assa vacanīyo:-- āyasmato kho ārambhajā āsavā na
saṃvijjanti vippaṭisārajā āsavā pavaḍḍhanti, sādhu vatāyasmā
vippatisāraje āsave paṭivinodetvā cittaṃ paññañ ca bhāvetu,
evam āyasmā amunā pañcamena puggalena samasamo bha-
vissatī ti.
     Tatra yvāyaṃ puggalo na ārabhati na vippaṭisārī hoti tañ
ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatth'
assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti,
so evam assa vacanīyo:-- āyasmato kho ārambhajā āsavā na
saṃvijjanti vippaṭisārajā āsavā nappavaḍḍhanti, sādhu vatā-
yasmā cittaṃ paññañ ca bhāvetu, evam āyasmā amunā
pañcamena puggalena samasamo bhavissatī ti.
     Ime cattāro puggalā amunā pañcamena puggalena evaṃ
ovadiyamānā evam anusāsiyamānā anupubbena āsavānaṃ
khayaṃ pāpuṇanti.
--------------------------------------------------------------------------


[page 065]
                                NIDDESO: PAÑCA PUGGALĀ.                     65
     2. Kathañ ca puggalo datvā avajānāti?
     Idh' ekacco puggalo yassa puggalassa deti cīvarapiṇḍa-
pātasenāsanagilānapaccayabhesajjaparikkhāraṃ tassa evaṃ
hoti:-- ayaṃ dammi, avaṃ pana paṭigaṇhātī ti, tam enaṃ
datvā avajānāti, evaṃ puggalo datvā avajānāti.
     Kathañ ca puggalo saṃvāsena avajānāti?
     Idh' ekacco puggalo puggalena saddhiṃ saṃvasati dve vā
tīṇi vā vassāni tam enaṃ saṃvāsena avajānāti, evaṃ puggalo
saṃvāsena avajānāti.
     Kathañ ca puggalo ādheyyamukho hoti?
     Idh' ekacco puggalo parassa vaṇṇe vā avaṇṇe vā bhāsiya-
māne khippañ ñeva adhimuccitā hoti, evaṃ puggalo ādheyya-
mukho hoti.
     Kathāñ ca puggalo lolo hoti?
     Idh' ekacco puggalo ittarasaddho hoti ittarabhatti ittara-
pemo ittarappasādo, evaṃ puggalo lolo hoti.
     Kathañ ca puggalo mando momūho hoti?
     Idh' ekacco puggalo kusalākusale dhamme na jānāti
sāvajjānavajje dhamme na jānāti hīnappaṇīte dhamme na
jānāti kaṇhasukkasappaṭibhāge dhamme na jānāti, evaṃ
puggalo mando momūho hoti.
     3. Tattha katame pañca yodhājīvūpamā puggalā?
     Pañca yodhājīvā:-- Idh' ekacco yodhājīvo rajāggañ ñeva
disvā saṃsīdati visīdāti na santhambhati na sakkoti saṅgā-
maṃ otarituṃ, evarūpo pi idh' ekacco yodhājīvo hoti ayaṃ
paṭhamo yodhājīvo santo saṃvijjamāno lokasmiṃ.
     Puna ca paraṃ. Idh' ekacco yodhājīvo sahati rajaggaṃ,
api ca kho dhajaggañ ñeva disvā saṃsīdati visīdati na san-
thambhati na sakkoti saṅgāmaṃ otarituṃ, evarūpo pi
idh' ekacco yodhājīvo hoti ayaṃ dutiyo yodhājīvo santo
saṃvijjamāno lokasmiṃ
     Puna ca paraṃ. Idh' ekacco yodhājīvo sahati rajaggaṃ
sahati dhajaggaṃ api ca kho ussādanaṃ yeva sutvā
saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ
otarituṃ, evarūpo pi idh' ekacco yodhājīvo hoti ayaṃ tatiyo
yodhājīvo santo saṃvijjamāno lokasmiṃ.
     Puna ca paraṃ. Idh' ekacco yodhājīvo sahati rajaggaṃ
--------------------------------------------------------------------------


[page 066]
66                             PUGGALA-PAÑÑATTI.
sahati dhajaggaṃ sahati ussādanaṃ api ca kho saṃpahāre
haññati vyāpajjati, evarūpo pi idh' ekacco yodhājīvo hoti
ayaṃ catuttho yodhājīvo santo saṃvijjamāno lokasmiṃ.
     Puna ca paraṃ. Idh' ekacco yodhājīvo sahati rajaggaṃ
sahati dhajaggaṃ sahati ussādanaṃ sahati sampahāraṃ so
taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo, tam eva saṅgāmasī-
saṃ ajjhāvasati, evarūpo pi idh' ekacco yodhājīvo hoti ayaṃ
pañcamo yodhājīvo santo saṃvijjamāno lokasmiṃ. Ime
pañca yodhājīvā santo saṃvijjamānā lokasmiṃ evam evaṃ
pañc' ime yodhājīvūpamā puggalā santo saṃvijjamānā bhi-
kkhūsu. Katame pañca?
     Idh' ekacco bhikkhu rajaggañ ñeva disvā saṃsīdati visīdati
na santhambhati, na sakkoti brahmacariyaṃ santānetuṃ
sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāya
āvattati. Kim assa rajaggasmiṃ? Idha bhikkhu suṇāti
asukasmiṃ nāma gāme vā nigame vā itthī vā kumārī abhi-
rūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya
samannāgatā ti, so taṃ sutvā saṃsīdati visīdati na
santhambhati na sakkoti brahmacariyaṃ santānetuṃ,
sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāya
āvattati, idaṃ assa rajaggasmiṃ: seyyathāpi so yodhājīvo
rajaggañ ñeva disvā saṃsīdati visīdati na santhambhati
na sakkoti saṅgāmaṃ otarituṃ, tathūpamo ayaṃ puggalo:
evarūpo pi idh' ekacco puggalo hoti ayaṃ paṭhamo yodhājī-
vūpamo puggalo santo saṃvijjamāno lokasmiṃ.
     Puna ca param. Idh' ekacco bhikkhu sahati rajaggaṃ
api ca kho dhajaggañ ñeva disvā saṃsīdati visīdati na
santhambhati, na sakkoti brahmacariyaṃ santānetuṃ
sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hināya
āvattati. Kim assa dhajaggasmiṃ? Idha bhikkhu na h' eva
kho suṇāti asukasmiṃ nāma gāme vā nigame vā itthī vā
kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇa-
pokkharatāya samannāgatā ti, api ca kho sāmañ ca passati
itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ
paramāya vaṇṇapokkharatāya samannāgataṃ, so taṃ disvā
saṃsīdati visīdati na santhambhati na sakkoti brahmaca-
riyaṃ santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ
paccakkhāya hīnāya āvattati idaṃ assa dhajaggasmiṃ: seyya-
--------------------------------------------------------------------------


[page 067]
                                NIDDESO: PAÑCA-PUGGALĀ.                     67
thāpi so yodhājīvo sahati rajaggaṃ api ca kho dhajaggaṃ
yeva disvā saṃsīdati visīdati na santhambhati na sakkoti
saṅgāmaṃ otarituṃ, tathūpamo ayaṃ puggalo: evarūpo pi
idh' ekacco puggalo hoti ayaṃ dutiyo yodhājīvūpamo
puggalo santo saṃvijjamāno bhikkhūsu.
     Puna ca param. Idh' ekacco bhikkhu sahati rajaggaṃ
sahati dhajaggaṃ api ca kho ussādanaṃ yeva sutvā saṃsī-
dati visīdati na santhambhati na sakkoti brahmacariyaṃ
santānetuṃ sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhā-
ya hīnāya āvattati. Kiṃ assa ussādanāya? Idha bhikkhuṃ
āraññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mā-
tugāmo upasaṅkamitvā ūhasati ullapati ujjaggheti uppaṇḍeti,
so mātugāmena ūhasiyamāno ullapiyamāno ujjagghiyamāno
uppaṇḍiyamāno saṃsīdati visīdati na santhambhati na
sakkoti brahmacariyaṃ santānetuṃ sikkhā dubbalyaṃ āvi-
katvā sikkhaṃ paccakkhāya hīnāya āvattati, idaṃ assa ussā-
danāya: seyyathāpi so yodhājīvo sahati rajaggaṃ sahati dha-
jaggaṃ api ca kho ussādanaṃ yeva sutvā saṃsīdati visīdati
na santhambhati na sakkoti saṅgāmaṃ otarituṃ, tathūpamo
ayaṃ puggalo: evarūpo pi idh' ekacco puggalo hoti ayaṃ
tatiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.
     Puna ca paraṃ. Idh' ekacco bhikkhu sahati rajaggaṃ
sahati dhajaggaṃ sahati ussādanaṃ api ca kho saṃpahāre
haññati vyāpajjati. Kim assa sampahārasmiṃ? Idha bhi-
kkhuṃ āraññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ
vā mātugāmo upasaṅkamitvā abhinisīdati abhinipajjati ajjho-
ttharati, so mātugāmena abhinisīdiyamāno abhinipajjiyamāno
ajjhotthariyamāno sikkhaṃ apaccakkhāya dubbalyaṃ anāvi-
katvā methunaṃ dhammaṃ paṭisevati, idam assa sampahā-
rasmiṃ: seyyathāpi so yodhājīvo sahati rajaggaṃ sahati dha-
jaggaṃ sahati ussādanaṃ apo ca kho sampahāre haññati
vyāpajjati, tathūpamo ayaṃ puggalo: evarūpo pi idh' ekacco
puggalo hoti ayaṃ catuttho yodhājīvūpamo puggalo santo
saṃvijjamāno bhikkhūsu.
     Puna ca param. Idh' ekacco bhikkhu sahati rajaggaṃ
sahati dhajaggaṃ sahati ussādanaṃ sahati sampahāraṃ,
so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tam eva saṅgā-
masīsaṃ ajjhāvasati. Kim assa saṅgāmavijayasmiṃ? Idha
--------------------------------------------------------------------------


[page 068]
68                             PUGGALA-PAÑÑATTI.
bhikkhuṃ āraññagataṃ vā rukkhamūlagataṃ vā suññāgāra-
gataṃ vā mātugāmo upasaṅkamitvā abhinisīdati abhini-
pajjati ajjhottharati, so mātugāmena abhinisīdiyamāno
abhinipajjiyamāno ajjhotthariyamāno viniveṭhetvā vini-
mocetvā yena kāmaṃ pakkamati, so vivittaṃ senāsanaṃ
bhajati āraññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriṃ
guhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ: so
āraññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati
pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ
satiṃ upaṭṭhapetvā: so abhijjhaṃ loke pahāya vigatābhijjhena
cetasā viharati, abhijjhāya cittaṃ parisodheti: vyāpādapado-
saṃ pahāya avyāpannacitto viharati sabbapāṇabhūtahitā-
nukampī vyāpādapadosā cittaṃ parisodheti: thīnamiddhaṃ
pahāya vigatathīnamiddho viharati, ālokasaññī sato sampa-
jāno thīnamiddhā cittaṃ parisodheti: uddhaccakukkuccaṃ pa-
hāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhacca-
kukkuccā cittaṃ parisodheti: vicikicchaṃ pahāya tiṇṇavici-
kiccho viharati, akathaṅkathī kusalesu dhammesu vicikicchāya
cittaṃ parisodheti: so ime pañca nīvaraṇe pahāya cetaso
upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-
sukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati: vitakka-
vicārānaṃ vūpasamā dutiyajhānaṃ, tatiyajhānaṃ, catuttha-
jhānaṃ upasampajja viharati.
     So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammanīye ṭhite ānejjappatte
āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti: so idaṃ
dukkhan ti yathābhūtaṃ pajānāti . . . pe . . . {ayaṃ}
dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti:
ime āsavā ti yathābhūtaṃ pajānāti . . . pe . . . ayaṃ
āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti.
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati,
bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi {cittaṃ} vimuccati,
vimuttasmiṃ vimuttaṃ iti ñāṇaṃ hoti, khīṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karanīyaṃ nāparaṃ itthattāyā ti
pajānāti. Idam assa saṅgāmavijayasmiṃ, seyyathāpi so
yodhājīvo sahati rajaggaṃ sahati dhajaggaṃ sahati ussā-
danaṃ sahati sampahāraṃ, so taṃ saṅgāmaṃ abhinivijinitvā
--------------------------------------------------------------------------


[page 069]
                                NIDDESO: PAÑCA PUGGALĀ.                     69
vijitasaṅgāmo taṃ eva saṅgāmasīsaṃ ajjhāvasati, tathūpamo
ayaṃ puggalo, evarūpo pi idh' ekacco puggalo hoti ayaṃ
pañcamo yodhājīvūpamo puggalo santo saṃvijjamāno bhi-
kkhūsu. Ime pañca yodhājīvūpamā puggalā santo saṃvijja-
mānā bhikkhūsu.
     4. Tattha katame pañca piṇḍapātikā?
     Mandattā momūhattā piṇḍapātiko hoti, pāpiccho icchā-
pakato piṇḍapātiko hoti, ummādā cittavikkhepo piṇḍapātiko
hoti, vaṇṇitaṃ buddhehi buddhasāvakehī ti piṇḍapātiko
hoti, api ca appicchaṃ yeva nissāya santuṭṭhiṃ yeva nissāya
sallekhaṃ yeva nissāya idamaṭṭhikaṃ yeva nissāya piṇḍapā-
tiko hoti.
     Tatra yvāyaṃ piṇḍapātiko appicchaṃ yeva nissāya san-
tuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya idamaṭṭhikaṃ
yeva nissāya piṇḍapātiko, ayaṃ imesaṃ pañcannaṃ piṇḍapā-
tikānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca:
seyyathāpi nāma gavā khīraṃ khīramhā dadhi dadhimhā na-
vanītaṃ navanītamhā sappi sappimhā sappimaṇḍo tattha
aggam akkhāyati, evam evaṃ svāyaṃ piṇḍapātiko appicchaṃ
yeva nissāya santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya
idamaṭṭhikaṃ yeva nissāya piṇḍapātiko: ayaṃ imesaṃ
pañcannaṃ piṇḍapātikānaṃ aggo ca seṭṭho ca pāmokkho ca
uttamo ca pavaro ca; ime ca pañca piṇḍapātikā.
     5-14. Tattha katame pañca khalupacchābhattikā, pañca
ekāsanikā, pañca paṃsukūlikā, pañca tecīvarikā, pañca āraññikā,
pañca rukkhamūlikā, pañca abbhokāsikā, pañca nesajjikā, pañca
yathāsanthatikā,1 pañca sosānikā?
     Tattha katame pañca sosānikā?
     Mandattā momūhattā sosāniko hoti, pāpiccho icchāpakato
sosāniko hoti, ummādā cittavikkhepo sosāniko hoti, vaṇṇitaṃ
buddhehi buddhasāvakehi ti sosāniko hoti, api ca appicchaṃ
yeva nissāya santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya
idam aṭṭhikaṃ yeva nissāya sosāniko hoti.
     Tatra yvāyaṃ sosāniko appicchaṃ yeva nissāya santuṭṭhiṃ
--------------------------------------------------------------------------
1 4 is to be repeated with each of these.


[page 070]
70                             PUGGALA-PAÑÑATTI.
yeva nissāya sallekhaṃ yeva nissāya idamaṭṭhikaṃ yeva
nissāya sosāniko, ayaṃ imesaṃ pañcannaṃ sosānikānaṃ aggo
ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca: seyyathāpi
nāma gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ na-
vanītamhā sappi sappimhā sappimaṇḍo tattha aggam akkhā-
yati, evam evaṃ svāyaṃ sosāniko appicchaṃ yeva nissāya
santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya idamaṭṭhi-
kaṃ yeva nissaya sosāniko hoti: ayaṃ imesaṃ pañcannaṃ
sosānikānaṃ aggo ca seṭṭho ca pāmokkho ca pavaro ca; ime
pañca sosānikā ti.
                              PAÑCAKAṂ NIṬṬHITAṂ.
                                      VI.
                                 CHA PUGGALĀ.
     1. Tatra yvāyaṃ puggalo pubbe ananussutesu dhammesu sā-
maṃ saccāni abhisambujjhati tattha ca sabbaññutaṃ pāpuṇāti
phalesu ca vasībhāvaṃ?
     Sammāsambuddho tena daṭṭhabbo.
     Tatra yvāyaṃ puggalo pubbe ananussutesu dhammesu sāmaṃ
saccāni abhisambujjhati na ca tattha sabbaññutaṃ pāpuṇāti na
ca phalesu vasībhāvaṃ?
     Paccekasambuddho tena daṭṭhabbo.
     Tatra yvāyaṃ puggalo pubbe ananussutesu dhammesu sāmaṃ
saccāni abhisambujjhati diṭṭh' eva dhamme dukkhass' antakaro
hoti sāvakapāramiñ ca pāpuṇāti?
     Sāriputtamoggallānā tena daṭṭhabbā.
     Tatra yvāyaṃ puggalo pubbe ananussutesu dhammesu sāmaṃ
saccāni abhisambujjhati deṭṭh' eva dhamme dukkhass' antakaro
hoti na ca sāvakapāramiṃ pāpuṇāti?
     Avasesā arahanto tena daṭṭhabbā.
     Tatra yvāyaṃ puggalo pubbe ananussutesu dhammesu sāmaṃ
saccāni abhisambujjhati diṭṭh' eva dhamme dukkhass' antakaro
hoti anāgāmī hoti anāgantvā itthattaṃ?
--------------------------------------------------------------------------


[page 071]
                                NIDDESO: SATTA PUGGALĀ.                     71
     Anāgāmī tena daṭṭhabbo.
     Tatra yvāyaṃ puggalo pubbe ananussutesu dhammesu sāmaṃ
saccāni abhisambujjhati na ca diṭṭh' eva dhamme dukkhass'
antakaro hoti sakadāgāmī hoti āgantvā itthattaṃ?
     Sotāpannasakadāgāmino tena daṭṭhabbā ti.
                              CHAKKAṂ NIṬṬHITAṂ.
                                     {VII.}
                                SATTA PUGGALA.
     1. Kathañ ca puggalo sakiṃ nimuggo nimuggo va hoti?
     Idh' ekacco puggalo samannāgato hoti ekantakālakehi aku-
salehi dhammehi, evaṃ puggalo sakiṃ nimuggo nimuggo
va hoti.
     Kathañ ca puggalo ummujjitvā nimujjati?
     Idh' ekacco puggalo ummujjati sāhusaddhākusalesu dham-
mesu, ummujjati sāhuhirikusalesu dhammesu, ummujjati sā-
hu-ottappakusalesu dhammesu, ummujjati sāhuviriyakusa-
lesu dhammesu, ummujjati sāhu paññākusalesu dhammesū ti:
tassa sā saddhā n' eva tiṭṭhati no vaḍḍhati hāyati c' eva,
tassa sā hirī n' eva tiṭṭhati no vaḍḍhati hāyati c' eva, tassa
taṃ ottappaṃ n' eva tiṭṭhati no vaḍḍhati hāyati c' eva, tassa
taṃ viriyaṃ n' eva tiṭṭhati no vaḍḍhati hāyati c' eva, tassa
sā paññā n' eva tiṭṭhati no vaḍḍhati hāyati c' eva: evaṃ
puggalo ummujjitvā nimujjati.
     Kathañ ca puggalo ummujjitvā ṭhito hoti?
     Idh' ekacco puggalo ummujjati sāhusaddhā . . . pe . . .
-paññā kusalesu dhammesū ti, tassa sā saddhā n' eva hāyati
no vaḍḍhati ṭhito hoti, tassa sā hirī n' eva hāyati no vaḍḍhati
ṭhito hoti, tassa taṃ ottappaṃ n' eva hāyati no vaḍḍhati ṭhito
hoti, tassa taṃ viriyaṃ n' eva hāyati no vaḍḍhati ṭhito hoti
tassa sā paññā n' eva hāyati no vaḍḍhati ṭhito hoti tassa sā
pañña n' eva hāyati no vaḍḍhati ṭhito hoti: evaṃ puggalo
ummujjitvā ṭhito hoti.
     Kathañ ca puggalo ummujjitvā vipassati viloketi?
     Idh' ekacco puggalo ummujjati sāhusaddhā . . . pe . . .
--------------------------------------------------------------------------


[page 072]
72                             PUGGALA-PAÑÑATTI.
paññā kusalesu dhammesū ti, so tiṇṇaṃ saṃyojanāmaṃ pa-
rikkhayā sotāpanno hoti avinipātadhammo niyato sambodhi-
parāyano, evaṃ puggalo ummujjati vipassati viloketi.
     Kathañ ca puggalo ummujjitvā patarati?
     Idh' ekacco puggalo ummujjati sāhusaddhā . . . pe . . .
-paññā kusalesu dhammesū ti, so tiṇṇaṃ saṃyojanānaṃ pa-
rikkhayā rāgadosamohānaṃ tanuttā sakadāgamī hoti sakid
eva imaṃ lokaṃ āgantvā dukkhass' antakaro hoti: evaṃ
puggalo ummujjitvā patarati.
     Kathañ ca puggalo ummujjitvā paṭigādhappatto hoti?
     Idh' ekacco puggalo ummujjati sāhusaddhā . . . pe . . .
-paññā kusalesu dhammesū ti, so pañcannaṃ orambhāgiyāmaṃ
saññojanānaṃ parikkhayā opapātiko hoti tattha-parinibbāyī
anāvattidhammo tasmā lokā: evaṃ puggalo ummujjitvā paṭi-
gādhappatto hoti.
     Kathañ ca puggalo ummujjitvā tiṇṇo hoti pāraṅgato phale
tiṭṭhati brāhmaṇo?
     Idh' ekacco puggalo ummujjati sāhusaddhā . . . pe . . .
-paññā kusalesu khammesū ti, so āsavānaṃ khayā anāsavaṃ-
cetovimuttiṃ paññavimuttiṃ diṭṭh' eva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharati: evaṃ puggalo
ummujjitvā tiṇṇo hoti pāraṅgato phale teṭṭhati brāhmaṇo.
     2. Katamo ca puggalo ubhatobhāgavimutto?
     Idh' ekacco puggalo aṭṭha vimokkhe kāyena phusitvā,
paññāya c' assa disvā āsavā parikkhīṇā honti: ayaṃ puggalo
ubhatobhāgavimutto.
     Katamo ca puggalo paññāvimutto kāyasakkhī diṭṭhippatto
saddhāvimutto dhammānusārī?1
     Katamo ca puggalo saddhānusārī?
     Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa
saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhā-pubbaṅ-
gamaṃ ariyamaggaṃ bhāveti: ayaṃ vuccati puggalo saddhā-
nusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo
saddhānusārī phale ṭhito saddhāvimutto ti.
                               SATTAKA-NIDDESO.
--------------------------------------------------------------------------
1 For these first five which the text here repeats see I. 31-35.


[page 073]
                                NIDDESO: AṬṬHA PUGGALĀ.                     73
                                     VIII.
                                AṬṬHA PUGGALA.
     1. Tattha katame cattāro maggasamaṅgino cattāro phala-
samaṅgino puggalā?
     So tāpanno sotāpattiphalasacchikiriyāya paṭipanno; saka-
dāgāmī, sakadāgāmīphalasacchikiriyāya paṭipanno; anāgāmī
anāgāmīphalasacchikiriyāya paṭipanno; arahā arahattāya pa-
ṭipanno. Ime cattāro {maggasamaṅgino}, ime cattāro phala-
samaṅgino puggalā ti.
                               AṬṬHAKA-NIDDESO.
                                      IX.
                                 NAVA PUGGALĀ.
     1. Katamo ca puggalo sammāsambuddho?
     Idh' ekacco puggalo pubbe ananussutesu dhammesu sāmaṃ
saccāni abhisambujjhati tattha ca sabbaññutaṃ pāpuṇāti pha-
lesu ca vasībhāvaṃ: ayaṃ vuccati puggalo sammāsambuddho.
     Katamo ca puggalo paccekasambuddho?
     Idh' ekacco puggalo pubbe ananussutesu dhammesu sāmaṃ
saccāni abhisambujjhati na ca tattha sabbaññutaṃ pāpuṇāti
na ca phalesu vasībhāvaṃ: ayaṃ vuccati puggalo paccekasam-
buddho.
     Katamo ca puggalo ubhatobhāgavimutto?
     Idh' ekacco puggalo aṭṭha vimokkhe kāyena phusitvā viha-
rati paññāya c' assa disvā āsavā parikkhīṇā honti: ayaṃ
vuccati puggalo ubhatobhāgāvimutto.
     Katamo ca puggalo paññāvimutto?
     Idh' ekacco puggalo na h' eva kho aṭṭha vimokkhe kāyena
phusitvā viharati paññāya c' assa disvā āsavā parikkhīṇā
honti: ayaṃ vuccati puggalo paññāvimutto.
     Katamo ca puggalo kāyasakkhi?
     Idh' ekacco puggalo aṭṭha vimokkhe kāyena phusitvā
viharati paññāya c' assa disvā ekacce āsavā parikkhīṇā honti:
ayaṃ vuccati puggalo kāyasakkhī.
--------------------------------------------------------------------------


[page 074]
74                             PUGGALA-PAÑÑATTI.
     Katamo ca puggalo diṭṭhippatto?
     Idh' ekacco puggalo idaṃ dukkhan ti yathābhūtaṃ pajā-
nāti . . . pe . . . ayaṃ dukkhanirodhagāminī paṭipadā ti
yathābhūtaṃ pajānāti, Tathāgatappaveditā c' assa dhammā
paññāya vo diṭṭhā honti vo caritā, paññāya c' assa disvā ekacce
āsavā parikkhīṇā honti: ayaṃ vuccati puggalo diṭṭhippatto.
     Katamo ca puggalo saddhāvimutto?
     Idh' ekacco puggalo idaṃ dukkhan ti yathābhūtaṃ pajā-
nāti . . . pe . . . [see I. 34] parikkhīṇā honti no ca kho
yathā diṭṭhippattassa: ayaṃ vuccati puggalo saddhāvimutto.
     Katamo ca puggalo dhammānusārī?
     Yassa puggalassa sotāpattiphalasacchikiriyāya . . . pe
[I.35] . . . paṭipanno puggalo dhammānusārī phale ṭhito
diṭṭhippatto.
     Katamo ca puggalo saddhānusārī?
     Yassa puggalassa sotāpattiphalasacchikiriyāya . . . pe
. . . [I.36] . . . paṭipanno puggalo saddhānusārī phale
ṭhito saddhāvimutto.
                                NAVAKA-NIDDESO.
                                      X.
                                 DASA PUGGALĀ.
     1. Katamesaṃ pañcannaṃ idha niṭṭhā?
     Sattakkhattuṃ paramassa kolaṅkolassa ekabījissa sakadā-
gāmissa yo ca ditth' eva dhamme arahā, imesaṃ pañcannaṃ
idha niṭṭhā. Katamesaṃ pañcaññaṃ idha vihāya niṭṭhā?
     Antarāparinibbāyissa upahaccaparinibbāyissa asaṅkharapa-
rinibbāyissa sasaṅkhāraparinibbāyissa uddhaṃsotassa akani-
ṭṭhagāmino imesaṃ pañcannaṃ idha vihāya niṭṭhā ti.
     Ettāvatā puggalānaṃ puggalapaññattī ti.
                                DASAKA-NIDDESO.
                           PUGGALAPAÑÑATTI NIṬṬHITĀ.
--------------------------------------------------------------------------