Kathavatthu
Based on the edition by Arnold C. Taylor: Kathāvatthu, Vols. I, II,
London : Pali Text Society 1894
(Reprinted 1897, 1979)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 12.2.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Kathāvatthu Vols. I & II

[page 001]
1
Kathāvatthu.
NAMO TASSA BHAGAVATO ARAHATO SAMMĀSAMBUDDHASSA.
I. 1.
1. Puggalo upalabbati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Na h'; evaṃ vattabbe.
Ājānāhi niggahaṃ: hañci puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo uppalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
No ce pana vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti," no ca vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
Anuloma-pañcakaṃ.
2. Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.


[page 002]
2 KATHĀVATTHU.
Yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Na h'; evaṃ vattabbe.
ājānāhi paṭikammaṃ: hañci puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
No ce pana vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti," no ca vata re vattabbe "Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
Paṭikamma-catukkam.
3. Tvañ ce pana maññasi Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; tena tava tattha h'; etāya paṭiññāya h'; evaṃ paṭijānantaṃ h'; evaṃ niggahetabbe; atha taṃ niggaṇhāma, suniggahīto ca hoti. Hañci puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.


[page 003]
KATHĀVATTHU. 3
No ce pana vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti," no ca vata re vattabbe "Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; idan te micchā.
Niggaha-catukkaṃ.
4. Ese ce dunniggahīte, h'; evameva tattha dakkha; Vattabbe kho Puggalo upalabbhati saccikaṭṭhaparamaṭṭhena," no ca vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti," no ca mayaṃ tayā tattha h'; etāya patiññāya h'; evaṃ {paṭijānantā} h'; evaṃ niggahetabbā; atha maṃ niggaṇhāsi dunniggahītā ca homa. Hañci puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
No ce pana vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti," no ca vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; idan te micchā.
Upanayana-catukkaṃ.


[page 004]
4 KATHĀVATTHU.
5. Na h'; evaṃ niggahetabbe, tena hi yaṃ niggaṇhāsi -Hañci puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
No ce pana vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo {upalabbhati} saccikaṭṭhaparamaṭṭhenāti," no ca vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; idan te micchā -- tena hi ye kate niggahe se niggahe dukkate, sukate paṭikamme, sukatā paṭipādanā ti.
Niggamana-catukkaṃ.
Paṭhamo Niggaho.
Paṭhamasaccikaṭṭho.
6. Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Na h'; evaṃ vattabbe.
Ājānāhi niggahaṃ: hañci puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'


[page 005]
KATHĀVATTHU. 5
[... content straddling page break has been moved to the page above ...] micchā.
No ce pana vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti," no ca vata re vattabbe "Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
Paccanīka-pañcakaṃ.
7. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Na h'; evaṃ vattabbe.
Ājānāhi paṭikammaṃ: hañci puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
No ce pana vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti," no ca vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
Paṭikamma-catukkaṃ.


[page 006]
6 KATHĀVATTHU.
8. Tvañ ce pana maññasi Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; tena tava tattha h'; etāya paṭiññāya h'; evaṃ paṭijānantaṃ h'; evaṃ niggahetabbe; atha taṃ niggaṇhāma suniggahīto ca hoti. Hañci puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
No ce pana vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti," no ca vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; idan te micchā.
Niggaha-catukkaṃ.
9. Ese ce dunniggahīte, h'; evameva tattha dakkha; Vattabbe kho Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena," no ca vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti," no ca mayaṃ tayā tattha h'; etāya paṭiññāya h'; evaṃ paṭijānantā h'; evaṃ niggahetabbā; atha maṃ niggaṇhāsi dunniggahītā ca homa. Hañci puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'


[page 007]
KATHĀVATTHU. 7
[... content straddling page break has been moved to the page above ...] no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
No ce pana vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti," no ca vata re vattabbe "Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; idan te micchā.
Upanayana-catukkaṃ.
10. Na h'; evaṃ niggahetabbe, tena hi yaṃ niggaṇhāsi -Hañci puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamatthenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
No ce pana vattabbe "Yo saccikaṭṭho paramaṭṭho tato so puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti," no ca vata re vattabbe "Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘yo saccikaṭṭho paramaṭṭho tato so puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."'; idan te micchā -- tena hi ye kate niggahe se niggahe dukkate, sukate paṭikamme, sukatā paṭipādanā ti.
Niggamana-catukkaṃ.
Dutiyo Niggaho.


[page 008]
8 KATHĀVATTHU.
11. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Sabbattha puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Na h'; evaṃ vattabbe.
Ājānāhi niggahaṃ; hañci puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Sabbattha puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,'; no ca vattabbe ‘sabbattha puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
No ce pana vattabbe "Sabbattha puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti," no ca vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe sabbattha puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā --pe--
Tatiyo Niggaho
12. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Sabbadā puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Na h'; evaṃ vattabbe.
Ājānāhi niggaham; hañci puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Sabbadā puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘sabbadā puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
No ce pana vattabbe "Sabbadā puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti," no ca vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘sabbadā puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'


[page 009]
KATHĀVATTHU. 9
[... content straddling page break has been moved to the page above ...] micchā.
Catuṭṭho Niggaho.
13. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmanta.
Sabbesu puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Na h'; evam vattabbe.
Ājānāhi niggahaṃ; hañci puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Sabbesu puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘sabbesu puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
no ce pana vattabbe "Sabbesu puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti," no ca vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe sabbesu puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
Pañcamo Niggaho.
14. Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Sabbattha puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Na h'; evaṃ vattabbe.
Ājānāhi niggahaṃ; hañci puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Sabbattha puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘sabbattha puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.


[page 010]
10 KATHĀVATTHU.
No ce pana vattabbe "Sabbattha puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti," no ca vata re vattabbe "Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘sabbattha puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā --pe--
Chaṭṭho Niggaho.
15. Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Sabbadā puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Na h'; evaṃ vattabbe.
Ājānāhi niggahaṃ; hañci puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Sabbadā puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,'; no ca vattabbe ‘sabbadā puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
No ce pana vattabbe "Sabbadā puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti," no ca vata re vattabbe Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti."'
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,'; no ca vattabbe ‘sabbadā puggalo n'; upalabbhati {saccikaṭṭhaparamaṭṭhenāti,}"'; micchā.
Sattamo Niggaho.
16. Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Sabbesu puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Na h'; evaṃ vattabbe.


[page 011]
KATHĀVATTHU. 11
Ājānāhi niggahaṃ; hañci puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Sabbesu puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti."'
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘sabbesu puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
No ce pana vattabbe "Sabbesu puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti," no ca vata re vattabbe Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘sabbesu puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti,"'; micchā.
Aṭṭhako Niggaho.
17. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti, rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Aññaṃ rūpaṃ añño puggalo ti?
Na h'; evaṃ vattabbe.
Ājānāhi niggahaṃ: hañci puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Aññaṃ rūpaṃ añño puggalo ti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘aññaṃ rūpaṃ añño puggalo ti,"'; micchā.
No ce pana vattabbe "Aññaṃ rūpaṃ añño puggalo ti," no ca vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhena,'


[page 012]
12 KATHĀVATTHU.
[... content straddling page break has been moved to the page above ...] no ca vattabbe ‘aññaṃ rūpaṃ añño puggalo ti,"'; micchā --pe--
18.=17. reading vedanā for rūpaṃ.
19.=17. reading saññā for rūpaṃ.
20.=17. reading saṃkhārā for rūpaṃ.
21.=17. reading viññāṇaṃ for rūpaṃ.
22.=17. reading cakkhāyatanaṃ for rūpaṃ.
23.=17. reading sotāyatanaṃ for rūpaṃ.
24.=17. reading ghānāyatanaṃ for rūpaṃ.
25.=17. reading jivhāyatanaṃ for rūpaṃ.
26.=17. reading kāyāyatanaṃ for rūpaṃ.
27.=17. reading rūpāyatanaṃ for rūpaṃ.
28.=17. reading saddāyatanaṃ for rūpaṃ.
29.=17. reading gandhāyatanaṃ for rūpaṃ.
30.=17. reading rasāyatanaṃ for rūpaṃ.
31.=17. reading phoṭṭhabbāyatanaṃ for rūpaṃ.
32.=17. reading manāyatanaṃ for rūpaṃ.
33.=17. reading dhammāyatanaṃ for rūpaṃ.
34.=17. reading cakkhudhātu for rūpaṃ.
35.=17. reading sotadhātu for rūpaṃ.
36.=17. reading ghānadhātu for rūpaṃ.
37.=17. reading jivhādhātu for rūpaṃ.
38.=17. reading kāyadhātu for rūpaṃ.
39.=17. reading rūpadhātu for rūpaṃ.
40.=17. reading saddadhātu for rūpaṃ.
41.=17. reading gandhadhātu for rūpaṃ.
42.=17. reading rasadhātu for rūpaṃ.
43.=17. reading phoṭṭhabbadhātu for rūpaṃ.
44.=17. reading cakkhuviññāṇadhātu for rūpaṃ.
45.=17. reading sotaviññāṇadhātu for rūpaṃ.
46.=17. reading ghānaviññāṇadhātu for rūpaṃ.
47.=17. reading jivhāviññāṇadhātu for rūpaṃ.
48.=17. reading kāyaviññāṇadhātu for rūpaṃ.
49.=17. reading manodhātu for rūpaṃ.
50.=17. reading manoviññāṇadhātu for rūpaṃ.
51.=17. reading dhammadhātu for rūpaṃ.


[page 013]
KATHĀVATTHU. 13
52.=17. reading cakkhundriyaṃ for rūpaṃ.
53.=17. reading sotindriyaṃ for rūpaṃ.
54.=17. reading ghānindriyaṃ for rūpaṃ.
55.=17. reading jivhindriyaṃ for rūpaṃ.
56.=17. reading kāyindriyaṃ for rūpaṃ.
57.=17. reading manindriyaṃ for rūpaṃ.
58.=17. reading ittindriyaṃ for rūpaṃ.
59.=17. reading purisindriyaṃ for rūpaṃ.
60.=17. reading jīvitindriyaṃ for rūpaṃ.
61.=17. reading sukhindriyaṃ for rūpaṃ.
62.=17. reading dukkhindriyaṃ for rūpaṃ.
63.=17. reading somanassindriyaṃ for rūpaṃ.
64.=17. reading domanassindriyaṃ for rūpaṃ.
65.=17. reading upekkhindriyaṃ for rūpaṃ.
66.=17. reading saddhindriyaṃ for rūpaṃ.
67.=17. reading viriyindriyaṃ for rūpaṃ.
68.=17. reading satindriyaṃ for rūpaṃ.
69.=17. reading samādhindriyaṃ for rūpaṃ.
70.=17. reading paññindriyaṃ for rūpaṃ.
71.=17. reading {anaññātaññassāmītindriyaṃ} for rūpaṃ.
72.=17. reading aññindriyaṃ for rūpaṃ.
73.=17. reading aññātāvindriyaṃ for rūpaṃ.
74. Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Vuttaṃ Bhagavatā -- "Atthi puggalo attahitāya paṭipanno, rūpañ ca uppalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Āññaṃ rūpaṃ añño puggalo ti?
Na h'; evaṃ vattabbe.
Ājānāhi paṭikammaṃ: hañci vuttaṃ Bhagavatā -- "Atthi Puggalo attahitāya paṭipanno, rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhenāti, tena vata re vattabbe "Aññaṃ rūpaṃ añño puggalo ti."
Yaṃ tattha vadesi "Vattabbe kho ‘vuttaṃ Bhagavatā -Atthi puggalo attahitāya paṭipanno, rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘aññaṃ rūpaṃ añño puggalo ti,"'; micchā.


[page 014]
14 KATHĀVATTHU.
No ce pana vattabbe "Aññaṃ rūpaṃ añño puggalo ti," no ca vata re vattabbe Vuttaṃ Bhagavatā -- "Atthi puggalo attathitāya paṭipanno, rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘vuttaṃ Bhagavatā -Atthi puggalo attahitāya paṭipanno, rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhenāti,'; no ca vattabbe ‘aññaṃ rūpaṃ añño puggalo ti,"'; micchā.
75.74. reading vedanā for rūpaṃ.
76.74. reading saññā for rūpaṃ.
77.74. reading saṃkhārā for rūpaṃ.
78.74. reading viññāṇaṃ for rūpaṃ.
79.74. reading cakkhāyatanaṃ for rūpaṃ --pe--.
12974. reading aññātāvindriyaṃ for rūpaṃ.
Suddhika-saṃsandanā.
130. Rūpaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, vedanā ca upalabbhati saccikaṭṭhaparamaṭṭhena, aññaṃ rūpaṃ aññā vedanā ti?
Āmantā.
Puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, rūpañ ca upalabbhati {saccikaṭṭhaparamaṭṭhenāti?}
Āmantā.
Aññaṃ rūpaṃ añño puggalo ti?
Na h'; evaṃ vattabbe.
Ājānāhi niggahaṃ; hañci rūpaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, vedanā ca upalabbhati saccikaṭṭhaparamaṭṭhena, aññaṃ rūpaṃ aññā vedanā, puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Aññaṃ rūpaṃ añño puggalo ti."
Yaṃ tattha vadesi "Vattabbe kho ‘rūpaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, vedanā ca upalabbhati saccikaṭṭhaparamaṭṭhena, aññaṃ rūpaṃ aññā vedanā, puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘aññaṃ rūpaṃ añño puggalo ti,"'; micchā.


[page 015]
KATHĀVATTHU. 15
No ce pana vattabbe "Aññaṃ rūpaṃ añño puggalo ti," no ca vata re vattabbe Rūpaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, vedanā ca upalabbhati saccikaṭṭhaparamaṭṭhena, aññaṃ rūpaṃ aññā vedanā, puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘rūpaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, vedanā ca upalabbhati saccikaṭṭhaparamaṭṭhena, aññaṃ rūpaṃ aññā vedanā, puggalo upalabbhati {saccikaṭṭhaparamaṭṭhena,} rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘aññaṃ rūpaṃ añño puggalo ti,"'; micchā.
131.=130. reading saññā for vedanā.
132.=130. reading saṃkhārā for vedanā.
133.=130. reading viññāṇaṃ for vedanā.
134. Vedanā upalabbhati saccikaṭṭhaparamaṭṭhena, saññā ca upalabbhati --pe-- saṃkhārā ca upalabbhanti -pe -- viññāṇañ ca upalabbhati --pe-- rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhena -- pe;
Saññā upalabbhati saccikaṭṭhaparamaṭṭhena, saṃkhārā ca upalabbhanti --pe-- viññāṇañ ca upalabbhati --pe-rūpañ ca upalabbhati --pe-- vedanā ca upalabbhati saccikaṭṭhaparamaṭṭhena -- pe;
Saṃkhārā upalabbhanti saccikaṭṭhaparamaṭṭhena, viññāṇañ ca upalabbhati --pe-- rūpañ ca upalabbhati --pe-vedanā ca upalabbhati -- pe;-- saññā ca upalabbhati saccikaṭṭhaparamaṭṭhena -- pe;
Viññāṇaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, rūpañ ca upalabbhati --pe-- vedanā ca upalabbhati --pe-- saññā ca upalabbhati --pe-- saṃkhārā ca upalabbhanti saccikaṭṭhaparamaṭṭhena, aññaṃ viñāṇaṃ aññe saṃkhārā ti?
Āmantā.
Puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, viññāṇañ ca upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Aññaṃ viññāṇaṃ añño puggalo ti?
Na h'; evaṃ vattabbe.


[page 016]
16 KATHĀVATTHU.
Ājānāhi niggahaṃ; hañci viññāṇaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, saṃkhārā ca upalabbhanti saccikaṭṭhaparamaṭṭhena, aññaṃ viññāṇaṃ aññe saṃkhāra, puggalo upalabbhati saccikaṭṭhaparamaṭṭhena viññāṇañ ca upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Aññaṃ viññāṇaṃ añño puggalo ti."
Yaṃ tattha vadesi "Vattabbe {kho} ‘viññāṇaṃ upalabbhati --pe-- saṃkhārā ca upalabbhanti saccikaṭṭhaparamaṭṭhena, aññaṃ viññaṇaṃ aññe saṃkhārā, puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, viññāṇañ ca upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘aññaṃ viññāṇaṃ añño puggalo ti,"'; micchā.
No ce pana vattabbe "Aññaṃ viññāṇaṃ añño puggalo ti," no ca vata re vattabbe" vinnāṇaṃ upalabbhati --pe-saṃkhārā ca upalabbhanti saccikaṭṭhaparamaṭṭhena, aññaṃ viññāṇaṃ aññe saṃkhārā, puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, viññāṇañ ca upalabbhati {saccikaṭṭhaparamaṭṭhenāti.}"
Yaṃ tattha vadesi "Vattabbe kho ‘viviññaṇaṃ upalabbhati --pe-- saṃkhārā ca upalabbhanti saccikaṭṭhaparamaṭṭhena, aññaṃ viññāṇaṃ aññe saṃkhārā, puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, viññāṇañ ca upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘aññaṃ viññāṇaṃ {añño} puggalo ti,"'; micchā.
135. Cakkhāyatanaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, Sotāyatanañ ca upalabbhati --pe--, dhammāyatanañ ca upalabbhati saccikaṭṭhaparamaṭṭhena --pe-sotāyatanaṃ upalabbhati --pe-- dhammāyatanaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, cakkhāyatanañ ca upalabbhati --pe-- manāyatanañ ca upalabbhati saccikaṭṭhaparamaṭṭhena --pe--,
Cakkhudhātu upalabbhati saccikaṭṭhaparamaṭṭhena, sotadhātu ca upalabbhati --pe-- dhammadhātu ca upalabbhati saccikaṭṭhaparamaṭṭhena --pe-- sotadhātu upalabbhati --pe-- dhammadhātu upalabbhati saccikaṭṭhaparamaṭṭhena, cakkhudhātu ca upalabbhati --pe-- manoviññāṇadhātu ca upalabbhati {sacciaṭṭhaparamaṭṭhena} -pe --,


[page 017]
KATHĀVATTHU. 17
Cakkhudriyaṃ upalabbhati saccikaṭṭhaparamaṭṭhena sotineriyañ ca upalabbhati --pe-- aññātāvindriyañ ca upalabbhati saccikaṭṭhaparamaṭṭhena --pe-- sotindriyaṃ upalabbhati --pe-- aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, cakkhundriyañ ca upalabbhati --pe-aññindriyañ ca upalabbhati saccikaṭṭhaparaṭṭhena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyañ ti?
Āmantā.
Puggalo upalabbhati {saccikaṭṭhaparamaṭṭhena,} aññātāvindriyañ ca upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Aññaṃ aññātāvindriyaṃ añño puggalo ti?
Na h'; evaṃ vattabbe.
Ājānāhi niggahaṃ; hañci aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, aññindriyañ ca upalabbhati saccikaṭṭhaparamaṭṭhena, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, aññātāvindriyañ ca upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Aññaṃ aññātāvindriyaṃ añño puggalo ti."
Yaṃ tattha vadesi "Vattabbe kho ‘aññātāvindriyaṃ upalabbhati --pe-- saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘annaṃ aññātāvindriyaṃ añño puggalo ti,"'; micchā.
No ce pana vattabbe "Aññaṃ aññātāvindriyaṃ añño puggalo ti" no ca vata re vattabbe "Annātāvindriyaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, aññindriyañ ca upalabbhati, aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ, puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, aññātāvindriyañ ca upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘aññātāvindriyaṃ upalabbhati --pe-- saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘aññaṃ aññātāvindriyaṃ añño puggalo ti,"'; micchā.
136. Rūpaṃ upalabbhati saccikaṭṭhaparamaṭṭhena vedanā ca upalabbhati saccikaṭṭhaparamaṭṭhena, aññaṃ rūpaṃ aññā vedanā ti?
Āmantā.
3


[page 018]
18 KATHĀVATTHU.
Vuttaṃ Bhagavatā -- "Atthi puggalo attahitāya paṭipanno, rūpañ ca upalabbhati {saccikaṭṭhaparamaṭṭhenāti?}
Āmantā.
Aññaṃ rūpaṃ añño puggalo ti?
Na h'; evaṃ vattabbe.
Ājānāhi paṭikammaṃ: hañci rūpaṃ upalabbhati saccikaṭṭhaparamaṭṭhena vedanā ca upalabbhati saccikaṭṭhaparamaṭṭhena, aññaṃ rūpaṃ aññā vedanā, vuttaṃ {Bhagavatā} -- Atthi puggalo attahitāya paṭipanno, rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe Aññaṃ rūpaṃ añño puggalo ti."
Yaṃ tattha vadesi "Vattabbe kho ‘rūpaṃ upalabbhati saccikaṭṭhaparamaṭṭhena vedanā ca upalabbhati saccikaṭṭhaparamaṭṭhena, aññaṃ rūpaṃ aññā vedanā, vuttaṃ Bhagavatā -- "Atthi puggalo attahitāya paṭipanno rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘aññaṃ rūpaṃ añño puggalo ti,"'; micchā.
No ce pana vattabbe "Aññaṃ rūpaṃ añño puggalo ti," no ca vata re vattabbe Rūpaṃ upalabbhati saccikaṭṭhaparamaṭṭhena vedanā ca upalabbhati saccikaṭṭhaparamaṭṭhena, aññaṃ rūpaṃ aññā vedanā, vuttaṃ Bhagavatā -Atthi puggalo attahitāya paṭipanno, rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘rūpaṃ upalabbhati saccikaṭṭhaparamaṭṭhena vedanā ca upalabbhati saccikaṭṭhaparamaṭṭhena, aññaṃ rūpaṃ {aññā} vedanā, vuttaṃ Bhagavatā -- "Atthi puggalo attahitāya paṭipanno rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘Aññaṃ rūpaṃ añño puggalo ti,"'; micchā.
137. Rūpaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, saññā ca upalabbhati --pe-- saṃkhārā ca upalabbhati -pe -- viññāṇañ ca upalabbhati saccikaṭṭhaparamaṭṭhena -pe --.
Vedanā upalabbhati saccikaṭṭhaparamaṭṭhena, {saññā} ca upalabbhati --pe-- saṃkhārā ca upalabbhati --pe-viññāṇañ ca upalabbhati --pe-- rūpañ ca upalabbhati saccikaṭṭhaparamaṭṭhena --pe--.
Saññā upalabbhati saccikaṭṭhaparamaṭṭhena, saṃkhārā ca upalabbhanti


[page 019]
KATHĀVATTHU. 19
[... content straddling page break has been moved to the page above ...] --pe-- viññāṇañ ca upalabbhati --pe-rūpañ ca upalabbhati --pe-- vedanā ca upalabbhati saccikaṭṭhaparamaṭṭhena --pe--.
Saṃkhārā upalabbhati saccikaṭṭhaparamaṭṭhena, viññāṇañ ca upalabbhati --pe-- rūpañ ca upalabbhati --pe-vedanā ca upalabbhati --pe-- saññā ca upalabbhati saccikaṭṭhaparamaṭṭhena --pe--.
Viññāṇaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, rūpañ ca upalabbhati --pe-- vedanā ca upalabbhati --pe-- saññā ca upalabbhati --pe-- saṃkhārā ca upalabbhati saccikaṭṭhaparamaṭṭhena --pe--.
Cakkhāyatanaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, sotāyatanañ ca upalabbhati --pe-- dhammāyatanañ ca upalabbhati saccikaṭṭhaparamaṭṭhena --pe-- sotāyatanaṃ upalabbhati --pe-- dhammāyatanaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, cakkhāyatanañ ca upalabbhati --pe-manāyatanañ ca upalabbhati saccikaṭṭhaparamaṭṭhena -pe --.
Cakkhudhātu upalabbhati saccikaṭṭhaparamaṭṭhena, sotadhātu ca upalabbhati --pe-- dhammadhātu ca upalabbhati saccikaṭṭhaparamaṭṭhena --pe-- sotadhātū upalabbhati -- pe -- dhammadhātu upalabbhati saccikaṭṭhaparamaṭṭhena, cakkhudhātu ca upalabbhati --pe-- manoviññāṇadhātu ca upalabbhati saccikaṭṭhaparamaṭṭhena --pe--.
Cakkhundriyaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, sotindriyañ ca upalabbhati --pe-- aññatāvindriyañ ca upalabbhati saccikaṭṭhaparamaṭṭhena --pe-- sotindriyaṃ upalabbhati --pe-- aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamaṭṭhena, cakkhundriyañ ca upalabbhati --pe-aññindriyañ ca upalabbhati saccikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyan ti?
Āmantā.
Vuttaṃ Bhagavatā -- "Atthi puggalo attahitāya paṭipanno, aññātāvindriyañ ca upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Aññaṃ aññātāvindriyaṃ añño puggalo ti?
Na h'; evaṃ vattabbe.


[page 020]
20 KATHĀVATTHU.
Ājānāhi niggahaṃ; hañci aññātāvindriyaṃ upalabbhati --pe-- aññaṃ aññindriyaṃ, vuttaṃ Bhagavatā --pe-saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Aññaṃ aññātāvindriyaṃ añño puggalo ti."
Yaṃ tattha vadesi "Vattabbe kho ‘aññātāvindriyaṃ upalabbhati --pe-- aññaṃ aññindriyaṃ, vuttaṃ Bhagavatā --pe-- saccikaṭṭhaparamaṭṭhena, no ca vattabbe ‘aññaṃ aññātāvindriyaṃ añño puggalo ti,"'; micchā.
No ce pana vattabbe "Aññaṃ aññātāvindriyaṃ añño puggalo ti," no ca vata re vattabbe "Aññātāvindriyaṃ upalabbhati --pe-- aññaṃ aññindriyaṃ, vuttaṃ Bhagavatā --pe-- saccikaṭṭhaparamaṭṭhenāti."
Yaṃ tattha vadesi "Vattabbe kho ‘aññātāvindriyaṃ upalabbhati saccikaṭṭhaparamaṭṭhena --pe-- aññaṃ {aññindriyaṃ,} vuttaṃ bhagavatā --pe-- saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘aññaṃ aññātāvindriyaṃ añño puggalo ti,"'; micchā.
Opamma-saṃsandanaṃ.
138. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Rūpaṃ puggalo ti?
Na h'; evaṃ vattabbe.
Ājānāhi niggahaṃ; hañci puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe Rūpaṃ puggalo ti." Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘rūpaṃ puggalo ti,"'; micchā.
No ce pana vattabbe Rūpaṃ puggalo ti," no ca vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti." Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘rūpaṃ puggalo ti,"'; micchā.
139. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Rūpasmiṃ puggalo --pe-- aññatra rūpā puggalo --pe-puggalasmiṃ rūpan ti?


[page 021]
KATHĀVATTHU. 21
Na h'; evaṃ vattabbe.
Ājānāhi niggahaṃ; hañci puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Puggalasmiṃ rūpan ti." Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘puggalasmiṃ rūpan ti,"'; micchā.
No ce pana vattabbe "Puggalasmiṃ rūpan ti," no ca vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti." Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘puggalasmiṃ rūpan ti,"'; micchā.
140. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Vedanā puggalo --pe-- vedanāya puggalo --pe-- aññatra vedanāya puggalo --pe-- puggalasmiṃ vedanā --pe--
Saññā puggalo --pe-- saññāya puggalo --pe-- aññatra saññāya puggalo --pe-- puggalasmiṃ saññā --pe--
Saṃkhārā puggalo --pe-- saṃkhāresu puggalo --pe-aññatra saṃkhārehi puggalo --pe-- puggalasmiṃ saṃkhārā --pe--
Viññāṇaṃ puggalo --pe-- viññāṇasmiṃ puggalo --pe-añatra viññāṇā puggalo --pe-- puggalasmiṃ viññāṇan ti?
Na h'; evaṃ vattabbe.
Ājānāhi niggahaṃ; hañci puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Puggalasmiṃ viññāṇan ti." Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘puggalasmiṃ viññāṇan ti,"'; micchā.
No ce pana vattabbe "Puggalasmiṃ viññāṇan ti," no ca vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti." Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘puggalasmiṃ viññāṇan ti,"'; micchā.
141. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Cakkhāyatanaṃ puggalo --pe-- cakkhāyatanasmiṃ puggalo --pe-- aññatra cakkhāyatanā puggalo --pe-- puggalasmiṃ cakkhāyatanaṃ --pe--


[page 022]
22 KATHĀVATTHU.
Aññātāvindriyaṃ puggalo --pe-- aññātāvindriyasmiṃ puggalo --pe-- aññatra aññātāvindriyā puggalo --pe-- puggalasmiṃ aññātāvindriyan ti?
Na h'; evaṃ vattabbe.
Ājānāhi niggahaṃ; hañci puggalo upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Puggalasmiṃ aññātāvindriyan ti." Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe puggalasmiṃ aññātāvindriyan ti,"'; micchā.
No ce pana vattabbe "Puggalasmiṃ aññātāvindriyan ti," no ca vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti." Yaṃ tattha vadesi "Vattabbe kho ‘puggalo upalabbhati saccikaṭṭhaparamaṭṭhena," no ca vattabbe puggalasmiṃ aññātāvindriyan ti," micchā.
142. Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti?
āmantā.
Rūpaṃ puggalo ti?
Na h'; evaṃ vattabbe.
Ājānāhi paṭikammaṃ; hañci puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe Rūpaṃ puggalo ti." Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘rūpaṃ puggalo ti,"'; micchā.
No ce pana vattabbe Rūpaṃ puggalo ti," no ca vata re vattabbe "Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti." Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena," no ca vattabbe ‘r ūpaṃ puggalo ti,"'; micchā.
143. Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Rūpasmiṃ puggalo --pe-- aññatra rūpā puggalo --pe-puggalasmiṃ rūpan ti?
Na h'; evaṃ vattabbe.
Ājānāhi paṭikammaṃ; hañci puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Puggalasmiṃ rūpan ti." Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘puggalasmiṃ rūpan ti,"'; micchā.


[page 023]
KATHĀVATTHU. 23
NO ce pana vattabbe "Puggalasmiṃ rūpan ti," no ca vata re vattabbe "Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti." Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘puggalasmiṃ rūpan ti,"'; micchā.
144. Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Vedanā puggalo --pe-- vedanāya puggalo --pe-- aññatra vedanāya puggalo --pe-- puggalasmiṃ vedanā --pe--
Saññā puggalo --pe-- saññāya puggalo --pe-- aññatra saññāya puggalo --pe-- puggalasmiṃ {saññā} --pe--
Saṃkhārā puggalo --pe-- saṃkhāresu puggalo --pe-aññatra saṃkhārehi puggalo --pe-- puggalasmiṃ saṃkhārā -- pe;--
Viññāṇaṃ puggalo --pe-- viññāṇasmiṃ puggalo --pe-aññatra viññāṇā puggalo --pe-- puggalasmiṃ viññāṇan ti?
Na h'; evaṃ vattabbe.
Ājānāhi paṭikammaṃ; {hañci} puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Puggalasmiṃ viññāṇan ti." Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe puggalasmiṃ viññāṇan ti," micchā.
No ce pana vattabbe puggalasmiṃ viññāṇan ti, no ca vata re vattabbe "Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti." Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe puggalasmiṃ viññāṇan ti," micchā.
145. Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Cakkhāyatanaṃ puggalo --pe-- cakkhāyatanasmiṃ puggalo --pe-- aññatra cakkhāyatanā puggalo --pe-- puggalasmiṃ cakkhāyatanaṃ --pe--
Aññātāvindriyaṃ puggalo --pe-- aññātāvindriyasmiṃ puggalo --pe-- aññatra aññātāvindriyā puggalo --pe-- puggalasmiṃ aññātāvindran ti?
Na h'; evaṃ vattabbe.
Ājjānāhi paṭikammaṃ; hañci puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena, tena vata re vattabbe "Puggalasmiṃ aññātāvindriyan ti.


[page 024]
24 KATHĀVATTHU.
[... content straddling page break has been moved to the page above ...] Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘puggalasmiṃ aññātāvindriyan ti,"'; micchā.
No ce pana vattabbe "Puggalasmiṃ aññātāvindriyan ti," no ca vata re vattabbe "Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti." Yaṃ tattha vadesi "Vattabbe kho ‘puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhena,'; no ca vattabbe ‘puggalasmiṃ aññātāvindriyan ti,"'; micchā.
Catukkanaya -- saṃsandanaṃ.
146. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Puggalo sappaccayo --pe-- puggalo appaccayo, puggalo saṃkhato puggalo asaṃkhato, puggalo sassato, puggalo asassato, puggalo sanimitto puggalo animitto ti?
Na h'; evaṃ vattabbe --pe--
147. Puggalo n'; upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Vuttaṃ Bhagavatā "Atthi puggalo attahitāya paṭipanno ti"?
Āmantā.
Puggalo sappaccayo --pe-- puggalo appaccayo, puggalo saṅkhato puggalo asaṅkhato, puggalo sassato, puggalo asassato, puggalo sanimitto puggalo animitto ti?
Na h'; evaṃ vattabbe --pe--
Lakkhaṇāyuttikathā.
148. Puggalo upalabbhati, upalabbhati puggalo ti?
Puggalo upalabbhati, upalabbhati kehici puggalo, kehici na puggalo ti.
Puggalo kehici upalabbhati, kehici na upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
149. Puggalo saccikaṭṭho saccikaṭṭho puggalo ti?
Puggalo saccikaṭṭho, saccikaṭṭho kehici puggalo, kehici na puggalo ti.


[page 025]
KATHĀVATTHU. 25
Puggalo kehici saccikaṭṭho, kehici na saccikaṭṭho ti?
Na h'; evaṃ vattabbe --pe--
150. Puggalo vijjamāno vijjamāno puggalo ti?
Puggalo vijjamāno, vijjamāno kehici puggalo, kehici na puggalo ti?
Puggalo kehici vijjamāno, kehici na vijjamāno ti?
Na h'; evaṃ vattabbe --pe--
151. Puggalo saṃvijjamāno saṃvijjamāno puggalo ti?
Puggalo saṃvijjamāno, saṃvijjamāno kehici puggalo, kehici na puggalo ti.
Puggalo kehici saṃvijjamāno, kehici na saṃvijjamāno ti?
Na h'; evaṃ vattabbe --pe--
152. Puggalo atthi atthi puggalo ti?
Puggalo atthi, atthi kehici puggalo, kehici na puggalo ti.
Puggalo kehici atthi, kehici n'; atthīti?
Na h'; evaṃ vattabbe --pe--
153. Puggalo atthi, atthi na sabbo puggalo ti?
Āmantā.
Puggalo n'; atthi, n'; atthi na sabbo puggalo ti?
Na h'; evaṃ vattabbe --pe--
Vacanasodhanaṃ.
154. Rūpadhātuyā rūpī puggalo ti?
Āmantā.
Kāmadhātuyā kāmī puggalo ti?
Na h'; evaṃ vattabbe --pe--
Rūpadhātuyā rūpino sattā ti?
Āmantā.
Kāmadhātuyā kāmino sattā ti?
Na h'; evaṃ vattabbe --pe--
Arūpadhātuyā arūpī puggalo ti?
Āmantā.


[page 026]
26 KATHĀVATTHU.
Kāmadhātuyā kāmī puggalo ti?
Na h'; evaṃ vattabbe --pe--
Arūpadhātuyā arūpino sattā ti?
Āmantā.
Kāmadhātuyyā kāmino sattā ti?
Na h'; evaṃ vattabbe --pe--
155. Rūpadhātuyā rūpī puggalo arūpadhātuyā arūpī puggalo, atthi ca koci rūpadhātuyā cuto {arūpadhātum} upapajjatīti?
Āmantā.
Rūpī puggalo upacchinno arūpī puggalo jāto ti?
Na h'; evaṃ vattabbe --pe--
Rūpadhātuyā rūpino sattā, {arūpadhātuyā} arūpino sattā, atthi ca koci {rūpadhātuyā} cuto arūpadhātuṃ upapajjatīti?
Āmantā.
Rūpī satto upacchinno arūpī satto jāto ti?
Na h'; evaṃ vattabbe --pe--
156. Kāyo ti vā sarīran ti vā sarīran ti vā kāyo ti vā kāyaṃ appiyaṃ karitvā, esese {ekaṭṭhe} same samabhāge tajjāte ti?
Āmantā.
Puggalo ti vā jīvo ti vā jīvo ti vā puggalo ti vā puggalaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte ti?
Āmantā.
Añño kāyo añño puggalo ti?
Āmantā.
Aññaṃ jīvaṃ aññaṃ sarīran ti?
Na h'; evaṃ vattabbe.
Ājānāhi niggahaṃ: hañci kāyo ti vā sarīran ti vā sarīran ti vā kayo ti vā kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, puggalo ti vā jīvo ti vā jīvo ti vā puggalo ti vā puggalaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte,


[page 027]
KATHĀVATTHU. 27
[... content straddling page break has been moved to the page above ...] añño kāyo añño puggalo, tena vata re vattabbe "Aññaṃ jīvaṃ aññaṃ sarīran ti."
Yaṃ {tattha} vadesi "Vattabbe kho ‘kāyo ti vā sarīran ti vā sarīran ti vā kāyo ti vā kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, puggalo ti vā jīvo ti vā jīvo ti vā puggalo ti vā puggalaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, añño kāyo añño puggalo,'; no ca vattabbe ‘aññaṃ jīvaṃ aññaṃ sarīran ti,"'; micchā.
No ce pana vattabbe "Aññaṃ jīvaṃ aññaṃ sarīran ti," no ca vata re vattabbe Kāyo ti vā sarīran ti vā sarīran ti vā kāyo ti vā kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, puggalo ti vā jīvo ti vā jīvo ti vā puggalo ti vā puggalaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, añño kāyo añño puggalo ti."
Yaṃ tattha vadesi "Vattabbe kho ‘kāyo ti vā sarīran ti vā sarīran ti vā kāyo ti vā kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, puggalo ti vā jīvo ti vā jīvo ti vā puggalo ti vā puggalaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, añño kāyo añño puggalo,'; no cā vattabbe ‘aññaṃ jīvaṃ aññaṃ {sarīran} ti,"'; micchā.
157. Kāyo ti vā sarīran ti vā sarīran ti vā kāyo ti vā kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte ti?
Āmantā.
Vuttaṃ Bhagavatā "Atthi puggalo atthitāya paṭipanno ti"?
Āmantā.
Añño kāyo añño puggalo ti?
Na h'; evaṃ vattabbe.
Ājānāhi paṭikammaṃ: hañci kāyo ti vā sarīran ti vā sarīran ti vā kāyo ti vā kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, vuttaṃ Bhagavatā "Atthi puggalo attahitāya paṭipanno," tena vata re vattabbe "Añño kāyo añño puggalo ti."
Yaṃ tattha vadesi "Vattabbe kho ‘kāyo ti vā sarīran ti vā sarīran ti vā kāyo ti vā kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, vuttaṃ Bhagavatā --


[page 028]
28 KATHĀVATTHU.
"Atthi puggalo attahitāya paṭipanno, no ca vattabbe ‘añño kāyo añño puggalo ti,"'; micchā.
No ce pana vattabbe "Añño kāyo añño puggalo ti," no ca vata re vattabbe Kāyo ti vā sarīran ti vā sarīran ti vā kāyo ti vā kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, vuttaṃ Bhagavatā "Atthi puggalo attahitāya paṭipanno ti."
Yaṃ tattha vadesi "Vattabbe kho ‘kāyo ti vā sarīran ti vā sarīran ti vā kāyo ti vā kāyaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte, vuttaṃ Bhagavatā -"Atthi puggalo attahitāya paṭipanno'; no ca vattabbe ‘añño kāyo añño puggalo ti,"'; micchā.
Paññattānuyogo.
158. Puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti?
Āmantā.
So puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti?
Na h'; evaṃ vattabbe --pe--
Puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti?
Āmantā.
Añño puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti?
Na h'; evaṃ vattabbe -- pe.
Puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti?
Āmantā.
So ca añño ca sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti?
Na h'; evaṃ vattabbe --pe--
Puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti?
Āmantā.
N'; eva so sandhāvati na añño sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti?


[page 029]
KATHĀVATTHU. 29
Na h'; evaṃ vattabbe --pe--
Puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti?
Āmantā.
So puggalo sandhāvati, añño puggalo sandhāvati, so ca añño ca sandhāvati, n'; eva so sandhāvati na añño sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti?
Na h'; evaṃ vattabbe.
159. Na vattabbaṃ "Puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti"? Āmantā.
Nanu vuttaṃ Bhagavatā --
"Sa sattakkhattuparamaṃ sandhāvitvāna puggalo Dukkhassantakaro hoti sabbasaññojanakkhāyā ti."
Atth'; eva suttanto ti? Āmantā.
Tena hi puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti.
Na vattabbaṃ "Puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti"? Āmantā.
Nanu vuttaṃ Bhagavatā -- "Anamataggāyaṃ Bhikkhave saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ {taṇhāsaññojanānaṃ} sandhāvataṃ saṃsaratan ti." Atth'; eva suttanto ti? Āmantā.
Tena hi puggalo sadhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti.
160. Puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti? Āmantā.
Sv'; eva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti?
Na h'; evam vattabbe --pe--
Sv'; eva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti?
Āmantā.
Atthi koci manusso hutvā devo hotīti?
Āmantā.
Sv'; eva manusso so devo ti?


[page 030]
30 KATHĀVATTHU.
Na h'; evaṃ vattabbe --pe--
Sv'; eva manusso so devo ti?
Āmantā.
Manusso hutvā devo hoti, devo hutvā manusso hoti manussabhūto, añño devo añño manussabhūto, sv'; evāyaṃ sandhāvatīti, micchā --pe--
Sace hi sandhāvati sv'; eva puggalo ito cuto paraṃ lokaṃ anañño, h'; evaṃ maraṇaṃ na hehiti pāṇātipāto n'; upalabbhati, kammaṃ atthi, kammavipāko atthi, katānaṃ kammānaṃ vipāko atthi, kusalākusale vipaccamāne sv'; evāyaṃ sandhāvatīti, micchā.
161. Sv'; eva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti?
Āmantā.
Atthi koci manusso hutvā yakkho hoti, peto hoti, nerayiko hoti, tiracchānagato hoti, oṭṭho hoti, goṇo hoti, {gadrabho} hoti sūkaro hoti, mahiso hotīti?
Amantā.
Sv'; eva manusso so mahiso ti?
Na h'; evaṃ vattabbe --pe--
Sv'; eva manusso so mahiso ti?
Āmantā.
Manusso hutvā mahiso hoti, mahiso hutvā manusso hoti manussabhūto, añño mahiso añño manussabhūto, sv'; evāyaṃ sandhāvatīti, micchā --pe--
Sace hi sandhāvati sv'; eva puggalo ito cuto paraṃ lokaṃ anañño, h'; evaṃ maraṇaṃ na hehiti pāṇātipāto n'; upalabbhati, kammaṃ atthi, kammavipāko atthi, katānaṃ kammānaṃ vipāko atthi, kusalākusale vipaccamāne sv'; evāyaṃ sandhāvatīti, micchā.
162. Sv'; eva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti?


[page 031]
KATHĀVATTHU. 31
Āmantā.
Atthi koci Khattiyo hutvā Brāhmaṇo hotīti?
Āmantā.
Sv'; eva Khattiyo so Brāhmaṇo ti?
Na h'; evaṃ vattabbe --pe--
Atthi koci Khattiyo hutvā Vesso hoti, Suddo hotīti?
Āmantā.
Sv'; eva Khattiyo so Suddo ti?
Na h'; evaṃ vattabbe --pe--
Atthi koci Brāhmaṇo hutvā Vesso hoti Suddo hoti Khattiyo hotīti?
Āmantā.
Sv'; eva Brāhmaṇo so Khattiyo ti?
Na h'; evaṃ vattabbe --pe--
Atthi koci Vesso hutvā Suddo hoti Khattiyo hoti Brāhmaṇo hotīti?
Āmantā.
Sv'; eva Vesso so Brāhmaṇo ti?
Na h'; evaṃ vattabbe --pe--
Atthi koci Suddo hutvā Khattiyo hoti Brāhmaṇo hoti Vesso hotīti?
Āmantā.
Sv'; eva Suddo so Vesso ti?
Na h'; evaṃ vattabbe --pe--
163. Sv'; eva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti?
Āmantā.
Hatthacchinno hatthacchinno va hoti, pādacchinno pādacchinno va hoti, hatthapādacchinno hatthapādacchinno va hoti, kaṇṇacchinno nāsacchinno kaṇṇanāsacchinno, aṅgulicchinno aḷacchinno kaṇḍaracchinno, kuṇihatthako phaṇahatthako kuṭṭhiyo gandhiyo kilāsiyo sosiyo apamāriyo oṭṭho goṇo gadrabho sūkaro mahiso mahiso va hotīti?
Na h'; evaṃ vattabbe --pe--
164. Na vattabbaṃ "Sv'; eva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti"?
Āmantā.


[page 032]
32 KATHĀVATTHU.
Nanu sotāpanno puggalo manussalokā cuto devalokaṃ upapanno tattha pi sotāpanno va hotīti?
Āmantā.
Hañci sotāpanno puggalo manussalokā cuto devalikaṃ upapanno tattha pi sotāpanno va hoti, tena vata re vattabbe "Sv'; eva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti."
Sotāpanno puggalo manussalokā cuto devalokaṃ upapanno tattha pi sotāpanno va hotīti katvā tena ca kāraṇena sv'; eva puggalo sandhāvati asmā lokā paraṃ lokaṃ parasmā lokā imaṃ lokan ti?
Āmantā.
Sotāpanno puggalo manussalokā cuto devalokaṃ upapanno tattha pi manusso hotīti?
Na h'; evaṃ vattabbe --pe--
165. Sv'; eva puggalo sandhāvati --pe-- imaṃ lokan ti?
Āmantā.
Ānañño avigato sandhāvatīti?
Na h'; evaṃ vattabbe --pe--
Anañño avigato sandhāvatīti?
Āmantā.
Hatthacchinno hatthacchinno va hoti mahiso va hotīti?
Na h'; evaṃ vattabbe --pe--
166. Sv'; eva puggalo sandhāvati --pe-- imaṃ lokan ti?
Āmantā.
Sarūpo sandhāvatīti?
Na h'; evaṃ vattabbe --pe--
Sarūpo sandhāvatīti?
Āmantā.
Taṃ jīvaṃ taṃ sarīran ti?
Na h'; evam vattabbe --pe--
Savedano --pe-- sasañño --pe-- sasaṃkhāro --pe-- saviññāṇo sandhāvatīti?
Na h'; evaṃ vattabbe --pe--
Saviññāṇo sandhāvatīti?


[page 033]
KATHĀVATTHU. 33
Āmantā.
Taṃ jīvaṃ taṃ sarīran ti?
Na h'; evaṃ vattabbe --pe--
167. Sv'; eva puggalo sandhāvati asmā lokā --pe-- imaṃ lokan ti?
Āmantā.
Arūpo sandhāvatīti?
Na h'; evaṃ vattabbe --pe--
Arūpo sandhāvatīti?
Āmantā.
Aññaṃ jīvaṃ aññaṃ sarīran ti?
Na h'; evaṃ vattabbe --pe--
Avedano --pe-- asañño --pe-- asaṃkhāro --pe-- aviññāṇo sandhāvatīti?
Na h'; evaṃ vattabbe --pe--
Aviññāṇo sandhāvatīti?
Āmantā.
Aññaṃ jīvaṃ aññaṃ sarīran ti?
Na h'; evaṃ vattabbe --pe--
168. Sv'; eva puggalo sandhāvati asmā lokā --pe-- imaṃ lokan ti?
Āmantā.
Rūpaṃ sandhāvatīti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ sandhāvatīti?
Āmantā.
Taṃ jīvaṃ taṃ sarīran ti?
Na h'; evaṃ vattabbe --pe--
Vedanā --pe-- saññā --pe-- saṃkhārā --pe-- viññāṇaṃ sandhāvatīti?
Na h'; evaṃ vattabbe.
Viññāṇaṃ sandhāvatīti? Āmantā.
Taṃ jīvaṃ taṃ sarīran ti?
Na h'; evaṃ vattabbe --pe--
169. Sv'; eva puggalo sandhāvati --pe-- imaṃ lokan ti?
Āmantā.
Rūpaṃ na sandhāvatīti? Na h'; evaṃ vattabbe --pe--
Rūpaṃ na sandhāvatīti? Āmantā.
4


[page 034]
34 KATHĀVATTHU.
Aññaṃ jīvaṃ aññaṃ sarīran ti? Na h'; evaṃ vattabbe --pe--
Vedanā --pe-- saññā --pe-- saṃkhārā --pe-- viññāṇaṃ na sandhāvatīti? na h'; evaṃ vattabbe --pe--
{Viññāṇaṃ} na sandhāvatīti? Āmantā.
Aññaṃ jīvaṃ aññaṃ sarīran ti?
Na h'; evaṃ vattabbe --pe--
170. Khandhesu bhijjamānesu so ce bhijjati puggalo
Ucchedā bhavati diṭṭhi yā Buddhena vivajjitā.
Khandhesu bhijjamānesu no ce bhijjati pubbalo
Puggalo sassato hoti nibbānena samasamo ti.
171. Rūpaṃ upādāya puggalassa paññattīti?
Āmantā.
Rūpaṃ aniccaṃ saṃkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhamman ti?
Āmantā.
Puggalo pi anicco saṃkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo ti?
Na h'; evaṃ vattabbe --pe--
172. Vedanaṃ upādāya --pe-- saññaṃ upādāya --pe--
saṃkhāre upādāya --pe-- viññāṇaṃ upādāya puggalassa paññattīti?
Āmantā.
Viññāṇaṃ aniccaṃ --pe-- vipariṇāmadhamman ti?
Āmantā.
Puggalo pi anicco --pe-- vipariṇāmadhammo ti?
Na h'; evam vattabbe --pe--
173. Rūpaṃ upādāya puggalassa paññattīti?
Āmantā.
Nīlaṃ rūpaṃ upādāya nīlakassa puggalassa paññattīti?
Na h'; evaṃ vattabbe --pe--


[page 035]
KATHĀVATTHU. 35
Pītaṃ rūpaṃ upādāya,
Lohitam rūpaṃ upādāya,
Odātaṃ rūpaṃ upādāya,
Sanidassanaṃ rūpaṃ upādāya,
Anidassanaṃ rūpaṃ upādāya,
Sappaṭighaṃ rūpaṃ upādāya,
Appaṭighaṃ rūpaṃ upādāya appaṭighassa pugalassa paññatīti?
Na h'; evaṃ vattabbe --pe--
174. Vedanaṃ upādāya puggalassa paññattīti?
Āmantā.
Kusalaṃ vedanaṃ upādāya kusalassa puggalassa paññattīti?
Na h'; evaṃ vattabbe --pe--
Kusalaṃ vedanaṃ upādāya kusalassa puggalassa paññattīti?
Āmantā.
Kusalā vedanā saphalā savipākā iṭṭhaphalā kantaphalā manuññaphalā asecanakaphalā sukhudrayā sukhavipākā ti?
Āmantā.
Kusalo pi puggalo saphalo savipāko iṭṭhiphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipāko ti?
Na h'; evaṃ vattabbe --pe--
175. Vedanaṃ upādāya puggalassa paññattīti?
Āmantā.
Akusalaṃ vedanaṃ upādāya akusalassa puggalassa paññattīti?
Na h'; evaṃ vattabbe --pe--
Akusalaṃ vedanaṃ upādāya akusalassa puggalassa paññattīti?
Āmantā.
Akusalā vedanā saphalā savipākā aniṭṭhaphalā akantaphalā amanuññaphalā secanakaphalā dukkhudrayā dukkhavipākā ti?


[page 036]
36 KATHĀVATTHU.
[... content straddling page break has been moved to the page above ...]
Āmantā.
Akusalo pi puggalo saphalo savipāko aniṭṭhaphalo akantaphalo amanuññaphalo secanakaphalo dukkhudrayo {dukkhavipāko} ti?
Na h'; evaṃ vattabbe --pe--
176. Vedanaṃ upādāya puggalassa paññattīti?
Āmantā.
Abyākataṃ vedanaṃ upādāya abyākatassa puggalassa paññattīti?
Na h'; evaṃ vattabbe --pe--
Abyākataṃ vedanaṃ upādāya abyākattassa puggalassa paññattīti?
Āmantā.
Abyākatā vedanā aniccā saṃkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammanirodhadhammā vipariṇāmadhammā ti?
Āmantā.
Abyākato pi puggalo anicco saṃkhato --pe-- vipariṇāmadhammo ti?
Na h'; evaṃ vattabbe --pe--
177. Saññaṃ upādāya, saṃkhāre upādāya, viññāṇaṃ upādāya puggalassa paññattīti?
Āmantā.
Kusalaṃ viññāṇaṃ upādāya kusalassa puggalassa paññattīti?
Na h'; evaṃ vattabbe.
Kusalaṃ viññāṇaṃ saphalaṃ savipākaṃ iṭṭhaphalaṃ, kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākan ti?
Āmantā.
Kusalo pi puggalo saphalo savipāko iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipāko ti?
Na h'; evaṃ vattabbe --pe--
178. Viññāṇaṃ upādāya puggalassa paññattīti?
Āmantā.


[page 037]
KATHĀVATTHU. 37
Akusalaṃ viññāṇaṃ upādāya akusalassa puggalassa paññattīti?
Na h'; evaṃ vattabbe --pe--
Akusalaṃ viññāṇaṃ upādāya akusalassa puggalassa paññattīti?
Āmantā.
Akusalaṃ viññāṇaṃ saphalaṃ savipākaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhudrayaṃ dukkhavipākan ti?
Āmantā.
Akusalo pi puggalo saphalo savipāko aniṭṭhaphalo akantaphalo amanuññaphalo secanakaphalo dukkhudrayo {dukkhavipāko} ti?
Na h'; evaṃ vattabbe --pe--
179. Viññāṇaṃ upādāya puggalassa paññattīti?
Āmantā.
Abyākataṃ viññāṇaṃ upādāya abyākatassa puggalassa paññattīti?
Na h'; evaṃ vattabbe --pe--
Abyākataṃ viññāṇaṃ upādāya abyākatassa puggalassa paññattīti?
Āmantā.
Abyākataṃ viññāṇaṃ aniccaṃ saṃkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammanirodhadhammaṃ vipariṇāmadhamman ti?
Āmantā.
Abyākato pi puggalo anicco saṃkhato --pe-- vipariṇāmadhammo ti?
Na h'; evaṃ vattabbe --pe--
180. Cakkhuṃ upādāya cakkhumā puggalo ti vattabbo ti?
Āmantā.
Cakkhumhi niruddhe cakkhumā puggalo niruddho ti vattabbo ti?
Na h'; evaṃ vattabbe --pe--
Sotaṃ upādāya
ghānaṃ upādāya
jivhaṃ upādāya


[page 038]
38 KATHĀVATTHU.
Kāyaṃ upādāya
manaṃ upādāya manavā puggalo ti vattabbo ti?
Āmantā.
Manamhi niruddhe manavā puggalo niruddho ti vattabho ti?
Na h'; evaṃ vattabbe.
181. Micchādiṭṭhiṃ upādāya micchādiṭṭhiyo puggalo ti vattabbo ti?
Āmantā.
Micchādiṭṭhiyā niruddhāya micchādiṭṭhiyo puggalo niruddho ti vattabbo ti?
Na h'; evaṃ vattabbe --pe--
Micchāsaṅkappaṃ upādāya,
Micchāvācaṃ upādāya,
Micchākammantaṃ upādāya,
Micchā-ājīvaṃ upādāya,
Micchāvāyāmaṃ upādāya,
Micchāsatiṃ upādāya,
Micchāsamādhiṃ upādāya micchāsamādhiyo puggalo ti vattabbo ti?
Āmantā.
Micchāsamādhimhi niruddhe micchāsamādhiyo puggalo niruddho ti vattabbo ti?
Na h'; evaṃ vattabbe.
182. Sammādiṭṭhim upādāya sammādiṭṭhiyo puggalo ti vattabbo ti?
Āmantā.
Sammādiṭṭhiyā niruddhāya {sammādiṭṭhiyo} puggalo niruddho ti vattabbo ti?
Na h'; evaṃ vattabbe --pe--
Sammāsaṅkappaṃ upādāya,
Sammāvācaṃ upādāya,
{Sammākammantaṃ} upādāya,
Sammā-ājīvaṃ upādāya,
Sammāvāyāmaṃ upādāya,
Sammāsatiṃ upādāya,
Sammāsamādhiṃ upādāya sammāsamādhiyo puggalo ti vattabbo ti?
Āmantā.


[page 039]
KATHĀVATTHU. 39
Sammāsamādhimhi niruddhe sammāsamādhiyo puggalo niruddho ti vattabbo ti?
Na h'; evaṃ vattabbe --pe--
183. Rūpaṃ upādāya vedanaṃ upādāya puggalassa paññattīti?
Āmantā.
Dvinnaṃ khandānaṃ upādāya dvinnaṃ puggalānaṃ paññattīti ti?
Na h'; evaṃ vattabbe.
Rūpaṃ upādāya,
vedanaṃ upādāya,
saññaṃ upādāya,
saṃkhare upādāya,
viññāṇaṃ upādāya puggalassa paññattīti?
Āmantā.
Pañcannaṃ khandānaṃ upādāya pañcannaṃ puggalānaṃ paññattīti?
Na h'; evaṃ vattabbe --pe--
184. Cakkhāyatanaṃ upādāya, sotāyatanaṃ upādāya puggalassa paññatīti?
Āmantā.
Dvinnaṃ āyatanānaṃ upādāya dvinnaṃ puggalānaṃ paññattīti?
Na h'; evaṃ vattabbe --pe--
Cakkhāyatanaṃ upādāya, sotāyatanaṃ upādāya --pe--
dhammāyatanaṃ upādāya puggalassa paññattīti?
Āmantā.
Dvādasannaṃ āyatanānaṃ upādāya dvādasannaṃ puggalānaṃ paññattīti?
Na h'; evaṃ vattabbe --pe--
185. Cakkhudhātuṃ upādāya sotadhātuṃ upādāya puggalassa paññattīti?
Āmantā.
Dvinnaṃ dhātūnaṃ upādāya dvinnaṃ puggalānaṃ paññattīti?
Na h'; evaṃ vattabbe --pe--
Cakkhudhātuṃ upādāya {sotadhātuṃ} upādāya --pe--
dhammadhātuṃ upādāya puggalassa paññattīti?


[page 040]
40 KATHĀVATTHU.
Āmantā.
Aṭṭhārasannaṃ dhātūnaṃ upādāya aṭṭhārasannaṃ puggalānaṃ paññattīti?
Na h'; evaṃ vattabbe --pe--
186. Cakkhundriyaṃ upādāya sotindriyaṃ upādāya puggalassa paññattīti?
Āmantā.
Dvinnaṃ indriyānaṃ upādāya dvinnaṃ puggalānaṃ paññattīti?
Na h'; evaṃ vattabbe --pe--
Cakkhundriyaṃ upādāya sotindriyaṃ upādāya --pe--
aññātāvindriyaṃ upādāya puggalassa paññattīti?
Āmantā.
Bāvīsatīnaṃ indriyānaṃ upādāya bāvīsatīnaṃ puggalānaṃ paññattīti?
Na h'; evaṃ vattabbe --pe--
187. Ekavokārabhavaṃ upādāya ekassa puggalassa paññattīti?
Āmantā.
Catuvokārabhavaṃ upādāya catunnaṃ puggalānaṃ paññattīti?
Na h'; evaṃ vattabbe --pe--
Ekavokārabhavaṃ upādāya ekassa puggalassa paññattīti?
Āmantā.
Pañcavokārabhavaṃ upādāya pañcannaṃ puggalānaṃ paññattīti?
Na h'; evaṃ vattabbe --pe--
188. Ekavokārabhave eko va puggalo ti?
Āmantā.
Catuvokārabhave cattāro va puggalā ti?
Na h'; evaṃ vattabbe --pe--
Ekavokārabhave eko va puggalo ti?
Āmantā.
Pañcavokārabhave pañc'; eva puggalā ti?
Na h'; evaṃ vattabbe --pe--


[page 041]
KATHĀVATTHU. 41
189. Yathā rukkhaṃ upādāya chāyāya paññatti, evameva rūpaṃ upādāya puggalassa paññattīti, yathā rukkhaṃ upādāya chāyāya paññatti, rukkho pi anicco chāyā pi aniccā, evameva rūpaṃ upādāya puggalassa paññatti rūpaṃ aniccaṃ puggalo pi anicco ti?
Na h'; evaṃ vattabbe --pe--
Yathā rukkhaṃ upādāya chāyāya paññatti añño rukkho aññā chāyā, evameva rupaṃ upādāya puggalassa paññattīti, aññaṃ rūpaṃ añño puggalo ti?
Na h'; evaṃ vattabbe --pe--
190. Yathā gāmaṃ upādāya gāmikassa paññatti, evaṃ eva rūpaṃ upādāya puggalassa paññattīti, yathā gāmaṃ upādāya gāmikassa paññatti, añño gāmo año gāmiko, evameva rūpaṃ upādāya puggalassa paññatti, aññam rūpaṃ añño puggalo ti?
Na h'; evaṃ vattabbe --pe--
191. Yathā raṭṭhaṃ upādāya rañño paññatti, evaṃeva {rūpaṃ} upādāya puggalassa paññattīti, yathā ratthaṃ upādāya rañño paññatti, añño raṭṭho añño rājā, evameva rūpaṃ upādāya puggalassa paññatti, aññam rūpaṃ añño puggalo ti?
Na h'; evaṃ vattabbe --pe--
192. Yathā na nigaḷo negaḷiko, yassa nigaḷo so negaḷiko, evameva na rūpaṃ rūpavā, yassa rūpaṃ so rūpavā ti, yathā na nigaḷo negaḷiko yassa nigaḷo so negaḷiko, añño nigaḷo añño negaḷiko, evaṃ evaṃ na rūpaṃ rūpavā yassa rūpaṃ so rūpavā, aññaṃ rūpaṃ añño rūpavā ti?
Na h'; evaṃ vattabbe --pe--
193. Citte citte puggalassa paññattīti?
Āmantā.
Citte citte puggalo jāyati jiyyati miyyati cavati upajjatīti?
Na h'; evaṃ vattabbe --pe--
194. Dutiye citte uppanne na vattabbaṃ "So ti vā añño ti vā ti"?


[page 042]
42 KATHĀVATTHU.
Āmantā
Dutiye citte uppanne na vattabbaṃ "Kumārako ti vā kumārikā ti vā ti"? Vattabbaṃ.
Ājānāhi niggahaṃ: hañci dutiye citte uppanne na vattabbaṃ "So ti vā añño ti vā," tena vata re vattabbe "Dutiye citte uppanne na vattabbaṃ kumārako ti vā kumārikāti vā ti."
Yaṃ tattha vadesi "Vattabbe kho ‘dutiye citte uppanne na vattabbaṃ so ti vā añño ti vā,'; ‘dutiye citte uppanne vattabbaṃ kumārako ti vā kumārikā ti vā ti,"'; micchā.
Hañci vā pana dutiye citte uppanne vattabbaṃ "Kumārako ti vā kumārikā ti vā," tena vata re vattabbe Dutiye citte uppanne na vattabbaṃ so ti vā añño ti vā ti."
Yaṃ tattha vadesi "Vattabbe kho ‘dutiye citte uppanne na vattabbaṃ so ti vā añño ti vā,'; ‘dutiye citte uppanne vattabbaṃ kumārako ti vā kumārikā ti vā ti,"'; micchā.
195. Dutiye citte uppanne na vattabbaṃ "So ti vā añño ti vā ti"?
Āmantā.
Dutiye citte uppanne na vattabbaṃ "Itthīti vā puriso ti vā, gahaṭṭho ti vā pabbajito ti vā, devo ti vā manusso ti vā ti?" Vattabbaṃ.
Ājānāhi niggahaṃ: hañci dutiye citte uppanne na vattabbaṃ "So ti vā añño ti vā," tena vata re vattabbe Dutiye citte uppanne na vattabbaṃ devo ti vā manusso ti vā ti."
Yaṃ tattha vadesi "Vattabbe kho ‘dutiye citte uppanne na vattabbaṃ so ti vā añño ti vā,'; ‘dutiye citte uppanne vattabbaṃ kumārako ti vā kumārikā ti vā ti,"'; micchā.
hañci vā pana dutiye citte uppanne vattabbaṃ Devo ti vā manusso ti vā ti," tena vata re vattabbe Dutiye citte uppanne na vattabbaṃ so ti vā añño ti vā ti."
Yaṃ tattha vadesi "Vattabbe kho? dutiye citte uppanne na vattabbaṃ so ti vā añño ti vā,'; ‘dutiye citte uppanne vattabbaṃ devo ti vā manusso ti vā ti,"'; micchā.
196. Na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti"?
Āmantā.


[page 043]
KATHĀVATTHU. 43
Nanu yo passati yaṃ passati yena passati, so passati taṃ passati tena passatīti?
Āmantā.
Hañci yo passati yaṃ passati yena passati, so passati taṃ passati tena passati, tena vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti"?
Āmantā.
Nanu yo suṇāti, yo ghāyati, yo sāyati, yo phusati, yo vijānāti, yaṃ vijānāti, yena vijānāti, so vijānāti, taṃ vijānāti, tena vijānātīti?
Āmantā.
Hañci yo vijānāti, yaṃ vijānāti, yena vijānāti, so vijānāti, taṃ vijānāti, tena {vijānātīti,} tena vata re vattabbe, Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
197. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Nanu yo na passati, yaṃ na passati, yena na passati, so na passati, taṃ na passati, tena na passatīti?
Āmantā.
Hañci yo na passati, yaṃ na passati, yena na passati, so na passati, taṃ na passati, tena na passati, no ca vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Nanu yo na suṇāti yo na ghāyati yo na sāyati yo na phusati yo na vijānāti, yaṃ na vijānāti, yena na vijānāti so na vijānāti, taṃ na vijānāti, tena na vijānātīti?
Āmantā.
Hañci yo na vijānāti, yaṃ na vijānāti, yena na vijānāti, so na vijānāti taṃ na vijānāti tena na vijānāti, no ca vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."


[page 044]
44 KATHĀVATTHU.
[... content straddling page break has been moved to the page above ...]
198. Na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenātī"? Āmantā.
Nanu vuttaṃ Bhagavatā -- "Passām'; ahaṃ Bhikkhave dibbena cakkhunā visuddhena atikkantamānusakena satte cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti.
199. Vuttaṃ Bhagavatā "Passām'; ahaṃ {Bhikkhave} dibbena cakkhunā visuddhena atikkantamānusakena satte cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmīti" katvā, ten'; eva kāraṇena puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṃ passati puggalaṃ passatīti, rūpaṃ passati, rūpaṃ puggalo, rūpaṃ cavati, rūpaṃ uppajjati, rūpaṃ yathākammūpagan ti?
Na h'; evaṃ vattabbe.
Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṃ passati puggalaṃ passatīti, puggalaṃ passati, puggalo rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti?
Na h'; evaṃ vattabbe.
Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṃ passati puggalaṃ passatīti, ubho passati, ubho rūpaṃ rūpāyatanaṃ rūpadhātu, ubho nīlā, ubho pītakā, ubho lohitakā, ubho odātā, ubho cakkhuviññeyyā, ubho cakkhusmiṃ paṭihaññanti,


[page 045]
KATHĀVATTHU. 45
[... content straddling page break has been moved to the page above ...] ubho cakkhussa āpāthaṃ āgacchanti, ubho cavanti, ubho uppajjanti, ubho yathākammūpagā ti?
Na h'; evaṃ vattabbe.
{Upādāpaññattānuyogo.}
200. Kalyāṇapāpakāni kammāni upalabbhantīti?
Āmantā.
Kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
201. Kalyāṇapāpakāni kammāni upalabbhantīti kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti?
Āmantā.
Tassa kattā kāretā upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
Tassa kattā kāretā upalabbhatīti?
Āmantā.
Tassa tass'; eva n'; atthi dukkhassa antakiriyā n'; atthi vaṭṭupacchedo n'; atthi anupādāparinibbānan ti?
Na h'; evaṃ vattabbe --pe--
Kalyāṇapāpakāni kammāni upalabbhanti kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti?
Āmantā.
Puggalo upalabbhatīti, puggalassa kattā kāretā upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
Kalyāṇapāpakāni kammāni upalabbhanti kalyāṇapāpakānaṃ kammānaṃ kattā kāretā upalabbhatīti?
Āmantā.
Nibbānaṃ upalabbhatīti, nibbānassa kattā kāretā upalabbhatīti?

[page 046]
46 KATHĀVATTHU.
Na h'; evaṃ vattabbe --pe--
Kalyāṇapāpakāni kammāni --pe-- kāretā upalabbhatīti?
Āmantā.
Mahāpathavī upalabbhatīti, mahāpathaviyā kattā kāretā upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
Kalyāṇapāpakāni kammāni --pe-- kāretā upalabbhatīti?
Āmantā.
Mahāsamuddo upalabbhatīti, mahāsamuddassa kattā kāretā upalabbhatīti?
Na h'; evaṃ vattabe --pe--
Kalyāṇapāpakani kammāni --pe-- kāretā upalabbhatīti?
Āmantā.
Sineru pabbatarājā upalabbhatīti, Sinerussa pabbatarañño kattā kāretā upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
Kalyāṇapāpakāni kammāni --pe-- kāretā upalabbhatīti?
Āmantā.
Āpo upalabbhatīti, āpassa kattā kāretā upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
Kalyāṇapāpakāni kammāni --pe-- kāretā upalabbhatīti?
Āmantā.
Tejo upalabbhatīti, tejassa kattā kāretā upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
Kalyāṇapāpakāni kammāni --pe-- kāretā upalabbhatīti?
Āmantā.
Vāyo upalabbhatīti vāyassa kattā kāretā upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
Kalyāṇapāpakāni kammāni -- kāretā upalabbhatīti?
Āmantā.
Tiṇakaṭṭhavanappatiyo uppalabbhanti, tiṇakaṭṭhavanappatīnaṃ kattā kāretā upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
Kalyāṇapāpakāni kammāni --pe-- kāretā upalabbhatīti?
Āmantā.
Aññā kalyāṇapāpakāni kammāni añño kalyāṇapāpakānaṃ kammānaṃ kattā kāretā ti?
Na h'; evaṃ vattabbe --pe--


[page 047]
KATHĀVATTHU. 47
202. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti?
Āmantā.
Kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
203. Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti, kalyāṇapāpakānaṃ kammānaṃ vipākāpaṭisaṃvedī upalabbhatīti?
Āmantā.
Tassa paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
Tassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Tassa tass'; eva n'; atthi dukkhassa antakiriyā n'; atthi vaṭṭupacchedo n'; atthi anupādāparinibbānan ti?
Na h'; evaṃ vattabbe --pe--
Kalyāṇapāpakānaṃ kammānaṃ vipāko --pe-- vipākapaṭisaṃvedī upalabbhatīti?
Āmantā.
Puggalo upalabbhatīti puggalassa paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
Kalyāṇapāpakānaṃ kammānaṃ vipāko upalabbhatīti, kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedī upalabbhatīti?
Āmantā.
Nibbānaṃ upalabbhātīti nibbānassa paṭisaṃvedī upalabbhātīti?
Na h'; evaṃ vattabbe --pe--
Kalyāṇapāpakānaṃ kammānaṃ --pe-- vipākapaṭisaṃvedī upalabbhatīti?
Āmantā.
Mahāpathavī upalabbhatīti, mahāsamuddo upalabbhatīti, Sineru pabbatarājā upalabbhatīti, āpo upalabbhatīti, tejo upalabbhatīti,


[page 048]
48 KATHĀVATTHU.
[... content straddling page break has been moved to the page above ...] vāyo upalabbhatīti, tiṇakaṭṭhavanappatiyo upalabbhantīti, tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
Kalyāṇapāpakānaṃ kammānaṃ --pe-- vipākapaṭisaṃvedī upalabbhatīti?
Āmantā.
Añño kalyāṇapāpakānaṃ kammānaṃ vipāko, añño kalyāṇapāpakānaṃ kammānaṃ vipākapaṭisaṃvedīti?
Na h'; evaṃ vattabbe --pe--
204. Dibbaṃ sukhaṃ upalabbhatīti?
Āmantā.
Dibbassa sukhassa paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
205. Dibbaṃ sukhaṃ upalabbhatīti dibbassa sukhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Tassa paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe.
Tassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Tassa tass'; eva n'; atthi dukkhassa antakiriyā n'; atthi vaṭṭupacchedo n'; atthi anupādāparinibbānan ti?
Na h'; evaṃ vattabbe --pe--
Dibbaṃ sukhaṃ upalabbhatīti, dibbassa sukhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Puggalo upalabbhatīti puggalassa paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
Dibbaṃ sukhaṃ upalabbhatīti, dibbassa sukhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Nibbānaṃ upalabbhatīti nibbānassa paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe -- pe.
Dibbaṃ sukhaṃ upalabbhatīti, dibbassa sukhassa paṭisaṃvedī upalabbhatīti?


[page 049]
KATHĀVATTHU. 49
Āmantā.
Mahāpathavī upalabbhatīti, mahāsamuddo upalabbhatīti, Sineru pabbatarājā upalabbhatīti, āpo upalabbhatīti, tejo upalabbhatīti, vāyo upalabbhatīti, tiṇakaṭṭhavanappatiyo upalabbhantīti, {tiṇakaṭṭhavanappatīnaṃ} paṭisaṃvedī upalabbhatīti? Na h'; evaṃ vattabbe --pe--
Dibbaṃ sukhaṃ upalabbhatīti, dibbassa sukhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Aññaṃ dibbaṃ sukhaṃ añño dibbassa sukhassa paṭisaṃvedīti?
Na h'; evaṃ vattabbe --pe--
206. Mānusakaṃ sukhaṃ upalabbhatīti?
Āmantā.
Mānusakassa sukhassa paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
207. Mānusakaṃ sukhaṃ upalabbhatīti mānusakassa sukhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Tassa paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe.
Tassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Tassa tass'; eva n'; atthi dukkhassa antakiriyā n'; atthi vaṭṭupacchedo n'; atthi anupādāparinibbānan ti?
Na h'; evaṃ vattabbe --pe--
Mānusakaṃ sukhaṃ upalabbhatīti, mānusakassa sukhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Puggalo upalabbhatīti puggalassa paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
Mānusakaṃ sukhaṃ upalabbhatīti, mānusakassa sukhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Nibbānaṃ upalabbhatīti nibbānassa paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe -- pe.
5


[page 050]
50 KATHĀVATTHU.
Mānusakaṃ sukhaṃ upalabbhatīti, mānusakassa sukhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Mahāpathavī upalabbhatīti, mahāsamuddo upalabbhatīti, Sineru pabbatarājā upalabbhatīti, āpo upalabbhatīti, tejo upalabbhatīti, vāyo upalabbhatīti, tiṇakaṭṭhavanappatiyo upalabbhantīti, {tiṇakaṭṭhavanappatīnaṃ} paṭisaṃvedī upalabbhatīti? Na h'; evaṃ vattabbe --pe--
Mānusakaṃ sukhaṃ upalabbhatīti, mānusakassa sukhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Aññaṃ mānusakaṃ sukhaṃ añño mānusakassa sukhassa paṭisaṃvedīti?
Na h'; evaṃ vattabbe --pe--
208. Āpāyikaṃ dukkham upalabbhatīti?
Āmantā.
Āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
209. Āpāyikaṃ dukkhaṃ upalabbhatīti āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Tassa paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe.
Tassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Tassa tass'; eva n'; atthi dukkhassa antakiriyā n'; atthi vaṭṭupacchedo n'; atthi anupādāparinibbānan ti?
Na h'; evaṃ vattabbe --pe--
Āpāyikaṃ dukkhaṃ upalabbhatīti, āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Puggalo upalabbhatīti puggalassa paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
Āpāyikaṃ dukkhaṃ upalabbhatīti, āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Nibbānaṃ upalabbhatīti nibbānassa paṭisaṃvedī upalabbhatīti?


[page 051]
KATHĀVATTHU. 51
Na h'; evaṃ vattabbe -- pe.
Āpāyikaṃ dukkhaṃ upalabbhatīti, āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Mahāpathavī upalabbhatīti, mahāsamuddo upalabbhatīti, Sineru pabbatarājā upalabbhatīti, āpo upalabbhatīti, tejo upalabbhatīti, vāyo upalabbhatīti, tiṇakaṭṭhavanappatiyo upalabbhantīti, {tiṇakaṭṭhavanappatīnaṃ} paṭisaṃvedī upalabbhatīti? Na h'; evaṃ vattabbe --pe--
Āpāyikaṃ dukkhaṃ upalabbhatīti, āpāyikassa dukkhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Aññaṃ āpāyikaṃ dukkhaṃ añño āpāyikassa dukkhassa paṭisaṃvedīti?
Na h'; evaṃ vattabbe --pe--
210. Nerayikaṃ dukkhaṃ upalabbhatīti?
Āmantā.
Nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
211. Nerayikaṃ dukkhaṃ upalabbhatīti nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Tassa paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe.
Tassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Tassa tass'; eva n'; atthi dukkhassa antakiriyā n'; atthi vaṭṭupacchedo n'; atthi anupādāparinibbānan ti?
Na h'; evaṃ vattabbe --pe--
Nerayikaṃ dukkhaṃ upalabbhatīti, nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Puggalo upalabbhatīti puggalassa paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe --pe--
Nerayikaṃ dukkhaṃ upalabbhatīti, nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti?
Āmantā.


[page 052]
52 KATHĀVATTHU.
Nibbānaṃ upalabbhatīti nibbānassa paṭisaṃvedī upalabbhatīti?
Na h'; evaṃ vattabbe -- pe.
Nerayikaṃ dukkhaṃ upalabbhatīti, nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Mahāpathavī upalabbhatīti, mahāsamuddo upalabbhatīti, Sineru pabbatarājā upalabbhatīti, āpo upalabbhatīti, tejo upalabbhatīti, vāyo upalabbhatīti, tiṇakaṭṭhavanappatiyo upalabbhantīti, {tiṇakaṭṭhavanappatīnaṃ} paṭisaṃvedī upalabbhatīti? Na h'; evaṃ vattabbe --pe--
Nerayikaṃ dukkhaṃ upalabbhatūti, nerayikassa dukkhassa paṭisaṃvedī upalabbhatīti?
Āmantā.
Aññaṃ nerayikaṃ dukkhaṃ añño nerayikassa dukkhassa paṭisaṃvedīti?
Na h'; evaṃ vattabbe --pe--
212. Kalyāṇapāpakāni kammāni upalabbhantīti, kalyāṇapāpakānaṃ kammānaṃ kattā kāretā vipākapaṭisaṃvedī upalabbhatīti?
Āmantā.
So karoti so paṭisaṃvedetīti?
Na h'; evaṃ vattabbe --pe--
So karoti so paṭisaṃvedetīti?
Āmantā.
Sayaṃ kataṃ sukhadukkhan ti?
Na h'; evaṃ vattabbe --pe--
Kalyāṇapāpakāni kammāni --pe-- vipākapaṭisaṃvedī upalabbhatīti?
Āmantā.
Añño karoti añño paṭisaṃvedetīti?
Na h'; evaṃ vattabbe --pe--
Añño karoti añño paṭisaṃvedetīti?
Āmantā.
Paraṃ kataṃ sukhadukkhan ti?
Na h'; evaṃ vattabbe --pe--
Kalyāṇapāpakāni kammāni --pe-- vipākapaṭisaṃvedī upalabbhatīti?


[page 053]
KATHĀVATTHU. 53
Āmantā.
So ca añño ca karonti, so ca añño ca {paṭisaṃvedentīti?}
Na h'; evaṃ vattabbe --pe--
So ca añño ca karonti, so ca añño ca paṭisaṃvedentīti?
Āmantā.
Sayaṃ katañ ca paraṃ katañ ca sukhadukkhan ti?
Na h'; evaṃ vattabbe -- pe.
Kalyāṇapāpakāni kammāni --pe-- vipākapaṭisaṃvedī upalabbhatīti?
Āmantā.
N'; eva so karoti na so paṭisaṃvedeti, na añño karoti na añño paṭisaṃvedetīti?
Na h'; evaṃ vattabbe --pe--
N'; eva so karoti na so paṭisaṃvedeti, na añño karoti na añño paṭisaṃvedetīti?
Āmantā.
Asayaṃ kāraṃ aparaṃ kāraṃ adhiccasamuppannaṃ sukhadukkhan ti?
Na h'; evaṃ vattabbe --pe--
Kalyāṇapāpakāni kammāni --pe-- vipākapaṭisaṃvedī upalabbhatīti?
Āmantā.
So karoti so paṭisaṃvedeti, añño karoti añño paṭisaṃvedeti, so ca añño ca karonti, so ca añño ca paṭisaṃvedenti, n'; eva so karoti na so paṭisaṃvedeti, na añño karoti na añño paṭisaṃvedetīti?
Na h'; evaṃ vattabbe --pe--
so karoti so paṭisaṃvedeti, añño karoti añño paṭisaṃvedeti, so ca añño ca karonti, so ca añño ca paṭisaṃvedenti, n'; eva so karoti na so paṭisaṃvedeti, na añño karoti na añño paṭisaṃvedetīti?
Āmantā.
Sayaṃ kataṃ sukhadukkhaṃ, paraṃ kataṃ sukhadukkhaṃ, sayaṃ katañ ca paraṃ katañ ca sukhadukkhaṃ, asayaṃ kāraṃ aparaṃ kāraṃ adhiccasamuppannaṃ sukhadukkhan ti?
Na h'; evaṃ vattabbe --pe--
213. Kammaṃ atthīti?


[page 054]
54 KATHĀVATTHU.
Āmantā.
Kammakārako atthīti?
Na h'; evaṃ vattabbe --pe--
214. Kammaṃ atthīti kammakārako atthīti?
Āmantā.
Tassa kārako atthīti?
Na h'; evaṃ vattabbe --pe--
Tassa kārako atthīti?
Āmantā.
Tassa tass'; eva n'; atthi dukkhassa antakiriyā n'; atthi vaṭṭupcchedo n'; atthi anupādāparinibbānan ti?
Na h'; evaṃ vattabbe --pe--
Kammaṃ atthīti kammakārako atthīti?
Āmantā.
Puggalo atthīti, puggalassa kārako atthīti?
Na h'; evaṃ vattabbe --pe--
Kammaṃ atthīti kammakārako atthīti?
āmantā.
Nibbānaṃ atthīti, nibbānassa kārako atthīti?
Na h'; evaṃ vattabbe --pe--
Kammaṃ atthīti kammakārako atthīti?
Āmantā.
Mahāpathavī atthīti --pe-- mahāsamuddo atthīti --
Sineru pabbatarājā atthīti --pe-- āpo atthīti-- tejo atthīti --pe-- vāyo atthīti -- tiṇakaṭṭhavanappatiyo atthīti, tiṇakaṭṭhavanappatīnaṃ kārako atthīti?
Na h'; evaṃ vattabbe --pe--
Kammaṃ atthīti kammakārako atthīti?
Āmantā.
Aññaṃ kammaṃ añño kammakārako ti?
Na h'; evaṃ vattabbe --pe--
215. Vipāko atthīti?
Āmantā.
Vipākapaṭisaṃvedī atthīti?
Na h'; evaṃ vattabbe --pe--
216. Vipāko atthīti vipākapaṭisaṃvedī atthīti?
Āmantā.
Tassa paṭisaṃvedī atthīti?


[page 055]
KATHĀVATTHU. 55
Na h'; evaṃ vattabbe.
Tassa paṭisaṃvedī atthīti?
Āmantā.
Tassa tass'; eva n'; atthi dukkhassa antakiriyā n'; atthi vaṭṭupacchedo n'; atthi anupādāparinibbānan ti?
Na h'; evaṃ vattabbe --pe--
Vipāko atthīti vipākapaṭisaṃvedī atthīti?
Āmantā.
Puggalo atthīti paggalassa paṭisaṃvedī atthīti?
Na h'; evaṃ vattabbe --pe--
Vipāko atthīti vipākapaṭisaṃvedī atthīti?
Āmantā.
Nibbānaṃ atthīti nibbānassa paṭisaṃvedī atthīti?
Na h'; evaṃ vattabbe --pe--
Vipāko atthīti vipākapaṭisaṃvedī atthīti?
Āmantā.
Mahāpathavī atthīti --pe-- mahāsamaddo atthīti --pe--
Sineru pabbatarājā atthīti --pe-- āpo atthīti --pe-- tejo atthīti --pe-- vāyo atthīti --pe-- tiṇakaṭṭhavanappatiyo atthīti, tiṇakaṭṭhavanappatīnaṃ paṭisaṃvedī atthīti?
Na h'; evaṃ vattabbe --pe--
Vipāko atthīti vipākapaṭisaṃvedī atthīti?
Āmantā.
Añño vipāko añño vipākapaṭisaṃvedīti?
Na h'; evaṃ vattabbe --pe--
Kalyāṇavaggo paṭhamo.
217. Na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?"
Āmantā.
Nanu atthi koci iddhivikubbatīti?
Āmantā.
Hañci atthi koci iddhivikubbati, tena vata re vattabbe Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."


[page 056]
56 KATHĀVATTHU.
Na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?"
Āmantā.
Nanu atthi koci dubbāya sotadhātuyā saddaṃ suṇāti -pe -- paracittaṃ jānāti, pubbenivāsaṃ anussarati, dibbena cakkhunā rūpaṃ passati, āsavānaṃ khayaṃ {sacchikarotīti?}
Āmantā.
Hañci atthi koci āsavānaṃ khayaṃ {sacchikaroti,} tena vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
218. Atthi koci iddhividubbatīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Yo iddhivikubbati sv'; eva puggalo, yo iddhiṃ na vikubbati na so puggalo ti?
Na h'; evaṃ vattabbe --pe--
Yo dibbāya sotadhātuyā saddaṃ suṇāti --pe-- yo paracittaṃ jānāti, yo pubbenivāsaṃ anussarati, yo dibbena cakkhunā rūpaṃ passati, yo āsavānaṃ khayaṃ {sacchikaroti} sv'; eva puggalo, yo āsavānaṃ khayaṃ na {sacchikaroti} na so puggalo ti?
Na h'; evaṃ vattabbe --pe--
Abhiññānuyogo.
219. Na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?"
Āmantā.
Nanu mātā atthīti?
Āmantā.
Hañci mātā atthi, tena vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?"
Āmantā.


[page 057]
KATHĀVATTHU. 57
Nanupitā atthi -- pe-bhātā atthi, bhaginī atthi, Khattiyo atthi, Brāhmaṇo atthi, Vesso atthi, Suddo atthi, gahaṭṭho atthi, pabbajito atthi, devo atthi, manusso atthīti?
Āmantā.
Hañci manusso atthi, tena vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
220. Mātā atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Atthi koci na mātā hutvā mātā hotīti?
Āmantā.
Atthi koci na puggalo hutvā puggalo hotīti?
Na h'; evaṃ vattabbe --pe--
Atthi koci na pitā hutvā --pe-- na bhātā hutvā -- na bhaginī hutvā, na Khattiyo hutvā, na Brāhmaṇo hutvā, na Vesso hutvā, na Suddo hutvā, na gahaṭṭho hutvā, na pabbajito hutvā, na devo hutvā, na manusso hutvā manusso hotīti?
Āmantā.
Atthi koci na puggalo hutvā puggalo hotīti?
Na h'; evaṃ vattabbe --pe--
Mātā atthīti katvā tena {ca} kāraṇena puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Atthi koci mātā hutvā na mātā hotīti?
Āmantā.
Atthi koci puggalo hutvā na puggalo hotīti?
Na h'; evaṃ vattabbe -- pe-
Atthi koci pitā hutvā, bhātā hutvā, bhaginī hutvā,
Khattiyo hutvā, Brāhmaṇo hutvā, Vesso hutvā, Suddo hutvā, gahaṭṭho hutvā, pabbajito hutvā, devo hutvā, manusso hutvā na manusso hotīti?
Āmantā.
Atthi koci puggalo hutvā na puggalo hotīti?
Na h'; evaṃ vattabbe --pe--


[page 058]
58 KATHĀVATTHU.
221. Na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti"?
Āmantā.
Nanu sotāpanno atthīti?
Āmantā.
Hañci sotāpanno atthi, tena vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti"?
Āmantā.
Nanu sakadāgāmī atthi, anāgāmī atthi, Arahā atthi, ubhatobhāgavimutto atthi, paññāvimutto atthi, kāyasakkhī atthi, diṭṭhipatto atthi, saddhāvimutto atthi, dhammānusārī atthi, saddhānusārī atthīti?
Āmantā.
Hañci saddhānusārī atthi tena vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
222. Sotāpanno atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Atthi koci na sotāpanno hutvā sotāpanno hotīti?
Āmantā.
Atthi koci na puggalo hutvā puggalo hotīti?
Na h'; evaṃ vattabbe --pe--
Atthi koci na sakadāgāmī hutvā --pe-- na anāgāmī hutvā, na Arahā hutvā, na ubhatobhāgavimutto hutvā, na paññāvimutto hutvā, na kāyasakkhī hutvā, na diṭṭhippatto hutvā, na saddhāvimutto hutvā, na dhammānusārī hutvā, na saddhānusārī hutvā saddhānusārī hotīti?
Āmantā.
Atthi koci na puggalo hutvā puggalo hotīti?
Na h'; evaṃ vattabbe --pe--
Sotāpanno atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamaṭṭhenātī?
Āmantā.
Atthi koci sotāpanno hutvā na sotāpanno hotīti?
Āmantā.
Atthi koci puggalo hutvā na puggalo hotīti?


[page 059]
KATHĀVATTHU. 59
Na h'; evaṃ vattabbe --pe--
Atthi koci sakadāgāmī hutvā anāgāmī hutvā na anāgāmī hotīti?
Āmantā.
Atthi koci puggalo hutvā na puggalo hotīti?
Na h'; evaṃ vattabbe --pe--
223. Na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti"?
Āmantā.
Nanu cattāro purisayugā aṭṭha purisapuggalā atthīti?
Āmantā.
Hañci cattāro purisayugā aṭṭha purisapuggalā atthi, tena vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
224. Cattāro purisayugā aṭṭha purisapuggalā atthīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Cattāro purisayugā aṭṭha purisapuggalā Buddhapātubhāvā pātubhavantīti?
Āmantā.
Puggalo Buddhapātubhāvā pātubhavatīti?
Na h'; evaṃ vattabbe --pe--
Puggalo Buddhapātubhāvā pātubhavatīti?
Āmantā.
Buddhassa Bhagavato parinibbute ucchinno puggalo, n'; atthi puggalo ti?
Na h'; evaṃ vattabbe --pe--
225. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Puggalo saṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Puggalo asaṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Puggalo n'; eva saṃkhato nāsaṃkhato ti?
Na h'; evaṃ vattabbe.
Puggalo n'; eva saṃkhato nāsaṃkhato ti?


[page 060]
60 KATHĀVATTHU.
Āmantā.
Saṃkhatañ ca asaṃkhatañ ca ṭhapetvā atth'; aññā tatiyā koṭīti?
Na h'; evaṃ vattabbe --pe--
Saṃkhatañ ca asaṃkhatañ ca ṭhapetvā atth'; aññā tatiyā koṭīti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Dve, mā {Bhikkhave} dhātuyo, katamā dve? Saṃkhatā ca dhātu asaṃkhatā ca dhātu.
Imā kho {Bhikkhave} dve dhātuyo ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Saṃkhatañ ca asaṃkhatañ ca ṭhapetvā atth'; aññā tatiyā {koṭīti.}"
226. Puggalo n'; eva saṃkhato nāsaṃkhato ti?
Āmantā.
Aññaṃ saṃkhataṃ aññaṃ asaṃkhataṃ añño puggalo ti?
Na h'; evaṃ vattabbe --pe--
Khandhā saṃkhatā nibbānaṃ asaṃkhataṃ puggalo n'; eva saṃkhato nāsaṃkhato ti?
Āmantā.
Aññe khandhā aññaṃ nibbānaṃ añño puggalo ti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ saṃkhataṃ nibbānaṃ asaṃkhataṃ puggalo n'; eva saṃkhato nāsaṃkhato ti?
Āmantā.
Aññaṃ rūpaṃ aññaṃ nibbānaṃ añño puggalo ti?
Na h'; evaṃ vattabbe.
Vedanā saññā saṃkhārā viññāṇaṃ saṃkhataṃ nibbānaṃ asaṃkhataṃ puggalo n'; eva saṃkhato nāsaṃkhato ti?
Āmantā.
Aññaṃ viññānaṃ aññaṃ nibbānaṃ añño puggalo ti?
Na h'; evaṃ vattabbe --pe--
227. Puggalassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattaṃ paññāyatīti?
Āmantā.
Puggalo saṃkhato ti?


[page 061]
KATHĀVATTHU. 61
Na h'; evaṃ vattabbe --pe--
Vuttaṃ Bhagavatā -- "Tīṇ'; imāni {Bhikkhave} saṃkhatassa saṃkhatalakkhaṇāni; saṃkhatānaṃ {Bhikkhave} dhammānaṃ uppādo paññāyati vayo paññāyati ṭhitānaṃ aññathattaṃ {paññāyatīti,}" puggalassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattaṃ paññāyati, tena hi puggalo saṃkhato ti.
Puggalassa na uppādo paññāyati na vayo paññāyati na ṭhitassa aññathattaṃ paññāyatīti?
Āmantā.
Puggalo asaṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Vuttaṃ Bhagavatā -- "Tīṇ'; imāni {Bhikkhave} asaṃkhatassa asaṃkhatalakkhaṇāni, asaṃkhatānaṃ Bhikkhave dhamānaṃ na uppādo paññāyati na vayo paññāyati na ṭhitānaṃ aññathattaṃ paññāyatīti," puggalassa na uppādo paññāyati na vayo paññāyati na ṭhitassa aññathattaṃ paññāyati, tena hi puggalo asaṃkhato ti.
228. Parinibbuto puggalo atthatthamhi natthatthamhīti? Atthatthamhīti.
Parinibbuto puggalo sassato ti?
Na h'; evaṃ vattabbe --pe--
Natthatthamhīti parinibbuto puggalo ucchinno ti?
Na h'; evaṃ vattabbe --pe--
Puggalo kiṃ nissāya tiṭṭhātīti? Bhavaṃ nissāya tiṭṭhatīti.
Bhavo anicco saṃkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo ti?
Āmantā.
Puggalo pi anicco saṃkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo ti?
Na h'; evaṃ vattabbe --pe--
229. Na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti"?
Āmantā.
Nanu atthi koci sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānātīti?


[page 062]
62 KATHĀVATTHU.
Āmantā.
Hañci atthi koci sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānāti, tena vata re vattabbe Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti"?
Āmantā.
Nanu atthi koci dukkhaṃ vedanaṃ vediyamāno --pe--
adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti pajānātīti?
Āmantā.
Hañci atthi koci adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vedyāmīti pajānāti, tena vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
230. Atthi koci sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānātīti katvā, tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Yo sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānāti sv'; eva puggalo, yo sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti na pajānāti na so puggalo ti?
Na h'; evaṃ vattabbe --pe--
Yo dukkhaṃ vedanaṃ vediyamāno --pe-- yo adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti sv'; eva puggalo, yo adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti na pajānāti, na so puggalo ti?
Na h'; evaṃ vattabbe --pe--
Atthi koci sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānātīti katvā tena ca kāraṇena puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Aññā sukhā vedanā, añño sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānātīti?
Na h'; evaṃ vattabbe --pe--


[page 063]
KATHĀVATTHU. 63
Aññā dukkhā vedanā --pe-- aññā adukkhamasukhā vedanā, añño adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti pajānātīti?
Na h'; evaṃ vattabbe --pe--
231. Na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti"?
Āmantā.
Nanu atthi koci kāye kāyānupassī viharatīti?
Āmantā.
Hañci atthi koci kāye kāyānupassī viharati, tena vata re vattabbe "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
Na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamatthenāti"?
Āmantā.
Nanu atthi koci vedanāsu --pe-- citte --pe-- dhammesu dhammānupassī viharatīti?
Āmantā.
Hañci atthi koci dhammesu dhammānupassī viharati, tena vata re vattabbe "Puggalo upalabbhati {saccikaṭṭhaparamaṭṭhanāti.}"
232. Atthi koci kāye kāyānupassī viharatīti katvā tena ca kāraṇena puggalo upalabbhati {sacchikaṭṭhaparamaṭṭhenāti?}
Āmantā.
Yo kāye kāyānupassī viharati sv'; eva puggalo, yo na kāye kāyānupassī viharati na so puggalo ti?
Na h'; evaṃ vattabbe --pe--
Yo vedanāsu --pe-- citte --pe-- dhammesu dhammānupassī viharati sv'; eva puggalo, yo na dhammesu dhammānupassī viharati na so puggalo ti?
Na h'; evaṃ vattabbe --pe--
233. Atthi koci kāye kāyānupassī viharatīti katvā tena ca kāraṇena puggalo upalabbhati {saccikaṭṭhaparamaṭṭhenāti?}
Āmantā.
Añño kāyo añño kāye kāyānupassī {viharatīti?}
Na h'; evaṃ vattabbe --pe--

[page 064]
64 KATHĀVATTHU.
Aññā vedanā aññaṃ cittaṃ aññe dhammā añño dhammesu dhammānupassī {viharatīti?}
Na h'; evaṃ vattabbe --pe--
234. Puggalo upalabbhati {saccikaṭṭhaparamaṭṭhenāti?}
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Suññato lokaṃ avekkhassu
Mogharājā sadā sato
Attānuddiṭṭhiṃ ūhacca
Evaṃ maccutaro siyā.
Evaṃ lokaṃ avekkhantaṃ
Maccurājā na passatīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti."
235. Puggalo avekkhatīti?
Āmantā.
Saha rūpena avekkhati vinā rūpena avekkhatīti? Saha rūpena avekkhatīti.
Tam jīvaṃ taṃ sarīran ti?
Na h'; evaṃ vattabbe --pe--
Vinā rūpena avekkhatīti, aññaṃ jīvaṃ aññaṃ sarīran ti?
Na h'; evaṃ vattabbe --pe--
Puggalo avekkhatīti?
Āmantā.
Abbhantaragato avekkhati bahiddhā nikkhamitvā avekkhatīti? Abbhantarahato avekkhatīti.
Taṃ jīvaṃ taṃ sarīran ti?
Na h'; evaṃ vattabbe --pe--
Bahiddhā nikkhamitvā avekkhatīti aññaṃ jīvaṃ aññaṃ sarīran ti?
Na h'; evaṃ vattabbe --pe--


[page 065]
KATHĀVATTHU. 65
236. Na vattabbaṃ "Puggalo upalabbhati {saccikaṭṭhaparamaṭṭhenāti"?}
Āmantā.
Nanu Bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti? I
Āmantā.
Vuttaṃ Bhagavatā "Atthi puggalo attahitāya paṭipanno ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti.
237. Na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti"?
Āmantā.
Nanu Bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti?
Āmantā.
Vuttaṃ Bhagavatā -- "Ekapuggalo Bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti.
238. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Nanu Bhagavā saccavādī --pe-- anaññathavādīti?
Āmantā.
Vuttaṃ Bhagavatā "Sabbe dhammā anattā ti"; atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
239. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.


[page 066]
66 KATHĀVATTHU.
Nanu Bhagavā saccavādī --pe-- anaññathavādīti?
Āmantā.
Vuttaṃ Bhagavatā "Dukkhaṃ eva uppajjamānaṃ uppajjati, dukkhaṃ eva nirujjhamānaṃ nirujjhatīti na kaṅkhati na vicikicchati, aparappaccayañāṇaṃ ev'; assa ettha hoti, ettāvatā kho Kaccāna sammādiṭṭhi hotīti;" atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
240. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
nanu Vajirā Bhikkhunī Māraṃ pāpimantaṃ etad avoca --
Kin nu satto ti paccesi
Māra diṭṭhigataṃ nu te
suddhasaṃkhārapuñjo yaṃ
nayidha sattūpalabbhati.
Yathā pi aṅgasambhārā
Hoti saddo ratho iti,
evaṃ khandhesu santesu
hoti satto ti sammuti.
Dukkhaṃ eva hi sambhoti
dukkhaṃ tiṭṭhati veti ca
nāññatra dukkhā sambhoti
nāññaṃ dukkhā nirujjhatīti."
Atth'; eva suttanto ti? Āmantā.
Tena hi na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
241. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Nanu {āyasmā} Ānando Bhagavantaṃ etad avoca --


[page 067]
KATHĀVATTHU. 67
Suñño loko suñño loko ti bhante vuccati. Kittāvatā nu kho bhante suñño loko ti vuccatīti?" Yasmā kho Ānanda suññaṃ attena vā attaniyena vā, tasmā suñño loko ti vuccati. Kiñ c'; Ānanda suññaṃ attena vā attaniyena vā? Cakkhu kho Ānanda suññaṃ attena vā attaniyena vā, rūpā suññā --pe-- cakkhuviññāṇaṃ suññaṃ, cakkhusamphasso suñño yaṃ p'; idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ pi suññaṃ attena vā attaniyena vā, sotaṃ suññaṃ --pe-- saddā suññā, ghānaṃ suññaṃ, gandhā suññā, jivhā suññā, rasā suññā, kāyo suñño, phoṭṭhabbā suññā, mano suñño, dhammā suññā, manoviññāṇaṃ suññaṃ manosamphasso suñño, yaṃ p'; idaṃ manosamphassapaccayā uppajjati vedayitaṃ sukyaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ pi suññaṃ attena vā attaniyena vā; yasmā kho Ānanda suññaṃ attena vā attaniyena vā, tasmā suñño loko ti vuccatīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
242. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Nanu Bhagavā saccavādī kālavādi bhūtavādī tathavādī avitathavādī anaññathavādīti?
Āmantā.
Vuttaṃ Bhagavatā -- "Attani vā {Bhikkhave} sati attaniyaṃ me ti assāti." Evaṃ bhante." Attaniye vā {Bhikkhave} sati attā me ti assāti." Evaṃ bhante." Attani ca {Bhikkhave} attaniye ca saccato thetato anupalabbhiyamāne yaṃ p'; idaṃ diṭṭhiṭhānaṃ so loko so attā so pecca bhavissāmi, nicco dhuvo sassato avipariṇāmadhammo sassati samaṃ tath'; eva ṭhassāmīti. Nanvāyaṃ {Bhikkhave} kevalo paripūro bāladhammo ti." Kiñci no siyā bhante kevalo hi bhante paripūro bāladhammo ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."


[page 068]
68 KATHĀVATTHU.
243. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Nanu Bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti?
Āmantā.
Vuttaṃ Bhagavatā "Tayo'; me Seniya satthāro santo saṃvijjamānā lokasmiṃ. Katame tayo? Idha Seniya ekacco satthā diṭṭh'; eva dhamme attānaṃ saccato thetato paññāpeti, abhisamparāyañ ca attānaṃ saccato thetato paññāpeti; idha pana Seniya ekacco satthā diṭṭh'; eva hi kho dhamme attānaṃ saccato thetato paññāpeti, no ca kho abhisamparāyaṃ attānaṃ saccato thetato paññāpeti; idha pana Seniya ekacco satthā diṭṭhe c'; eva dhamme attānaṃ saccato thetato na paññāpeti, abhisamparāyañ ca attānaṃ saccato thetato na paññāpeti. Tatra Seniya yvāyaṃ satthā diṭṭhe c'; eva dhamme attānaṃ saccato thetato paññāpeti, abhisamparāyañ ca attānaṃ saccato thetato paññāpeti, ayaṃ vuccati Seniya satthā sassatavādo. Tatra Seniya yvāyaṃ diṭṭh'; eva hi kho dhamme attānaṃ saccato thetato paññāpeti, no ca kho abhisamparāyaṃ attānaṃ saccato thetato paññāpeti, ayaṃ vuccati Seniya satthā ucchedavādo. Tatra Seniya yvāyaṃ satthā diṭṭhe c'; eva dhamme attānaṃ saccato thetato na paññāpeti, abhisamparāyañ ca attānaṃ saccato thetato na paññāpeti, ayaṃ vuccati Seniya satthā sammāsambuddho. Ime kho Seniya tayo satthāro santo {saṃvijjamānā} lokasmin ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
244. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Nanu Bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti?
Āmantā.
Vuttaṃ Bhagavatā "Sappikumbho ti"?


[page 069]
KATHĀVATTHU. 69
Āmantā.
Atthi koci sappissa kumbhaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
Tena hi na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti."
245. Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti?
Āmantā.
Nanu Bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavadīti?
Āmantā.
Vuttaṃ Bhagavatā "Telakumbho, madhukumbho, phāṇitakumbho, khīrakumbho, udakakumbho, pāniyathālakaṃ, pāniyakosakaṃ, pāniyasarāvakaṃ, niccabhattaṃ, dhuvayāgūti"?
Āmantā.
Atthi koci yāgu niccā dhuvā sassatā avipariṇāmadhammāti?
Na h'; evaṃ vattabbe --pe--
Tena hi na vattabbaṃ "Puggalo upalabbhati saccikaṭṭhaparamaṭṭhenāti." Saṃkhittaṃ.
Aṭṭhakaniggahapeyyāla. Sandhāvanīyā upādāya, cittena pañcamaṃ kalyāṇaṃ, iddhi. Suttāhārena aṭṭhamaṃ.
Puggalakathā.
1.2.
1. Parihāyati Arahā arahattā ti?
Āmantā.
Sabbattha Arahā arahattā parihāyatīti?
Na h'; evaṃ vattabbe --pe--
Sabbattha Arahā arahattā parihāyatīti?
Āmantā.
Sabbattha Arahato parihānīti?
Na h'; evaṃ vattabbe --pe--
2. Parihāyati Arahā arahattā ti?


[page 070]
70 KATHĀVATTHU.
Amantā.
Sabbadā Arahā arahattā parihāyatīti?
Na h'; evaṃ vattabbe --pe--
Sabbadā Arahā arahattā parihāyatīti?
Āmantā.
Sabbadā Arahato parihānīti?
Na h'; evaṃ vattabbe --pe--
3. Parihāyati Arahā arahattā ti?
Āmantā.
Sabbe 'va Arahanto arahattā parihāyantīti?
Na h'; evaṃ vattabbe --pe--
Sabbe 'va Arahanto arahattā parihayantīti?
Āmantā.
Sabbesañ ñeva Arahantānaṃ parihānīti?
Na h'; evaṃ vattabbe --pe--
4. Parihāyati Arahā arahattā ti?
Āmantā.
Arahā arahattā parihāyamāno catūhi phalehi parihāyatīti?
Na h'; evaṃ vattabbe --pe--
Catūhi satasahassehi seṭṭhī seṭṭhittaṃ kārento satasahasse parihīne seṭṭhittā parihīno hotīti?
Āmantā.
Sabbasāpateyyā parihīno hotīti?
Na h'; evaṃ vattabbe --pe--
5. Catūhi satasahassehi seṭṭhī seṭṭhittaṃ kārento satasahasse parihīne bhabbo sabbasāpateyyā parihāyitun ti?
Āmantā.
Arahā arahattā parihāyamāno bhabbo catūhi phalehi parihāyitun ti?
Na h'; evaṃ vattabbe --pe--
6. Parihāyati Arahā arahattā ti?
Āmantā.
Parihāyati sotāpanno sotāpattiphalā ti?


[page 071]
KATHĀVATTHU. 71
Na h'; evaṃ vattabbe --pe--
Parihāyati Arahā arahattā ti?
Āmantā.
Parihāyati sakadāgāmī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
Parihāyati Arahā arahattā ti?
Āmantā.
Parihāyati anāgāmī anāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
Parihāyati anāgāmī anāgāmiphalā ti?
Amantā.
Parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--
Parihāyati anāgāmī anāgāmiphalā ti?
Amantā.
Parihāyati sakadāgāmī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
Parihāyati sakadāgāmī sakadāgāmiphalā ti?
Āmantā.
Parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--
Na parihāyati sotāpanno sotāpattiphalā ti?
Āmantā.
Na parihāyati Arahā arahattā ti?
Na h'; evaṃ vattabbe --pe--
Na parihāyati sakadāgāmī sakadāgāmiphalā ti?
Āmantā.
Na parihāyati Arahā arahattā ti?
Na h'; evaṃ vattabbe --pe--
Na parihāyati anāgāmī anāgāmiphalā ti?
Āmantā.
Na parihāyati Arahā arahattā ti?
Na h'; evaṃ vattabbe --pe--
Na parihāyati sotāpanno sotāpattiphalā ti?
Āmantā.
Na parihāyati anāgāmī anāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
Na parihāyati sakadāgāmī sakadāgāmiphalā ti?


[page 072]
72 KATHĀVATTHU.
Āmantā.
Na parihāyati anāgāmī anāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
Na parihāyati sotāpanno sotāpattiphalā ti?
Āmantā.
Na parihāyati sakadāgāmī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
7. Parihāyati Arahā arahattā ti?
Āmantā.
Arahā arahattā parihāyamāno kattha saṇṭhātīti?
Anāgāmiphale ti.
Anāgāmī anāgāmiphalā parihāyamāno kattha saṇṭhātīti?
Sakadāgāmiphale ti.
Sakadāgāmī sakadāgāmiphale parihāyamāno kattha saṇṭhātīti?
Sotāpaṭṭiphale ti.
Sotāpanno sotāpattiphale parihāyamāno puthujjanabhūmiyaṃ saṇṭhātīti?
Na h'; evaṃ vattabbe.
{Ājānāhi} niggahaṃ: hañci Arahā arahattā parihāyamāno anāgāmiphale saṇṭhāti, anāgāmī anāgāmiphalā parihāyamāno {sakkadāgāmiphale} saṇṭhāti, sakadāgāmī sakadāgāmiphalā parihāyamāno sotāpattiphale saṇṭhāti, tena vata re vattabbe "Sotāpanno sotāpattiphalā parihāyamāno puthujjanabhūmiyaṃ saṇṭhātīti."
Arahā arahattā parihāyamāno sotāpattiphale {saṇthātī ti?}
Āmantā.
Sotāpattiphalassa anantarā arahattañ ñeva {sacchikarotī ti?}
Na h'; evaṃ vattabbe --pe--
8. Parihāyati Arahā arahattā ti?
Āmantā.
Parihāyati sotāpattiphalā ti?
Na h'; evaṃ vattabbe.


[page 073]
KATHĀVATTHU. 73
Kassa bahutarā kilesā pahīnā Arahato vā sotāpannassa vā ti?
Arahato.
hañci Arahato bahutarā kilesā pahīnā parihāyati Arahā arahattā, tena vata re vattabbe "Parihāyati sotāpanno sotāpattiphalā ti."
9. Parihāyati Arahā arahattā ti?
Āmantā.
Parihāyati sakadāgāmī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
Kassa bahutarā kilesā pahīnā Arahato vā sakadāgāmissa vā ti?
Arahato.
Hañci Arahato bahutarā kilesā pahīnā, parihāyati Arahā arahattā, tena vata re vattabbe "Parihāyati {sakadāgāmī} sakadāgāmiphalā ti."
10. Parihāyati Arahā arahattā ti?
Amantā.
Parihāyati anāgāmī anāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
Kassa bahutarā kilesā pahīnā Arahato vā anāgāmissa vā ti?
Arahato.
Hañci {Arahato} bahutarā kilesā pahīnā, parihāyati Arahā arahattā, tena vata re vattabbe "Parihāyati anāgāmī anāgāmiphalā ti."
11. Parihāyati anāgāmī anāgāmiphalā ti?
Āmantā.
Parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--
Kassa bahutarā kilesā pahīnā anāgāmissa vā sotāpannassa vā ti?
Anāgāmissa.
Hañci anāgāmissa bahutarā kilesā pahīnā parihāyati anāgāmī {anāgāmiphalā,} tena vata re vattabbe "Parihāyati sotāpanno sotāpattiphalā ti."
12. Parihāyati anāgāmī anāgāmiphalā ti?
Āmantā.


[page 074]
74 KATHĀVATTHU.
Parihāyati sakadāgāmī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
Kassa bahutarā kilesā pahīnā anāgāmissa vā sakadāgāmissa vā ti?
Anāgāmissa.
Hañci anāgāmissa bahutarā kilesā pahīnā parihāyati anāgāmī {anāgāmiphalā,} tena vata re vattabbe "Parihāyati sakadāgāmī sakadāgāmiphalā ti."
13. Parihāyati sakadāgāmī sakadāgāmiphalā ti?
Āmantā.
Parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--
Kassa bahutarā kilesā pahīnā sakadāgāmissa vā sotāpannassa vā ti?
Sakadāgāmissa.
Hañci sakadāgāmissa bahutarā kilesā pahīnā parihāyati sakadāgāmī sakadāgāmiphalā, tena vata re vattabbe "Parihāyati sotāpanno sotāpattiphalā ti."
14. Parihāyati Arahā arahattā ti?
Āmantā.
Parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe.
Kassa adhimattā maggabhāvanā Arahato vā sotāpannassa vā ti?
Arahato.
Hañci Arahato adhimattā maggabhāvanā parihāyati Arahā arahattā, tena vata re vattabbe "Parihāyati sotāpanno sotāpattiphalā ti."
15. Parihāyati Arahā arahattā ti?
Āmantā.
Pariyhāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--
Kassa adhimattā satipaṭṭhānabhāvanā, sammappadhānabhāvanā, iddhipādabhāvanā, indriyabhāvanā, balabhāvanā, bojjhaṅgabhāvanā Arahato vā sotāpannassa vā ti?
Arahato.
Hañci Arahato adhimattā bojjhaṅgabhāvanā parihāyati Arahā arahattā, tena vata re vattabbe "Parihāyati sotāpanno sotāpattiphalā ti."


[page 075]
KATHĀVATTHU. 75
16. Parihāyati Arahā arahattā ti?
Āmantā.
Parihāyati sakadāgamī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe.
Kassa adhimattā maggabhāvanā --pe-- bojjhaṅgabhāvanā Arahato vā sakadāgāmissa vā ti?
Arahato.
Hañci Arahato adhimattā bojjhaṅgabhāvanā parihāyati Arahā arahattā, tena vata re vattabbe "Parihāyati sakadāgāmī sakadāgāmiphalā ti."
17. Parihāyati Arahā arahattā ti?
Āmantā.
Parihāyati anāgāmī anāgāmiphalā ti?
Na h'; evaṃ vattabbe.
Kassa adhimattā maggabhāvanā --pe-- bojjhaṅgabhavanā Arahato vā anāgāmissa vā ti?
Arahato.
Hañci Arahato adhimattā bojjhaṅgabhāvanā parihāyati Arahā arahattā, tena vata re vattabbe "Parihāyati anāgāmī anāgāmiphalā ti."
18. Parihāyati anāgāmī anāgāmiphalā ti?
Āmantā.
Parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--
Kassa adhimattā maggabhāvanā --pe-- bojjhaṅgabhāvanā anāgāmissa vā sotāpannassa vā ti?
Anāgāmissa.
Hañci anāgāmissa adhimattā bojjhaṅgabhāvanā parihāyati anāgāmī anāgāmiphalā, tena vata re vattabbe "Parihāyati sotāpanno sotāpattiphalā ti."
19. Parihāyati anāgāmī anāgāmiphalā ti?
Āmantā.
Parihāyati sakadāgāmī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
Kassa adhimattā maggabhāvanā --pe-- bojjhaṅgabhāvanā anāgāmissa vā sakadāgāmissa vā ti?
Anāgāmissa.
Hañci anāgāmissa adhimattā bojjhaṅgabhāvanā parihāyati anāgāmī anāgāmiphalā,


[page 076]
76 KATHĀVATTHU.
[... content straddling page break has been moved to the page above ...] tena vata re vattabbe "Parihāyati sakadāgāmī sakadāgāmiphalā ti."
20. Parihāyati sakadāgāmī sakadāgāmiphalā ti?
Āmantā.
Parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe.
Kassa adhimattā maggabhāvanā --pe-- bojjaṅgabhāvanā sakadāgāmissa vā sotāpannassa vā ti?
Sakadāgāmissa.
Hañci sakadāgāmissa adhimattā bojjhaṅgabhāvanā parihāyati sakadāgāmī sakadāgāmiphalā, tena vata re vattabbe "Parihāyati sotāpanno sotāpattiphalā ti."
21. Arahatā dukkhaṃ diṭṭhaṃ parihāyati Arahā arahattā ti?
Āmantā.
Sotāpannena dukkhaṃ diṭṭhaṃ parihāyati sotāpanno sotāpāttiphalā ti?
Na h'; evaṃ vattabbe --pe--
Arahatā samudayo diṭṭho parihāyati Arahā Arahattā ti?
Āmantā.
Sotāpannena samudayo diṭṭho parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--
Arahatā nirodho diṭṭho parihāyati Arahā arahattā ti?
Āmantā.
Sotāpannena nirodho diṭṭho parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--
Arahatā maggo diṭṭho parihāyati Arahā arahattā ti?
Āmantā.
Sotāpannena maggo diṭṭho parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--
Arahatā cattāri saccāni diṭṭhāni parihāyati Arahā arahattā ti?
Āmantā.
Sotāpannena catari saccāni diṭṭhāni parihāyati sotāpanno sotāpattiphalā ti?


[page 077]
KATHĀVATTHU. 77
Na h'; evam vattabbe --pe--
22. Arahatā dukkhaṃ diṭṭhaṃ parihāyati Arahā arahattā ti?
Āmantā.
Sakadāgāminā dukkhaṃ diṭṭhaṃ parihāyati sakadāgāmī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
Arahatā samudayo diṭṭho, nirodho diṭṭho, maggo diṭṭho, {cattāri} saccāni diṭṭhāni parihāyati Arahā arahattā ti?
Āmantā.
Sakadāgāminā cattari saccāni diṭṭhāni parihāyati sakadāgāmī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
23. Arahatā dukkhaṃ diṭṭhaṃ parihāyati Arahā arahattā ti?
Āmantā.
Anāgāminā dukkhaṃ diṭṭhaṃ parihāyati anāgāmī anāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
Arahatā samudayo diṭṭho, nirodho diṭṭho, maggo diṭṭho, cattāri saccāni diṭṭhāni parihāyati Arahā arahattā ti?
Āmantā.
Anāgāminā cattāri saccāni diṭṭhāni parihāyati anāgāmī anāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
24. Anāgāminā dukkhaṃ diṭṭhaṃ parihāyati anāgāmī anāgāmiphalā ti?
Āmantā.
Sotāpannena dukkhaṃ diṭṭhaṃ parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--
Anāgāminā samudayo diṭṭho, nirodho diṭṭho, maggo diṭṭho, cattāri saccāni diṭṭhāni parihayāti anāgāmī anāgāmiphalā ti?
Āmantā.
Sotāpannena cattāri saccāni diṭṭhāni parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--


[page 078]
78 KATHĀVATTHU.
25. Anāgāminā dukkhaṃ diṭṭhaṃ parihāyati anāgāmī anāgāmiphalā ti?
Āmantā.
Sakadāgāminā dukkhaṃ diṭṭhaṃ parihāyati sakadāgāmī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
Anāgāminā samudayo duṭṭho, nirodho diṭṭho, maggo diṭṭho, cattāri saccāni diṭṭhāni parihāyati anāgāmī anāgāmiphalā ti?
Āmantā.
Sakadāgāminā cattāri saccāni diṭṭhāni parihāyati sakadāgāmī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
26. Sakadāgāminā dukkhaṃ diṭṭhaṃ parihāyati sakadāgāmī sakadāgāmiphalā ti?
Āmantā.
Sotāpannena dukkhaṃ diṭṭhaṃ parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāminā samudayo diṭṭho, nirodho diṭṭho, maggo diṭṭho, cattāri saccāni diṭṭhāni parihāyati sakadāgāmī sakadāgāmiphalā ti?
Āmantā.
Sotāpannena cattāri saccāni diṭṭhāni parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--
27. Sotāpannena dukkhaṃ diṭṭhaṃ na parihāyati sotāpanno sotāpattiphalā ti?
Āmantā.
Arahatā dukkhaṃ diṭṭhaṃ na parihāyati Arahā arahattā ti?
Na h'; evaṃ vattabbe --pe--
Sotāpannena samudayo diṭṭho, nirodho diṭṭho, naggo diṭṭho, cattāri saccāni diṭṭhāni na parihāyati sotāpanno sotāpattiphalā ti?
Āmantā.
Arahatā cattāri saccāni diṭṭhāni na parihāyati Arahā arahattā ti?


[page 079]
KATHĀVATTHU. 79
Na h'; evaṃ vattabbe --pe--
28. Sakadāgāminā dukkhaṃ {diṭṭhaṃ} --pe-- cattāri saccāni diṭṭhāni na parihāyati sakadāgāmī sakadāgāmiphalā ti?
Āmantā.
Arahatā cattāri saccāni diṭṭhāni na parihāyati Arahā arahattā ti?
Na h'; evaṃ vattabbe --pe--
29. Anāgāminā dukkhaṃ diṭṭhaṃ --pe-- cattāri saccāni diṭṭhāni na parihāyati anāgāmī anāgāmiphalā ti?
Āmantā.
Arahatā cattāri saccāni diṭṭhāni na parihāyati Arahā arahattā ti?
Na h'; evaṃ vattabbe.
30. Sotāpannena dukkhaṃ diṭṭhaṃ --pe-- cattāri saccāni diṭṭhāni na parihāyati sotāpanno sotāpattiphalā ti?
Āmantā.
Anāgāminā dukkhaṃ diṭṭhaṃ --pe-- cattāri saccāni diṭṭhāni na parihāyati anāgāmī anāgāmiphalā ti?
Na h'; evaṃ vattabbe.
31. Sakadāgāminā dukkhaṃ diṭṭhaṃ --pe-- cattāri saccāni diṭṭhāni na parihāyati sakadāgāmī sakadāgāmiphalā ti?
Āmantā.
Anāgāminā dukkhaṃ diṭṭhaṃ --pe-- cattāri saccāni diṭṭhāni na parihāyati anāgāmī anāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
32. Sotāpannena dukkhaṃ diṭṭhaṃ --pe-- cattāri saccāni {diṭṭhāni} na parihāyati sotāpanno sotāpattiphalā ti?
Amantā.
sakadāgāminā dukkhaṃ diṭṭhaṃ --pe-- cattāri saccāni diṭṭhāni na parihāyati sakadāgāmi sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
33. Arahato rāgo pahīno parihāyati Arahā arahattā ti?
Āmantā.
Sotāpannassa sakkāyadiṭṭhi pahīnā parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--


[page 080]
80 KATHĀVATTHU.
Arahato rāgo pahīno parihāyati Arahā arahattā ti?
Āmantā.
Sotāpannassa vicikicchā pahīnā --pe-- sīlabbataparāmāso pahīno --pe-- apāyagamanīyo rāgo pahīno --pe--
apāyagamanīyo doso pahīno --pe-- apāyagamanīyo moho pahīno parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--
Arahato doso pahīno --pe-- moho pahīno --pe-- māno pahīno --pe-- diṭṭhi pahīnā, vicikicchā pahīnā, thīnaṃ pahīnaṃ, uddhaccaṃ pahīnaṃ, ahirikaṃ pahīnaṃ, anottappaṃ pahīnaṃ parihāyati Arahā arahattā ti?
Āmantā.
Sotāpannassa sakkāyadiṭṭhi pahīnā parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--
Arahato anottappaṃ pahīnaṃ parihāyati Arahā arahattā ti?
Āmantā.
Sotāpannassa vicikicchā pahīnā --pe-- sīlabbataparāmāso pahīno --pe-- apāyagamanīyo rāgo pahīno --pe-- apāyagamanīyo doso pahīno -- apāyagamanīyo moho pahīno parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--
34. Arahato rāgo pahīno parihāyati Arahā arahattā ti?
Āmantā.
Sakadāgāmissa sakkāyadiṭṭhi pahīnā parihāyati sakadāgāmī {sakadāgāmiphalā} ti?
Na h'; evaṃ vattabbe --pe--
Arahato rāgo pahīno parihāyati Arahā arahattā ti?
Āmantā.
Sakadāgāmissa vicikicchā pahīnā --pe-- sīlabbataparāmāso pahīno --pe-- oḷāriko kāmarāgo pahīno, oḷāriko byāpādo pahīno, parihāyati sakadāgāmī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--


[page 081]
I. 2.] KATHĀVATTHU. 81
Arahato doso pahīno --pe-- anottappaṃ pahīnaṃ parihāyati Arahā arahattā ti?
Āmantā.
Sakadāgāmissa sakkāyadiṭṭhi pahīnā --pe-- oḷāriko byāpādo pahīno parihāyati sakadāgāmī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
35. Arahato rāgo pahīno parihāyati Arahā arahattā ti?
Āmantā.
Anāgāmissa sakkāyadiṭṭhi pahīnā parihāyati anāgāmī anāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
Arahato rāgo pahīno pariyāyati Arahā arahattā ti?
Āmantā.
Anāgāmissa vicikicchā pahīnā --pe-- sīlabbataparāmāso pahīno, aṇusahagato kāmarāgo pahīno, aṇusahagato byāpādo pahīno parihāyati anāgāmī anāgāmiphalā ti?
Na h'; evaṃ vattabbe.
Arahato doso pahīno --pe-- anottappaṃ pahīnaṃ parihāyati Arahā arahattā ti?
Āmantā.
Anāgāmissa sakkāyadiṭṭhi pahīnā --pe-- aṇusahagato byāpādo pahīno parihāyati anāgāmī anāgāmiphalā ti?
Na h'; evaṃ vattabbe --pe--
36. Anāgāmissa sakkāyadiṭṭhi pahīnā parihāyati anāgāmī anāgāmiphalā ti?
Āmantā.
Sotāpannassa sakkāyadiṭṭhi pahīnā parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe.
Anāgāmissa sakkāyadiṭṭhi pahīnā parihāyati anāgāmī anāgāmiphalā ti?
Āmantā.
Sotāpannassa vicikicchā pahīnā --pe-- apāyagamanīyo moho pahīno parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe.
Anāgāmissa vicikicchā pahīnā --pe-- aṇusahagato byāpādo pahīno parihāyati anāgāmī anāgāmiphalā ti?
7


[page 082]
82 KATHĀVATTHU. [I. 2.
Āmantā.
Sotāpannassa sakkāyadiṭṭhi pahīnā --pe-- apāyagamanīyo moho pahīno parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe.
37. Anāgāmissa sakkāyadiṭṭhi pahīnā parihāyati anāgāmī anāgāmiphalā ti?
Āmantā.
Sakadāgāmissa sakkāyadiṭṭhi pahīnā parihāyati sakadāgāmī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe.
Anāgāmissa sakkāyadiṭṭhi pahīnā parihāyati anāgāmī anāgāmiphalā ti?
Āmantā.
Sakadāgāmissa vicikichā pahīnā --pe-- sīlabbataparāmāso pahīno --pe-- oḷāriko kāmarāgo pahīno --pe-- oḷāriko byāpādo pahīno parihāyati sakadāgāmī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe.
Anāgāmissa viccikicchā pahīnā --pe-- aṇusahagato byāpādo pahīno parihāyati anāgāmī anāgāmiphalā ti?
Āmantā.
Sakadāgāmissa sakkāyadiṭṭhi pahīnā --pe-- oḷāriko byāpādo pahīno parihāyati sakadāgāmī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe.
38. Sakadāgāmissa sakkāyadiṭṭhi pahīnā parihāyati sakadāgāmī sakadāgāmiphalā ti?
Āmantā.
Sotāpannassa sakkāyadiṭṭhi pahīnā parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe.
Sakadāgāmissa sakkāyadiṭṭhi pahīnā parihāyati sakadāgāmī sakadāgāmiphalā ti?
Āmantā.
Sotāpannassa vicikicchā pahīnā --pe-- apāyagamanīyo moho pahīno parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmissa vicikicchā pahīnā --pe-- oḷāriko kāma rāgo pahīno oḷāriko byāpādo pahīno parihāyati sakadāgāmī sakadāgāmiphalā ti?


[page 083]
I. 2.] KATHĀVATTHU. 83
Āmantā.
Sotāpannassa sakkāyadiṭṭhi pahīnā --pe-- apāyagamanīyo moho pahīno parihāyati sotāpanno sotāpattiphalā ti?
Na h'; evaṃ vattabbe.
39. Sotāpannassa sakkāyadiṭṭhi pahīnā na parihāyati sotāpanno sotāpattiphalā ti?
Āmantā.
Arahato rāgo pahīno na parihāyati Arahā arahattā ti?
Na h'; evaṃ vattabbe.
Sotāpannassa sakkāyadiṭṭhi pahīnā na parihāyati sotāpanno sotāpattiphalā ti?
Āmantā.
Arahato doso pahīno --pe-- anottappaṃ pahīnaṃ na parihāyati Arahā arahattā ti?
Na h'; evaṃ vattabbe
Sotāpannassa vicikicchā pahīnā --pe-- apāyagamanīyo moho pahīno na parihāyati sotāpanno sotāpattiphalā ti?
Āmantā.
Arahato rāgo pahīno --pe-- anottappaṃ pahīnaṃ na parihāyati Arahā arahattā ti?
Na h'; evaṃ vattabbe.
40. Sakadāgāmissa sakkāyadiṭṭhi pahīnā na parihāyati sakadāgāmī sakadāgāmiphalā ti?
Āmantā.
Arahato rāgo pahino --pe-- anottappaṃ {pahīnaṃ} na parihāyati Arahā arahattā ti?
Na h'; evaṃ vattabbe.
Sakadāgāmissa vicikicchā pahīnā --pe-- oḷāriko byāpādo pahīno na parihāyati sakadāgāmī sakadāgāmiphalā ti?
Āmantā.
Arahato rāgo pahīno --pe-- anottappaṃ pahīnaṃ na parihāyati Arahā arahattā ti?
Na h'; evaṃ vattabbe.
41. Anāgāmissa sakkāyadiṭṭhi pahīnā na parihāyati anāgāmī anāgāmiphalā ti?
Āmantā.
Arahato rāgo pahīno --pe-- anottappaṃ pahīnaṃ na parihāyati Arahā arahattā ti?


[page 084]
84 KATHĀVATTHU. [I. 2.
Na h'; evaṃ vattabbe.
Anāgāmissa vicikicchā pahīnā --pe-- aṇusahagato byāpādo pahīno na parihāyati anāgāmī anāgāmiphalā ti?
Āmantā.
Arahato rāgo pahīno --pe-- anottappaṃ pahīnaṃ na parihāyati Arahā arahattā ti?
Na h'; evaṃ vattabbe.
42. Sotāpannassa sakkāyadiṭṭhi pahīnā na parihāyati sotāpanno sotāpattiphalā ti?
Āmantā.
Anāgāmissa sakkāyadiṭṭhi pahīnā aṇusahagato byāpado pahīno na parihāyati anāgāmī anāgāmiphalā ti?
Na h'; evaṃ vattabbe.
Sotāpannassa vicikicchā pahīnā --pe-- apāyagamanīyo moho pahīno na parihāyati sotāpanno sotāpattiphalā ti?
Āmantā.
Anāgāmissa sakkāyadiṭṭhi pahīnā aṇusahagato byāpādo pahīno na parihāyati anāgāmī anāgāmiphalā ti?
Na h'; evaṃ vattabbe.
43. Sakadāgāmissa sakkāyadiṭṭhi pahīnā na parihāyati sakadāgāmī sakadāgāmiphalā ti?
Āmantā.
Anāgāmissa sakkāyadiṭṭhi pahīnā --pe-- aṇusahagato byāpādo pahīno na parihāyati anāgāmī anāgāmiphalā ti?
Na h'; evaṃ vattabbe.
Sakadāgāmissa vicikicchā pahīnā --pe-- oḷāriko byāpādo pahīno na parihāyati sakadāgāmī sakadāgāmiphalā ti?
Āmantā.
Anāgāmissa sakkāyadiṭṭhi pahīnā --pe-- aṇusahagato byāpādo pahīno na parihāyati anāgāmī anāgāmiphalā ti?
Na h'; evaṃ vattabbe.
44. Sotāpannassa sakkāyadiṭṭhi pahīnā na parihāyati sotāpanno sotāpattiphalā ti?
Āmantā.
Sakadāgāmissa sakkāyadiṭṭhi pahīnā --pe-- oḷāriko byāpādo pahīno na parihāyati sakadāgāmī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe.
Sotāpannassa vicikicchā pahīnā --pe-- apāyagamanīyo moho pahīno na parihāyati sotāpanno sotāpattiphalā ti?


[page 085]
I. 2.] KATHĀVATTHU. 85
[... content straddling page break has been moved to the page above ...]
Āmantā.
Sakadāgāmissa sakkāyadiṭṭhi pahīnā --pe-- oḷāriko byāpādo pahīno na parihāyati sakadāgāmī sakadāgāmiphalā ti?
Na h'; evaṃ vattabbe.
45. Parihāyati Arahā arahattā ti?
Āmantā.
Nanu Arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo ti?
Āmantā.
Hañci Arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo, na vata re vattabbe "Parihāyati Arahā arahattā ti."
Parihāyati Arahā arahattā ti?
Āmantā.
Nanu Arahato doso pahīno --pe-- moho pahīno, māno pahīno, diṭṭhi pahīnā, vicikicchā pahīnā, thīnaṃ pahīnaṃ uddhaccaṃ pahīnaṃ, ahirikaṃ pahīnaṃ, anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamman ti?
Āmantā.
Hañci Arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ, no vata re vattabbe "Parihāyati Arahā arahattā ti."
46. Parihāyati Arahā arahattā ti?
Āmantā.
Nanu Arahato rāgappahānāya maggo bhāvito ti?
Āmantā.
Hañci Arahato rāgappahānāya maggo bhāvito, no vata re vattabbe "Parihāyati Arahā arahattā ti."
Parihāyati Arahā arahattā ti?
Āmantā.
Nanu Arahato rāgappahānāya satipaṭṭhānā bhāvitā -- pe -- sammappadhānā bhāvitā iddhipādā bhāvitā indriyā bhāvitā balā bhāvitā bojjhaṅgā bhāvitā ti?
Āmantā.


[page 086]
86 KATHĀVATTHU. [I. 2.
Hañci Arahato rāgappahānāya bojjhaṅgā bhāvitā, no vata re vattabbe "Parihāyati Arahā arahattā ti."
Parihāyati Arahā arahattā ti?
Āmantā.
Nanu Arahato dosappahānāya --pe-- anottappappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā ti?
Āmantā.
Hañci Arahato anottappappahānāya bojjhaṅgā bhāvitā, no vata re vattabbe "Parihāyati Arahā arahattā ti."
47. Parihāyati Arahā arahattā ti?
Āmantā.
Nanu Arahā vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto ukkhittapaligho saṃkiṇṇaparikho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikatan ti?
Āmantā.
Hañci Arahā vītarāgo vītadoso --pe-- sacchikātabbaṃ sacchikataṃ, no vata re vattabbe "Parihāyati Arahā arahattā ti."
48. Parihāyati Arahā arahattā ti?
Samayavimutto Arahā arahattā parihāyati, asamayavimutto Arahā arahattā na parihāyatīti.
Samayavimutto Arahā arahattā parihāyatīti?
Āmantā.
Asamayavimutto Arahā arahattā na parihāyatīti?
Na h'; evaṃ vattabbe.
Asamayavimutto Arahā arahattā na parihāyatīti?
Āmantā.
Samayavimutto Arahā arahattā na parihāyatīti?
Na h'; evaṃ vattabbe.


[page 087]
I. 2.] KATHĀVATTHU. 87
49. Samayavimuttassa Arahato rāgo pahīno, parihāyati samayavimutto Arahā arahattā ti?
Āmantā.
Asamayavimuttassa Arahato rāgo pahīno, parihāyati asamayavimutto Arahā arahattā ti?
Na h'; evaṃ vattabbe.
Samayavimuttassa Arahato doso pahīno --pe-- anottappaṃ pahīnaṃ, parihāyati samayavimutto Arahā arahattā ti?
Āmantā.
Asamayavimuttassa Arahato doso pahīno --pe-- anottappaṃ pahīnaṃ, parihāyati asamayavimutto Arahā arahattā ti?
Na h'; evaṃ vattabbe.
50. Samayavimuttassa Arahato rāgappahānāya maggo bhāvito, parihāyati samayavimutto Arahā arahattā ti?
Āmantā.
Asamayavimuttassa Arahato rāgappahānāya maggo bhāvito, parihāyati asamayavimutto Arahā arahattā ti?
Na h'; evaṃ vattabbe.
Samayavimuttassa Arahato rāgappahānāya satipaṭṭhānā bhāvitā --pe-- sammappadhānā bhāvitā iddhipādā bhāvitā indriyā bhāvitā balā bhāvitā bojjhaṅgā bhāvitā, parihāyati samayavimutto Arahā arahattā ti?
Āmantā.
Asamayavimuttassa Arahato rāgappahānāya satipaṭṭhānā bhāvitā --pe-- bojjhaṅgā bhavitā, parihāyati asamayavimutto Arahā arahattā ti?
Na h'; evaṃ vattabbe.
Samayavimuttassa Arahato dosappahānāya --pe-- anottappappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā parihāyati samayavimutto Arahā arahattā ti?
Āmantā.
Asamayavimuttassa Arahato anottappappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, parihāyati asamayavimutto Arahā arahattā ti?
Na h'; evaṃ vattabbe.
51. Samayavimutto Arahā vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto ukkhittapaligho saṃkiṇṇaparikho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo,


[page 088]
88 KATHĀVATTHU. [I. 2.
[... content straddling page break has been moved to the page above ...] dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ, parihāyati samayavimutto Arahā arahattā ti?
Āmantā.
Asamayavimutto Arahā vītarāgo vītadoso --pe-- sacchikātabbaṃ sacchikataṃ, parihāyati asamayavimutto Arahā arahattā ti?
Na h'; evaṃ vattabe.
52. Asamayavimuttassa Arahato rāgo pahīno, na parihāyati asamayavimutto Arahā arahattā ti?
Āmantā.
Samayavimuttassa Arahato rāgo pahīno, na parihāyati samayavimutto Arahā arahattā ti?
Na h'; evaṃ vattabbe.
Asamayavimuttassa Arahato doso pahīno --pe-- anottappaṃ pahīnaṃ, na parihāyati asamayavimutto Arahā arahattā ti?
Āmantā.
Samayavimuttassa Arahato anottappaṃ pahīnaṃ, na parihāyati samayavimutto Arahā arahattā ti?
Na h'; evaṃ vattabbe.
53. Asamayavimuttassa Arahato rāgappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, na parihāyati asamayavimutto Arahā arahattā ti?
Āmantā.
Samayavimuttassa Arahato rāgappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, na parihāyati samayavimutto Arahā arahattā ti?
Na h'; evaṃ vattabbe.
Asamayavimuttassa Arahato dosappahānāya --pe-- anottappappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, na parihāyati asamayavimutto Arahā arahattā ti?
Āmantā.


[page 089]
I. 2.] KATHĀVATTHU. 89
Samayavimuttassa Arahato anottappappahānāya maggo bhāvito --pe-- bojjhaṅga bhāvitā, na parihāyati samayavi mutto Arahā arahattā ti?
Na h'; evaṃ vattabbe.
54. Asamayavimutto Arahā vītarāgo vītadoso vītamoho --pe-- sacchikātabbaṃ sacchikataṃ, na parihāyati asamayavimutto Arahā arahattā ti?
Āmantā.
Samayavimutto Arahā vītarāgo, vītadoso --pe-- sacchikātabbaṃ sacchikataṃ, na parihāyati samayavimutto Arahā arahattā ti?
Na h'; evaṃ vattabbe --pe--
55. Parihāyati Arahā arahattā ti?
Āmantā.
Sāriputto thero, parihāyittha Arahattā ti?
Na h'; evam vattabbe.
Mahā Moggallāno thero, Mahā Kassapo thero, Mahā Kaccāyano thero, Mahā Koṭṭhiko thero, Mahā Panthako thero parihāyittha arahattā ti?
Na h'; evaṃ vattabbe.
Sāriputto thero na parihāyittha arahattā ti?
Āmantā.
Hañci Sāriputto thero na parihāyittha arahattā, no vata re vattabbe "Parihāyati Arahā arahāttā ti."
Mahā Mogallāno thero, Mahā Kassapo thero, Mahā Kaccāyano thero, Mahā Koṭṭhiko thero, Mahā Panthako thero na parihāyittha arahattā ti?
Āmantā.
Hañci Mahā Mogallāno thero --pe-- Mahā Panthako thero na parihāyittha arahattā, no vata re vattabbe "Parihāyati Arahā arahattā ti."
56. Parihāyati Arahā arahattā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Uccāvacā hi paṭipadā samaṇena pakāsitā
Na pāraṃ diguṇaṃ yanti nayidaṃ ekaguṇaṃ mutan ti."


[page 090]
90 KATHĀVATTHU. [I. 2.
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ. "Parihāyati Arahā arahattā ti."
57. Parihāyati Arahā arahattā ti?
Āmantā.
Atthi chinnassa chediyan ti?
Na h'; evaṃ vattabbe.
Atthi chinnassa chediyan ti?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Vītataṇho anādāno kiccaṃ yassa na vijjati
Chinnassa chediyaṃ n'; atthi oghapāso samūhato ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atthi chinnassa chediyan ti."
58. Parihāyati Arahā arahattā ti?
Āmantā.
Atthi katassa paticayo ti?
Na h'; evaṃ vattabbe.
Atthi katassa paticayo ti?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Tassa sammāvimuttassa santacittassa bhikkhuno
Katassa paticayo h'; atthi karaṇīyaṃ na vijjati.
Selo yathā ekaghano vātena na samīrati
Evaṃ rūpā rasā saddā gandhā phassā ca kevalā
Iṭṭhā dhammā aniṭṭhā ca n'; appavedhenti tādino
Ṭhitaṃ cittaṃ vippamuttaṃ vayaṃ c'; assānupassatīti."
Atth'; eva suttanto ti?
Āmantā.


[page 091]
I. 2.] KATHĀVATTHU. 91
Tena hi na vattabbaṃ "Atthi katassa paticayo ti."
59. Na vattabbaṃ "Parihāyati Arahā arahattā ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Pañc'; ime Bhikkhave dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti. Katame pañca? Kammārāmatā bhassārāmatā niddārāmatā saṃgaṇikārāmatā yathā vimuttaṃ cittaṃ na paccavekkhati. Ime kho Bhikkhave pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattantīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi parihāyati Arahā arahattā ti.
60. Atthi Arahato kammārāmatā ti?
Na h'; evaṃ vattabbe.
Atthi Arahato kammārāmatā ti?
Āmantā.
Atthi Arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmārāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇan ti?
Na h'; evaṃ vattabbe.
Atthi Arahato bhassārāmatā atthi Arahato niddārāmatā atthi Arahato saṃgaṇikārāmatā ti?
Na h'; evaṃ vattabbe.
Atthi Arahato saṃgaṇikārāmatā ti?
Āmantā.
Atthi Arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmārāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇan ti?
Na h'; evaṃ vattabbe.
61. Parihāyati Arahā arahattā ti?
Āmantā.
Arahā arahattā parihāyamāno kiṃpariyuṭṭhito pari hāyatīti?
Rāgapariyuṭṭhito parihāyatīti.
Pariyuṭṭhānaṃ kiṃ paṭicca uppajjatīti?
Anusayaṃ paṭicca uppajjatīti.
Atthi Arahato anusayā ti?
Na h'; evaṃ vattabbe.


[page 092]
92 KATHĀVATTHU. [I. 2.
Atthi Arahato anusayā ti?
Āmantā.
Atthi Arahato kāmarāgānusayo patighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhāvarāgānusayo avijjānusayo ti?
Na h'; evaṃ vattabbe.
Dosapariyuṭṭhito parihāyatīti --pe-- mohapariyuṭṭhito parihāyatīti.
Pariyuṭṭhānaṃ kiṃ paṭicca uppajjatīti?
Anusayaṃ paṭicca uppajjatīti.
Atthi Arahato anusayā ti?
Na h'; evaṃ vattabbe --pe--
Atthi Arahato anusayā ti?
Āmantā.
Atthi Arahato kāmarāgānusayo --pe-- avijjānusayo ti?
Na h'; evaṃ vattabbe.
62. Parihāyati Arahā arahattā ti?
Āmantā.
Arahato arahattā parihāyamānassa kiṃ upacayaṃ gacchatīti?
Rāgo upacayaṃ gacchatīti.
Sakkāyadiṭṭhi upacayaṃ gacchatīti, {vicikicchā} upacayaṃ gacchatīti, sīlabbataparāmāso upacayaṃ gacchatīti?
Na h'; evaṃ vattabbe.
Doso upacayaṃ gacchatīti --pe-- moho upacayaṃ gacchatīti, sakkāyadiṭṭhi upacayaṃ gacchatīti, vicikicchā upacayaṃ gacchatīti, sīlabbataparāmāso upacayaṃ gacchatīti?
Na h'; evaṃ vattabbe.
{} Parihāyati Arahā arahattā ti?
Āmantā.
Arahā ācinatīti?
Na h'; evaṃ vattabbe.
Arahā apacinatīti?
Na h'; evaṃ vattabbe.
Arahā pajahatīti?
Na h'; evaṃ vattabbe.
Arahā upādiyatīti?


[page 093]
I. 3.] KATHĀVATTHU. 93
Na h'; evaṃ vattabbe.
Arahā visinetīti?
Na h'; evaṃ vattabbe.
Arahā ussinetīti?
Na h'; evaṃ vattabbe.
Arahā vidhupetīti?
Na h'; evaṃ vattabbe.
Arahā {sandhūpetīti?}
Na h'; evaṃ vattabbe.
Nanu Arahā n'; ev'; ācinati, na apacinati apacinitvā ṭhito ti?
Āmantā.
Hañci Arahā n'; ev'; ācinati na apacinati apacinitvā ṭhito, no vata re vattabbe "Parihāyati Arahā arahattā ti."
Nanu Arahā n'; eva pajāhati na upādiyati pajahitvā ṭhito ti?
Āmantā.
Hañci Arahā n'; eva pajahati na upādiyati pajahitvā ṭhito, no vata re vattabbe "Parihāyati Arahā arahattā ti."
Nanu Arahā n'; eva visineti na ussineti visinitvā ṭhito ti?
Āmantā.
Hañci Arahā n'; eva visineti na ussineti visinitvā ṭhito, no vata re vattabbe "Parihāyati Arahā arahattā ti."
Nanu Arahā n'; eva vidhupeti na {sandhūpeti} vidhupetvā ṭhito ti?
Āmantā.
Hañci Arahā n'; eva vidhupeti na {sandhūpeti} vidhupetvā ṭhito, no vata re vattabbe "Parihāyati Arahā arahattā ti."
Parihānikathā
I.3.
1. N'; atthi devesu brahmacariyavāso ti?
Āmantā.


[page 094]
94 KATHĀVATTHU. [I. 3.
Sabbe devā jaḷā eḷamūgā aviññū {hatthasaṃvācikā} na paṭibalā subhāsitadubbhāsitānaṃ atthaṃ aññātum, sabbe devā na Buddhe pasannā na Dhamme pasannā na Saṃghe pasannā, na Buddhaṃ Bhagavantaṃ {payirupāsanti,} na Buddhaṃ Bhagavantaṃ pañhaṃ pucchanti, na Buddhena Bhagavatā pañhe vissajjite attamanā, sabbe devā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, sabbe devā mātughātakā pitughātakā arahantaghātakā ruhiruppādakā saṃghabhedakā, sabbe devā pāṇātipātino adinnādāyino kāmesu micchācārino musāvādino pisuṇāvācā pharusāvācā samphappalāpino abhijjhāluno byāpannacittā micchādiṭṭhikā ti?
Na h'; evaṃ vattabbe --pe--
2. Nanu atthi devā ajaḷā aneḷamūgā viññū na hatthasaṃvācikā paṭibalā subhāsitadubbhāsitānaṃ atthaṃ aññātum, atthi devā Buddhe pasannā Dhamme pasannā Saṃghe pasannā, Buddhaṃ Bhagavantaṃ {payirupāsanti,} Buddhaṃ Bhagavantaṃ pañhaṃ pucchinti, Buddhena Bhagavatā pañhe vissajjite attamanā honti, atthi devā na kammāvaraṇena samannāgatā na kilesāvaraṇena samannāgatā na vipākāvaraṇena samannāgatā saddhā chandikā paññavanto bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, atthi devā na mātughātakā na pitughātakā na arahantaghātakā na ruhiruppādakā na saṃghabhedakā, atthi devā na pāṇātipātino na adinnādāyino na kāmesu micchācārino na musāvādino na {pisuṇāvācā} na pharusāvācā na {samphappalāpino} na abhijjhāluno abyāpannacittā sammādiṭṭhikāti?
Āmantā.
Hañci atthi devā ajaḷā {aneḷamūgā} viññū na hatthasaṃvācikā paṭibalā subhāsitadubbhāsitānaṃ atthaṃ aññātuṃ


[page 095]
I. 3.] KATHĀVATTHU. 95
[... content straddling page break has been moved to the page above ...] --pe-- abyāpannacittā sammādiṭṭhikā, no vata re vattabbe "N'; atthi devesu brahmacariyavāso ti."
3. Atthi devesu brahmacariyavāso ti?
Āmantā.
Atthi tattha pabbajjā muṇḍiyaṃ kāsāvadhāraṇā pattadhāraṇā, devesu sammāsambuddhā uppajjanti, paccekasambuddhā uppajjanti, sāvakayugaṃ uppajjatīti?
Na h'; evaṃ vattabbe --pe--
4. Devesu pabbajjā n'; atthīti, n'; atthi devesu brahmacariyavāso ti?
Āmantā.
Yattha atthi pabbajjā tatth'; eva brahmacariyavāso, yattha n'; atthi pabbajjā n'; atthi tattha brahmacariyavāso ti?
Na h'; evaṃ vattabbe --pe--
Yattha atthi pabbajjā tatth'; eva brahmacariyavāso, yattha n'; atthi pabbajjā n'; atthi tattha brahmacariyavāso ti?
Āmantā.
Yo pabbajjati tass'; eva brahmacariyavāso, yo na pabbajjati n'; atthi tassa brahmacariyavāso ti?
Na h'; evaṃ vattabbe --pe--
5. Devesu muṇḍiyaṃ n'; atthīti, n'; atthi devesu brahmacariyavāso ti?
Āmantā.
Yattha atthi muṇḍiyaṃ tatth'; eva brahmacariyavāso, yattha n'; atthi muṇḍiyaṃ, n'; atthi tattha brahmacariyavāso ti?
Na h'; evaṃ vattabbe --pe--
Yattha atthi muṇḍiyaṃ tatth'; evaṃ brahmacariyavāso, yattha n'; atthi muṇḍiyaṃ n'; atthi tattha brahmacariyavāso ti?
Āmantā.
Yo muṇḍo hoti tass'; eva brahmacariyavāso, yo muṇḍo na hoti n'; atthi tassa brahmacariyavāso ti?


[page 096]
96 KATHĀVATTHU. [I. 3.
Na h'; evaṃ vattabbe --pe--
6. Devesu kāsāvadhāraṇā n'; atthīti, n'; atthi devesu brahmacariyavāso ti?
Āmantā.
Yattha atthi kāsāvadhāraṇā tatth'; eva brahmacariyavāso, yattha n'; atthi kāsāvadhāraṇā n'; atthi tattha brahmacariyavāso ti?
Na h'; evaṃ vattabbe --pe--
Yattha atthi kāsāvadhāraṇā tatth'; eva brahmacariyavāso, yattha n'; atthi kāsāvadhāraṇā n'; atthi tattha brahmacariyavāso ti?
Āmantā.
Yo kāsāvaṃ dhāreti tass'; eva brahmacariyavāso, yo kāsāvaṃ na dhāreti n'; atthi tassa brahmacariyavāso ti?
Na h'; evaṃ vattabbe --pe--
7. Devesu pattadhāraṇā n'; atthīti, n'; atthi devesu brahmacariyavāso ti?
Āmantā.
Yattha atthi pattadhāraṇā tatth'; eva brahmacariyavāso, yattha n'; atthi pattadhāraṇā n'; atthi tattha brahmacariyavāso ti?
Na h'; evaṃ vattabbe --pe--
Yattha atthi pattadhāraṇā tatth'; eva brahmacariyavāso, yattha n'; atthi pattadhāraṇā n'; atthi tattha brahmacariyavāso ti?
Āmantā.
Yo pattaṃ dhāreti tass'; eva brahmacariyavāso, yo pattaṃ na dhāreti n'; atthi tassa brahmacariyavāso ti?
Na h'; evaṃ vattabbe --pe--
8. Devesu sammāsambuddhā n'; uppajjantīti, n'; atthi devesu brahmacariyavāso ti?
Āmantā.
Yattha sammāsambuddhā uppajjanti tatth'; eva brahmacariyavāso, yattha sammāsambuddhā n'; uppajjanti n'; atthi tattha brahmacariyavāso ti?
Na h'; evaṃ vattabbe --pe--
Yattha sammāsambuddhā uppajjanti tatth'; eva brahmacariyavāso, yattha sammāsambuddhā n'; uppajjanti n'; atthi tattha brahmacariyavāso ti?


[page 097]
I. 3.] KATHĀVATTHU. 97
Āmantā.
Lumbiniyā Bhagavā jāto Bodhiyā mūle abhisambuddho Bārāṇasiyaṃ Bhagavatā dhammacakkaṃ pavattitaṃ tatth'; eva brahmacariyavāso, n'; atth'; aññatra brahmacariyavāso ti?
Na h'; evaṃ vattabbe --pe--
9. Devesu Paccekasambuddhā n'; uppajjantīti, n'; atthi devesu brahmacariyavāso ti?
Āmantā.
Yattha Paccekasambuddhā uppajjanti tatth'; eva brahmacariyavāso, yattha Paccekasambuddhā n'; uppajjanti n'; atthi tattha brahmacariyavāso ti?
Na h'; evaṃ vattabbe --pe--
Yattha Paccekasambuddhā uppajjanti tatth'; eva brahmacariyavāso, yattha Paccekasambuddhā n'; uppajjanti n'; atthi tattha brahmacariyavāso ti?
Āmantā.
Majjhimesu janapadesu Paccekasambuddhā uppajjanti tatth'; eva brahmacariyavāso, n'; atth'; aññatra brahmacariyavāso ti?
Na h'; evaṃ vattabbe --pe--
10. Devesu sāvakayugaṃ n'; uppajjatīti, n'; atthi devesu brahmacariyavāso ti?
Āmantā.
Yattha sāvakayugaṃ uppajjati tatth'; eva brahmacariyavāso, yattha sāvakayugaṃ n'; uppajjati n'; atthi tattha brahmacariyavāso ti?
Na h'; evaṃ vattabbe --pe--
Yattha sāvakayugaṃ uppajjanti tatth'; eva brahmacariyavāso, yattha sāvakayugaṃ n'; uppajjati n'; atthi tattha brahmacariyavāso ti?
Āmantā.
Magadhesu sāvakayugaṃ uppannaṃ tatth'; eva brahmacariyavāso, n'; atth'; aññatra brahmacariyavāso ti?
Na h'; evaṃ vattabbe --pe--
11. Atthi devesu brahmacariyavāso ti?


[page 098]
98 KATHĀVATTHU. [I. 3.
Āmantā.
Sabbadevesu atthi brahmacariyavāso ti?
Na h'; evaṃ vattabbe --pe--
Atthi manussesu brahmacariyavāso ti?
Āmantā.
Sabbamanussesu atthi brahmacariyavāso ti?
Na h'; evaṃ vattabbe --pe--
Atthi devesu brahmacariyavāso ti?
Āmantā.
Asaññasattesu devesu atthi brahmacariyavāso ti?
Na h'; evaṃ vattabbe --pe--
Atthi manussesu brahmacariyavāso ti?
Āmantā.
Paccantimesu janapadesu atthi brahmacariyavāso milakkhūsu aviññātāresu, yattha n'; atthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānan ti?
Na h'; evaṃ vattabbe.
12. Atthi devesu brahmacariyavāso ti?
Atthi yattha atthi, atthi yattha n'; atthīti.
Asaññasattesu devesu atthi yattha atthi, atthi yattha n'; atthi brahmacariyavāso, saññasattesu devesu atthi yattha atthi, atthi yattha n'; atthi brahmacariyavāso ti?
Na h'; evaṃ vattabbe.
Devesu atthi yattha atthi, atthi yattha n'; atthi brahmacariyavāso ti?
Āmantā.
Kattha atthi kattha n'; atthīti?
Asaññasattesu devesu n'; atthi brahmacariyavāso, saññasattesu devesu atthi brahmacariyavāso ti.
Asaññasattesu devesu n'; atthi brahmacariyavāso ti?
Āmantā.
Saññasattesu devesu n'; atthi brahmacariyavāso ti?
Na h'; evaṃ vattabbe.
Saññasattesu devesu atthi brahmacariyavāso ti?
Āmantā.


[page 099]
I. 3.] KATHĀVATTHU. 99
Asaññasattesu devesu atthi brahmacariyavāso ti?
Na h'; evaṃ vattabbe.
13. Atthi manussesu brahmacariyavāso ti?
Atthi yattha atthi atthi yattha n'; atthīti.
Paccantimesu janapadesu atthi yattha atthi, atthi yattha n'; atthi brahmacariyavāso milakkhūsu aviññātāresu, yattha n'; atthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ {upāsikānaṃ,} majjhimesu janapadesu atthi yattha atthi, atthi yattha n'; atthi brahmacariyavāso ti?
Na h'; evaṃ vattabbe.
Manussesu atthi yattha atthi, atthi yattha n'; atthi brahmacariyavāso ti?
Āmantā.
Kattha atthi kattha n'; atthīti?
Paccantimesu janapadesu n'; atthi brahmacariyavāso milakkhūsu aviññātāresu, yattha n'; atthi gati bhikkhūnaṃ bhikkhunīnaṃ {upāsakanaṃ} upāsikānaṃ, majjhimesu janapadesu atthi brahmacariyavāso ti.
Paccantimesu janapadesu n'; atthi brahmacariyavāso milakkhūsu aviññātāresu, yattha n'; atthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānan ti?
Āmantā.
Majjhimesu janapadesu n'; atthi brahmacariyavāso ti?
Na h'; evaṃ vattabbe.
Majjhimesu janapadesu atthi brahmacariyavāso ti?
Āmantā.
Paccantimesu janapadesu atthi brahmacariyavāso milakkhūsu aviññātāresu, yattha n'; atthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānan ti?
Na h'; evaṃ vattabbe.
14. Atthi devesu brahmacariyavāso ti?
Āmantā.
Nanu vuttam Bhagavatā. "Tīhi Bhikkhave, ṭhānehi Jambudīpakā manussā Uttarakuruke ca manusse adhigaṇhanti deve ca Tāvatiṃse. Katamehi tīhi? Surā satimanto idha brahmacariyavāso ti."
Atth'; eva suttanto ti?
Āmantā.


[page 100]
100 KATHĀVATTHU. [I. 3.
Tena hi n'; atthi devesu brahmacariyavāso ti.
Sāvatthiyaṃ vuttaṃ Bhagavatā "Idha brahmacariyavāso ti"?
Āmantā.
Sāvatthiyañ ñeva brahmacariyavāso, n'; atthi aññatra brahmacariyavāso ti?
Na h'; evaṃ vattabbe.
15. Anāgāmissa puggalassa pañc'; orambhāgiyāni saññojanāni pahīnāni pañc'; uddhambhāgiyāni saññojanāni appahīnāni, ito cutassa tattha uppannassa kuhiṃ phaluppattīti?
Tatth'; eva.
Hañci anāgāmissa puggalassa pañc'; orambhāgiyāni saññojanāni pahīnāni pañc'; {uddhambhāgiyāni} saññojanāni appahīnāni ito cutassa tattha uppannassa tahiṃ phaluppatti, no vata re vattabbe "N'; atthi devesu brahmacariyavāso ti."
16. Anāgāmissa puggalassa pañc'; orambhāgiyāni saññojanāni pahīnani pañc'; uddhambhāgiyāni saññojanāni appahīnāni ito cutassa tattha uppannassa kuhiṃ bhāroharaṇaṃ kuhiṃ dukkhapariññātaṃ kuhiṃ kilesappahānaṃ kuhiṃ nirodhasacchikiriyā kuhiṃ akuppapaṭivedho ti?
Tatth'; eva.
Hañci anāgāmissa puggalassa pañc'; orambhāgiyāni saññojanāni pahīnāni pañc'; uddhambhāgiyāni saññojanāni appahīnāni ito cutassa tattha uppannassa tahiṃ akuppapaṭivedho, no vata re vattabbe "N'; atthi devesu brahmacariyavāso ti."
Anāgāmissa puggalassa pañc'; orambhāgiyāni saññojanāni pahīnani pañc'; uddhambhāgiyāni saññojanāni appahīnāni ito cutassa tattha uppannassa tahiṃ phaluppattitahiṃ bhāroharaṇaṃ tahiṃ dukkhapariññātaṃ tahiṃ kilesappahānaṃ tahiṃ nirodhasacchikiriyā tahiṃ akuppapaṭivedho; ken'; aṭṭhena vadesi "n'; atthi devesu brahmacariyavāso ti?"
Handa hi anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikaroti.


[page 101]
I. 3.] KATHĀVATTHU. 101
17. Anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti?
Āmantā.
Sotāpanno puggalo tattha bhāvitena maggena idha phalaṃ sacchikarotīti?
Na h'; evaṃ vattabbe.
Anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti?
Āmantā.
Sakadāgāmī puggalo idha parinibbāyī puggalo tattha bhāvitena maggena idha phalaṃ sacchikarotīti?
Na h'; evaṃ vattabbe.
Sotāpanno puggalo idha bhāvitena maggena idha phalaṃ sacchikarotīti?
Āmantā.
Anāgāmī puggalo tattha bhāvitena maggena tattha phalaṃ sacchikarotīti?
Na h'; evaṃ vattabbe.
Sakadāgāmī puggalo idha parinibbāyī puggalo idha bhāvitena maggena idha phalaṃ sacchikarotīti?
Āmantā.
Anāgāmī puggalo tattha bhāvitena maggena tattha phalaṃ sacchikarotīti?
Na h'; evaṃ vattabbe.
18. Idha vihāyaniṭṭhassa puggalassa maggo ca bhāvīyati na ca {kilesā} pahīyantīti?
Āmantā.
Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa maggo ca bhāvīyati na ca kilesā pahīyantīti?
Na h'; evaṃ vattabbe.
Idha vihāyaniṭṭhassa puggalassa maggo ca bhāvīyati na ca kilesā pahīyantīti?
Āmantā.
Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa --pe-- arahattasacchikiriyāya paṭipannassa puggalassa maggo ca bhāvīyati, na ca kilesā pahīyantīti?


[page 102]
102 KATHĀVATTHU. [I. 3.
Na h'; evaṃ vattabbe --pe--
Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa apubbaṃ acarimaṃ maggo ca bhāvīyati kilesā ca pahīyantīti?
Āmantā.
Idha {vihāyaniṭṭhassa} puggalassa apubbaṃ acarimaṃ maggo ca bhāvīyati kilesā ca pahīyantīti?
Na h'; evaṃ vattabbe.
Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa --pe-- arahattasacchikiriyāya paṭipannassa puggalassa apubbaṃ acarimaṃ maggo ca bhāvīyati kilesā ca pahīyantīti?
Āmantā.
Idha vihāyaniṭṭhassa puggalassa apubbaṃ acarimaṃ maggo ca bhāvīyati kilesā ca pahīyantīti?
Na h'; evaṃ vattabbe.
19. Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano tattha uppajjatīti?
Āmantā.
Arahā uppajjatīti?
Na h'; evaṃ vattabbe.
Arahā uppajjatīti?
Āmantā.
Atthi Arahato punabbhavo ti?
Na h'; evaṃ vattabbe.
Atthi Arahato punabbhavo ti?
Āmantā.
Arahā bhavena bhavaṃ gacchati gatiyā gatiṃ gacchati saṃsārena saṃsāraṃ gacchati uppattiyā uppattiṃ gacchatīti?
Na h'; evaṃ vattabbe.
Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano anohitabhāro tattha uppajjatīti?
Āmantā.
Bhāroharaṇāya puna maggaṃ bhāvetīti?
Na h'; evam vattabbe.


[page 103]
I. 4] KATHĀVATTHU. 103
20. Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano apariññātadukkho appahīnakileso asacchikatanirodho appaṭividdhākuppo tattha uppajjatīti?
Āmantā.
Akuppapaṭivedhāya puna maggaṃ bhavetīti?
Na h'; evaṃ vattabbe.
Anāgāmī puggalo katakaraṇīyo bhāvitabhāvano anohitabhāro tattha uppajjati, na ca bhāroharaṇāya puna maggaṃ bhavetīti?
Āmantā.
Anohitabhāro ca tattha parinibbāyatīti?
Na h'; evaṃ vattabbe.
Ānagāmī puggalo katakaraṇīyo bhāvitabhāvano apariññātadukkho appahīnakileso asacchikatanirodho appaṭividhākuppo tattha uppajjati, na ca akuppapaṭivedhāya puna maggaṃ bhāvetīti?
Āmantā.
Apaṭividdhākuppo ca tattha parinibbāyatīti?
Na h'; evaṃ vattabbe.
21. Yathā migo sallena viddho dūraṃ pi gantvā kālaṃkaroti evaṃ evaṃ anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikarotīti.
Yathā migo sallena viddho dūraṃ pi gantvā sasallo va kālaṃ karoti, evaṃ evaṃ anāgāmī puggalo idha bhāvitena maggena tattha sasallo va {parinibbāyatīti?}
Na h'; evaṃ vattabbe --pe--
Brahmacariyakathā.
I.4.
1. Odhisodhiso kilese jahatīti?
Āmantā.
Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti?


[page 104]
104 KATHĀVATTHU. [I. 4.
Sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese ekadese jahatīti.
Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno, ekadesaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ sattakkhattuparamo, kolaṃkolo, ekabījī, Buddhe aveccappasādena samannāgato, Dhamme --pe--, Saṃghe --pe--, ariyakantehi sīlehi samannāgato, ekadesaṃ ariyakantehi sīlehi na samannāgato ti?
Na h'; evaṃ vattabbe --pe--
2. Samudayadassanena kiṃ jahatīti?
Sakkāyadiṭṭhiṃ jahati, vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese ekadese jahatīti.
Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno --pe--
ekadesaṃ ariyakantehi sīlehi na samannāgato ti?
Na h'; evaṃ vattabbe --pe--
3. Nirodhadassanena kiṃ jahatīti?
Vicikicchaṃ jahati, {sīlabbataparāmāsaṃ} tadekaṭṭhe ca kilese ekadese jahitīti?
Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno --pe--
ekadesaṃ ariyakantehi sīlehi na samannāgato ti?
Na h'; evaṃ vattabbe --pe--
4. Maggadassanena kiṃ jahatīti?
Sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese ekadese jahatīti.
Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno --pe--
ekadesaṃ ariyakantehi sīlehi na samannāgato ti?
Na h'; evaṃ vattabbe --pe--
5. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti?
Oḷārikaṃ kāmarāgaṃ jahati, oḷārikaṃ byāpādaṃ tadekaṭṭhe ca kilese ekādese jahatīti.
Ekadesaṃ sakadāgāmī, ekadesaṃ na sakadāgāmī, ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti?


[page 105]
I. 4.] KATHĀVATTHU. 105
Na h'; evaṃ vattabbe --pe--
6. Samudayadassanena kiṃ jahatīti?
Oḷārikaṃ kāmarāgaṃ jahati, oḷārikaṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti.
Ekadesaṃ {sakadāgāmī} ekadesaṃ na {sakadāgāmī} ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti?
Na h'; evaṃ {vattabbe} --pe--.
7. Nirodhadassanena kiṃ jahatīti?
Oḷārikaṃ byāpādaṃ jahati, tad ekaṭṭhe ca kilese ekadese jahatīti.
Ekadesaṃ {sakadāgāmī} ekadesaṃ na {sakadāgāmī} ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti?
Na h'; evaṃ vattabbe --pe--
8. Maggadassanena kiṃ jahatīti?
Tadekaṭṭhe kilese jahatīti.
Ekadesaṃ {sakadāgāmī} ekadesaṃ na {sakadāgāmī} ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti?
Na h'; evaṃ vattabbe --pe--
9. Anāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti?
Aṇusahagataṃ kāmarāgaṃ jahati, aṇusahagataṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti.
Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī, ekadesaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ antarāparinibbāyī, upahaccaparinibbāyī, asaṃkhāraparinibbāyī, sasaṃkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmī, ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti?
Na h'; evaṃ vattabbe --pe--
10. Samudayadassanena kiṃ jahatīti?


[page 106]
106 KATHĀVATTHU. [I. 4.
Aṇusahagataṃ kāmarāgaṃ jahati, aṇusahagataṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti.
Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī, ekadesaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ antarāparinibbāyī, upahacaparinibbāyī, asaṃkhāraparinibbāyī, sasaṃkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmī, ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti?
Na h'; evaṃ vattabbe --pe--
11. Nirodhadassanena kiṃ jahatīti?
Aṇusahagataṃ byāpādam jahati, tadekaṭṭhe ca kilese ekadese jahatīti.
Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī, ekadesaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ antarāparinibbāyī, upahaccaparinibbāyī, asaṃkhāraparinibbāyī, sasaṃkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmī, ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti?
Na h'; evaṃ vattabbe --pe--
12. Maggadassanena kiṃ jahatīti?
Tadekaṭṭhe kilese jahatīti.
Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī, ekadesaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ antarāparinibbāyī, upahaccaparinibbāyī, asaṃkhāraparinibbāyī, sasaṃkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmī, ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti?
Na h'; evaṃ vattabbe --pe--
13. Arahattasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti?
Rūparāgaṃ arūparāgaṃ mānaṃ uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti.
Ekadesaṃ Arahā, ekadesaṃ na Arahā, ekadesaṃ arahattappatto, paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati,


[page 107]
I. 4.] KATHĀVATTHU. 107
[... content straddling page break has been moved to the page above ...] ekadesaṃ vītarāgo vītadoso vītamoho, katakaraṇīyo ohitabhāro anuppattasadattho, parikkhīṇabhavasaññojano sammadaññā vimutto ukkhittapaligho saṃkiṇṇaparikho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ na sacchikatan ti?
Na h'; evaṃ vattabbe --pe--
14. Samudayadassanena kiṃ jahatīti?
Rūparāgaṃ arūparāgaṃ mānaṃ uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti.
Ekadesaṃ Arahā, ekadesaṃ na Arahā, ekadesaṃ arahattappatto, paṭiladdho adhigato sacchikato upasampajjaviharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ vītarāgo vītadoso vītamoho, katakaraṇīyo ohitabhāro anuppattasadattho, parikkhīṇabhavasaññojano sammadaññā vimutto ukkhittapaligho saṃkiṇṇaparikho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ na sacchikatan ti?
Na h'; evaṃ vattabbe.
15. Nirodhadassanena kiṃ jahatīti?
Mānaṃ jahati, uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti.
Ekadesaṃ Arahā, ekadesaṃ na Arahā, ekadesaṃ arahattappatto, paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ vītarāgo vītadoso vītamoho, katakaraṇīyo ohitabhāro anuppattasadattho, parikkhīṇabhavasaññojano sammadaññā vimutto ukkhittapaligho saṃkiṇṇaparikho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo,


[page 108]
108 KATHĀVATTHU. [I. 4.
[... content straddling page break has been moved to the page above ...] dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ na sacchikatan ti?
Na h'; evaṃ vattabbe --pe--
16. Maggadassanena kiṃ jahatīti?
Uddhaccaṃ jahati, avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti.
Ekadesaṃ Arahā, ekadesaṃ na Arahā, ekadesaṃ arahattappatto, paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati, ekadesaṃ vītarāgo vītadoso vītamoho, katakaraṇīyo ohitabhāro anuppattasadattho, parikkhīṇabhavasaññojano sammadaññā vimutto ukkhittapaligho saṃkiṇṇaparikho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ {pariññātaṃ,} pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ na sacchikatan ti?
Na h'; evaṃ vattabbe.
17. Na vattabbaṃ -- "Odhisodhiso kilese jahatīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā.
"Anupubbena medhāvī thokaṃ thokaṃ khaṇe khaṇe Kammāro rajatass'; eva niddhame malaṃ attano ti"
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ -- "Odhisodhiso kilese jahatīti."


[page 109]
I. 5.] KATHĀVATTHU. 109
18. Odhisodhiso kilese jahatīti?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Sahā v'; assa dassanasampadāya
Tayas'; su dhammā jahitā bhavanti
Sakkāyadiṭṭhi vicikicchitañ ca
Sīlabbataṃ vā pi yad atthi kiñci,
Catuh'; apāyehi ca vippamutto,
Cha cābhiṭhānāni abhabbo kātun ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ -- "Odhisodhiso kilese jahatīti."
19. Odhisodhiso kilese jahatīti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Yasmiṃ Bhikkhave samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi ‘yaṃ kiñci samudayadhammaṃ, sabban taṃ nirodhadhamman ti,'; saha dassanuppādā Bhikkhave ariyasāvakassa tīṇi saññojanāni pahīyanti, sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ -- "Odhisodhiso kilese jahatīti."
Odhisokathā.
I.5.
1. Jahati puthujjano kāmarāgabyāpādan ti?
Āmantā.
Accantaṃ jahati, anavasesaṃ jahati, appaṭisandhiyaṃ jahati, samūlaṃ jahati, sataṇhaṃ jahati, sānusayaṃ jahati, ariyena ñāṇena jahati, ariyena maggena jahati,


[page 110]
110 KATHĀVATTHU. [I. 5.
akuppaṃ paṭivijjhanto jahati, anāgāmiphalaṃ sacchikaronto jahatīti?
Na h'; evaṃ vattabbe --pe--
2. Vikkhambheti puthujjano kāmarāgabyāpādan ti?
Āmantā.
Accantaṃ vikkhambheti, anavasesaṃ vikkhambheti, appaṭisandhiyaṃ vikkhambheti, samūlaṃ vikkhambheti, sataṇhaṃ vikkhambheti, sānusayaṃ vikkhambheti, ariyena ñāṇena vikkhambheti, ariyena maggena vikkhambheti, akuppaṃ paṭivijjhanto vikkhambheti, anāgāmiphalaṃ sacchikaronto jahatīti?
Na h'; evaṃ vattabbe --pe--
3. Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ, so ca accantaṃ jahati, anavasesaṃ jahati, appaṭisandhiyaṃ jahati, samūlaṃ jahati, sataṇhaṃ jahati, sānusayaṃ jahati, ariyena ñāṇena jahati, ariyena maggena jahati, akuppaṃ paṭivijjhanto jahati, anāgāmiphalaṃ sacchikaronto jahatīti?
Āmantā.
Jahati puthujjano kāmarāgabyāpādaṃ, so ca accantaṃ jahati, anavasesaṃ jahati, appaṭisandhiyaṃ jahati, samūlaṃ jahati, sataṇhaṃ jahati, sānusayaṃ jahati, ariyena ñāṇena jahati, ariyena maggena jahati, akuppaṃ paṭivijjhanto jahati, anāgāmiphalaṃ sacchikaronto jahatīti?
Na h'; evaṃ vattabbe --pe--
4. Vikkhambheti anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ, so ca accantaṃ vikkhambheti, anavasesaṃ vikkhambheti, appaṭisandhiyaṃ vikkhambheti, samūlaṃ vikkhambheti, sataṇhaṃ vikkhambheti, sānusayaṃ vikkhambheti, ariyena ñāṇena vikkhambheti, ariyena maggena vikkhambheti, akuppaṃ paṭivijjhanto vikkhambheti, anāgāmiphalaṃ sacchikaronto jahatīti?
Āmantā.
Vikkhambheti puthujjano kāmarāgabyāpādaṃ, so ca accantaṃ vikkhambheti, anavasesaṃ vikkhambheti, appaṭisandhiyaṃ vikkhambheti, samūlaṃ vikkhambheti, sataṇhaṃ vikkhambheti, sānusayaṃ vikkhambheti, ariyena ñāṇena vikkhambheti,


[page 111]
I. 5.] KATHĀVATTHU. 111
[... content straddling page break has been moved to the page above ...] ariyena maggena vikkhambheti, akuppaṃ paṭivijjhanto vikkhambheti, anāgāmiphalaṃ sacchikaronto jahatīti?
Na h'; evaṃ vattabbe.
5. Jahati puthujjano kāmarāgabyāpādaṃ, so ca na accantaṃ jahati, na anavasesaṃ jahati --pe-- na anāgāmiphalaṃ sacchikaronto jahatīti?
Āmantā.
Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ, so ca na accantaṃ jahati --pe-- na anāgāmiphalaṃ sacchikaronto jahatīti?
Na h'; evaṃ vattabbe.
6. Vikkhambheti puthujjano kāmarāgabyāpādaṃ, so ca na accantaṃ vikkhambheti, na anavasesaṃ vikkhambheti --pe-- na anāgāmiphalaṃ sacchikaronto jahatīti?
Āmantā.
Vikkhambheti anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ, so ca na accantaṃ vikkhambheti, na anavasesaṃ vikkhambheti, --pe-- na anāgāmiphalaṃ sacchikaronto vikkhambhetīti?
Na h'; evaṃ vattabbe.
7. Jahati puthujjano kāmarāgabyāpādan ti?
Āmantā.
Katamena maggenāti?
Rūpāvacarena maggenāti.
Rūpāvacaro maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo asaññojanīyo aganthanīyo anoghanīyo ayoganīyo anīvaraṇīyo aparamaṭṭho anupādāniyo asaṃkilesiyo ti?
Na h'; evaṃ vattabbe.
8. Nanu rūpāvacaro maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo saññojanīyo --pe--
saṃkilesiyo ti?
Āmantā.
Hañci rūpāvacaro maggo aniyyāniko na khayagāmī --pe-- saṃkilesiyo, na vata re vattabbe "Jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādan ti."


[page 112]
112 KATHĀVATTHU. [I. 5.
9. Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo anāgāmimaggena kāmarāgabyāpādaṃ, so ca maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo --pe-- asaṃkilesiyo ti?
Āmantā.
Jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādaṃ, so ca maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo --pe-- asaṃkilesiyo ti?
Na h'; evaṃ vattabbe --pe--.
10. Jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādaṃ, so ca maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo --pe-- saṃkilesiyo ti?
Āmantā.
Jahati anāgāmisacchikiriyāya paṭipanno puggalo anāgāmimaggena kāmarāgabyāpādaṃ --pe-- so ca maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo --pe-- saṃkilesiyo ti?
Na h'; evaṃ vattabbe.
11. Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti?
Āmantā.
Arahatte saṇṭhātīti?
Na h'; evaṃ vattabbe.
Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti?
Āmantā.
Apubbaṃ acarimaṃ tayo magge bhāvetīti?
Na h'; evaṃ vattabbe --pe--
Apubbaṃ acarimaṃ tayo magge bhāvetīti?
Āmantā.
Apubbaṃ acarimaṃ tīṇi sāmaññaphalāni sacchikarotīti?
Na h'; evaṃ vattabbe.
Apubbaṃ acarimaṃ tīṇi sāmaññaphalāni sacchikarotīti?
Āmantā.
Tiṇṇaṃ phassānaṃ tiṇṇaṃ vedanānaṃ {tiṇṇaṃ} saññānaṃ tiṇṇaṃ cetanānaṃ tiṇṇam cittānaṃ tiṇṇaṃ saddhānam tiṇṇaṃ viriyānaṃ tiṇṇaṃ satīnaṃ tiṇṇaṃ samādhīnaṃ tiṇṇaṃ paññānaṃ samodhānaṃ hotīti?


[page 113]
I. 5.] KATHĀVATTHU. 113
[... content straddling page break has been moved to the page above ...]
Na h'; evaṃ vattabbe.
12. Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti?
Āmantā.
Sotāpattimaggenāti?
Na h'; evaṃ vattabbe.
Sakadāgāmimaggenāti?
Na h'; evaṃ vattabbe.
Katamena maggenāti?
Anāgāmimaggenāti.
Anāgāmimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti?
Na h'; evaṃ vattabbe.
Ānāgāmimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti?
Āmantā.
Nanu tiṇṇaṃ saññojanānaṃ pahānā sotāpattiphalaṃ vuttaṃ Bhagavatā ti?
Āmantā.
Hañci tiṇṇaṃ saññojanānaṃ pahānā sotāpattiphalaṃ vuttaṃ Bhagavatā, no vata re vattabbe "Anāgamimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti."
13. Anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti?
Na h'; evaṃ vattabbe --pe--
Anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti?
Āmantā.
Nanu kāmarāgabyāpādānaṃ tanubhāvā sakadāgāmiphalaṃ vuttaṃ Bhagavatā ti?
Āmantā.
Hañci kāmarāgabyāpādānaṃ tanubhāvā {sakadāgāmiphalaṃ} vuttaṃ Bhagavatā, no vata re vattabbe "Anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti."


[page 114]
114 KATHĀVATTHU. [I. 5.
[... content straddling page break has been moved to the page above ...]
Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti?
Āmantā.
Ye keci dhammaṃ abhisamenti sabbe te saha dhammābhisamayā anāgāmiphale saṇṭhahantīti?
Na h'; evaṃ vattabbe --pe--
14. Na vattabbaṃ "Jahati puthujjano kāmarāgabyāpādan ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Ahesuṃ te atītaṃse
Cha Satthāro yasassino,
Nirāmagandhā karuṇā
Vimuttā kāmasaññojanā ti.
Kāmarāgaṃ virājetvā
Brahmalokūpagā ahu.
Ahesuṃ sāvakā tesaṃ
Anekāni satāni pi,
Nirāmagandhā karuṇā
Vimuttā kāmasaññojanā ti.
{Kāmarāgaṃ} virājetvā
Brahmalokūpagā ahūti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi jahati puthujjano kāmarāgabyāpādan ti.
15. Jahati puthujjano {kāmarāgabyāpādan} ti?
Āmantā.


[page 115]
I. 6.] KATHĀVATTHU. 115
Nanu vuttaṃ Bhagavatā -- "So hi nāma Bhikkhave sunetto satthā evaṃ dīghāyuko samāno evaṃ ciraṭṭhitiko aparimutto ahoti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi "aparimutto dukkhasmā ti" vadāmi. Taṃ kissa hetu?
Catunnaṃ dhammānaṃ ananubodhā appaṭivedhā. Katamesaṃ catunnaṃ? Ariyassa sīlassa ananubodhā appaṭivedhā, ariyassa samādhissa, ariyāya paññāya, ariyāya vimuttiyā ananubodhā appaṭivedhā, tayidaṃ Bhikkhave ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā khīṇā bhavanetti n'; atth'; idāni punabbhavo ti.
Sīlaṃ samādhi paññā ca
Vimutti ca anuttarā,
Anubuddhā ime dhammā
Gotamena yasassinā.
Iti Buddho abhiññāya
Dhammaṃ akkhāsi bhikkhūnaṃ
Dukkhass'; antakaro Satthā
Cakkhumā parinibbuto ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Jahati puthujjano kāmarāgabyāpādan ti."
Jahatikathā.
I.6.
1. Sabbaṃ atthīti?
Āmantā.
Sabbattha sabbaṃ atthīti?
Na h'; evaṃ vattabbe.
Sabbaṃ atthīti?
Āmantā.
Sabbadā sabbaṃ atthīti?


[page 116]
116 KATHĀVATTHU. [I. 6.
Na h'; evaṃ vattabbe.
Sabbaṃ atthīti?
Āmantā.
Sabbena sabbaṃ atthīti?
Na h'; evaṃ vattabbe.
Sabbaṃ atthīti?
Āmantā.
Sabbesu sabbaṃ atthīti?
Na h'; evaṃ vattabbe.
Sabbaṃ atthīti?
Āmantā.
Ayogan ti katvā sabbaṃ atthīti?
Na h'; evaṃ vattabbe.
Sabbaṃ atthīti?
Āmantā.
Yaṃ pi n'; atthi taṃ p'; atthīti?
Na h'; evaṃ vattabbe.
Sabbaṃ atthīti?
Āmantā.
Sabbaṃ atthīti yā diṭṭhi sā diṭṭhi micchādiṭṭhīti, yā diṭṭhi sā diṭṭhi sammādiṭṭhīti h'; evaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
2. Atītaṃ atthīti?
Āmantā.
Nanu atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatan ti?
Āmantā.
Hañci atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgataṃ, no vata re vattabbe "Atītaṃ atthīti."
Anāgataṃ atthīti?
Āmantā.
Nanu anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibattaṃ apātubhūtan ti?


[page 117]
I. 6.] KATHĀVATTHU. 117
[... content straddling page break has been moved to the page above ...]
Āmantā.
Hañci anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibattaṃ apātubhūtaṃ, no vata re vattabbe "Anāgatam atthīti."
Paccuppannaṃ atthi, paccuppannaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatan ti?
Āmantā.
Atītaṃ atthi, atītaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatan ti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ atthi, paccuppannaṃ jātaṃ bhūtam sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtan ti?
Āmantā.
Anāgataṃ atthi, anāgataṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtan ti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ atthi, atītaṃ niruddhaṃ vigataṃ vipariṇatam atthaṅgataṃ abbhatthaṅgatan ti?
Āmantā.
Paccuppannaṃ atthi, paccuppannaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatan ti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ atthi, anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtan ti?
Āmantā.
Paccuppannaṃ atthi, paccuppannaṃ ajātam abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtan ti?
Na h'; evaṃ vattabbe.
3. Atītaṃ rūpaṃ atthīti?
Āmantā.
Nanu atītaṃ rūpaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatan ti?
Āmantā.
Hañci atītaṃ rūpaṃ niruddhaṃ --pe-- abbhatthaṅgataṃ, no vata re vattabbe "Atītaṃ rūpaṃ atthīti."
Anāgataṃ rūpaṃ atthīti?
Āmantā.


[page 118]
118 KATHĀVATTHU. [I. 6.
Nanu anāgataṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtan ti?
Āmantā.
Hañci anāgataṃ rūpaṃ {ajātaṃ} --pe-- apātubhūtaṃ, no vata re vattabbe "Anāgataṃ rūpaṃ atthīti."
Paccuppannaṃ rūpaṃ atthi, paccuppannaṃ rūpaṃ aniruddhaṃ avigataṃ avipariṇataṃ na atthaṅgataṃ na abbhatthaṅgatan ti?
Āmantā.
Atītaṃ rūpaṃ atthi, atītaṃ rūpaṃ aniruddhaṃ --pe--
na abbhatthaṅgatan ti?
Na h'; evaṃ vattabbe.
Paccuppannaṃ rūpaṃ atthi, paccuppannaṃ rūpaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtan ti?
Āmantā.
Anāgataṃ rūpaṃ atthi, anāgataṃ rūpaṃ jātaṃ --pe--
pātubhūtan ti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ rūpaṃ atthi, atītaṃ rūpaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatan ti?
Āmantā.
Paccuppannaṃ rūpaṃ atthi, paccuppannaṃ rūpaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatan ti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ rūpaṃ atthi, anāgataṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtan ti?
Āmantā.
Paccuppannaṃ rūpaṃ atthi, paccuppannaṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtan ti?
Na h'; evaṃ vattabbe --pe--
4. Atītā vedanā atthi, saññā atthi, saṃkhārā atthi, viññāṇaṃ atthīti?
Āmantā.
Nanu atītaṃ viññāṇaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatan ti?


[page 119]
I. 6.] KATHĀVATTHU. 119
Āmantā.
Hañci atītaṃ viññāṇaṃ niruddhaṃ --pe-- abbhatthaṅgataṃ, no vata re vattabbe "Atītaṃ viññāṇaṃ atthīti."
Anāgataṃ viññāṇaṃ atthīti?
Āmantā.
Nanu anāgataṃ viññāṇaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtan ti?
Āmantā.
Hañci anāgataṃ viññāṇaṃ ajātaṃ --pe-- apātubhūtaṃ, no vata re vattabbe "Anāgataṃ viññāṇaṃ atthīti."
Paccuppannaṃ viññāṇaṃ atthi, paccuppannaṃ viññāṇaṃ aniruddhaṃ --pe-- na abbhatthaṅgatan ti?
Āmantā.
Atītaṃ viññāṇaṃ atthi, atītaṃ viññāṇaṃ aniruddhaṃ --pe-- na abbhatthaṅgatan ti?
Na h'; evam vattabbe.
Paccuppannaṃ viññāṇaṃ atthi, paccuppannaṃ viññāṇaṃ jātaṃ --pe-- pātubhūtan ti?
Āmantā.
Anāgataṃ viññāṇaṃ atthi, anāgataṃ viññāṇaṃ jātaṃ --pe-- pātubhūtan ti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ viññāṇaṃ atthi, atītaṃ viññāṇaṃ niruddhaṃ --pe-- abbhatthaṅgatan ti?
Āmantā.
Paccuppannaṃ viññāṇaṃ atthi, paccuppannaṃ viññāṇaṃ niruddhaṃ --pe-- abbhatthaṅgatan ti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ viññāṇaṃ atthi, anāgataṃ viññāṇaṃ ajātaṃ --pe-- apātubhūtan ti?
Āmantā.
Paccuppannaṃ viññāṇaṃ atthi, paccuppannaṃ viññāṇaṃ ajātaṃ --pe-- apātubhūtan ti?
Na h'; evaṃ vattabbe --pe--
5. Paccuppannan ti vā rūpan ti vā rūpan ti vā paccuppannan ti vā paccuppannaṃ rūpaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte te?
Āmantā.


[page 120]
120 KATHĀVATTHU. [I. 6.
Paccuppannaṃ rūpaṃ nirujjhamānaṃ paccupannabhāvaṃ jahatīti?
Āmantā.
Rūpabhāvaṃ jahatīti?
Na h'; evaṃ vattabbe.
Paccuppannan ti vā rūpan ti vā rūpan ti vā paccuppannan ti vā paccuppannaṃ rūpaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte ti?
Āmantā.
Paccuppannaṃ rūpaṃ nirujjhamānaṃ rūpabhāvaṃ na jahatīti?
Āmantā.
Paccuppannabhāvaṃ na jahatīti?
Na h'; evaṃ vattabbe --pe--
6. Odātan ti vā vatthan ti vā vatthan ti vā odātan ti vā odātaṃ vatthaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte ti?
Āmantā.
Odātaṃ vatthaṃ rajamānaṃ odātabhāvaṃ jahatīti?
Āmantā.
Vatthabhāvaṃ jahatīti?
Na h'; evaṃ vattabbe --pe--
Odātan ti vā vatthan ti vā vatthan ti vā odātan ti vā odātaṃ vatthaṃ appiyaṃ karitvā esese ekaṭṭhe same samabhāge tajjāte ti?
Āmantā.
Odātaṃ vatthaṃ rajamānaṃ vatthabhāvaṃ na jahatīti?
Āmantā.
Odātabhāvaṃ na jahatīti?
Na h'; evaṃ vattabbe --pe--
7. Rūpaṃ rūpabhāvaṃ na jahatīti?
Āmantā.
Rūpaṃ niccaṃ dhuvaṃ sassataṃ aviparināmadhamman ti?
Na h'; evaṃ vattabbe --pe--
Nanu rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhamman ti?
Āmantā.


[page 121]
I. 6.] KATHĀVATTHU. 121
Hañci rūpaṃ aniccaṃ --pe-- vipariṇāmadhammaṃ, no vata re vattabbe "Rūpaṃ rūpabhāvaṃ na jahatīti."
8. Nibbānaṃ nibbānabhāvaṃ na jahatīti, nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman ti?
Āmantā.
Rūpaṃ rūpabhāvaṃ na jahatīti, rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman ti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ rūpabhāvaṃ na jahatīti, rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhamman ti?
Āmantā.
Nibbānaṃ nibbānabhāvam na jahatīti, nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhamman ti?
Na h'; evaṃ vattabbe --pe--
9. Atītaṃ atthi, atītaṃ atītabhāvaṃ na jahatīti?
Āmantā.
Anāgataṃ atthi, anāgataṃ anāgatabhāvaṃ na jahatīti?
Na h'; evaṃ vattabbe.
Atītaṃ atthi, atītaṃ atītabhāvaṃ na jahatīti?
Āmantā.
Paccuppannaṃ atthi, paccuppannaṃ paccuppannabhāvaṃ na jahatīti?
Na h'; evaṃ vattabbe.
10. Anāgataṃ atthi, anāgataṃ anāgatabhāvaṃ na jahatīti?
Āmantā.
Atītaṃ atthi, atītaṃ atītabhāvaṃ na jahatīti?
Na h'; evaṃ vattabbe.
Paccuppannaṃ atthi, paccuppannaṃ paccuppannabhāvaṃ na jahatīti?
Āmantā.
Atītaṃ atthi, atītaṃ atītabhāvaṃ na jahatīti?
Na h'; evaṃ vattabbe.
11. Atītaṃ atthi, atītaṃ atītabhāvaṃ na jahatīti?
Āmantā.
Atītaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman ti?
Na h'; evaṃ vattabbe.


[page 122]
122 KATHĀVATTHU. [I. 6.
Nanu atītaṃ aniccaṃ adhuvaṃ asassataṃ {vipariṇāmadhamman} ti?
Āmantā.
Hañci atītaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhammaṃ, no vata re vattabbe "Atītaṃ atthi, atītaṃ atītabhāvaṃ na jahatīti."
12. Nibbānaṃ atthi, nibbānaṃ nibbānabhāvaṃ na jahatīti, nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman ti?
Āmantā.
Atītaṃ atthi, atītaṃ atītabhāvaṃ na jahatīti, atītām niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman ti?
Na h'; evaṃ vattabbe.
Atītaṃ atthi, atītaṃ atītabhāvaṃ na jahatīti atītaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhamman ti?
Āmantā.
Nibbānaṃ atthi, nibbānaṃ nibbānabhāvaṃ na jahatīti, nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhamman ti?
Na h'; evaṃ vattabbe.
13. Atītaṃ rūpaṃ atthi, atītaṃ rūpaṃ atītabhāvaṃ na jahatīti?
Āmantā.
Anāgataṃ rūpaṃ atthi, anāgataṃ rūpaṃ anāgatabhāvaṃ na jahatīti?
Na h'; evaṃ vattabbe.
Atītaṃ rūpaṃ atthi, atītaṃ rūpaṃ atītabhāvaṃ na jahatīti?
Āmantā.
{Puccuppannaṃ} rūpaṃ atthi, paccuppannaṃ rūpaṃ paccuppannabhāvaṃ na jahatīti?
Na h'; evaṃ vattabbe.
14. Anāgataṃ rūpaṃ atthi, anāgataṃ rūpaṃ anāgatabhāvaṃ na jahatīti?
Āmantā.
Atītaṃ rūpaṃ atthi, atītaṃ rūpaṃ atītabhāvaṃ na jahatīti?
Na h'; evaṃ vattabbe --pe--


[page 123]
I. 6.] KATHĀVATTHU. 123
Paccuppannaṃ rūpaṃ atthi, paccuppannaṃ rūpaṃ paccuppannabhāvaṃ na jahatīti?
Āmantā.
Atītaṃ rūpaṃ atthi, atītaṃ rūpaṃ atītabhāvaṃ na jahatīti?
Na h'; evaṃ vattabbe --pe--
15. Atītaṃ rūpaṃ atthi, atītaṃ rūpaṃ atītabhāvaṃ na jahatīti?
Āmantā.
Atītaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman ti?
Na h'; evaṃ vattabbe --pe--
Nanu atītaṃ rūpaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhamman ti?
Āmantā.
Hañci atītaṃ rūpaṃ aniccaṃ --pe-- vipariṇāmadhammaṃ, no vata re vattabbe "Atītaṃ rūpaṃ atthi, atītaṃ rūpaṃ atītabhāvaṃ na jahatīti."
16. Nibbānaṃ atthi, nibbānaṃ nibbānabhāvaṃ na jahati, {nibbānaṃ} niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman ti?
Āmantā.
Atītaṃ rūpaṃ atthi, atītaṃ rupaṃ atītabhāvaṃ na jahati, atītaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman ti?
Na h'; evaṃ vattabbe.
Atītaṃ rūpaṃ atthi, atītaṃ rūpaṃ atītabhāvaṃ na jahati, atītaṃ rūpaṃ aniccaṃ adhuvaṃ asasataṃ vipariṇāmadhamman ti?
Āmantā.
Nibbānaṃ atthi, nibbānaṃ nibbānabhāvaṃ na jahati, nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhamman ti?
Na h'; evaṃ vattabbe --pe--
17. Atītā vedanā atthi, atītā saññā atthi, atītā saṃkhārā atthi, atītaṃ viññāṇaṃ atthi, atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti?
Āmantā.


[page 124]
124 KATHĀVATTHU. [I. 6.
Ānāgataṃ viññāṇaṃ atthi, anāgataṃ viññāṇaṃ anāgatabhāvaṃ na jahatīti?
Na h'; evaṃ vattabbe.
Atītaṃ viññāṇaṃ atthi, atītaṃ viññānaṃ atītabhāvaṃ na jahatīti?
Āmantā.
Paccuppannaṃ viññāṇaṃ atthi, paccuppannaṃ viññāṇaṃ paccuppannabhāvaṃ na jahatīti?
Na h'; evaṃ vattabbe.
18. Anāgataṃ {viññāṇaṃ} atthi, anāgataṃ viññāṇaṃ anāgatabhāvaṃ na jahatīti?
Āmantā.
Atītaṃ viññāṇaṃ atthi, atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ viññāṇaṃ atthi, paccuppannaṃ viññāṇaṃ paccuppannabhāvaṃ na jahatīti?
Āmantā.
Ātītaṃ viññāṇaṃ atthi, atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti?
Na h'; evaṃ vattabbe --pe--
19. Atītaṃ viññāṇaṃ atthi, atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti?
Āmantā.
Atītaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ {avipariṇāmadhamman} ti?
Na h'; evaṃ vattabbe --pe--
Nanu atītaṃ viññāṇaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhamman ti?
Āmantā.
Hañci atītaṃ viññāṇaṃ aniccaṃ --pe-- vipariṇāmadhammaṃ, no vata re vattabbe "Atītaṃ viññāṇaṃ atthi, atītaṃ viññāṇaṃ atītabhāvaṃ na jahatīti."
20. Nibbānaṃ atthi nibbānaṃ nibbānabhāvaṃ na jahati, {nibbānaṃ} niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman ti?
Āmantā.
Atītaṃ viññāṇaṃ atthi, atītaṃ viññāṇaṃ viññāṇabhāvaṃ na jahati,


[page 125]
I. 6.] KATHĀVATTHU. 125
[... content straddling page break has been moved to the page above ...] atītaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman ti?
Na h'; evaṃ vattabbe.
Atītaṃ viññāṇaṃ atthi, atītaṃ viññāṇaṃ atītabhāvaṃ na jahati, atītaṃ viññāṇaṃ aniccaṃ adhuvaṃ asassataṃ {vipariṇāmadhamman} ti?
Āmantā.
Nibbānaṃ atthi, nibbānaṃ nibbānabhāvaṃ na jahati, nibbānaṃ aniccaṃ adhuvaṃ asassataṃ vipariṇāmadhamman ti?
Na h'; evaṃ vattabbe --pe--
21. Atītaṃ nv'; atthīti?
Āmantā.
Hañci atītaṃ nv'; atth,'; atītaṃ atthīti micchā, hañci vā pana atthi nvātītaṃ, atthi atītan ti micchā.
Anāgataṃ nv'; atthīti?
Āmantā.
Hañci anāgataṃ nv'; atthi, anāgataṃ atthīti micchā, hañci vā pana atthi nvānāgataṃ, atthi anāgatan ti micchā.
22. Anāgataṃ hutvā paccuppannaṃ hotīti?
Āmantā.
Tañ ñeva anāgataṃ taṃ paccuppannan ti?
Na h'; evaṃ vattabbe --pe--
Tañ ñeva anāgataṃ taṃ paccuppannan ti?
Āmantā.
Hutvā hoti hutvā hotīti?
Na h'; evaṃ vattabbe --pe--
Hutvā hoti hutvā hotīti?
Āmantā.
Na hutvā na hoti na hutvā na hotīti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ hutvā atītaṃ hotīti?
Āmantā.
Tañ ñeva paccuppannaṃ taṃ atītan ti?
Na h'; evaṃ vattabbe.
Tañ ñeva paccuppannaṃ taṃ atītan ti?


[page 126]
126 KATHĀVATTHU. [I. 6.
Āmantā.
Hutvā hoti hutvā hotīti?
Na h'; evaṃ vattabbe.
Hutvā hoti hutvā hotīti?
Āmantā.
Na hutvā na hoti na hutā na hotīti?
Na h'; evaṃ vattabbe.
Anāgataṃ hutvā paccuppannaṃ hoti, paccuppannaṃ hutvā atītaṃ hotīti?
Āmantā.
Tañ ñeva anāgataṃ taṃ paccuppannaṃ taṃ atītan ti?
Na h'; evaṃ vattabbe.
Tañ ñeva anāgataṃ taṃ paccuppannaṃ taṃ atītan ti?
Āmantā.
Hutvā hoti hutvā hotīti?
Na h'; evaṃ vattabbe --pe--
Hutvā hoti hutvā hotīti?
Āmantā.
Na hutvā na hoti na hutvā na hotīti?
Na h'; evaṃ vattabbe --pe--
23. Atītaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthīti?
Āmantā.
Atītena cakkhunā atītaṃ rūpaṃ passatīti?
Na h'; evaṃ vattabbe.
Atītaṃ sotaṃ atthi saddā atthi sotaviññāṇaṃ atthi ākāso atthi manasikāro atthīti?
Āmantā.
Atītena sotena atītaṃ saddaṃ suṇotīti?
Na h'; evaṃ vattabbe.
Atītaṃ ghānaṃ atthi gandhā atthi ghānaviññāṇaṃ atthi vāyo atthi manasikāro atthīti?
Āmantā.
Atītena ghānena atītaṃ gandhaṃ ghāyatīti?
Na h'; evaṃ vattabbe.
Atītā jivhā atthi rasā atthi jivhāviññāṇaṃ atthi āpo atthi manasikāro atthīti?


[page 127]
I. 6.] KATHĀVATTHU. 127
Āmantā.
Atītāya jivhāya atītaṃ rasaṃ sāyatīti?
Na h'; evaṃ vattabbe.
Atīto kāyo atthi phoṭṭhabbā atthi kāyaviññāṇaṃ atthi patavī atthi manasikāro atthīti?
Āmantā.
Atītena kāyena atītaṃ phoṭṭhabbaṃ phusatīti?
Na h'; evaṃ vattabbe.
Atīto mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthīti?
Āmantā.
Atītena manena atītaṃ dhammaṃ vijānātīti?
Na h'; evaṃ vattabbe.
24. Anāgatam cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthīti?
Āmantā.
Anāgatena cakkhunā anāgatam rūpaṃ passatīti?
Na h'; evaṃ vattabbe.
Anāgatam sotaṃ atthi saddā atthi sotaviññāṇaṃ atthi ākāso atthi manasikāro atthīti?
Āmantā.
Anāgatena sotena anāgatam saddaṃ suṇotīti?
Na h'; evaṃ vattabbe.
Ānāgatam ghānaṃ atthi gandhā atthi ghānaviññāṇaṃ atthi vāyo atthi manasikāro atthīti?
Āmantā.
Anāgatena ghānena anāgatam gandhaṃ ghāyatīti?
Na h'; evaṃ vattabbe.
Atītā jivhā atthi rasā atthi jivhāviññāṇaṃ atthi āpo atthi manasikāro atthīti?
Āmantā.
Anāgatāya jivhāya anāgatam rasaṃ sāyatīti?
Na h'; evaṃ vattabbe.
Anāgato kāyo atthi phoṭṭhabbā atthi kāyaviññāṇaṃ atthi pathavī atthi manasikāro atthīti?
Āmantā.
Anāgatena kāyena anāgataṃ phoṭṭhabbaṃ phusatīti?
Na h'; evaṃ vattabbe.


[page 128]
128 KATHĀVATTHU. [I. 6.
Anāgato mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthīti?
Āmantā.
Anāgatena manena anāgatam dhammaṃ vijānātīti?
Na h'; evaṃ vattabbe.
25. Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, {paccuppannena} cakkhunā paccuppannaṃ rūpaṃ passatīti?
Āmantā.
Atītaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, atītena cakkhunā atītaṃ rūpaṃ passatīti?
Na h'; evaṃ vattabbe.
Puccuppannaṃ sotaṃ atthi ghānaṃ atthi jivhā atthi kāyo atthi mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, paccuppannena manena paccuppannaṃ dhammaṃ vijānātīti?
Āmantā.
Atīto mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, atītena manena atītaṃ dhammaṃ vijānātīti?
Na h'; evaṃ vattabbe --pe--
26. Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, {paccuppannena} cakkhunā paccuppannaṃ rūpaṃ passatīti?
Āmantā.
Anāgataṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, anāgatena cakkhunā anāgataṃ rūpaṃ passatīti?
Na h'; evaṃ vattabbe.
Paccuppannaṃ sotaṃ atthi ghānaṃ atthi jivhā atthi kāyo atthi mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, paccuppannena manena paccuppannaṃ dhamaṃ vijjānātīti?
Āmantā.
Atīto mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, anāgatena manena anāgataṃ dhammaṃ vijānātīti?


[page 129]
I. 6.] KATHĀVATTHU. 129
Na h'; evaṃ vattabbe --pe--
27. Atītaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca atītena cakkhunā atītaṃ rūpaṃ passatīti?
Āmantā.
Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca {paccuppannnena} cakkhunā paccuppannaṃ rūpaṃ passatīti?
Na h'; evaṃ vattabbe.
Atītaṃ sotaṃ atthi ghānaṃ atthi jivhā atthi kāyo atthi mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca atītena manena atītaṃ dhammaṃ vijānātīti?
Āmantā.
Paccuppanno mano atthi dhāmmā atthi manoviññāṇaṃ atthi vatthuṃ atthi maṇasikāro atthi, na ca paccuppanena manena paccuppannaṃ dhammaṃ vijānātīti?
Na h'; evaṃ vattabbe --pe--
28. Anāgataṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca anāgatena cakkhunā anāgataṃ rūpaṃ passatīti?
Āmantā.
Paccuppannaṃ cakkhuṃ atthi rūpā atthi cakkhuviññāṇaṃ atthi āloko atthi manasikāro atthi, na ca paccuppannena cakkhunā paccuppannaṃ rūpaṃ passatīti?
Na h'; evaṃ vattabbe.
Anāgataṃ sotaṃ atthi ghānaṃ atthi jjivhā atthi kāyo atthi mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca anāgatena manena anāgataṃ dhammaṃ vijānātītu?
Āmantā.
Paccuppanno mano atthi dhammā atthi manoviññāṇaṃ atthi vatthuṃ atthi manasikāro atthi, na ca paccuppanena manena paccuppannaṃ dhammaṃ vijānātīti?
Na h'; evaṃ vattabbe --pe--
29. Atītaṃ ñāṇaṃ atthīti?
Āmantā.
Tena ñāṇena ñāṇakaraṇīyaṃ karotīti?
10


[page 130]
130 KATHĀVATTHU. [I. 6.
Na h'; evaṃ vattabbe.
Tena ñāṇena ñāṇakaraṇīyaṃ karotīti?
Āmantā.
Tena ñāṇena dukkhaṃ parijānāti samudayaṃ pajahati nirodhaṃ sacchikaroti maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe.
30. Anāgataṃ ñāṇaṃ atthīti?
Āmantā.
Tena ñāṇena ñāṇakaraṇīyaṃ karotīti?
Na h'; avaṃ vattabe.
Tena ñāṇena ñāṇakaraṇīyaṃ karotīti?
Āmantā.
Tena ñāṇena dukkhaṃ parijānāti samudayaṃ pajahati nirodhaṃ sacchikaroti maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe.
31. Paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti?
Āmantā.
Atītaṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti samudayaṃ pajahati nirodhaṃ sacchikaroti maggaṃ bhāvetīti?
Āmantā.
Atītaṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti samudayaṃ pajahati nirodhaṃ sacchikaroti maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
32. Paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti?
Āmantā.
Anāgataṃ ñāṇaṃ atthi, tena ñāṇena ñāṇakaraṇīyaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti samudayaṃ pajahati nirodhaṃ sacchikaroti maggaṃ bhāvetīti?


[page 131]
I. 6.] KATHĀVATTHU. 131
Āmantā.
Anāgataṃ ñāṇaṃ atthi, tena ñāṇena dukkhaṃ parijānāti samudayaṃ pajahati nirodhaṃ sacchikaroti maggaṃ bhavetīti?
Na h'; evaṃ vattabbe --pe--
33. Atītaṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti?
Āmantā.
Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena {ñāṇakaraṇīyaṃ} karotīti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti samudayaṃ pajahati nirodhaṃ sacchikaroti maggaṃ bhāvetīti?
Āmantā.
Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti samudayaṃ pajahati nirodhaṃ sacchikaroti maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
34. Anāgataṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaraṇīyaṃ karotīti?
Āmantā.
Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena ñāṇakaranīyaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti samudayaṃ pajahati nirodhaṃ sacchikaroti maggaṃ bhāvetīti?
Āmantā.
Paccuppannaṃ ñāṇaṃ atthi, na ca tena ñāṇena dukkhaṃ parijānāti samudayaṃ pajahati nirodhaṃ sacchikaroti maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
35. Arahato atīto rāgo atthīti?
Āmantā.
Arahā tena rāgena sarāgo ti?
Na h'; evaṃ vattabbe --pe--
Arahato atīto doso atthīti?


[page 132]
132 KATHĀVATTHU. [I. 6.
Āmantā.
Arahā tena dosena sadoso ti?
Na h'; evaṃ vattabbe --pe--
Arahatā atīto moho atthīti?
Āmantā.
Arahā tena mohena samoho ti?
Na h'; evaṃ vattabbe --pe--
Arahato atīto māno atthīti?
Āmantā.
Arahā tena mānena samāno ti?
Na h'; evaṃ vattabbe --pe--
Arahato atītā diṭṭhi atthīti?
Āmantā.
Arahā tāya diṭṭhiyā sadiṭṭhiko ti?
Na h'; evaṃ vattabbe --pe--
Arahato atītā vicikicc; hā atthīti?
Āmantā.
Arahā tāya vicikicchāya {savicikicchā} ti?
Na h'; evaṃ vattabbe.
Arahato atītaṃ thīnaṃ atthīti?
Āmantā.
Arahā tena thīnena sathīno ti?
Na h'; evaṃ vattabbe --pe--
Arahato atītaṃ uddhaccaṃ atthīti?
Āmantā.
Arahā tena uddhaccena sa-uddhaccako ti?
Na h'; evaṃ vattabbe --pe--
Arahato atītaṃ ahirikaṃ atthīti?
Āmantā.
Arahā tena ahirikena sa-ahiriko ti?
Na h'; evaṃ vattabbe.
Arahato atītaṃ anottappaṃ atthīti?
Āmantā.
Arahā tena anottappena sa-anottāpī ti?
Na h'; evaṃ vattabbe --pe--
36. Anāgāmissa atītā sakkāyadiṭṭhi atthīti?


[page 133]
I. 6.] KATHĀVATTHU. 133
Āmantā.
Anāgāmī tāya diṭṭhiyā sadiṭṭhiko ti?
Na h'; evaṃ vattabbe --pe--
Anāgāmissa atītā vicikicchā atthi, atīto sīlabbataparāmāso atthi, atīto aṇusahagato kāmarāgo atthi, atīto aṇusahagato byāpādo atthīti?
Āmantā.
Anāgāmī tena byāpādena byāpannacitto ti?
Na h'; evaṃ vattabbe --pe--
37. Sakadāgāmissa atītā sakkāyadiṭṭhi atthīti?
Āmantā.
Sakadāgāmī tāya diṭṭhiyā sadiṭṭhiko ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmissa atītā vicikicchā atthi, atīto sīlabbataparāmāso atthi, atīto oḷāriko kāmarāgo atthi, atīto oḷāriko byāpādo atthīti?
Āmantā.
Sakadāgāmī tena byāpādena byāpannacitto ti?
Na h'; evaṃ vattabbe --pe--
38. Sotāpannassa atītā sakkāyadiṭṭhi atthīti?
Āmantā.
Sotāpanno tāya diṭṭhiyā sadiṭṭhiko ti?
Na h'; evaṃ vattabbe --pe--
Sotāpannassa atītā vicikicchā atthi, atīto sīlabbataparāmāso atthi atīto apāyagamanīyo rāgo atthi, atīto apāyagamanīyo doso atthi, atīto apāyagamanīyo moho atthīti?
Āmantā.
Sotāpanno {tena} mohena samoho ti?
Na h'; evaṃ vattabbe --pe--
39. Puthujjanassa atīto rāgo atthi, puthujjano tena rāgena sarāgo ti?
Āmantā.
Arahato atīto rāgo atthi Arahā tena rāgena sarāgo ti?
Na h'; evaṃ vattabbe --pe--
Puthujjanassa atīto doso atthi --pe-- atītaṃ anottappaṃ atthi, puthujjano tena anottappena anottāpī ti?
Āmantā.
Arahato atītaṃ anottappaṃ atthi, Arahā tena anottappena anottāpī ti?


[page 134]
134 KATHĀVATTHU. [I. 6.
Na h'; evaṃ vattabbe --pe--
40. Puthujjanassa atītā sakkāyadiṭṭhi atthi, puthujjano tāya diṭṭhiyā sadiṭṭhiko ti?
{Āmantā.}
Anāgāmissa atītā sakkāyadiṭṭhi atthi, anāgāmī tāya diṭṭhiyā sadiṭṭhiko ti?
Na h'; evaṃ vattabbe --pe--
Puthujjanassa atītā vicikicchā atthi --pe-- atīto aṇusahagato byāpādo atthi, puthujjano tena byāpādena byāpannacitto ti?
Āmantā.
Anāgāmissa atīto aṇusahagato byāpādo atthi, anāgāmī tena byāpādena byāpannacitto ti?
Na h'; evaṃ vattabbe --pe--
41. Puthujjanassa atītā sakkāyadiṭṭhi atthi, puthujjano tāya diṭṭhiyā sadiṭṭhiko ti?
Āmantā.
Sakadāgāmissa atītā sakkāyadiṭṭhi atthi, sakadāgāmī tāya diṭṭhiyā sadiṭṭhiko ti?
Na h'; evaṃ vattabbe --pe--
Puthujjanasa atītā viccikicchā atthīti --pe-- atīto oḷāriko byāpādo atthi, puthujjano tena byāpādena byāpannacitto ti?
Āmantā.
Sakadāgāmissa atīto oḷāriko byāpādo atthi, sakadāgāmī tena byāpādena byāpannacitto ti?
Na h'; evaṃ vattabbe --pe--
42. Puthujjanassa atītā sakkāyadiṭṭhi atthi, puthujjano tāya diṭṭhiyā sadiṭṭhiko ti?
Āmantā.
Sotāpannassa atītā sakkāyadiṭṭhi atthi, sotāpanno tāya diṭṭhiyā sadiṭṭhiko ti?
Na h'; evaṃ vattabbe --pe--
Puthujjanassa atītā vicikicchā atthi --pe-- atīto apāyagamanīyo moho atthi, puthujjano tena mohena samoho ti?
Āmantā.
Sotāpannassa atīto apāyagamanīyo moho atthi, sotāpanno tena mohena samoho ti?


[page 135]
I. 6.] KATHĀVATTHU. 135
Na h'; evaṃ vattabbe --pe--
43. Arahato atīto rāgo atthi, na ca Arahā tena rāgena sarāgo ti?
Āmantā.
Puthujjanassa atīto rāgo atthi, na ca puthujjano tena rāgena sarāgo ti?
Na h'; evaṃ vattabbe --pe--
Arahato atīto doso atthi --pe-- atītaṃ anottappaṃ atthi.
na ca Arahā tena anottappena anottāpī ti?
Āmantā.
Puthujjanassa atītaṃ anottappaṃ atthi, na ca puthujjano tena anottappena anottāpī ti?
Na h'; evaṃ vattabbe --pe--
44. Anāgāmissa atītā sakkāyadiṭṭhi atthi, na ca anāgāmī tāya diṭṭhiyā sadiṭṭhiko ti?
Āmantā.
Puthujjanassa atītā sakkāyadiṭṭhi atthi, na ca puthujjano tāya diṭṭhiyā sadiṭṭhiko ti?
Na h'; evaṃ vattabbe --pe--
Anāgāmissa atītā vicikicchā atthi --pe-- atīto aṇusahagato byāpādo atthi, na ca anāgamī tena byāpādena byāpannacitto ti?
Āmantā.
Puthujjanassa atīto aṇusahagato byāpādo atthi, na ca puthujjano tena byāpādena byāpannacitto ti?
Na h'; evaṃ vattabbe --pe--
45. Sakadāgāmissa atītā sakkayadiṭṭhi atthi, na ca sakadāgāmī tāya diṭṭhiyā sadiṭṭhiko ti?
Āmantā.
Puthujjanassa atītā sakkāyadiṭṭhi atthi, na ca puthujjano tāya diṭṭhiyā sadiṭṭhiko ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmissa atītā vicikicchā atthi --pe-- atīto oḷāriko byāpādo atthi, na ca sakadāgāmī tena byāpādena byāpannacitto ti?
Āmantā.
Puthujjanassa atīto oḷāriko byāpādo atthi, na ca puthujjano tena byāpādena byāpānnacitto ti?


[page 136]
136 KATHĀVATTHU. [I. 6.
Na h'; evaṃ vattabbe --pe--
46. Sotāpannassa atītā sakkāyadiṭṭhi atthi, na ca sotāpanno tāya diṭṭhiyā sadiṭṭhiko ti?
Āmantā.
Puthujjanassa atītā sakkāyadiṭṭhi atthi, na ca puthujjano tāya diṭṭhiyā sadiṭṭhiko ti?
Na h'; evaṃ vattabbe --pe--
Sotāpannassa atītā vicikicchā atthi --pe-- atīto apāyagamanīyo moho atthi, na ca sotāpanno tena mohena samoho ti?
Āmantā.
Puthujjanassa atīto apāyagamanīyo moho atthi, na ca puthujjano tena mohena samoho ti?
Na h'; evaṃ vattabbe --pe--
47. Atītā hatthā atthīti?
Āmantā.
Atītesu hatthesu sati ādānanikkhepanaṃ paññāyatīti?
Na h'; evaṃ vattabbe --pe--
Atītā pādā atthīti?
Āmantā.
Atītesu pādesu sati abhikkamapaṭikkamo paññāyatīti?
Na h'; evaṃ vattabbe --pe--
Atītā pabbā atthīti?
Āmantā.
Atītesu pabbesu sati {samiñjanapasāraṇaṃ} paññāyatīti?
Na h'; evaṃ vattabbe --pe--
Atīto kucchi atthīti?
Āmantā.
Atītasmiṃ kucchismiṃ sati jighacchāpipāsā paññāyatī ti?
Na h'; evaṃ vattabbe --pe--
48. Atīto kāyo atthīti?
Āmantā.
Atīto kāyo paggahaniggahūpago chedanabhedanūpago kākehi gijjhehi kulalehi sādhāraṇo ti?
Na h'; evaṃ vattabbe --pe--


[page 137]
I. 6.] KATHĀVATTHU. 137
Atīte kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti?
Na h'; evaṃ vattabbe --pe--
Labbhā atīto kāyo anubandhanena bandhituṃ rajjubandhanena bandhituṃ saṃkhalikabandhanena bandhituṃ gāmabandhanena bandhituṃ nigamabandhanena bandhituṃ nagarabandhanena bandhituṃ janapadabandhanena bandhituṃ kaṇṭhapañcamehi {bandhanehi} bandhitun ti?
Na h'; evaṃ vattabbe --pe--
49. Atīto āpo atthīti?
Āmantā.
Tena āpena āpakaraṇīyaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
Atīto tejo atthīti?
Āmantā.
Tena tejena tejakaraṇīyaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
Atīto vāyo atthiti?
Āmantā.
Tena vāyena vāyakaraṇīyaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
50. Atīto {rūpakkhandho} atthi, anāgato {rūpakkhandho}
atthi, paccuppanno {rūpakkhandho} atthīti?
Āmantā.
Tayo {rūpakkhandhā} ti?
Na h'; evaṃ vattabbe --pe--
Atītā {pañcakkhandhā} atthi, anāgatā {pañcakkhandhā} atthi, paccuppannā {pañcakkhandhā} atthīti?
Āmantā.
{Pannarasakkhandhā} ti?
Na h'; evaṃ vattabbe --pe--
51. Atītaṃ cakkhāyatanaṃ atthi, anāgataṃ cakkhāyatanaṃ atthi, paccuppannaṃ cakkhāyatanaṃ atthīti?
Āmantā.
Tīṇi cakkhāyatanānīti?
Na h'; evaṃ vattabbe --pe--


[page 138]
138 KATHĀVATTHU. [I. 6.
Atītāni dvādas'; āyatanāni atthi, anāgatāni dvādas'; āyatanāni atthi, paccuppannāni dvādas'; āyatanāni atthīti?
Āmantā.
{Chattiṃs'; āyatanānīti}?
Na h'; evaṃ vattabbe --pe--
52. Atītā cakkhudhātu atthi, anāgatā cakkhudhātu atthi, paccuppannā cakkhudhātu atthīti?
Āmantā.
Tisso cakkhudhātuyo ti?
Na {h'; evaṃ} vattabbe --pe--
Atītā aṭṭhārasa dhātuyo atthi, anāgatā aṭṭhārasa dhātuyo atthi, paccuppannā aṭṭhārasa dhātuyo atthīti?
Āmantā.
Catupaññāsa dhātuyo ti?
Na h'; evaṃ vattabbe --pe--
53. Atītaṃ cakkhundriyaṃ atthi, anāgataṃ cakkhundriyaṃ atthi, paccuppannaṃ cakkhundriyaṃ atthīti?
Āmantā.
Tīṇi cakkhundriyānīti?
Na h'; evaṃ vattabbe --pe--
Atītāni bāvīsat'; indriyāni atthi, anāgatāni bāvīsat'; indriyāni atthi, paccuppannāni bāvīsat'; indriyāni atthīti?
Āmantā.
Chasaṭṭh'; indriyānīti?
Na h'; evaṃ vattabbe --pe--
54. Atīto rājā cakkavattī atthi, anāgato rājā cakkavattī atthi, paccuppanno rājā cakkavattī atthīti?
Āmantā.
Tiṇṇannaṃ rājānaṃ cakkavattīnaṃ sammukhībhāvo hotīti?
Na h'; evaṃ vattabbe --pe--
Atīto Sammāsambuddho atthi, anāgato Sammāsambuddho atthi, paccuppanno Sammāsambuddho atthīti?
Āmantā.
Tiṇṇannaṃ Sammāsambuddhānaṃ sammukkhībhāvo hotīti?
Na h'; evaṃ vattabbe --pe--
55. Atītaṃ atthīti?


[page 139]
I. 6.] KATHĀVATTHU. 139
Āmantā.
Atthi atītan ti?
Atthi siyā atītaṃ siyā nvātītan ti.
Ājānāhi niggahaṃ -- hañci atītaṃ atthi, atthi siyā atītaṃ siyā nvātītaṃ, tenātītaṃ nvātītaṃ nvātītaṃ atītan ti.
Yaṃ tattha vadesi, "Vattabbe kho -- Atītaṃ atthi, atthi siyā atītaṃ siyā nvātītan ti, tenātītaṃ nvātītaṃ nvātītaṃ atītan ti," micchā. No ce pana atītaṃ nvātītaṃ nvātītaṃ atītan ti, no vata re vattabbe "Atītaṃ atthi, atthi siyā atītaṃ siyā nvātītan ti." Yaṃ tattha vadesi, "Vattabbe kho -- Atītaṃ atthi, atthi siyā atītaṃ siyā nvātītaṃ, tenātītaṃ nvātītaṃ nvātītaṃ atītan ti," micchā-
56. Anāgataṃ atthīti?
Āmantā.
Atthi anāgatan ti?
Atthi siyā anāgataṃ siyā nvānāgatan ti.
Ājānāhi niggahaṃ -- hañci anāgataṃ atthi, atthi siyā anāgataṃ siyā nvānāgataṃ, tenānāgataṃ nvānāgataṃ nvānāgataṃ anāgatan ti. Yaṃ tattha vadesi, "Vattabbe kho -- Anāgataṃ atthi, atthi siyā anāgataṃ siyā nvānāgatan ti, tenānāgataṃ nvānāgataṃ nvānāgataṃ anāgatan ti," micchā. No ce pana anāgataṃ nvānāgataṃ nvānāgataṃ anāgatan ti, no vata re vattabbe "Anāgataṃ atthi, atthi siyā anāgataṃ siyā nvānāgatan ti." Yaṃ tattha vadesi, "Vattabbe kho -- Anāgataṃ atthi, atthi siyā anāgataṃ siyā nvānāgataṃ, tenānāgataṃ nvānāgataṃ nvānāgataṃ anāgatan ti," micchā.
57. Paccuppannaṃ atthīti?
Āmantā.
Atthi paccuppannan ti?
Atthi siya paccuppannaṃ siyā no paccuppannan ti.
Ājānāhi niggahaṃ -- hañci paccuppannaṃ atthi, atthi siyā paccuppannaṃ siyā no paccuppannaṃ, tena pacuppannaṃ no paccuppannaṃ no paccuppannaṃ paccuppannan ti. Yaṃ tattha vadesi, "Vattabbe kho -- Paccuppannaṃ atthi, atthi siyā accuppannaṃ siyā na paccuppannan ti, tena paccuppannaṃ no paccuppannaṃ no paccuppannaṃ paccuppannan ti," micchā. No ce pana paccuppannaṃ no paccuppannaṃ no paccuppannaṃ paccuppannan ti,


[page 140]
140 KATHĀVATTHU. [I. 6.
[... content straddling page break has been moved to the page above ...] no vata re vattabbe "Paccuppannaṃ atthi, atthi siyā paccuppannaṃ siyā no paccuppannan ti." Yaṃ tattha vadesi, Vattabbe kho -- Paccuppannaṃ atthi, atthi siyā paccuppannaṃ siyā no paccuppannaṃ, tena paccuppannaṃ no paccuppannaṃ no paccuppannaṃ paccuppannan ti," micchā.
58. Nibbānaṃ atthīti?
Āmantā.
Atthi atītan ti?
Atth siyā nibbānaṃ siyā no nibbānan ti.
Ājānāhi niggahaṃ -- hañci nibbānaṃ atthi, atthi siyā nibbānaṃ siyā no nibbānaṃ, tena nibbānaṃ no nibbānaṃ no nibbānaṃ nibbānan ti. Yaṃ tattha vadesi, "Vattabbe kho -- {Nibbānaṃ} atthi, atthi siyā nibbānaṃ siyā no nibbānan ti, tena nibbānaṃ no nibbānaṃ no nibbānaṃ nibbanan ti," micchā. No ce pana nibbānaṃ no nibbānaṃ no nibbānaṃ nibbānan ti, no vata re vattabbe Nibbānaṃ atthi, atthi siyā nibbānaṃ siyā no nibbānan ti."
Yaṃ tattha vadesi, Vattabbe kho -- Nibbānaṃ atthi, atthi siyā nibbānaṃ siyā no nibbānan ti, tena nibbānaṃ no nibbānaṃ no nibbānaṃ nibbānan ti," micchā.
59. Na vattabbaṃ "Atītaṃ atthi anāgataṃ atthīti?"
Āmantā.
Nanu vuttaṃ {Bhagavatā} -- Yaṃ kiñci Bhikkhave rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dure santike vā, ayaṃ vuccati rūpakkhandho, yā pāci vedanā, yā kāci saññā, ye keci saṃkhārā, yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā va oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇīyaṃ vā yaṃ dure santike vā, ayaṃ vuccati viññāṇakkhandho ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi atītaṃ atthi anāgataṃ atthīti.
60. Atītaṃ atthi anāgataṃ atthīti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Tayo 'me Bhikkhave niruttipathā adhivacanapathā paññattipathā asaṃkiṇṇā asaṃkiṇṇapubbā na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhā samaṇehi {brāhmaṇehi} viññūhi.


[page 141]
I. 6.] KATHĀVATTHU. 141
[... content straddling page break has been moved to the page above ...] Katame tayo? Yaṃ Bhikkhave rūpaṃ atītaṃ niruddhaṃ vigataṃ vipariṇataṃ, ahosīti tassa saṅkhā, ahosīti tassa samaññā, ahosīti tassa paññatti, na tassa saṅkhā atthīti na tassa saṅkhā bhavissatīti, yā vedanā -- pe, yā saññā --pe-- ye saṃkhārā --pe--
yaṃ viññāṇaṃ atītaṃ niruddhaṃ vigataṃ vipariṇataṃ, ahosīti tassa saṅkhā, ahosīti tassa samaññā, ahosīti tassa paññatti, na tassa saṅkhā atthīti na tassa saṅkhā ahosīti.
Yaṃ Bhikkhave rūpaṃ ajātaṃ {apātubhūtaṃ,} bhavissatīti tassa saṅkhā, bhavissatīti tassa samaññā, bhavissatīti tassa paññatti, na tassa saṅkhā atthīti na tassa saṅkhā ahosīti, yā vedanā --pe-- yā saññā -- ye saṃkhārā --pe--
yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ, bhāvissatīti tassa saṅkhā, bhavissatīti tassa samaññā, bhāvissatīti tassa paññatti, na tassa saṅkhā atthīti na tassa saṅkhā ahosīti.
Yaṃ Bhikkhave rūpaṃ jātaṃ pātubhūtaṃ, atthīti tassa saṅkhā, atthīti tassa samaññā, atthīti tassa paññatti, na tassa saṅkhā ahosīti na tassa saṅkhā bhavissatīti, yā vedanā --pe-- yā saññā --pe-- ye saṃkhārā --pe-- yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ, atthīti tassa saṅkhā, atthīti tassa samaññā, atthīti tassa paññatti, na tassa saṅkhā ahosīti na tassa saṅkhā bhavissatīti. Ime kho Bhikkhave tayo niruttipathā adhivacanapathā paññattipathā asaṃkiṇṇā asaṃkiṇṇapubbā na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. Ye pi te Bhikkhave ahesuṃ ukkalavassabhaññā ahetukavādā akiriyavādā n'; atthikavādā te pi 'me tayo niruttipathe adhivacanapathe paññattipathena garahitabbaṃ na paṭikkositabbaṃ {amaññiṃsu.} Tam kissa hetu? Nindābyārosanā-upārambhabhayā ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atītaṃ atthi anāgataṃ atthīti."


[page 142]
142 KATHĀVATTHU. [I. 6.
61. Atītaṃ atthīti?
Āmantā.
Nanu āyasmā Phagguṇo Bhagavantaṃ etad avoca;
Atthi nu kho taṃ bhante cakkhuṃ yena cakkhunā atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādiṇṇavatte sabbadukkhavītivatte paññāpayamāno paññāpeyyāti, atthi nu kho sā bhante jivhā --pe--
atthi nu kho so bhante mano yena manena atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādiṇṇavatte sabbadukkhavītivatte paññāpayamāno paññāpeyyāti?"
"N'; atthi kho taṃ Phagguṇa cakkhuṃ yena cakkhunā atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādiṇṇavatte sabbadukkhavītivatte paññāpayamāno paññāpeyyāti, n'; atthi kho sā Phagguṇa jivhā --pe-- n'; atthi kho so Phagguṇa mano yena manena atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādiṇṇavatte sabbadukkhavītivatte paññāpayamāno paññāpeyyāti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atītaṃ atthīti."
62. Atītaṃ atthīti?
Āmantā.
Nanu āyasmā Nandako etad avoca "Ahu pubbe lobho tad ahu akusalaṃ so etarahi n'; atthi icc'; etaṃ kusalaṃ, ahu pubbe doso, ahu pubbe moho tad ahu akusalaṃ so etarahi n'; atthi icc'; etaṃ kusalan ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atītaṃ atthīti."
63. Na vattabbaṃ "Anāgataṃ atthīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Kabaliṃkāre ce Bhikkhave āhāre atthi rāgo atthi nandi atthi taṇhā, paṭiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ, yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti, yattha atthi nāmarūpassa avakkanti atthi tattha saṃkhārānaṃ buddhi,


[page 143]
I. 7.] KATHĀVATTHU. 143
[... content straddling page break has been moved to the page above ...] yattha atthi saṃkhārānaṃ buddhi atthi tattha āyatiṃ punabbhavābhinibbatti, yattha atthi āyatiṃ punabbhavābhinibbatti atthi tattha āyatiṃ jātijarāmaraṇaṃ, yattha atthi āyatiṃ jātijarāmaraṇaṃ sasokan ti Bhikkhave sarajaṃ sa-upāyāsan ti vadāmi, phassa ce Bhikkhave āhāre, manosañcetanāya ce Bhikkhave āhāre, viññāṇe ce Bhikkhave āhāre atthi rāgo atthi nandi --pe-- sarajaṃ sa-upāyāsan ti vadāmīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Anāgataṃ atthīti."
64. Anāgataṃ atthīti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Kabaliṃkāre ce Bhikkhave āhāre N'; atthi rāgo n'; atthi nandi n'; atthi taṇhā appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ, yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ n'; atthi tattha nāmarūpassa avakkanti, yattha n'; atthi nāmarūpassa avakkanti n'; atthi tattha saṃkhārānaṃ buddhi, yattha n'; atthi saṃkhārānaṃ buddhi n'; atthi tattha āyatiṃ punabbhavābhinibbatti, yattha n'; atthi āyatiṃ punabbhavābhinibbatti n'; atthi tattha āyatiṃ jātijarāmaraṇaṃ, yattha n'; atthi {āyatiṃ} jātijarāmaraṇaṃ asokanti Bhikkhave arajaṃ anupāyāsan ti vadāmi, phasse ce Bhikkhave āhāre, manosañcetanāya ce Bhikkhave āhāre, viññāṇe ce Bhikkhave āhāre n'; atthi rāgo n'; atthi nandi --pe-- arajaṃ anupāyāsan ti vadāmīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Anāgataṃ atthīti."
Sabbamatthītikathā.
I.7.
1. Atītaṃ khandhā ti?
Āmantā.
Atītaṃ atthīti?
Na h'; evaṃ vattabbe --pe--


[page 144]
144 KATHĀVATTHU. [I. 7.
Atītaṃ āyatanan ti?
Āmantā.
Atītaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ dhātūti?
Āmantā.
Atītaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ khandhādhātuāyatanan ti?
Āmantā.
Atītaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
2. Anāgataṃ khandhā ti?
Āmantā.
Anāgataṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ āyatanan ti?
Āmantā.
Anāgataṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ dhātūti?
Āmantā.
Anāgataṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ khandhādhātuāyatanan ti?
Āmantā.
Anāgataṃ atthīti?
Na h'; evaṃ vattabbe --pe--
3. Paccuppannaṃ khandhā paccuppannaṃ atthīti?
Āmantā.
Atītaṃ khandhā atītaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ āyatanaṃ paccuppannaṃ atthīti?
Āmantā.
Atītaṃ āyatanaṃ atītaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ dhātu paccuppannaṃ atthīti?
Āmantā.


[page 145]
I. 7.] KATHĀVATTHU. 145
Atītaṃ dhātu atītaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ khandhādhātuāyatanaṃ paccuppannaṃ atthīti?
Āmantā.
Atītaṃ khandhādhātuāyatanaṃ atītaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
4. Paccuppannaṃ khandhā paccuppannaṃ atthīti?
Āmantā.
Anāgataṃ khandhā anāgataṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ āyatanaṃ paccuppannaṃ atthīti?
Āmantā.
Anāgataṃ āyatanaṃ anāgataṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ dhātu paccuppannaṃ atthīti?
Āmantā.
Anāgataṃ dhātu anāgataṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ khandhādhātuāyatanaṃ paccuppannaṃ atthīti?
Āmantā.
Anāgataṃ khandhādhātuāyatanaṃ anāgataṃ atthīti?
Na h'; evaṃ vattabbe --pe--
5. Atītaṃ khandhā atītaṃ n'; atthīti?
Āmantā.
Paccuppannaṃ khandhā paccuppannaṃ n'; atthīti?
Na h'; evaṃ vattabbe.
Atītaṃ āyatanaṃ atītaṃ n'; atthīti?
Āmantā.
Paccuppannaṃ āyatanaṃ paccuppannaṃ n'; atthīti?
Na h'; evaṃ vattabbe.
Atītaṃ dhātu atītaṃ n'; atthīti?
Āmantā.
Paccuppannaṃ dhātu paccuppannaṃ n'; atthīti?
Āmantā.
Atītaṃ khandhādhātuāyatanaṃ atītaṃ n'; atthīti?
Āmantā.
11


[page 146]
146 KATHĀVATTHU. [I. 7.
Paccuppannaṃ khandhādhātuāyatanaṃ paccuppannaṃ n'; atthīti?
Na h'; evaṃ vattabbe --pe--
6. Anāgataṃ khandhā anāgataṃ n'; atthīti?
Āmantā.
Paccuppannaṃ khandhā paccuppannaṃ n'; atthīti?
Na h'; evaṃ vattabbe.
Anāgataṃ āyatanaṃ anāgataṃ n'; atthīti?
Āmantā.
Paccuppannaṃ āyatanaṃ paccuppannaṃ n'; atthīti?
Na h'; evaṃ vattabbe.
Anāgataṃ dhātu anāgataṃ n'; atthīti?
Āmantā.
Paccuppannaṃ dhātu paccuppannaṃ n'; atthīti?
Āmantā.
Anāgataṃ khandhādhātuāyatanaṃ anāgataṃ n'; atthīti?
Āmantā.
Paccuppannaṃ khandhādhātuāyatanaṃ paccuppannaṃ n'; atthīti?
Na h'; evaṃ vattabbe --pe--
7. Atītaṃ rūpaṃ khandho ti?
Āmantā.
Atītaṃ rūpaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ rūpaṃ āyatanan ti?
Āmantā.
Atītaṃ rūpaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ rūpaṃ dhatūti?
Āmantā.
Atītaṃ rūpaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ rūpaṃ khandhādhātuāyatanan ti?
Āmantā.
Atītaṃ rūpaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
8. Anāgataṃ rūpaṃ khandho ti?
Āmantā.


[page 147]
I. 7.] KATHĀVATTHU. 147
Anāgataṃ rūpaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ rūpaṃ āyatanan ti?
Āmantā.
Anāgataṃ rūpaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ rūpaṃ dhatūti?
Āmantā.
Anāgataṃ rūpaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ rūpaṃ khandhādhātuāyatanan ti?
Āmantā.
Anāgataṃ rūpaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
9. Paccuppannaṃ rūpaṃ khandho, paccuppannaṃ rūpaṃ atthīti?
Āmantā.
Atītaṃ rūpaṃ khandho, atītaṃ rūpaṃ atthīti?
Na h'; evaṃ vattabbe.
Paccuppannaṃ rūpaṃ āyatanaṃ --pe-- paccuppannaṃ rūpaṃ dhātu --pe-- paccuppannaṃ rūpaṃ khandhādhātuāyatanaṃ, paccuppannaṃ rūpaṃ atthīti?
Āmantā.
Atītaṃ rūpaṃ khandhādhātuāyatanaṃ, atītaṃ rūpaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
10. Paccuppannaṃ rūpaṃ khandho, paccuppannaṃ rūpaṃ atthīti?
Āmantā.
Anāgataṃ rūpaṃ khandho, anāgataṃ rūpaṃ atthīti?
Na h'; evaṃ vattabbe.
Paccuppannaṃ rūpaṃ āyatanaṃ --pe-- paccuppannaṃ rūpaṃ dhātu --pe-- paccuppannaṃ rūpaṃ khandhādhātuāyatanaṃ, paccuppannaṃ rūpaṃ atthīti?
Āmantā.
Anāgataṃ rūpaṃ khandhādhātuāyatanaṃ, anāgataṃ rūpaṃ atthiti?
Na h'; evaṃ vattabbe --pe--


[page 148]
148 KATHĀVATTHU. [I. 7.
11. Atītaṃ rūpaṃ khandho, atītaṃ rūpaṃ n'; atthīti?
Āmantā.
Paccuppannaṃ rūpaṃ khandho, paccuppannaṃ rūpaṃ n'; atthīti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ rūpaṃ āyatanaṃ --pe-- atītaṃ rūpaṃ dhātu --
pe -- atītaṃ rūpaṃ khandhādhātuāyatanaṃ, atītaṃ rūpaṃ n'; atthīti?
Āmantā.
Paccuppannaṃ rūpaṃ khandhādhātuāyatanaṃ, paccuppannaṃ rūpaṃ n'; atthīti?
Na h'; evaṃ vattabbe --pe--
12. Anāgataṃ rūpaṃ khandho, anāgataṃ rūpaṃ n'; atthīti?
Āmantā.
Paccuppannaṃ rūpaṃ khandho, paccuppannaṃ rūpaṃ n'; atthīti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ rūpaṃ āyatanaṃ --pe-- anāgataṃ rūpaṃ dhātu --pe-- anāgataṃ rūpaṃ khandhādhātuāyatanaṃ, anāgataṃ rūpaṃ n'; atthīti?
Āmantā.
Paccuppannaṃ rūpaṃ khandhādhātuāyatanaṃ, paccuppannaṃ rūpaṃ n'; atthīti?
Na h'; evaṃ vattabbe --pe--
13. Atītā vedanā, atītā saññā, atītā saṃkhārā, atītaṃ viññāṇaṃ khandho ti?
Āmantā.
Atītaṃ viññāṇaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ {viññāṇaṃ} āyatanaṃ --pe-- atītaṃ viññāṇaṃ dhātu --pe-- atītaṃ viññāṇaṃ khandhādhātuāyatanan ti?
Āmantā.
Atītaṃ viññāṇaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
14. Anāgatā vedanā, anāgatā saññā, anāgatā saṃkhārā, anāgataṃ viññāṇaṃ khandho ti?
Āmantā.


[page 149]
I. 7.] KATHĀVATTHU. 149
Anāgataṃ viññāṇaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ {viññāṇaṃ} āyatanaṃ --pe-- anāgataṃ viññāṇaṃ dhātu --pe-- anāgataṃ viññāṇaṃ khandhādhātuāyatanan ti?
Āmantā.
Anāgataṃ viññāṇaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
15. Paccuppannaṃ viññāṇaṃ khandho paccuppannaṃ viññāṇaṃ atthīti?
Āmantā.
Atītaṃ viññāṇaṃ khandho atītaṃ viññāṇaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ viññāṇaṃ āyatanaṃ --pe-- paccuppannaṃ viññāṇaṃ dhātu --pe-- paccuppannaṃ viññāṇaṃ khandhādhātuāyatanaṃ, paccuppannaṃ viññāṇaṃ atthīti?
Āmantā.
Atītaṃ viññāṇaṃ khandhādhātuāyatanaṃ atītaṃ viññāṇaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
16. Paccuppannaṃ viññāṇaṃ khandho, paccuppannaṃ viññāṇaṃ atthīti?
Āmantā.
Anāgataṃ viññāṇaṃ khandho, anāgataṃ viññāṇaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ viññāṇaṃ āyatanaṃ --pe-- paccuppannaṃ viññāṇaṃ dhātu --pe-- paccuppannaṃ viññāṇaṃ khandhādhātuāyatanaṃ, paccuppannaṃ viññāṇaṃ atthīti?
Āmantā.
Anāgataṃ viññāṇaṃ khandhādhātuāyatanaṃ, anāgataṃ viññāṇaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
17. Atītaṃ viññāṇaṃ khandho, atītaṃ viññāṇaṃ n'; atthīti?
Āmantā.
Paccuppannaṃ viññāṇaṃ khandho, paccuppannaṃ viññāṇaṃ n'; atthīti?


[page 150]
150 KATHĀVATTHU. [I. 7.
Na h'; evaṃ vattabbe --pe--
Atītaṃ viññāṇaṃ āyatanaṃ --pe-- atītaṃ viññāṇaṃ dhātu --pe-- atītaṃ viññāṇaṃ khandhādhātuāyatanaṃ, atītaṃ viññāṇaṃ n'; atthīti?
Āmantā.
Paccuppannaṃ viññāṇaṃ {khandhādhātuāyatanaṃ}, paccuppannaṃ viññāṇaṃ n'; atthīti?
Na h'; evaṃ vattabbe --pe--
18. Anāgataṃ viññāṇaṃ khandho, anāgataṃ viññāṇaṃ n'; atthīti?
Āmantā.
Paccuppannaṃ viññāṇaṃ khandho, paccuppannaṃ viññāṇaṃ n'; atthīti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ viññāṇaṃ āyatanaṃ --pe-- anāgataṃ viññāṇaṃ dhātu --pe-- anāgataṃ viññāṇaṃ khandhādhātuāyatanaṃ, anāgataṃ viññāṇaṃ n'; atthīti?
Āmantā.
Paccuppannaṃ viññāṇaṃ khandhādhātuāyatanaṃ, paccuppannaṃ viññāṇaṃ n'; atthīti?
Na h'; evaṃ vattabbe --pe--
19. Na vattabbaṃ "Atītānāgatā khandhādhātuāyatanaṃ n'; atthi c'; ete ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā "Tayo 'me Bhikkhave niruttipathā adhivacanapathā paññattipathā --pe-- viññūhīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atītānāgatā khandhādhātuāyatanaṃ n'; atthi c'; ete ti."
20. Atītānāgatā khandhādhātuāyatanaṃ n'; atthi c'; ete ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Yaṃ kiñci Bhikkhave rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dure santike vā, ayaṃ vuccati rūpakkhandho, yā kāci vedanā, yā kāci saññā, ye keci saṃkhārā, yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dure santike vā,


[page 151]
I. 8.] KATHĀVATTHU. 151
[... content straddling page break has been moved to the page above ...] ayaṃ vuccati viññāṇakkhandho ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atītānāgatā khandhādhātuāyatanaṃ n'; atthi c'; ete ti."
Atītaṃ khandhā ti kathā
I.8.
1. Atītaṃ atthīti?
Ekaccaṃ atthi ekaccaṃ n'; atthīti.
Ekaccaṃ niruddhaṃ ekaccaṃ na niruddhaṃ, ekaccaṃ vigataṃ ekaccaṃ na vigataṃ ekaccaṃ atthaṅgataṃ ekaccaṃ na atthaṅgataṃ, ekaccaṃ abbhatthaṅgataṃ ekaccaṃ na abbhatthaṅgatan ti?
Na h'; evaṃ vattabbe --pe--
2. atītaṃ ekaccaṃ atthi ekaccaṃ n'; atthīti?
Āmantā.
Atītā avipakkavipākā dhammā ekacce atthi ekacce n'; atthīti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ ekaccaṃ atthi ekaccaṃ n'; atthīti?
Āmantā.
Atītā vipakkavipākā dhammā ekacce atthi ekacce n'; atthīti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ ekaccaṃ atthi ekaccaṃ n'; atthīti?
Āmantā.
Atītā avipākā dhammā ekacce atthi ekacce n'; atthīti?
Na h'; evaṃ vattabbe --pe--
3. Atītaṃ ekaccaṃ atthi ekaccaṃ n'; atthīti?
Āmantā.
Kiṃ atthi kiṃ n'; atthīti?
Atītā avipakkavipākā dhammā te atthi, atītā vipakkavipākā dhammā te n'; atthīti.
Atītā avipakkavīpākā dhammā te atthīti?


[page 152]
152 KATHĀVATTHU. [I. 8.
Āmantā.
Atītā vipakkavipākā dhammā te atthīti?
Na h'; evaṃ vattabbe.
Atītā avipakkavipākā dhammā te atthīti?
Āmantā.
Atītā avipākā dhammā te atthīti?
Na h'; evaṃ vattabbe.
Atītā vipakkavipākā dhammā te n'; atthīti?
Āmantā.
Atītā avipakkavipākā dhammā te n'; atthīti?
Na h'; evaṃ vattabbe.
Atītā vipakkavipākā dhammā te n'; atthīti?
Āmantā.
Atītā avipākā dhammā te n'; atthīti?
Na h'; evaṃ vattabbe.
Atītā avipakkavipākā dhammā te atthīti?
Āmantā.
Nanu atītā avipakkavipākā dhammā niruddhā ti?
Āmantā.
Hañci atītā avipakkavipākā dhammā niruddhā, no vata re vattabbe "Atītā avipakkavipākā dhammā te atthīti.
4. Atītā avipakkavipākā dhammā niruddhā te atthīti?
Āmantā.
Atītā vipakkavipākā dhammā niruddhā te atthīti?
Na h'; evaṃ vattabbe.
Atītā avipakkavipākā dhammā niruddhā te atthīti?
Āmantā.
Atītā avipākā dhammā niruddhā te atthīti?
Na h'; evaṃ vattabbe.
Atītā vipakkavipākā dhammā niruddhā te n'; atthīti?
Āmantā.
Atītā avipakkavipākā dhammā niruddhā te n'; atthīti?
Na h'; evaṃ vattabbe.
Atītā vipakkavipākā dhammā niruddhā te n'; atthīti?
Āmantā.
Atītā avipākā dhammā niruddhā te n'; atthīti?
Na h'; evaṃ vattabbe.
Atītā avipakkavipākā dhammā niruddhā te atthīti?


[page 153]
I. 8.] KATHĀVATTHU. 153
Āmantā.
Atītā vipakkavipākā dhammā niruddhā te n'; atthīti?
Āmantā.
Atītā ekadesam vipakkavipākā dhammā ekadesam avipakkavipākā dhammā niruddhā te ekacce atthi ekacce n'; atthīti?
Na h'; evaṃ vattabbe --pe--
5. Na vattabbam "Atītā avipakkavipākā dhammā te atthīti"?
Āmantā.
Nanu atītā avipakkavipākā dhammā vipāccisantīti?
Āmantā.
Hañci atītā avipakkavipākā dhammā vipāccissanti, tena vata re vattabbe "Atītā avipakkavipākā dhammā te atthīti."
Atītā avipakkavipākā dhammā vipaccissantīti katvā te atthīti?
Āmantā.
Vipaccissantīti katvā paccuppannā ti?
Na h'; evaṃ vattabbe --pe--
Vipaccissantīti katvā paccuppannā ti?
Āmantā.
Paccuppannā dhammā nirujjhissantīti katvā te n'; atthīti?
Na h'; evaṃ vattabbe --pe--
6. Anāgataṃ atthīti?
Ekaccaṃ atthi ekaccaṃ n'; atthīti.
Ekaccaṃ jātaṃ ekaccaṃ ajātaṃ ekaccaṃ sañjātaṃ ekaccaṃ asañjātaṃ, ekaccaṃ nibbattaṃ ekaccaṃ anibbattaṃ, ekaccaṃ pātubhūtaṃ ekaccaṃ apātubhūtan ti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ ekaccaṃ atthi ekaccaṃ n'; atthīti?
Āmantā.
Anāgatā uppādino dhammā ekacce atthi ekacce n'; atthīti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ ekaccaṃ atthi ekaccaṃ n'; atthīti?
Āmantā.
Anāgatā anuppādino dhammā ekacce atthi ekacce n'; atthīti?


[page 154]
154 KATHĀVATTHU. [I. 8.
Na h'; evaṃ vattabbe --pe--
7. Anāgataṃ ekaccaṃ atthi ekaccaṃ n'; atthīti?
Āmantā.
Kiṃ atthi kiṃ n'; atthīti?
Anāgatā uppādino dhammā te atthi, anāgatā anuppādino dhammā te n'; atthīti.
Anāgatā uppādino dhammā te atthīti?
Āmantā.
Anāgatā anuppādino dhammā te atthīti?
Na h'; evaṃ vattabbe --pe--
Anāgatā anuppādino dhammā te n'; atthīti?
Āmantā.
Anāgatā uppādino dhammā te n'; atthīti?
Na h'; evaṃ vattabbe.
Anāgatā uppādino dhammā te atthīti?
Āmantā.
Nanu anāgatā uppādino dhammā ajātā ti?
Amantā.
Hañci anāgatā uppādino dhammā ajātā, no vata re vattabbe "Anāgatā uppādino dhammā te atthīti."
8. Anāgatā uppādino dhammā ajātā te atthīti?
Āmantā.
Anāgatā anuppādino dhammā ajātā te atthīti?
Na h'; evaṃ vattabbe --pe--
Anāgatā anuppādino dhammā ajātā te n'; atthīti?
Āmantā.
Anāgatā uppādino dhammā ajātā te n'; atthīti?
Na h'; evaṃ vattabbe --pe--
9. Na vattabbaṃ "Anāgatā uppādino dhammā te atthīti"?
Āmantā.
Nanu anāgatā uppādino dhammā uppajjissantīti?
Āmantā.
Hañci anāgatā uppādino dhammā uppajjissanti, tena vata re vattabbe "Anāgatā uppādino dhammā te atthīti."
10. Anāgatā uppādino dhammā uppajjissantīti katvā te atthīti?
Āmantā.


[page 155]
I. 9.] KATHĀVATTHU. 155
Uppajjissantīti katvā paccuppannā ti?
Na h'; evaṃ vattabbe --pe--
Uppajjissantīti katvā paccuppannā ti?
Āmantā.
Paccuppannā dhammā nirujjhissantīti katvā te n'; atthīti?
Na h'; evaṃ vattabbe --pe--
Ekaccaṃ atthītikathā.
I.9.
1. Sabbe dhammā satipaṭṭhānā ti?
Āmantā.
Sabbe dhammā sati satindriyaṃ satibalaṃ sammāsati satibojjhaṅgo, ekāyanamaggo khayagāmī bodhagāmī apacayagāmī, anāsavā asaññojanīyā aganthanīyā anoghanīyā ayoganīyā anīvaraṇīyā aparāmaṭṭhā anuppādāniyā asaṃkilesikā, sabbe dhammā buddhānussati dhammānussati saṃghānussati sīlānussati cāgānussati devatānussati ānāpānasati maraṇānussati kāyagatāsati upasamānussatīti?
Na h'; evaṃ vattabbe.
2. Sabbe dhammā satipaṭṭhānā ti?
Āmantā.
Cakkhāyatanaṃ satipaṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--
Cakkhāyatanaṃ satipaṭṭhānan ti?
Āmantā.
Cakkhāyatanaṃ sati satindriyaṃ satibalaṃ sammāsati satibojjhaṅgo ekāyanamaggo khayagāmī bodhāgāmī apacayagāmī, anāsavaṃ asaññojanīyaṃ aganthanīyaṃ anoghanīyaṃ ayoganīyaṃ anīvaraṇīyaṃ aparāmaṭṭhaṃ anupādāniyaṃ asaṃkilesikaṃ, cakkhāyatanaṃ buddhānussati dhammānussati saṃghānussati sīlānussati cāgānussati devatānussati ānāpānasati maraṇānussati kāyagatāsati upasamān ussatīti?


[page 156]
156 KATHĀVATTHU. [I. 9.
Na h'; evaṃ vattabbe --pe--
3. Sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, rāgo doso moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ satipaṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--
Anottappaṃ satipaṭṭhānan ti?
Āmantā.
Anottappaṃ sati satindriyaṃ satibalaṃ sammāsati satibojjhaṅgo ekāyanamaggo khayagāmī bodhagāmī apacayagāmī anāsavaṃ asaññojanīyaṃ aganthanīyaṃ anoghanīyaṃ ayoganīyaṃ anīvaraṇīyaṃ aparāmaṭṭhaṃ anupādāniyaṃ asaṃkilesikaṃ, anottappaṃ buddhānussati dhammānussati saṃghānussati sīlānussati cāgānussati devatānussati ānāpānasati maraṇānussati kāyagatāsati upasamānussatīti?
Na h'; evaṃ vattabbe --pe--
4. Sati satipaṭṭhānā sā ca satīti?
Āmantā.
Cakkhāyatanaṃ satipaṭṭhānaṃ tañ ca satīti?
Na h'; evaṃ vattabbe --pe--
Sati satipaṭṭhānā sā ca satīti?
Āmantā.
Sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, rāgo doso moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ satipaṭṭhānaṃ tañ ca satīti?
Na h'; evaṃ vattabbe --pe--
Cakkhāyatanaṃ satipaṭṭhānaṃ tañ ca na satīti?
Āmantā.
Sati satipaṭṭhānā sā ca na satīti?
Na h'; evaṃ vattabbe --pe--
Sotāyatanaṃ ghānāyatanaṃ --pe-- anottappaṃ satipaṭṭhānaṃ tañ ca na satīti?


[page 157]
I. 9.] KATHĀVATTHU. 157
Āmantā.
Sati satipaṭṭhānā sā ca na satīti?
Na h'; evaṃ vattabbe --pe--
5. Na vattabbaṃ "Sabbe dhammā satipaṭṭhānā ti?"
Āmantā.
Nanu sabbe dhamme ārabbha sati santiṭṭhatīti?
Āmantā.
Hañci sabbe dhamme ārabbha sati santiṭṭhati, tena vata re vattabbe "Sabbe dhammā satipaṭṭhānā ti."
Sabbaṃ dhammaṃ ārabbha sati santiṭṭhatīti, sabbe dhammā satipaṭṭhānā ti?
Āmantā.
Sabbaṃ dhammaṃ ārabbha phasso santiṭṭhatīti, sabbe dhammā phassapaṭṭhānā ti?
Na h'; evaṃ vattabbe --pe--
Sabbaṃ dhammaṃ ārabbha sati santiṭṭhatīti, sabbe dhammā satipaṭṭhānā ti?
Āmantā.
Sabbaṃ dhammaṃ ārabbha vedanā santiṭṭhati, saññā santiṭṭhati, cetanā santiṭṭhati, cittaṃ santiṭṭhatīti, sabbe dhammā cittapaṭṭhānā ti?
Na h'; evaṃ vattabbe --pe--
6. Sabbe dhammā satipaṭṭhānā ti?
Āmantā.
Sabbe sattā upaṭṭhitasatino satiyā samannāgatā satiyā samohitā sabbesaṃ sattānaṃ sati paccupaṭṭhitā ti?
Na h'; evaṃ vattabbe --pe--
Sabbe dhammā satipaṭṭhānā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā "Amatan te Bhikkhave na paribhuñjanti ye kāyagataṃ satiṃ na paribhuñjanti, amatan te Bhikkhave paribhuñjanti ye kāyagataṃ satiṃ paribhuñjantīti." Atth'; eva suttanto ti?
Āmantā.
Sabbe sattā {kāyagataṃ} satiṃ paribhuñjanti paṭilabhanti āsevanti bhāventi bahulīkarontīti?


[page 158]
158 KATHĀVATTHU. I. 9.]
Na h'; evaṃ vattabbe --pe--
7. Sabbe dhammā satipaṭṭhānā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Ekāyano ayaṃ Bhikkhave maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ aṭṭhaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā ti." Atth'; eva suttanto ti?
Āmantā.
Sabbe dhammā ekāyanamaggo ti?
Na h'; evaṃ vattabbe --pe--
8. Sabbe dhammā satipaṭṭhānā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā "Rañño Bhikkhave Cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvo hoti. Katamesaṃ sattannaṃ? Cakkaratanassa pātubhāvo hoti, hatthiratanassa pātubhāvo hoti, assaratanassa, maṇiratanassa, itthiratanassa, gahapatiratanassa, pariṇāyakaratanassa pātubhāvo hoti, rañño Bhikkhave Cakkavattissa pātubhāvā imesaṃ sattannaṃ ratanānaṃ pātubhāvo hoti. Tathāgatassa Bhikkhave pātubhāvā Aragato Sammāsambuddhassa sattannaṃ bojjhaṅgaratanānaṃ pātubhāvo hoti. Katamesaṃ sattannaṃ?
{Satisambojjhaṅgaratanassa} pātubhāvo hoti, dhammavicayasambojjhaṅgaratanassa pātubhāvo hoti, viriyasambojjhaṅgaratanassa pātubhāvo hoti, pītisambojjhaṅgaratanassa pātubhāvo hoti, passaddhisambojjhaṅgaratanassa pātubhāvo hoti, samādhisambojjhaṅgaratanassa pātubhāvo hoti, upekkhāsambojjhaṅgaratanassa pātubhāvo hoti, Tathāgatassa Bhikkhave Arahato Sammāsambuddhassa imesaṃ sattannaṃ bojjhaṅgaratanānaṃ pātubhāvo hotīti." Atth'; eva suttanto ti?
Āmantā.
Tathāgatassa pātubhāvā sammāsambuddhassa sabbe dhammā satisambojjhaṅgaratanā va hontīti?
Na h'; evaṃ vattabbe --pe--


[page 159]
[I. 10. KATHĀVATTHU. 159
9. Sabbe dhammā satipaṭṭhānā ti?
Āmantā.
Sabbe dhammā sammappadhānā, iddhipādā, indriyā, balā, bojjhaṅgā ti?
Na h'; evaṃ vattabbe --pe--
Satipaṭṭhānakathā.
I.10.
1. Atītaṃ atthīti?
H'; ev'; atthi h'; eva n'; atthīti.
S'; ev'; atthi s'; eva n'; atthīti?
Na h'; evaṃ vattabbe --pe--
S'; ev'; atthi s'; eva n'; atthīti?
Āmantā.
Atthaṭṭho n'; atthaṭṭho n'; atthaṭṭho atthaṭṭho, atthibhāvo n'; atthibhāvo n'; atthibhāvo atthibhāvo, atthīti vā n'; atthīti vā n'; atthīti vā atthīti vā, esese ekaṭṭhe same samabhāge tajjāte ti?
Na h'; evaṃ vattabbe --pe--
2. Anāgataṃ atthīti?
H'; ev'; atthi h'; eva n'; atthīti?
S'; ev'; atthi s'; eva n'; atthīti?
Na h'; evaṃ vattabbe --pe--
S'; ev'; atthi s'; eva n'; atthīti?
Āmantā.
Atthaṭṭho n'; atthaṭṭho n'; atthaṭṭho atthaṭṭho, atthibhāvo n'; atthibhāvo n'; atthibhāvo atthibhāvo, atthīti vā n'; atthīti vā n'; atthīti vā atthīti vā, esese ekaṭṭhe same samabhāge tajjāte ti?
Na h'; evaṃ vattabbe --pe--
3. Paccuppannaṃ atthīti?
H'; ev'; atthi h'; eva n'; atthīti.
S'; ev'; atthi s'; eva n'; atthīti?
Na h'; evaṃ vattabbe --pe--
S'; ev'; atthi s'; eva n'; atthīti?


[page 160]
160 KATHĀVATTHU. I. 10.]
Āmantā.
Atthaṭṭho n'; atthaṭṭho n'; atthaṭṭho atthaṭṭho, atthibhāvo n'; atthibhāvo n'; atthibhāvo atthibhāvo, atthīti vā n'; atthīti vā n'; atthīti vā atthīti vā, esese ekaṭṭhe same samabhāge tajjāte ti?
Na h'; evaṃ vattabbe --pe--
4. Atītaṃ h'; ev'; atthi h'; eva 'atthīti?
Āmantā.
Kint'; atthi kinti na'; atthīti?
Atītaṃ atītan ti h'; ev'; atthi, atītaṃ anāgatan ti h'; eva n'; atthi, atītaṃ paccuppannan ti h'; eva n'; atthīti.
S'; ev'; atthi s'; eva n'; atthīti?
Na h'; evaṃ vattabbe --pe--
S'; ev'; atthi s'; eva n'; atthīti?
Āmantā.
Atthaṭṭho n'; attaṭṭho n'; atthaṭṭho atthaṭṭho, atthibhāvo n'; atthibhāvo n'; atthibhāvo atthibhāvo, atthīti vā n'; atthīti vā n'; atthīti vā atthīti vā, esese ekaṭṭhe same samabhāge tajjāte ti?
Na h'; evaṃ vattabbe --pe--
5. Anāgataṃ h'; ev'; atthi h'; eva n'; atthīti?
Āmantā.
Kint'; atthi kinti n'; atthīti?
Anāgataṃ anāgatan ti h'; ev'; atthi, anāgataṃ atītan ti h'; eva n'; atthi, anāgataṃ paccuppannan ti h'; eva h'; atthīti.
S'; ev'; atthi s'; eva n'; atthīti?
Na h'; evaṃ vattabbe --pe--
S'; ev'; atthi s'; eva n'; atthīti?
Āmantā.
Atthaṭṭho n'; atthaṭṭho n'; atthaṭṭho atthaṭṭho, atthibhāvo n'; atthibhāvo n'; atthibhāvo atthibhāvo, atthīti vā n'; atthīti vā n'; atthīti vā atthīti vā, esese ekaṭṭhe same samabhāge tajjāte ti?
Na h'; evaṃ vattabbe --pe--
6. Paccuppannaṃ h'; ev'; atthi h'; eva n'; atthīti?
Āmantā.
Kint'; atthi kinti n'; atthīti?
Paccuppannaṃ paccuppannan ti h'; ev'; atthi, paccuppannaṃ atītan ti h'; eva n'; atthi,


[page 161]
I. 10] KATHĀVATTHU. 161
[... content straddling page break has been moved to the page above ...] paccuppannaṃ anāgatan ti h'; eva h'; atthīti.
S'; ev'; atthi s'; eva n'; atthīti?
Na h'; evaṃ vattabbe --pe--
S'; ev'; atthi s'; eva n'; atthīti?
Āmantā.
Atthaṭṭho n'; atthaṭṭho n'; atthaṭṭho atthaṭṭho, atthibhāvo n'; atthibhāvo n'; atthibhāvo atthibhāvo, atthīti vā n'; atthīti vā n'; atthīti vā atthīti vā, esese ekaṭṭhe same samabhāge tajjāte ti?
Na h'; evaṃ vattabbe --pe--
7. Na vattabbaṃ "Atītaṃ h'; ev'; atthi h'; eva n'; atthi, anāgataṃ h'; ev'; atthi h'; eva n'; atthi, paccuppannaṃ h'; ev'; atthi h'; eva n'; atthīti"?
Āmantā.
Atītaṃ anāgatan ti h'; ev'; atthi, atītaṃ paccuppannan ti h'; ev'; atthi, anāgataṃ atītan ti h'; ev'; atthi, anāgataṃ paccuppannan ti h'; ev'; atthi, paccuppannaṃ atītan ti h'; ev'; atthi, paccuppannaṃ anāgatan ti h'; ev'; atthīti?
Na h'; evaṃ vattabbe --pe--
Tena hi atītaṃ h'; ev'; atthi h'; eva n'; atthi, anāgataṃ h'; ev'; atthi h'; eva n'; atthi, paccuppannaṃ h'; ev'; atthi h'; eva n'; atthīti.
8. Rūpaṃ atthīti?
H'; ev'; atthi h'; eva n'; atthīti.
S'; ev'; atthi s'; eva n'; atthīti?
Na h'; evaṃ vattabbe --pe--
S'; ev'; atthi s'; eva n'; atthīti?
Āmantā.
Atthaṭṭho n'; atthaṭṭho n'; atthaṭṭho atthaṭṭho, atthibhāvo n'; atthibhāvo n'; atthibhāvo atthibhāvo, atthīti vā n'; atthīti vā n'; atthīti vā atthīti vā, esese ekaṭṭhe same samabhāge tajjāte ti?
Na h'; evaṃ vattabbe --pe--
9. Vedanā, saññā, saṃkhārā, viññāṇaṃ atthīti?
H'; ev'; atthi h'; eva n'; atthīti.


[page 162]
162 KATHĀVATTHU. [I. 10.
S'; ev'; atthi s'; eva n'; atthīti?
Na h'; evaṃ vattabbe --pe--
S'; ev'; atthi s'; eva n'; atthīti?
Āmantā.
Atthaṭṭho n'; atthaṭṭho n'; atthaṭṭho atthaṭṭho, atthibhāvo n'; atthibhāvo n'; atthibhāvo atthibhāvo, atthīti vā n'; atthīti vā n'; atthīti vā atthīti vā, esese ekaṭṭhe same samabhāge tajjāte ti?
Na h'; evaṃ vattabbe --pe--
10. Rūpaṃ h'; ev'; atthi h'; eva n'; atthīti?
Āmantā.
Kint'; atthi kinti n'; atthīti?
Rūpaṃ rūpan ti h'; ev'; atthi, rūpaṃ vedanā ti h'; eva n'; atthi --pe-- rūpaṃ saññā ti h'; eva n'; atthi --pe-- rūpaṃ saṃkhārā ti h'; eva n'; atthi, rūpaṃ viññāṇan ti h'; eva n'; atthīti.
S'; ev'; atthi s'; eva n'; atthīti?
Na h'; evaṃ vattabbe --pe--
S'; ev'; atthi s'; eva n'; atthīti?
Āmantā.
Atthaṭṭho n'; atthaṭṭho n'; atthaṭṭho atthaṭṭho, atthibhāvo n'; atthibhāvo n'; atthibhāvo atthibhāvo, atthīti vā n'; atthīti vā n'; atthīti vā atthīti vā, esese ekaṭṭhe same samabhāge tajjāte ti?
Na h'; evaṃ vattabbe --pe--
11. Vedanā, saññā, saṃkhārā, viññāṇaṃ h'; ev'; atthi h'; eva n'; atthīti?
Āmantā.
Kint'; atthi kinti n'; atthīti?
Viññāṇaṃ viññāṇan ti h'; ev'; atthi, viññāṇaṃ rūpan ti h'; eva n'; atthi --pe-- viññāṇaṃ vedanā ti h'; eva n'; atthi --pe--
viññāṇaṃ saññā ti h'; eva n'; atthi --pe-- viññāṇaṃ saṃkhārā ti h'; eva n'; atthīti.
S'; ev'; atthi s'; eva n'; atthīti?
Na h'; evaṃ vattabbe --pe--.
S'; ev'; atthi s'; eva n'; atthīti?
Āmantā.
Atthaṭṭho n'; atthaṭṭho --pe-- tajjāte ti?


[page 163]
II. 1.] KATHĀVATTHU. 163
Na h'; evaṃ vattabbe --pe--
12. Na vattabbam "Rūpaṃ h'; ev'; atthi h'; eva n'; atthīti, vedanā h'; ev'; atthi h'; eva n'; atthīti, saññā h'; ev'; atthi h'; eva n'; atthīti, saṃkhārā h'; ev'; atthi h'; eva n'; atthīti, viññāṇaṃ h'; ev'; atthi h'; eva n'; atthīti?"
Āmantā.
Rūpaṃ vedanā ti h'; ev'; atthi --pe-- rūpaṃ saññā ti h'; ev'; atthi --pe-- rūpaṃ saṃkhārā ti h'; ev'; atthi --pe-- rūpaṃ viññāṇan ti h'; ev'; atthi --pe-- vedanā, saññā, saṃkhārā, viññāṇaṃ rūpan ti h'; ev'; atthi --pe-- viññāṇaṃ vedanā ti h'; ev'; atthi --pe-- viññāṇaṃ saññā ti h'; ev'; atthi --pe--
viññāṇaṃ saṃkhārā ti h'; ev'; atthīti?
Na h'; evaṃ vattabbe --pe--
Tena hi rūpaṃ h'; ev'; atthi h'; eva n'; atthi, vedanā h'; ev'; atthi h'; eva n'; atthi, saññā h'; ev'; atthi h'; eva n'; atthi, saṃkhārā h'; ev'; atthi h'; eva n'; atthi, viññāṇaṃ h'; ev'; atthi h'; eva n'; atthīti.
H'; ev'; atthikathā.
Tassa uddānaṃ
Upalabbho, Parihānaṃ, Brahmacariyavāso,
Odhiso, {Pariññākāmarāgappahānaṃ,} Sabbatthivādo, Āyatanaṃ,
Atītānāgatesu bhāgo, Sabbe dhammā satipaṭṭhānā,
H'; ev'; atthi h'; eva n'; atthīti.
Mahāvaggo.
II.1.
1. Atthi Arahato asucisukkavisaṭṭhīti?
Āmantā.


[page 164]
164 KATHĀVATTHU. [II. 1.
Atthi Arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ {kāmarāgasaññojanaṃ} kāmogho kāmayogo kāmacchandanīvaraṇan ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi Arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇan ti?
Āmantā.
Hañci n'; atthi Arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ, no vata re vattabbe "Atthi Arahato asucisukkavisaṭṭhīti."
2. Atthi puthujjanassa asucisukkavisaṭṭhi, atthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇan ti?
Āmantā.
Atthi Arahato asucisukkavisaṭṭhi, atthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ --pe-- kāmacchandanīvaraṇan ti?
Na h'; evaṃ vattabbe --pe--
Atthi Arahato asucisukkavisaṭṭhi, n'; atthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ --pe-- kāmacchandanīvaraṇan ti?
Āmantā.
Atthi puthujjanassa asucisukkavisaṭṭhi, n'; atthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ --pe-- kāmacchandanīvaraṇan ti?
Na h'; evaṃ vattabbe --pe--
3. Atthi Arahato asucisukkavisaṭṭhīti?
Āmantā.
Ken'; atthenāti? Handa hi Mārakāyikā devatā Arahato asucisukkavisaṭṭhiṃ upasaṃharantīti.
Mārakāyikā devatā Arahato asucisukkavisaṭṭhiṃ upasaṃharantīti?
Āmantā.
Atthi Mārakāyikānaṃ devatānaṃ asucisukkavisaṭṭhīti?


[page 165]
II. 1.] KATHĀVATTHU. 165
Na h'; evaṃ vattabbe --pe--
N'; atthi Mārakāyikānaṃ devatānaṃ asucisukkavisaṭṭhīti?
Āmantā.
Hañci n'; atthi Mārakāyikānaṃ devatānaṃ asucisukkavisaṭṭhi, no vata re vattabbe "Mārakāyikānaṃ devatānaṃ Arahato asucisukkavisaṭṭhiṃ upasaṃharantīti."
4. Mārakāyikā devatā Arahato asucisukkavisaṭṭhiṃ upasaṃharantīti?
Āmantā.
Mārakāyikā devatā attano asucisukkavisaṭṭhiṃ upasaṃharanti, aññesaṃ asucisukkavisaṭṭhiṃ upasaṃharanti, tassa asucisukkavisaṭṭhiṃ upasaṃharantīti?
Na h'; evaṃ vattabbe --pe--
Mārakāyikā devatā n'; ev'; attano na aññesaṃ na tassa asucisukkavisaṭṭhiṃ upasaṃharantīti?
Āmantā.
Hañci Mārakāyikā devatā n'; ev'; attano na aññesaṃ na tassa asucisukkavisaṭṭhiṃ upasaṃkharanti, no vata re vattabbe "Mārakāyikā devatā Arahato asucisukkavisaṭṭhiṃ upasaṃharantīti."
5. Mārakāyikā devatā Arahato asucisukkavisaṭṭhiṃ upasaṃharantīti?
Āmantā.
{Lomakūpehi} upasaṃharantīti?
Na h'; evaṃ vattabbe --pe--
Mārakāyikā devatā Arahato asucisukkavisaṭṭhiṃ upasaṃharantīti?
Āmantā.
Kiṃkāraṇā ti? Handa hi vimatiṃ gāhayissāmāti.
Atthi Arahato vimatīti?
Na h'; evaṃ vattabbe --pe--
Atthi Arahato vimatīti?
Āmantā.
Atthi Arahato Satthari vimati, Dhamme vimati Saṃghe vimati, sikkhāya vimati, pubbante vimati, aparante vimati,


[page 166]
166 KATHĀVATTHU. [II. 1.
[... content straddling page break has been moved to the page above ...] pubbantāparante vimati, idappaccayatāpaṭiccasamupannesu dhammesu vimatīti?
Na h'; evaṃ vattabbe --pe--
N'; atthi Arahato Satthari vimati, Dhamme vimati,
Saṃghe vimati, sikkhāya vimati, pubbante vimati, aparante vimati, pubbantāparante vimati, idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti?
Āmantā.
Hañci n'; atthi Arahato Satthari vimati --pe-- idappaccayatāpaṭiccasamuppannesu dhammesu vimati, na vata re vattabbe "Atthi Arahato vimatīti."
6. Atthi puthujjanassa vimati, atthi tassa Satthari vimati --pe-- idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti?
Āmantā.
Atthi Arahato vimati, atthi tassa Satthari vimati -- pe -- idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti?
Na h'; evaṃ vattabbe --pe--
Atthi Arahato vimati, n'; atthi tassa Satthari vimati --pe-- idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti?
Āmantā.
Atthi puthujjanassa vimati, n'; atthi tassa Satthari vimati --pe-- idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti?
Na h'; evaṃ vattabbe --pe--
7. Atthi Arahato asucisukkavisaṭṭhīti?
Āmantā.
Arahato asucisukkavisaṭṭhi kissa nissando ti? Asitapitakhāyitasāyitassa nissando ti.
Arahato asucisukkavisaṭṭhi asitapitakhāyitasāyitassa nissanto ti?
Āmantā.
Ye keci asanti, pivanti, khāyanti, sāyanti, sabbesañ ñeva atthi asucisukkavisaṭṭhīti?


[page 167]
II. 1.] KATHĀVATTHU. 167
Na h'; evaṃ vattabbe --pe--
Ye keci asanti, pivanti khāyanti, sāyanti, sabbesañ ñeva atthi asucisukkavisaṭṭhīti?
Āmantā.
Dārakā asanti, pivanti, khāyanti, sāyanti, atthi dārakānaṃ asucisukkavisaṭṭhīti?
Na h'; evaṃ vattabbe --pe--
Paṇḍakā asanti, pivanti khāyanti, sāyanti atthi paṇḍakānaṃ asucisukkavisaṭṭhīti?
Na h'; evaṃ vattabbe --pe--
Devā asanti, pivanti, khāyanti, sāyanti, atthi devatānaṃ asucisukkavisaṭṭhīti?
Na h'; evaṃ vattabbe --pe--
8. Arahato asucisukkavisaṭṭhi asitapitakhāyitasāyitassa nissando ti?
Āmantā.
Atthi tassa āsayo ti?
Na h'; evaṃ vattabbe --pe--
Arahato uccārapassāvo asitapitakhāyitasāyitassa nissando, atthi tassa āsayo ti?
Āmantā.
Arahato asucisukkavisaṭṭhi asitapitakhāyitasāyitassa nissando, atthi tassa āsayo ti?
Na h'; evaṃ vattabbe --pe--
Arahato asucisukkavisaṭṭhi asitapitakhāyitasāyitassa nissando, n'; atthi tassa āsayo ti?
Āmantā.
Arahato uccārapassāvo asitapitakhāyitasāyitassa nissando, n'; atthi tassa āsayo ti?
Na h'; evaṃ vattabbe --pe--
9. Atthi Arahato asucisukkavisaṭṭhīti?
Āmantā.
Arahā methunaṃ dhammaṃ paṭiseveyya, methunaṃ dhammaṃ uppādeyya, puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyyāti?


[page 168]
168 KATHĀVATTHU. [II. 1.
Na h'; evaṃ vattabbe --pe--
Atthi puthujjanassa asucisukkavisaṭṭhi, puthujjano methunaṃ dhammaṃ paṭiseveyya, methunaṃ dhammaṃ uppādeyya --pe-- jātarūparajataṃ sādiyeyyāti?
Āmantā.
Atthi Arahato asucisukkavisaṭṭhi, Arahā methunaṃ dhammaṃ paṭiseveyya, methunaṃ dhammaṃ uppādeyya --pe-- jātarūparajataṃ sādiyeyyāti?
Na h'; evaṃ vattabbe --pe--
Atthi Arahato asucisukkavisaṭṭhi, na ca Arahā methunaṃ dhammaṃ paṭiseveyya, methunaṃ dhammaṃ uppādeyya --pe-- jātarūparajataṃ sādiyeyyāti?
Āmantā.
Atthi puthujjanassa asucisukkavisaṭṭhi, na ca puthujjano methunaṃ dhammaṃ paṭiseveyya, methunaṃ dhammaṃ uppādeyya, puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhāveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyyāti?
Na h'; evaṃ vattabbe --pe--
10. Atthi Arahato asucisukkavisaṭṭhīti?
Āmantā.
Nanu Arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo ti?
Āmantā.
Hañci Arahato rāgo panīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo, no vata re vattabbe "Atthi Arahato asucisukkavisaṭṭhīti."
Atthi Arahato asucisukkavisaṭṭhīti?
Āmantā.
Nanu Arahato doso pahīno --pe-- moho pahīno, māno pahīno, diṭṭhi pahīnā, vicikicchā pahīnā, thīnaṃ pahīnaṃ, uddhaccaṃ pahīnaṃ, ahirikaṃ pahīnaṃ --pe-- anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamman ti?
Āmantā.
Hañci Arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ,


[page 169]
II. 1.] KATHĀVATTHU. 169
[... content straddling page break has been moved to the page above ...] no vata re vattabbe "Atthi Arahato asuciSukkavisaṭṭhīti."
11. Atthi Arahato asucisukkavisaṭṭhīti?
Āmantā.
Nanu Arahato rāgappahānāya maggo bhāvito ti?
Āmantā.
Hañci Arahato rāgappahānāya maggo bhāvito, no vata re vattabbe "Atthi Arahato asucisukkavisaṭṭhīti."
Atthi Arahato asucisukkavisaṭṭhīti?
Āmantā.
Nanu Arahato rāgappahānāya satipaṭṭhānā bhāvitā --
pe -- sammappadhānā bhāvitā, iddhipādā bhāvitā, indriyā bhāvitā, balā bhāvitā --pe-- bojjhaṅgā bhāvitā ti?
Āmantā.
Hañci Arahato rāgappahānāya bojjhaṅgā bhāvitā, no vata re vattabbe "Atthi Arahato asucisukkavisaṭṭhīti."
12. Atthi Arahato asucisukkavisaṭṭhīti?
Āmantā.
Nanu Arahato dosappahānāya --pe-- mohappahānāya --
pe -- anottappappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā ti?
Āmantā.
Hañci Arahato anottappappahānāya bojjhaṅgā bhāvitā, no vata re vattabbe "Atthi Arahato asucisukkavisaṭṭhīti."
3. Atthi Arahato asucisukkavisaṭṭhīti?
Āmantā.
Nanu Arahā vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhāvasaññojano sammadaññā vimutto ukkhittapaligho saṃkiṇṇaparikho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ,


[page 170]
170 KATHĀVATTHU. [II.1.
pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikatan ti?
Āmantā.
Hañci {Arahā} vītarāgo vītadoso vītamoho katakaraṇīyo --pe-- sacchikātabbaṃ sacchikataṃ, no vata re vattabbe "Atthi Arahato asucisukkavisaṭṭhīti."
14. Atthi Arahato asucisukkavisaṭṭhīti? Sadhammakusalassa Arahato atthi asucisukkavisaṭṭhi, paradhammakusalassa Arahato n'; atthi asucisukkavisaṭṭhīti.
Sadhammakusalassa Arahato atthi asucisukkavisaṭṭhīti?
Āmantā.
Paradhammakusalassa Arahato atthi asucisukkavisaṭṭhīti?
Na h'; evaṃ vattabbe --pe--
Paradhammakusalassa Arahato n'; atthi asucisukkavisaṭṭhīti?
Āmantā.
Sadhammakusalassa Arahato n'; atthi asucisukkavisaṭṭhīti?
Na h'; evaṃ vattabbe --pe--
15. Sadhammakusalassa Arahato rāgo pahīno, atthi tassa asucisukkavisaṭṭhīti?
Āmantā.
Paradhammakusalassa Arahato rāgo pahīno, atthi tassa asucisukkavisaṭṭhīti?
Na h'; evaṃ vattabbe --pe--
Sadhammakusalassa Arahato doso pahīno, moho pahīno --pe-- anottappaṃ pahīnaṃ, atthi tassa asucisukkavisaṭṭhīti?
Āmantā.
Paradhammakusalassa Arahato anottappaṃ pahīnaṃ, atthi tassa asucisukkavisaṭṭhīti?
Na h'; evaṃ vattabbe --pe--
16. Sadhammakusalassa Arahato rāgappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā --pe-- dosappahānāya -- pe -- mohappahānāya --pe-- anottappappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, atthi tassa asucisukkavisaṭṭhīti?


[page 171]
II. 1.] KATHĀVATTHU. 171
Āmantā.
Paradhammakusalassa Arahato anottappappahānāya bojjhaṅgā bhāvitā, atthi tassa asucisukkavisaṭṭhīti?
Na h'; evaṃ vattabbe --pe--
17. Sadhammakusalo Arahā vītarāgo vītadoso --pe--
sacchikātabbaṃ sacchikataṃ, atthi tassa asucisukkavisaṭṭhīti?
Āmantā.
Paradhammakusalo Arahā vītarāgo vītadoso -- pesacchikātabbaṃ sacchikataṃ, atthi tassa asucisukkavisaṭṭhīti?
Na h'; evaṃ vattabbe --pe--
18. Paradhammakusalassa Arahato rāgo pahīno, n'; atthi tassa asucisukkavisaṭṭhīti?
Āmantā.
Sadhammakusalassa Arahato rāgo pahīno, n'; atthi tassa asucisukkavisaṭṭhīti?
Na h'; evaṃ vattabbe --pe--
Paradhammakusalassa Arahato doso pahīno --pe-- moho pahīno --pe-- anottappaṃ pahīnaṃ, n'; atthi tassa asucisukkavisaṭṭhīti?
Āmantā.
Sadhammakusalassa Arahato anottappaṃ pahīnaṃ, n'; atthi tassa asucisukkavisaṭṭhīti?
Na h'; evaṃ vattabbe --pe--
19. Paradhammakusalassa Arahato rāgappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā --pe-- dosappahānāya --pe-- mohappahānāya --pe-- anottappappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, n'; atthi tassa asucisukkavisaṭṭhīti?
Āmantā.
Sadhammakusalassa Arahato anottappappahānāya bojjhaṅgā bhāvitā, n'; atthi tassa asucisukkavisaṭṭhīti?
Na h'; evaṃ vattabbe --pe--
20. Paradhammakusalo Arahā vītarāgo vītadoso vītamoho --pe-- sacchikātabbaṃ sacchikataṃ, n'; atthi tassa asucisukkavisaṭṭhīti?
Āmantā.


[page 172]
172 KATHĀVATTHU. [II. 1.
Sadhammakusalo Arahā vītarāgo vītadoso vītamoho --
pe -- sacchikātabbaṃ sacchikataṃ, n'; atthi tassa asucisukkavisaṭṭhīti?
Na h'; evaṃ vattabbe --pe--
21. Atthi Arahato asucisukkavisaṭṭhīti
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Ye te Bhikkhave bhikkhū puthujjanā sīlasampannā satisampajānā niddaṃ okkamanti, tesaṃ asuci na muccati. Ye pi te Bhikkhave bāhirakā isayo kāmesu vītarāgā, tesaṃ pi asuci na muccati. Aṭṭhānam etaṃ Bhikkhave anavakāso, yaṃ Arahato asuci mucceyyāti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atthi Arahato asucisukkavisaṭṭhīti."
22. Na vattabbaṃ "Atthi Arahato asucisukkavisaṭṭhīti"?
Āmantā.
Nanu Arahato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ pare upasaṃhareyyun ti?
Āmantā.
Hañci Arahato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ pare upasaṃhareyyuṃ, tena vata re vattabbe. "Atthi Arahato asucisukkavisaṭṭhīti."
23. Arahato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ pare upasaṃhareyyun ti, atthi Arahato parūpahāro ti?
Āmantā.
Arahato sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā pare upasaṃhareyyun ti?
Na h'; evaṃ vattabbe --pe--
Parūpahārakathā.


[page 173]
II. 2] KATHĀVATTHU. 173
II.2.
1. Atthi Arahato aññāṇan ti?
Āmantā.
Atthi Arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇan ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi Arahato avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇan ti?
Āmantā.
Hañci n'; atthi Arahato avijjā --pe-- avijjānīvaraṇaṃ, no vata re vattabbe "Atthi Arahato aññaṇan ti"
2. Atthi puthujjanassa aññāṇaṃ, atthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇan ti?
Āmantā.
Atthi Arahato aññāṇaṃ, atthi tassa avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇan ti?
Na h'; evaṃ vattabbe --pe--
3. Atthi Arahato aññāṇaṃ, n'; atthi tassa avijjā --pe--
avijjānīvaraṇan ti?
Āmantā.
Atthi puthujjanassa aññāṇaṃ, n'; atthi tassa avijjā --pe--
avijjānīvaraṇan ti?
Na h'; evaṃ vattabbe --pe--
4. Atthi Arahato aññāṇan ti?
Āmantā.
Arahā aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya, musā bhaṇeyya, pisuṇaṃ bhaṇeyya, pharusaṃ bhaṇeyya, samphappalapeyya, sandhiṃ chindeyya, nillopaṃ hareyya, ekagārikaṃ kareyya, paripanthe tiṭṭheyya, paradāraṃ gaccheyya, gāmaghātaṃ kareyya, nigamaghātaṃ kareyyāti?
Na h'; evaṃ vattabbe --pe--
Atthi puthujjanassa aññāṇaṃ, puthujjano aññāṇapakato pāṇaṃ haneyya,


[page 174]
174 KATHĀVATTHU. [II. 2.
[... content straddling page break has been moved to the page above ...] adinnaṃ ādiyeyya --pe-- nigamaghātaṃ kareyyāti?
Āmantā.
Atthi Arahato aññāṇaṃ, Arahā aññāṇapakato pāṇaṃ haneya, adinnaṃ ādiyeyya --pe-- nigamaghātaṃ kareyyāti?
Na h'; evaṃ vattabbe --pe--
5. Atthi Arahato aññāṇaṃ, na ca Arahā aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya --pe-- nigamaghātaṃ kareyyāti?
Āmantā.
Atthi puthujjanassa aññāṇaṃ, na ca puthujjano aññāṇapakato pāṇaṃ haneyya, adinnaṃ ādiyeyya --pe-- nigamaghātaṃ kareyyāti?
Na h'; evaṃ vattabbe --pe--
6. Atthi Arahato aññāṇan ti?
Āmantā.
Atthi Arahato Satthari aññāṇaṃ, Dhamme aññāṇaṃ,
Saṃghe aññāṇaṃ, sikkhāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇan ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi Arahato Satthari aññāṇaṃ, Dhamme aññāṇaṃ,
Saṃghe aññāṇaṃ, sikkhāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇan ti?
Āmantā.
Hañci n'; atthi Arahato Satthari aññāṇaṃ, Dhamme aññāṇaṃ, Saṃghe aññāṇaṃ --pe-- idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ, no vata re vattabbe "Atthi Arahato aññāṇan ti."
7. Atthi puthujjanassa aññāṇaṃ, atthi tassa Satthari aññāṇaṃ, Dhamme aññāṇaṃ, Saṃghe aññāṇaṃ --pe--
idappaccayatāpaṭiccasamuppannesu dhammesu dhammesu aññāṇan ti?
Āmantā.
Atthi Arahato aññāṇaṃ, atthi tassa Satthari aññāṇaṃ,
Dhamme aññāṇaṃ, Saṃghe aññāṇaṃ --pe-- idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇan ti?


[page 175]
II. 2.] KATHĀVATTHU. 175
Na h'; evaṃ vattabbe --pe--
Atthi Arahato aññāṇaṃ, n'; atthi tassa Satthari aññāṇaṃ, Dhamme aññāṇaṃ, Saṃghe aññāṇaṃ --pe--
idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇan ti?
Āmantā.
Atthi puthujjanassa aññāṇaṃ, n'; atthi tassa Satthari aññāṇaṃ, Dhamme aññāṇaṃ, Saṃghe aññāṇaṃ --pe--
idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇan ti?
Na h'; evaṃ vattabbe --pe--
8. Atthi Arahato aññāṇan ti?
Āmantā.
Nanu Arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo ti?
Āmantā.
Hañci Arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo, no vata re vattabbe "Atthi Arahato aññāṇan ti."
Nanu Arahato doso pahīno --pe-- moho pahīno --pe--
anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamman ti?
Āmantā.
Hañci Arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ, no vata re vattabbe "Atthi Arahato aññāṇan ti."
9. Atthi Arahato aññāṇan ti?
Āmantā.
Nanu Arahato rāgappahānāya maggo bhāvito --pe--
bojjhaṅgā bhāvitā ti?
Āmantā.
Hañci Arahato rāgappahānāya bojjhaṅgā bhāvitā, no vata re vattabbe "Atthi Arahato aññāṇan ti."
Atthi Arahato aññāṇan ti?
Āmantā.
Nanu Arahato dosappahānāya --pe-- anottappappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā ti?


[page 176]
176 KATHĀVATTHU. [II. 2.
Āmantā.
Hañci anottappappahānāya bojjhaṅgā bhāvitā, no vata re vattabbe "Atthi Arahato aññāṇan ti."
10. Atthi Arahato aññāṇan ti?
Āmantā.
Nanu Arahā vītarāgo vītadoso vītamoho --pe-- sacchikātabbaṃ sacchikatan ti?
Āmantā.
Hañci Arahā vītarāgo --pe-- sacchikātabbaṃ sacchikataṃ, no vata re vattabbe "Atthi Arahato aññāṇan ti."
11. Atthi Arahato aññāṇan ti? Sadhammakusalassa Arahato atthi aññāṇaṃ, paradhammakusalassa Arahato n'; atthi aññāṇan ti.
Sadhammakusalassa Arahato atthi aññāṇan ti?
Āmantā.
Paradhammakusalassa Arahato atthi aññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Paradhammakusalassa Arahato n'; atthi aññāṇan ti?
Āmantā.
Sadhammakusalassa Arahato n'; atthi aññāṇan ti?
Na h'; evaṃ vattabbe --pe--
12. Sadhammakusalassa Arahato rāgo pahīno, atthi tassa aññāṇan ti?
Āmantā.
Paradhammakusalassa Arahato rāgo pahīno, atthi tassa aññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Sadhammakusalassa Arahato doso pahīno, moho pahīno --pe-- anottappaṃ pahīnaṃ, atti tassa aññāṇan ti?
Āmantā.
Paradhammakusalassa Arahato anottappaṃ pahīnaṃ, atthi tassa aññāṇan ti?
Na h'; evaṃ vattabbe --pe--
13. Sadhammakusalassa Arahato rāgappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, atthi tassa aññāṇan ti?
Āmantā.
Paradhammakusalassa Arahato rāgappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, atthi tassa aññāṇan ti?


[page 177]
II. 2] KATHĀVATTHU. 177
Na h'; evaṃ vattabbe --pe--
Sadhammakusalassa Arahato dosappahānāya --pe--
anottappappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, atthi tassa aññāṇan ti?
Āmantā.
Paradhammakusalassa Arahato anottappappahānāya bojjhaṅgā bhāvitā, atthi tassa aññāṇan ti?
Na h'; evaṃ vattabbe --pe--
14. Sadhammakusalo Arahā vītarāgo vītadoso vītamoho --pe-- sacchikātabbaṃ sacchikataṃ, atthi tassa aññāṇan ti?
Āmantā.
Paradhammakusalo Arahā vītarāgo --pe-- sacchikātabbaṃ sacchikataṃ, atthi tassa aññāṇan ti?
Na h'; evaṃ vattabbe --pe--
15. Paradhammakusalassa Arahato rāgo pahīno, n'; atthi tassa aññāṇan ti?
Āmantā.
Sadhammakusalassa Arahato rāgo pahīno, n'; atthi tassa aññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Paradhammakusalassa Arahato doso pahīno --pe--
anottappaṃ pahīnaṃ, n'; atthi tassa aññāṇan ti?
Āmantā.
Sadhammakusalassa Arahato doso pahīno --pe-- anottappaṃ pahīnaṃ, n'; atthi tassa aññāṇan ti?
Na h'; evaṃ vattabbe --pe--
16. Paradhammakusalassa Arahato rāgappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā --pe-- anottappappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, n'; atthi tassa aññāṇan ti?
Āmantā.
Sadhammakusalassa Arahato anottappappahānāya bojjhaṅgā bhāvitā, n'; atthi tassa aññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Paradhammakusalo Arahā vītarāgo vītadoso vītamoho --pe-- sacchikātabbaṃ sacchikataṃ, n'; atthi tassa aññāṇan ti?
13


[page 178]
178 KATHĀVATTHU. [II. 2.
Āmantā.
Sadhammakusalo Arahā vītarāgo --pe-- sacchikātabbaṃ sacchikataṃ, n'; atthi tassa aññāṇan ti?
Na h'; evaṃ vattabbe --pe--
17. Atthi Arahato aññāṇan ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Jānatvāhaṃ Bhikkhave passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato.
Kiñ ca Bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti? Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā --pe-- iti saññā --pe-- iti saṃkhārā --pe-- iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo ti. Evaṃ kho Bhikkhave jānato evaṃ passato āsavānaṃ khayo hotīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atthi Arahato aññāṇan ti."
18. Atthi Arahato aññāṇan ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Jānatvāhaṃ Bhikkhave passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato.
Kiñ ca Bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti? Idaṃ dukkhan ti Bhikkhave jānato passato āsavānaṃ khayo hoti, ayaṃ dukkhasamudayo ti jānato passato āsavānaṃ khayo hoti, ayaṃ dukkhanirodho ti jānato passato āsavānaṃ khayo hoti, ayaṃ dukkhanirodhagāminīpaṭipadā ti jānato passato āsavānaṃ khayo hoti.
Evaṃ kho Bhikkhave jānato evaṃ passato āsavānaṃ khayo hotīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atthi Arahato aññāṇan ti."
19. Atthi Arahato aññāṇan ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Sabbaṃ Bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhāyāya. Sabbañ ca kho Bhikkhave abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhāyāyāti."


[page 179]
II. 2.] KATHĀVATTHU. 179
[... content straddling page break has been moved to the page above ...] Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atthi Arahato aññāṇan ti."
20. Atthi Arahato aññāṇan ti?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Sahā v'; assa dassanasampadāya
Tayas'; su dhammā jahitā bhavanti
Sakkāyadiṭṭhi vicikicchitañ ca
Sīlabbataṃ vāpi yad atthi kiñci,
Catūh'; apāyehi ca vippamutto
Cha cābhiṭhānāni abhabbo kātun ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atthi Arahato aññāṇan ti."
21. Atthi Arahato aññāṇan ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Yasmiṃ Bhikkhave samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, ‘yaṃ kiñci samudayadhammaṃ sabban taṃ nirodhadhamman ti,'; saha dassanuppādā Bhikkhave ariyasāvakassa tīṇi saññojaṇāni pahīyanti, sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atthi Arahato aññāṇan ti."
22. Na vattabbaṃ "Atthi Arahato aññāṇan ti"?
Āmantā.
Nanu Arahā iṭṭhipurisānaṃ nāmagottaṃ na jāneyya, maggāmaggaṃ na jāneyya, tiṇakaṭṭhavanappatīnaṃ nāmaṃ na jāneyyāti?
Āmantā.
Hañci Arahā iṭṭhipurisānaṃ nāmagottaṃ na jāneyya, maggāmaggaṃ na jāneyya,


[page 180]
180 KATHĀVATTHU. [II. 3.
[... content straddling page break has been moved to the page above ...] tiṇakaṭṭhavanappatīnaṃ nāmaṃ na jāneyya, tena vata re vattabbe "Atthi Arahato aññāṇan ti."
23. Arahā iṭṭhipurisānaṃ nāmagottaṃ na jāneyya, maggāmaggaṃ na jāneyya, tiṇakaṭṭhavanappatīnaṃ nāmaṃ na jāneyyāti, atthi Arahato aññāṇan ti?
Āmantā.
Arahā sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā na jāneyyāti?
Na h'; evaṃ vattabbe --pe--
Aññāṇakathā.
II.3.
1. Atthi Arahato kaṅkhā ti?
Āmantā.
Atthi Arahato vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaññojanaṃ vicikicchānīvaraṇan ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi Arahato vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaññojanaṃ vicikicchānīvaraṇan ti?
Āmantā.
Hañci n'; atthi Arahato vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaññojanaṃ vicikicchānīvaraṇaṃ, no vata re vattabbe "Atthi Arahato kaṅkhā ti."
2. Atthi puthujjanassa kaṅkhā, atthi tassa vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaññojanaṃ vicikicchānīvaraṇan ti?
Āmantā.
Atthi Arahato kaṅkhā, atthi tassa vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaññojanaṃ vicikicchānīvaraṇan ti?
Na h'; evaṃ vattabbe --pe--
3. Atthi Arahato kaṅkhā, n'; atthi tassa vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaññojanaṃ vicikicchānīvaraṇan ti?


[page 181]
II. 3] KATHĀVATTHU. 181
Āmantā.
Atthi puthujjanassa kaṅkhā, n'; atthi tassa vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaññojanaṃ vicikicchānīvaraṇan ti?
Na h'; evaṃ vattabbe --pe--
4. Atthi Arahato kaṅkhā ti?
Āmantā.
Atthi Arahato Satthari kaṅkhā, Dhamme kaṅkhā,
Saṃghe kaṅkhā, sikkhāya kaṅkhā, pubbante kaṅkhā, aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi Arahato Satthari kaṅkhā, Dhamme kaṅkhā,
Saṃghe kaṅkhā, sikkhāya kaṅkhā, pubbante kaṅkhā, aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā ti?
Āmantā.
Hañci n'; atthi Arahato Satthari kaṅkhā, Dhamme kaṅkhā Saṃghe kaṅkhā --pe-- idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā, no vata re vattabbe "Atthi Arahato kaṅkhā ti."
5. Atthi puthujjanassa kaṅkhā, atthi tassa Satthari kaṅkhā, Dhamme kaṅkhā, Saṃghe kaṅkhā --pe-- idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā ti?
Āmantā.
Atthi Arahato kaṅkhā, atthi tassa Satthari kaṅkhā,
Dhamme kaṅkhā, Saṃghe kaṅkhā --pe-- idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā ti?
Na h'; evaṃ vattabbe --pe--
Atthi Arahato kaṅkhā, n'; atthi tassa Satthari kaṅkhā,
Dhamme kaṅkhā, Saṃghe kaṅkhā --pe-- idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā ti?
Āmantā.
Atthi puthujjanassa kaṃkhā, n'; atthi tassa Satthari kaṅkhā, Dhamme kaṅkhā, Saṃghe kaṅkhā --pe-- idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā ti?
Na h'; evaṃ vattabbe --pe--
6. Atthi Arahato kaṅkhā ti?


[page 182]
182 KATHĀVATTHU. [II. 3.
Āmantā.
Nanu Arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo ti?
Āmantā.
Hañci Arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo, no vata re vattabbe "Atthi Arahato kaṅkhā ti."
Nanu Arahato doso pahīno --pe-- moho pahīno --pe--
anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamman ti?
Āmantā.
Hañci Arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ, no vata re vattabbe "Atthi Arahato kaṅkhā ti."
7. Atthi Arahato kaṅkhā ti?
Āmantā.
Nanu Arahato rāgappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā ti?
Āmantā.
Hañci Arahato rāgappahānāya bojjhaṅgā bhāvitā, no vata re vattabbe "Atthi Arahato kaṅkhā ti."
Atthi Arahato kaṅkhā ti?
Āmantā.
Nanu Arahato dosappahānāya --pe-- anottappappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā ti?
Āmantā.
Hañci anottappappahānāya bojjhaṅgā bhāvitā, no vata re vattabbe "Atthi Arahato kaṅkhā ti."
8. Atthi Arahato kaṅkhā ti?
Āmantā.
Nanu Arahā vītarāgo vītadoso vītamoho --pe-- sacchikātabbaṃ sacchikatan ti?
Āmantā.
Hañci Arahā vītarāgo --pe-- sacchikātabbaṃ sacchikataṃ, no vata re vattabbe "Atthi Arahato kaṅkhā ti."
9. Atthi Arahato kaṅkhā ti? Sadhammakusalassa Arahato atthi kaṅkhā,


[page 183]
II. 3] KATHĀVATTHU. 183
[... content straddling page break has been moved to the page above ...] paradhammakusalassa Arahato n'; atthi kaṅkhā ti.
Sadhammakusalassa Arahato atthi kaṅkhā ti?
Āmantā.
Paradhammakusalassa Arahato atthi kaṅkhā ti?
Na h'; evaṃ vattabbe --pe--
Paradhammakusalassa Arahato n'; atthi kaṅkhā ti?
Āmantā.
Sadhammakusalassa Arahato n'; atthi kaṅkhā ti?
Na h'; evaṃ vattabbe --pe--
10. Sadhammakusalassa Arahato rāgo pahīno, atthi tassa kaṅkhā ti?
Āmantā.
Paradhammakusalassa Arahato rāgo pahīno, atthi tassa kaṅkhā ti?
Na h'; evaṃ vattabbe --pe--
Sadhammakusalassa Arahato doso pahīno, moho pahīno --pe-- anottappaṃ pahīnaṃ, atthi tassa kaṅkhā ti?
Āmantā.
Paradhammakusalassa Arahato anottappaṃ pahīnaṃ atthi tassa kaṅkhā ti?
Na h'; evaṃ vattabbe --pe--
11. Sadhammakusalassa Arahato rāgappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, atthi tassa kaṅkhā ti?
Āmantā.
Paradhammakusalassa Arahato rāgappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, atthi tassa kaṅkhā ti?
Na h'; evaṃ vattabbe --pe--
Sadhammakusalassa Arahato dosappahānāya --pe--
anottappappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, atthi tassa kaṅkhā ti?
Āmantā.
Paradhāmmakusalassa Arahato anottappappahānāya bojjhaṅgā bhāvitā, atthi tassa kaṅkhā ti?
Na h'; evaṃ vattabbe --pe--
12. Sadhammakusalo Arahā vītarāgo vītadoso vītamoho


[page 184]
184 KATHĀVATTHU. [II. 3.
--pe-- sacchikātabbaṃ sacchikataṃ, atthi tassa kaṅkhā ti?
Āmantā.
Paradhammakusalo Arahā vītarāgo --pe-- sacchikātabbaṃ sacchikataṃ, atthi tassa kaṅkhā ti?
Na h'; evaṃ vattabbe --pe--
13. Paradhammakusalassa Arahato rāgo pahīno, n'; atthi tassa kaṅkhā ti?
Āmantā.
Sadhammakusalassa Arahato rāgo pahīno, n'; atthi tassa kaṅkhā ti?
Na h'; evaṃ vattabbe --pe--
Paradhammakusalassa Arahato doso pahīno --pe-- anottappaṃ pahīnaṃ, n'; atthi tassa kaṅkhā ti?
Āmantā.
Sadhammakusalassa Arahato doso pahīno --pe-- anottappaṃ pahīnaṃ, n'; atthi tassa kaṅkhā ti?
Na h'; evaṃ vattabbe --pe--
14. Paradhammakusalassa Arahato rāgappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā --pe-- anottappappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, n'; atthi tassa kaṅkhā ti?
Āmantā.
Sadhammakusalassa Arahato anottappappahānāya bojjhaṅgā bhāvitā, n'; atthi tassa kaṅkhā ti?
Na h'; evaṃ vattabbe --pe--
Paradhammakusalo Arahā vītarāgo vītadoso vītamoho --pe-- sacchikātabbaṃ sacchikataṃ, n'; atthi tassa kaṅkhā ti?
Āmantā.
Sadhammakusalo Arahā vītarāgo --pe-- sacchikātabbaṃ sacchikataṃ, n'; atthi tassa kaṅkhā ti?
Na h'; evaṃ vattabbe --pe--
15. Atthi Arahato kaṅkhā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Jānatvāhaṃ Bhikkhave passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato.
Kiñ ca Bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti?


[page 185]
II. 3] KATHĀVATTHU. 185
[... content straddling page break has been moved to the page above ...] Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā --pe-- iti saññā --pe-- iti saṃkhārā --pe-- iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo ti. Evaṃ kho Bhikkhave jānato evaṃ passato āsavānaṃ khayo hotīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atthi Arahato kaṅkhā ti."
16. Atthi Arahato kaṅkhā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Jānatvāhaṃ Bhikkhave passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato.
Kiñ ca Bhikkhave jānato kiṃ passato āsavānaṃ khayo {hoti?} Idaṃ dukkhan ti Bhikkhave jānato passato āsavānaṃ khayo hoti, ayaṃ dukkhasamudayo ti jānato passato āsavānaṃ khayo hoti, ayaṃ dukkhanirodho ti jānato passato āsavānaṃ khayo hoti, ayaṃ dukkhanirodhagāminīpaṭipadā ti jānato passato āsavānaṃ khayo hoti.
Evaṃ kho Bhikkhave jānato evaṃ passato āsavānaṃ khayo hotīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atthi Arahato kaṅkhā ti."
17. Atthi Arahato kaṅkhā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Sabbaṃ Bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhāyāya. Sabbañ ca kho Bhikkhave abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhāyāyāti.'
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atthi Arahato kaṅkhā ti."
18. Atthi Arahato kaṅkhā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Sahā v'; assa dassanasampadāya
Tayas su dhammā jahitā bhavanti
Sakkāyadiṭṭhi vicikicchitañ ca
Sīlabbataṃ vāpi yad atthi kiñci,


[page 186]
186 KATHĀVATTHU. [II. 3.
Catūh'; apāyehi ca vippamutto
Cha cābhiṭhānāni abhabbo kātun" ti.
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atthi Arahato kaṅkhā ti."
19. Atthi Arahato kaṅkhā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Yasmiṃ Bhikkhave samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, ‘yaṃ kiñci samudayadhammaṃ sabban taṃ nirodhadhammanti,'; saha dassanuppādā Bhikkhave ariyasāvakassa tīṇi saññojanāni pahīyanti, sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atthi Arahato kaṅkhā ti."
20. Atthi Arahato kaṅkhā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Yadā have pātubhavanti dhammā
Ātāpino jhāyato brāhmaṇassa,
Ath'; assa kaṅkhā vapayanti sabbā
Yato pajānāti sahetudhamman ti.
Yadā have pātubhavanti dhammā
Ātāpino jhāyato brāhmaṇassa,
Ath'; assa kaṅkhā vapayanti sabbā
Yato khayaṃ paccayānaṃ avedīti.
Yadā have pātubhavanti dhammā
Ātāpino jhāyato brāhmaṇassa
Vidhūpayaṃ tiṭṭhati Mārasenaṃ
Suriyo va obhāsayaṃ antalikkhan ti.
Ya kāci kaṅkhā idha vā huraṃ vā
Sakavediyā vā paravediyā vā,
Jhāyino tā pajahanti sabbā


[page 187]
II. 4] KATHĀVATTHU. 187
Ātāpino brahmacariyaṃ carantā ti."
"Ye kaṅkhā samatikkantā kaṅkhābhūtesu pāṇisu
Asaṃsayā visaṃyuttā tesu dinnaṃ mahapphalan ti."
"Etādisī dhammapakāsanettha
Kin nu tattha kaṅkhati koci sāvako,
Nitiṇṇa-oghaṃ vicikicchachinnaṃ
Buddhaṃ namassāma jinaṃ janindā ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atthi Arahato kaṅkhā ti."
21. Na vattabbaṃ "Atthi Arahato kaṅkhā ti"?
Āmantā.
Nanu Arahā iṭṭhipurisānaṃ nāmagotte kaṅkheyya, maggāmagge kaṅkheyya, tiṇakaṭṭhavanappatīnaṃ nāme kaṅkheyyāti?
Āmantā.
Hañci Arahā iṭṭhipurisānaṃ nāmagotte --pe-- tiṇakaṭṭhavanappatīnaṃ nāme kaṅkheyya, tena vata re vattabbe "Atthi Arahato kaṅkhā ti."
22. Arahā iṭṭhipurisānaṃ nāmagotte --pe-- tiṇakaṭṭhavanappatīnaṃ nāme kaṅkheyya, atthi Arahato kaṅkhā ti?
Āmantā.
Arahā sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā kaṅkheyyāti?
Na h'; evaṃ vattabbe --pe--
Kaṅkhākathā.
II.4.
1. Atthi Arahato paravitāraṇā ti?


[page 188]
188 KATHĀVATTHU. [II. 4.
Āmantā.
Arahā paraneyyo parapattiyo parapaccayo {parapaṭibaddhabhū} na jānāti, na passati, sammuḷho asampajāno ti?
Na h'; evaṃ vattabbe --pe--
Nanu Arahā na paraneyyo, na parapattiyo, na parapaccayo, na parapaṭibaddhabhū jānāti, passati, asammuḷho sampajāno ti?
Āmantā.
Hañci Arahā na paraneyyo, na parapattiyo, na parapaccayo, na parapaṭibaddhabhū jānāti, passati, asammuḷho sampajāno, no vata re vattabbe "Atthi Arahato paravitāraṇā ti."
2. Atthi puthujjanassa paravitāraṇā, so ca paraneyyo parapattiyo parapaccayo parapaṭibaddhabhū na jānāti, na passati, asammūḷho sampajāno ti?
Āmantā.
Atthi Arahato paravitāraṇā, so ca paraneyyo parapattiyo parapaccayo parapaṭibaddhabhū na jānāti, na passati, asammuḷho sampajāno ti?
Na h'; evaṃ vattabbe --pe--
3. Atthi Arahato paravitāraṇā, so ca na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū jānāti, passati, asammūḷho sampajāno ti?
Āmantā.
Atthi puthujjanassa paravitāraṇā, so ca na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū jānāti, passati, asammūḷho sampajāno ti?
Na h'; evaṃ vattabbe --pe--
4. Atthi Arahato paravitāraṇā ti?
Āmantā.
Atthi Arahato Satthari paravitāraṇā, Dhamme paravitāraṇā, Saṃghe paravitāraṇā, sikkhāya paravitāraṇā, pubbante paravitāraṇā, aparante paravitāraṇā, pubbantāparante paravitāraṇā, idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇā ti?


[page 189]
II. 4] KATHĀVATTHU. 189
Na h'; evaṃ vattabbe --pe--
N'; atthi Arahato Satthari paravitāraṇā, Dhamme paravitāraṇā, Saṃghe paravitāraṇā, sikkhāya paravitāraṇā, pubbante paravitāraṇā, aparante paravitāraṇa, pubbantāparante paravitāraṇā, idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇā ti?
Āmantā.
Hañci n'; atthi Arahato Satthari paravitāraṇā, Dhamme paravitāraṇā, Saṃghe paravitāraṇā --pe-- idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇā, no vata re vattabbe "Atthi Arahato paravitāraṇā ti."
5. Atthi puthujjanassa paravitāraṇā, atthi tassa Satthari paravitāraṇā, Dhamme paravitāraṇā, Saṃghe paravitāraṇā --pe-- idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇā ti?
Āmantā.
Atthi Arahato paravitāraṇā, atthi tassa Satthari paravitāraṇā, Dhamme paravitāraṇā, Saṃghe paravitāraṇā --
pe -- idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇā ti?
Na h'; evaṃ vattabbe --pe--
Atthi Arahato paravitāraṇā, n'; atthi {tassa} Satthari paravitāraṇā, Dhamme paravitāraṇā, Saṃghe paravitāraṇā --pe-- idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇā ti?
Āmantā.
Atthi puthujjanassa paravitāraṇā, n'; atthi tassa Satthari paravitāraṇā, Dhamme paravitāraṇā, Saṃghe paravitāraṇā --pe-- idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇā ti?
Na h'; evaṃ vattabbe --pe--
6. Atthi Arahato paravitāraṇā ti?
Āmantā.
Nanu Arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo ti?
Āmantā.
Hañci Arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo, no vata re vattabbe "Atthi Arahato paravitāraṇā ti."


[page 190]
190 KATHĀVATTHU. [II. 4.
Nanu Arahato doso pahīno --pe-- moho pahīno --pe--
anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamman ti?
Āmantā.
Hañci Arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ, no vata re vattabbe "Atthi Arahato parivitāraṇā ti."
7. Atthi Arahato paravitāraṇā ti?
Āmantā.
Nanu Arahato rāgappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā ti?
Āmantā.
Hañci Arahato rāgappahānāya bojjhaṅgā bhāvitā, no vata re vattabbe "Atthi Arahato paravitāraṇā ti."
Atthi Arahato paravitāraṇā ti?
Āmantā.
Nanu Arahato dosappahānāya --pe-- anottappappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā ti?
Āmantā.
Hañci anottappappahānāya bojjhaṅgā bhāvitā, no vata re vattabbe "Atthi Arahato paravitāraṇā ti."
8. Atthi Arahato paravitāraṇā ti?
Āmantā.
Nanu Arahā vītarāgo vītadoso vītamoho --pe-- sacchikātabbaṃ sacchikatan ti?
Āmantā.
Hañci Arahā vītarāgo --pe-- sacchikātabbaṃ sacchikataṃ, no vata re vattabbe "Atthi Arahato paravitāraṇā ti."
9. Atthi Arahato paravitāraṇā ti? Sadhammakusalassa Arahato atthi paravitāraṇā, paradhammakusalassa Arahato n'; atthi paravitāraṇā ti.
Sadhammakusalassa Arahato atthi paravitāraṇā ti?
Āmantā.
Paradhammakusalassa Arahato atthi paravitāraṇā ti?
Na h'; evaṃ vattabbe --pe--
Paradhammakusalassa Arahato n'; atthi paravitāraṇā ti?


[page 191]
II. 4] KATHĀVATTHU. 191
Āmantā.
Sadhammakusalassa Arahato n'; atthi paravitāraṇā ti?
Na h'; evaṃ vattabbe --pe--
10. Sadhammakusalassa Arahato rāgo pahīno, atthi tassa paravitāraṇā ti?
Āmantā.
Paradhammakusalassa Arahato rāgo pahīno, atthi tassa paravitāraṇā ti?
Na h'; evaṃ vattabbe --pe--
Sadhammakusalassa Arahato doso pahīno, moho pahīno --pe-- anottappaṃ pahīnaṃ, atthi tassa paravitāraṇā ti?
Āmantā.
Paradhammakusalassa Arahato anottappaṃ pahīnaṃ, atthi tassa paravitāraṇā ti?
Na h'; evaṃ vattabbe --pe--
11. Sadhammakusalassa Arahato rāgappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, atthi tassa paravitāraṇā ti?
Āmantā.
Paradhammakusalassa Arahato rāgappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, atthi tassa paravitāraṇā ti?
Na h'; evaṃ vattabbe --pe--
Sadhammakusalassa Arahato dosappahānāya --pe--
anottappappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, atthi tassa paravitāraṇā ti?
Āmantā.
Paradhammakusalassa Arahato anottappappahānāya bojjhaṅgā bhāvitā, atthi tassa paravitāraṇā ti?
Na h'; evaṃ vattabbe --pe--
12. Sadhammakusalassa Arahā vītarāgo vītadoso vītamoho --pe-- sacchikātabbaṃ sacchikataṃ, atthi tassa paravitāraṇā ti?
Āmantā.
Paradhammakusalo Arahā vītarāgo --pe-- sacchikātabbaṃ sacchikataṃ, atthi tassa paravitāraṇā ti?
Na h'; evaṃ vattabbe --pe--


[page 192]
192 KATHĀVATTHU. [II. 4.
13. Paradhammakusalassa Arahato rāgo pahīno, n'; atthi tassa paravitāraṇā ti?
Āmantā.
Sadhammakusalassa Arahato rāgo pahīno, n'; atthi tassa paravitāraṇā ti?
Na h'; evaṃ vattabbe --pe--
Paradhammakusalassa Arahato doso pahīno --pe--
anottappaṃ pahīnaṃ, n'; atthi tassa paravitāraṇā ti?
Āmantā.
Sadhammakusalassa Arahato doso pahīno --pe-- anottappaṃ pahīnaṃ, n'; atthi tassa paravitāraṇā ti?
Na h'; evaṃ vattabbe --pe--
14. Paradhammakusalassa Arahato rāgappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā --pe-- anottappappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā, n'; atthi tassa paravitāraṇā ti?
Āmantā.
Sadhammakusalassa Arahato anottappappahānāya bojjhaṅgā bhāvitā, n'; atthi tassa paravitāraṇā ti?
Na h'; evaṃ vattabbe --pe--
Paradhammakusalassa Arahā vītarāgo vītadoso vītamoho --pe-- sacchikātabbaṃ sacchikataṃ, n'; atthi tassa paravitāraṇā ti?
Āmantā.
Sadhammakusalo Arahā vītarāgo --pe-- sacchikātabbaṃ sacchikataṃ, n'; atthi tassa paravitāraṇā ti?
Na h'; evaṃ vattabbe --pe--
15. Atthi Arahato paravitāraṇā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Jānatvāhaṃ Bhikkhave passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. Kiñ ca Bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti? Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā --pe-- iti saññā --pe-- iti saṃkhārā --pe-- iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo ti. Evaṃ kho Bhikkhave jānato evaṃ passato āsavānaṃ khayo hotīti." Atth'; eva suttanto ti?


[page 193]
II. 4.] KATHĀVATTHU. 193
Āmantā.
Tena hi na vattabbaṃ "Atthi Arahato paravitāraṇā ti."
16. Atthi Arahato paravitāraṇā ti.
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Jānatvāhaṃ Bhikkhave passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato.
Kiñ ca Bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti? Idaṃ dukkhan ti Bhikkhave jānato passato āsavānaṃ khayo hoti, ayaṃ dukkhasamudayo ti jānato passato āsavānaṃ khayo hoti, ayaṃ dukkhanirodho ti jānāto passato āsavānaṃ khayo hoti, ayaṃ dukkhanirodhagāminīpaṭipadā ti jānato passato āsavānaṃ khayo hoti.
Evaṃ kho Bhikkhave jānato evaṃ passato āsavānaṃ khayo hotīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atthi Arahato paravitāraṇā ti."
17. Atthi Arahato paravitāraṇā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Sabbaṃ Bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhāyāya, Sabbañ ca kho Bhikkhave abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhāyāyāti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atthi Arahato paravitāraṇā ti."
18. Atthi Arahato paravitāraṇā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Sahā v'; assa dassanasampadāya
Tayas'; su dhammā jahitā bhavanti
Sakkāyadiṭṭhi vicikicchitañ ca
Sīlabbataṃ vāpi yad atthi kiñci,
Catūh'; apāyehi ca vippamutto
Cha cābhiṭhānāni abhabbo kātun ti."
Atth'; eva suttanto ti?
Āmantā.
14


[page 194]
194 KATHĀVATTHU. [II. 4.
Tena hi na vattabbaṃ "Atthi Arahato paravitāraṇā ti."
19. Atthi Arahato paravitāraṇā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Yasmiṃ Bhikkhave samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, ‘yaṃ kiñci samudayadhammaṃ sabban taṃ nirodhadhamman ti,'; saha dassanuppādā Bhikkhave ariyasāvakassa tīṇi saññojanāni pahīyanti sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atthi Arahato paravitāraṇā ti."
20. Atthi Arahato paravitāraṇā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Nāhaṃ gamissāmi pamocanāya
Kathaṃkathiṃ Dhotaka kañci loke,
Dhammañ ca sāṭṭhaṃ abhijānamāno
Evaṃ tuvaṃ oghaṃ imaṃ taresīti.""
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Atthi Arahato paravitāraṇā ti."
21. Na vattabbaṃ "Atthi Arahato paravitāraṇāti"?
Āmantā.
Nanu Arahato iṭṭhipurisānaṃ nāmagottaṃ pare vitāreyyuṃ, maggāmaggaṃ pare vitāreyyuṃ, tiṇakaṭṭhavanappatīnaṃ nāmaṃ pare vitāreyyun ti?
Āmantā.
Hañci Arahato iṭṭhipurisānaṃ nāmagottaṃ pare vitāreyyuṃ, maggāmaggaṃ pare vitāreyyuṃ, tiṇakaṭṭhavanappatīnaṃ nāmaṃ pare vitāreyyuṃ,


[page 195]
II] 5.] KATHĀVATTHU. 195
[... content straddling page break has been moved to the page above ...] tena vata re vattabbe "Atthi Arahato paravitāraṇā ti."
22. Arahato iṭṭhipurisānaṃ nāmagottaṃ pare vitāreyyuṃ, maggāmaggaṃ pare vitāreyyuṃ, tiṇakaṭṭhavanappatīnaṃ nāmaṃ pare vitāreyyuṃ, atthi Arahato paravitāraṇā ti?
Āmantā.
Arahato sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā pare vitāreyyun ti?
Na h'; evaṃ vattabbe --pe--
Paravitāraṇakathā
II.5.
1. Samāpannassa atthi vacībhedo ti?
Āmantā.
Sabbattha samāpannānaṃ atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
Samāpannassa atthi vacībhedo ti?
Āmantā.
Sabbadā samāpannānaṃ atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
{Samāpannassa} atthi vacībhedo ti?
Āmantā.
Sabbesaṃ samāpannānaṃ atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
Samāpannassa atthi vacībhedo ti?
Āmantā.
Sabbasamāpattīsu atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
2. Samāpannassa atthi vacībhedo ti?
Āmantā.
Samāpannassa atthi kāyabhedo ti?
Na h'; evaṃ vattabbe --pe--


[page 196]
196 KATHĀVATTHU. [II. 5.
Samāpannassa n'; atthi kāyabhedo ti?
Āmantā.
Samāpannassa n'; atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
3. Samāpannassa atthi vācā, atthi vacībhedo ti?
Āmantā.
Samāpannassa atthi kāyo, atthi kāyabhedo ti?
Na h'; evaṃ vattabbe --pe--
Samāpannassa atthi kāyo, n'; atthi kāyabhedo ti?
Āmantā.
Samāpannassa atthi vācā, n'; atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
4. Dukkhan ti jānanto dukkhan ti vācaṃ bhāsatīti?
Āmantā.
Samudayo ti jānanto samudayo ti vācaṃ bhāsatīti?
Na h'; evaṃ vattabbe --pe--
Dukkhan ti jānanto dukkhan ti vācaṃ bhāsatīti?
Āmantā.
Nirodho ti jānanto nirodho ti vācaṃ bhāsatīti?
Na h'; evaṃ vattabbe --pe--
Dukkhan ti jānanto dukkhan ti vācaṃ bhāsatīti?
Āmantā.
Maggo ti jānanto maggo ti vācaṃ bhāsatīti?
Na h'; evaṃ vattabbe --pe--
5. Samudayo ti jānanto na ca samudayo ti vācaṃ bhāsatīti?
Āmantā.
Dukkhan ti jānanto na ca dukkhan ti vācaṃ bhāsatīti?
Na h'; evaṃ vattabbe --pe--
Nirodho ti jānanto na ca nirodho ti vācaṃ bhāsatīti?
Āmantā.
Dukkhan ti jānanto na ca dukkhan ti vācaṃ bhāsatīti?
Na h'; evaṃ vattabbe --pe--
Maggo ti jānanto na ca maggo ti vācaṃ bhāsatīti?
Āmantā.
Dukkhan ti jānanto na ca dukkhan ti vācaṃ bhāsatīti?
Na h'; evaṃ vattabbe --pe--
6. Samāpannassa atthi vacībhedo ti?


[page 197]
II. 5.] KATHĀVATTHU. 197
Āmantā.
Ñāṇaṃ kiṃgocaran ti?
Ñāṇaṃ saccagocaran ti.
Sotaṃ saccagocaran ti?
Na h'; evaṃ vattabbe --pe--
Samāpannassa atthi vacībhedo ti?
Āmantā.
Sotaṃ kiṃgocaran ti?
Sotaṃ saddagocaran ti.
Ñāṇaṃ saddagocaran ti?
Na h'; evaṃ vattabbe --pe--
7. Samāpannassa atthi vacībhedo, ñāṇaṃ saccagocaraṃ, sotaṃ saddagocaran ti?
Āmantā.
Hañci ñāṇaṃ saccagocaraṃ, sotaṃ saddagocaraṃ, no vata re vattabbe "Samāpannassa atthi vacībhedo ti."
Samāpannassa atthi vacībhedo, ñāṇaṃ saccagocaraṃ, sotaṃ saddagocaran ti?
Āmantā.
Dvinnaṃ phassānaṃ dvinnaṃ vedanānaṃ dvinnaṃ saññānaṃ dvinnaṃ cetanānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
8. Samāpannassa atthi vacībhedo ti?
Āmantā.
Paṭhavīkasiṇaṃ samāpattiṃ samāpannassa atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
Samāpannassa atthi vacībhedo ti?
Āmantā.
Āpokasiṇaṃ --pe-- tejokasiṇaṃ, vāyokasiṇaṃ, nīlakasiṇaṃ, pītakasiṇaṃ, lohitakasiṇaṃ, odātakasiṇaṃ samāpattiṃ --pe-- ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ, ākiñcaññāyatanaṃ --pe-- nevasaññānāsaññāyatanaṃ samāpannassa atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--


[page 198]
198 KATHĀVATTHU. [II. 5.
9. Paṭhavīkasiṇaṃ samāpattiṃ samāpannassa n'; atthi vacībhedo ti?
Āmantā.
Hañci paṭhavīkasiṇaṃ samāpattiṃ samāpannassa n'; atthi vacībhedo, no vata re vattabbe "Samāpannassa atthi vacībhedo ti."
Āpokasiṇaṃ --pe-- odātakasiṇaṃ samāpattiṃ --pe--
ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ, ākiñcaññāyatanaṃ --pe-- nevasaññānāsaññāyatanaṃ samāpannassa n'; atthi vacībhedo ti?
Āmantā.
Hañci nevasaññānāsaññāyatanaṃ samāpannassa n'; atthi vacībhedo, no vata re vattabbe "Samāpannassa atthi vacībhedo ti."
10. Samāpannassa atthi vacībhedo ti?
Āmantā.
Lokiyaṃ samāpattiṃ samāpannassa atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
Samāpannassa atthi vacībhedo ti?
Āmantā.
Lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
Samāpannassa atthi vacībhedo ti?
Āmantā.
Lokiyaṃ dutiyaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ --pe--
catutthaṃ jhānaṃ samāpannassa atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
11. Lokiyaṃ samāpattiṃ samāpannassa n'; atthi vacībhedo ti?
Āmantā.
Hañci lokiyaṃ samāpattiṃ samāpannassa n'; atthi vacībhedo, no vata re vattabbe "Samāpannassa atthi vacībhedo ti."
Lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa n'; atthi vacībhedo ti?


[page 199]
II. 5.] KATHĀVATTHU. 199
Āmantā.
Hañci lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa n'; atthi vacībhedo, no vata re vattabbe "Samāpannassa atthi vacībhedo ti."
Lokiyaṃ dutiyaṃ --pe-- catutthaṃ jhānaṃ samāpannassa n'; atthi vacībhedo ti?
Āmantā.
Hañci lokiyaṃ dutiyaṃ --pe-- catutthaṃ jhānaṃ samāpannassa n'; atthi vacībhedo, no vata re vattabbe "Samāpannassa atthi vacībhedo ti."
12. Lokuttaraṃ pathamaṃ jhānaṃ samāpannassa atthi vacībhedo ti?
Āmantā.
Lokiyaṃ paṭhamaṃ {jhānaṃ} samāpannassa atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedo ti?
Āmantā.
Lokiyaṃ dutiyaṃ --pe-- tatiyaṃ --pe-- catutthaṃ jhānaṃ samāpannassa atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
Lokiyaṃ paṭhamaṃ jhānaṃ samāpannassa n'; atthi vacībhedo ti?
Āmantā.
Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa n'; atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
Lokiyaṃ dutiyaṃ --pe-- catutthaṃ jhānaṃ samāpannassa n'; atthi vacībhedo ti?
Āmantā.
Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa n'; atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
13. Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedo ti?
Āmantā.
Lokuttaraṃ dutiyaṃ jhānaṃ samāpannassa atthi vacībhedo ti?


[page 200]
200 KATHĀVATTHU. [II. 5.
Na h'; evaṃ vattabbe --pe--
Lokuttaram paṭhamaṃ jhānaṃ samāpannassa atthi vacībhedo ti?
Āmantā.
Lokuttaraṃ tatiyaṃ --pe-- catutthaṃ jhānaṃ samāpannassa atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
Lokuttaraṃ dutiyaṃ jhānaṃ samāpannassa n'; atthi vacībhedo ti?
Āmantā.
Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa n'; atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
Lokuttaraṃ tatiyaṃ --pe-- catutthaṃ jhānaṃ samāpannassa n'; atthi vacībhedo ti?
Āmantā.
Lokuttaraṃ paṭhamaṃ jhānaṃ samāpannassa n'; atthi vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
14. Na vattabbaṃ "Samāpannassa atthi vacībhedo ti"?
Āmantā.
Nanu vitakkavicārā vacīsaṃkhārā vuttā Bhagavatā, paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā ti?
Āmantā.
Hañci vitakkavicārā vacīsaṃkhārā vuttā Bhagavatā, paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā, tena vata re vattabbe "Samāpannassa atthi vacībhedo ti."
15. Vitakkavicārā vacīsaṃkhārā vuttā Bhagavatā, paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicāra, atthi tassa vacībhedo ti?
Āmantā.
Paṭhavīkasiṇaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā, atthi tassa vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
Vitakkavicārā vacīsaṃkhārā vuttā Bhagavatā, paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā, atthi tassa vacībhedo ti?


[page 201]
II. 5.] KATHĀVATTHU. 201
Āmantā.
Āpokasiṇaṃ --pe-- tejokasiṇam, vāyokasiṇam, nīlakasiṇaṃ, pītakasiṇaṃ, lohitakasiṇaṃ --pe-- odātakasiṇaṃ paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicāra, atthi tassa vacībhedo ti?
Na h'; evaṃ vattabbe --pe--
16. Na vattabbaṃ "Samāpannassa atthi vacībhedo ti"?
Āmantā.
Nanu vitakkasamuṭṭhānā vācā vuttā Bhagavatā, paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā ti?
Āmantā.
Hañci vitakkasamuṭṭhānā vācā vuttā Bhagavatā, paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicāra, tena vata re vattabbe "Samāpannassa atthi vacībhedo ti."
17. Vitakkasamuṭṭhānā vācā vuttā Bhagavatā, paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicāra, atthi tassa vacībhedo ti?
Āmantā.
Saññāsamuṭṭhānā vācā vuttā Bhagavatā, dutiyaṃ jhānaṃ samāpannassa atthi saññā, atthi tassa vitakkavicārā ti?
Na h'; evaṃ vattabbe --pe--
Vitakkasamuṭṭhānā vācā vuttā Bhagavatā, paṭhamaṃ jhānaṃ samāpannassa atthi vitakkavicārā, atthi tassa vacībhedo ti?
Āmantā.
Saññāsamuṭṭhānā vācā vuttā Bhagavatā, tātiyaṃ jhānaṃ --pe-- catutthaṃ jhānaṃ, ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ, ākiñcaññāyatanaṃ samāpannassa atthi saññā, atthi tassa vitakkavicārā ti?
Na h'; evaṃ vattabbe --pe--
18. Samāpannassa atthi vacībhedo ti?
Āmantā.
Nanu "paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotīti," atth'; eva suttanto ti?


[page 202]
202 KATHĀVATTHU. II. 5.
Āmantā.
Hañci paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotīti," atth'; eva suttanto, no vata re vattabbe "Samāpannassa atthi vacībhedo ti."
19. "Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotīti," atth'; eva suttanto ti, atthi tassa vacībhedo ti?
Āmantā.
"Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honīti," atth'; eva suttanto ti, atthi tassa vitakkavicārā ti?
Na h'; evaṃ vattabbe --pe--
"Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hotīti," atth'; eva suttanto ti, atthi tassa vacībhedo ti?
Āmantā.
"Tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti --pe-- catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti -- pe -- nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā hontīti," atth'; eva suttanto ti, atthi tassa saññā ca vedanā cāti?
Na h'; evaṃ vattabbe --pe--
20. Na vattabbaṃ "Samāpannassa atthi vacībhedo ti"?
Āmantā.
Nanu paṭhamassa jhānassa saddo kaṇṭhako vutto Bhagavatā ti?
Āmantā.
Hañci paṭhamassa jhānassa saddo kaṇṭhako vutto Bhagavatā, tena vata re vattabbe "Samāpannassa atthi vacībhedo ti."
21. Paṭhamassa jhānassa saddo kaṇṭhako vutto Bhagavatā ti, samāpannassa atthi vacībhedo ti?
Āmantā.


[page 203]
II. 6.] KATHĀVATTHU. 203
Dutiyassa jhānassa vitakkavicārā kaṇṭhako vuttā Bhagavatā --pe-- tatiyassa jhānassa pīti kaṇṭhako vuttā Bhagavatā --pe-- catutthassa jhānassa assāsapassāsā kaṇṭhako vuttā Bhagavatā, ākāsānañcāyatanaṃ samāpannassa rūpasaññā kaṇṭhako vuttā Bhagavatā, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā kaṇṭhako vuttā Bhagavatā, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā kaṇṭhako vuttā Bhagavatā, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā kaṇṭhako vuttā Bhagavatā --pe-- saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca kaṇṭhako vuttā Bhagavatā, atthi tassa saññā ca vedanā cāti?
Na h'; evaṃ vattabbe --pe--
22. Na vattabbaṃ "Samāpannassa atthi vacībhedo ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Sikhissa Ānada Bhagavato Arahato Sammāsambuddhassa abhibhū nāma sāvako brahmaloke ṭhito sahassilokadhātuṃ sarena viññāpesi.
Ārabbhatha nikkamatha
Yuñjatha Buddhasāsane,
Dhunātha maccuno senaṃ
Naḷāgāraṃ vā kuñjaro.
Yo imasmiṃ dhammavinaye
Appamatto viharissati,
Pahāya jātisaṃsāraṃ
Dukkhass'; antaṃ karissatīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi samāpannassa atthi vacībhedo ti.
Vacībhedakathā.
II.6.
1. Dukkhāhāro maggaṅgaṃ maggapariyāpannan ti?


[page 204]
204 KATHĀVATTHU. [II.7.
Āmantā.
Ye keci "dukkhan ti" vācaṃ bhāsanti, sabbe te maggaṃ bhāventīti?
Na h'; evaṃ vattabbe --pe--
Ye keci "dukkhan ti" vācaṃ bhāsanti, sabbe te maggaṃ bhāventīti?
Āmantā.
Bālaputhujjanā dukkhan ti" vācaṃ bhāsanti, bālaputhujjanā maggaṃ bhāventīti?
Na h'; evaṃ vattabbe --pe--
Mātughātakā --pe-- pitughātakā, arahantaghātakā, {rūpiruppādakā} --pe-- saṃghabhedakā "dukkhan ti" vācaṃ bhāsanti, saṃghabhedakā maggaṃ bhāventīti?
Na h'; evaṃ vattabbe --pe--
Dukkhāhārakathā.
II.7.
1. Ekaṃ cittaṃ divasaṃ tiṭṭhatīti?
Āmantā.
Upaḍḍhadivaso uppādakkhaṇo, upaḍḍhadivaso vayakkhaṇo ti?
Na h'; evaṃ vattabbe --pe--
Ekaṃ cittaṃ dve divase tiṭṭhatīti?
Āmantā.
Divaso uppādakkhaṇo, divaso vayakkhaṇo ti?
Na h'; evaṃ vattabbe --pe--
Ekaṃ cittaṃ cattāro divase tiṭṭhati --pe-- aṭṭha divase tiṭṭhati, dasa divase tiṭṭhati, vīsati divase tiṭṭhati, māsaṃ tiṭṭhati, dve māse tiṭṭhati, cattāro māse tiṭṭhati, aṭṭha māse tiṭṭhati, dasa māse tiṭṭhati, saṃvaccharaṃ tiṭṭhati, dve vassāni tiṭṭhati, cattāri vassāni tiṭṭhati, aṭṭha vassāni tiṭṭhati, dasa vassāni tiṭṭhati, vīsati vassāni tiṭṭhati, tiṃsa vassāni tiṭṭhati, cattārīsa vassāni tiṭṭhati, paññāsa vassāni tiṭṭhati, vassasataṃ tiṭṭhati, dve vassasatāni tiṭṭhati,


[page 205]
II. 7.] KATHĀVATTHU. 205
[... content straddling page break has been moved to the page above ...] cattāri vassasatāni tiṭṭhati, pañca vassasatāni tiṭṭhati, vassasahassaṃ tiṭṭhati, dve vassasahassāni tiṭṭhati, cattāri vassasahassāni tiṭṭhati, aṭṭha vassasahassāni tiṭṭhati, soḷasa vassasahassāni tiṭṭhati, kappaṃ tiṭṭhati, dve kappe tiṭṭhati, aṭṭha kappe tiṭṭhati, soḷasa kappe tiṭṭhati, battiṃsa kappe tiṭṭhati, catusaṭṭhī kappe tiṭṭhati, pañca kappasatāni tiṭṭhati, kappasahassaṃ tiṭṭhati, dve kappasahassāni tiṭṭhati, aṭṭha kappasahassāni tiṭṭhati, soḷasa kappasahassāni tiṭṭhati, vīsati kappasahassāni tiṭṭhati, cattārīsa kappasahassāni tiṭṭhati, saṭṭhikappasahassāni tiṭṭhati, --pe-- caturāsīti {kappasahassāni} tiṭṭhatīti?
Āmantā.
Dve cattārīsa kappasahassāni upādakkhaṇo, dve cattārīsa kappasahassāni vayakkhaṇo ti?
Na h'; evaṃ vattabbe --pe--
2. Ekaṃ cittaṃ divasaṃ tiṭṭhatīti?
Āmantā.
Atth'; aññe dhammā ekāhaṃ bahu pi uppajjitvā nirujjhantīti?
Āmantā.
Te dhammā cittena lahuparivattā ti?
Na h'; evaṃ vattabbe --pe--
Te dhammā cittena lahuparivattā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Nāhaṃ Bhikkhave aññaṃ ekaṃ dhammaṃ pi samanupassāmi evaṃ lahuparivattaṃ yathayidaṃ cittam. Yāvañ c'; idaṃ Bhikkhave upamā pi na sukarā yāva lahuparivattaṃ cittan ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Te dhammā cittena lahuparivattā ti."
3. Te dhammā cittena lahuparivattā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Seyyathāpi Bhikkhave makkaṭo araññe pavane caramāno sākhaṃ gaṇhāti,


[page 206]
206 KATHĀVATTHU. [II. 7.
[... content straddling page break has been moved to the page above ...] taṃ muñcitvā aññaṃ gaṇhāti, taṃ muñcitvā aññaṃ gaṇhāti, evameva kho Bhikkhave yadidaṃ vuccati "cittaṃ iti pi," "mano iti pi," "viññāṇaṃ iti pi," taṃ rattiyā ca divasassa ca aññad eva uppajjati, aññaṃ nirujjhatīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Te dhammā cittena lahuparivattā ti."
4. Ekaṃ cittaṃ divasaṃ tiṭṭhatīti?
Āmantā.
Cakkhuviññāṇaṃ divasaṃ tiṭṭhatīti?
Na h'; evaṃ vattabbe --pe--
Sotaviññāṇaṃ --pe-- ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, akusalaṃ cittaṃ, rāgasahagataṃ dosasahagataṃ mohasahagataṃ mānasahagataṃ diṭṭhisahagataṃ vicikicchāsahagataṃ thīnasahagataṃ uddhaccasahagataṃ ahirikasahagataṃ anottappasahagataṃ cittaṃ divasaṃ tiṭṭhatīti?
Na h'; evaṃ vattabbe --pe--
5. Ekaṃ cittaṃ divasaṃ tiṭṭhatīti?
Āmantā.
Yen'; eva cittena cakkhunā rūpaṃ passati, ten'; eva cittena sotena saddaṃ suṇāti --pe-- ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phusati --pe-- manasā dhammaṃ vijānāti --pe-- yen'; eva cittena manasā dhammaṃ vijānāti, ten'; eva cittena cakkhunā rūpaṃ passati --pe-- sotena saddaṃ suṇāti, ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phusatīti?
Na h'; evaṃ vattabbe --pe--
6. Ekaṃ cittaṃ divasaṃ tiṭṭhatīti?
Āmantā.
Yen'; eva cittena abhikkamati ten'; eva cittena paṭikkamati, yen'; eva cittena paṭikkamati ten'; eva cittena abhikkamati, yen'; eva cittena āloketi ten'; eva cittena viloketi.


[page 207]
II. 7] KATHĀVATTHU. 207
yen'; eva cittena viloketi ten'; eva cittena āloketi, yen'; eva cittena sammiñjeti ten'; eva cittena pasāreti, yen'; eva cittena pasāreti ten'; eva cittena sammiñjetīti?
Na h'; evaṃ vattabbe --pe--
7. Ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti?
Āmantā.
Manussānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti?
Na h'; evaṃ vattabbe --pe--
Ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti?
Āmantā.
Cātummahārājikānaṃ devānaṃ --pe-- Tāvatiṃsānaṃ devānaṃ, Yāmānaṃ devānaṃ, Tusitānaṃ devānaṃ,
Nimmānaratīnaṃ devānaṃ, Paranimmitavasavattīnaṃ devānaṃ, Brahmapārisajjānaṃ devānaṃ, Brahmaparohitānaṃ devānaṃ, Mahābrahmānaṃ devānaṃ, Parittābhānaṃ devānaṃ, Appamāṇābhānaṃ devānaṃ, Ābhassarānaṃ devānaṃ, Parittasubhānaṃ devānaṃ, Appamāṇasubhānaṃ, devānaṃ, Subhakiṇṇānaṃ devānaṃ, Vehapphalānaṃ devānaṃ, Avihānaṃ devānaṃ, Atappānaṃ devānaṃ, Sudassānaṃ devānaṃ, Sudassīnaṃ devānaṃ --
pe -- Akaniṭṭhānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti?
Na h'; evaṃ vattabbe --pe--
8. Ākāsānañcāyatanūpagānaṃ devānaṃ vīsati kappasahassāni āyuppamāṇaṃ, ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ vīsati kappasahassāni tiṭṭhatīti?
Āmantā.
Manussānaṃ vassasataṃ āyuppamāṇaṃ, manussānaṃ ekaṃ cittaṃ vassasataṃ tiṭṭhatīti?
Na h'; evaṃ vattabbe --pe--
Ākāsānañcāyatanūpagānaṃ devānaṃ vīsati kappasahassāni āyuppamāṇaṃ, ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ vīsati kappasahassāni tiṭṭhatīti?
Āmantā.


[page 208]
208 KATHĀVATTHU. [II. 8.
Cātummahārājikānaṃ devānaṃ pañca vassasatāni āyuppamāṇaṃ, cātummahārājikānaṃ devānaṃ ekaṃ cittaṃ pañca vassasatāni tiṭṭhati --pe-- vassasahassaṃ tiṭṭhati, dve vassasahassāni tiṭṭhati, cattāri vassasahassāni tiṭṭhati, aṭṭha vassasahassāni tiṭṭhati, soḷasa vassasahassāni tiṭṭhati, kappassa tatiyabhāgaṃ tiṭṭhati, upaḍḍhakappaṃ tiṭṭhati, ekaṃ kappaṃ tiṭṭhati, dve kappe tiṭṭhati, cattāro kappe tiṭṭhati, aṭṭha kappe tiṭṭhati, soḷasa kappe tiṭṭhati, battiṃsa kappe tiṭṭhati, {catusaṭṭhī} kappe tiṭṭhati, pañca kappasatāni tiṭṭhati, kappasahassaṃ tiṭṭhati, dve kappasahassāni tiṭṭhati, cattāri kappasahassāni tiṭṭhati, aṭṭha kappasahassāni tiṭṭhati --pe-- Akaniṭṭhagānaṃ devānaṃ soḷasa kappasahassāni āyuppamāṇaṃ, Akaniṭṭhagānaṃ devānaṃ ekaṃ cittaṃ soḷasa kappasahassāni tiṭṭhatīti?
Na h'; evaṃ vattabbe --pe--
9. Ākāsānañcāyatanūpagānaṃ devānaṃ cittaṃ muhuttaṃ muhuttaṃ uppajjati, muhuttaṃ muhuttaṃ nirujjhatīti?
Āmantā.
Ākāsānañcāyatanūpagā devā muhuttaṃ muhuttaṃ cavanti, muhuttaṃ muhuttaṃ uppajjantīti?
Na h'; evaṃ vattabbe --pe--
10. Ākāsānañcāyatanūpagānaṃ devānaṃ ekaṃ cittaṃ yāvatāyukaṃ tiṭṭhatīti?
Āmantā.
Ākāsānañcāyatanūpagā devā yen'; eva cittena uppajjanti, ten'; eva cittena cavantīti?
Na h'; evaṃ vattabbe --pe--
Cittaṭṭhikathā.
II.8.
1. Sabbe saṃkhārā anodhikatvā kukkuḷā ti?
Āmantā.
Nanu atthi sukhā vedanā, kāyikaṃ sukhaṃ, cetasikaṃ sukhaṃ,


[page 209]
II. 8] KATHĀVATTHU. 209
[... content straddling page break has been moved to the page above ...] dibbaṃ sukhaṃ, mānusakaṃ sukhaṃ, lābhasukhaṃ, sakkārasukhaṃ, yānasukhaṃ, sayanasukhaṃ, issariyasukhaṃ, adhipaccasukhaṃ, {gihīsukhaṃ,} sāmaññasukhaṃ, sāsavaṃ sukhaṃ, anāsavaṃ sukhaṃ, upadhisukhaṃ, nirupadhisukhaṃ, sāmisaṃ sukhaṃ, nisāmisaṃ sukhaṃ, sappītikaṃ sukhaṃ, nippītikaṃ sukhaṃ, jhānasukhaṃ, vimuttasukhaṃ, kāmasukhaṃ, nekkhammasukhaṃ, pavivekasukhaṃ, upasamasukhaṃ, sambodhisukhan ti?
Āmantā.
Hañci atthi sukhā vedanā --pe-- sambodhisukhaṃ, no vata re vattabbe "Sabbe saṃkhārā anodhikatvā kukkuḷā ti."
2. Na vattabbaṃ "Sabbe saṃkhārā anodhikatvā kukkuḷā ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Sabbaṃ Bhikkhave ādittaṃ. Kiñ ca Bhikkhave sabbaṃ ādiṭṭaṃ? Cakkhuṃ Bhikkhave ādittaṃ, rūpā ādittā, cakkhuviññāṇaṃ ādittaṃ, cakkhusamphasso āditto, yaṃ p'; idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ pi ādiṭṭhaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittan ti vadāmi. Sotaṃ ādittaṃ, saddā ādittā --pe-- ghānaṃ ādittaṃ, gandhā ādittā --pe-- jivhā ādittā, rasā ādittā --pe-- kāyo āditto, phoṭṭhabbā ādittā --
pe -- mano āditto, dhammā ādittā, manoviññāṇaṃ ādittaṃ, manosamphasso āditto, yaṃ p'; idaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ pi ādittaṃ. Kena ādittaṃ?
Rāgagginā dosagginā mohagginā ādittaṃ, jātiyā jarāmaraṇena, sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittan ti vadāmīti."
Atth'; eva suttanto ti?
Āmantā.


[page 210]
210 KATHĀVATTHU. [II. 8.
Tena hi sabbe saṃkhārā anodhikatvā kukkuḷā ti.
3. Sabbe saṃkhārā anodhikatvā kukkuḷā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Pañc'; ime Bhikkhave kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā --pe-- jivhāviññeyyā rasā --pe-- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā: ime kho Bhikkhave pañca kāmaguṇā ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Sabbe saṃkhārā anodhikatvā kukkuḷā ti."
4. Na vattabbaṃ "Sabbe saṃkhārā anodhikatvā kukkuḷā ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Lābhā vo Bhikkhave, suladdhaṃ vo Bhikkhave, khaṇo vo paṭividdho brahmacariyavāsāya. Diṭṭhā mayā Bhikkhave cha phassāyatanikā nāma nirayā, tattha yaṃ kiñci cakkhunā rūpaṃ passati, aniṭṭharūpañ ñeva passati, no iṭṭharūpaṃ; akantarūpañ ñeva passati, no kantarūpaṃ; amanāparūpañ ñeva passati, no manāparūpaṃ: yaṃ kiñci sotena saddaṃ suṇāti --pe-- ghānena gandhaṃ ghāyati --pe-- jivhāya rasaṃ sāyati --pe-- kāyena phoṭṭhabbaṃ phusati --pe--
manasā dhammaṃ vijānāti, aniṭṭharūpañ ñeva vijānāti, no iṭṭharūpaṃ; akantarūpañ ñeva vijānāti, no kantarūpaṃ; amanāparūpañ ñeva vijānāti, no manāparūpan ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi sabbe saṃkhārā anodhikatvā kukkuḷā ti.
5. Sabbe saṃkhārā anodhikatvā kukkuḷā ti?
Āmantā.
{Nanu} vuttaṃ Bhagavatā -- "Lābhā vo Bhikkhave, suladdhaṃ vo Bhikkhave, khaṇo vo paṭividdho brahmacariyavāsāya. Diṭṭhā mayā Bhikkhave cha phassāyatanikā nāma saggā,


[page 211]
II. 8.] KATHĀVATTHU. 211
[... content straddling page break has been moved to the page above ...] tattha yaṃ kiñci cakkhunā rūpaṃ passati, iṭṭharūpañ ñeva passati, no aniṭṭharūpaṃ; kantarūpañ ñeva passati, no akantarūpaṃ; manāparūpañ ñeva passati, no amanāparūpaṃ: yaṃ kiñci sotena saddaṃ suṇāti --pe-- ghānena gandhaṃ ghāyati --pe-- jivhāya rasaṃ sāyati --pe-- kāyena phoṭṭhabbaṃ phusati --pe--
manasā dhammaṃ vijānāti, iṭṭharūpañ ñeva vijānāti, no aniṭṭharūpaṃ; kantarūpañ ñeva passati, no akantarūpaṃ; manāparūpañ ñeva passati, no amanāparūpan ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Sabbe saṃkhārā anodhikatvā kukkuḷā ti."
6. Na vattabbaṃ "Sabbe saṃkhārā anodhikatvā kukkuḷā ti"?
Āmantā.
Nanu yad aniccaṃ taṃ dukkhaṃ vuttaṃ Bhagavatā, sabbe saṃkhārā aniccā ti?
Āmantā.
Hañci yad aniccaṃ taṃ dukkhaṃ vuttaṃ Bhagavatā, sabbe saṃkhārā aniccā, tena vata re vattabbe "Sabbe saṃkhārā anodhikatvā kukkuḷā ti."
7. Sabbe saṃkhārā anodhikatvā kukkuḷā ti?
Āmantā.
Dānaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhindriyaṃ {dukkhavipākan} ti?
Na h'; evaṃ vattabbe --pe--
Sīlaṃ --pe-- uposatho --pe-- bhāvanā --pe-- brahmacariyaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhindriyaṃ dukkhavipākan ti?
Na h'; evaṃ vattabbe --pe--
Nanu dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhindriyaṃ sukhavipākan ti?
Āmantā.
Hañci dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhindriyaṃ sukhavipākaṃ,


[page 212]
212 KATHĀVATTHU. [II. 9.
no vata re vattabbe "Sabbe saṃkhārā anodhikatvā kukkuḷā ti."
Nanu sīlaṃ --pe-- uposatho --pe-- bhāvanā --pe-- brahmacariyaṃ iṭṭhaphalaṃ kantaphalaṃ manuññāphalaṃ asecanakaphalaṃ sukhindriyaṃ sukhavipākan ti?
Āmantā.
Hañci brahmacariyaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhindriyaṃ sukhavipākaṃ, no vata re vattabbe "Sabbe saṃkhārā anodhikatvā kukkuḷā ti."
8. Sabbe saṃkhārā anodhikatvā kukkuḷā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Sukho viveko tuṭṭhassa
Sutadhammassa passato
Abyāpajjhaṃ sukhaṃ loke
Pānabhūtesu saññamo.
Sukhā virāgatā loke
Kāmānaṃ samatikkamo
Asmimānassa yo vinayo
Etaṃ ve paramaṃ sukhaṃ.
Taṃ sukhena sukhaṃ pattaṃ
Accantaṃ sukhaṃ eva taṃ
Tisso vijjā anuppattā
Etaṃ ve paramaṃ sukhan ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Sabbe saṃkhārā anodhikatvā kukkuḷā ti."
Kukkuḷakathā.
II.9.
1. Anupubbābhisamayo ti?
Āmantā.


[page 213]
II. 9] KATHĀVATTHU. 213
Anupubbena sotāpattimaggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
Anupubbena sotāpattimaggaṃ bhāvetīti?
Āmantā.
Anupubbena sotāpattiphalaṃ sacchikarotīti?
Na h'; evaṃ vattabbe --pe--
2. Anupubbābhisamayo ti?
{Āmantā.}
Anupubbena sakadāgāmimaggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
Anupubbena sakadāgāmimaggaṃ bhāvetīti?
Āmantā.
Anupubbena sakadāgāmiphalaṃ sacchikarotīti?
Na h'; evaṃ vattabbe --pe--
3. Anupubbābhisamayo ti?
Āmantā.
Anupubbena anāgāmimaggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
Anupubbena anāgāmimaggaṃ bhāvetīti?
Āmantā.
Anupubbena anāgāmiphalaṃ sacchikarotīti?
Na h'; evaṃ vattabbe --pe--
4. Anupubbābhisamayo ti?
Āmantā.
Anupubbena arahattamaggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
Anupubbena arahattamaggaṃ bhāvetīti?
Āmantā.
Anupubbena arahattaphalaṃ sacchikarotīti?
Na h'; evaṃ vattabbe --pe--
5. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti?
Sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese catubhāgaṃ jahatīti.
Catubhāgaṃ sotāpanno, catubhāgaṃ na sotāpanno; catubhāgaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati,


[page 214]
214 KATHĀVATTHU. [II. 9.
[... content straddling page break has been moved to the page above ...] kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati; catubhāgaṃ sattakkhattuparamo, kolaṃkolo, ekabījī, Buddhe aveccappasādena samannāgato, Dhamme --pe--
Saṃghe --pe-- ariyakantehi sīlehi samannāgato, catubhāgaṃ na ariyakantehi sīlehi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
6. Samudayadassanena --pe-- nirodhadassanena --pe--
maggadassanena kiṃ jahatīti?
Sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese catubhāgaṃ jahatīti.
Catubhāgaṃ sotāpanno, catubhāgaṃ na sotāpanno; catubhāgaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati; catubhāgaṃ sattakkhattuparamo, kolaṃkolo, ekabījī, Buddhe aveccappasādena samannāgato, Dhamme --pe-- Saṃghe --pe-- ariyakantehi sīlehi samannāgato, catubhāgaṃ na ariyakantehi sīlehi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
7. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti?
Oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ tadekaṭṭhe ca kilese catubhāgaṃ jahatīti.
Catubhāgaṃ sakadāgāmī, catubhāgaṃ na sakadāgāmī; catubhāgaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharatīti?
Na h'; evaṃ vattabbe --pe--
Samudayadassanena --pe-- nirodhadassanena --pe--
maggadassanena kiṃ jahatīti?
Oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ tad ekaṭṭhe ca kilese catubhāgaṃ jahatīti.
Catubhāgaṃ sakadāgāmī, catubhāgaṃ na sakadāgāmī; catubhāgaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati,


[page 215]
II. 9] KATHĀVATTHU. 215
[... content straddling page break has been moved to the page above ...] kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharatīti?
Na h'; evaṃ vattabbe --pe--
8. Anāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti?
Aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ tadekaṭṭhe ca kilese catubhāgaṃ jahatīti.
Catubhāgaṃ anāgāmī, catubhāgaṃ na anāgāmī; catubhāgaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati; catubhāgaṃ antarāparinibbāyī --pe-- upahaccaparinibbāyī --pe--
asaṃkhāraparinibbāyī --pe-- sasaṃkhāraparinibbāyī -- pe uddhaṃsoto akaniṭṭhagāmī, catubhāgaṃ na uddhaṃsoto na akaniṭṭhagāmī ti?
Na h'; evaṃ vattabbe --pe--
Samudayadassanena --pe-- nirodhadassanena --pe--
maggadassanena kiṃ jahatīti?
Aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ tadekaṭṭhe ca kilese catubhāgaṃ jahatīti.
Catubhāgaṃ anāgāmī, catubhāgaṃ na anāgāmī; catubhāgaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati; catubhāgaṃ antarāparinibbāyī --pe-- upahaccaparinibbāyī --pe--
asaṃkhāraparinibbāyī --pe-- sasaṃkhāraparinibbāyī -- pe -- uddhaṃsoto akaniṭṭhagāmī, catubhāgaṃ na uddhaṃsoto na akaniṭṭhagāmī ti?
Na h'; evaṃ vattabbe --pe--
9. Arahattasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti?
Rūparāgaṃ arūparāgaṃ mānaṃ uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese catubhāgaṃ jahatīti.
Catubhāgaṃ Arahā, catubhāgaṃ na Arahā; catubhāgaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati;


[page 216]
216 KATHĀVATTHU. [II. 9.
[... content straddling page break has been moved to the page above ...] catubhāgaṃ vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto ukkhittapaligho saṃkiṇṇaparikho abbuḷhesiko niraggalo ariyo pannaddhajo pannabhāro visaññuto suvijitavijayo, dukkhan tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ --pe-- sacchikātabbaṃ sacchikataṃ, catubhāgaṃ sacchikātabbaṃ na sacchikatan ti?
Na h'; evaṃ vattabbe --pe--
Samudayadassanena --pe-- nirodhadassanena --pe--
maggadassanena kiṃ jahatīti?
Rūparāgaṃ arūparāgaṃ mānaṃ uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese catubhāgaṃ jahatīti.
Catubhāgaṃ Arahā, catubhāgaṃ na Arahā; catubhāgaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, catubhāgaṃ na kāyena phusitvā viharati; catubhāgaṃ vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto ukkhittapaligho saṃkiṇṇaparikho abbuḷhesiko niraggalo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhan tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ --pe-- sacchikātabbaṃ sacchikataṃ, catubhāgaṃ sacchikātabbaṃ na sachikatan ti?
Na h'; evaṃ vattabbe --pe--
10. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṃ dakkhanto "paṭipannako ti" vattabbo ti?
Āmantā.
Dukkhe diṭṭhe "phale ṭhito ti" vattabbo ti?
Na h'; evaṃ vattabbe --pe--
Samudayaṃ dakkhanto --pe-- nirodhaṃ dakkhanto "paṭipannako ti" vattabbo ti?


[page 217]
II. 9.] KATHĀVATTHU. 217
Āmantā.
Nirodhe diṭṭhe "phale ṭhito ti" vattabbo ti?
Na h'; evaṃ vattabbe --pe--
11. Sotāpattiphalasacchikiriyāya paṭipanno puggalo maggaṃ dakkhanto "paṭipannako ti" vattabbo, magge diṭṭhe "phale ṭhito ti" vattabbo ti?
Āmantā.
Dukkhaṃ dakkhanto "paṭipannako ti" vattabbo, dukkhe diṭṭhe "phale ṭhito ti" vattabbo ti?
Na h'; evaṃ vattabbe --pe--
Maggaṃ dakkhanto "paṭipannako ti" vattabbo, magge diṭṭhe "phale ṭhito ti" vattabbo ti?
Āmantā.
Samudayaṃ dakkhanto --pe-- nirodhaṃ dakkhanto "paṭipannako ti" vattabbo, nirodhe diṭṭhe "phale ṭhito ti" vattabbo ti?
Na h'; evaṃ vattabbe --pe--
12. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṃ dakkhanto "paṭipannako ti" vattabbo, dukkhe diṭṭhe na vattabbaṃ "phale ṭhito ti" vattabbo ti?
Āmantā.
Maggaṃ dakkhanto "paṭipannako ti" vattabbo, magge diṭṭhe na vattabbaṃ "phale ṭhito ti" vattabbo ti?
Na h'; evaṃ vattabbe --pe--
Samudayaṃ dakkhanto --pe-- nirodhaṃ dakkhanto "paṭipannako ti" vattabbo, nirodhe diṭṭhe na vattabbaṃ "phale ṭhito ti" vattabbo ti?
Āmantā.
Maggaṃ dakkhanto "paṭipannako ti" vattabbo, magge diṭṭhe na vattabbaṃ "phale ṭhito ti" vattabbo ti?
Na h'; evaṃ vattabbe --pe--
13. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṃ dakkhanto "paṭipannako ti" vattabbo dukkhe diṭṭhe na vattabbaṃ "phale ṭhito ti" vattabbo ti?
Āmantā.
Niratthiyaṃ dukkhadassanan ti?


[page 218]
218 KATHĀVATTHU. [II. 9.
Na h'; evaṃ vattabbe --pe--
Samudayaṃ dakkhanto --pe-- nirodhaṃ dakkhanto "paṭipannako ti" vattabbo nirodhe diṭṭhe na vattabbaṃ "phale ṭhito ti" vattabbo ti?
Āmantā.
Niratthiyaṃ nirodhadassanan ti?
Na h'; evaṃ vattabbe --pe--
14. Dukkhe diṭṭhe cattāri saccāni diṭṭhāni hontīti?
Āmantā.
Dukkhasaccaṃ cattāri saccānīti?
Na h'; evaṃ vattabbe --pe--
Rūpakkhandhe aniccato diṭṭhe pañcakkhandhā aniccato diṭṭhā hontīti?
Āmantā.
Rūpakkhandho pañcakkhandhā ti?
Na h'; evaṃ vattabbe --pe--
15. Cakkhāyatane aniccato diṭṭhe dvādasāyatanāni aniccato diṭṭhāni hontīti?
Āmantā.
cakkhāyatanaṃ dvādasāyatanānīti?
Na h'; evaṃ vattabbe --pe--
Cakkhudhātuyā aniccato diṭṭhāya aṭṭhārasa dhātuyo aniccato diṭṭhā hontīti?
Āmantā.
Cakkhudhātu aṭṭhārasa dhātuyo ti?
Na h'; evaṃ vattabbe --pe--
Cakkhundriye aniccato diṭṭhe bāvīsatindriyāni aniccato diṭṭhāni hontīti?
Āmantā.
Cakkhundriyaṃ bāvīsatindriyānīti?
Na h'; evaṃ vattabbe --pe--
16. Catūhi ñāṇehi sotāpattiphalaṃ sacchikarotīti?
Āmantā.
Cattāri sotāpattiphalānīti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhahi ñāṇehi sotāpattiphalaṃ sacchikarotīti?


[page 219]
II. 9] KATHĀVATTHU. 219
Āmantā.
Aṭṭha sotāpattiphalānīti?
Na h'; evaṃ vattabbe --pe--
Dvādasahi ñāṇehi sotāpattiphalaṃ sacchikarotīti?
Āmantā.
Dvādasa sotāpattiphalānīti?
Na h'; evaṃ vattabbe --pe--
Catucattārīsāya ñāṇehi sotāpattiphalaṃ sacchikarotīti?
Āmantā.
Catucattārīsa sotāpattiphalānīti?
Na h'; evaṃ vattabbe --pe--
Sattasattatiyā ñāṇehi sotāpattiphalaṃ sacchikarotīti?
Āmantā.
Sattasattati sotāpattiphalānīti?
Na h'; evaṃ vattabbe --pe--
17. Na vattabbaṃ "Anupubbābhisamayo ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Seyyathāpi Bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyataken'; eva papāto, evameva kho Bhikkhave imasmiṃ Dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyataken'; eva aññāpaṭivedho ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi anupubbābhisamayo ti.
18. Na vattabbaṃ "Anupubbābhisamayo ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Anupubbena medhāvī
Thokaṃ thokaṃ khaṇe khaṇe
Kammāro rajatass'; eva
Niddhame malaṃ attano ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi anupubbābhisamayo ti.


[page 220]
220 KATHĀVATTHU. [II. 9.
19. Anupubbābhisamayo ti?
Āmantā.
Nanvāyasmā Gavampatī thero bhikkhū etad avoca --
"Sammukhā me taṃ āvuso Bhagavato sutaṃ, sammukhā paṭiggahītaṃ -- ‘Yo Bhikkhave dukkhaṃ passati, dukkhasamudayaṃ pi so passati, dukkhanirodhaṃ pi passati, {dukkhanirodhagāminīpaṭipadaṃ} pi passati. Yo dukkhasamudayaṃ passati, dukkhaṃ pi so passati, dukkhanirodhaṃ pi passati, {dukkhanirodhagāminīpaṭipadaṃ} pi passati. Yo dukkhanirodhaṃ passati, dukkhaṃ pi so passati, dukkhasamudayaṃ pi passati, {dukkhanirodhagāminīpaṭipadaṃ} pi passati. Yo {dukkhanirodhagāminīpaṭipadaṃ} passati, dukkhaṃ pi so passati, dukkhasamudayaṃ pi passati, dukkhanirodhaṃ pi passatīti."'; Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ, "Anupubbābhisamayo ti."
20. Anupubbābhisamayo ti?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Sahā v'; assa dassanasampadāya --pe-- cha cābhiṭhānāni abhabbo kātun ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Anupubbābhisamayo ti."
21. Anupubbābhisamayo ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Yasmiṃ Bhikkhave samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, ‘yaṃ kiñci samudayadhammaṃ, sabban taṃ nirodhadhamman ti,'; saha dassanuppādā Bhikkhave ariyasāvakassa tīṇi saññojanāni pahīyanti, sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Anupubbābhisamayo ti."
Anupubbābhisamayakathā.


[page 221]
II. 10.] KATHĀVATTHU. 221
II.10.
1. Buddhassa bhagavato vohāro lokuttaro ti?
Āmantā.
Lokuttare sote paṭihaññati no lokiye, lokuttarena viññāṇena paṭivijānanti no lokiyena, sāvakā paṭivijānanti no puthujjanā ti?
Na h'; evaṃ vattabbe --pe--
Nanu Buddhassa bhagavato vohāro lokiye sote paṭihaññatīti?
Āmantā.
Hañci Buddhassa bhagavato vohāro lokiye sote paṭihaññati, no vata re vattabbe "Buddhassa bhagavato vohāro lokuttaro ti."
Nanu Buddhassa bhagavato vohāraṃ lokiyena viññāṇena paṭivijānantīti?
Āmantā.
Hañci Buddhassa bhagavato vohāraṃ lokiyena viññāṇena paṭivijānanti, no vata re vattabbe "Buddhassa bhagavato vohāro lokuttaro ti."
Nanu Buddhassa bhagavato vohāraṃ puthujjanā paṭivijānantīti?
Āmantā.
Hañci Buddhassa bhagavato vohāraṃ puthujjanā paṭivijānanti, no vata re vattabbe "Buddhassa bhagavato vohāro lokuttaro ti."
2. Buddhassa bhagavato vohāro lokuttaro ti?
Āmantā.
Maggo, phalaṃ, nibbānaṃ, sotāpattimaggo, sotāpattiphalaṃ, sakadāgāmimaggo, sakadāgāmiphalaṃ, anāgāmimaggo, anāgāmiphalaṃ, arahattamaggo, arahattaphalaṃ, {satipaṭṭhānaṃ,} sammappadhānaṃ, iddhipādā, indriyaṃ, balaṃ, bojjhaṅgo ti?
Na h'; evaṃ vattabbe --pe--
3. Buddhassa bhagavato vohāro lokuttaro ti?
Āmantā.
Atthi keci Buddhassa bhagavato vohāraṃ suṇantīti?
Āmantā.


[page 222]
222 KATHĀVATTHU. [II. 10
Lokuttaro dhammo sotaviññeyyo, sotasmiṃ paṭihaññati, sotassa āpāthaṃ āgacchatīti?
Na h'; evaṃ vattabbe --pe--
Nanu lokuttaro dhammo na sotaviññeyyo, na sotasmiṃ paṭihaññati, na sotassa āpāthaṃ āgacchatīti?
Āmantā.
Hañci lokuttaro dhammo na sotaviññeyyo, na sotasmiṃ paṭihaññati, na sotassa āpāthaṃ āgacchati, no vata re vattabbe Buddhassa bhagavato vohāro lokuttaro ti."
4. Buddhassa bhagavato vohāro lokuttaro ti?
Āmantā.
Atthi keci Buddhassa bhagavato vohāre rajjeyyun ti?
Āmantā.
Lokuttaro dhammo rāgaṭṭhānīyo, rajanīyo, kamanīyo, madanīyo, bandhanīyo, mucchanīyo ti?
Na h'; evaṃ vattabbe --pe--
Nanu lokuttaro dhammo na rāgaṭṭhānīyo, na rajanīyo, na kamanīyo, na madanīyo, na bandhanīyo, na mucchanīyo ti?
Āmantā.
Hañci lokuttaro dhammo na rāgaṭṭhānīyo, na rajanīyo, na kamanīyo, na madanīyo, na bandhanīyo, na mucchanīyo, no vata re vattabbe "Buddhassa bhagavato vohāro lokuttaro ti."
5. Buddhassa bhagavato vohāro lokuttaro ti?
Āmantā.
Atthi keci Buddhassa bhagavato vohāraṃ dusseyyun ti?
Āmantā.
Lokuttaro dhammo dosaṭṭhānīyo, kopaṭṭhānīyo, paṭighaṭṭhānīyo ti?
Na h'; evaṃ vattabbe --pe--
Nanu lokuttaro dhammo na dosaṭṭhānīyo, na kopaṭṭhānīyo, na paṭighaṭṭhānīyo ti?
Āmantā.
Hañci lokuttaro dhammo na dosaṭṭhānīyo, na kopaṭṭhānīyo,


[page 223]
II. 10.] KATHĀVATTHU. 223
[... content straddling page break has been moved to the page above ...] na paṭighaṭṭhānīyo, no vata re vattabbe "Buddhassa bhagavato vohāro lokuttaro ti."
6. Buddhassa bhagavato vohāro lokuttaro ti?
Āmantā.
Atthi keci Buddhassa bhagavato vohāre muyheyyun ti?
Āmantā.
Lokuttaro dhammo mohaṭṭhānīyo, aññāṇakaraṇo, acakkhukaraṇo, paññānirodhiko, vighātapakkhiko, anibbānasaṃvattaniko ti?
Na h'; evaṃ vattabbe --pe--
Nanu lokuttaro dhammo na mohaṭṭhānīyo, na aññāṇakaraṇo, na acakkhukaraṇo, paññāvuddhiko, avighātapakkhiko, nibbānasaṃvattaniko ti?
Āmantā.
Hañci lokuttaro dhammo na mohaṭṭhānīyo, na aññāṇakaraṇo, na acakkhukaraṇo, paññāvuddhiko, avighātapakkhiko, nibbānasaṃvattaniko, no vata re vattabbe "Buddhassa bhagavato vohāro lokuttaro ti."
7. Buddhassa bhagavato vohāro lokuttaro ti?
Āmantā.
Ye keci Buddhassa bhagavato vohāraṃ suṇanti, sabbe te maggaṃ bhāventīti?
Na h'; evaṃ vattabbe --pe--
Ye keci Buddhassa bhagavato vohāraṃ suṇanti, sabbe te maggaṃ bhāventīti?
Āmantā.
Bālaputhujjanā Buddhassa bhagavato vohāraṃ suṇanti, bālaputhujjanā maggaṃ bhāventīti?
Na h'; evaṃ vattabbe --pe--
Mātughātakā --pe-- pitughātakā, arahantaghātakā, ruhiruppādakā --pe-- saṃghabhedakā Buddhassa bhagavato vohāraṃ suṇanti, saṃghabhedakā maggaṃ bhāventīti?
Na h'; evaṃ vattabbe --pe--


[page 224]
224 KATHĀVATTHU. [II. 10.
8. Labbhā sovaṇṇayāya laṭṭhiyā dhaññapuñjo pi suvaṇṇapuñjo pi ācikkhitun ti?
Āmantā.
Evameva Bhagavā lokuttarena vohārena lokiyaṃ pi lokuttaraṃ pi dhammaṃ voharatīti.
Labbhā elaṇḍiyāya laṭṭhiyā dhaññapuñjo pi suvaṇṇapuñjo pi ācikkhitun ti?
Āmantā.
Evameva Bhagavā lokiyena vohārena lokiyaṃ pi lokuttaraṃ pi dhammaṃ voharatīti.
9. Buddhassa {bhagavato} vohāro lokiyaṃ voharantassa lokiyo hoti, lokuttaraṃ voharantassa lokuttaro hotīti?
Āmantā.
Lokiyaṃ voharantassa so lokiye sote paṭihaññati, lokuttaraṃ voharantassa lokuttare sote paṭihaññati; lokiyaṃ voharantassa lokiyena viññāṇena paṭivijānanti, lokuttaraṃ voharantassa lokuttarena viññāṇena paṭivijānanti; lokiyaṃ voharantassa puthujjanā paṭivijānanti lokuttaraṃ voharantassa sāvakā paṭivijānantīti?
Na h'; evaṃ vattabbe --pe--
10. Na vattabbaṃ "Buddhassa bhagavato vohāro lokiyaṃ voharantassa lokiyo hoti, lokuttaraṃ voharantassa lokuttaro hotīti"?
Āmantā.
Nanu Bhagavā lokiyaṃ pi lokuttaraṃ pi dhammaṃ voharatīti?
Āmantā.
Hañci Bhagavā lokiyaṃ pi lokuttaraṃ pi dhammaṃ voharati, tena vata re vattabbe Buddhassa bhagavato vohāro lokiyaṃ voharantassa lokiyo hoti, lokuttaraṃ voharantassa lokuttaro hotīti."
11. Buddhassa bhagavato vohāro lokiyaṃ voharantassa lokiyo hoti, lokuttaraṃ voharantassa lokuttaro hotīti?
Āmantā.
Maggaṃ voharantassa maggo hoti, amaggaṃ voharantassa amaggo hoti;


[page 225]
II. 11.] KATHĀVATTHU. 225
[... content straddling page break has been moved to the page above ...] phalaṃ voharantassa phalaṃ hoti, aphalaṃ voharantassa aphalaṃ hoti; nibbānaṃ voharantassa nibbānaṃ hoti, anibbānaṃ voharantassa anibbānaṃ hoti; saṃkhataṃ voharantassa saṃkhataṃ hoti, asaṃkhataṃ voharantassa asaṃkhataṃ hoti; rūpaṃ voharantassa rūpaṃ hoti, arūpaṃ voharantassa arūpaṃ hoti; vedanaṃ voharantassa vedanā hoti, avedanaṃ voharantassa avedanā hoti; saññaṃ voharantassa saññā hoti, asaññaṃ voharantassa asaññā hoti; saṃkhāre voharantassa saṃkhārā honti, asaṃkhāre voharantassa asaṃkhārā honti; viññāṇaṃ voharantassa viññāṇaṃ hoti, aviññāṇaṃ voharantassa aviññāṇaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Vohārakathā.
II.11.
1. Dve nirodhā ti?
Āmantā.
Dve dukkhanirodhā ti?
Na h'; evaṃ vattabbe --pe--
Dve dukkhanirodhā ti?
Āmantā.
Dve nirodhasaccānīti?
Na h'; evaṃ vattabbe --pe--
Dve nirodhasaccānīti?
Āmantā.
Dve dukkhasaccānīti?
Na h'; evaṃ vattabbe --pe--
Dve nirodhasaccānīti?
Āmantā.
Dve samudayasaccānīti?
Na h'; evaṃ vattabbe --pe--
Dve nirodhasaccānīti?
Āmantā.


[page 226]
226 KATHĀVATTHU. [II. 11.
Dve maggasaccānīti?
Na h'; evaṃ vattabbe --pe--
Dve nirodhasaccānīti?
Āmantā.
Dve tāṇāni --pe-- dve leṇāni, dve saraṇāni, dve parāyanāni, dve accutāni, dve amatāni --pe--, dve nibbānānīti?
Na h'; evaṃ vattabbe --pe--
Dve nibbānānīti?
Āmantā.
Atthi dvinnaṃ nibbānānaṃ uccanīcatā {hinappaṇītatā}
ukkaṃsāvakaṃso sīmā vā bhedo vā rājī vā antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
2. Dve nirodhā ti?
Āmantā.
Nanu appaṭisaṃkhāniruddhe saṃkhāre paṭisaṃkhā nirodhentīti?
Āmantā.
Hañci appaṭisaṃkhāniruddhe saṃkhāre paṭisaṃkhā nirodhenti, no vata re vattabbe "Dve nirodhā ti."
3. Na vattabbaṃ "Dve nirodhā ti"?
Āmantā.
Nanu appaṭisaṃkhāniruddhā saṃkhārā accantabhaggā, paṭisaṃkhāniruddhā saṃkhārā accantabhaggā ti?
Āmantā.
Hañci appaṭisaṃkhāniruddhā saṃkhārā accantabhaggā, paṭisaṃkhāniruddhā saṃkhārā accantabhaggā, tena vata re vattabbe "Dve nirodhā ti."
4. Dve nirodhā ti?
Āmantā.
Paṭisaṃkhāniruddhā saṃkhārā ariyamaggaṃ āgamma niruddhā ti?
Āmantā.


[page 227]
II. 11.] KATHĀVATTHU. 227
Appaṭisaṃkhāniruddhā saṃkhārā ariyamaggaṃ āgamma niruddhā ti?
Na h'; evaṃ vattabbe --pe--
5. Dve nirodhā ti?
Āmantā.
Paṭisaṃkhāniruddhā saṃkhārā na puna uppajjantīti?
Āmantā.
Appaṭisaṃkhāniruddhā saṃkhārā na puna uppajjantīti?
Na h'; evaṃ vattabbe --pe--
Tena hi na vattabbaṃ "Dve nirodhā ti."
Nirodhakathā
Tassa uddānaṃ
Parūpahāro, Aññāṇaṃ, Kaṃkhā, Paravitāraṇā,
Vacībhedo, Dukkhāhāro, Ṭhiti, Kukkuḷā, Saṃkhārā,
Eko abhisamayo, Eko vohāro, Eko nirodho ti.
Dutiyo Vaggo.


[page 228]
228 KATHĀVATTHU. [III. 1.
III.1.
1. Tathāgatabalaṃ sāvakasādhāraṇan ti?
Āmantā.
Tathāgatabalaṃ sāvakabalaṃ, sāvakabalaṃ Tathāgatabalan ti?
Na h'; evaṃ vattabbe --pe--
Tathāgatabalaṃ sāvakasādhāraṇan ti?
Āmantā.
Tañ ñeva Tathāgatabalaṃ taṃ sāvakabalaṃ, taṃ sāvakabalaṃ taṃ Tathāgatabalan ti?
Na h'; evaṃ vattabbe --pe--
Tathāgatabalaṃ sāvakasādhāraṇan ti?
Āmantā.
Yādisaṃ Tathāgatabalaṃ, tādisaṃ sāvakabalaṃ; yādisaṃ sāvakabalaṃ, tādisaṃ Tathāgatabalan ti?
Na h'; evaṃ vattabbe --pe--
Tathāgatabalaṃ sāvakasādhāraṇan ti?
Āmantā.
Yādiso Tathāgatassa pubbayogo pubbacariyā, dhammakkhānaṃ dhammadesanā, tādiso sāvakassa pubbayogo pubbacariyā, dhammakkhānaṃ dhammadesanā ti?
Na h'; evaṃ vattabbe --pe--
2. Tathāgatabalaṃ sāvakasādhāraṇan ti?
Āmantā.
Tathāgato Jino Satthā Sammāsambuddho Sabbaññū Sabbadassāvī Dhammasāmī Dhammapaṭisaraṇo ti?
Āmantā.
Sāvako Jino Satthā Sammāsambuddho Sabbaññū Sabbadassāvī Dhammasāmī Dhammapaṭisaraṇo ti?
Na h'; evaṃ vattabbe --pe--
Tathāgatabalaṃ sāvakasādhāraṇan ti?
Āmantā.
Tathāgato anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido ti?


[page 229]
III. 1.] KATHĀVATTHU. 229
[... content straddling page break has been moved to the page above ...]
Āmantā.
Sāvako anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido ti?
Na h'; evaṃ vattabbe --pe--
3. Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti?
Āmantā.
Sāvako sabbaññū sabbadassāvī ti?
Na h'; evaṃ vattabbe --pe--
4. Sāvako ṭhānāṭhānaṃ jānātīti?
Āmantā.
Hañci sāvako ṭhānāṭhānaṃ jānāti, tena vata re vattabbe "Ṭhānāṭhānaṃ yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti."
5. Sāvako atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ jānātīti?
Āmantā.
Hañci sāvako atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ jānāti, tena vata re vattabbe "Atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti."
6. Sāvako {sabbatthagāminīpaṭipadaṃ} jānātīti?
Āmantā.
Hañci sāvako {sabbatthagāminīpaṭipadaṃ} jānāti, tena vata re vattabbe {"Sabbatthagāminīpaṭipadaṃ} yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti."
7. Sāvako anekadhātuṃ nānādhātuṃ lokaṃ jānātīti?
Āmantā.
Hañci sāvako anekadhātuṃ nānādhātuṃ lokaṃ jānāti, tena vata re vattabbe "Anekadhātuṃ nānādhātuṃ lokaṃ yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti."


[page 230]
230 KATHĀVATTHU. [III. 1.
8. Sāvako sattānaṃ nānādhimuttikataṃ jānātīti?
Āmantā.
Hañci sāvako sattānaṃ nānādhimuttikataṃ jānāti, tena vata re vattabbe "Sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti."
9. Sāvako jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vohānaṃ vuṭṭhānaṃ jānātīti?
Āmantā.
Hañci sāvako jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vohānaṃ vuṭṭhānaṃ jānāti, tena vata re vattabbe "Jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vohānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti."
10. Sāvako pubbenivāsānussatiṃ jānātīti?
Āmantā.
Hañci sāvako pubbenivāsānussatiṃ jānāti, tena vata re vattabbe "Pubbenivāsānussatiṃ yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti."
11. Sāvako sattānaṃ cutūpapātaṃ jānātīti?
Āmantā.
Hañci sāvako sattānaṃ cutūpapātaṃ jānāti, tena vata re vattabbe "Sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti."
12. Nanu Tathāgatassāpi āsavā khīṇā, sāvakassāpi āsavā khīṇā ti?
Āmantā.
Atthi kiñci nānākaraṇaṃ Tathāgatassa vā sāvakassa vā āsavakkhayena vā āsavakkhayaṃ vimuttiyā vā vimuttīti?
N'; atthi.
Hañci n'; atthi kiñci nānākaraṇaṃ Tathāgatassa vā sāvākassa vā āsavakkhayena vā āsavakkhayaṃ vimuttiyā vā vimutti, tena vata re vattabbe "Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti."
13. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti?


[page 231]
III. 1.] KATHĀVATTHU. 231
Āmantā.
Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti?
Na h'; evaṃ vattabbe --pe--
Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti?
Āmantā.
Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti?
Na h'; evaṃ vattabbe --pe--
14. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvaka-asādhāraṇan ti?
Āmantā.
Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvaka-asādhāraṇan ti?
Na h'; evaṃ vattabbe --pe--
Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvaka-asādhāraṇan ti?
Āmantā.
Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvaka-asādhāraṇan ti?
Na h'; evaṃ vattabbe --pe--
15. Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvaka-asādhāraṇan ti?
Āmantā.
Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvaka-asādhāraṇan ti?
Na h'; evaṃ vattabbe --pe--
Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvaka-asādhāraṇan ti?
Āmantā.
Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvaka-asādhāraṇan ti?
Na h'; evaṃ vattabbe --pe--
16. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti?
Āmantā.
Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti?


[page 232]
232 KATHĀVATTHU. [III. 2.
Na h'; evaṃ vattabbe --pe--
Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti?
Āmantā.
Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ sāvakasādhāraṇan ti?
Na h'; evaṃ vattabbe --pe--
Balakathā.
III.2.
1. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyan ti?
Āmantā.
Maggo phalaṃ nibbānaṃ sotāpattimaggo sotāpattiphalaṃ sakadāgāmimaggo sakadāgāmiphalaṃ anāgāmimaggo anāgāmiphalaṃ arahattamaggo arahattaphalaṃ {satipaṭṭhānaṃ} sammappadhānaṃ iddhipādā indriyaṃ balaṃ bojjhaṅgo ti?
Na h'; evaṃ vattabbe --pe--
2. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyan ti?
Āmantā.
Suññatārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Suññatārammaṇan ti?
Āmantā.
Ṭhānāṭhānañ ca manasikaroti, suññatañ ca manasikarotīti?
Na h'; evaṃ vattabbe --pe--
Ṭhānāṭhānañ ca manasikaroti, suññatañ ca manasikarotīti?
Āmantā.
Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti?


[page 233]
III. 2] KATHĀVATTHU. 233
Na h'; evaṃ vattabbe --pe--
3. Thānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyan ti?
Āmantā.
Animittārammaṇaṃ --pe-- appaṇihitārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Appaṇihitārammaṇan ti?
Āmantā.
Ṭhānāṭhānañ ca manasikaroti, appaṇihitañ ca manasikarotīti?
Na h'; evaṃ vattabbe --pe--
Ṭhānāṭhānañ ca manasikaroti, appaṇihitañ ca manasikarotīti?
Āmantā.
Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
4. Satipaṭṭhānā ariyā suññatārammaṇā ti?
Āmantā.
Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ suññatārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Satipaṭṭhānā ariyā animittārammaṇā --pe-- appaṇihitārammaṇā ti?
Āmantā.
Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ appaṇihitārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
5. Sammappadhānā, iddhipādā, indriyā, balā, bojjhaṅgā ariyā suññatārammaṇā ti?
Āmantā.
Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ suññatārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Bojjhaṅgā ariyā animittārammaṇā --pe-- appaṇihitārammaṇā ti?


[page 234]
234 KATHĀVATTHU. [III. 2.
Āmantā.
Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ appaṇihitārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
6. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ, na vattabbaṃ "suññatārammaṇan ti"?
Āmantā.
Satipaṭṭhānā ariyā, na vattabbā "suññatārammaṇā ti"?
Na h'; evaṃ vattabbe --pe--
Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ, na vattabbaṃ "animittārammaṇaṃ --pe--
appaṇihitārammaṇan ti"?
Āmantā.
Satipaṭṭhānā ariyā, na vattabbā "appaṇihitārammaṇā ti"?
Na h'; evaṃ vattabbe --pe--
Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ, na vattabbaṃ "suññatārammaṇaṃ --pe--
"animittārammaṇaṃ --pe-- appaṇihitārammaṇan ti"?
Āmantā.
Sammappadhānā --pe-- bojjhaṅgā ariyā, na vattabbā appaṇihitārammaṇā ti"?
Na h'; evaṃ vattabbe --pe--
7. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyan ti?
Āmantā.
Maggo phalaṃ nibbānaṃ sotāpattimaggo sotāpattiphalaṃ sakadāgāmimaggo sakadāgāmiphalaṃ anāgāmimaggo anāgāmiphalaṃ arahattamaggo arahattaphalaṃ saṭipaṭṭhānaṃ sammappadhānaṃ iddhipādā indriyaṃ balaṃ bojjhaṅgo ti?
Na h'; evaṃ vattabbe --pe--
8. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyan ti?
Āmantā.
Suññatārammaṇan ti?
Na h'; evaṃ vattabbe --pe--


[page 235]
III. 2.] KATHĀVATTHU. 235
Suññatārammaṇan ti?
Āmantā.
Sattānaṃ cutūpapātañ ca manasikaroti, suññatañ ca manasikarotīti?
Na h'; evaṃ vattabbe --pe--
Sattānaṃ cutūpapātañ ca manasikaroti, suññatañ ca manasikarotīti?
Āmantā.
Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
9. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyan ti?
Āmantā.
Animittārammaṇaṃ --pe-- appaṇihitārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Appaṇihitārammaṇan ti?
Āmantā.
Sattānaṃ cutūpapātañ ca manasikaroti, appaṇihitañ ca manasikarotīti?
Na h'; evaṃ vattabbe --pe--
Sattānaṃ cutūpapātañ ca manasikaroti, appaṇihitañ ca manasikarotīti?
Āmantā.
Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
10. Satipaṭṭhānā ariyā suññatārammaṇā ti?
Āmantā.
Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ suññatārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Satipaṭṭhānā ariyā animittārammaṇā --pe-- appaṇihitārammaṇā ti?
Āmantā.
Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ appaṇihitārammaṇan ti?
Na h'; evaṃ vattabbe --pe--


[page 236]
236 KATHĀVATTHU. [III. 2.
11. Sammappadhānā, iddhipādā, indriyā, balā, bojjhaṅgā ariyā suññatārammaṇā ti?
Āmantā.
Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ suññatārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Bojjhaṅgā ariyā animittārammaṇā --pe-- appaṇihitārammaṇā ti?
Āmantā.
Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ appaṇihitārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
12. Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ, na vattabbaṃ "suññatārammaṇan ti"?
Āmantā.
Satipaṭṭhānā ariyā, na vattabbā "suññatārammaṇā ti"?
Na h'; evaṃ vattabbe --pe--
Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ, na vattabbaṃ "animittārammaṇaṃ --pe--
appaṇihitārammaṇan ti"?
Āmantā.
Satipaṭṭhānā ariyā, na vattabbā "appaṇihitārammaṇā ti"?
Na h'; evaṃ vattabbe --pe--
Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ, na vattabbaṃ "suññatārammaṇaṃ --pe--
animittārammaṇaṃ --pe-- appaṇihitārammaṇan ti"?
Āmantā.
Sammappadhānā --pe-- bojjhaṅgā ariyā, na vattabbā "appaṇihitārammaṇā ti"?
Na h'; evaṃ vattabbe --pe--
13. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyan ti?
Āmantā.
Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyan ti?
Na h'; evaṃ vattabbe --pe--


[page 237]
III. 2.] KATHĀVATTHU. 237
Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyan ti?
Āmantā.
Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyan ti?
Na h'; evaṃ vattabbe --pe--
14. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ na vattabbaṃ "ariyan ti"?
Āmantā.
Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ na vattabbaṃ "ariyan ti"?
Na h'; evaṃ vattabbe --pe--
Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ na vattabbaṃ "ariyan ti"?
Āmantā.
Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ na vattabbaṃ "ariyan ti"?
Na h'; evaṃ vattabbe --pe--
15. Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ suññatārammaṇan ti?
Āmantā.
Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ suññatārammaṇan ti?
Āmantā.
Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ animittārammaṇaṃ --pe-- appaṇihitārammaṇan ti?
Āmantā.
Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ appaṇihitārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ suññatārammaṇaṃ --pe-- animittārammaṇaṃ --pe-- appaṇihitārammaṇan ti?
Āmantā.
Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ appaṇihitārammaṇan ti?
Na h'; evaṃ vattabbe --pe--


[page 238]
238 KATHĀVATTHU. [III. 3.
16. Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ na vattabbaṃ "suññatārammaṇan ti"?
Āmantā.
Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ na vattabbaṃ "suññatārammaṇan ti"?
Na h'; evaṃ vattabbe --pe--
Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ na vattabbaṃ "animittārammaṇaṃ --pe-- appaṇihitārammaṇan ti"?
Āmantā.
Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ na vattabbaṃ "appaṇihitārammaṇan ti"?
Na h'; evaṃ vattabbe --pe--
Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ na vattabbaṃ "suññatārammaṇaṃ --pe--
animittārammaṇaṃ --pe-- appaṇihitārammaṇan ti"?
Āmantā.
Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ Tathāgatabalaṃ ariyaṃ na vattabbaṃ "appaṇihitārammaṇan ti"?
Na h'; evaṃ vattabbe --pe--
Ariyan ti kathā.
III.3.
1. Sarāgaṃ cittaṃ vimuccatīti?
Āmantā.
Rāgasahagataṃ rāgasahajātaṃ rāgasaṃsaṭṭhaṃ rāgasampayuttaṃ rāgasahabhū rāgānuparivatti akusalaṃ lokiyaṃ sāsavaṃ saññojanīyaṃ ganthanīyaṃ oghanīyaṃ yoganīyaṃ nīvaraṇīyaṃ parāmaṭṭhaṃ {upādāniyaṃ} saṃkilesikaṃ cittaṃ vimuccatīti?
Na h'; evaṃ vattabbe --pe--
2. Saphassaṃ cittaṃ vimuccati, phasso ca cittañ ca ubho vimuccantīti?
Āmantā.


[page 239]
III. 3.] KATHĀVATTHU. 239
Sarāgaṃ cittaṃ vimuccati rāgo ca cittañ ca ubho vimuccantīti?
Na h'; evaṃ vattabbe --pe--
Savedanaṃ --pe-- sasaññaṃ --pe-- sacetanaṃ --pe-- sapaññaṃ cittaṃ vimuccati, paññā ca cittañ ca ubho vimuccantīti?
Āmantā.
Sarāgaṃ cittaṃ vimuccati, rāgo ca cittañ ca ubho vimuccantīti?
Na h'; evaṃ vattabbe --pe--
3. Saphassaṃ sarāgaṃ cittaṃ vimuccati, phasso ca cittañ ca ubho vimuccantīti?
Āmantā.
Rāgo ca cittañ ca ubho vimuccantīti?
Na h'; evaṃ vattabbe --pe--
Savedanaṃ sarāgaṃ --pe-- sasaññaṃ sarāgaṃ --pe--
sacetanaṃ sarāgaṃ --pe-- sapaññaṃ sarāgaṃ cittaṃ vimuccati, paññā ca cittañ ca ubho vimuccantīti?
Āmantā.
Rāgo ca cittañ ca ubho vimuccantīti?
Na h'; evaṃ vattabbe --pe--
4. Sadosam cittaṃ vimuccatīti?
Āmantā.
Dosasahagataṃ dosasahajātaṃ dosasaṃsaṭṭhaṃ dosasampayuttaṃ dosasahabhū dosānuparivatti akusalaṃ lokiyaṃ sāsavaṃ saññojanīyaṃ ganthanīyaṃ oghanīyaṃ yoganīyaṃ nīvaraṇīyaṃ parāmaṭṭhaṃ upādāniyaṃ saṃkilesikam cittaṃ vimuccatīti?
Na h'; evaṃ vattabbe --pe--
5. Saphassaṃ cittaṃ vimuccati, phasso ca cittañ ca ubho vimuccantīti?
Āmantā.
Sadosam cittaṃ vimuccati, doso ca cittañ ca ubho vimuccantīti?
Na h'; evaṃ vattabbe --pe--
Savedanaṃ --pe-- sasaññaṃ --pe-- sacetanaṃ --pe-- sapaññaṃ cittaṃ vimuccati, paññā ca cittañ ca ubho vimuccantīti?


[page 240]
240 KATHĀVATTHU. [III. 3.
Āmantā.
Sadosam cittaṃ vimuccati, doso ca cittañ ca ubho vimuccantīti?
Na h'; evaṃ vattabbe --pe--
6. Saphassaṃ sadosam cittaṃ vimuccati, phasso ca cittañ ca ubho vimuccantīti?
Āmantā.
Doso ca cittañ ca ubho vimuccantīti?
Na h'; evaṃ vattabbe --pe--
Savedanaṃ sadosaṃ --pe-- sasaññaṃ sadosaṃ --pe--
sacetanaṃ sadosaṃ --pe-- sapaññaṃ sadosaṃ cittaṃ vimuccati, paññā ca cittañ ca ubho vimuccantīti?
Āmantā.
Doso ca cittañ ca ubho vimuccantīti?
Na h'; evaṃ vattabbe --pe--
7. Samohaṃ cittaṃ vimuccatīti?
Āmantā.
Mohasahagataṃ mohasahajātaṃ mohasaṃsaṭṭhaṃ mohasampayuttaṃ mohasahabhū mohānuparivatti akusalaṃ lokiyaṃ sāsavaṃ saññojanīyaṃ ganthanīyaṃ oghanīyaṃ yoganīyaṃ nīvaraṇīyaṃ parāmaṭṭhaṃ upādāniyaṃ saṃkilesikaṃ cittaṃ vimuccatīti?
Na h'; evaṃ vattabbe --pe--
8. Saphassaṃ cittaṃ vimuccati, phasso ca cittañ ca ubho vimuccantīti?
Āmantā.
Samohaṃ cittaṃ vimuccati, moho ca cittañ ca ubho vinuccantīti?
Na h'; evaṃ vattabbe --pe--
Savedanaṃ --pe-- sasaññaṃ --pe-- sacetanaṃ --pe-- sapaññaṃ cittaṃ vimuccati, paññā ca cittañ ca ubho vimuccantīti?
Āmantā.
Samohaṃ cittaṃ vimuccati, moho ca cittañ ca ubho vimuccantīti?
Na h'; evaṃ vattabbe --pe--
9. Saphassaṃ samohaṃ cittaṃ vimuccati, phasso ca cittañ ca ubho vimuccantīti?


[page 241]
III. 4.] KATHĀVATTHU. 241
Āmantā.
Moho ca cittañ ca ubho vimuccantīti?
Na h'; evaṃ vattabbe --pe--
Savedanaṃ samohaṃ --pe-- sasaññaṃ samohaṃ --pe--
sacetanaṃ samohaṃ --pe-- sapaññaṃ samohaṃ cittaṃ vimuccati, paññā ca cittañ ca ubho vimuccantīti?
Āmantā.
Moho ca cittañ ca ubho vimuccantīti?
Na h'; evaṃ vattabbe --pe--
10. Na vattabbaṃ "Sarāgaṃ sadosaṃ samohaṃ cittaṃ vimuccatīti"?
Āmantā.
Vītarāgaṃ vītadosaṃ vītamohaṃ nikkilesaṃ cittaṃ vimuccatīti?
Na h'; evaṃ vattabbe --pe--
Tena hi sarāgaṃ sadosaṃ samohaṃ cittaṃ vimuccatīti.
Vimuttikathā.
III.4.
1. Vimuttaṃ vimuccamānan ti?
Āmantā.
Ekadesaṃ vimuttaṃ, ekadesaṃ avimuttan ti?
Na h'; evaṃ vattabbe --pe--
Ekadesaṃ vimuttaṃ, ekadesaṃ avimuttan ti?
Āmantā.
Ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno; ekadesaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati; ekadesaṃ sattakkhattupasamo, kolaṃkolo, ekabījī; Buddhe aveccappasādena samannāgato, Dhamme --pe-- Saṃghe --pe-- ariyakantehi sīlehi samannāgato, ekadesaṃ ariyakantehi sīlehi na samannāgato ti?
Na h'; evaṃ vattabbe --pe--
2. Ekadesaṃ vimuttaṃ, ekadesaṃ avimuttan ti?
17


[page 242]
242 KATHĀVATTHU. [III. 4.
Āmantā.
Ekadesaṃ sakadāgāmī, ekadesaṃ na sakadāgāmī; ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharatīti?
Na h'; evaṃ vattabbe --pe--
3. Ekadesaṃ vimuttaṃ, ekadesaṃ avimuttan ti?
Āmantā.
Ekadesaṃ anāgāmī, ekadesaṃ na anāgāmī; ekadesaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ na kāyena phusitvā viharati; ekadesaṃ antarāparinibbāyī, upahaccaparinibbāyī, asaṃkhāraparinibbāyī, sasaṃkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmī, ekadesaṃ na uddhaṃsoto na akaniṭṭhagāmī ti?
Na h'; evaṃ vattabbe --pe--
4. Ekadesaṃ vimuttaṃ, ekadesaṃ avimuttan ti?
Āmantā.
Ekadesaṃ Arahā, ekadesaṃ na Arahā; ekadesaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharati, ekadesaṃ kāyena na phusitvā viharati; ekadesaṃ vītarāgo vītadoso vītamoho --pe-- ekadesaṃ sacchikātabbaṃ sacchikataṃ, ekadesaṃ sacchikātabbaṃ na sacchikatan ti?
Na h'; evaṃ vattabbe --pe--
5. Vimuttaṃ vimuccamānan ti?
Āmantā.
Uppādakkhaṇe vimuttaṃ, vayakkhaṇe vimuccamānan ti?
Na h'; evaṃ vattabbe --pe--
6. Na vattabbaṃ "Vimuttaṃ vimuccamānan ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccatīti." Atth'; eva suttanto ti?


[page 243]
III. 5.] KATHĀVATTHU. 243
Āmantā.
Tena hi vimuttaṃ vimuccamānan ti.
7. Vimuttaṃ vimuccamānan ti.
Āmantā.
Nanu vuttaṃ Bhagavatā -- "So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte {kammaniye} ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmetīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Vimuttaṃ vimuccamānan ti."
8. Atthi cittaṃ vimuccamānan ti?
Āmantā.
Atthi cittaṃ rajjamānaṃ dussamānaṃ muyhamānaṃ kilissamānan ti?
Na h'; evaṃ vattabbe --pe--
Nanu rattañ c'; eva arattañ ca, duṭṭhañ c'; eva aduṭṭhañ ca, mūḷhañ c'; eva amūḷhañ ca, chinnañ c'; eva achinnañ ca, bhinnañ c'; eva abhinnañ ca, katañ c'; eva akatañ cāti?
Āmantā.
Hañci rattañ c'; eva arattañ ca, duṭṭhañ c'; eva aduṭṭhañ ca, muḷhañ c'; eva amuḷhañ ca, chinnañ c'; eva achinnañ ca, bhinnañ c'; eva abhinnañ ca, katañ c'; eva akatañ ca, no vata re vattabbe "Atthi cittaṃ vimuccamānan ti."
Vimuccamānakathā.
III.5.
1. Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīnan ti?
Āmantā.
Aṭṭhamako puggalo sotāpanno sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati, kāyena phusitvā viharatīti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ pahīnan ti?
Āmantā.


[page 244]
244 KATHĀVATTHU. [III. 5.
Aṭṭhamako puggalo sotāpanno sotāpattiphalappatto --
pe -- kāyena phusitvā viharatīti?
Na h'; evaṃ vattabbe --pe--
2. Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīnan ti?
Āmantā.
Aṭṭhamakassa puggalassa diṭṭhānusayo pahīno ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīnan ti?
Āmantā.
Aṭṭhamakassa puggalassa vicikicchānusayo --pe-- sīlabbataparāmāso pahīno ti?
Na h'; evaṃ vattabbe --pe--
3. Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ pahīnan ti?
Āmantā.
Aṭṭhamakassa puggalassa vicikicchānusayo pahīno ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ pahīnan ti?
Āmantā.
Aṭṭhamakassa puggalassa diṭṭhānusayo --pe-- sīlabbataparāmāso pahīno ti?
Na h'; evaṃ vattabbe --pe--
4. Aṭṭhamakassa puggalassa diṭṭhānusayo appahīno ti?
Āmantā.
Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ appahīnan ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa diṭṭhānusayo appahīno ti?
Āmantā.
Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ appahīnan ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa vicikicchānusayo --pe-- sīlabbataparāmāso appahīno ti?
Āmantā.


[page 245]
III. 5] KATHĀVATTHU. 245
Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ appahīnan ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa sīlabbataparāmāso appahīno ti?
Āmantā.
Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ appahīnan ti?
Na h'; evaṃ vattabbe --pe--
5. Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīnan ti?
Āmantā.
Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānappahānāya maggo bhāvito ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīnan ti?
Āmantā.
Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānappahānāya satipaṭṭhānā bhāvitā --pe-- sammappadhānā --pe-- bojjhaṅgā bhāvitā ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ pahīnan ti?
Āmantā.
Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānappahānāya maggo bhāvito --pe-- bojjhaṅgā bhāvitā ti?
Na h'; evaṃ vattabbe --pe--
6. Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānappahānāya maggo abhāvito ti?
Āmantā.
Anaggena pahīnaṃ lokiyena sāsavena --pe-- saṃkilesikenāti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānappahānāya satipaṭṭhānā --pe-- bojjhaṅgā abhāvitā ti?
Āmantā.
Amaggena pahīnaṃ lokiyena sāsavena --pe-- saṃkilesikenāti?


[page 246]
246 KATHĀVATTHU. [III. 5.
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānappahānāya maggo abhāvito --pe-- bojjhaṅgā abhāvitā ti?
Āmantā.
Amaggena pahīnaṃ lokiyena sāsavena --pe-- saṃkilesikenāti?
Na h'; evaṃ vattabbe --pe--
7. Na vattabbaṃ "Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīnan ti"?
Āmantā.
Uppajjissatīti? N'; uppajjissatīti.
Hañci n'; uppajjissati, tena vata re vattabbe "Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīnan ti."
8. Na vattabbaṃ "Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ pahīnan ti"?
Āmantā.
Uppajjissatīti? N'; uppajjissatīti.
Hañci n'; uppajjissati, tena vata re vattabbe "Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ pahīnan ti."
9. Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ n'; uppajjissatīti katvā, pahīnan ti?
Āmantā.
Aṭṭhamakassa puggalassa diṭṭhānusayo n'; uppajjissatīti katvā, pahīno ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ n'; uppajjissatīti katvā, pahīnan ti?
Āmantā.
Aṭṭhamakassa puggalassa vicikicchānusayo --pe-- sīlabbataparāmāso n'; uppajjissatīti katvā, pahīno ti?
Na h'; evaṃ vattabbe --pe--
10. Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ n'; uppajjissatīti katvā, pahīnan ti?
Āmantā.
Aṭṭhamakassa puggalassa vicikicchānusayo --pe-- sīlabbataparāmāso n'; uppajjissatīti katvā, pahīno ti?


[page 247]
III. 6.] KATHĀVATTHU. 247
Na h'; evaṃ vattabbe --pe--
11. Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ n'; uppajjissatīti katvā, pahīnan ti?
Āmantā.
Gotrabhuno puggalassa diṭṭhipariyuṭṭhānaṃ n'; uppajjissatīti katvā, pahīnan ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa vicikicchāpariyuṭṭhānaṃ n'; uppajjissatīti katvā, pahīnan ti?
Āmantā.
Gotrabhuno puggalassa vicikicchāpariyuṭṭhānaṃ n'; uppajjissatīti katvā, pahīnan ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakakathā.
III.6.
1. Aṭṭhamakassa puggalassa n'; atthi saddhindriyan ti?
Āmantā.
Aṭṭhamakassa puggalassa n'; atthi saddhā ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa n'; atthi viriyindriyaṃ --pe--
n'; atthi satindriyaṃ --pe-- n'; atthi samādhindriyaṃ --pe--
n'; atthi paññindriyan ti?
Āmantā.
Aṭṭhamakassa puggalassa n'; atthi paññā ti?
Na h'; evaṃ vattabbe --pe--
2. Aṭṭhamakassa puggalassa atthi saddhā ti?
Āmantā.
Aṭṭhamakassa puggalassa atthi saddhindriyan ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa atthi viriyaṃ --pe-- atthi sati, atthi samādhi, atthi paññā ti?
Āmantā.
Aṭṭhamakassa puggalassa atthi paññindriyan ti?


[page 248]
248 KATHĀVATTHU. [III. 6.
Na h'; evaṃ vattabbe --pe--
3. Aṭṭhamakassa puggalassa atthi mano, atthi manindriyan ti?
Āmantā.
Aṭṭhamakassa puggalassa atthi saddhā, atthi saddhindriyan ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa atthi mano, atthi manindriyan ti?
Āmantā.
Aṭṭhamakassa puggalassa atthi paññā, atthi paññindriyan ti?
Na h'; evaṃ vattabbe --pe--
4. Aṭṭhamakassa puggalassa atthi somanassaṃ, atthi somanassindriyaṃ --pe-- atthi jīvitaṃ, atthi jīvitindriyan ti?
Āmantā.
Aṭṭhamakassa puggalassa atthi saddhā, atthi saddhindriyan ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa atthi jīvitaṃ, atthi jīvitindriyan ti?
Āmantā.
Aṭṭhamakassa puggalassa atthi viriyaṃ --pe-- atthi paññā, atthi paññindriyan ti?
Na h'; evaṃ vattabbe --pe--
5. Aṭṭhamakassa puggalassa atthi Saddhā, n'; atthi saddhindriyan ti?
Āmantā.
Aṭṭhamakassa puggalassa atthi mano, n'; atthi manindriyan ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa atthi saddhā, n'; atthi saddhindriyan ti?
Āmantā.
Aṭṭhamakassa puggalassa atthi somanassaṃ, n'; atthi somanassindriyaṃ --pe-- atthi jīvitaṃ, n'; atthi jīvitindriyan ti?


[page 249]
III. 6] KATHĀVATTHU. 249
Na h'; evaṃ vattabbe --pe--
6. Aṭṭhamakassa puggalassa atthi paññā, n'; atthi paññindriyan ti?
Āmantā.
Aṭṭhamakassa puggalassa atthi mano, n'; atthi manindriyaṃ --pe-- atthi somanassaṃ n'; atthi somanassindriyaṃ --pe-- atthi jīvitaṃ, n'; atthi jīvitindriyan ti?
Na h'; evaṃ vattabbe --pe--
7. Aṭṭhamakassa puggalassa n'; atthi saddhindriyan ti?
Āmantā.
Aṭṭhamako puggalo asaddho ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa n'; atthi viriyindriyan ti?
Āmantā.
Aṭṭhamako puggalo kusīto hīnaviriyo ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa n'; atthi satindriyan ti?
Āmantā.
Aṭṭhamako puggalo muṭṭhassati asampajāno ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa n'; atthi samādhindriyan ti?
Āmantā.
Aṭṭhamako puggalo asamāhito vibbhantacitto ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa n'; atthi paññindriyan ti?
Āmantā.
Aṭṭhamako puggalo duppañño eḷamūgo ti?
Na h'; evaṃ vattabbe --pe--
8. Aṭṭhamakassa puggalassa atthi saddhā, sā ca saddhā niyyānikā ti?
Āmantā.
Hañci aṭṭhamakassa puggalassa atthi saddhā, sā ca saddhā niyyānikā, no vata re vattabbe "Aṭṭhamakassa puggalassa n'; atthi saddhindriyan ti."
Aṭṭhamakassa puggalassa atthi viriyaṃ, tañ ca viriyaṃ niyyānikaṃ --pe-- atthi sati, sā ca sati niyyānikā --pe--
atthi samādhi, so ca samādhi niyyāniko --pe-- atthi paññā, sā ca paññā niyyānikā ti?


[page 250]
250 KATHĀVATTHU. [III. 6.
Āmantā.
Hañci aṭṭhamakassa puggalassa atthi paññā, sā ca paññā niyyānikā, no vata re vattabbe "Aṭṭhamakassa puggalassa atthi paññindriyan ti."
9. Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa atthi saddhā, atthi saddhindriyan ti?
Āmantā.
Aṭṭhamakassa puggalassa atthi saddhā, atthi saddhindriyan ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa atthi paññā, atthi paññindriyan ti?
Āmantā.
Aṭṭhamakassa puggalassa atthi paññā, atthi paññindriyan ti?
Na h'; evaṃ vattabbe --pe--
10. Anāgāmiphalasacchikiriyāya paṭipannassa puggalassa --pe-- arahattasacchikiriyāya paṭipannassa puggalassa atthi saddhā, atthi saddhindriyaṃ --pe-- atthi paññā, atthi paññindriyan ti?
Āmantā.
Aṭṭhamakassa puggalassa atthi paññā, atthi paññindriyan ti?
Na h'; evaṃ vattabbe --pe--
11. Aṭṭhamakassa puggalassa atthi saddhā, n'; atthi saddhindriyan ti?
Āmantā.
Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa atthi saddhā, n'; atthi saddhindriyan ti?
Na h'; evaṃ vattabbe --pe--
Aṭṭhamakassa puggalassa atthi paññā, n'; atthi paññindriyan ti?
Āmantā.
Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa atthi paññā, n'; atthi paññindriyan ti?
Na h'; evaṃ vattabbe --pe--
12. Aṭṭhamakassa puggalassa atthi saddhā, n'; atthi saddhindriyaṃ --pe-- atthi paññā, n'; atthi paññindriyan ti?


[page 251]
III.7. KATHĀVATTHU. 251
Āmantā.
Anāgāmiphalasacchikiriyāya paṭipannassa puggalassa --
pe -- arahattasacchikiriyāya paṭipannassa puggalassa atthi paññā, n'; atthi paññindriyan ti?
Na h'; evaṃ vattabbe --pe--
13. Aṭṭhamakassa puggalassa n'; atthi pañc'; indriyānīti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Pañc'; imāni Bhikkhave indriyāni. Katamāni pañca? Saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ.
Imāni kho Bhikkhave pañc'; indriyāni. Imesaṃ kho Bhikkhave pañcannaṃ indriyānaṃ samattā paripūrattā Arahā hoti. Tato mudutarehi arahattasacchikiriyāya paṭipanno hoti; tato mudutarehi anāgāmī hoti; tato mudutarehi anāgāmiphalasacchikiriyāya paṭipanno hoti; tato mudutarehi sakadāgāmī hoti; tato mudutarehi sakadāgāmiphalasacchikiriyāya paṭipanno hoti; tato mudutarehi sotāpanno hoti; tato mudutarehi sotāpattiphalasacchikiriyāya paṭipanno hoti. Yassa kho Bhikkhave imāni pañc'; indriyāni sabbena sabbaṃ sabbathā sabbaṃ n'; atthi, tam ahaṃ ‘bāhiro puthujjanapakkhe ṭhito ti'; vadāmīti." Atth'; eva suttanto ti?
Āmantā.
Aṭṭhamako puggalo bāhiro puthujjanapakkhe ṭhito ti?
Na h'; evaṃ vattabbe --pe--
Tena hi aṭṭhamakassapuggalassa atthi {pañc'; indriyānīti}
Aṭṭhamakassa indriyakathā.
III.7.
1. Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti?
Āmantā.
Maṃsacakkhuṃ dibbacakkhuṃ, dibbacakkhuṃ maṃsacakkhun ti?


[page 252]
252 KATHĀVATTHU. [III. 7.
Na h'; evaṃ vattabbe --pe--
Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti?
Āmantā.
Yādisaṃ maṃsacakkhuṃ, tādisaṃ dibbacakkhuṃ; yādisaṃ dibbacakkhuṃ, tādisaṃ maṃsacakkhun ti?
Na h'; evaṃ vattabbe --pe--
Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti?
Āmantā.
Tañ ñeva maṃsaccakkhuṃ tam dibbacakkhuṃ, taṃ dibbacakkhuṃ taṃ maṃsacakkhun ti?
Na h'; evaṃ vattabbe --pe--
Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti?
Āmantā.
Yādiso maṃsacakkhussa visayo ānubhāvo gocaro, tādiso dibbassa cakkhussa visayo ānubhāvo gocaro ti?
Na h'; evaṃ vattabbe --pe--
2. Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti?
Āmantā.
Upādinnaṃ hutvā anupādinnaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Upādinnaṃ hutvā anupādinnaṃ hotīti?
Āmantā.
Kāmāvacaraṃ hutvā rūpāvacaraṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Kāmāvacaraṃ hutvā rūpāvacaraṃ hotīti?
Āmantā.
Rūpāvacaraṃ hutvā arūpāvacaraṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Rūpāvacaraṃ hutvā arūpāvacaraṃ hotīti?
Āmantā.
Pariyāpannaṃ hutvā apariyāpannaṃ hotīti?
Na h'; evaṃ vattabbe --pe--


[page 253]
III. 7] KATHĀVATTHU. 253
3. Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti?
Āmantā.
Dibbacakkhuṃ dhammupatthaddhaṃ maṃsacakkhuṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti?
Āmantā.
Dibbacakkhuṃ dhammupatthaddhaṃ paññācakkhuṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti?
Āmantā.
Dibbacakkhuṃ dhammupatthaddhaṃ maṃsacakkhuṃ hotīti?
Na h'; evaṃ vattabbe --pe--
4. Maṃsacakkhuṃ dhammupatthaddhaṃ dibbacakkhuṃ hotīti?
Āmantā.
Dve 'va cakkhūnīti?
Na h'; evaṃ vattabbe --pe--
Dve 'va cakkhūnīti?
Āmantā.
Nanu tīṇi cakkhūni vuttāni Bhagavatā, maṃsacakkhuṃ, dibbacakkhuṃ, paññācakkhun ti?
Āmantā.
Hañci tīṇi cakkhūni vuttāni Bhagavatā, maṃsacakkhum, dibbacakkhuṃ, paññācakkhuṃ, no vata re vattabbe
"Dve 'va cakkhūnīti"?
Dve 'va cakkhūnīti?
Āmantā.
Nanu vuttaṃ Bhagavatā "Tīṇ'; imāni Bhikkhave cakkhūni. Katamāni tīṇi? Maṃsacakkhuṃ, dibbacakkhuṃ, paññācakkhuṃ. Imāni kho Bhikkhave tīṇi cakkhūnīti."


[page 254]
254 KATHĀVATTHU. [III. 8.
"Maṃsacakkhuṃ dibbacakkhuṃ
Paññācakkhuṃ anuttaraṃ,
Etāni {tīṇi} cakkhūni
Akkhāsi purisattamo.
Maṃsacakkhussa uppādo
Maggo dibbassa cakkhuno,
Yathā ca ñāṇaṃ udapādi
Paññācakkhuṃ anuttaraṃ.
Tassa cakkhussa paṭilābhā
Sabbadukkhā pamuccatīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Dve 'va cakkhūnīti."
Dibbacakkhukathā.
III.8.
1. Maṃsasotaṃ dhammupatthaddhaṃ dibbasotaṃ hotīti?
Āmantā.
Maṃsasotaṃ dibbasotaṃ, dibbasotaṃ maṃsasotan ti?
Na h'; evaṃ vattabbe --pe--
Maṃsasotaṃ dhammupatthaddhaṃ dibbasotaṃ hotīti?
Āmantā.
Yādisaṃ maṃsasotaṃ, tādisaṃ dibbasotaṃ: yādisaṃ dibbasotaṃ, tadisaṃ maṃsasotan ti?
Na h'; evaṃ vattabbe --pe--
Maṃsasotaṃ dhammupatthaddhaṃ dibbasotaṃ hotīti?
Āmantā.
Tañ ñeva maṃsasotaṃ taṃ dibbasotaṃ, taṃ dibbasotaṃ taṃ maṃsasotan ti?
Na h'; evaṃ vattabbe --pe--
Maṃsasotaṃ dhammupatthaddhaṃ dibbasotaṃ hotīti?
Āmantā.
Yādiso maṃsacakkhussa visayo ānubhāvo gocaro, tādiso dibbassa cakkhussa visayo ānubhāvo gocaro ti?


[page 255]
III. 8.] KATHĀVATTHU. 255
Na h'; evaṃ vattabbe --pe--
2. Maṃsasotaṃ dhammupatthaddhaṃ dibbasotaṃ hotīti?
Āmantā.
Upādinnaṃ hutvā anupādinnaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Upādinnaṃ hutvā anupādinnaṃ hotīti?
Āmantā.
Kāmāvacaraṃ hutvā rūpāvacaraṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Kāmāvacaraṃ hutvā rūpāvacaraṃ hotīti?
Āmantā.
Rūpāvacaraṃ hutvā arūpāvacaraṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Rūpāvacaraṃ hutvā arūpāvacaraṃ hotīti?
Āmantā.
Pariyāpannaṃ hutvā apariyāpannaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
3. Maṃsasotaṃ dhammupatthaddhaṃ dibbasotaṃ hotīti?
Āmantā.
Dibbasotaṃ dhammupatthaddhaṃ maṃsasotaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Maṃsasotaṃ dhammupatthaddhaṃ dibbasotaṃ hotīti?
Āmantā.
Ekañ ñeva sotan ti?
Na h'; evaṃ vattabbe --pe--
Ekañ ñeva sotan ti?
Āmantā.
Nanu dve sotāni vuttāni Bhagavatā, maṃsasotaṃ dibbasotan ti?
Āmantā.
Hañci dve sotāni vuttāni Bhagavatā, maṃsasotaṃ dibbasotaṃ, no vata re vattabbe "Ekañ ñeva sotan ti."
Dibbasotakathā.


[page 256]
256 KATHĀVATTHU. [III. 9.
III.9.
1. Yathākammūpagataṃ {ñāṇaṃ} dibbacakkhun ti?
Āmantā.
Yathākammūpagatañ ca manasikaroti, dibbena cakkhunā rūpaṃ passatīti?
Na h'; evaṃ vattabbe --pe--
Yathākammūpagatañ ca manasikaroti, dibbena cakkhunā rūpaṃ passatīti?
Āmantā.
Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
2. Yathākammūpagataṃ ñāṇaṃ dibbacakkhun ti?
Āmantā.
Ime vata bhonto sattā ti ca manasikaroti, kāyaduccaritena samannāgatā ti ca manasikaroti, vacīduccaritena samannāgatā ti ca manasikaroti, manoduccaritena samannāgatā ti ca manasikaroti, ariyānaṃ upavādakā ti ca manasikaroti, micchādiṭṭhikā ti ca manasikaroti, micchādiṭṭhikammasamādānā ti ca manasikaroti, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ti ca manasikaroti, ime vā pana bhonto sattā ti ca manasikaroti, kāyasucaritena samannāgatā ti ca manasikaroti, vacīsucaritena samannāgatā ti ca manasikaroti, manosucaritena samannāgatā ti ca manasikaroti, ariyānaṃ anupavādakā ti ca manasikaroti, samādiṭṭhikā ti ca manasikaroti, sammādiṭṭhikammasamādānā ti ca manasikaroti, te kāyassa bhedā paraṃ maraṇā sugatim saggaṃ lokaṃ upapannā ti ca manasikaroti, dibbena cakkhunā rūpaṃ passatīti?
Na h'; evaṃ vattabbe --pe--
Yathākammūpagataṃ ñāṇaṃ dibbacakkhun ti?
Āmantā.
Ime vata bhonto sattā ti ca manasikaroti, --pe--, te


[page 257]
III. 9.] KATHĀVATTHU. 257
kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti ca manasikaroti, dibbena cakkhunā rūpaṃ passatīti?
Āmantā.
Dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ {samodhānaṃ}
hotīti?
Na h'; evaṃ vattabbe --pe--
3. Yathākammūpagataṃ ñāṇaṃ dibbacakkhun ti?
Āmantā.
Atthi koci adibbacakkhuko dibbacakkhuṃ appaṭiladdho anadhigato asacchikato yathākammūpagataṃ jānātīti?
Āmantā.
Hañci atthi koci adibbacakkhuko dibbacakkhuṃ appaṭiladdho anadhigato asacchikato yathākammūpagataṃ jānāti, no vata re vattabbe "Yathākammūpagataṃ ñāṇaṃ dibbacakkhun ti."
4. Yathākammūpagataṃ ñāṇaṃ dibbacakkhun ti?
Āmantā.
Āyasmā Sāriputto yathākammūpagataṃ jānātīti?
Āmantā.
Hañci āyasmā Sāriputto yathākammūpagataṃ jānāti, no vata re vattabbe "Yathākammūpagataṃ ñāṇaṃ dibbacakkhun ti."
5. Āyasmā Sāriputto yathākammūpagataṃ jānātīti?
Āmantā.
Atth'; āyasmato Sāriputtassa dibbacakkhun ti?
Na h'; evaṃ vattabbe --pe--
Atth'; āyasmato Sāriputtassa dibbacakkhun ti?
Āmantā.
Nanu {āyasmā} Sāriputto etad avoca --
N'; eva pubbenivāsāya
Nāpi dibbassa cakkhuno
Cetopariyāya iddhiyā
Sotadhātuvisuddhiyā
Cutiyā upapattiyā
Paṇidhī me na vijjatīti."


[page 258]
258 KATHĀVATTHU. [III. 10.
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Yathākammūpagataṃ ñāṇaṃ dibbacakkhun ti."
Yathākammūpagatañāṇakathā.
III.10.
1. Atthi devesu saṃvaro ti?
Āmantā.
Atthi devesu asaṃvaro ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi devesu asaṃvaro ti?
Āmantā.
N'; atthi devesu saṃvaro ti?
Na h'; evaṃ vattabbe --pe--
2. Nanu asaṃvarā saṃvaro sīlaṃ, atthi devesu saṃvaro ti?
Āmantā.
Atthi devesu asaṃvaro, yamhā asaṃvarā saṃvaro sīlan ti?
Na h'; evaṃ vattabbe.
Ājānāhi niggahaṃ: hañci asaṃvarā saṃvaro sīlaṃ, atthi devesu saṃvaro, tena vata re vattabbe "Atthi devesu asaṃvaro, yamhā asaṃvarā saṃvaro sīlan ti."
Yaṃ tattha vadesi "Vattabbe kho ‘asaṃvarā saṃvaro sīlaṃ, atthi devesu saṃvaro,'no ca vattabbe ‘atthi devesu asaṃvaro yamhā asaṃvarā saṃvaro sīlan ti,"'; micchā.
No ce pana vattabbe "Atthi devesu asaṃvaro yamhā asaṃvarā saṃvaro sīlan ti," no vata re vattabbe "Asaṃvarā saṃvaro sīlaṃ, atthi devesu saṃvaro ti."
Yaṃ tattha vadesi "Vattabbe kho ‘asaṃvarā saṃvaro sīlaṃ, atthi devesu saṃvaro,'; no ca vattabbe ‘atthi devesu asaṃvaro yamhā asaṃvarā saṃvaro sīlan ti,"'; micchā.


[page 259]
III. 10.] KATHĀVATTHU. 259
3. Atthi manussesu saṃvaro, atthi tattha asaṃvaro ti?
Āmantā.
Atthi devesu saṃvaro, atthi tattha asaṃvaro ti?
Na h'; evaṃ vattabbe --pe--
Atthi devesu saṃvaro, n'; atthi tattha asaṃvaro ti?
Āmantā.
Atthi manussesu saṃvaro, n'; atthi tattha asaṃvaro ti?
Na h'; evaṃ vattabbe --pe--
4. Atthi devesu pāṇātipātā veramaṇīti?
Āmantā.
Atthi devesu pāṇātipāto ti?
Na h'; evaṃ vattabbe --pe--
Atthi devesu surāmerayamajjapamādaṭṭhānā veramaṇīti?
Āmantā.
Atthi devesu surāmerayamajjapamādaṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--
5. N'; atthi devesu pāṇātipāto ti?
Āmantā.
N'; atthi devesu pāṇātipātā veramaṇīti?
Na h'; evaṃ vattabbe --pe--
N'; atthi devesu surāmerayamajjapamādaṭṭhānan ti?
Āmantā.
N'; atthi devesu surāmerayamajjapamādaṭṭhānā veramaṇīti?
Na h'; evaṃ vattabbe --pe--
6. Atthi manussesu pāṇātipātā veramaṇī, atthi tattha pāṇātipāto ti?
Āmantā.
Atthi devesu pāṇātipātā veramaṇī, atthi tattha pāṇātipāto ti?
Na h'; evaṃ vattabbe --pe--
Atthi manussesu surāmerayamajjapamādaṭṭhānā veramaṇī, atthi tattha surāmerayamajjapamādaṭṭhānan ti?
Āmantā.
Atthi devesu surāmerayamajjapamādaṭṭhānā veramaṇī, atthi tattha surāmerayamajjapamādaṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--


[page 260]
260 KATHĀVATTHU. [III. 11.
7. Atthi devesu pāṇātipātā veramaṇī, n'; atthi tattha pāṇātipāto ti?
Āmantā.
Atthi manussesu pāṇātipātā veramaṇī, n'; atthi tattha pāṇātipāto ti?
Na h'; evaṃ vattabbe --pe--
Atthi devesu surāmerayamajjapamādaṭṭhānā veramaṇī, n'; atthi tattha surāmerayamajjapamādaṭṭhānan ti?
Āmantā.
Atthi manussesu surāmerayamajjapamādaṭṭhānā veramaṇī, n'; atthi tattha surāmerayamajjapamādaṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--
8. N'; atthi devesu saṃvaro ti?
Āmantā.
Sabbe devā pānāṭipātino adinnādāyino kāmesu micchācārino musāvādino surāmerayamajjapamādaṭṭhāyino ti?
Na h'; evaṃ vattabbe --pe--
Tena hi atthi devesu saṃvaro ti.
Saṃvarakathā.
III.11.
1. Asaññasattesu saññā atthīti?
Āmantā.
Saññabhavo saññagati saññasattāvāso saññasaṃsāro saññayoni saññattabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Nanu asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābho ti?
Āmantā.
Hañci asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābho, no vata re vattabbe "Asaññasattesu saññā atthīti."
2. Asaññasattesu saññā atthīti?


[page 261]
III. 11.] KATHĀVATTHU. 261
Āmantā.
Pañcavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Nanu ekavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābho ti?
Āmantā.
Hañci ekavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābho, no vata re vattabbe "Asaññasattesu saññā atthīti."
3. Asaññasattesu saññā atthīti?
Āmantā.
Tāya saññāya saññakaraṇīyaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
Manussesu saññā atthi, so ca saññabhavo saññagati saññasattāvāso saññasaṃsāro saññayoni saññattabhāvapaṭilābho ti?
Āmantā.
Asaññasattesu saññā atthi, so ca saññabhavo saññagati saññasattāvāso saññasaṃsāro saññayoni saññattabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Manussesu saññā atthi, so ca pañcavokārabhavo gati sattāvāso saṃsāro yoti attabhāvapaṭilābho ti?
Āmantā.
Asaññasattesu saññā atthi, so ca pañcavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Manussesu saññā atthi, tāya saññāya saññākaraṇīyaṃ karotīti?
Āmantā.
Asaññasattesu saññā atthi, tāya saññāya saññākaraṇīyaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
4. Asaññasattesu saññā atthi, so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābho ti?
Āmantā.


[page 262]
262 KATHĀVATTHU. [III. 11.
Manussesu saññā atthi, so ca asaññabhavo --pe-- asaññattabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Asaññasattesu saññā atthi, so ca ekavokārabhavo gati --
pe -- attabhāvapaṭilābho ti?
Āmantā.
Manussesu saññā atthi, so ca ekavokārabhavo gati -- pe -- attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Asaññasattesu saññā atthi, na ca tāya saññāya saññākaraṇīyaṃ karotīti?
Āmantā.
Manussesu saññā atthi, na ca tāya saññāya saññākaraṇīyaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
5. Na vattabbaṃ "Asaññasattesu saññā atthīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Santi Bhikkhave Asaññasattā nāma devā, saññuppādā ca pana te devā tamhā kāya cavantīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi Asaññasattesu saññā atthīti.
6. Asaññasattesu saññā atthīti?
Kañci kāle atthi kañci kāle n'; atthīti.
Kañci kāle saññasattā, kañci kāle asaññasattā; kañci kāle saññabhavo, kañci kāle asaññabhavo; kañci kāle pañcavokārabhavo, kañci kāle ekavokārabhavo ti?
Na h'; evaṃ vattabbe --pe--
7. Asaññasattesu saññā kañci kāle atthi, kañci kāle n'; atthīti?
Āmantā.
Kaṃ kālaṃ atthi, kaṃ kālaṃ n'; atthīti?
Cutikāle uppattikāle atthi, ṭhitikāle n'; atthīti.
Cutikāle ca uppattikāle saññasattā, ṭhitikāle asaññasattā; cutikāle uppattikāle saññabhavo, ṭhitikāle asaññabhavo; cutikāle uppattikāle pañcavokārabhavo, ṭhitikāle ekavokārabhavo ti?


[page 263]
III. 12.] KATHĀVATTHU. 263
Na h'; evaṃ vattabbe --pe--
Asaññakathā.
III.12.
1. Nevasaññānāsaññāyatane na vattabbaṃ "Saññā atthīti"?
Āmantā.
Asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābho ti?
Āmantā.
Hañci asaññabhavo asaññagati --pe-- asaññattabhāvapaṭilābho, no vata re vattabbe Nevasaññānāsaññāyatane na vattabbaṃ ‘Saññā atthīti."'
2. Nevasaññānāsaññāyatane na vattabbaṃ "Saññā atthīti"?
Āmantā.
Ekavokārabhavo gati --pe-- attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Nanu catuvokārabhavo gati --pe-- attabhāvapaṭilābho ti?
Āmantā.
Hañci catuvokārabhavo gati --pe-- attabhāvapaṭilābho, no vata re vattabbe "Nevasaññānāsaññāyatane na vattabbaṃ ‘Saññā {atthīti.}"'
3. Asaññasattesu na vattabbaṃ "Saññā atthi," so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābho ti?
Āmantā.
Nevasaññānāsaññāyatane na vattabbaṃ "Saññā atthi," so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Asaññasattesu na vattabbaṃ "Saññā atthi," so ca ekavokārabhavo gati --pe-- attabhāvapaṭilābho ti?
Āmantā.


[page 264]
264 KATHĀVATTHU. [III.12.
Nevasaññānāsaññāyatane na vattabbaṃ "Saññā atthi," so ca ekavokārabhavo gati --pe-- attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
4. Nevasaññānāsaññāyatane na vattabbaṃ "Saññā atthi," so ca saññabhavo saññagati --pe-- saññattabhāvapaṭilābho ti?
Āmantā.
Asaññasattesu na vattabbaṃ "Saññā atthi," so ca saññabhavo saññagati --pe-- saññattabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Nevasaññānāsaññāyatane na vattabbaṃ "Saññā atthi," so ca catuvokārabhavo gati --pe-- attabhāvapaṭilābho ti?
Āmantā.
Asaññasattesu na vattabbaṃ "Saññā atthi," so ca catuvokārabhavo gati --pe-- attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
5. Nevasaññānāsaññāyatane na vattabbaṃ "Saññā atthīti?"
Āmantā.
Nanu nevasaññānāsaññāyatanaṃ catuvokārabhavo ti?
Āmantā.
Hañci nevasaññānāsaññāyatanaṃ catuvokārabhavo, no vata re vattabbe "Nevasaññānāsaññāyatane na vattabbaṃ ‘Saññā atthīti."'
6. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, nevasaññānāsaññāyatane na vattabbaṃ "Saññā atthīti?
Āmantā.
Ākāsānañcāyatanaṃ catuvokārabhavo, ākāsānañcāyatane na vattabbaṃ "Saññā atthīti"?
Na h'; evaṃ vattabbe --pe--
Nevasaññānāsaññāyatanaṃ catuvokārabhavo, nevasaññānāsaññāyatane na vattabbaṃ "Saññā atthīti"?
Āmantā.
viññāṇañcāyatanaṃ --pe-- ākiñcaññāyatanaṃ catuvokārabhavo, ākiñcaññāyatane na vattabbaṃ "Saññā atthīti"?
Na h'; evaṃ vattabbe --pe--


[page 265]
III. 12.] KATHĀVATTHU. 265
7. Ākāsānañcāyatanaṃ catuvokārabhavo, atthi tattha saññā ti?
Āmantā.
Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññā ti?
Na h'; evaṃ vattabbe --pe--
Viññāṇañcāyatanaṃ --pe-- ākiñcaññāyatanaṃ catuvokārabhavo, atthi tattha saññā ti?
Āmantā.
Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññā ti?
Na h'; evaṃ vattabbe --pe--
8. Nevasaññānāsaññāyatane na vattabbaṃ "Saññā atthīti vā n'; atthīti vā ti"?
Āmantā.
Nanu nevasaññānāsaññāyatanaṃ catuvokārabhavo ti?
Āmantā.
Hañci nevasaññānāsaññāyatanaṃ catuvokārabhavo, no vata re vattabbe "Nevasaññānāsaññāyatane na vattabbaṃ ‘Saññā atthīti vā n'; atthīti vā ti."'
9. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, nevasaññānāsaññāyatane na vattabbaṃ "Saññā atthīti vā n'; atthīti vā ti"?
Āmantā.
Ākāsānañcāyatanaṃ --pe-- viññāṇañcāyatanaṃ --pe--
ākiñcaññāyatanaṃ catuvokārabhavo, ākiñcaññāyatane na vattabbaṃ "Sañña atthīti vā n'; atthīti vā ti."
10. Ākāsānañcāyatanaṃ catuvokārabhavo, atthi tattha saññā ti?
Āmantā.
Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññā ti?
Na h'; evaṃ vattabbe --pe--
Viññāṇañcāyatanaṃ --pe-- ākiñcaññāyatanaṃ catuvokārabhavo, atthi tattha saññā ti?
Āmantā.
Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññā ti?


[page 266]
266 KATHĀVATTHU. [III. 12.
Na h'; evaṃ vattabbe --pe--
11. Nevasaññānāsaññāyatane na vattabbaṃ "Saññā atthīti vā n'; atthīti vā ti"?
Āmantā.
Nanu nevasaññānāsaññāyatanan ti?
Āmantā.
Hañci nevasaññānāsaññāyatanaṃ, tena vata re vattabbe "Nevasaññānāsaññāyatane na vattabbaṃ ‘Saññā atthīti vā n'; atthīti vā ti."'
12. Nevasaññānāsaññāyatanan ti katvā, nevasaññānāsaññāyatane na vattabbaṃ "Saññā atthīti vā n'; atthīti vā ti"?
Āmantā.
Adukkhamasukhā vedanā ti katvā, adukkhamasukhāya vedanāya na vattabbaṃ "Vedanā ti vā, avedanā ti vā ti"?
Na h'; evaṃ vattabbe --pe--
Nevasaññānāsaññāyatanakathā.
Tatiyo Vaggo.
Balaṃ sādhāraṇaṃ, Ariyaṃ, Sārāgaṃ cittaṃ vimuccati,
Vimuttaṃ vimuccamānaṃ, Atthi cittaṃ vimuccamānaṃ,
Aṭṭhamakassa puggalassa diṭṭhipariyuṭṭhānaṃ pahīnaṃ,
Aṭṭhamakassa puggalassa n'; atthi pañcindriyāni,
Cakkhuṃ, Sotaṃ dhammupatthaddhaṃ, Yathākammūpagatañāṇaṃ,
Devesu saṃvaro, Asaññasattesu saññā, evameva bhavaggan ti.


[page 267]
IV. 1.] KATHĀVATTHU. 267
IV.1.
1. Gihī'ssa Arahā ti?
Āmantā.
Atthi Arahato gihisaññojanan ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi Arahato gihisaññojanan ti?
Āmantā.
Hañci n'; atthi Arahato gihisaññojanaṃ no vata re vattabbe "Gihī 'ssa Arahā ti."
2. Gihī 'ssa Arahā ti?
Āmantā.
Nanu Arahato gihisaññojanaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃ anuppādadhamman ti?
Āmantā.
Hañci Arahato gihisaññojanaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃ anuppādadhammaṃ, no vata re vattabbe "Gihī 'ssa Arahā ti."
3. Gihī 'ssa Arahā ti?
Āmantā.
Atthi koci gihī gihisaññojanaṃ appahāya diṭṭh'; eva dhamme dukkhass'; antaṃ karotīti?
N'; atthi.
Hañci n'; atthi koci gihī gihisaññojanaṃ appahāya diṭṭh'; eva dhamme dukkhass'; antaṃ karoti, no vata re vattabbe "Gihī 'ssa Arahā ti."
4. Gihī 'ssa Arahā ti?
Āmantā.
Nanu Vacchagotto paribbājako Bhagavantaṃ etad avoca -- "Atthi nu kho bho Gotama koci gihī gihisaññojanaṃ appahāya kāyassa bhedā dukkhass'; antaṃ karotīti"?
N'; atthi kho Vaccha koci gihī gihisaññojanaṃ appahāya kāyassa bhedā dukkhass'; antaṃ karotīti." Atth'; eva suttanto ti?


[page 268]
268 KATHĀVATTHU. [IV. 2.
Āmantā.
Tena hi na vattabbaṃ "Gihī 'ssa Arahā ti."
5. Gihī 'ssa Arahā ti?
Āmantā.
Arahā methunaṃ dhammaṃ paṭiseveyya, methunaṃ dhammaṃ uppādeyya, puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyya, ajeḷakaṃ paṭigaṇheyya, kukkuṭasūkaraṃ paṭigaṇheyya, hatthigavassavaḷavaṃ paṭigaṇheyya, {tittiravaṭṭakamorakapiñjaḷaṃ}
{paṭigaṇheyya,} pitavaṇṭavālamolikaṃ dhāreyya, odātāni vatthāni dīghadasāni dhāreyya, yāvajīvaṃ agāriyabhūto assāti?
Na h'; evaṃ vattabbe --pe--
6. Na vattabbaṃ "Gihī 'ssa Arahā ti"?
Āmantā.
Nanu Yaso kulaputto, Uttiyo gahapati, Setu mānavo gihissa byañjanena arahattaṃ pattā ti?
Āmantā.
Hañci Yaso kulaputto, Uttiyo gahapati, Setu mānavo gihissa byañjanena arahattaṃ pattā, tena vata re vattabbe "Gihī 'ssa Arahā ti."
Gihī 'ssa Arahā ti kathā.
IV.2.
1. Saha uppattiyā Arahā ti?
Āmantā.
Saha uppattiyā sotāpanno hotīti?
Na h'; evaṃ vattabbe --pe--
Saha uppattiyā Arahā ti?


[page 269]
IV. 2.] KATHĀVATTHU. 269
Āmantā.
Saha uppattiyā sakadāgāmī hotīti?
Na h'; evaṃ vattabbe --pe--
Saha uppattiyā Arahā ti?
Āmantā.
Saha uppattiyā anāgāmī hotīti?
Na h'; evaṃ vattabbe --pe--
2. Saha uppattiyā sotāpanno na hotīti?
Āmantā.
Hañci saha uppattiyā sotāpanno na hoti, no vata re vattabbe "Saha uppatthiyā Arahā ti."
Saha uppattiyā sakadāgāmī na hotīti?
Āmantā.
Hañci saha uppattiyā sakadāgāmī na hoti, no vata re vattabbe "Saha uppatthiyā Arahā ti."
Saha uppattiyā anāgāmī na hotīti?
Āmantā.
Hañci saha uppattiyā anāgāmī na hoti, no vata re vattabbe "Saha uppattiyā Arahā ti."
3. Saha uppattiyā Arahā ti?
Āmantā.
Sāriputto thero saha uppattiyā Arahā ti?
Na h'; evaṃ vattabbe --pe--
Mahā Moggallāno thero --pe-- Mahā Kassapo thero --
pe -- Mahā Kaccāyano thero --pe-- Mahā Koṭṭhiko thero --
pe -- Mahā Panthako thero saha uppattiyā Arahā ti?
Na h'; evaṃ vattabbe --pe--
4. Sāriputto thero na saha uppattiyā Arahā ti?
Āmantā.
Hañci Sāriputto thero na saha uppattiyā Arahā, no vata re vattabbe "Saha uppattiyā Arahā ti."
Mahā Moggallāno thero --pe-- Mahā Kassapo thero,
Mahā Kaccāyano thero, Mahā Koṭṭhiko thero --pe--
Mahā Panthako thero na saha uppattiyā Arahā ti?
Āmantā.


[page 270]
270 KATHĀVATTHU. [IV. 2.
Hañci Mahā {Panthako} thero na saha {uppattiyā} Arahā, no vata re vattabbe "Saha uppattiyā Arahā ti."
5. Saha uppattiyā Arahā ti?
Āmantā.
Uppattesiyena cittena arahattaṃ sacchikaroti lokiyena sāsavena --pe-- saṃkilesikenāti?
Na h'; evaṃ vattabbe --pe--
Saha uppattiyā Arahā ti?
Āmantā.
Uppattesiyaṃ cittaṃ niyyānikaṃ khayagāmī bodhagāmī apacayagāmī anāsavaṃ --pe-- asaṃkilesikan ti?
Na h'; evaṃ vattabbe --pe--
Nanu uppattesiyaṃ cittaṃ aniyyānikaṃ, na khayagāmī, na bodhagāmī, na apacayagāmī, sāsavaṃ --pe--
saṃkilesikan ti?
Āmantā.
Hañci uppattesiyaṃ cittaṃ aniyyānikaṃ, na khayagāmī, na bodhagāmī, na apacayagāmī, sāsavaṃ --pe--
saṃkilesikaṃ, no vata re vattabbe "Saha uppattiyā Arahā ti."
6. Saha uppattiyā Arahā ti?
Āmantā.
Uppattesiyena cittena rāgaṃ pajahati, dosaṃ pajahati, mohaṃ pajahati, --pe-- anottappaṃ pajahatīti?
Na h'; evaṃ vattabbe --pe--
Saha uppattiyā Arahā ti?
Āmantā.
Uppattesiyaṃ cittaṃ maggo --pe-- satipaṭṭhānaṃ sammappadhānaṃ iddhipādo indriyaṃ balaṃ --pe-- bojjhaṅgo ti?
Na h'; evaṃ vattabbe --pe--
Saha uppattiyā Arahā ti?
Āmantā.
Uppattesiyena cittena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
Saha uppattiyā Arahā ti?
Āmantā.


[page 271]
IV. 3.] KATHĀVATTHU. 271
Cuticittaṃ, maggacittaṃ, uppattesiyaṃ cittaṃ, phalacittan ti?
Na h'; evaṃ vattabbe --pe--
Uppattikathā.
IV.3.
1. Arahato sabbe dhammā anāsavā ti?
Āmantā.
Maggo phalaṃ nibbānaṃ sotāpattimaggo sotāpattiphalaṃ sakadāgāmimaggo sakadāgāmiphalaṃ anāgāmimaggo anāgāmiphalaṃ arahattamaggo arahataphalaṃ satipaṭṭhānaṃ sammappadhānaṃ iddhipādo indriyaṃ balaṃ bojjhaṅgo ti?
Na h'; evaṃ vattabbe --pe--
2. Arahato sabbe dhammā anāsavā ti?
Āmantā.
Arahato cakkhuṃ anāsavan ti?
Na h'; evaṃ vattabbe --pe--
Arahato cakkhuṃ anāsavan ti?
Āmantā.
Maggo phalaṃ nibbānaṃ --pe-- bojjhaṅgo ti?
Na h'; evaṃ vattabbe --pe--
Arahato sotaṃ --pe-- Arahato ghānaṃ --pe-- Arahato jivhā --pe-- Arahato kāyo anāsavo ti?
Na h'; evaṃ vattabbe --pe--
Arahato kāyo anāsavo ti?
Āmantā.
Maggo phalaṃ --pe-- bojjhaṅgo ti?
Na h'; evaṃ vattabbe --pe--
3. Arahato kāyo anāsavo ti?
Āmantā.
Arahato kāyo paggahaniggahūpago chedanabhedanūpago kākehi gijjhehi kulalehi sādhāraṇo ti?
Āmantā.


[page 272]
272 KATHĀVATTHU. [IV. 3.
Anāsavo dhammo paggahaniggahūpago chedanabhedanūpago kākehi gijjhehi kulalehi sādhāraṇo ti?
Na h'; evaṃ vattabbe --pe--
4. Arahato kāye visaṃ kameyya, satthaṃ kameyya aggi kameyyāti?
Āmantā.
Anāsave dhamme visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti?
Na h'; evaṃ vattabbe --pe--
Labbhā Arahato kāyo addubandhanena bandhituṃ, rajjubandhanena bandhituṃ, saṃkhalikabandhanena bandhituṃ, gāmabandhanena bandhituṃ, nigamabandhanena bandhituṃ, nagarabandhanena bandhituṃ, janapadabandhanena bandhituṃ, kaṇhapañcamehi bandhanehi bandhitun ti?
Āmantā.
Labbhā anāsavo dhammo addubandhanena bandhituṃ, rajjubandhanena bandhituṃ, saṃkhalikabandhanena bandhituṃ, gāmabandhanena bandhituṃ, nigamabandhanena bandhituṃ, nagarabandhanena bandhituṃ, janapadabandhanena bandhituṃ, kaṇhapañcamehi bandhanehi bandhitun ti?
Na h'; evaṃ vattabbe --pe--
5. Yadi Arahā puthujjanassa cīvaraṃ deti, anāsavaṃ hutvā sāsavaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Anāsavaṃ hutvā sāsavaṃ hotīti?
Āmantā.
Tañ ñeva anāsavaṃ, taṃ sāsavan ti?
Na h'; evaṃ vattabbe --pe--
Tañ ñeva anāsavaṃ, taṃ sāsavan ti?
Āmantā.
Maggo anāsavo hutvā sāsavo hotīti?
Na h'; evaṃ vattabbe --pe--
Phalaṃ, satipaṭṭhānaṃ, sammappadhānaṃ, iddhipādo, indriyaṃ, balaṃ, bojjhaṅgo anāsavo hutvā sāsavo hotīti?


[page 273]
IV. 3.] KATHĀVATTHU. 273
Na h'; evaṃ vattabbe --pe--
6. Yadi Arahā puthujjanassa piṇḍapātaṃ deti, senāsanaṃ deti, gilānapaccayabhesajjaparikkhāraṃ deti, anāsavo hutvā sāsavo hotīti?
Na h'; evaṃ vattabbe --pe--
Anāsavo hutvā sāsavo hotīti?
Āmantā.
Tañ ñeva anāsavaṃ, taṃ sāsavan ti?
Na h'; evaṃ vattabbe --pe--
Tañ ñeva anāsavaṃ, taṃ sāsavan ti?
Āmantā.
Maggo anāsavo hutvā sāsavo hotīti?
Na h'; evaṃ vattabbe --pe--
Phalaṃ, sattipaṭṭhānaṃ, sammappadhānaṃ, iddhipādo, indriyaṃ, balaṃ, bojjhaṅgo anāsavo hutvā sāsavo hotīti?
Na h'; evaṃ vattabbe --pe--
7. Yadi puthujjano Arahato cīvaraṃ deti, sāsavaṃ hutvā anāsavaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Sāsavaṃ hutvā anāsavaṃ hotīti?
Āmantā.
Tañ ñeva sāsavaṃ, taṃ anāsavan ti?
Na h'; evaṃ vattabbe --pe--
Tañ ñeva sāsavaṃ, taṃ anāsavan ti?
Āmantā.
Rāgo sāsavo hutvā anāsavo hotīti?
Na h'; evaṃ vattabbe --pe--
Doso --pe-- moho --pe-- anottappaṃ sāsavaṃ hutvā anāsavaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
8. Yadi puthujjano Arahato piṇḍapātaṃ deti, senāsanaṃ deti, gilānapaccayabhesajjaparikkhāraṃ deti, sāsavo hutvā anāsavo hotīti?
Na h'; evaṃ vattabbe --pe--
Sāsavo hutvā anāsavo hotīti?
Āmantā.


[page 274]
274 KATHĀVATTHU. [IV. 4.
Tañ ñeva sāsavaṃ, taṃ anāsavan ti?
Na h'; evaṃ vattabbe --pe--
Tañ ñeva sāsavaṃ, taṃ anāsavan ti?
Āmantā.
Rāgo sāsavo hutvā anāsavo hotīti?
Na h'; evaṃ vattabbe --pe--
Doso --pe-- moho --pe-- anottappaṃ sāsavaṃ hutvā anāsavaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
9. Na vattabbaṃ "Arahato sabbe dhammā anāsavā ti"?
Āmantā.
Nanu Arahā anāsavo ti?
Āmantā.
Hañci Arahā anāsavo, tena vata re vattabbe "Arahato sabbe dhammā anāsavā ti."
Anāsavakathā.
IV.4.
1. Arahā catūhi phalehi samannāgato ti?
Āmantā.
Arahā catūhi phassehi catūhi vedanāhi catūhi saññāhi catūhi cetanāhi catūhi cittehi catūhi saddhāhi catūhi viriyehi catūhi satīti catūhi samādhīhi catūhi paññāhi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
2. Anāgāmī tīhi phalehi samannāgato ti?
Āmantā.
Anāgāmī tīhi phassehi --pe-- tīhi paññāhi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmī dvīhi phalehi samannāgato ti?
Āmantā.
Sakadāgāmī dvīhi phassehi --pe-- dvīhi paññāhi samannāgato ti?
Na h'; evaṃ vattabbe --pe--


[page 275]
IV.4. KATHĀVATTHU. 275
3. Arahā sotāpattiphalena samannāgato ti?
Āmantā.
Arahā sotāpanno sattakkhattuparamo, kolaṃkolo, ekabījī ti?
Na h'; evaṃ vattabbe --pe--
Arahā {sakadāgāmiphalena} samannāgato ti?
Āmantā.
Arahā sakadāgāmī ti?
Na h'; evaṃ vattabbe --pe--
Arahā anāgāmiphalena samannāgato ti?
Āmantā.
Arahā anāgāmī antarāparinibbāyī, upahaccaparinibbāyī, asaṃkhāraparinibbāyī, sasaṃkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmī ti?
Na h'; evaṃ vattabbe --pe--
4. Anāgāmī sotāpattiphalena samannāgato ti?
Āmantā.
Anāgāmī sotāpanno sattakkhattuparamo, kolaṃkolo, ekabījī ti?
Na h'; evaṃ vattabbe --pe--
Anāgāmī sakadāgāmiphalena samannāgato ti?
Āmantā.
Anāgāmī sakadāgāmī ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmī sotāpattiphalena samannāgato ti?
Āmantā.
Sakadāgāmī sotāpanno sattakkhattuparamo, kolaṃkolo, ekabījī ti?
Na h'; evaṃ vattabbe --pe--
5. Sotāpattiphalena samannāgato "sotāpanno ti" vattabbo ti?
Āmantā.
Arahā sotāpattiphalena samannāgato ti?
Āmantā.
Sve 'va Arahā so sotāpanno ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmiphalena samannāgato, "sakadāgāmī ti" vattabbo ti?


[page 276]
276 KATHĀVATTHU. IV. 4.
Āmantā.
Arahā sakadāgāmiphalena samannāgato ti?
Āmantā.
Sve 'va Arahā so sakadāgāmī ti?
Na h'; evaṃ vattabbe --pe--
Anāgāmiphalena samannāgato "anāgāmī ti" vattabbo ti?
Āmantā.
Arahā anāgāmiphalena samannāgato ti?
Āmantā.
Sve 'va Arahā so anāgāmī ti?
Na h'; evaṃ vattabbe --pe--
6. Sotāpattiphalena samannāgato "sotāpanno ti" vattabbo ti?
Āmantā.
Anāgāmī sotāpattiphalena samannāgato ti?
Āmantā.
Sve 'va Anāgāmī so sotāpanno ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmiphalena samannāgato "sakadāgāmī ti" vattabbo ti?
Āmantā.
Anāgāmī sakadāgāmiphalena sammannāgato ti?
Āmantā.
Sotāpattiphalena samannāgato "sotāpanno ti" vattabbo ti?
Āmantā.
Sakadāgāmī {sotāpattiphalena} samannāgato ti?
Āmantā.
Sve 'va sakadāgāmī so sotāpanno ti?
Na h'; evaṃ vattabbe --pe--
{} Arahā sotāpattiphalena samannāgato ti?
Āmantā.
Nanu Arahā sotāpattiphalaṃ vītivatto ti?
Āmantā.
Hañci Arahā sotāpattiphalaṃ vītivatto, no vata re vattabbe Arahā sotāpattiphalena samannāgato ti."
8. Arahā sotāpattiphalaṃ vītivatto, tena samannāgato ti?
Āmantā.


[page 277]
IV. 4.] KATHĀVATTHU. 277
Arahā sotāpattimaggaṃ vītivatto, sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ apāyagamanīyaṃ rāgaṃ apāyagamanīyaṃ dosaṃ apāyagamanīyaṃ mohaṃ vītivatto, tena samannāgato ti?
Na h'; evaṃ vattabbe --pe--
9. Arahā sakadāgāmiphalena samannāgato ti?
Āmantā.
Nanu Arahā sakadāgāmiphalaṃ vītivatto ti?
Āmantā.
Hañci Arahā sakadāgāmiphalaṃ vītivatto, no vata re vattabbe "Arahā sakadāgāmiphalena samannāgato ti."
10. Arahā sakadāgāmiphalaṃ vītivatto, tena samannāgato ti?
Āmantā.
Arahā sakadāgāmimaggaṃ vītivatto, oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ vītivatto, tena samannāgato ti?
Na h'; evaṃ vattabbe --pe--
11. Arahā anāgāmiphalena samannāgato ti?
Āmantā.
Nanu Arahā anāgāmiphalaṃ vītivatto ti?
Āmantā.
Hañci "Arahā anāgāmiphalaṃ vītivatto, no vata re vattabbe Arahā anāgāmiphalena samannāgato ti."
12. Arahā anāgāmiphalaṃ vītivatto, tena samannāgato ti?
Āmantā.
Arahā anāgāmimaggaṃ vītivatto, aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ vītivatto, tena samannāgato ti?
Na h'; evaṃ vattabbe --pe--
13. Anāgāmī sotāpattiphalena samannāgato ti?
Āmantā.
Nanu anāgāmī sotāpattiphalaṃ vītivatto ti?
Āmantā.
Hañci anāgāmī sotāpattiphalaṃ vītivatto, no vata re vattabbe "Anāgāmī sotāpattiphalena samannāgato ti."
14. Anāgamī sotāpattiphalaṃ vītivatto, tena samannāgato ti?


[page 278]
278 KATHĀVATTHU. [IV. 4.
Āmantā.
Anāgāmī sotāpattimaggaṃ vītivatto, sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ apāyagamanīyaṃ rāgaṃ apāyagamanīyaṃ dosaṃ apāyagamanīyaṃ mohaṃ vītivatto, tena samannāgato ti?
Na h'; evaṃ vattabbe --pe--
15. Anāgāmī sakadāgāmiphalena samannāgato ti?
Āmantā.
Nanu anāgāmī sakadāgāmiphalaṃ vītivatto ti?
Āmantā.
Hañci anāgāmī sakadāgāmiphalaṃ vītivatto, no vata re vattabbe "Anāgāmī sakadāgamiphalena samannāgato ti."
16. Anāgāmī sakadāgāmiphalaṃ vītivatto, tena samannāgato ti?
Āmantā.
Anāgāmī sakadāgāmimaggaṃ vītivatto, oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ vītivatto, tena samannāgato ti?
Na h'; evaṃ vattabbe --pe--
17. Sakadāgāmī sotāpattiphalena samannāgato ti?
Āmantā.
Nanu sakadāgāmī sotāpattiphalaṃ vītivatto ti?
Āmantā.
Hañci sakadāgāmī sotāpattiphalaṃ vītivatto, no vata re vattabbe "Sakadāgāmī sotāpattiphalena samannāgato ti."
18. Sakadāgāmī sotāpattiphalaṃ vītivatto, tena samannāgato ti?
Āmantā.
Sakadāgāmī sotāpattimaggaṃ vītivatto, sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ apāyagamanīyaṃ rāgaṃ apāyagamanīyaṃ dosaṃ {apāyagamanīyaṃ} mohaṃ vītivatto, tena samannāgato ti?
Na h'; evaṃ vattabbe --pe--
19. Na vattabbaṃ "Arahā catūhi phalehi samannāgato ti"?
Āmantā.
Nanu Arahātā cattāri phalāni paṭiladdhāni, tehi ca aparihīno ti?


[page 279]
IV. 4.] KATHĀVATTHU. 279
{Āmantā.}
Hañci Arahatā cattāri phalāni paṭiladdhāni, tehi ca aparihīno, tena vata re vattabbe "Arahā catūhi phalehi samannāgato ti."
20. Na vattabbaṃ "Anāgāmī tīhi phalehi samannāgato ti"?
Āmantā.
Nanu anāgāminā tīṇi phalāni paṭiladdhāni, tehi ca aparihīno ti?
Āmantā.
Hañci anāgāminā tīṇi phalāni paṭiladdhāni, tehi ca aparihīno, tena vata re vattabbe "Anāgāmī tīhi phalehi samannāgato ti."
21. Na vattabbaṃ "Sakadāgāmī dvīhi phalehi samannāgato ti"?
Āmantā.
Nanu sakadāgāminā dve phalāni paṭiladdhāni, tehi ca aparihīno ti?
Āmantā.
Hañci sakadāgāminā dve phalāni paṭiladdhāni, tehi ca aparihīno, tena vata re vattabbe "Sakadāgāmī dvīhi phalehi samannāgato ti."
22. Arahatā cattāri phalāni paṭiladdhāni, tehi ca aparihīno ti, Arahā catūhi phalehi samannāgato ti?
Āmantā.
Arahatā cattāro maggā paṭiladdhā, tehi ca parihīno ti,
Arahā catūhi maggehi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
23. {Anāgāminā} tīṇi phalāni paṭiladdhāni, tehi ca aparihīno ti, anāgāmī tīhi phalehi samannāgato ti?
Āmantā.
Anāgāminā tayo maggā paṭiladdhā, tehi ca aparihīno ti, anāgāmī tīhi maggehi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
24. Sakadāgāminā dve phalāni paṭiladdhāni, dvīhi ca aparihīno ti, sakadāgāmī dvīhi phalehi samannāgato ti?
Āmantā.


[page 280]
280 KATHĀVATTHU. [IV. 5.
Sakadāgāminā dve maggā paṭiladdhā, dvīhi ca aparihīno ti, sakadāgāmī dvīhi maggehi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
Samannāgatakathā.
IV.5.
1. Arahā chahi upekkhāhi samannāgato ti?
Āmantā.
Arahā chahi phassehi chahi vedanāhi --pe-- chahi paññāhi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
2. Arahā chahi upekkhāhi samannāgato ti?
Āmantā.
Arahā cakkhunā rūpaṃ passanto sotena saddaṃ suṇāti, ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phusati, manasā dhammaṃ vijānāti --pe--
manasā dhammaṃ vijānanto cakkhunā rūpaṃ passati, sotena saddaṃ suṇāti, ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phusatīti?
Na h'; evaṃ vattabbe --pe--
3. Arahā chahi upekkhāhi samannāgato ti?
Āmantā.
Satataṃ samitaṃ abbokiṇṇaṃ chahi upekkhāhi samannāgato samāhito, cha upekkhāyo paccuppaṭṭhitā ti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Arahā chahi upekkhāhi samannāgato ti"?
Āmantā.
Nanu Arahā chaḷupekkho ti?
Āmantā.
Hañci Arahā chaḷupekkho, tena vata re vattabbe "Arahā chahi upekkhāhi samannāgato ti."
Upekkhāsamannāgatakathā.


[page 281]
IV. 6.] KATHĀVATTHU. 281
IV.6.
1. Bodhiyā buddho ti?
Āmantā.
Bodhiyā niruddhāya vigatāya paṭipassaddhāya abuddho hotīti?
Na h'; evaṃ vattabbe --pe--
2. Bodhiyā buddho ti?
Āmantā.
Atītāya bodhiyā buddho ti?
Na h'; evaṃ vattabbe --pe--
Atītāya bodhiyā buddho ti?
Āmantā.
Tāya bodhiyā bodhikaraṇīyaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
Tāya bodhiyā bodhikaraṇīyaṃ karotīti?
Āmantā.
Tāya bodhiyā dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
3. Bodhiyā buddho ti?
Āmantā.
Anāgatāya bodhiyā buddho ti?
Na h'; evaṃ vattabbe --pe--
Anāgatāya bodhiyā buddho ti?
Āmantā.
Tāya bodhiyā bodhikaraṇīyaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
Tāya bodhiyā bodhikaraṇīyaṃ karotīti?
Āmantā.
Tayā bodhiyā dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
4. Paccuppannāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṃ karotīti?
Āmantā.
Atītāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṃ karotīti?


[page 282]
282 KATHĀVATTHU. [IV. 6.
Na h'; evaṃ vattabbe --pe--
Paccuppannāya bodhiyā buddho, tāya bodhiyā dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti?
Āmantā.
Ātītāya bodhiyā buddho, tāya bodhiyā dukkhaṃ parijānāti --pe-- maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
5. Paccuppannāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṃ karotīti?
Āmantā.
Anāgatāya bodhiyā buddho, tāya bodhiyā bodhikaraṇīyaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
Paccuppannāya bodhiyā buddho, tāya bodhiyā dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti?
Āmantā.
Anāgatāya bodhiyā buddho, tāya bodhiyā dukkhaṃ parijānāti --pe-- maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
6. Atītāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṃ karotīti?
Āmantā.
Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
Atītāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṃ parijānāti --pe-- maggaṃ bhāvetīti?
Āmantā.
Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṃ parijānāti --pe-- maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
7. Anāgatāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṃ karotīti?
Āmantā.
Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā bodhikaraṇīyaṃ karotīti?


[page 283]
IV. 7] KATHĀVATTHU. 283
Na h'; evaṃ vattabbe --pe--
Anāgatāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṃ parijānāti --pe-- maggaṃ bhāvetīti?
Āmantā.
Paccuppannāya bodhiyā buddho, na ca tāya bodhiyā dukkhaṃ parijānāti --pe-- maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
8. Atītāya bodhiyā buddho, anāgatāya bodhiyā buddho, paccuppannāya bodhiyā buddho ti?
Āmantā.
Tīhi bodhīti buddho ti?
Na h'; evaṃ vattabbe --pe--
Tīhi bodhīti buddho ti?
Āmantā.
Satataṃ samitaṃ abbokiṇṇaṃ tīhi bodhīti samannāgato samāhito, tisso bodhiyo {paccpaṭṭhitā} ti?
Na h'; evaṃ vattabbe --pe--
9. Na vattabbaṃ "Bodhiyā buddho ti"?
Āmantā.
Nanu bodhipaṭilābhā buddho ti?
Āmantā.
Hañci bodhipaṭilābhā buddho, tena vata re vattabbe "Bodhiyā buddho ti."
10. Bodhipaṭilābhā buddho ti, bodhiyā buddho ti?
Āmantā.
Bodhipaṭilābhā bodhī ti?
Na h'; evaṃ vattabbe --pe--
Bodhiyā buddho ti kathā.
IV.7.
1. Lakkhaṇasamannāgato Bodhisatto ti?
Āmantā.
Padesalakkhaṇehi samannāgato padesabodhisatto ti?
Na h'; evaṃ vattabbe --pe--
Lakkhaṇasamannāgato Bodhisatto ti?


[page 284]
284 KATHĀVATTHU. [IV. 7.
Āmantā.
Tibhāgalakkhaṇehi samannāgato tibhāgabodhisatto ti?
Na h'; evaṃ vattabbe --pe--
Lakkhaṇasamannāgato Bodhisatto ti?
Āmantā.
Upaḍḍhalakkhaṇehi samannāgato upaḍḍhabodhisatto ti?
Na h'; evaṃ vattabbe --pe--
2. Lakkhaṇasamannāgato Bodhisatto ti?
Āmantā.
Cakkavattisatto lakkhaṇasamannāgato Cakkavattisatto Bodhisatto ti?
Na h'; evaṃ vattabbe --pe--
Cakkavattisatto lakkhaṇasamannāgato Cakkavattisatto Bodhisatto ti?
Āmantā.
Yādiso Bodhisattassa pubbayogo pubbacariyā, dhammakkhānaṃ dhammadesanā, tādiso Cakkavattisattassa pubbayogo pubbacariyā, dhammakkhānaṃ dhammadesanā ti?
Na h'; evaṃ vattabbe --pe--
Yathā Bodhisattassa jāyamānassa devā paṭhamaṃ paṭiggaṇhanti, pacchā manussā; evameva Cakkavattisattassa jāyamānassa devā paṭhamaṃ paṭiggaṇhanti, pacchā manussā ti?
Na h'; evaṃ vattabbe --pe--
3. Yathā Bodhisattassa jāyamānassa cattāro devaputtā paṭiggahetvā mātu purato ṭhapenti, "Attamanā devī hohi, mahesakkho tava putto uppanno ti"; evameva Cakkavattisattassa jāyamānassa cattāro devaputtā paṭiggahetvā mātu purato ṭhapenti, "Attamanā devī hohi, mahesakkho tava putto uppanno ti"?
Na h'; evaṃ vattabbe --pe--
Yathā Bodhisattassa jāyamānassa dve udakassa dhārā antalikkhā pātubhavanti, ekā sītassa, ekā uṇhassa, yena Bodhisattassa udakakiccaṃ karonti, mātu ca; evameva Cakkavattisattassa jāyamānassa dve udakassa dhārā antalikkhā pātubhavanti,


[page 285]
IV. 7.] KATHĀVATTHU. 285
[... content straddling page break has been moved to the page above ...] ekā sītassa, ekā uṇhassa, yena Bodhisattassa udakakiccaṃ karonti, mātu cāti?
Na h'; evaṃ vattabbe --pe--
4. Yathā sampatijāto Bodhisatto samehi pādehi paṭiṭṭhahitvā uttarena abhimukho satta padavītihāre gacchati setamhi chatte anudhāriyamāne, sabbā ca disā viloketi, āsabhiñ ca vācaṃ bhāsati, "Aggo'; haṃ asmi lokassa, jeṭṭho 'haṃ asmi lokassa, seṭṭho 'haṃ asmi lokassa, ayaṃ antimā jāti, n'; atth'; idāni punabbhavo ti"; evameva sampatijāto Cakkavattisatto samehi pādehi paṭiṭṭhahitvā uttarena abhimukho satta padavītihāre gacchati setamhi chatte anudhāriyamāne, sabbā ca disā viloketi, āsabhiñ ca vācaṃ bhāsati, Aggo 'haṃ asmi lokassa, jeṭṭho 'haṃ asmi lokassa, seṭṭho 'haṃ asmi lokassa, ayaṃ antimā jāti, n'; atth'; idāni punabbhavo ti"?
Na h'; evaṃ vattabbe --pe--
5. Yathā Bodhisattassa jāyamānassa mahato ālokassa mahato obhāsassa mahato bhūmicālassa pātubhāvo hoti, evameva Cakkavattisattassa jāyamānassa mahato ālokassa mahato obhāsassa mahato bhūmicālassa pātubhāvo hotīti?
Na h'; evaṃ vattabbe --pe--
Yathā Bodhisattassa pakatikāyo samantā byāmaṃ obhāsati, evameva Cakkavattisattassa pakatikāyo samantā byāmaṃ obhāsatīti?
Na h'; evaṃ vattabbe --pe--
Yathā Bodhisatto mahāsupinaṃ {passati,} evameva Cakkavattisatto mahāsupinaṃ passatīti?
Na h'; evaṃ vattabbe --pe--
6. Na vattabbaṃ "Lakkhaṇasamannāgato Bodhisatto ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Dvattiṃs'; imāni Bhikkhave mahāpurisassa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dve 'va gatiyo bhavanti,


[page 286]
286 KATHĀVATTHU. [IV. 8.
[... content straddling page break has been moved to the page above ...] anaññā; sace agāraṃ ajjhāvasati, rājā hoti Cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato; tass'; imāni satta ratanāni bhavanti, seyyathāpīdaṃ -- cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ {pariṇāyakaratanaṃ} eva sattamaṃ, parosahassaṃ kho pan'; assa puttā bhavanti sūravīraṅgarūpā parasenappamaddanā, so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati, sace pana kho agārasmā anāgāriyaṃ pabbajjati, Arahaṃ hoti sammāsambuddho loke vivaṭṭacchado ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi lakkhaṇasamannāgato Bodhisatto ti.
Lakkhaṇakathā.
IV.8.
1. Bodhisatto Kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo ti?
Āmantā.
Bodhisatto Kassapassa bhagavato sāvako ti?
Na h'; evaṃ vattabbe --pe--
Bodhisatto Kassapassa bhagavato sāvako ti?
Āmantā.
Sāvako hutvā buddho hotīti?
Na h'; evaṃ vattabbe --pe--
Sāvako hutvā buddho hotīti?
Āmantā.
Anussaviyo ti?
Na h'; evaṃ vattabbe --pe--


[page 287]
IV. 8.] KATHĀVATTHU. 287
Anussaviyo ti?
Āmantā.
Nanu Bhagavā sayambhū ti?
Āmantā.
Hañci Bhagavā sayambhū, no vata re vattabbe "Anussaviyo ti."
2. Bodhisatto Kassapassa bhagavato pāvacane okkantaniyāmo cariyabrahmacariyo ti?
Āmantā.
Bhagavatā Bodhiyā mūle tīṇ'; eva sāmaññaphalāni abhisambuddhānīti?
Na h'; evaṃ vattabbe --pe--
Nanu Bhagavatā Bodhiyā mūle cattāri sāmaññaphalāni abhisambuddhānīti?
Āmantā.
Hañci Bhagavatā Bodhiyā mūle cattāri sāmaññaphalāni abhisambuddhāni, no vata re vattabbe "Bodhisatto Kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo ti."
3. Bodhisatto Kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo ti?
Āmantā.
Bodhisatto dukkarakārikaṃ akāsīti?
Āmantā.
Dassanasampanno puggalo dukkaraṃ kāriyaṃ kareyyāti?
Na h'; evaṃ vattabbe --pe--
Bodhisatto aparantapaṃ akāsi, aññaṃ satthāraṃ {uddisiti?}
Āmantā.
Dassanasampanno puggalo aññaṃ satthāraṃ uddiseyyāti?
Na h'; evaṃ vattabbe --pe--
4. Āyasmā Ānando bhagavato pāvacane okkantaniyāmo cariyabrahmacariyo, āyasmā Ānando bhagavato sāvako ti?
Āmantā.
Bodhisatto Kassapassa bhagavato pāvacane okkantaniyāmo cariyabrahmacariyo, Bodhisatto Kassapassa bhagavato sāvako ti?


[page 288]
288 KATHĀVATTHU. [IV. 8.
Na h'; evaṃ vattabbe --pe--
Citto gahapati, Hatthako āḷavako Bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, Citto gahapati Hatthako āḷavako bhagavato sāvako ti?
Āmantā.
Bodhisatto Kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, Bodhisatto Kassapassa bhagavato sāvako ti?
Na h'; evaṃ vattabbe --pe--
5. Bodhisatto Kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca Kassapassa bhagavato sāvako ti?
Āmantā.
Āyasmā Ānando bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca bhagavato sāvako ti?
Na h'; evaṃ vattabbe --pe--
Bodhisatto Kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca Kassapassa bhagavato sāvako ti?
Āmantā.
Citto gahapati, Hatthako āḷavako bhagavato pāvacane okkantaniyāmo caritabrahmacariyo, na ca bhagavato sāvako ti?
Na h'; evaṃ vattabbe --pe--
Bodhisatto Kassapassa bhagavato pāvacane okkantaniyāmo cariyabrahmacariyo, na ca Kassapassa bhagavato sāvako ti?
Āmantā.
Sāvako jātivītivatto asāvako hotīti?
Na h'; evaṃ vattabbe --pe--
6. Na vattabbaṃ "Bodhisatto Kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Kassape ahaṃ Ānanda bhagavati brahmacariyaṃ acariṃ āyatiṃ sambodhāyāti."
Atth'; eva suttanto ti?


[page 289]
IV. 8. KATHĀVATTHU. 289
Āmantā.
Tena hi Bodhisatto Kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo ti.
7. Bodhisatto Kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo ti?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Sabbābhibhū sabbavidū 'haṃ asmi
Sabbesu dhammesu anuppalitto
Sabbañjaho taṇhakkhaye vimutto,
Sayaṃ abhiññāya kaṃ uddiseyyaṃ.
Na me ācariyo atthi,
Sadiso me na vijjati,
Sadevakasmiṃ lokasmiṃ
N'; atthi me paṭipuggalo.
Ahañ hi arahā loke,
Ahaṃ satthā anuttaro,
Eko 'mhi sammāsambuddho,
Sītibhūto 'smi nibbuto.
Dhammacakkaṃ pavattetuṃ
Gacchāmi kāsinaṃ puraṃ
Andhabhūtasmiṃ lokasmiṃ
Āhañ hi amatadudrabhin ti."
"Yathā kho tvaṃ āvuso paṭijānāsi arahā 'si anantajino
ti."
"Mādisā ve jinā honti
Ye pattā āsavakkhayaṃ,
Jitā me pāpakā dhammā
Tasmā 'haṃ Upaka jino ti."
Atth'; eva suttanto ti?
Āmantā.


[page 290]
290 KATHĀVATTHU. [IV. 9.
Tena hi na vattabbaṃ "Bodhisatto Kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo ti."
8. Bodhisatto Kassapassa bhagavato pāvacane okkantaniyāmo caritabrahmacariyo ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Idaṃ dukkhaṃ ariyasaccan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi; taṃ kho pan'; idaṃ dukkhaṃ ariyasaccaṃ pariññeyyan ti me Bhikkhave --pe-- pariññātan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi --pe-- āloko udapādi; idaṃ dukkhasamudayaṃ ariyasaccan ti me Bhikkhave --pe-- taṃ kho pan'; idaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabban ti me Bhikkhave --
pe -- pahīnan ti me Bhikkhave --pe--: idaṃ dukkhanirodhaṃ ariyasaccan ti me Bhikkhave --pe-- taṃ kho pan'; idaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabban ti me Bhikkhave --pe-- sacchikatan ti me Bhikkhave --pe-- idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan ti me Bhikkhave --pe-- taṃ kho pan'; idaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabban ti me Bhikkhave -- pe -- bhāvitan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Bodhisatto Kassapassa bhagavato pāvacane okkantaniyāmo cariyabrahmacariyo ti."
Niyāmokkanti kathā.
IV.9.
1. Arahattasacchikiriyāya paṭipanno puggalo tīhi phalehi samannāgato ti?
Āmantā.
Arahattasacchikiriyāya paṭipanno puggalo catūhi phassehi catūhi vedanāhi catūhi saññāhi catūhi cetanāhi catūhi cittehi catūhi saddhāhi catūhi viriyehi catūhi satīhi catūhi samādhīhi catūhi paññāhi samannāgato ti?


[page 291]
IV. 9.] KATHĀVATTHU. 291
[... content straddling page break has been moved to the page above ...]
Na h'; evaṃ vattabbe --pe--
2. "Anāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi phalehi samannāgato ti?
Āmantā.
Anāgāmiphalasacchikiriyāya paṭipanno puggalo tīhi phassehi tīhi vedanāhi --pe-- tīhi paññāhi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato ti?
Āmantā.
Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi phassehi --pe-- dvīhi paññāhi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
3. Arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato ti?
Āmantā.
Arahattasacchikiriyāya paṭipanno puggalo sotāpanno sattakhattuparamo, kolaṃkolo, ekabījī ti?
Na h'; evaṃ vattabbe --pe--
Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgato ti?
Āmantā.
Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmī ti?
Na h'; evaṃ vattabbe --pe--
Arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalena samannāgato ti?
Āmantā.
Arahattasacchikiriyāya paṭipanno puggalo anāgāmī antarāparinibbāyī, upahaccaparinibbāyī, {asaṃkhāraparinibbāyī,} sasaṃkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmī ti?
Na h'; evaṃ vattabbe --pe--
4. Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato ti?


[page 292]
292 KATHĀVATTHU. [IV. 9.
Āmantā.
Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpanno sattakkhattuparamo, kolaṃkolo, ekabījī ti?
Na h'; evaṃ vattabbe --pe--
Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgato ti?
Āmantā.
Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmī ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato ti?
Āmantā.
Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpanno sattakkhattuparamo, kolaṃkolo, ekabījī ti?
Na h'; evaṃ vattabbe --pe--
5. Sotāpattiphalena samannāgato "sotāpanno ti" vattabbo ti?
Āmantā.
Arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato ti?
Āmantā.
Sv'; eva arahattasacchikiriyāya paṭipanno, so sotāpanno ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmiphalena samannāgato "sakadāgāmī ti" vattabbo ti?
Āmantā.
Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgato ti?
Āmantā.
Sv'; eva arahattasacchikiriyāya paṭipanno, so sakadāgāmī ti?
Na h'; evaṃ vattabbe --pe--
Anāgāmiphalena samannāgato "anāgāmīti" vattabbo ti?
Āmantā.
Arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalena samannāgato ti?


[page 293]
IV. 9.] KATHĀVATTHU. 293
Āmantā.
Sv'; eva arahattasacchikiriyāya paṭipanno, so anāgāmī ti?
Na h'; evaṃ vattabbe --pe--
6. Sotāpattiphalena samannāgato "sotāpanno ti" vattabbo ti?
Āmantā.
Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato ti?
Āmantā.
Sv'; eva anāgāmiphalasacchikiriyāya paṭipanno, so sotāpanno ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmiphalena samannāgato "sakadāgāmī ti" vattabbo ti?
Āmantā.
Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgato ti?
Āmantā.
Sv'; eva anāgāmiphalasacchikiriyāya paṭipanno, so sakadāgāmī ti?
Na h'; evaṃ vattabbe --pe--
Sotāpattiphalena samannāgato "sotāpanno ti" vattabbo ti?
Āmantā.
Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato ti?
Āmantā.
Sv'; eva sakadāgāmiphalasacchikiriyāya paṭipanno, so sotāpanno ti?
Na h'; evaṃ vattabbe --pe--
7. Arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato ti?
Āmantā.
Nanu arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto ti?
Āmantā.
Hañci arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, no vata re vattabbe, "Arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato ti."


[page 294]
294 KATHĀVATTHU. [IV. 9.
[... content straddling page break has been moved to the page above ...]
8. Arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, tena samannāgato ti?
Āmantā.
Arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ apāyagamanīyaṃ rāgaṃ apāyagamanīyaṃ dosaṃ apāyagamanīyaṃ mohaṃ vītivatto, tena samannāgato ti?
Na h'; evaṃ vattabbe --pe--
9. Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgato ti?
Āmantā.
Nanu arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivatto ti?
Āmantā.
Hañci arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivatto, no vata re vattabbe "Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgato ti."
10. Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivatto, tena samannāgato ti?
Āmantā.
Arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivatto, oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ vītivatto, tena samannāgato ti?
Na h'; evaṃ vattabbe --pe--
11. Arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalena samannāgato ti?
Āmantā.
Nanu arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalaṃ vītivatto ti?
Āmantā.
Hañci arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalaṃ vītivatto, no vata re vattabbe "Arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalena samannāgato ti."


[page 295]
IV. 9.] KATHĀVATTHU. 295
12. Arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalaṃ vītivatto, tena samannāgato ti?
Āmantā.
Arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalaṃ vītivatto, aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ vītivatto, tena samannāgato ti?
Na h'; evaṃ vattabbe --pe--
13. Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato ti?
Āmantā.
Nanu anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto ti?
Amantā.
Hañci anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, no vata re vattabbe, "Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato ti."
14. Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, tena samannāgato ti?
Āmantā.
Anāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpaṭṭiphalaṃ vītivatto, sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ apāyagamanīyaṃ rāgaṃ apāyagamanīyaṃ dosaṃ apāyagamanīyaṃ mohaṃ vītivatto, tena samannāgato ti?
Na h'; evaṃ vattabbe --pe--
15. Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgato ti?
Āmantā.
Nanu anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivatto ti?
Āmantā.
Hañci anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivatto, no vata re vattabbe "Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgato ti."
16. Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivatto, tena samannāgato ti?


[page 296]
296 KATHĀVATTHU. [IV. 9.
Āmantā.
Anāgāmiphalasacchikiriyāya paṭipanno puggalo sakadāgāmiphalaṃ vītivatto, oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ vītivatto, tena samannāgato ti?
Na h'; evaṃ vattabbe --pe--
17. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato ti?
Āmantā.
Nanu sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto ti?
Āmantā.
Hañci sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, no vata re vattabbe "Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato ti."
18. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, tena samannāgato ti?
Āmantā.
Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalaṃ vītivatto, sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ apāyagamanīyaṃ rāgaṃ apāyagamanīyaṃ dosaṃ apāyagamanīyaṃ mohaṃ vītivatto, tena samannāgato ti?
Na h'; evaṃ vattabbe --pe--
19. Na vattabbaṃ "Arahattasacchikiriyāya paṭipanno puggalo tīhi phalehi samannāgato ti"?
Āmantā.
Nanu arahattasacchikiriyāya paṭipannena puggalena tīṇi phalāni paṭiladdhāni, tehi ca aparihīno ti?
Āmantā.
Hañci arahattasacchikiriyāya paṭipannena puggalena tīṇi phalāni paṭiladdhāni, tehi ca aparihīno, tena vata re vattabbe "Arahattasacchikiriyāya paṭipanno puggalo tīhi phalehi samannāgato ti."
20. Na vattabbaṃ "Anāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi phalehi samannāgato ti"?
Āmantā.
Nanu anāgāmiphalasacchikiriyāya paṭipannena puggalena dve phalāni paṭiladdhāni,


[page 297]
IV. 9.] KATHĀVATTHU. 297
[... content straddling page break has been moved to the page above ...] tehi ca aparihīno ti?
Āmantā.
Hañci anāgāmiphalasacchikiriyāya paṭipannena puggalena dve phalāni paṭiladdhāni, tehi ca aparihīno, tena vata re vattabbe "Anāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi phalehi samannāgato ti."
21. Na vattabbaṃ "Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato ti"?
Āmantā.
Nanu sotāpattiphalasacchikiriyāya paṭipannena puggalena sotāpattiphalaṃ paṭiladdhaṃ, tena ca aparihīno ti?
Āmantā.
Hañci sotāpattiphalasacchikiriyāya paṭipannena puggalena sotāpattiphalaṃ paṭiladdhaṃ, tena ca aparihīno, tena vata re vattabbe "Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato ti."
22. Arahattasacchikiriyāya paṭipannena puggalena tīṇi phalāni paṭiladdhāni, tehi ca aparihīno ti; arahattasacchikiriyāya paṭipanno puggalo tīhi phalehi samannāgato ti?
Āmantā.
Arahattasacchikiriyāya paṭipannena puggalena cattāro maggā paṭiladdhā, tehi ca aparihīno ti; arahattasacchikiriyāya paṭipanno puggalo catūhi maggehi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
23. Anāgāmiphalasacchikiriyāya paṭipannena puggalena dve phalāni paṭiladdhāni tehi ca aparihīno ti; anāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi phalehi samannāgato ti?
Āmantā.
Anāgāmiphalasacchikiriyāya paṭipannena puggalena tayo maggā paṭiladdhā, tehi ca aparihīno ti; anāgāmiphalasacchikiriyāya paṭipanno puggalo tīhi maggehi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
24. Sakadāgāmiphalasacchikiriyāya paṭipannena puggalena sotāpattiphalaṃ paṭiladdhaṃ, tena ca aparihīno ti;


[page 298]
298 KATHĀVATTHU. [IV. 10.
sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgato ti?
Āmantā.
Sakadāgāmiphalasacchikiriyāya paṭipannena puggalena dve maggā paṭiladdhā, tehi ca aparihīno ti; sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dvīhi maggehi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
Aparāpi samannāgatakathā.
IV.10.
1. Sabbasaññojanānaṃ pahānaṃ arahattan ti?
Āmantā.
Arahattamaggena sabbe saññojanā pahīyantīti?
Na h'; evaṃ vattabbe --pe--
Arahattamaggena sabbe saññojanā pahīyantīti?
Āmantā.
Arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ pajahatīti?
Na h'; evaṃ vattabbe --pe--
Arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ pajahatīti?
Āmantā.
Nanu tiṇṇaṃ saññojanānaṃ pahānaṃ sotāpattiphalaṃ vuttaṃ Bhagavatā ti?
Āmantā.
Hañci tiṇṇaṃ saññojanānaṃ pahānaṃ sotāpattiphalaṃ vuttaṃ Bhagavatā, no vata re vattabbe "Arahattamaggena sabbe saññojanā pahīyantīti."
2. Arahattamaggena sabbe saññojanā pahīyantīti?
Āmantā.
Arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ pajahatīti?
Na h'; evaṃ vattabbe --pe--


[page 299]
IV. 10.] KATHĀVATTHU. 299
Arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ pajahatīti?
Āmantā.
Nanu kāmarāgabyāpādānaṃ tanubhāvaṃ sakadāgāmiphalaṃ vuttaṃ Bhagavatā ti?
Āmantā.
Hañci kāmarāgabyāpādānaṃ tanubhāvaṃ sakadāgāmiphalaṃ vuttaṃ Bhagavatā, no vata re vattabbe "Arahattamaggena sabbe saññojanā pahīyantīti."
3. Arahattamaggena sabbe saññojanā pahīyantīti?
Āmantā.
Arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ pajahatīti?
Na h'; evaṃ vattabbe --pe--
Arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ pajahatīti?
Āmantā.
Nanu kāmarāgabyāpādānaṃ anavasesappahānaṃ anāgāmiphalaṃ vuttaṃ Bhagavatā ti?
Āmantā.
Hañci kāmarāgabyāpādānaṃ anavasesappahānaṃ anāgāmiphalaṃ vuttaṃ Bhagavatā, no vata re vattabbe "Arahattamaggena sabbe saññojanā pahīyantīti."
4. Arahattamaggena sabbe saññojanā pahīyantīti?
Āmantā.
Nanu rūparāga-arūparāga-māna-uddhacca-avijjāya anavasesappahānaṃ arahattaṃ vuttaṃ Bhagavatā ti?
Āmantā.
Hañci rūparāga-arūparāga-māna-uddhacca-avijjāya anavasesappahānaṃ "Arahattaṃ vuttaṃ Bhagavatā, no vata re vattabbe arahattamaggena sabbe saññojanā pahīyantīti."
5. Na vattabbaṃ "Sabbasaññojanānaṃ pahānaṃ arahattan ti"?
Āmantā.
Nanu Arahato sabbe saññojanā pahīnā ti?


[page 300]
300 KATHĀVATTHU. [IV. 10.
{Āmantā.}
Hañci Arahato sabbe saññojanā pahīnā, tena vata re vattabbe "Sabbasaññojanānaṃ pahānaṃ arahattan ti."
Saññojanappahānakathā.
Gihī 'ssa Arahā, Saha uppattiyā Arahā, Arahato sabbe dhammā anāsavā, Arahā catūhi phalehi samannāgato, evameva chahi upekkhāhi, Bodhiyā buddho, Lakkhaṇasamannāgato Bodhisatto, Bodhisatto okkantaniyāmo caritabrahmacariyo, Paṭipannako phalena samannāgato,
Sabbasaññojanānaṃ pahānaṃ Arahattan ti.
Catuttho Vaggo.


[page 301]
V. 1.] KATHĀVATTHU. 301
V.1.
1. Vimuttiñāṇaṃ vimuttan ti?
Āmantā.
Yaṃ kiñci vimuttiñāṇaṃ sabban taṃ vimuttan ti?
Na h'; evaṃ vattabbe --pe--
Vimuttiñāṇaṃ vimuttan ti?
Āmantā.
{Paccavekkhanañāṇaṃ} vimuttan ti?
Na h'; evaṃ vattabbe --pe--
Vimuttiñāṇaṃ vimuttan ti?
Āmantā.
Gotrabhuno puggalassa vimuttiñāṇaṃ vimuttan ti?
Na h'; evaṃ vattabbe --pe--
2. Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttan ti?
Āmantā.
Sotāpannassa ñāṇaṃ sotāpattiphalaṃ pattassa paṭiladdhassa adhigatassa sacchikatassa ñāṇan ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttan ti?
Āmantā.
Sakadāgāmissa ñāṇaṃ sakadāgāmiphalaṃ pattassa paṭiladdhassa adhigatassa sacchikatassa ñāṇan ti?
Na h'; evaṃ vattabbe --pe--
Anāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttan ti?
Āmantā.
Ānāgāmissa ñāṇaṃ anāgāmiphalaṃ pattassa paṭiladdhassa adhigatassa sacchikatassa ñāṇan ti?
Na h'; evaṃ vattabbe --pe--
Arahattasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttan ti?
Āmantā.


[page 302]
302 KATHĀVATTHU. [V. 1.
Arahato ñāṇaṃ arahattaṃ pattassa paṭiladdhassa adhigatassa sacchikatassa ñāṇan ti?
Na h'; evaṃ vattabbe --pe--
3. Sotāpattiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttan ti?
Āmantā.
Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttan ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmisamaṅgissa puggalassa vimuttiñāṇaṃ vimuttan ti?
Āmantā.
Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttan ti?
Na h'; evaṃ vattabbe --pe--
Anāgāmiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttan ti?
Āmantā.
Anāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttan ti?
Na h'; evaṃ vattabbe --pe--
Arahattaphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttan ti?
Āmantā.
Arahattasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttan ti?
Na h'; evaṃ vattabbe --pe--
4. Sotāpattiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttaṃ, tañ ca phalaṃ pattassa ñāṇan ti?
Āmantā.
Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttaṃ, tañ ca phalaṃ paṭṭassa ñāṇan ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmiphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttam, tañ ca phalaṃ pattassa ñāṇan ti?


[page 303]
V. 2.] KATHĀVATTHU. 303
Āmantā.
Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttaṃ, tañ ca phalaṃ pattassa ñāṇan ti?
Na h'; evaṃ vattabbe --pe--
Anāgāmiphalasamaṅgissa puggalassa vimuttiñāṇam vimuttaṃ, tañ ca phalaṃ pattassa ñāṇan ti?
Āmantā.
Anāgāmiphalasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttaṃ, tañ ca phalaṃ pattassa ñāṇan ti?
Na h'; evaṃ vattabbe --pe--
Arahattaphalasamaṅgissa puggalassa vimuttiñāṇaṃ vimuttaṃ, tañ ca phalaṃ pattassa ñāṇan ti?
Āmantā.
Arahattasacchikiriyāya paṭipannassa puggalassa vimuttiñāṇaṃ vimuttaṃ, tañ ca phalaṃ pattassa ñāṇan ti?
Na h'; evaṃ vattabbe --pe--
Vimuttikathā.
V.2.
1. Sekhassa asekhaṃ ñāṇaṃ atthīti?
Āmantā.
Sekho asekhaṃ dhammaṃ jānāti passati, diṭṭhaṃ viditaṃ sacchikataṃ upasampajja viharati, kāyena phusitvā viharatīti?
Na h'; evaṃ vattabbe --pe--
Nanu sekho asekhaṃ dhammaṃ na jānāti, na passati, adiṭṭham aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharatīti?
Āmantā.
Hañci sekho asekhaṃ dhammaṃ na jānāti, na passati, adiṭṭham aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharati, no vata re vattabbe "Sekhassa asekhaṃ ñāṇaṃ atthīti."


[page 304]
304 KATHĀVATTHU. [V. 2.
2. Asekhassa asekhaṃ ñāṇaṃ atthi, asekho asekhaṃ dhammaṃ jānāti passati, diṭṭham viditaṃ sacchikataṃ upasampajja viharati, kāyena phusitvā viharatīti?
Āmantā.
Sekhassa asekhaṃ ñāṇaṃ atthi, sekho asekhaṃ dhammaṃ jānāti passati, diṭṭham viditaṃ sacchikataṃ upasampajja viharati, kāyena phusitvā viharatīti?
Āmantā.
Sekhassa asekhaṃ ñāṇaṃ atthi, sekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭham aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharatīti?
Āmantā.
Asekhassa asekhaṃ ñāṇaṃ atthi, asekho asekhaṃ dhammaṃ na jānāti na passati, adiṭṭhaṃ aviditaṃ asacchikataṃ na upasampajja viharati, na kāyena phusitvā viharatīti?
Āmantā.
3. Sekhassa asekhaṃ ñāṇaṃ atthīti?
Āmantā.
Gotrabhuno puggalassa sotāpattimagge ñāṇaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṃ atthīti?
Āmantā.
Sakadāgāmiphalasacchikiriyāya --pe-- anāgāmiphalasacchikiriyāya --pe-- arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Sekhassa asekhaṃ ñāṇaṃ atthīti"?
Āmantā.
Nanu āyasmā Ānando sekho "Bhagavā uḷāro ti" jānāti, "Sāriputto thero, Mahā Moggallāno thero uḷāro ti" jānātīti?
Āmantā.
Hañci āyasmā Ānando sekho "Bhagavā uḷāro ti" jānāti,


[page 305]
V. 3.] KATHĀVATTHU. 305
"Sāriputto thero, Mahā Moggallāno thero uḷāro ti" jānāti, tena vata re vattabbe "Sekhassa asekhaṃ ñāṇaṃ atthīti."
Asekhañāṇakathā.
V.3.
1. Paṭhavīkasiṇasamāpattiṃ samāpannassa viparīte ñāṇan ti?
Āmantā.
Anicce niccan ti vipariyeso ti?
Na h'; evaṃ vattabbe --pe--
Dukkhe sukhan ti --pe-- anattani attā ti --pe-- asubhe subhan ti vipariyeso ti?
Na h'; evaṃ vattabbe --pe--
2. Paṭhavīkasiṇasamāpattiṃ samāpannassa viparīte ñāṇan ti?
Āmantā.
Akusalan ti?
Na h'; evaṃ vattabbe --pe--
Nanu kusalan ti?
Āmantā.
Hañci kusalaṃ, no vata re vattabbe "Paṭhavīkasiṇasamāpattiṃ samāpannassa viparīte ñāṇan ti."
3. Anicce niccan ti vipariyeso, so ca akusalo ti?
Āmantā.
Paṭhavīkasiṇasamāpattiṃ samāpannassa viparīte ñāṇaṃ, tañ ca akusalan ti?
Na h'; evaṃ vattabbe --pe--
Dukkhe sukhan ti --pe-- anattani attā ti --pe-- asubhe subhan ti vipariyeso, so ca akusalo ti?
Āmantā.
Paṭhavīkasiṇasamāpattiṃ samāpannassa viparīte ñāṇaṃ, tañ ca akusalan ti?
Na h'; evaṃ vattabbe --pe--
21


[page 306]
306 KATHĀVATTHU. [V. 3.
4. Paṭhavīkasiṇasamāpattiṃ samāpannassa viparīte ñāṇaṃ, tañ ca kusalan ti?
Āmantā.
Anicce niccan ti vipariyeso, so ca kusalo ti?
Na h'; evaṃ vattabbe --pe--
Paṭhavīkasiṇasamāpattiṃ samāpannassa viparīte ñāṇaṃ, tañ ca kusalan ti?
Āmantā.
Dukkhe sukhan ti --pe-- anattani attā ti --pe-- asubhe subhan ti vipariyeso, so ca kusalo ti?
Na h'; evaṃ vattabbe --pe--
5. Paṭhavīkasiṇasamāpattiṃ samāpannassa viparīte ñāṇan ti?
Āmantā.
Arahā paṭhavīkasiṇasamāpattiṃ samāpajjeyyāti?
Āmantā.
Hañci Arahā paṭhavīkasiṇasamāpattiṃ samāpajjeyya, no vata re vattabbe "Paṭhavīkasiṇasamāpattiṃ samāpannassa viparīte ñāṇan ti."
6. Paṭhavīkasiṇasamāpattiṃ samāpannassa viparīte ñāṇaṃ, Arahā paṭhavīkasiṇasamāpattiṃ samāpajjeyyāti?
Āmantā.
Atthi Arahato vipariyeso ti?
Na h'; evaṃ vattabbe --pe--
Atthi Arahato vipariyeso ti?
Āmantā.
Atthi Arahato saññāvipariyeso, cittavipariyeso, diṭṭhivipariyeso ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi Arahato saññāvipariyeso, cittavipariyeso, diṭṭhivipariyeso ti?
Āmantā.
Hañci n'; atthi Arahato saññāvipariyeso, cittavipariyeso, diṭṭhivipariyeso, no vata re vattabbe "Atthi Arahato vipariyeso ti."
7. Na vattabbaṃ "Paṭhavīkasiṇasamāpattiṃ samāpannassa viparīte ñāṇan ti?
Āmantā.


[page 307]
V. 4.] KATHĀVATTHU. 307
Paṭhavīti samāpajjantassa sabb'; eva paṭhavī hotīti?
Na h'; evaṃ vattabbe --pe--
Tena hi paṭhavīkasiṇasamāpattiṃ samāpannassa viparīte ñāṇan ti.
8. Paṭhavīkasiṇasamāpattiṃ samāpannassa viparīte ñāṇan ti?
Āmantā.
Nanu paṭhavī atthi, atthi ca koci paṭhaviṃ paṭhavito samāpajjatīti?
Āmantā.
Hañci paṭhavī atthi, atthi ca koci paṭhaviṃ paṭhavito samāpajjati, no vata re vattabbe "Paṭhavīkasiṇasamāpattiṃ samāpannassa viparīte ñāṇan ti."
Paṭhavī atthi, paṭhaviṃ paṭhavito samāpajjantassa viparītaṃ hotīti?
Āmantā.
Nibbānaṃ atthi, nibbānaṃ nibbānato samāpajjantassa viparītaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Tena hi na vattabbaṃ "Paṭhavīkasiṇasamāpattiṃ samāpannassa viparīte ñāṇan ti."
Viparītakathā.
V.4.
1. Aniyatassa niyāmagamanāya atthi ñāṇan ti?
Āmantā.
Niyatassa aniyāmagamanāya atthi ñāṇan ti?
Na h'; evaṃ vattabbe --pe--
Niyatassa aniyāmagamanāya n'; atthi ñāṇan ti?
Āmantā.
Aniyatassa niyāmagamanāya n'; atthi ñāṇan ti?
Na h'; evaṃ vattabbe --pe--
2. Aniyatassa niyāmagamanāya atthi ñāṇan ti?


[page 308]
308 KATHĀVATTHU. [V. 4.
Āmantā.
Niyatassa niyāmagamanāya atthi ñāṇan ti?
Na h'; evaṃ vattabbe --pe--
Niyatassa niyāmagamanāya n'; atthi ñāṇan ti?
Āmantā.
Aniyatassa niyāmagamanāya n'; atthi ñāṇan ti?
Na h'; evaṃ vattabbe --pe--
3. Aniyatassa niyāmagamanāya atthi ñāṇan ti?
Āmantā.
Aniyatassa aniyāmagamanāya atthi ñāṇan ti?
Na h'; evaṃ vattabbe --pe--
Aniyatassa aniyāmagamanāya n'; atthi ñāṇan ti?
Āmantā.
Aniyatassa niyāmagamanāya n'; atthi ñāṇan ti?
Na h'; evaṃ vattabbe --pe--
4. Aniyatassa niyāmagamanāya atthi ñāṇan ti?
Āmantā.
Aniyatassa niyāmagamanāya atthi niyāmo ti?
Na h'; evaṃ vattabbe --pe--
Aniyatassa niyāmagamanāya atthi ñāṇan ti?
Āmantā.
Aniyatassa niyāmagamanāya atthi satipaṭṭhānā --pe--
sammappadhānā, iddhipādā, indriyā, balā, bojjhaṅgā ti?
Na h'; evaṃ vattabbe --pe--
5. Aniyatassa niyāmagamanāya n'; atthi niyāmo ti?
Āmantā.
Hañci aniyatassa niyāmagamanāya n'; atthi niyāmo, no vata re vattabbe "Aniyatassa niyāmagamanāya atthi ñāṇan ti."
Aniyatassa niyāmagamanāya n'; atthi satipaṭṭhānā --pe--
bojjhaṅgā ti?
Āmantā.
Hañci aniyatassa niyāmagamanāya n'; atthi bojjhaṅgā, no vata re vattabbe "Aniyatassa niyāmagamanāya atthi ñāṇan ti."
6. Aniyatassa niyāmagamanāya atthi ñāṇan ti?
Āmantā.


[page 309]
V. 5.] KATHĀVATTHU. 309
Gotrabhuno puggalassa sotāpattimagge ñāṇaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmiphalasacchikiriyāya --pe-- anāgāmiphalasacchikiriyāya --pe-- arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
7. Na vattabbaṃ "Aniyatassa niyāmagamanāya atthi ñāṇan ti."?
Nanu Bhagavā jānāti "Ayaṃ puggalo sammattaniyāmaṃ okkamissati, bhabbo ayaṃ puggalo dhammaṃ abhisametun ti"?
Āmantā.
Hañci Bhagavā jānāti "Ayaṃ puggalo sammattaniyāmaṃ okkamissati, bhabbo ayaṃ puggalo dhammaṃ abhisametuṃ," tena vata re vattabbe "Aniyatassa niyāmagamanāya atthi ñāṇan ti."
Niyāmakathā.
V.5.
1. Sabbaṃ ñāṇaṃ paṭisambhidā ti?
Āmantā.
Sammutiñāṇaṃ paṭisambhidā ti?
Na h'; evaṃ vattabbe --pe--
Sammutiñāṇaṃ paṭisambhidā ti?
Āmantā.
Ye keci sammutiṃ jānanti, sabbe te paṭisambhidappattā ti?
Na h'; evaṃ vattabbe --pe--
Sabbaṃ ñāṇaṃ paṭisambhidā ti?
Āmantā.
Cetopariyāye ñāṇaṃ paṭisambhidā ti?
Na h'; evaṃ vattabbe --pe--


[page 310]
310 KATHĀVATTHU. [V. 6.
Cetopariyāye ñāṇaṃ paṭisambhidā ti?
Āmantā.
Ye keci paracittaṃ jānanti, sabbe te paṭisambhidappattā ti?
Na h'; evaṃ vattabbe --pe--
2. Sabbaṃ ñāṇaṃ paṭisambhidā ti?
Āmantā.
Sabbā paññā paṭisambhidā ti?
Na h'; evaṃ vattabbe --pe--
Sabbā paññā paṭisambhidā ti?
Āmantā.
Paṭhavīkasiṇasamāpattiṃ samāpannassa atthi paññā, sā paññā paṭisambhidā ti?
Na h'; evaṃ vattabbe --pe--
Āpokasiṇaṃ --pe-- tejokasiṇaṃ --pe-- vāyokasiṇaṃ -- pe -- nīlakasiṇaṃ --pe-- pītakasiṇaṃ --pe-- lohitakasiṇaṃ --
pe -- odātakasiṇaṃ --pe-- ākāsānañcāyatanaṃ --pe-- viññāṇañcāyatanaṃ --pe-- ākiñcaññāyatanaṃ --pe-- nevasaññānāsaññāyatanaṃ samāpannassa --pe-- dānaṃ dadantassa --pe-- cīvaraṃ dadantassa --pe-- piṇḍapātaṃ dadantassa --pe-- senāsanaṃ dadantassa --pe-- gilānapaccayabhesajjaparikkhāraṃ dadantassa atthi paññā, sā paññā paṭisambhidā ti?
Na h'; evaṃ vattabbe --pe--
3. Na vattabbaṃ "Sabbaṃ ñāṇaṃ paṭisambhidā ti"?
Āmantā.
Atthi lokuttarā paññā, sā na paṭisambhidā ti?
Na h'; evaṃ vattabbe --pe--
Tena hi sabbaṃ ñāṇaṃ paṭisambhidā ti.
Paṭisambhidakathā.
V. 6.
1. Na vattabbaṃ "Sammutiñāṇaṃ saccārammaṇañ ñeva na {aññārammaṇañ} ti"?
Āmantā.


[page 311]
V. 7.] KATHĀVATTHU. 311
Nanu {paṭhavīkasiṇasamāpattiṃ} samāpannassa atthi ñāṇaṃ, paṭhavīkasiṇañ ca sammutisaccamhīti?
Āmantā.
Hañci paṭhavīkasiṇasamāpattiṃ samāpannassa atthi ñāṇaṃ, {paṭhavīkasiṇañ} ca sammutisaccamhi, tena vata re vattabbe "Sammutiñāṇaṃ saccārammaṇañ ñeva na aññārammaṇan ti."
2. Na vattabbaṃ "Sammutiñāṇaṃ saccārammaṇañ ñeva na aññārammaṇan ti"?
Āmantā.
Nanu āpokasiṇaṃ --pe-- tejokasiṇaṃ --pe-- gilānapaccayabhesajjaparikkhāraṃ dadantassa atthi ñāṇaṃ, gilānapaccayabhesajjaparikkhāro ca sammutisaccamhīti?
Āmantā.
Hañci gilānapaccayabhesajjaparikkhāraṃ dadantassa atthi ñāṇaṃ, gilānapaccayabhesajjaparikkhāro ca sammutisaccamhi, tena vata re vattabbe "Sammutiñāṇaṃ saccārammaṇañ ñeva na aññārammaṇan ti."
3. Sammutiñāṇaṃ saccārammaṇañ ñeva na aññārammaṇan ti?
Āmantā.
Tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
Sammutiñāṇakathā.
V.7.
1. Cetopariyāye ñāṇaṃ cittārammaṇañ ñeva na aññārammaṇan ti?
Āmantā.
Nanu atthi koci sarāgaṃ cittaṃ "sarāgaṃ cittan ti" pajānātīti?
Āmantā.
Hañci atthi koci sarāgaṃ cittaṃ "sarāgaṃ cittan ti" pajānāti, no vata re vattabbe" Cetopariyāye ñāṇaṃ cittārammaṇañ ñeva na aññārammaṇan ti."


[page 312]
312 KATHĀVATTHU. [V. 7.
Nanu atthi koci vītarāgaṃ cittaṃ "vītarāgaṃ cittan ti" --pe-- sadosaṃ cittaṃ --pe-- vītadosaṃ cittaṃ --pe--
samohaṃ cittaṃ --pe-- vītamohaṃ cittaṃ, saṃkhittaṃ cittaṃ, vikkhittaṃ cittaṃ, mahaggataṃ cittaṃ, amahaggataṃ cittaṃ, sa-uttaraṃ cittaṃ, anuttaraṃ cittaṃ, samāhitaṃ cittaṃ, asamāhitaṃ cittaṃ, vimuttaṃ cittaṃ --pe--
avimuttaṃ cittaṃ "avimuttaṃ cittan ti" pajānātīti?
Āmantā.
Hañci atthi koci avimuttaṃ cittaṃ "avimuttaṃ cittan ti" pajānāti, no vata re vattabbe "Cetopariyāye ñāṇaṃ cittārammaṇañ ñeva na aññārammaṇan ti."
2. Phassārammaṇe ñāṇaṃ vattabbaṃ cetopariyāye ñāṇan ti?
Āmantā.
Hañci phassārammaṇe ñāṇaṃ vattabbaṃ cetopariyāye ñāṇaṃ, no vata re vattabbe "Cetopariyāye ñāṇaṃ cittārammaṇañ ñeva na aññārammaṇan ti."
Vedanārammaṇe ñāṇaṃ, saññārammaṇe ñāṇaṃ, cetanārammaṇe ñāṇaṃ, cittārammaṇe ñāṇaṃ, saddhārammaṇe ñāṇaṃ, viriyārammaṇe ñāṇaṃ, satārammaṇe ñāṇaṃ, samādhārammaṇe ñāṇaṃ, paññārammaṇe ñāṇaṃ --pe--
rāgārammaṇe ñāṇaṃ --pe-- dosārammaṇe ñāṇaṃ --pe--
anottappārammaṇe ñāṇaṃ vattabbaṃ cetopariyāye ñāṇan ti?
Āmantā.
Hañci anottappārammaṇe ñāṇaṃ vattabbaṃ cetopariyāye ñāṇaṃ, no vata re vattabbe "Cetopariyāye ñāṇaṃ cittārammaṇañ ñeva na aññārammaṇan ti."
3. Phassārammaṇe ñāṇaṃ na vattabbaṃ cetopariyāye ñāṇan ti?
Āmantā.
Phassapariyāye ñāṇan ti?
Na h'; evaṃ vattabbe --pe--
Vedanārammaṇe ñāṇaṃ --pe-- saññārammaṇe ñāṇaṃ --
pe -- anottappārammaṇe ñāṇaṃ na vattabbaṃ cetopariyāye ñāṇan ti?
Āmantā.
Anottappapariyāye ñāṇan ti?


[page 313]
V. 8.] KATHĀVATTHU. 313
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Cetopariyāye ñāṇaṃ cittārammaṇañ ñeva na aññārammaṇan ti"?
Āmantā.
Nanu cetopariyāye ñāṇan ti?
Āmantā.
Hañci cetopariyāye ñāṇaṃ, tena vata re vattabbe "Cetopariyāye ñāṇaṃ {cittārammaṇañ} ñeva na aññārammaṇan ti."
Cittārammaṇakathā.
V.8.
1. Anāgate ñāṇaṃ atthīti?
Āmantā.
Anāgataṃ mūlato jānāti, hetuto jānāti, nidānato jānāti, {sambhavato} jānāti, pabhavato jānāti, samuṭṭhānato jānāti, āhārato jānāti, ārammaṇato jānāti, paccayato jānāti, samudayato jānātīti?
Na h'; evaṃ vattabbe --pe--
2. Anāgate ñāṇaṃ atthīti?
Āmantā.
Anāgataṃ hetupaccayataṃ jānāti, ārammaṇapaccayataṃ jānāti, adhipatipaccayataṃ jānāti, anantarapaccayataṃ jānāti, samanantarapaccayataṃ jānātīti?
Na h'; evaṃ vattabbe --pe--
3. Anāgate ñāṇaṃ atthīti?
Āmantā.
Gotrabhuno puggalassa sotāpattimagge ñāṇaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Sotāpattiphalasacchikiriyāya paṭipannassa puggalassa sotāpattiphale ñāṇaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmiphalasacchikiriyāya paṭipannassa puggalassa --pe-- anāgāmiphalasacchikiriyāya paṭipannassa puggalassa


[page 314]
314 KATHĀVATTHU. [V. 9.
[... content straddling page break has been moved to the page above ...] --pe-- arahattasacchikiriyāya paṭipannassa puggalassa arahatte ñāṇaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Anāgate ñāṇaṃ atthīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Pātaliputtassa kho Ānanda tayo antarāyā bhavissanti, aggito vā udakato vā mithubhedā vā ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi anāgate ñāṇaṃ atthīti.
Anāgatañāṇakathā.
V.9.
1. Paccuppanne ñāṇaṃ atthīti?
Āmantā.
Tena ñāṇena taṃ ñāṇaṃ jānātīti?
Na h'; evaṃ vattabbe --pe--
Tena ñāṇena taṃ ñāṇaṃ jānātīti?
Āmantā.
Tena ñāṇena taṃ ñāṇaṃ ñāṇan ti jānātīti?
Na h'; evaṃ vattabbe --pe--
Tena ñāṇena taṃ ñāṇaṃ ñāṇan ti jānātīti?
Āmantā.
Taṃ ñāṇaṃ tassa ñāṇassa ārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Taṃ ñāṇaṃ tassa ñāṇassa ārammaṇan ti?
Āmantā.
Tena phassena taṃ phassaṃ phusati, tāya vedanāya taṃ vedanaṃ vedeti, tāya saññāya taṃ saññaṃ sañjānāti, tāya cetanāya taṃ cetanaṃ ceteti, tena cittena taṃ cittaṃ cinteti, tena vitakkena taṃ vitakkaṃ vitakketi, tena vicārena taṃ vicāraṃ vicāreti, tāya pītiyā taṃ pītiṃ {piyāyati,}
tāya satiyā taṃ satiṃ sarati, tāya paññāya taṃ paññaṃ pajānāti, tena khaggena taṃ khaggaṃ chindati, tena pharasunā taṃ pharusaṃ tacchati,


[page 315]
V. 10.] KATHĀVATTHU. 315
[... content straddling page break has been moved to the page above ...] tāya kuṭhāriyā taṃ kuṭhāriṃ tacchati, tāya vāsiyā taṃ vāsiṃ tacchati, tāya sūciyā taṃ sūciṃ sibbeti, tena aṅgulaggena taṃ aṅgulaggaṃ parāmasati, tena nāsikaggena taṃ nāsikaggaṃ parāmasati, tena matthakena taṃ matthakaṃ parāmasati, tena gūthena taṃ gūthaṃ dhovati, tena muttena taṃ muttaṃ dhovati, tena kheḷena taṃ kheḷaṃ dhovati, tena pubbena taṃ pubbaṃ dhovati, tena lohitena taṃ lohitaṃ dhovatīti?
Na h'; evaṃ vattabbe --pe--
2. Na vattabbaṃ "Paccuppanne ñāṇaṃ atthīti"?
Āmantā.
Nanu sabbe saṃkhāre aniccato diṭṭhe taṃ pi ñāṇaṃ aniccato diṭṭhaṃ hotīti?
Āmantā.
Hañci sabbe saṃkhāre aniccato diṭṭhe taṃ pi ñāṇaṃ aniccato diṭṭhaṃ hoti, tena vata re vattabbe "Paccuppanne ñāṇaṃ atthīti."
Paccuppannañāṇakathā.
V.10.
1. Sāvakassa phale ñāṇaṃ atthīti?
Āmantā.
Sāvako phalassa kataṃ paññāpetīti?
Na h'; evaṃ vattabbe --pe--
Sāvakassa phale ñāṇaṃ paññāpetīti?
Āmantā.
Atthi sāvakassa phalaparopariyatti, indriyaparopariyatti, puggalaparopariyattīti?
Na h'; evaṃ vattabbe --pe--
2. Sāvakassa phale ñāṇaṃ atthīti?
Āmantā.
Atthi sāvakassa khandhapaññatti, āyatanapaññatti,


[page 316]
316 KATHĀVATTHU. [V. 10.
dhātupaññatti, saccapaññatti, indriyapaññatti, puggalapaññattīti?
Na h'; evaṃ vattabbe --pe--
3. Sāvakassa phale ñāṇaṃ atthīti?
Āmantā.
Sāvako jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammasāmī dhammapaṭisaraṇo ti?
Na h'; evaṃ vattabbe --pe--
4. Sāvakassa phale ñāṇaṃ atthīti?
Āmantā.
Sāvako anupannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido ti?
Na h'; evaṃ vattabbe --pe--
5. Na vattabbaṃ "Sāvakassa phale ñāṇaṃ atthīti?
Āmantā.
Sāvako aññāṇī ti?
Na h'; evaṃ vattabbe --pe--
Tena hi sāvakassa phale ñāṇaṃ atthīti.
Phalañāṇakathā.
Vimuttiñāṇaṃ vimuttaṃ, Sekhassa asekhaṃ ñāṇaṃ,
Viparīte ñāṇaṃ, Aniyatassa niyāmagamanāya atthi ñāṇaṃ,
Sabbaṃ ñāṇaṃ paṭisambhidā ti, Sammutiñāṇaṃ,
Cetopariyāye ñāṇaṃ, Anāgate ñāṇaṃ,
Paccuppanne ñāṇaṃ, Sāvakassa phale ñāṇan ti.
Pañcamo Vaggo.
Mahāpaṇṇāsako.


[page 317]
VI. 1.] KATHĀVATTHU. 317
VI.1.
1. Niyāmo asaṃkhato ti?
Āmantā.
Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatan ti?
Na h'; evaṃ vattabbe --pe--
Niyāmo asaṃkhato, nibbānaṃ asaṃkhatan ti?
Āmantā.
Dve asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Dve asaṃkhatānīti?
Āmantā.
Dve tāṇāni, dve leṇāni, dve saraṇāni, dve parāyanāni, dve accutāni, dve amatāni, dve nibbānānīti?
Na h'; evaṃ vattabbe --pe--
Dve nibbānānīti?
Āmantā.
Atthi dvinnaṃ nibbānānaṃ uccanīcatā, hīnappaṇītatā, ukkaṃsāvakaṃso, sīmā vā bhedo vā rājī vā antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
2. Niyāmo asaṃkhato ti?
Āmantā.
Atthi keci niyāmaṃ okkamanti paṭilabhanti, uppādenti samuppādenti, uṭṭhāpenti samuṭṭhāpenti, nibbattenti abhinibbattenti, janenti sañjanentīti?
Āmantā.
Atthi keci asaṃkhataṃ okkamanti paṭilabhanti, uppādenti samuppādenti, uṭṭhāpenti samuṭṭhāpenti, nibbattenti abhinibbattenti, janenti sañjanentīti?
Na h'; evaṃ vattabbe --pe--
3. Niyāmo asaṃkhato ti?
Āmantā.
Maggo asaṃkhato ti?


[page 318]
318 KATHĀVATTHU. [VI. 1.
Na h'; evaṃ vattabbe --pe--
Maggo saṃkhato ti?
Āmantā.
Niyāmo saṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Sotāpattiniyāmo asaṃkhato ti?
Āmantā.
Sotāpattimaggo asaṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Sotāpattimaggo saṃkhato ti?
Āmantā.
Sotāpattiniyāmo saṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāminiyāmo --pe-- anāgāminiyāmo --pe-- arahattaniyāmo asaṃkhato ti?
Āmantā.
Arahattamaggo asaṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Arahattamaggo saṃkhato ti?
Āmantā.
Arahattaniyāmo saṃkhato ti?
Na h'; evaṃ vattabbe --pe--
4. Sotāpattiniyāmo asaṃkhato --pe-- arahattaniyāmo asaṃkhato, nibbānaṃ asaṃkhatan ti?
Āmantā.
Pañca asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Pañca asaṃkhatānīti?
Āmantā.
Pañca tāṇāni --pe-- antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
5. Niyāmo asaṃkhato ti?
Āmantā.
Micchattaniyāmo asaṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Micchattaniyāmo saṃkhato ti?
Āmantā.
Sammattaniyāmo saṃkhato ti?


[page 319]
VI. 2.] KATHĀVATTHU. 319
Na h'; evaṃ vattabbe --pe--
6. Na vattabbaṃ "Niyāmo asaṃkhato ti"?
Āmantā.
Niyāme uppajja niruddhe aniyato hotīti?
Na h'; evaṃ vattabbe --pe--
Tena hi niyāmo asaṃkhato ti.
Micchattaniyāme uppajja niruddhe aniyato hotīti?
Na h'; evaṃ vattabbe --pe--
Tena hi micchattaniyāmo asaṃkhato ti.
Niyāmakathā.
VI.2.
1. Paṭiccasamuppādo asaṃkhato ti?
Āmantā.
{Nibbānaṃ} tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatan ti?
Na h'; evaṃ vattabbe --pe--
Paṭiccasamuppādo asaṃkhato, nibbānaṃ asaṃkhatan ti?
Āmantā.
Dve asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Dve asaṃkhatānīti?
Āmantā.
Dve tāṇāni, dve leṇāni, dve saraṇāni, dve parāyanāni, dve accutāni, dve amatāni, dve nibbānānīti?
Na h'; evaṃ vattabbe --pe--
Dve nibbānānīti?
Āmantā.
Atthi dvinnaṃ nibbānānaṃ uccanīcatā, hīnappaṇītatā, ukkaṃsāvakaṃso, sīmā vā bhedo vā rājī vā antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--


[page 320]
320 KATHĀVATTHU. [VI. 2.
2. Paṭiccasamuppādo asaṃkhato ti?
Āmantā.
Avijjā asaṃkhatā ti?
Na h'; evaṃ vattabbe --pe--
Avijjā saṃkhatā ti?
Āmantā.
Paṭiccasamuppādo saṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Paṭiccasamuppādo asaṃkhato ti?
Āmantā.
Avijjāpaccayā saṃkhārā asaṃkhatā ti?
Na h'; evaṃ vattabbe --pe--
Avijjāpaccayā saṃkhārā saṃkhatā ti?
Āmantā.
Paṭiccasamuppādo saṃkhato ti?
Na h'; evaṃ vattabbe --pe--
3. Paṭiccasamuppādo asaṃkhato ti?
Āmantā.
Saṃkhārapaccayā viññāṇaṃ asaṃkhatan ti?
Na h'; evaṃ vattabbe --pe--
Saṃkhārapaccayā viññāṇaṃ saṃkhatan ti?
Āmantā.
Paṭiccasamuppādo saṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Paṭiccasamuppādo asaṃkhato ti?
Āmantā.
Viññāṇapaccayā nāmarūpaṃ asaṃkhatan ti?
Na h'; evaṃ vattabbe --pe--
Viññāṇapaccayā nāmarūpaṃ saṃkhatan ti?
Āmantā.
Paṭiccasamuppādo saṃkhato ti?
Na h'; evaṃ vattabbe --pe--
paṭiccasamuppādo asaṃkhato ti?
Āmantā.
Jātipaccayā jarāmaraṇaṃ asaṃkhatan ti?
Na h'; evaṃ vattabbe --pe--
Jātipaccayā jarāmaraṇaṃ saṃkhatan ti?
Āmantā.


[page 321]
VI. 2] KATHĀVATTHU. 321
Paṭiccasamuppādo saṃkhato ti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Paṭiccasamuppādo asaṃkhato ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Jātipaccayā Bhikkhave jarāmaraṇaṃ, uppādā vā Tathāgatānaṃ anuppādā vā Tathāgatānaṃ ṭhitā 'va sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā; taṃ Tathāgato abhisambujjhati, abhisameti; abhisambujjhitvā abhisametvā ācikkhati deseti, {paññāpeti} paṭṭhapeti, vivarati vibhajati uttānīkaroti; passathāti c'; āha jātipaccayā Bhikkhave jarāmaraṇaṃ, bhavapaccayā Bhikkhave jāti --pe-- avijjāpaccayā Bhikkhave saṃkhārā uppādā vā Tathāgatānaṃ anuppādā vā Tathāgatānaṃ ṭhitā 'va sā dhātu --pe-- passathāti c'; āha avijjāpaccayā Bhikkhave saṃkhārā, iti kho Bhikkhave yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati Bhikkhave paṭiccasamuppādo ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi paṭiccasamuppādo asaṃkhato ti.
5. "Avijjāpaccayā saṃkhārā ti" yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṃkhatā, nibbānaṃ asaṃkhatan ti?
Āmantā.
Dve asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Dve asaṃkhatānīti?
Āmantā.
Dve tāṇāni --pe-- antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
6. "Avijjāpaccayā saṃkhārā ti" yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṃkhatā, "saṃkhārapaccayā viññāṇan ti" yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṃkhatā, nibbānaṃ asaṃkhatan ti?
Na h'; evaṃ vattabbe --pe--
Tīṇi asaṃkhatānīti?


[page 322]
322 KATHĀVATTHU. [VI. 3.
Na h'; evaṃ vattabbe --pe--
Tīṇi asaṃkhatānīti?
Āmantā.
Tīṇi tāṇāni --pe-- antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
7. "Avijjāpaccayā saṃkhārā ti" yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṃkhatā, "saṃkhārapaccayā viññāṇan ti" yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṃkhatā --pe--, "jātipaccayā jarāmaraṇan ti" yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṃkhatā, nibbānaṃ asaṃkhatan ti?
Āmantā.
Dvādasa asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Dvādasa asaṃkhatānīti?
Āmantā.
Dvādasa tāṇāni --pe-- dvādasa leṇāni --pe-- antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
Paṭiccasamuppādakathā.
VI.3.
1. Cattāri saccāni asaṃkhatānīti?
Āmantā.
Cattāri tāṇāni, cattāri leṇāni, cattāri saraṇāni, cattāri parāyanāni, cattāri accutāni, cattāri amatāni, cattāri nibbānānīti?
Na h'; evaṃ vattabbe --pe--
Cattāri nibbānānīti?
Āmantā.
Atthi {catunnaṃ} nibbānānaṃ uccanīcatā, hīnappaṇītatā, ukkaṃsāvakaṃso, sīmā vā bhedo vā rājī vā antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
2. Dukkhasaccaṃ asaṃkhatan ti?


[page 323]
VI. 3.] KATHĀVATTHU. 323
Āmantā.
Dukkhaṃ asaṃkhatan ti?
Na h'; evaṃ vattabbe --pe--
Dukkhasaccaṃ asaṃkhatan ti?
Āmantā.
Kāyikaṃ dukkhaṃ, cetasikaṃ dukkhaṃ, sokaparidevadukkhadomanassūpāyāsā asaṃkhatā ti?
Na h'; evaṃ vattabbe --pe--
Samudayasaccaṃ asaṃkhatan ti?
Āmantā.
Samudayo asaṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Samudayasaccaṃ asaṃkhatan ti?
Āmantā.
Kāmataṇhā bhavataṇhā vibhavataṇhā asaṃkhatā ti?
Na h'; evaṃ vattabbe --pe--
Maggasaccaṃ asaṃkhatan ti?
Āmantā.
Maggo asaṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Maggasaccaṃ asaṃkhatan ti?
Āmantā.
Sammādiṭṭhi --pe-- sammāsamādhi asaṃkhato ti?
Na h'; evaṃ vattabbe --pe--
3. Dukkhaṃ saṃkhatan ti?
Āmantā.
Dukkhasaccaṃ saṃkhatan ti?
Na h'; evaṃ vattabbe --pe--
Kāyikaṃ dukkhaṃ, cetasikaṃ dukkhaṃ, sokaparidevadukkhadomanassūpāyāsā saṃkhatā ti?
Āmantā.
Dukkhasaccaṃ asaṃkhatan ti?
Na h'; evaṃ vattabbe --pe--
Samudayo saṃkhato ti?
Āmantā.
Samudayasaccaṃ saṃkhatan ti?
Na h'; evaṃ vattabbe --pe--
Kāmataṇhā bhavataṇhā vibhavataṇhā saṃkhatā ti?


[page 324]
324 KATHĀVATTHU. [VI. 3.
Āmantā.
Samudayasaccaṃ saṃkhatan ti?
Na h'; evaṃ vattabbe --pe--
Maggo saṃkhato ti?
Āmantā.
Maggasaccaṃ saṃkhatan ti?
Na h'; evaṃ vattabbe --pe--
Sammādiṭṭhi --pe-- sammāsamādhi saṃkhato ti?
Āmantā.
Maggasaccaṃ saṃkhatan ti?
Na h'; evaṃ vattabbe --pe--
4. Nirodhasaccaṃ asaṃkhataṃ, nirodho asaṃkhato ti?
Āmantā.
Dukkhasaccaṃ asaṃkhataṃ, dukkhaṃ asaṃkhatan ti?
Na h'; evaṃ vattabbe --pe--
Nirodhasaccaṃ asaṃkhataṃ, nirodho asaṃkhato ti?
Āmantā.
Samudayasaccaṃ asaṃkhataṃ, samudayo asaṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Nirodhasaccaṃ asaṃkhataṃ, nirodho asaṃkhato ti?
Āmantā.
Maggasaccaṃ asaṃkhataṃ, maggo asaṃkhato ti?
Na h'; evaṃ vattabbe --pe--
5. Dukkhasaccaṃ asaṃkhataṃ, dukkhaṃ saṃkhatan ti?
Āmantā.
Nirodhasaccaṃ asaṃkhataṃ, nirodho saṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Samudayasaccaṃ asaṃkhataṃ, samudayo saṃkhato ti?
Āmantā.
Nirodhasaccaṃ asaṃkhataṃ, nirodho saṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Maggasaccaṃ asaṃkhataṃ, maggo saṃkhato ti?
Āmantā.
Nirodhasaccaṃ asaṃkhataṃ nirodho saṃkhato ti?
Na h'; evaṃ vattabbe --pe--
6. Na vattabaṃ "Cattāri saccāni asaṃkhatānīti"?


[page 325]
VI. 4.] KATHĀVATTHU. 325
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Cattār'; imāni Bhikkhave tathāni avitathāni anaññathāni. Katamāni cattāri?
Idaṃ dukkhan ti Bhikkhave tathaṃ etaṃ avitathaṃ etaṃ anaññathaṃ etaṃ --pe-- ayaṃ dukkhasamudayo ti --pe-- ayaṃ dukkhanirodho ti --pe-- ayaṃ dukkhanirodhagāminī paṭipadā ti tathaṃ etaṃ avitathaṃ etaṃ anaññathaṃ etaṃ: imāni kho Bhikkhave cattāri tathāni avitathāni anaññathānīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi cattāri saccāni asaṃkhatānīti.
Saccakathā.
VI.4.
1. Ākāsānañcāyatanaṃ asaṃkhatan ti?
Āmantā.
Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatan ti?
Na h'; evaṃ vattabbe --pe--
Ākāsānañcāyatanaṃ asaṃkhataṃ, nibbānaṃ asaṃkhatan ti?
Āmantā.
Dve asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Dve asaṃkhatānīti?
Āmantā.
Dve tāṇāni --pe-- antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
2. Ākāsānañcāyatanaṃ asaṃkhatan ti?
Āmantā.
Ākāsānañcāyatanaṃ bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābho ti?
Āmantā.


[page 326]
326 KATHĀVATTHU. [VI. 4.
Asaṃkhataṃ bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Atthi ākāsānañcāyatanūpagaṃ kamman ti?
Āmantā.
Atthi asaṃkhatūpagaṃ kamman ti?
Na h'; evaṃ vattabbe --pe--
Atthi ākāsānañcāyatanūpagā sattā ti?
Āmantā.
Atthi asaṃkhatūpagā sattā ti?
Na h'; evaṃ vattabbe --pe--
3. Ākāsānañcāyatane sattā jāyanti jīyanti mīyanti cavanti uppajjantīti?
Āmantā.
Asaṃkhate sattā jāyanti jīyanti mīyanti cavanti uppajjantīti?
Na h'; evaṃ vattabbe --pe--
Ākāsānañcāyatane atthi vedanā saññā saṃkhārā viññāṇan ti?
Āmantā.
Asaṃkhate atthi vedanā saññā saṃkhārā viññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Ākāsānañcāyatanaṃ catuvokārabhavo ti?
Āmantā.
Asaṃkhataṃ catuvokārabhavo ti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Cattāro āruppā asaṃkhatā ti"?
Āmantā.
Nanu cattāro āruppā anejā vuttā Bhagavatā ti?
Āmantā.
Hañci cattāro āruppā anejā vuttā Bhagavatā, tena vata re vattabbe "Cattāro āruppā asaṃkhatā ti."
Āruppakathā.


[page 327]
VI. 5.] KATHĀVATTHU. 327
VI.5.
1. Nirodhasamāpatti asaṃkhatā ti?
Āmantā.
Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatan ti?
Na h'; evaṃ vattabbe --pe--
Nirodhasamāpatti asaṃkhatā, nibbānaṃ asaṃkhatan ti?
Āmantā.
Dve asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Dve asaṃkhatānīti?
Āmantā.
Dve tāṇāni --pe-- antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
2. Atthi keci nirodhaṃ samāpajjanti paṭilabhanti, uppādenti samuppādenti, uṭṭhāpenti samuṭṭhāpenti, nibbattenti abhinibbattenti, janenti sañjanentīti?
Āmantā.
Atthi keci asaṃkhataṃ samāpajjanti paṭilabhanti, uppādenti samuppādenti, uṭṭhāpenti samuṭṭhāpenti, nibbattenti abhinibbattenti, janenti sañjanentīti?
Na h'; evaṃ vattabbe --pe--
3. Nirodhā vodānaṃ vuṭṭhānaṃ paññāyatīti?
Āmantā.
Asaṃkhatā vodānaṃ vuṭṭhānaṃ paññāyatīti?
Na h'; evaṃ vattabbe --pe--
Nirodhaṃ samāpajjantassa paṭhamaṃ nirujjhati vacīsaṃkhāro, tato kāyasaṃkhāro, tato cittasaṃkhāro ti?
Āmantā.
Asaṃkhataṃ samāpajjantassa paṭhamaṃ nirujjhati vacīsaṃkhāro, tato kāyasaṃkhāro, tato cittasaṃkhāro ti?
Na h'; evaṃ vattabbe --pe--
Nirodhā vuṭṭhahantassa paṭhamaṃ uppajjati cittasaṃkhāro, tato kāyasaṃkhāro, tato vacīsaṃkhāro ti?


[page 328]
328 KATHĀVATTHU. [VI. 6.
Āmantā.
Asaṃkhatā vuṭṭhahantassa paṭhamaṃ uppajjati cittasaṃkhāro, tato kāyasaṃkhāro, tato vacīsaṃhāro ti?
Na h'; evaṃ vattabbe --pe--
4. Nirodhā vuṭṭhitaṃ tayo phassā phusanti, suññato phasso, animitto phasso, appaṇihito phasso ti?
Āmantā.
Asaṃkhatā vuṭṭhitaṃ tayo phassā phusanti, suññato phasso, animitto phasso, appaṇihito phasso ti?
Na h'; evaṃ vattabbe --pe--
Nirodhā vuṭṭhitassa vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāran ti?
Āmantā.
Asaṃkhatā vuṭṭhitassa vivekaninnaṃ cittaṃ hoti vivekopoṇaṃ vivekapabbhāran ti?
Na h'; evaṃ vattabbe --pe--
5. Na vattabbaṃ "Nirodhasamāpatti asaṃkhatā ti"?
Āmantā.
Saṃkhatā ti?
Na h'; evaṃ vattabbe --pe--
Tena hi nirodhasamāpatti asaṃkhatā ti.
Nirodhasamāpattikathā.
VI.6.
1. Ākāso asaṃkhato ti?
Āmantā.
Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatan ti?
Na h'; evaṃ vattabbe --pe--
Ākāso asaṃkhato, nibbānaṃ asaṃkhatan ti?
Āmantā.
Dve asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Dve asaṃkhatānīti?


[page 329]
VI. 6.] KATHĀVATTHU. 329
Āmantā.
Dve tāṇāni --pe-- antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
2. Ākāso asaṃkhato ti?
Āmantā.
Atthi keci anākāsaṃ ākāsaṃ karontīti?
Āmantā.
Atthi keci saṃkhataṃ asaṃkhataṃ karontīti?
Na h'; evaṃ vattabbe --pe--
Atthi keci ākāsaṃ anākāsaṃ karontīti?
Āmantā.
Atthi keci asaṃkhataṃ {saṃkhataṃ} karontīti?
Na h'; evaṃ vattabbe --pe--
3. Ākāse pakkhiyo gacchanti, candhimasuriyā gacchanti, tārakarūpāni gacchanti, iddhiṃ vikubbanti, bāhuṃ cālenti, pāṇiṃ cālenti, leḍḍum khipanti, laguḷaṃ khipanti, iddhiṃ khipanti, usuṃ khipantīti?
Āmantā.
Asaṃkhate pakkhiyo gacchanti, candhimasuriyā gacchanti, tārakarūpāni gacchanti, iddhiṃ vikubbanti, bāhuṃ cālenti, pāṇiṃ cālenti, leḍḍum khipanti, laguḷaṃ khipanti, iddhiṃ khipanti, usuṃ khipanīti?
Na h'; evaṃ vattabbe --pe--
4. Ākāsaṃ parivāretvā gharāni karonti, koṭṭhāni karontīti?
Āmantā.
Asaṃkhataṃ parivāretvā gharāni karonti, koṭṭhāni karontīti?
Na h'; evaṃ vattabbe --pe--
Udapāne khaññamāne anākāso ākāso hotīti?
Āmantā.
Saṃkhataṃ asaṃkhataṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Tuccha-udapāne pūriyamāne, tucchakoṭṭhe pūriyamāne, tucchakumbhiyā pūriyamānāya, ākāso antaradhāyatīti?
Āmantā.


[page 330]
330 KATHĀVATTHU. [VI. 7.
Asaṃkhataṃ antaradhāyatīti?
Na h'; evaṃ vattabbe --pe--
5. Na vattabbaṃ "Ākāso asaṃkhato ti"?
Āmantā.
Ākāso saṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Tena hi ākāso asaṃkhato ti.
Ākāsakathā.
VI.7.
1. Ākāso sanidassano ti?
Āmantā.
Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti?
Na h'; evaṃ vattabbe --pe--
2. Ākāso sanidassano ti?
Āmantā.
Cakkhuñ ca paṭicca ākāsañ ca uppajjati cakkhuviññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Cakkhuñ ca paṭicca ākāsañ ca uppajjati cakkhuviññāṇan ti?
Āmantā.
"Cakkhuñ ca paṭicca ākāsañ ca uppajjati cakkhuviññāṇan ti." Atth'; eva suttanto ti?
N'; atthi.
"Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇan ti." Atth'; eva suttanto ti?
Āmantā.
Hañci "Cakkhuñ ca paṭicca rūpe ca uppajjati {cakkhuviññāṇan} ti," atth'; eva suttanto, no vata re vattabbe


[page 331]
VI. 8.] KATHĀVATTHU. 331
"Cakkhuñ ca paṭicca ākāsañ ca uppajjati cakkhuviññāṇan ti."
3. Na vattabbaṃ "Ākāso sanidassano ti"?
Āmantā.
Nanu passati dvinnaṃ rukkhānaṃ antaraṃ, dvinnaṃ thambhānaṃ antaraṃ, tālacchiddaṃ, vātapānacchiddan ti?
Āmantā.
Hañci passati dvinnaṃ rukkhānaṃ antaraṃ, dvinnaṃ thambhānaṃ antaraṃ, tālacchiddaṃ, vātapānacchiddaṃ, tena vata re vattabbe "Ākāso sanidassano ti."
Ākāso sanidassano ti kathā.
VI.8.
1. Paṭhavīdhātu sanidassanā ti?
Āmantā.
Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpātham āgacchatīti?
Na h'; evaṃ vattabbe --pe--
2. Paṭhavīdhātu sanidassanā ti?
Āmantā.
Cakkhuñ ca paṭicca paṭhavīdhātuñ ca uppajjati cakkhuviññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Cakkhuñ ca paṭicca paṭhavīdhātuñ ca uppajjati cakkhuviññāṇan ti?
Āmantā.
"Cakkhuñ ca paṭicca paṭhavīdhātuñ ca uppajjati cakkhuviññāṇan ti." Atth'; eva suttanto ti?
N'; atthi.
"Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇan ti." Atth'; eva suttanto ti?
Āmantā.


[page 332]
332 KATHĀVATTHU. [VI. 8.
Hañci "Cakkhuñ ca paṭicca rūpe ca uppajjati {cakkhuviññāṇan} ti," atth'; eva suttanto, no vata re vattabbe "Cakkhuñ ca paṭicca paṭhavīdhātuñ ca uppajjati cakkhuviññāṇan ti?
3. Na vattabbaṃ "Paṭhavīdhātu sanidassanā ti"?
Āmantā.
Nanu passati bhūmiṃ pāsāṇaṃ pabbatan ti?
Āmantā.
Hañci passati bhūmiṃ pāsāṇaṃ pabbataṃ, tena vata re vattabbe "Paṭhavīdhātu sanidassanā ti."
Na vattabbaṃ "Āpodhātu sanidassanā ti"?
Āmantā.
Nanu passati udakan ti?
Āmantā.
Hañci passati udakaṃ, tena vata re vattabbe "Āpodhātu sanidassanā ti."
Na vattabbaṃ "Tejodhātu sanidassanā ti"?
Āmantā.
Nanu passati aggiṃ jalantan ti?
Āmantā.
Hañci passati aggiṃ jalantaṃ, tena vata re vattabbe "Tejodhātu sanidassanā ti."
Na vattabbaṃ "Vāyodhātu sanidassanā ti"?
Āmantā.
Nanu passati vātena rukkhe sañcāliyamāne ti?
Āmantā.
Hañci passati vātena rukkhe sañcāliyamāne, tena vata re vattabbe "Vāyodhātu sanidassanā ti."
4. Cakkhundriyam sanidassanan ti?
Āmantā.
Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti?
Na h'; evaṃ vattabbe --pe--
5. Cakkhundriyaṃ sanidassanan ti?
Āmantā.
Cakkhuñ ca paṭicca cakkhundriyañ ca uppajjati cakkhuviññāṇan ti?


[page 333]
VI. 8.] KATHĀVATTHU. 333
Na h'; evaṃ vattabbe --pe--
Cakkhuñ ca paṭicca cakkhundriyañ ca uppajjati cakkhuviññāṇan ti?
Āmantā.
"Cakkhuñ ca paṭicca cakkhundriyañ ca uppajjati cakkhuviññāṇan ti." Atth'; eva suttanto ti?
N'; atthi.
"Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇan ti." Atth'; eva suttanto ti?
Āmantā.
Hañci "Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇan ti," atth'; eva suttanto, no vata re vattabbe "Cakkhuñ ca paṭicca cakkhundriyañ ca uppajjati cakkhuviññāṇan ti."
6. Na vattabbaṃ "Pañc'; indriyāni sanidassanānīti"?
Āmantā.
Nanu passati cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyan ti?
Āmantā.
Hañci passati cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyaṃ, tena vata re vattabbe "Pañc'; indriyāni sanidassanānīti."
7. Kāyakammaṃ sanidassanan ti?
Āmantā.
Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti?
Na h'; evaṃ vattabbe --pe--
8. Kāyakammaṃ sanidassanan ti?
Āmantā.
Cakkhuñ ca paṭicca kāyakammañ ca uppajjati cakkhuviññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Cakkhuñ ca paṭicca kāyakammañ ca uppajjati cakkhuviññāṇan ti?
Āmantā.
"Cakkhuñ ca paṭicca kāyakammañ ca uppajjati cakkhuviññāṇan ti." Atth'; eva suttanto ti?
N'; atthi.


[page 334]
334 KATHĀVATTHU. [VI. 8.
"Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇan ti." Atth'; eva suttanto ti?
Āmantā.
Hañci "Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇan ti," atth'; eva suttanto, no vata re vattabbe {"Cakkhuñ} ca paṭicca kāyakammañ ca uppajjati cakkhuviññāṇan ti."
9. Na vattabbaṃ "Kāyakammaṃ sanidassanan ti"?
Āmantā.
Nanu passati abhikkamantaṃ paṭikkamantaṃ ālokentaṃ vilokentaṃ {samiñjentaṃ} pasārentan ti?
Āmantā.
Hañci passati abhikkamantaṃ paṭikkamantaṃ ālokentaṃ vilokentaṃ samiñjeñtaṃ pasārentaṃ, tena vata re vattabbe "Kāyakammaṃ sanidassanan ti."
Paṭhavīdhātu sanidassanā ti ādikathā,
kāyakammaṃ sanidassanan ti {pariyosānakathā.}
Chaṭṭho Vaggo.
Niyāmo asaṃkhato, Paṭiccasamuppādo asaṃkhato,
Cattāri saccāni asaṃkhatāni, Cattāro āruppā asaṃkhatā,
Nirodhasamāpatti asaṃkhatā, Ākāso asaṃkhato, Ākāso
sanidassano,
Cattāro mahābhūtā, Pañc'; indriyāni, tatth'; eva Kāyakamman ti.


[page 335]
VII. 1.] KATHĀVATTHU. 335
VII.1.
1. N'; atthi keci dhammā kehici dhammehi saṃgahītā ti?
Āmantā.
Nanu atthi keci dhammā kehici dhammehi gaṇanaṃ gacchanti, uddesaṃ gacchanti, pariyāpannā ti?
Āmantā.
Hañci atthi keci dhammā kehici dhammehi gaṇanaṃ gacchanti, uddesaṃ gacchanti, pariyāpannā, no vata re vattabbe "N'; atthi keci dhammā kehici dhammehi saṃgahītā ti."
2. Cakkhāyatanaṃ katamaṃ {khandhagaṇanaṃ} gacchatīti?
Rūpakkhandhagaṇanaṃ gacchatīti.
Hañci rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe "Cakkhāyatanaṃ rūpakkhandhena saṃgahītan ti."
Sotāyatanaṃ --pe-- ghānāyatanaṃ --pe-- jivhāyatanaṃ --pe-- kāyāyatanaṃ katamaṃ khandhagaṇanaṃ gacchatīti?
Rūpakkhandhagaṇanaṃ gacchatīti.
Hañci kāyāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe "Kāyāyatanaṃ rūpakkhandhena saṃgahītan ti."
3. Rūpāyatanaṃ --pe-- saddāyatanaṃ --pe-- gandhāyatanaṃ --pe-- rasāyatanaṃ --pe-- phoṭṭhabbāyatanaṃ katamaṃ khandhagaṇanaṃ gacchatīti?
Rūpakkhandhagaṇanaṃ gacchatīti.
Hañci phoṭṭhabbāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe "Phoṭṭhabbāyatanaṃ rūpakkhandhena saṃgahītan ti."
4. Sukhā vedanā katamaṃ khandhagaṇanaṃ gacchatīti?
Vedanākkhandhagaṇanaṃ gacchatīti.
Hañci sukhā vedanā vedanākkhandhagaṇanaṃ gacchati, tena vata re vattabbe "Sukhā vedanā vedanākkhandhena saṃgahītā ti."
Dukkhā vedanā --pe-- adukkhamasukhā vedanā katamaṃ khandhagaṇanaṃ gacchatīti?


[page 336]
336 KATHĀVATTHU. [VII. 1.
Vedanākkhandhagaṇanaṃ gacchatīti.
Hañci adukkhamasukhā vedanā vedanākkhandhagaṇanaṃ gacchati, tena vata re vattabbe "Adukkhamasukkhā vedanā vedanākkhandhena saṃgahītā ti."
5. Cakkhusamphassajā saññā katamaṃ khandhagaṇanaṃ gacchatīti?
Saññākkhandhagaṇanaṃ gacchatīti.
Hañci cakkhusamphassajā saññā saññākkhandhagaṇanaṃ gacchati, tena vata re vattabbe "Cakkhusamphassajā saññā saññākkhandhena saṃgahītā ti."
Sotasamphassajā saññā --pe-- manosamphassajā saññā katamaṃ khandhagaṇanaṃ gacchatīti?
Saññākkhandhagaṇanaṃ gacchatīti.
Hañci manosamphassajā saññā saññākkhandhagaṇanaṃ gacchati, tena vata re vattabbe "Manosamphassajā saññā saññākkhandhena saṃgahītā ti."
6. Cakkhusamphassajā cetanā --pe-- manosamphassajā cetanā katamaṃ khandhagaṇanaṃ gacchatīti?
Saṃkhārakkhandhagaṇanaṃ gacchatīti.
Hañci manosamphassajā cetanā saṃkhārakkhandhagaṇanaṃ gacchati, tena vata re vattabbe "Manosamphassajā cetanā saṃkhārakkhandhena saṃgahītā ti."
7. Cakkhuviññāṇaṃ --pe-- manoviññāṇaṃ katamaṃ khandhagaṇanaṃ gacchatīti?
Viññāṇakkhandhagaṇanaṃ gacchatīti.
Hañci manoviññāṇaṃ viññāṇakkhandhagaṇanaṃ gacchati, tena vata re vattabbe "Manoviññāṇaṃ viññāṇakkhandhena saṃgahītan ti."
8. Yathā dāmena vā yottena vā dve balibaddā saṃgahītā, sikkāya piṇḍapāto saṃgahīto, sā gaddulena saṃgahīto; evameva te dhammā tehi dhammehi saṃgahītā ti?
Āmantā.
Hañci dāmena vā yottena vā dve balibaddā saṃgahītā,


[page 337]
VII. 2.] KATHĀVATTHU. 337
sikkāya piṇḍapāto saṃgahīto, sā gaddulena saṃgahīto, tena vata re vattabbe "Atthi keci dhammā kehici dhammehi saṃgahītā ti."
Saṃgahītakathā.
VII.2.
1. N'; atthi keci dhammā kehici dhammehi sampayuttā ti?
Āmantā.
Nanu atthi keci dhammā kehici dhammehi sahagatā sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇā ti?
Āmantā.
Hañci atthi keci dhammā kehici dhammehi sahagatā sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇā, no vata re vattabbe "N'; atthi keci dhammā kehici dhammehi sampayuttā ti."
2. Vedanākkhandho saññākkhandhena sahajāto ti?
Āmantā.
Hañci vedanākkhandho saññākkhandhena sahajāto, tena vata re vattabbe "Vedanākkhandho saññākkhandhena sampayutto ti."
Vedanākkhandho saṃkhārakkhandhena viññāṇakkhandhena sahajāto ti?
Āmantā.
Hañci vedanākkhando viññāṇakkhandhena sahajāto, tena vata re vattabbe "Vedanākkhandho viññāṇakkhandhena sampayutto ti."
Saññākkhandho, saṃkhārakkhandho, viññāṇakkhandho vedanākkhandhena, saññākkhandhena, saṃkhārakkhandhena sahajāto ti?
Āmantā.
Hañci viññāṇakkhandho saṃkhārakkhandhena saha-


[page 338]
338 KATHĀVATTHU. [VII. 3.
Jāto, tena vata re vattabbe "Viññāṇakkhandho saṃkhārakkhandhena sampayutto ti."
Yathā tilamhi telaṃ anugataṃ anupaviṭṭhaṃ, ucchumhi raso anugato anupaviṭṭho, evameva te dhammā tehi dhammehi anugatā anupaviṭṭhā ti?
Na h'; evaṃ vattabbe --pe--
Sampayuttakathā.
VII.3.
1. N'; atthi cetasiko dhammo ti?
Āmantā.
Nanu atthi keci dhammā cittena sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇā ti?
Āmantā.
Hañci atthi keci dhammā cittena sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇā, no vata re vattabbe "N'; atthi cetasiko dhammo ti."
2. Phasso cittena sahajāto ti?
Āmantā.
Hañci phasso cittena sahajāto, tena vata re vattabbe "Phasso cetasiko ti."
Vedanā --pe-- saññā, cetanā --pe-- saddhā viriyaṃ sati samādhi paññā rāgo doso moho --pe-- anottappaṃ cittena sahajātan ti?
Āmantā.
Hañci anottappaṃ cittena sahajātaṃ, tena vata re vattabbe "Anottappaṃ cetasikan ti."
3. Cittena sahajātā ti katvā cetasikā ti?
Āmantā.
Phassena sahajātā ti katvā phassikā ti?
Āmantā.
Cittena sahajātā ti katvā cetasikā ti?


[page 339]
VII. 4.] KATHĀVATTHU. 339
Āmantā.
Vedanāya --pe-- saññāya cetanāya saddhāya viriyena satiyā samādhiyā paññāya rāgena dosena mohena --pe--
anottappena sahajātā ti katvā anottappāsikā ti?
Āmantā.
4. N'; atthi cetasiko dhammo ti?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Cittañ h'; idaṃ cetasikā ca dhammā
Anattato {saṃviditassa} honti.
Hīnappaṇītaṃ tadubhaye viditvā
Sammaddaso vedi palokadhamman ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi atthi cetasiko dhammo ti.
5. N'; atthi cetasiko dhammo ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Idha Kevaṭṭa bhikkhu parasattānaṃ parapuggalānaṃ cittaṃ pi ādisati, cetasikaṃ pi ādisati, vitakkitaṃ pi ādisati, vicāritaṃ pi ādisati ‘Evaṃ pi te mano, itthaṃ pi te mano, iti pi te cittan ti,"'; Atth'; eva suttanto ti?
Āmantā.
Tena hi atthi cetasiko dhammo ti.
Cetasikakathā.
VII.4.
1. Cetasiko dhammo dānan ti?
Āmantā.


[page 340]
340 KATHĀVATTHU. [VII. 4.
Labbhā cetasiko dhammo paresaṃ dātun ti?
Na h'; evaṃ vattabbe --pe--
Labbhā cetasiko dhammo paresaṃ dātun ti?
Āmantā.
Labbhā phasso paresaṃ dātun ti?
Na h'; evaṃ vattabbe --pe--
Labbhā vedanā --pe-- saññā cetanā saddhā viriyaṃ sati samādhi --pe-- paññā paresaṃ dātun ti?
Na h'; evaṃ vattabbe --pe--
2. Na vattabbaṃ "Cetasiko dhammo dānan ti"?
Āmantā.
Dānaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhindriyaṃ dukkhavipākan ti?
Nanu dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhindriyaṃ sukhavipākan ti?
Āmantā.
Hañci dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhindriyaṃ sukhavipākaṃ, tena vata re vattabbe "Cetasiko dhammo dānan ti."
3. Dānaṃ iṭṭhaphalaṃ vuttaṃ Bhāgavatā, cīvaraṃ dānan ti?
Āmantā.
Cīvaraṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhindriyaṃ sukhavipākan ti?
Na h'; evaṃ vattabbe --pe--
Dānaṃ iṭṭhaphalaṃ vuttaṃ Bhagavatā, piṇḍapāto, senāsanaṃ, gilānapaccayabhesajjaparikkhāro dānan ti?
Āmantā.
Gilānapaccayabhesajjaparikkhāro iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhindriyo sukhavipāko ti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Cetasiko dhammo dānan ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā --


[page 341]
VII. 4.] KATHĀVATTHU. 341
"Saddhā hiriyaṃ kusalañ ca dānaṃ
Dhammā ete sappurisānuyātā
Etaṃ hi maggaṃ diviyaṃ vadanti
Etena hi gacchati devalokan ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi cetasiko dhammo dānan ti.
5. Na vattabbaṃ "Cetasiko dhammo dānan ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Pañc'; imāni Bhikkhave dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṃkīyanti, na saṃkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. Katamāni pañca? Idha Bhikkhave ariyasāvako pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, pāṇātipātā paṭivirato Bhikkhave ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti, averaṃ deti, abyāpajjhaṃ deti, aparimāṇānaṃ sattānaṃ abhayaṃ datvā, averaṃ datvā, abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti: idaṃ Bhikkhave paṭhamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porānaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ na saṃkīyati, na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.
Puna ca paraṃ Bhikkhave ariyasāvako adinnādāyaṃ pahāya --pe-- kāmesu micchācāraṃ pahāya --pe-- musāvādaṃ pahāya --pe-- surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato Bhikkhave ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti, averaṃ deti, abyāpajjhaṃ deti, aparimāṇānaṃ s-ttānaṃ abhayaṃ datvā, averaṃ datvā, abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti: idaṃ Bhikkhave pañcamaṃ dānaṃ māhādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porānaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ na saṃkīyati,


[page 342]
342 KATHĀVATTHU. [VII. 4.
[... content straddling page break has been moved to the page above ...] na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Imāni kho Bhikkhave pañca dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṃkīyanti, na saṃkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi {viññuhīti.}"
Atth'; eva suttanto ti?
Āmantā.
Tena hi cetasiko dhammo dānan ti.
6. Na vattabbaṃ "Deyyadhammo dānan ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Idh'; ekacco annaṃ deti, pānaṃ deti, vatthaṃ deti, yānaṃ deti, mālaṃ deti, gandhaṃ deti, vilepanaṃ deti, seyyaṃ deti, āvasathaṃ deti, padīpeyyaṃ detīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi deyyadhammo dānan ti.
7. Deyyadhammo dānan ti?
Āmantā.
Deyyadhammo iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhindriyo sukhavipāko ti?
Na h'; evaṃ vattabbe --pe--
Dānaṃ iṭṭhaphalaṃ vuttaṃ Bhagavatā, cīvaraṃ dānan ti?
Āmantā.
Cīvaraṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhindriyaṃ sukhavipākan ti?
Na h'; evaṃ vattabbe --pe--
Dānaṃ iṭṭhaphalaṃ vuttaṃ Bhagavatā, piṇḍapāto dānaṃ, senāsanaṃ dānaṃ, gilānapaccayabhesajjaparikkhāro dānan ti?
Āmantā.
Gilānapaccayabhesajjaparikkhāro iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhindriyo sukhavipāko ti?


[page 343]
VII. 5.] KATHĀVATTHU. 343
Na h'; evaṃ vattabbe --pe--
Tena hi na vattabbaṃ "Deyyadhammo dānan ti."
Dānakathā.
VII.5.
1. Paribhogamayaṃ puññaṃ vaḍḍhatīti?
Āmantā.
Paribhogamayo phasso vaḍḍhati, vedanā vaḍḍhati, saññā vaḍḍhati, cetanā vaḍḍhati, cittaṃ vaḍḍhati, saddhā vaḍḍhati, viriyaṃ vaḍḍhati, sati vaḍḍhati, samādhi vaḍḍhati, paññā vaḍḍhatīti?
Na h'; evaṃ vattabbe --pe--
Paribhogamayaṃ puññaṃ vaddhatīti?
Āmantā.
Latā viya vaḍḍhati, māluvā viya vaḍḍhati, rukkho viya vaḍḍhati, tiṇaṃ viya vaḍḍhati, puñjapuñjo viya vaḍḍhatīti?
Na h'; evaṃ vattabbe --pe--
2. Paribhogamayaṃ puññaṃ {vaḍḍhatīti?}
Āmantā.
Dāyako dānaṃ datvā na samannāharati, hoti puññan ti?
Āmantā.
Anāvaṭṭantassa hoti, anābhogassa hoti, asamannāharantassa hoti, amanasikarontassa hoti, acetayantassa hoti, apatthayantassa hoti, apaṇidahantassa hotīti?
Na h'; evaṃ vattabbe --pe--
Nanu āvaṭṭhantassa hoti, ābhogassa hoti, samannāharantassa hoti, manasikarontassa hoti, cetayantassa hoti patthayantassa hoti, paṇidahantassa hotīti?
Āmantā.


[page 344]
344 KATHĀVATTHU. [VII. 5.
Hañci āvaṭṭantassa hoti, ābhogassa hoti, samannāharantassa hoti, manasikarontassa hoti, cetayantassa hoti, patthayantassa hoti, paṇidahantassa hoti, no vata re vattabbe "Paribhogamayaṃ puññaṃ vaḍḍhatīti."
3. Paribhogamayaṃ puññaṃ {vaḍḍhatīti?}
Āmantā.
Dāyako dānaṃ datvā kāmavitakkaṃ vitakketi, byāpādavitakkaṃ vitakketi, vihiṃsāvitakkaṃ vitakketi, hoti puññan ti?
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Āmantā.
Kusalākusalā sāvajjānavajjā hīnappaṇīyā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti?
Na h'; evam vattabbe --pe--
Kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Cattār'; imāni Bhikkhave suvidūravidūrāni. Katamāni cattāri? Nabhañ ca Bhikkhave paṭhavī ca idaṃ paṭhamaṃ suvidūravidūraṃ; orimañ ca Bhikkhave tīraṃ samuddassa pārimañ ca tīraṃ idaṃ dutiyaṃ suvidūravidūraṃ; yato ca Bhikkhave verocano abbhudeti yattha ca atthameti, idaṃ tatiyaṃ suvidūravidūraṃ, satañ ca Bhikkhave dhammo asatañ ca dhammo, idaṃ catutthaṃ suvidūravidūraṃ: imāni kho Bhikkhave cattāri suvidūravidūrānīti.
Nabhañ ca dūre paṭhavī ca dūre,
Pāraṃ samuddassa tadāhu dūre,


[page 345]
VII. 5.] KATHĀVATTHU. 345
Yato ca varocano abbhudeti
Pabhaṅkaro yattha ca atthameti,
Tato h'; eva dūrataraṃ vadanti
Satañ ca dhammaṃ asatañ ca dhammaṃ;
Abyāyiko hoti sataṃ samāgamo
Yāvam pi tiṭṭheyya tath'; eva hoti
Khippaṃ haveti asataṃ samāgamo
Tasmā sataṃ dhammo asabbhi ārakā ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti."
4. Na vattabbaṃ "Paribhogamayaṃ puññaṃ vaḍḍhatīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Ārāmaropā vanaropā
Ye janā setukārakā
Papañ ca udapānañ ca
Ye dadanti upassayaṃ,
Tesaṃ divā ca ratto ca
Sadā puññaṃ pavaḍḍhati,
Dhammaṭṭhā sīlasampannā
Te janā saggagāmino ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi paribhogamayaṃ puññaṃ vaḍḍhatīti.
5. Na vattabbaṃ "Paribhogamayaṃ puññaṃ vaḍḍhatīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Cattāro 'me Bhikkhave puññābhisandā kusalābhisandā sukhass'; āhārā sovaggikā sukhavipākā


[page 346]
346 KATHĀVATTHU. [VII. 5.
[... content straddling page break has been moved to the page above ...] {saggasaṃvattanikā} iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame cattāro?
Yassa Bhikkhave bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhass'; āhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati; yassa Bhikkhave bhikkhu piṇḍapātaṃ paribhuñjamāno --pe-- senāsanaṃ paribhuñjamāno --pe-- gilānapaccayabhesajjaparikkhāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhass'; āhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
Ime kho Bhikkhave cattāro puññābhisandā kusalābhisandā sukhass'; āhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi paribhogamayaṃ puññaṃ vaḍḍhatīti.
6. Paribhogamayaṃ puññaṃ vaḍḍhatīti?
Āmantā.
Dāyako dānaṃ deti, paṭiggāhako paṭiggahetvā na paribhuñjati chaḍḍeti vissajjeti, hoti puññan ti?
Āmantā.
Hañci dāyako dānaṃ deti, paṭiggāhako pāṭiggahetvā na paribhuñjati chaḍḍeti vissajjeti, hoti puññaṃ, no vata re vattabbe "Paribhogamayaṃ puññaṃ vaḍḍhatīti."
7. Paribhogamayaṃ puññaṃ vaḍḍhatīti?
Āmantā.
Dāyako dānaṃ deti, paṭiggāhake paṭiggahīte rājāno vā haranti, corā vā haranti, aggi vā ḍahati, udakaṃ vā vahati, appiyā vā dāyādā haranti, hoti puññan ti?
Āmantā.
Hañci dāyako dānaṃ deti, paṭiggāhake paṭiggahīte rājāno vā haranti, corā vā haranti, aggi vā ḍahati, udakaṃ vā vahati, appiyā vā dāyadā haranti, hoti puññaṃ, no vata re vattabbe "Paribhogamayaṃ puññaṃ vaḍḍhatīti."


[page 347]
VII. 6.] KATHĀVATTHU. 347
[... content straddling page break has been moved to the page above ...]
Paribhogamayapuññakathā.
VII.6.
1. Ito dinnena tattha yāpentīti?
Āmantā.
Ito cīvaraṃ denti, taṃ cīvaraṃ tattha paribhuñjantīti?
Na h'; evaṃ vattabbe --pe--
Ito piṇḍapātaṃ denti, ito senāsanaṃ denti, ito gilānapaccayabhesajjaparikkhāraṃ denti, ito khādanīyaṃ denti, ito bhojanīyaṃ denti, ito pānīyaṃ denti, tattha paribhuñjantīti?
Na h'; evaṃ vattabbe --pe--
Ito dinnena tattha yāpentīti?
Āmantā.
Añño aññassa kārako, parakataṃ sukhadukkhaṃ añño karoti, añño paṭisaṃvedetīti?
Na h'; evaṃ vattabbe --pe--
2. Na vattabbaṃ "Ito dinnena tattha yāpentīti"?
Āmantā.
Nanu petā attano atthāya dānaṃ dentaṃ anumodenti, cittaṃ pasādenti, pītiṃ uppādenti, somanassaṃ paṭilabbhantīti?
Āmantā.
Hañci petā attano atthāya dānaṃ dentaṃ anumodenti, cittaṃ pasādenti, pītiṃ uppādenti, somanassaṃ paṭilabbhanti, tena vata re vattabbe "Ito dinnena tattha yāpentīti."
3. Na vattabbaṃ "Ito dinnena tattha yāpentīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Unname udakaṃ vutthaṃ
Yathā ninnaṃ pavattati,


[page 348]
348 KATHĀVATTHU. [VII. 6.
Evameva ito dinnaṃ
Petānaṃ upakappati.
Yathā vārivahā pūrā
Paripūrenti sāgaraṃ,
Evameva ito dinnaṃ
Petānaṃ upakappati.
Na hi tattha kasī atthi
Gorakkh'; ettha na vijjati,
Vaṇijjā tādisī n'; atthi
Hiraññena kayakkayaṃ,
Ito dinnena yāpenti
Petā kālakatā tahin ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi ito dinnena tattha yāpentīti.
4. Na vattabbaṃ "Ito dinnena tattha yāpentīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Pañc'; imāni Bhikkhave ṭhāṇāni {sampassantā} mātāpitāro puttaṃ icchanti kule jāyamānaṃ. Katamāni pañca? Bhaṭo vā no bharissati, kiccaṃ vā no karissati, kulavaṃso ciraṃ thassati, {dāyajjaṃ}
paṭipajjati, atha vā pana petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassati: imāni kho Bhikkhave pañca thāṇāni {sampassantā} mātāpitaro puttaṃ icchanti kule jāyamānan ti
Pañca ṭhāṇāni sampassaṃ
Puttaṃ icchanti paṇḍitā
Bhato vā no bharissati,
Kiccaṃ vā no karissati,
Kulavaṃso ciraṃ tiṭṭhe
Dāyajjaṃ paṭipajjati,


[page 349]
VII. 7.] KATHĀVATTHU. 349
Atha vā pana petānaṃ
Dakkhiṇaṃ anuppadassati,
Ṭhāṇān'; etāni sampassaṃ
Puttaṃ icchanti paṇḍitā.
Tasmā santo sappurisā
Kataññū katavedino
Bharanti mātāpitaro
Pubbe kataṃ anussaraṃ,
Karonti tesaṃ kiccāni
Yathā taṃ pubbakārinaṃ,
Ovādakārī bhaṭaposi
Kulavaṃsaṃ ahāpayaṃ
Saddho sīlena sampanno
Putto hoti pasaṃsiyo ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi ito dinnena tattha yāpentīti.
Ito dinnakathā.
VII.7.
1. Paṭhavī kammavipāko ti?
Āmantā.
Sukhavedanīyā dukkhavedanīyā adukkhamasukhavedanīyā sukhāya vedanāya sampayuttā dukkhāya vedanāya sampayuttā adukkhamasukhāya vedanāya sampayuttā phassena sampayuttā vedanāya sampayuttā saññāya sampayuttā cetanāya sampayuttā cittena sampayuttā sārammaṇā, atthi tāya āvaṭṭanā ābhogo samannāhāro manasikāro cetanā pathanā paṇidhīti?


[page 350]
350 KATHĀVATTHU. [VII. 7.
Na h'; evaṃ vattabbe --pe--
Nanu na sukhavedanīyā na dukkhavedanīyā na adukkhamasukhavedanīyā na sukhāya vedanāya sampayuttā na dukkhāya vedanāya sampayuttā na adukkhamasukhāya vedanāya sampayuttā na phassena sampayuttā na vedanāya sampayuttā na saññāya sampayuttā na cetanāya sampayuttā na cittena sampayuttā, anārammaṇā, n'; atthi tāya āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?
Āmantā.
Hañci na sukhavedanīyā --pe-- anārammaṇā, n'; atthi tāya āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhi, no vata re vattabbe "Paṭhavī kammavipāko ti."
2. Phasso kammavipāko phasso sukhavedanīyo dukkhavedanīyo adukkhamasukhavedanīyo, sukhāya vedanāya sampayutto, dukkhāya --pe-- adukkhamasukhāya vedanāya sampayutto, phassena sampayutto, vedanāya sampayutto, saññāya sampayutto, cetanāya sampayutto, cittena sampayutto, sārammaṇā, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Paṭhavī kammavipāko paṭhavī sukhavedanīyā dukkhavedanīyā adukkhamasukhavedanīyā, sukhāya vedanāya sampayuttā, dukkhāya --pe-- adukkhamasukhāya vedanāya sampayuttā, phassena sampayuttā, vedanāya sampayuttā, saññāya sampayuttā, cetanāya sampayuttā, cittena sampayuttā, sārammaṇā, atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Paṭhavī kammavipāko, paṭhavī na sukhavedanīyā, na dukkhavedanīyā --pe-- anārammaṇā, n'; atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Phasso kammavipāko, phasso na sukhavedanīyo, na dukkhavedanīyo --pe-- anārammaṇo, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
3. Paṭhavī kammavipāko ti?
Āmantā.
Paṭhavī paggahaniggahūpagā chedanabhedanūpagā ti?


[page 351]
VII. 7.] KATHĀVATTHU. 351
Āmantā.
Kammavipāko paggahaniggahūpago chedanabhedanūpago ti?
Na h'; evaṃ vattabbe --pe--
Labbhā paṭhavī ketuṃ {vikketuṃ} āṭhapetuṃ ocinituṃ vicinitun ti?
Āmantā.
Labbhā kammavipāko ketuṃ {vikketuṃ} āṭhapetuṃ ocinituṃ vicinitun ti?
Na h'; evaṃ vattabbe --pe--
Paṭhavī paresaṃ sādhāraṇā ti?
Āmantā.
Kammavipāko paresaṃ sādhāraṇo ti?
Na h'; evaṃ vattabbe --pe--
Kammavipāko paresaṃ sādhāraṇo ti?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Asādhāraṇam aññesaṃ
Acoraharaṇo nidhi,
Kayirātha macco puññāni
Sace sucaritaṃ careti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Kammavipāko paresaṃ sādhāraṇo ti."
4. Paṭhavī kammavipāko ti?
Āmantā.
Paṭhamaṃ paṭhavī saṇṭhāti, pacchā sattā uppajjantīti?
Āmantā.
Paṭhamaṃ vipāko uppajjati, pacchā vipākapaṭilābhāya kammaṃ karontīti?
Na h'; evaṃ vattabbe --pe--
5. Paṭhavī sabbasattānaṃ kammavipāko ti?


[page 352]
352 KATHĀVATTHU. [VII.7.
Āmantā.
Sabbe sattā paṭhaviṃ paribhuñjantīti?
Na h'; evaṃ vattabbe --pe--
Sabbe sattā paṭhaviṃ paribhuñjantīti?
Āmantā.
Atthi keci paṭhaviṃ aparibhuñjitvā parinibbāyantīti?
Āmantā.
Atthi keci kammavipākaṃ akhepetvā parinibbāyantīti?
Na h'; evaṃ vattabbe --pe--
6. Paṭhavī Cakkavattisattassa kammavipāko ti?
Āmantā.
Aññe sattā paṭhaviṃ paribhuñjantīti?
Āmantā.
Cakkavattisattassa kammavipākam aññe sattā paribhuñjantīti?
Na h'; evaṃ vattabbe --pe--
Cakkavattisattassa kammavipākaṃ aññe sattā paribhuñjantīti?
Āmantā.
Cakkavattisattassa phassaṃ vedanaṃ saññaṃ cetanaṃ cittaṃ saddhaṃ viriyaṃ satiṃ samādhiṃ paññaṃ aññe sattā paribhuñjantīti?
Na h'; evaṃ vattabbe --pe--
7. Na vattabbaṃ "Paṭhavī kammavipāko ti"?
Āmantā.
Nanu atthi issariyasaṃvattanikaṃ kammaṃ, adhipaccasaṃvattanikaṃ kamman ti.
Āmantā.
Hañci atthi issariyasaṃvattanikaṃ kammaṃ, adhipaccasaṃvattanikaṃ kammaṃ, tena vata re vattabbe "Paṭhavī kammavipāko ti."
Paṭhavī kammavipākakathā.


[page 353]
VII. 8.] KATHĀVATTHU. 353
VII.8.
1. Jarāmaraṇaṃ vipāko ti?
Āmantā.
Sukhavedanīyaṃ dukkhavedanīyaṃ adukkhamasukhavedanīyaṃ sukhāya vedanāya sampayuttaṃ dukkhāya vedanāya sampayuttaṃ adukkhamasukhāya vedanāya sampayuttaṃ phassena sampayuttaṃ vedanāya sampayuttaṃ saññāya sampayuttaṃ cetanāya sampayuttaṃ cittena sampayuttaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu na sukhavedanīyaṃ --pe-- anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Hañci na sukhavedanīyaṃ --pe-- anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhi, no vata re vattabbe "Jarāmaraṇaṃ vipāko ti."
2. Phasso vipāko, phasso sukhavedanīyo --pe-- sārammaṇo, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Jarāmaraṇaṃ vipāko, jarāmaraṇaṃ sukhavedanīyaṃ --pe-- sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Jarāmaraṇaṃ vipāko, jarāmaraṇaṃ na sukhavedanīyaṃ --pe-- anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Phasso vipāko, phasso na sukhavedanīyo --pe-- anārammaṇo, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
3. Akusalānaṃ dhammānaṃ jarāmaraṇaṃ akusalānaṃ dhammānaṃ vipāko ti?
Āmantā.
Kusalānaṃ dhammānaṃ jarāmaraṇaṃ kusalānaṃ dhammānaṃ vipāko ti?
24


[page 354]
354 KATHĀVATTHU. [VII.8.
Na h'; evaṃ vattabbe --pe--
Kusalānaṃ dhammānaṃ jarāmaraṇaṃ na vattabbaṃ "Kusalānaṃ dhammānaṃ vipāko ti"?
Āmantā.
Akusalānaṃ dhammānaṃ jarāmaraṇaṃ na vattabbaṃ "Akusalānaṃ dhammānaṃ vipāko ti"?
Na h'; evaṃ vattabbe --pe--
4. Kusalānaṃ dhammānaṃ jarāmaraṇaṃ akusalānaṃ dhammānaṃ vipāko ti?
Āmantā.
Akusalānaṃ dhammānaṃ jarāmaraṇaṃ kusalānaṃ dhammānaṃ vipāko ti?
Na h'; evaṃ vattabbe --pe--
Akusalānaṃ dhammānaṃ jarāmaraṇaṃ na vattabbaṃ "Kusalānaṃ dhammānaṃ vipāko ti"?
Āmantā.
Kusalānaṃ dhammānaṃ jarāmaraṇaṃ na vattabbaṃ "Akusalānaṃ dhammānaṃ vipāko ti"?
Na h'; evaṃ vattabbe --pe--
5. Kusalānañ ca akusalānañ ca dhammānaṃ jarāmaraṇaṃ akusalānaṃ dhammānaṃ vipāko ti?
Āmantā.
Kusalānañ ca akusalānañ ca dhammānaṃ jarāmaraṇaṃ kusalānaṃ dhammānaṃ vipāko ti?
Na h'; evaṃ vattabbe --pe--
Kusalānañ ca akusalānañ ca dhammānaṃ jarāmaraṇaṃ na vattabbaṃ "Kusalānaṃ dhammānaṃ vipāko ti"?
Āmantā.
Kusalānañ ca akusalānañ ca dhammānaṃ jarāmaraṇam na vattabbaṃ "Akusalānaṃ dhammānaṃ vipāko ti"?
Na h'; evaṃ vattabbe --pe--
6. Na vattabbaṃ "Jarāmaraṇaṃ vipāko ti"?
Āmantā.
Nanu atthi dubbaṇṇasaṃvattanikaṃ kammaṃ, appāyukasaṃvattanikaṃ kamman ti?
Āmantā.
Hañci atthi dubbaṇṇasaṃvattanikaṃ kammaṃ, appāyukasaṃvattanikaṃ kammaṃ,


[page 355]
VII. 9.] KATHĀVATTHU. 355
[... content straddling page break has been moved to the page above ...] tena vata re vattabbe Jarāmaraṇaṃ vipāko ti."
Jarāmaraṇaṃ vipāko ti kathā.
VII.9.
1. N'; atthi ariyadhammavipāko ti?
Āmantā.
Nanu mahapphalaṃ sāmaññaṃ, mahapphalaṃ brahmaññan ti?
Āmantā.
Hañci mahapphalaṃ sāmaññaṃ, mahapphalaṃ brahmaññaṃ, no vata re vattabbe "N'; atthi ariyadhammavipāko ti."
2. N'; atthi ariyadhammavipāko ti?
Āmantā.
Nanu atthi sotāpattiphalan ti?
Āmantā.
Hañci atthi sotāpattiphalaṃ, no vata re vattabbe "N'; atthi ariyadhammavipāko ti."
Nanu atthi sakadāgāmiphalaṃ --pe-- anāgāmiphalaṃ --
pe -- arahattaphalan ti?
Āmantā.
Hañci atthi arahattaphalaṃ, no vata re vattabbe "N'; atthi ariyadhammavipāko ti."
3. Sotāpattiphalaṃ na vipāko ti?
Āmantā.
Dānaphalaṃ na vipāko ti?
Na h'; evaṃ vattabbe --pe--
Sotāpattiphalaṃ na vipāko ti?
Āmantā.
Sīlaphalaṃ --pe-- bhāvanāphalaṃ na vipāko ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmiphalaṃ --pe-- anāgāmiphalaṃ --pe-- arahattaphalaṃ na vipāko ti?
Āmantā.


[page 356]
356 KATHĀVATTHU. [VII.9.
Dānaphalaṃ na vipāko ti?
Na h'; evaṃ vattabbe --pe--
Arahattaphalaṃ na vipāko ti?
Āmantā.
Sīlaphalaṃ --pe-- bhāvanāphalaṃ na vipāko ti?
Na h'; evaṃ vattabbe --pe--
4. Dānaphalaṃ vipāko ti?
Āmantā.
Sotāpattiphalaṃ vipāko ti?
Na h'; evaṃ vattabbe --pe--
Dānaphalaṃ vipāko ti?
Āmantā.
Sakadāgāmiphalaṃ --pe-- anāgāmiphalaṃ --pe-- arahattaphalaṃ vipāko ti?
Na h'; evaṃ vattabbe --pe--
Sīlaphalaṃ --pe-- bhāvanāphalaṃ vipāko ti?
Āmantā.
Sotāpattiphalaṃ vipāko ti?
Na h'; evaṃ vattabbe --pe--
Bhāvanāphalaṃ vipāko ti?
Āmantā.
Sakadāgāmiphalaṃ --pe-- anāgāmiphalaṃ --pe-- arahattaphalaṃ vipāko ti?
Na h'; evaṃ vattabbe --pe--
5. Kāmāvacaraṃ kusalaṃ savipākan ti?
Āmantā.
Lokuttaraṃ kusalaṃ savipākan ti?
Na h'; evaṃ vattabbe --pe--
Rūpāvacaraṃ kusalaṃ --pe-- arūpāvacaraṃ kusalaṃ savipākan ti?
Āmantā.
Lokuttaraṃ kusalaṃ savipākan ti?
Na h'; evaṃ vattabbe --pe--
Lokuttaraṃ kusalaṃ avipākan ti?
Āmantā.
Kāmāvacaraṃ kusalaṃ avipākan ti?
Na h'; evaṃ vattabbe --pe--
Lokuttaraṃ kusalaṃ avipākan ti?


[page 357]
VII. 10.] KATHĀVATTHU. 357
Āmantā.
Rūpāvacaraṃ kusalaṃ --pe-- arūpāvacaraṃ kusalaṃ avipākan ti?
Na h'; evaṃ vattabbe --pe--
6. Kāmāvacaraṃ kusalaṃ savipākaṃ ācayagāmīti?
Āmantā.
Lokuttaraṃ kusalaṃ savipākaṃ ācayagāmīti?
Na h'; evaṃ vattabbe --pe--
Rūpāvacaraṃ kusalaṃ --pe-- arūpāvacaraṃ kusalaṃ savipākaṃ ācayagāmīti?
Āmantā.
Lokuttaraṃ kusalaṃ savipākaṃ ācayagāmīti?
Na h'; evaṃ vattabbe --pe--
Lokuttaraṃ kusalaṃ savipākaṃ apacayagāmīti?
Āmantā.
Kāmāvacaraṃ kusalaṃ savipākaṃ apacayagāmīti?
Na h'; evaṃ vattabbe --pe--
Lokuttaraṃ kusalaṃ savipākaṃ apacayagāmīti?
Āmantā.
Rūpāvacaraṃ kusalaṃ --pe-- arūpāvacaraṃ kusalaṃ savipākaṃ apacayagāmīti?
Na h'; evaṃ vattabbe --pe--
Ariyadhammavipākakathā.
VII.10.
1. Vipāko vipākadhammadhammo ti?
Āmantā.
Tassa vipāko vipākadhammadhammo ti?
Na h'; evaṃ vattabbe --pe--
Tassa vipāko vipākadhammadhammo ti?
Āmantā.
Tassa tass'; eva n'; atthi dukkhassa antakiriyā, n'; atthi vaṭṭupacchedo, n'; atthi anupādāparinibbānan ti?


[page 358]
358 KATHĀVATTHU. [VII.10.
Na h'; evaṃ vattabbe --pe--
2. Vipāko vipākadhammadhammo ti?
Āmantā.
Vipāko ti vā vipākadhammadhammo ti vā, vipākadhammadhammo ti vā, vipāko ti vā, esese ekaṭṭhe same sabhāge tajjāte ti?
Na h'; evaṃ vattabbe --pe--
3. Vipāko vipākadhammadhammo ti?
Āmantā.
Vipāko ca vipākadhammadhammo ca, vipākadhammadhammo ca vipāko ca sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇā ti?
Na h'; evaṃ vattabbe --pe--
4. Vipāko vipākadhammadhammo ti?
Āmantā.
Tañ ñeva akusalaṃ so akusalassa vipāko, tañ ñeva kusalaṃ so kusalassa vipāko ti?
Na h'; evaṃ vattabbe --pe--
Vipāko vipākadhammadhammo ti?
Āmantā.
Yen'; eva cittena pāṇaṃ hanati, ten'; eva cittena niraye paccati: yen'; eva cittena dānaṃ deti, ten'; eva cittena sagge modatīti?
Na h'; evam vattabbe --pe--
5. Na vattabbaṃ "Vipāko vipākadhammadhammo ti"?
Āmantā.
Nanu vipākā cattāro khandhā arūpino aññamaññapaccayā ti?
Āmantā.
Hañci vipākā cattāro khandhā arūpino aññamaññapaccayā, tena vata re vattabbe "Vipāko vipākadhammadhammo ti."
Vipākadhammadhammo ti kathā.


[page 359]
VII. 10.] KATHĀVATTHU. 359
Sattamo Vaggo.
Saṃgaho, Sampayutto, Cetasiko dhammo,
Cetasikaṃ dānaṃ, Paribhogamayaṃ puññaṃ vaḍḍhati,
Ito dinnena tattha yāpentīti, Paṭhavī kammavipāko,
Jarāmaraṇaṃ vipāko, N'; atthi ariyadhammavipāko ti,
Vipāko vipākadhammadhammo ti.


[page 360]
360 KATHĀVATTHU. [VIII.1.
VIII.1.
1. Cha gatiyo ti?
Āmantā.
Nanu pañca gatiyo vuttā Bhagavatā, Nirayo, Tiracchānayoni, Pettivisayo, Manussā, Devā ti?
Āmantā.
Hañci pañca gatiyo vuttā Bhagavatā, Nirayo, Tiracchānayoni, Pettivisayo, Manussā, Devā, no vata re vattabbe "Cha gatiyo ti."
2. Cha gatiyo ti?
Āmantā.
Nanu Kāḷakañjakā Asurā petānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā petehi saha āvāhavivāhaṃ gacchantīti?
Āmantā.
Hañci Kāḷakañjakā Asurā petānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā petehi saha āvāhavivāhaṃ gacchanti, no vata re vattabbe "Cha gatiyo ti."
3. Cha gatiyo ti?
Āmantā.
Nanu Vepacittiparisā Devānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā Devehi saha āvāhavivāhaṃ gacchantīti?
Āmantā.
Hañci Vepacittiparisā Devānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā Devehi saha āvāhavivāhaṃ gacchanti, no vata re vattabbe "Cha gatiyo ti."
4. Cha gatiyo ti?
Āmantā.
Nanu Vepacittiparisā pubbadevā ti?
Āmantā.
Hañci Vepacittiparisā pubbadevā, no vata re vattabbe
"Cha gatiyo ti."
5. Na vattabbaṃ "Cha gatiyo ti"?
Āmantā.


[page 361]
VIII. 2.] KATHĀVATTHU. 361
Nanu atthi asurakāyo ti?
Āmantā.
Hañci atthi asurakāyo, tena vata re vattabbe "Cha gatiyo ti."
Gatikathā.
VIII.2.
1. Atthi antarābhavo ti?
Āmantā.
Kāmabhavo ti?
Na h'; evaṃ vattabbe --pe--
Atthi antarābhavo ti?
Āmantā.
Rūpabhavo ti?
Na h'; evaṃ vattabbe --pe--
Atthi antarābhavo ti?
Āmantā.
Arūpabhavo ti?
Na h'; evaṃ vattabbe --pe--
2. Atthi antarābhavo ti?
Āmantā.
Kāmabhavassa ca rūpabhavassa ca antare atthi antarābhavo ti?
Na h'; evaṃ vattabbe --pe--
Atthi antarābhavo ti?
Āmantā.
Rūpabhavassa ca arūpabhavassa ca antare atthi antarābhavo ti?
Na h'; evaṃ vattabbe --pe--
3. Kāmabhavassa ca rūpabhavassa ca antare n'; atthi antarābhavo ti?
Āmantā.
Hañci kāmabhavassa ca rūpabhavassa ca antare n'; atthi antarābhavo, no vata re vattabbe "Atthi antarābhavo ti."
Rūpabhavassa ca arūpabhavassa ca antare n'; atthi antarābhavo ti?


[page 362]
362 KATHĀVATTHU. [VIII.2.
Āmantā.
Hañci rūpabhavassa ca arūpabhavassa ca antare n'; atthi antarābhavo, no vata re vattabbe "Atthi antarābhavo ti."
4. Atthi antarābhavo ti?
Āmantā.
Pañcamī sā yoni, chaṭṭhamī sā gati, aṭṭhamī sā viññāṇaṭṭhiti, dasamo so sattāvāso ti?
Na h'; evaṃ vattabbe --pe--
Atthi antarābhavo ti?
Āmantā.
Antarābhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Atthi antarābhavūpagaṃ kamman ti?
Na h'; evaṃ vattabbe --pe--
Atthi antarābhavūpagā sattā ti?
Na h'; evaṃ vattabbe --pe--
Antarābhave sattā jāyanti, jīyanti, mīyanti, cavanti, uppajjantīti?
Na h'; evaṃ vattabbe --pe--
Antarābhave atthi rūpaṃ vedanā saññā saṃkhārā viññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Antarābhavo pañcavokārabhavo ti?
Na h'; evaṃ vattabbe --pe--
5. Atthi kāmabhavo, kāmabhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābho ti?
Āmantā.
Atthi antarābhavo, antarābhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Atthi kāmabhavūpagaṃ kamman ti?
Āmantā.
Atthi antarābhavūpagaṃ kamman ti?
Na h'; evaṃ vattabbe --pe--
Atthi kāmabhavūpagā sattā ti?
Āmantā.


[page 363]
VIII. 2.] KATHĀVATTHU. 363
Atthi antarābhavūpagā sattā ti?
Na h'; evaṃ vattabbe --pe--
Kāmabhave sattā jāyanti jīyanti mīyanti cavanti uppajjantīti?
Āmantā.
Antarābhave sattā jāyanti jīyanti mīyanti cavanti uppajjantīti?
Na h'; evaṃ vattabbe --pe--
Kāmabhave atthi rūpaṃ vedanā saññā saṃkhārā viññāṇan ti?
Āmantā.
Antarābhave atthi rūpaṃ vedanā saññā saṃkhārā viññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Kāmabhavo pañcavokārabhavo ti?
Āmantā.
Antarābhavo pañcavokārabhavo ti?
Na h'; evaṃ vattabbe --pe--
6. Atthi rūpabhavo, rūpabhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābho ti?
Āmantā.
Atthi antarābhavo, antarābhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Atthi rūpabhavūpagaṃ kamman ti?
Āmantā.
Atthi antarābhavūpagaṃ kamman ti?
Na h'; evaṃ vattabbe --pe--
Atthi rūpabhavūpagā sattā ti?
Āmantā.
Atthi antarābhavūpagā sattā ti?
Na h'; evaṃ vattabbe --pe--
Rūpabhave sattā jāyanti jīyanti mīyanti cavanti uppajjantīti?
Āmantā.
Antarābhave sattā jāyanti jīyanti mīyanti cavanti uppajjantīti?
Na h'; evaṃ vattabbe --pe--


[page 364]
364 KATHĀVATTHU. [VIII.2.
Rūpabhave atthi rūpaṃ vedanā saññā saṃkhārā viññāṇan ti?
Āmantā.
Antarābhave atthi rūpaṃ vedanā saññā saṃkhārā viññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Rūpabhavo pañcavokārabhavo ti?
Āmantā.
Antarābhavo pañcavokārabhavo ti?
Na h'; evaṃ vattabbe --pe--
7. Atthi arūpabhavo, arūpabhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābho ti?
Āmantā.
Atthi antarābhavo, antarābhavo bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābho ti?
Āmantā.
Atthi arūpabhavūpagaṃ kamman ti?
Āmantā.
Atthi antarābhavūpagaṃ kamman ti?
Na h'; evaṃ vattabbe --pe--
Atthi arūpabhavūpagā sattā ti?
Āmantā.
Atthi antarābhavūpagā sattā ti?
Na h'; evaṃ vattabbe --pe--
Arūpabhave sattā jāyanti jīyanti mīyanti cavanti uppajjantīti?
Āmantā.
Antarābhave sattā jāyanti jīyanti mīyanti cavanti uppajjantīti?
Na h'; evaṃ vattabbe --pe--
Arūpabhave atthi vedanā saññā saṃkhārā viññāṇan ti?
Āmantā.
Antarābhave atthi vedanā saññā saṃkhārā viññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Arūpabhavo catuvokārabhavo ti?
Āmantā.


[page 365]
VIII. 2.] KATHĀVATTHU. 365
Antarābhavo catuvokārabhavo ti?
Na h'; evaṃ vattabbe --pe--
8. Atthi antarābhavo ti?
Āmantā.
Sabbesañ ñeva sattānaṃ atthi antarābhavo ti?
Na h'; evaṃ vattabbe --pe--
Sabbesañ ñeva sattānaṃ n'; atthi antarābhavo ti?
Āmantā.
Hañci sabbesañ ñeva sattānaṃ n'; atthi antarābhavo, no vata re vattabbe "Atthi antarābhavo ti."
9. Atthi antarābhavo ti?
Āmantā.
Ānantarikassa puggalassa atthi antarābhavo ti?
Na h'; evaṃ vattabbe --pe--
Ānantarikassa puggalassa n'; atthi antarābhavo ti?
Āmantā.
Hañci ānantarikassa puggalassa n'; atthi antarābhavo, no vata re vattabbe "Atthi antarābhavo ti."
10. Na-ānantarikassa puggalassa atthi antarābhavo ti?
Āmantā.
Ānantarikassa puggalassa atthi antarābhavo ti?
Na h'; evaṃ vattabbe --pe--
Ānantarikassa puggalassa n'; atthi antarābhavo ti?
Āmantā.
Na-ānantarikassa puggalassa n'; atthi antarābhavo ti?
Na h'; evaṃ vattabbe --pe--
Nirayūpagassa puggalassa --pe-- asaññasattūpagassa puggalassa --pe-- arūpūpagassa puggalassa atthi antarābhavo ti?
Na h'; evaṃ vattabbe --pe--
Arūpūpagassa puggalassa n'; atthi antarābhavo ti?
Āmantā.
Hañci arūpūpagassa puggalassa n'; atthi antarābhavo, no vata re vattabbe "Atthi antarābhavo ti."
11. Na-arūpūpagassa puggalassa atthi antarābhavo ti?
Āmantā.


[page 366]
366 KATHĀVATTHU. [VIII.3.
Arūpūpagassa puggalassa atthi antarābhavo ti?
Na h'; evaṃ vattabbe --pe--
Arūpūpagassa puggalassa n'; atthi antarābhavo ti?
Āmantā.
Na-arūpūpagassa puggalassa n'; atthi antarābhavo ti?
Na h'; evaṃ vattabbe --pe--
12. Na vattabbaṃ "Atthi antarābhavo ti"?
Āmantā.
Nanu antarāparinibbāyī puggalo atthīti?
Āmantā.
{Hañci} antarāparinibbāyī puggalo atthi, tena vata re vattabbe "Atthi antarābhavo ti."
13. Antarāparinibbāyī puggalo atthīti katvā atthi antarābhavo ti?
Āmantā.
Upahaccaparinibbāyī puggalo atthīti katvā atthi upahaccabhavo ti?
Na h'; evaṃ vattabbe --pe--
Antarāparinibbāyī puggalo atthīti katvā atthi antarābhavo ti?
Āmantā.
Asaṃkhāraparinibbāyī puggalo --pe-- sasaṃkhāraparinibbāyī puggalo atthīti katvā atthi sasaṃkhārabhavo ti?
Na h'; evaṃ vattabbe --pe--
Antarābhavakathā.
VIII.3.
1. Pañc'; eva kāmaguṇā kāmadhātū ti?
Āmantā.
Nanu atthi tappaṭisaññutto chando ti?
Āmantā.
Hañci atthi tappaṭisaññutto chando, no vata re vattabbe "Pañc'; eva kāmaguṇā kāmadhātū ti."
Nanu atthi tappaṭisaññutto rāgo, tappaṭisaññutto chandarāgo,


[page 367]
VIII. 3.] KATHĀVATTHU. 367
[... content straddling page break has been moved to the page above ...] tappaṭisaññutto saṃkappo, tappaṭisaññutto rāgo, tappaṭisaññutto saṃkapparāgo, tappaṭisaññuttā pīti, tappaṭisaññuttaṃ somanassaṃ, tappaṭisaññuttaṃ pītisomanassan ti?
Āmantā.
Hañci atthi tappaṭisaññuttaṃ pītisomanassaṃ, no vata re vattabbe "Pañc'; eva kāmaguṇā kāmadhātū ti."
2. Pañc'; eva kāmaguṇā kāmadhātū ti?
Āmantā.
Manussānaṃ cakkhuṃ na kāmadhātūti?
Na h'; evaṃ vattabbe --pe--
Manussānaṃ sotaṃ --pe-- manussānaṃ ghānaṃ --pe--
manussānaṃ jivhā --pe-- manussānaṃ kāyo --pe-- manussānaṃ mano na kāmadhātūti?
Na h'; evaṃ vattabbe --pe--
Manussānaṃ mano na kāmadhātūti?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Pañca kāmaguṇā loke
Mano chaṭṭhā paveditā,
Ettha chandaṃ virājetvā
Evaṃ dukkhā pamuccatīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Manussānaṃ mano na kāmadhātūti."
3. Pañc'; eva kāmaguṇā kāmadhātū ti?
Āmantā.
Kāmaguṇā bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Atthi kāmaguṇūpagaṃ kamman ti?
Na h'; evaṃ vattabbe --pe--
Atthi kāmaguṇūpagā sattā ti?
Na h'; evaṃ vattabbe --pe--
Kāmaguṇe sattā jāyanti jīyanti mīyanti cavanti uppajjantīti?


[page 368]
368 KATHĀVATTHU. [VIII.3.
Na h'; evaṃ vattabbe --pe--
Kāmaguṇe atthi rūpaṃ vedanā saññā saṃkhārā viññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Kāmaguṇā pañcavokārabhavo ti?
Na h'; evaṃ vattabbe --pe--
Kāmaguṇe Sammāsambuddhā uppajjanti, Paccekasambuddhā uppajjanti, sāvakayugaṃ uppajjatīti?
Na h'; evaṃ vattabbe --pe--
4. Kāmadhātu bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābho ti?
Āmantā.
Kāmaguṇā bhavo gati sattāvāso saṃsāro yoni {viññāṇaṭṭhiti} attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Atthi kāmadhātūpagaṃ kamman ti?
Āmantā.
Atthi kāmaguṇūpagaṃ kamman ti?
Na h'; evaṃ vattabbe --pe--
Atthi kāmadhātūpagā sattā ti?
Āmantā.
Atthi kāmaguṇūpagā sattā ti?
Na h'; evaṃ vattabbe --pe--
Kāmadhātuyā sattā jāyanti jīyanti mīyanti cavanti uppajjantīti?
Āmantā.
Kāmaguṇā sattā jāyanti jīyanti mīyanti cavanti uppajjantīti?
Na h'; evaṃ vattabbe --pe--
Kāmadhātuyā atthi rūpaṃ vedanā saññā saṃkhārā viññāṇan ti?
Āmantā.
Kāmaguṇā atthi rūpaṃ vedanā saññā saṃkhārā viññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Kāmadhātu pañcavokārabhavo ti?
Āmantā.
Kāmaguṇā pañcavokārabhavo ti?


[page 369]
VIII. 4.] KATHĀVATTHU. 369
Na h'; evaṃ vattabbe --pe--
Kāmadhātuyā Sammāsambuddhā uppajjanti, Paccekasambuddhā uppajjanti, sāvakayugaṃ uppajjatīti?
Āmantā.
Kāmaguṇā Sammāsambuddhā uppajjanti, Paccekasambuddhā uppajjanti, sāvakayugaṃ uppajjatīti?
Na h'; evaṃ vattabbe --pe--
5. Na vattabbaṃ "Pañc'; eva kāmaguṇā kāmadhātūti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Pañc'; ime Bhikkhave kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā --pe--
jivhāviññeyyā rasā --pe-- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; ime kho Bhikkhave pañca kāmaguṇā ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi pañc'; eva kāmaguṇā kāmadhātūti.
Kāmaguṇakathā
VIII.4.
1. Pañc'; ev'; āyatanā kāmā ti?
Āmantā.
Nanu atthi tappaṭisaññutto chando ti?
Āmantā.
Hañci atthi tappaṭisaññutto chando, no vata re vattabbe
"Pañc'; ev'; āyatanā kāmā ti."
Nanu atthi tappaṭisaññutto rāgo, tappaṭisaññutto chandarāgo, tappaṭisaññutto saṃkappo, tappaṭisaññutto rāgo, tappaṭisaññutto saṃkapparāgo, tappaṭisaññuttā pīti, tappaṭisaññuttaṃ somanassaṃ, tappaṭisaññuttaṃ pītisomanassan ti?
Āmantā.
Hañci atthi tappaṭisaññuttaṃ pītisomanassaṃ, no vata re vattabbe "Pañc'; ev'; āyatanā kāmā ti."
25


[page 370]
370 KATHĀVATTHU. [VIII.5.
2. Na vattabbaṃ "Pañc'; ev'; āyatanā kāmā ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Pañc'; ime Bhikkhave kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā --pe-- jivhāviññeyyā rasā --pe-- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; ime kho Bhikkhave pañca kāmaguṇā ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi pañc'; ev'; āyatanā kāmā ti.
3. Pañc'; ev'; āyatanā kāmā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Pañc'; ime Bhikkhave kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā --pe-- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; ime kho Bhikkhave pañca kāmaguṇā.
Api ca Bhikkhave nete kāmaguṇā nāma.
Te ariyassa vinaye vuccanti
Saṃkapparāgo {purisassa} kāmo.
Na te kāmā yāni citrāni loke
Saṃkapparāgo purisassa kāmo.
Tiṭṭhanti citrāni tath'; eva loke,
Ath'; ettha dhīrā vinayan ti chandan ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Pañc'; ev'; āyatanā kāmā ti."
Kāmakathā.
VIII.5.
1. Rūpino dhammā rūpadhātūti?
Āmantā.


[page 371]
VIII. 5.] KATHĀVATTHU. 371
Rūpaṃ bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Atthi rūpūpagaṃ kamman ti?
Na h'; evaṃ vattabbe --pe--
Atthi rūpūpagā sattā ti?
Na h'; evaṃ vattabbe --pe--
Rūpe sattā jāyanti jīyanti mīyanti cavanti uppajjantīti?
Na h'; evaṃ vattabbe --pe--
Rūpe atthi rūpaṃ vedanā saññā saṃkhārā viññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ pañcavokārabhavo ti?
Na h'; evaṃ vattabbe --pe--
2. Rūpadhātu bhavo gati --pe-- attabhāvapaṭilābho ti?
Āmantā.
Rūpaṃ bhavo gati --pe-- attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Atthi rūpadhātūpagaṃ kamman ti?
Āmantā.
Atthi rūpūpagaṃ kamman ti?
Na h'; evaṃ vattabbe --pe--
Atthi rūpadhātūpagā sattā ti?
Āmantā.
Atthi rūpūpagā sattā ti?
Na h'; evaṃ vattabbe --pe--
Rūpadhātuyā sattā jāyanti jīyanti mīyanti cavanti uppajjantīti?
Āmantā.
Rūpe sattā jāyanti jīyanti mīyanti cavanti uppajjantīti?
Na h'; evaṃ vattabbe --pe--
Rūpadhātuyā atthi rūpaṃ vedanā saññā saṃkhārā viññāṇan ti?
Āmantā.
Rūpe atthi rūpaṃ vedanā saññā saṃkhārā viññāṇan ti?
Na h'; evaṃ vattabbe --pe--


[page 372]
372 KATHĀVATTHU. [VIII.6.
Rūpadhātu pañcavokārabhavo ti?
Āmantā.
Rūpaṃ pañcavokārabhavo ti?
Na h'; evaṃ vattabbe --pe--
Rūpino dhammā rūpadhātu, kāmadhātuyā atthi rūpan ti?
Āmantā.
Sā va kāmadhātu, sā rūpadhātūti?
Na h'; evaṃ vattabbe --pe--
Sā va kāmadhātu, sā rūpadhātūti?
Āmantā.
Kāmabhavena samannāgato puggalo dvīhi bhavehi samannāgato hoti kāmabhavena ca rūpabhavena cāti?
Na h'; evaṃ vattabbe --pe--
Rūpadhātukathā.
VIII.6.
1. Arūpino dhammā arūpadhātūti?
Āmantā.
Vedanā bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Atthi vedanūpagaṃ kamman ti?
Na h'; evaṃ vattabbe --pe--
Atthi vedanūpagā sattā ti?
Na h'; evaṃ vattabbe --pe--
Vedanāya sattā jāyanti jīyanti mīyanti cavanti uppajjantīti?
Na h'; evaṃ vattabbe --pe--
Vedanāya atthi vedanā saññā saṃkhārā viññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Vedanā catuvokārabhavo ti?
Na h'; evaṃ vattabbe --pe--
2. Arūpadhātu bhavo gati --pe-- attabhāvapaṭilābho ti?
Āmantā.


[page 373]
VIII. 6.] KATHĀVATTHU. 373
Vedanā bhavo gati --pe-- attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Atthi arūpadhātūpagaṃ kamman ti?
Āmantā.
Atthi vedanūpagaṃ kamman ti?
Na h'; evaṃ vattabbe --pe--
Atthi arūpadhātūpagā sattā ti?
Āmantā.
Atthi vedanūpagā sattā ti?
Na h'; evaṃ vattabbe --pe--
Arūpadhātuyā sattā jāyanti jīyanti mīyanti cavanti uppajjantīti?
Āmantā.
Vedanāya sattā jāyanti jīyanti mīyanti cavanti uppajjantīti?
Na h'; evaṃ vattabbe --pe--
Arūpadhātuyā atthi vedanā saññā saṃkhārā viññāṇan ti?
Āmantā.
Vedanāya atthi vedanā saññā saṃkhārā viññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Arūpadhātu catuvokārabhavo ti?
Āmantā.
Vedanā catuvokārabhavo ti?
Na h'; evaṃ vattabbe --pe--
Arūpino dhammā arūpadhātu, kāmadhātuyā atthi vedanā saññā saṃkhārā viññāṇan ti?
Āmantā.
Sā va kāmadhātu, sā arūpadhātūti?
Na h'; evaṃ vattabbe --pe--
Sā va kāmadhātu, sā arūpadhātūti?
Āmantā.
Kāmabhavena samannāgato puggalo dvīhi bhavehi samannāgato hoti kāmabhavena ca arūpabhavena cāti?
Na h'; evaṃ vattabbe --pe--
Rūpino dhammā rūpadhātu, arūpino dhammā arūpadhātu, kāmadhātuyā atthi rūpaṃ vedanā saññā saṃkhārā viññāṇan ti?


[page 374]
374 KATHĀVATTHU. [VIII.7.
Āmantā.
Sā va kāmadhātu, sā rūpadhātu, sā arūpadhātūti?
Na h'; evaṃ vattabbe --pe--
Sā va kāmadhātu, sā rūpadhātu, sā arūpadhātūti?
Āmantā.
Kāmabhavena samannāgato puggalo tīhi bhavehi samannāgato hoti kāmabhavena ca rūpabhavena ca arūpabhavena cāti?
Na h'; evaṃ vattabbe --pe--
Arūpadhātukathā.
VIII.7.
1. Saḷāyataniko attabhāvo rūpadhātuyā ti?
Āmantā.
Atthi tattha ghānāyatanan ti?
Āmantā.
Atthi tattha gandhāyatanan ti?
Na h'; evaṃ vattabbe --pe--
Atthi tattha jivhāyatanan ti?
Āmantā.
Atthi tattha rasāyatanan ti?
Na h'; evaṃ vattabbe --pe--
Atthi tattha kāyāyatanan ti?
Āmantā.
Atthi tattha phoṭṭhabbāyatanan ti?
Na h'; evaṃ vattabbe --pe--
2. N'; atthi tattha gandhāyatanan ti?
Āmantā.
N'; atthi tattha ghānāyatanan ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi tattha rasāyatanan ti?
Āmantā.
N'; atthi tattha jivhāyatanan ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi tattha phoṭṭhabbāyatanan ti?


[page 375]
VIII. 7.] KATHĀVATTHU. 375
Āmantā.
N'; atthi tattha kāyāyatanan ti?
Na h'; evaṃ vattabbe --pe--
3. Atthi tattha cakkhāyatanaṃ, atthi rūpāyatanan ti?
Āmantā.
Atthi tattha ghānayatanaṃ, atthi gandhāyatanan ti?
Na h'; evaṃ vattabbe --pe--
Atthi tattha cakkhāyatanaṃ, atthi rūpāyatanan ti?
Āmantā.
Atthi tattha jivhāyatanaṃ, atthi rasāyatanaṃ --pe--
atthi tattha kāyāyatanaṃ, atthi phoṭṭhabbāyatanan ti?
Na h'; evaṃ vattabbe --pe--
4. Atthi tattha sotāyatanaṃ, atthi saddāyatanaṃ -- pe -- atthi tattha manāyatanaṃ, atthi dhammāyatanan ti?
Āmantā.
Atthi tattha ghānāyatanaṃ, atthi gandhāyatanan ti?
Na h'; evaṃ vattabbe --pe--
Atthi tattha manāyatanaṃ, atthi dhammāyatanan ti?
Āmantā.
Atthi tattha jivhāyatanaṃ, atthi rasāyatanaṃ --pe--
atthi tattha kāyāyatanaṃ, atthi phoṭṭhabbāyatanan ti?
Na h'; evaṃ vattabbe --pe--
5. Atthi tattha ghānāyatanaṃ, n'; atthi gandhāyatanan ti?
Āmantā.
Atthi tattha cakkhāyatanaṃ, n'; atthi rūpāyatanan ti?
Na h'; evaṃ vattabbe --pe--
Atthi tattha ghānāyatanaṃ, n'; atthi gandhāyatanan ti?
Āmantā.
Atthi tattha sotāyatanaṃ, n'; atthi saddāyatanaṃ --pe--
atthi tattha manāyatanaṃ, n'; atthi dhammāyatanan ti?
Na h'; evaṃ vattabbe --pe--
6. Atthi tattha jivhāyatanaṃ, n'; atthi rasāyatanaṃ -- pe -- atthi tattha kāyāyatanaṃ, n'; atthi phoṭṭhabbāyatanan ti?
Āmantā.
Atthi tattha cakkhāyatanaṃ, n'; atthi rūpāyatanan ti?
Na h'; evaṃ vattabbe --pe--


[page 376]
376 KATHĀVATTHU. [VIII.7.
Atthi tattha kāyāyatanaṃ, n'; atthi phoṭṭhabbāyatanan ti?
Āmantā.
Atthi tattha sotāyatanaṃ, n'; atthi saddāyatanaṃ --pe--
atthi tattha manāyatanaṃ, n'; atthi dhammāyatanan ti?
Na h'; evaṃ vattabbe --pe--
7. Atthi tattha cakkhāyatanaṃ, atthi rūpāyatanaṃ, tena cakkhunā taṃ rūpaṃ passatīti?
Āmantā.
Atthi tattha ghānāyatanaṃ, atthi gandhāyatanaṃ, tena ghānena taṃ gandhaṃ ghāyatīti?
Na h'; evaṃ vattabbe --pe--
Atthi tattha cakkhāyatanaṃ, atthi rūpāyatanaṃ, tena cakkhunā taṃ rūpaṃ passatīti?
Āmantā.
Atthi tattha jivhāyatanaṃ, atthi rasāyatanaṃ, tāya jivhāya taṃ rasaṃ sāyati --pe-- atthi tattha kāyāyatanaṃ, atthi phoṭṭhabbāyatanaṃ, tena kāyena taṃ phoṭṭhabbaṃ phusatīti?
Na h'; evaṃ vattabbe --pe--
8. Atthi tattha sotāyatanaṃ, atthi saddāyatanaṃ --pe--
atthi tattha manāyatanaṃ, atthi dhammāyatanaṃ, tena manena taṃ dhammaṃ vijānātīti?
Āmantā.
Atthi tattha ghānāyatanaṃ, atthi gandhāyatanaṃ, tena ghānena taṃ gandhaṃ ghāyatīti?
Na h'; evaṃ vattabbe --pe--
Atthi tattha manāyatanaṃ, atthi dhammāyatanaṃ, tena manena taṃ dhammaṃ vijānātīti?
Āmantā.
Atthi tattha jivhāyatanaṃ, atthi rasāyatanaṃ, --pe--
atthi tattha kāyāyatanaṃ, atthi phoṭṭhabbāyatanaṃ, tena kāyena taṃ phoṭṭhabbaṃ phusatīti?
Na h'; evaṃ vattabbe --pe--
9. Atthi tattha ghānāyatanaṃ, atthi gandhāyatanaṃ, na ca tena ghānena taṃ gandhaṃ ghāyatīti?
Āmantā.
Atthi tattha cakkhāyatanaṃ, atthi rūpāyatanaṃ, na ca tena cakkhunā taṃ rūpaṃ passatīti?


[page 377]
VIII. 7.] KATHĀVATTHU. 377
Na h'; evaṃ vattabbe --pe--
Atthi tattha ghānāyatanaṃ, atthi gandhāyatanaṃ, na ca tena ghānena taṃ gandhaṃ ghāyatīti?
Āmantā.
Atthi tattha sotāyatanaṃ, atthi saddāyatanaṃ --pe--
atthi tattha manāyatanaṃ, atthi dhammāyatanaṃ, na ca tena manena taṃ dhammaṃ vijānātīti?
Na h'; evaṃ vattabbe --pe--
10. Atthi tattha jivhāyatanaṃ, atthi rasāyatanaṃ -- pe -- atthi tattha kāyāyatanaṃ, atthi phoṭṭhabbāyatanaṃ, na ca tena kāyena taṃ phoṭṭhabbaṃ phusatīti?
Āmantā.
Atthi tattha cakkhāyatanaṃ, atthi rūpāyatanaṃ, na ca tena cakkhunā taṃ rūpaṃ passatīti?
Na h'; evaṃ vattabbe --pe--
Atthi tattha kāyāyatanaṃ, atthi phoṭṭhabbāyatanaṃ, na ca tena kāyena taṃ phoṭṭhabbaṃ phusatīti?
Āmantā.
Atthi tattha sotāyatanaṃ, atthi saddāyatanaṃ --pe--
atthi tattha manāyatanaṃ, atthi dhammāyatanaṃ, na ca tena manena taṃ dhammaṃ vijānātīti?
Na h'; evaṃ vattabbe --pe--
11. Atthi tattha ghānāyatanaṃ, atthi gandhāyatanaṃ, tena ghānena taṃ gandhaṃ ghāyatīti?
Āmantā.
Atthi tattha mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmagandho visagandho sugandho duggandho ti?
Na h'; evaṃ vattabbe --pe--
12. Atthi tattha jivhāyatanaṃ, atthi rasāyatanaṃ, tāya jivhāya taṃ rasaṃ sāyatīti?
Āmantā.
Atthi tattha mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇiyaṃ khāriyaṃ lambilaṃ kasāvo sādu asādūti?


[page 378]
378 KATHĀVATTHU. [VIII. 8.
Na h'; evaṃ vattabbe --pe--
13. Atthi tattha kāyāyatanaṃ, atthi phoṭṭhabbāyatanaṃ, tena kāyena taṃ phoṭṭhabbaṃ phusatīti?
Āmantā.
Atthi tattha kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukan ti?
Na h'; evaṃ vattabbe --pe--
14. Na vattabbaṃ "Saḷāyataniko attabhāvo rūpadhātuyā ti"?
Āmantā.
Nanu atthi tattha ghānanimittaṃ jivhānimittaṃ kāyanimittan ti?
Āmantā.
Hañci atthi tattha ghānanimittaṃ jivhānimittaṃ {kāyanimittaṃ,} tena vata re vattabbe "Saḷāyataniko attabhāvo rūpadhātuyā ti."
Rūpadhātuyā āyatanakathā.
VIII.8.
1. Atthi rūpaṃ arūpesūti?
Āmantā.
Rūpabhavo rūpagati rūpasattāvāso rūpasaṃsāro rūpayoni rūpattabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Nanu arūpabhavo arūpagati arūpasattāvāso arūpasaṃsāro arūpayoni arūpattabhāvapaṭilābho ti?
Āmantā.
Hañci arūpabhavo arūpagati arūpasattāvāso arūpasaṃsāro arūpayoni arūpattabhāvapaṭilābho, no vata re vattabbe "Atthi rūpaṃ arūpesūti."
2. Atthi rūpaṃ arūpesūti?
Āmantā.
Pañcavokārabhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābho ti?


[page 379]
VIII. 8.] KATHĀVATTHU. 379
Na h'; evaṃ vattabbe --pe--
Nanu catuvokārabhavo --pe-- attabhāvapaṭilābho ti?
Āmantā.
Hañci catuvokārabhavo --pe-- attabhāvapaṭilābho, no vata re vattabbe "Atthi rūpaṃ arūpesūti."
3. Atthi rūpaṃ rūpadhātuyā, so ca rūpabhavo rūpagati --pe-- rūpattabhāvapaṭilābho ti?
Āmantā.
Atthi rūpaṃ arūpesu, so ca rūpabhavo rūpagati --pe--
rūpattabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Atthi rūpaṃ rūpadhātuyā, so ca pañcavokārabhavo gati --pe-- attabhāvapaṭilābho ti?
Āmantā.
Atthi rūpaṃ arūpesu, so ca pañcavokārabhavo gati -- pe -- attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
4. Atthi rūpaṃ arūpesu, so ca arūpabhavo arūpagati --
--pe-- arūpattabhāvapaṭilābho ti?
Āmantā.
Atthi rūpaṃ arūpadhātuyā, so ca arūpabhavo arūpagati --pe-- arūpattabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Atthi rūpaṃ arūpesu, so ca catuvokārabhavo gati --pe--
attabhāvapaṭilābho ti?
Āmantā.
Atthi rūpaṃ arūpadhātuyā, so ca catuvokārabhavo gati --pe-- attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
5. Atthi rūpaṃ arūpesūti?
Āmantā.
Nanu rūpānaṃ nissaraṇaṃ arūpaṃ vuttaṃ Bhagavatā ti?
Āmantā.
Hañci rūpānaṃ nissaraṇaṃ arūpaṃ vuttaṃ Bhagavatā, no vata re vattabbe "Atthi rūpaṃ arūpesūti."
6. Rūpānaṃ nissaraṇaṃ arūpaṃ vuttaṃ Bhagavatā, atthi rūpaṃ arūpesūti?


[page 380]
380 KATHĀVATTHU. [VIII.9.
Āmantā.
Kāmānaṃ nissaraṇaṃ nekkhammaṃ vuttaṃ Bhagavatā, atthi nekkhammesu kāmā, atthi anāsavesu āsavā, atthi apariyāpannesu pariyāpannā ti?
Na h'; evaṃ vattabbe --pe--
Āruppe rūpakathā.
VIII.9.
1. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalan ti?
Āmantā.
Sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu anārammaṇaṃ, n'; atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?
Āmantā.
Hañci anārammaṇaṃ, n'; atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhi, no vata re vattabbe "Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalan ti."
2. Kusalena cittena samuṭṭhito phasso kusalo sārammaṇo, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Kusalena cittena samuṭṭhitā vedanā --pe-- saññā, cetanā, saddhā, viriyaṃ, sati, samādhi --pe-- paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Āmantā.


[page 381]
VIII. 9.] KATHĀVATTHU. 381
Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
3. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Āmantā.
Kusalena cittena samuṭṭhito phasso kusalo anārammaṇo, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Āmantā.
Kusalena cittena samuṭṭhitā vedanā --pe-- saññā, cetanā, saddhā, viriyaṃ, sati, samādhi --pe-- paññā kusalā anārammaṇā, n'; atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
4. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalan ti?
Āmantā.
Yaṃ kiñci kusalena cittena samuṭṭhitaṃ rūpaṃ, sabban taṃ kusalan ti?
Na h'; evaṃ vattabbe --pe--
Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalan ti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ kusalan ti?
Na h'; evaṃ vattabbe --pe--
Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ kusalan ti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ --pe--
gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ --pe--


[page 382]
382 KATHĀVATTHU. [VIII.9.
paṭhavīdhātu, āpodhātu, tejodhātu --pe-- vāyodhātu kusalā ti?
Na h'; evaṃ vattabbe --pe--
5. Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ abyākatan ti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ --pe--
gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ --pe--
paṭhavīdhātu, āpodhātu, tejodhātu --pe-- vāyodhātu abyākatā ti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ abyākatan ti?
Na h'; evam vattabbe --pe--
6. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ kusalan ti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ kusalan ti?
Na h'; evaṃ vattabbe --pe--
Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ kusalan ti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ --pe--
gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ --pe--
{paṭhavīdhātu,} āpodhātu, tejodhātu --pe-- vāyodhātu anārammaṇā kusalā ti?
Na h'; evaṃ vattabbe --pe--
7. Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ abyākatan ti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ --pe--


[page 383]
VIII. 9.] KATHĀVATTHU. 383
gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ -- pe -- paṭhavīdhātu, āpodhātu, tejodhātu --pe-- vāyodhātu anārammaṇā abyākatā ti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
8. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ phassavippayuttaṃ kusalan ti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ phasavippayuttaṃ kusalan ti?
Na h'; evaṃ vattabbe --pe--
Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ phassavippayuttaṃ kusalan ti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ --pe--
gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ -- pepaṭhavīdhātu, āpodhātu, tejodhātu --pe-- vāyodhātu phassavippayuttā kusalā ti?
Na h'; evaṃ vattabbe --pe--
9. Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ phassavippayuttaṃ abyākatan ti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ phassavippayuttaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ --pe--
gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanam --pe--
paṭhavīdhātu, āpodhatu, tejodhātu --pe-- vāyodhātu phassavippayuttā abyākatā ti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ phassavippayuttaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
10. Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ phassavipayuttaṃ kusalan ti?
Āmantā.


[page 384]
384 KATHĀVATTHU. [VIII.9.
Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ phassavippayuttaṃ kusalan ti?
Na h'; evaṃ vattabbe --pe--
Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ kusalan ti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ --pe--
gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ --pe--
paṭhavīdhātu, āpodhātu, tejodhātu --pe-- vāyodhātu anārammaṇā phassavippayuttā kusalā ti?'
Na h'; evaṃ vattabbe --pe--
11. Kusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ phassavippayuttaṃ abyākatan ti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
Kusalena cittena samuṭṭhitaṃ saddāyatanaṃ --pe--
gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ --pe--
paṭhavīdhātu, āpodhātu, tejodhātu --pe-- vāyodhātu anārammaṇā phassavippayuttā abyākatā ti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
12. Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalan ti?
Āmantā.
Sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu anārammaṇaṃ, n'; atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?
Āmantā.
Hañci anārammaṇaṃ, n'; atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhi, no vata re vattabbe "Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalan ti."


[page 385]
VIII. 9.] KATHĀVATTHU. 385
13. Kusalena cittena samuṭṭhito phasso kusalo sārammaṇo, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Kusalena cittena samuṭṭhitā vedanā --pe-- saññā, cetanā, saddhā, viriyaṃ, sati, samādhi --pe-- paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
14. Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Āmantā.
Kusalena cittena samuṭṭhito phasso kusalo anārammaṇo, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Āmantā.
Kusalena cittena samuṭṭhitā vedanā --pe-- saññā, cetanā, saddhā, viriyaṃ, sati, samādhi --pe-- paññā kusalā anārammaṇā, n'; atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
15. Kusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ kusalan ti?
Āmantā.
Yaṃ kiñci kusalena cittena samuṭṭhitaṃ rūpaṃ, sabban taṃ kusalan ti?
Na h'; evaṃ vattabbe --pe--
-- Yathā kāyakammaṃ, tathā vacīkamman ti. --
16. Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rupaṃ akusalan ti?
26


[page 386]
386 KATHĀVATTHU. [VIII.9.
Āmantā.
{Sārammaṇaṃ,} atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu anārammaṇaṃ, n'; atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?
Āmantā.
Hañci anārammaṇaṃ, n'; atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhi, no vata re vattabbe "Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalan ti."
17. Akusalena cittena samuṭṭhito phasso akusalo sārammaṇo, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Akusalena cittena samuṭṭhitā vedanā --pe-- saññā, cetanā, rāgo, doso, moho, māno, diṭṭhi, vicikicchā, thīnaṃ, uddhaccaṃ, ahirikaṃ --pe-- anottappaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Na h'; evaṃ vattabbe --pe--
18. Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Akusalena cittena samuṭṭhito phasso akusalo anārāmmaṇo, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Āmantā.


[page 387]
VIII. 9.] KATHĀVATTHU. 387
Akusalena cittena samuṭṭhitā vedanā --pe-- saññā, cetanā, rāgo, doso, moho, māno, diṭṭhi, vicikicchā, thīnaṃ, uddhaccaṃ, ahirikaṃ --pe-- anottappaṃ akusalaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
19. Akusalena cittena samuṭṭhitaṃ kāyakammaṃ rūpaṃ akusalan ti?
Āmantā.
Yaṃ kiñci akusalena cittena samuṭṭhitaṃ rūpaṃ, sabban taṃ akusalan ti?
Na h'; evaṃ vattabbe --pe--
20. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalan ti?
Āmantā.
Sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu anārammaṇaṃ, n'; atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?
Āmantā.
Hañci anārammaṇaṃ, n'; atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhi, no vata re vattabbe "Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalan ti."
21. Akusalena cittena samuṭṭhito phasso akusalo sārammaṇo, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Akusalena cittena samuṭṭhitā vedanā --pe-- saññā, cetanā, rāgo, doso, moho, māno, diṭṭhi, vicikicchā, thīnaṃ, uddhaccaṃ, ahirikaṃ --pe-- anottappaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?


[page 388]
388 KATHĀVATTHU. [VIII.9.
Na h'; evaṃ vattabbe --pe--
22. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Akusalena cittena samuṭṭhito phasso akusalo anārammaṇo, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Āmantā.
Akusalena cittena samuṭṭhitā vedanā --pe-- saññā, cetanā, rāgo, doso, moho, māno, diṭṭhi, vicikicchā, thīnaṃ, uddhaccaṃ, ahirikaṃ --pe-- anottappaṃ akusalaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
23. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalan ti?
Āmantā.
Yaṃ kiñci akusalena cittena samuṭṭhitaṃ rūpaṃ, sabban taṃ akusalan ti?
Na h'; evaṃ vattabbe --pe--
24. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalan ti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ akusalan ti?
Na h'; evaṃ vattabbe --pe--
Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ akusalan ti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ --pe--
gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, paṭhavīdhātu, āpodhātu, tejodhātu, vāyodhātu, asuci, assu, lohitaṃ --pe-- sedo akusalo ti?
Na h'; evaṃ vattabbe --pe--
25. Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ abyākatan ti?


[page 389]
VIII. 9.] KATHĀVATTHU. 389
Āmantā.
Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ --pe--
gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ --pe--
paṭhavīdhātu, āpodhātu, tejodhātu, vāyodhātu, asuci, assu, lohitaṃ --pe-- sedo abyākato ti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
26. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ akusalan ti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ akusalan ti?
Na h'; evaṃ vattabbe --pe--
Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ akusalan ti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ --pe--
gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, paṭhavīdhātu, āpodhātu, tejodhātu, vāyodhātu, asuci, assu, lohitaṃ --pe-- sedo anārammaṇo akusalo ti?
Na h'; evaṃ vattabbe --pe--
27. Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ abyākatan ti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ --pe--
gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ --pe--
paṭhavīdhātu, āpodhātu, tejodhātu, vāyodhātu, asuci, assu, lohitaṃ --pe-- sedo anārammaṇo abyākato ti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ abyākatan ti?


[page 390]
390 KATHĀVATTHU. [VIII.9.
Na h'; evaṃ vattabbe --pe--
28. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ phassavippayuttaṃ akusalan ti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ phassavippayuttaṃ akusalan ti?
Na h'; evaṃ vattabbe --pe--
Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ phassavippayuttaṃ akusalan ti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ --pe--
gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, {paṭhavīdhātu,} āpodhātu, tejodhātu, vāyodhātu, asuci, assu, lohitaṃ --pe-- sedo phassavippayutto akusalo ti?
Na h'; evaṃ vattabbe --pe--
29. Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ phassavippayuttaṃ abyākatan ti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ phassavippayuttaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ --pe--
gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ --pe--
paṭhavīdhātu, āpodhātu, tejodhātu, vāyodhātu, asuci, assu, lohitaṃ --pe-- sedo phassavippayutto abyākato ti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ phassavippayuttaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
30. Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ akusalan ti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ phassavippayuttaṃ akusalan ti?
Na h'; evaṃ vattabbe --pe--
Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ akusalan ti?
Āmantā.

[page 391]
VIII. 9.] KATHĀVATTHU. 391
Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ --pe--
gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, paṭhavīdhātu, āpodhātu, tejodhātu, vāyodhātu, asuci, assu, lohitaṃ --pe-- sedo anārammaṇo phassavippayutto akusalo ti?
Na h'; evaṃ vattabbe --pe--
31. Akusalena cittena samuṭṭhitaṃ rūpāyatanaṃ anārammaṇaṃ phassavippayuttaṃ abyākatan ti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
Akusalena cittena samuṭṭhitaṃ saddāyatanaṃ --pe--
gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ --pe--
paṭhavīdhātu, āpodhātu, tejodhātu, vāyodhātu, asuci, assu, lohitaṃ --pe-- sedo anārammaṇo phassavippayutto abyākato ti?
Āmantā.
Akusalena cittena samuṭṭhitaṃ vacīkammaṃ rūpaṃ anārammaṇaṃ phassavippayuttaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
32. Na vattabbaṃ "Rūpaṃ kusalaṃ pi akusalaṃ pīti"?
Āmantā.
Nanu kāyakammaṃ vacīkammaṃ kusalaṃ pi akusalaṃ pīti?
Āmantā.
Hañci kāyakammaṃ vacīkammaṃ kusalaṃ pi akusalaṃ pi, tena vata re vattabbe "Rūpaṃ kusalaṃ pi akusalaṃ pīti."
33. Rūpaṃ kusalaṃ pi {akusalaṃ} pīti?
Āmantā.
Cakkhāyatanaṃ kusalaṃ pi akusalaṃ pīti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ kusalaṃ pi akusalaṃ pīti?
Āmantā.
sotāyatanaṃ --pe-- ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ,


[page 392]
392 KATHĀVATTHU. [VIII.9.
rasāyatanaṃ, phoṭṭhabbāyatanaṃ, paṭhavīdhātu, āpodhātu, tejodhātu, vāyodhātu, asuci, assu, lohitaṃ --pe-- sedo kusalo pi akusalo pīti?
Na h'; evaṃ vattabbe --pe--
34. Kāyo rūpaṃ, kāyakammaṃ rūpan ti?
Āmantā.
Mano rūpaṃ, manokammaṃ rūpan ti?
Na h'; evaṃ vattabbe --pe--
Mano arūpaṃ, manokammaṃ arūpan ti?
Āmantā.
Kāyo arūpaṃ, kāyakammaṃ arūpan ti?
Na h'; evaṃ vattabbe --pe--
Kāyo rūpaṃ, kāyakammaṃ arūpan ti?
Āmantā.
Mano rūpaṃ, manokammaṃ arūpan ti?
Na h'; evaṃ vattabbe --pe--
Mano arūpaṃ, manokammaṃ arūpan ti?
Āmantā.
Kāyo arūpaṃ, kāyokammaṃ arūpan ti?
Na h'; evaṃ vattabbe --pe--
35. Kāyo rūpan ti, kāyakammaṃ rūpan ti?
Āmantā.
Cakkhāyatanaṃ rūpan ti, cakkhuviññāṇaṃ rūpan ti?
Na h'; evaṃ vattabbe --pe--
Kāyo rūpan ti, kāyakammaṃ rūpan ti?
Āmantā.
Sotāyatanaṃ rūpan ti, sotaviññāṇaṃ rūpan ti?
Na h'; evaṃ vattabbe --pe--
Kāyo rūpan ti, kāyakammaṃ rūpan ti?
Āmantā.
Ghānāyatanaṃ rūpan ti, ghānaviññāṇaṃ rūpan ti?
Na h'; evaṃ vattabbe --pe--
Kāyo rūpan ti, kāyakammaṃ rūpan ti?
Āmantā.
Jivhāyatanaṃ rūpan ti, jivhāviññāṇaṃ rūpan ti?
Na h'; evaṃ vattabbe --pe--
Kāyo rūpan ti kāyakammaṃ rūpan ti?
Āmantā.


[page 393]
VIII. 9.] KATHĀVATTHU. 393
Kāyāyatanaṃ rūpan ti, kāyaviññāṇaṃ rūpan ti?
Na h'; evaṃ vattabbe --pe--
36. Rūpaṃ kamman ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Cetanāhaṃ Bhikkhave kammaṃ vadāmi, cetayitvā kammaṃ karoti kāyena vācāya manasā ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Rūpaṃ kamman ti."
37. Rūpaṃ kamman ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Kāye vā Ānanda sati kāyasañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ, vācāya vā Ānanda sati vacīsañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ, mane vā Ānanda sati manosañcetanāhetu uppajjati ajjhattaṃ sukhadukkhan ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Rūpaṃ kamman ti."
38. Rūpaṃ kamman ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Tividhā Bhikkhave kāyasañcetanā akusalaṃ kāyakammaṃ dukkhindriyaṃ dukkhavipākaṃ, catubbidhā Bhikkhave vacīsañcetanā akusalaṃ vacīkammaṃ dukkhindriyaṃ dukkhavipākaṃ, tividhā Bhikkhave manosañcetanā akusalaṃ manokammaṃ dukkhindriyaṃ dukkhavipākaṃ; tividhā Bhikkhave kāyasañcetanā kusalaṃ kāyakammaṃ sukhindriyaṃ sukhavipākaṃ, catubbidhā Bhikkhave vacīsañcetanā kusalaṃ vacīkammaṃ sukhindriyaṃ sukhavipākaṃ, tividhā Bhikkhave manosañcetanā kusalaṃ manokammaṃ sukhindriyaṃ sukhavipākan ti."
Atth'; eva suttanto ti?
Āmantā.


[page 394]
394 KATHĀVATTHU. [VIII.10.
Tena hi na vattabbaṃ "Rūpaṃ kamman ti."
39. Rūpaṃ kamman ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Sacāyaṃ Ānanda samiddhi moghapuriso Pātaliputtassa paribbājakassa evaṃ puṭṭho evaṃ byākareyya ‘Sañcetaniyaṃ āvuso Pātaliputta kammaṃ katvā kāyena vācāya manasā sukhavedanīyaṃ sukhaṃ so vedayati, sañcetaniyaṃ āvuso Pātaliputta kammaṃ katvā kāyena vācāya manasā dukkhavedanīyaṃ dukkhaṃ so vedayati, sañcetaniyaṃ āvuso Pātaliputta kammaṃ katvā kāyena vācāya manasā adukkhamasukhavedanīyaṃ adukkhamasukhaṃ so vedayatīti,'evaṃ byākaramāno kho Ānanda samiddhi moghapuriso Pātaliputtassa paribbājakassa sammābyākaramāno byākareyyāti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Rūpaṃ kamman ti."
Rūpaṃ kamman ti kathā.
VIII.10.
1. N'; atthi rūpajīvitindriyan ti?
Āmantā.
N'; atthi rūpīnaṃ dhammānaṃ āyuṭṭhiti yapanā yāpanā iriyanā vattanā pālanā ti?
Na h'; evaṃ vattabbe --pe--
Atthi rūpīnaṃ dhammānaṃ āyuṭṭhiti yapanā yāpanā iriyanā vattanā pālanā ti?
Āmantā.
Hañci atthi rūpīnaṃ dhammānaṃ āyuṭṭhiti yapanā yāpanā iriyanā vattanā pālanā, no vata re vattabbe "N'; atthi jīvitindriyan ti."


[page 395]
VIII. 10.] KATHĀVATTHU. 395
2. Atthi arūpīnaṃ dhammānaṃ āyuṭṭhiti yapanā yāpanā iriyanā vattanā pālanā, atthi arūpajīvitindriyan ti?
Āmantā.
Atthi rūpīnaṃ dhammānaṃ āyuṭṭhiti yapanā yāpanā iriyanā vattanā pālanā, atthi rūpajīvitindriyan ti?
Na h'; evam vattabbe --pe--
Atthi rūpīnaṃ dhammānaṃ āyuṭṭhiti yapanā yāpanā iriyanā vattanā pālanā, n'; atthi rūpajīvitindriyan ti?
Āmantā.
Atthi arūpīnaṃ dhammānaṃ āyuṭṭhiti yapanā yāpanā iriyanā vattanā pālanā, n'; atthi arūpajīvitindriyan ti?
Na h'; evaṃ vattabbe --pe--
3. Arūpīnaṃ dhammānaṃ āyu arūpajīvitindriyan ti?
Āmantā.
Rūpīnaṃ dhammānaṃ āyu rūpajīvitindriyan ti?
Na h'; evaṃ vattabbe --pe--
Rūpīnaṃ dhammānaṃ āyu na vattabbaṃ rūpajīvitindriyan ti?
Āmantā.
Arūpīnaṃ dhammānaṃ āyu na vattabbaṃ arūpajīvitindriyan ti?
Na h'; evaṃ vattabbe --pe--
4. Rūpīnaṃ dhammānaṃ āyu arūpajīvitindriyan ti?
Āmantā.
Arūpīnaṃ dhammānaṃ āyu rūpajīvitindriyan ti?
Na h'; evaṃ vattabbe --pe--
Arūpīnaṃ dhammānaṃ āyu na vattabbaṃ rūpajīvitindriyan ti?
Āmantā.
Rūpīnaṃ dhammānaṃ āyu na vattabbaṃ arūpajīvitindriyan ti?
Na h'; evaṃ vattabbe --pe--
5. Rūpīnañ ca arūpīnañ ca dhammānaṃ āyu arūpajīvitindriyan ti?
Āmantā.
Rūpīnañ ca arūpīnañ ca dhammānaṃ āyu rūpajīvitindriyan ti?


[page 396]
396 KATHĀVATTHU. [VIII.10.
Na h'; evaṃ vattabbe --pe--
Rūpīnañ ca arūpīnañ ca dhammānaṃ āyu na vattabbaṃ rūpajīvitindriyan ti?
Āmantā.
Rūpīnañ ca arūpīnañ ca dhammānaṃ āyu na vattabbaṃ arūpajīvitindriyan ti?
Na h'; evam vattabbe --pe--
6. N'; atthi rūpajīvitindriyan ti?
Āmantā.
Nirodhaṃ samāpannassa n'; atthi jīvitindriyan ti?
Na h'; evaṃ vattabbe --pe--
Nirodhaṃ samāpannassa atthi jīvitindriyan ti?
Āmantā.
Hañci nirodhaṃ samāpannassa atthi jīvitindriyaṃ, no vata re vattabbe "N'; atthi rūpajīvitindriyan ti."
7. Nirodhaṃ samāpannassa atthi jīvitindriyan ti?
Āmantā.
Katamakkhandhapariyāpannan ti?
Saṃkhārakkhandhapariyāpannan ti.
Nirodhaṃ samāpannassa atthi saṃkhārakkhandho ti?
Na h'; evaṃ vattabbe --pe--
Nirodhaṃ samāpannassa atthi saṃkhārakkhandho ti?
Āmantā.
Nirodhaṃ samāpannassa atthi vedanākkhandho --pe--
saññākkhandho --pe-- viññāṇakkhandho ti?
Na h'; evaṃ vattabbe --pe--
Nirodhaṃ samāpannassa atthi vedanākkhandho --pe--
saññākkhandho --pe-- viññāṇakkhandho ti?
Āmantā.
Na nirodhasamāpanno ti?
Na h'; evaṃ vattabbe --pe--
8. N'; atthi rūpajīvitindriyan ti?
Āmantā.
Asaññasattānaṃ n'; atthi jīvitindriyan ti?
Na h'; evaṃ vattabbe --pe--
Asaññasattānaṃ atthi jīvitindriyan ti?
Āmantā.


[page 397]
VIII. 10.] KATHĀVATTHU. 397
Hañci asaññasattānaṃ atthi jīvitindriyaṃ, no vata re vattabbe "N'; atthi rūpajīvitindriyan ti."
9. Asaññasattānaṃ atthi jīvitindriyan ti?
Āmantā.
Katamakkhandhapariyāpannan ti?
Saṃkhārakkhandhapariyāpannan ti.
Asaññasattānaṃ atthi saṃkhārakkhandho ti?
Na h'; evaṃ vattabbe --pe--
Asaññasattānaṃ atthi saṃkhārakkhandho ti?
Āmantā.
Asaññasattānaṃ atthi vedanākkhandho --pe-- saññākkhandho --pe-- viññāṇakkhandho ti?
Na h'; evaṃ vattabbe --pe--
Asaññasattānaṃ atthi vedanākkhandho --pe-- saññākkhandho --pe-- viññāṇakkhandho ti?
Āmantā.
Pañcavokārabhavo ti?
Na h'; evaṃ vattabbe --pe--
10. Uppattesiyena cittena samuṭṭhitaṃ jīvitindriyaṃ uppattesiye citte bhijjamāne ekadesaṃ bhijjatīti?
Āmantā.
Uppattesiyena cittena samuṭṭhito phasso uppattesiye citte bhijjamāne ekadeso bhijjatīti?
Na h'; evaṃ vattabbe --pe--
Uppattesiyena cittena samuṭṭhito phasso uppattesiye citte bhijjamāne anavaseso bhijjatīti?
Āmantā.
Uppattesiyena cittena samuṭṭhitaṃ jīvitindriyaṃ uppattesiye citte bhijjamāne anavasesaṃ bhijjatīti?
Na h'; evaṃ vattabbe --pe--
11. Dve jīvitindriyānīti?
Āmantā.
Dvīhi jīvitehi jīvati, dvīhi maraṇehi mīyatīti?
Na h'; evaṃ vattabbe --pe--
Jīvitindriyakathā


[page 398]
398 KATHĀVATTHU. [VIII.11.
VIII.11.
1. Kammahetu Arahā arahattā parihāyatīti?
Āmantā.
Kammahetu sotāpanno sotāpattiphalā parihāyatīti?
Na h'; evaṃ vattabbe --pe--
Kammahetu Arahā arahattā parihāyatīti?
Āmantā.
Kammahetu sakadāgāmī --pe-- anāgāmī anāgāmiphalā parihāyatīti?
Na h'; evaṃ vattabbe --pe--
2. Kammahetu sotāpanno sotāpattiphalā na parihāyatīti?
Āmantā.
Kammahetu Arahā arahattā na parihāyatīti?
Na h'; evaṃ vattabbe --pe--
Kammahetu sakadāgāmī --pe-- anāgāmī {anāgāmiphalā}
na parihāyatīti?
Āmantā.
Kammahetu Arahā arahattā na parihāyatīti?
Na h'; evaṃ vattabbe --pe--
3. Kammahetu Arahā arahattā parihāyatīti?
Āmantā.
Pāṇātipātakammassa hetūti?
Na h'; evaṃ vattabbe --pe--
Adinnādānakammassa hetu --pe-- kāmesu micchācārakammassa hetu, musāvādakammassa hetu, pisuṇavācākammassa hetu, pharusavācākammassa hetu, samphappalāpakammassa hetu, mātughātakammassa hetu, pitughātakammassa hetu, arahantaghātakammassa hetu, ruhiruppādakammassa hetu, saṃghabhedakammassa hetūti?
Na h'; evaṃ vattabbe --pe--
Katamassa kammassa hetūti?
Handa hi Arahantānaṃ abbhācikkhatīti.


[page 399]
VIII. 11.] KATHĀVATTHU. 399
Arahantānaṃ abbhācikkhanakammassa hetu Arahā arahattā parihāyatīti?
Āmantā.
Ye keci Arahantānaṃ abbhācikkhanti, sabbe te arahattaṃ sacchikarontīti?
Na h'; evaṃ vattabbe --pe--
Kammahetukathā.
Cha gatiyo, Antarābhavo, Pañc'; eva kāmaguṇā kāmadhātu,
Pañc'; ev'; āyatanā kāmā, Rūpino dhammā rūpadhātu,
Arūpino dhammā arūpadhātu, Saḷāyataniko attabhāvo rūpadhātuyā,
Atthi rūpaṃ arūpesu, Rūpaṃ kammam, Rūpajīvitindriyaṃ, Kammahetu parihāyatīti.
Aṭṭhamo Vaggo.


[page 400]
400 KATHĀVATTHU. [IX. 1.
IX.1.
1. Ānisaṃsadassāvissa saññojanānaṃ pahānan ti?
Āmantā.
Nanu saṃkhāre aniccato manasikaroto saññojanā pahīyantīti?
Āmantā.
Hañci saṃkhāre aniccato manasikaroto saññojanā pahīyanti, no vata re vattabbe "Ānisaṃsadassāvissa saññojanānaṃ pahānan ti."
2. Nanu saṃkhāre dukkhato --pe-- rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto adhuvato atānato aleṇato asaraṇato asaraṇibhūtato riccato tucchato suññato anattato ādīnavato --pe-- vipariṇāmadhammato manasikaroto saññojanā pahīyantīti?
Āmantā.
Hañci saṃkhāre vipariṇāmadhammato manasikaroto saññojanā {pahīyanti,} no vata re vattabbe "Ānisaṃsadassāvissa saññojanānaṃ pahānan ti."
3. Saṃkhāre ca aniccato manasikaroti, nibbāne ca ānisaṃsadassāvī hotīti?
Na h'; evaṃ vattabbe --pe--
Saṃkhāre ca aniccato manasikaroti, nibbāne ca ānisaṃsadassāvī hotīti?
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Saṃkhāre ca dukkhato --pe-- rogato --pe-- vipariṇāmadhammato manasikaroti, nibbāne ca ānisaṃsadassāvī hotīti?
Na h'; evaṃ vattabbe --pe--
Saṃkhāre ca vipariṇāmadhammato manasikaroti, nibbāne ca ānisaṃsadassāvī hotīti?


[page 401]
IX. 2.] KATHĀVATTHU. 401
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Ānisaṃsadassāvissa saññojanānaṃ pahānan ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Idha Bhikkhave bhikkhu nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi ānisaṃsadassāvissa saññojanānaṃ pahānan ti.
Ānisaṃsakathā.
IX.2.
1. Amatārammaṇaṃ saññojanan ti?
Āmantā.
Amataṃ saññojanīyaṃ ganthanīyaṃ oghanīyaṃ yoganīyaṃ nīvaraṇīyaṃ parāmaṭṭhaṃ upādāniyaṃ saṃkilesikan ti?
Na h'; evaṃ vattabbe --pe--
Nanu amataṃ asaññojanīyaṃ aganthanīyaṃ --pe--
asaṃkilesikan ti?
Āmantā.
Hañci amataṃ asaññojanīyaṃ aganthanīyaṃ --pe--
asaṃkilesikaṃ, no vata re vattabbe "Amatārammaṇaṃ saññojanan ti."
2. Amataṃ ārabbha rāgo uppajjatīti?
Āmantā.
Amataṃ rāgaṭṭhānīyaṃ rajanīyaṃ kamanīyaṃ madanīyaṃ bandhanīyaṃ mucchanīyan ti?


[page 402]
402 KATHĀVATTHU. [IX. 2.
Na h'; evaṃ vattabbe --pe--
Nanu amataṃ na rāgaṭṭhānīyaṃ na rajanīyaṃ na kamanīyaṃ na madanīyaṃ na bandhanīyaṃ na mucchanīyan ti?
Āmantā.
Hañci amataṃ na rāgaṭṭhānīyaṃ na rajanīyaṃ na kamanīyaṃ na madanīyaṃ na bandhanīyaṃ na mucchanīyaṃ, no vata re vattabbe "Amataṃ ārabbha rāgo uppajjatīti."
3. Amataṃ ārabbha doso uppajjatīti?
Āmantā.
Amataṃ dosaṭṭhānīyaṃ kopaṭṭhānīyaṃ paṭighaṭṭhānīyan ti?
Na h'; evaṃ vattabbe --pe--
Nanu amataṃ na dosaṭṭhānīyaṃ na kopaṭṭhānīyaṃ na paṭighaṭṭhānīyan ti?
Āmantā.
Hañci amataṃ na dosaṭṭhānīyaṃ na kopaṭṭhānīyaṃ na paṭighaṭṭhānīyaṃ, no vata re vattabbe "Amataṃ ārabbha doso uppajjatīti."
4. Amataṃ ārabbha moho uppajjatīti?
Āmantā.
Amataṃ mohaṭṭhānīyaṃ aññāṇakaraṇaṃ acakkhukaraṇaṃ paññānirodhiyaṃ vigātapakkhiyaṃ anibbānasaṃvattanikan ti?
Na h'; evaṃ vattabbe --pe--
Nanu amataṃ na mohaṭṭhānīyaṃ na aññāṇakaraṇaṃ na acakkhukaraṇaṃ paññāvuḍḍhiyaṃ avigātapakkhiyaṃ nibbānasaṃvattanikan ti?
Āmantā.
Hañci amataṃ na mohaṭṭhāniyaṃ na aññāṇakaraṇaṃ --pe-- nibbānasaṃvattanikaṃ, no vata re vattabbe "Amataṃ ārabbha moho uppajjatīti."
5. Rūpaṃ ārabbha saññojanā uppajjanti, rūpaṃ saññojanīyaṃ --pe-- saṃkilesikan ti?


[page 403]
IX. 2.] KATHĀVATTHU. 403
Āmantā.
Amataṃ ārabbha saññojanā uppajjanti, amataṃ saññojanīyaṃ --pe-- saṃkilesikan ti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ ārabbha rāgo uppajjati, rūpaṃ rāgaṭṭhānīyaṃ --pe-- mucchanīyan ti?
Āmantā.
Amataṃ ārabbha rāgo uppajjati, amataṃ rāgaṭṭhānīyaṃ --pe-- mucchanīyan ti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ ārabbha doso uppajjati, rūpaṃ dosaṭṭhānīyaṃ --pe-- paṭighaṭṭhānīyan ti?
Āmantā.
Amataṃ ārabbha doso uppajjati, amataṃ dosaṭṭhānīyaṃ --pe-- paṭighaṭṭhānīyan ti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ ārabbha moho uppajjati, rūpaṃ mohaṭṭhānīyaṃ --pe-- anibbānasaṃvattanikan ti?
Āmantā.
Amataṃ ārabbha moho uppajjati, amataṃ {mohaṭṭhānīyaṃ} --pe-- anibbānasaṃvattanikan ti?
Na h'; evaṃ vattabbe --pe--
6. Amataṃ ārabbha saññojanā uppajjanti, amataṃ asaññojanīyaṃ aganthanīyaṃ anoghanīyaṃ ayoganīyaṃ anīvaraṇīyaṃ aparāmaṭṭhaṃ anupādāniyaṃ asaṃkilesikan ti?
Āmantā.
Rūpaṃ ārabbha saññojanā uppajjanti, rūpaṃ asaññojanīyaṃ aganthanīyaṃ --pe-- asaṃkilesikan ti?
Na h'; evaṃ vattabbe --pe--
Amataṃ ārabbha rāgo uppajjati, amataṃ na rāgaṭṭhānīyaṃ na rajanīyaṃ na kamanīyaṃ na madanīyaṃ na bandhanīyaṃ na mucchanīyan ti?
Āmantā.
Rūpaṃ ārabbha rāgo uppajjati, rūpaṃ na rāgaṭṭhānīyaṃ na rajanīyaṃ na kamanīyaṃ na madanīyaṃ na bandhanīyaṃ na mucchanīyan ti?
Na h'; evaṃ vattabbe --pe--


[page 404]
404 KATHĀVATTHU. [IX. 3.
Amataṃ ārabbha doso uppajjati, amataṃ na dosaṭṭhānīyaṃ na kopaṭṭhānīyaṃ na paṭighaṭṭhānīyan ti?
Āmantā.
Rūpaṃ ārabbha doso uppajjati, rūpaṃ na dosaṭṭhānīyaṃ na kopaṭṭhānīyaṃ na paṭighaṭṭhānīyan ti?
Na h'; evaṃ vattabbe --pe--
Amataṃ ārabbha moho uppajjati, amataṃ na mohaṭṭhānīyaṃ na aññāṇakaraṇaṃ --pe-- nibbānasaṃvattanikan ti?
Āmantā.
Rūpaṃ ārabbha moho uppajjati, rūpaṃ na mohaṭṭhānīyaṃ na aññāṇakaraṇaṃ --pe-- nibbānasaṃvattanikan ti?
Na h'; evaṃ vattabbe --pe--
7. Na vattabbaṃ "Amatārammaṇaṃ saññojanan ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Nibbānaṃ nibbānato sañjānāti, nibbānaṃ nibbānato sañjānitvā nibbānaṃ maññati, nibbānasmiṃ maññati, nibbānato maññati, nibbānaṃ meti maññati, nibbānaṃ abhinandatīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi amatārammaṇaṃ saññojanan ti.
Amatārammaṇakathā.
IX.3.
1. Rūpaṃ sārammaṇan ti?
Āmantā.
Atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu n'; atthi tassa āvaṭṭanā ābhogo --pe-- paṇidhīti?
Āmantā.
Hañci n'; atthi tassa āvaṭṭanā ābhogo --pe-- paṇidhi, no vata re vattabbe "Rūpaṃ sārammaṇan ti."
2. Phasso sārammaṇo, atthi tassa āvaṭṭanā ābhogo --pe--
paṇidhīti?


[page 405]
IX. 4.] KATHĀVATTHU. 405
Āmantā.
Rūpaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Vedanā --pe-- saññā, cetanā, cittaṃ, saddhā, viriyaṃ, sati, samādhi, paññā, rāgo, doso, moho, māno, diṭṭhi, vicikicchā, thīnaṃ, uddhaccaṃ, ahirikaṃ --pe-- anottappaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo --pe-- paṇidhīti?
Āmantā.
Rūpaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
3. Rūpaṃ sārammaṇaṃ, n'; atthi tassa āvaṭṭanā ābhogo --pe-- paṇidhīti?
Āmantā.
Phasso sārammaṇo, n'; atthi tassa āvaṭṭanā ābhogo --pe--
paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ sārammaṇaṃ, n'; atthi tassa āvaṭṭanā ābhogo --pe-- paṇidhīti?
Āmantā.
Vedanā, saññā --pe-- anottappaṃ sārammaṇaṃ, n'; atthi tassa āvaṭṭanā ābhogo --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Rūpaṃ sārammaṇan ti"?
Āmantā.
Nanu rūpaṃ sappaccayan ti?
Āmantā.
Hañci rūpaṃ sappaccayaṃ, tena vata re vattabbe
"Rūpaṃ sārammaṇan ti."
Rūpaṃ sārammaṇan ti kathā.
IX.4.
1. Anusayā anārammaṇā ti?
Āmantā.


[page 406]
406 KATHĀVATTHU. [IX. 4.
Rūpaṃ nibbānaṃ cakkhāyatanaṃ --pe-- phoṭṭhabbāyatanan ti?
Na h'; evaṃ vattabbe --pe--
Kāmarāgānusayo anārammaṇo ti?
Āmantā.
Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ anārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ sārammaṇan ti?
Āmantā.
Kāmarāgānusayo sārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
2. Kāmarāgānusayo anārammaṇo ti?
Āmantā.
Katamakkhandhapariyāpanno ti? Saṃkhārakkhandhapariyāpanno ti.
Saṃkhārakkhandho anārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
Saṃkhārakkhandho anārammaṇo ti?
Āmantā.
Vedanākkhandho, saññākkhandho, viññāṇakkhandho anārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
3. Kāmarāgānusayo saṃkhārakkhandhapariyāpanno anārammaṇo ti?
Āmantā.
Kāmarāgo saṃkhārakkhandhapariyāpanno anārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
Kāmarāgo saṃkhārakkhandhapariyāpanno sārammaṇo ti?
Āmantā.
Kāmarāgānusayo saṃkhārakkhandhapariyāpanno sārammaṇo ti?
Na h'; evaṃ vattabbe --pe--


[page 407]
IX. 4.] KATHĀVATTHU. 407
4. Kāmarāgānusayo saṃkhārakkhandhapariyāpanno anārammaṇo, kāmarāgo saṃkhārakkhandhapariyāpanno sārammaṇo ti?
Āmantā.
Saṃkhārakkhandho ekadeso sārammaṇo, ekadeso anārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
Saṃkhārakkhandho ekadeso sārammaṇo, ekadeso anārammaṇo ti?
Āmantā.
Vedanākkhandho, saññākkhandho, viññāṇakkhandho ekadeso sārammaṇo, ekadeso anārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
5. Paṭighānusayo, mānānusayo, diṭṭhānusayo, vicikicchānusayo, bhavarāgānusayo, avijjānusayo anārammaṇo ti?
Āmantā.
Avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇaṃ anārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Avijjā avijjogho --pe-- avijjānīvaraṇaṃ sārammaṇan ti?
Āmantā.
Avijjānusayo sārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
6. Avijjānusayo anārammaṇo ti?
Āmantā.
Katamakkhandhapariyāpanno ti? Saṃkhārakkhandhapariyāpanno ti.
Saṃkhārakkhandho anārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
Saṃkhārakkhandho anārammaṇo ti?
Āmantā.
Vedanākkhandho, saññākkhandho, viññāṇakkhandho anārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
7. Avijjānusayo saṃkhārakkhandhapariyāpanno anārammaṇo ti?
Āmantā.


[page 408]
408 KATHĀVATTHU. [IX. 4.
Avijjā saṃkhārakkhandhapariyāpannā anārammaṇā ti?
Na h'; evaṃ vattabbe --pe--
Avijjā saṃkhārakkhandhapariyāpannā sārammaṇā ti?
Āmantā.
Avijjānusayo saṃkhārakkhandhapariyāpanno sārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
8. Avijjānusayo saṃkhārakkhandhapariyāpanno anārammaṇo, avijjā saṃkhārakkhandhapariyāpannā sārammaṇā ti?
Āmantā.
Saṃkhārakkhandho ekadeso sārammaṇo, ekadeso anārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
Saṃkhārakkhandho ekadeso sārammaṇo, ekadeso anārammaṇo ti?
Āmantā.
Vedanākkhandho, saññākkhandho, viññāṇakkhandho ekadeso sārammaṇo, ekadeso anārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
9. Na vattabbaṃ "Anusayā anārammaṇā ti"?
Āmantā.
Puthujjano kusalābyākate citte vattamāne "sānusayo ti" vattabbo ti?
Āmantā.
Atthi tesaṃ anusayānaṃ ārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Tena hi anusayā anārammaṇā ti.
10. Puthujjano kusalābyākate citte vattamāne "sarāgo ti" vattabbo ti?
Āmantā.
Atthi tassa rāgassa ārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Tena hi rāgo anārammaṇo ti.
Anusayā anārammaṇā ti kathā.


[page 409]
IX. 5.] KATHĀVATTHU. 409
IX.5.
1. Ñāṇaṃ anārammaṇan ti?
Āmantā.
Rūpaṃ nibbānaṃ cakkhāyatanaṃ --pe-- phoṭṭhabhāyatanan ti?
Na h'; evaṃ vattabbe --pe--
Ñāṇaṃ anārammaṇan ti?
Āmantā.
Paññā, paññindriyaṃ, paññābalaṃ, sammādiṭṭhi, {dhammavicayasambojjhaṅgo} anārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
Paññā, paññindriyaṃ, paññābalaṃ, sammādiṭṭhi, {dhammavicayasambojjhaṅgo} sārammaṇo ti?
Āmantā.
Ñāṇaṃ sārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
2. Ñāṇaṃ anārammaṇan ti?
Āmantā.
Katamakkhandhapariyāpannan ti? Saṃkhārakkhandhapariyāpannan ti.
Saṃkhārakkhandho anārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
Saṃkhārakkhandho anārammaṇo ti?
Āmantā.
Vedanākkhandho, saññākkhandho, viññāṇakkhandho anārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
3. Ñāṇaṃ saṃkhārakkhandhapariyāpannaṃ anārammaṇan ti?
Āmantā.
Paññā saṃkhārakkhandhapariyāpannā anārammaṇā ti?
Na h'; evaṃ vattabbe --pe--
Paññā saṃkhārakkhandhapariyāpannā sārammaṇā ti?
Āmantā.
Ñāṇaṃ saṃkhārakkhandhapariyāpannaṃ sārammaṇan ti?
Na h'; evaṃ vattabbe --pe--


[page 410]
410 KATHĀVATTHU. [IX. 6.
4. Ñāṇaṃ saṃkhārakkhandhapariyāpannaṃ anārammaṇaṃ, paññā saṃkhārakkhandhapariyāpannā sārammaṇā ti?
Āmantā.
Saṃkhārakkhandho ekadeso sārammaṇo, ekadeso anārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
Saṃkhārakkhandho ekadeso sārammaṇo, ekadeso anārammaṇo ti?
Āmantā.
Vedanākkhandho, saññākkhandho, viññāṇakkhandho ekadeso sārammaṇo, ekadeso anāramanaṇo ti?
Na h'; evaṃ vattabbe --pe--
5. Na vattabbaṃ "Ñāṇaṃ anārammaṇan ti"?
Āmantā.
Arahā cakkhuviññāṇasamaṅgī "ñāṇīti" vattabbo ti?
Āmantā.
Atthi tassa ñāṇassa ārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Tena hi ñāṇaṃ anārammaṇan ti.
6. Arahā cakkhuviññāṇasamaṅgī "paññavā ti" vattabbo ti?
Āmantā.
Atthi tāya paññāya ārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Tena hi paññā anārammaṇā ti.
Ñāṇaṃ anārammaṇan ti kathā.
IX.6.
1. Atītārammaṇaṃ cittaṃ anārammaṇan ti?
Āmantā.
Nanu atītārammaṇan ti?
Āmantā.
Hañci atītārammaṇaṃ, no vata re vattabbe "Atītārammaṇaṃ cittaṃ anārammaṇan ti."


[page 411]
IX. 7.] KATHĀVATTHU. 411
Atītārammaṇaṃ anārammaṇan ti, micchā: hañci vā pana anārammaṇaṃ, no vata re vattabbe "Atītārammaṇan ti:" anārammaṇaṃ atītārammaṇan ti, micchā.
2. Atītārammaṇaṃ cittaṃ anārammaṇan ti?
Āmantā.
Nanu atītaṃ ārabbha atthi āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Hañci atītaṃ ārabbha atthi āvaṭṭanā --pe-- paṇidhi, no vata re vattabbe "Atītārammaṇaṃ cittaṃ anārammaṇan ti."
Atītārammaṇakathā.
IX.7.
1. Anāgatārammaṇaṃ cittaṃ anārammaṇaṃ ti?
Āmantā.
Nanu anāgatārammaṇan ti?
Āmantā.
Hañci anāgatārammaṇaṃ, no vata re vattabbe "Anāgatārammaṇaṃ cittaṃ anārammaṇan ti."
Anāgatārammaṇaṃ anārammaṇan ti, micchā: hañci vā pana anārammaṇaṃ, no vata re vattabbe "Anāgatārammaṇan ti:" anārammaṇaṃ anāgatārammaṇan ti, micchā.
2. Anāgatārammaṇaṃ cittaṃ anārammaṇan ti?
Āmantā.
Nanu anāgataṃ ārabbha atthi āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Hañci anāgataṃ ārabbha atthi āvaṭṭanā --pe-- paṇidhi, no vata re vattabbe "Anāgatārammaṇaṃ cittaṃ anārammaṇan ti."
3. Paccuppannaṃ ārabbha atthi āvaṭṭanā --pe-- paṇidhi, paccuppannārammaṇaṃ cittaṃ sārammaṇan ti?
Āmantā.


[page 412]
412 KATHĀVATTHU. [IX. 8.
Atītaṃ ārabbha atthi āvaṭṭanā --pe-- paṇidhi, atītārammaṇaṃ cittaṃ sārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ ārabbha atthi āvaṭṭanā --pe-- paṇidhi, paccuppannārammaṇaṃ cittaṃ sārammaṇan ti?
Āmantā.
Anāgataṃ ārabbha atthi āvaṭṭanā --pe-- paṇidhi, anāgatārammaṇaṃ cittaṃ sārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
4. Atītaṃ ārabbha atthi āvaṭṭanā --pe-- paṇidhi, atītārammaṇaṃ cittaṃ anārammaṇan ti?
Āmantā.
Paccuppannaṃ ārabbha atthi āvaṭṭanā --pe-- paṇidhi, paccuppannārammaṇaṃ cittaṃ anārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ ārabbha atthi āvaṭṭanā --pe-- paṇidhi, anāgatārammaṇaṃ cittaṃ anārammaṇan ti?
Āmantā.
Paccuppannaṃ ārabbha atthi āvaṭṭanā --pe-- paṇidhi, paccuppannārammaṇaṃ cittaṃ anārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
5. Na vattabbaṃ "Atītārammaṇaṃ cittaṃ anārammaṇan ti"?
Āmantā.
Nanu atītārammaṇaṃ n'; atthīti?
Āmantā.
Hañci atītārammaṇaṃ n'; atthi, tena vata re vattabbe Atītārammaṇaṃ cittaṃ anārammaṇan ti."
Anāgatārammaṇakathā.
IX.8.
1. Sabbaṃ cittaṃ vitakkānupaṭitan ti?
Āmantā.
Sabbaṃ cittaṃ vicārānupatitaṃ, pītānupatitaṃ, sukhānupatitaṃ, dukkhānupatitaṃ, somanassānupatitaṃ,


[page 413]
IX. 9.] KATHĀVATTHU. 413
domanassānupatitaṃ, upekkhānupatitaṃ, saddhānupatitaṃ, viriyānupatitaṃ, satānupatitaṃ, samādhānupatitaṃ, paññānupatitaṃ, rāgānupatitaṃ, dosānupatitaṃ --pe--
anottappānupatitan ti?
Na h'; evaṃ vattabbe --pe--
2. Sabbaṃ cittaṃ vitakkānupatitan ti?
Āmantā.
Nanu atthi avitakko vicāramatto samādhīti?
Āmantā.
Hañci atthi avitakko vicāramatto samādhi, no vata re vattabbe "Sabbaṃ cittaṃ vitakkānupatitan ti."
3. Sabbaṃ cittaṃ vitakkānupatitan ti?
Āmantā.
Nanu atthi avitakko avicāro samādhīti?
Āmantā.
Hañci atthi avitakko avicāro samādhi, no vata re vattabbe "Sabbaṃ cittaṃ vitakkānupatitan ti."
4. Sabbaṃ cittaṃ vitakkānupatitan ti?
Āmantā.
Nanu tayo samādhī vuttā Bhagavatā, savitakko savicāro samadhi, avitakko vicāramatto samādhi, avitakko avicāro samādhīti?
Āmantā.
Hañci tayo samādhī vuttā Bhagavatā, savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhi, no vata re vattabbe "Sabbaṃ cittaṃ vitakkānupatitan ti."
Vitakkānupatitakathā.
IX.9.
1. Sabbaso vitakkayato vicārayato vitakkavipphāro saddo ti?
Āmantā.
Sabbaso phusayato phassavipphāro saddo, sabbaso vedayato vedanāvipphāro saddo,


[page 414]
414 KATHĀVATTHU. [IX. 10.
[... content straddling page break has been moved to the page above ...] sabbaso sañjānato saññāvipphāro saddo, sabbaso cetayato cetanāvipphāro saddo, sabbaso cintayato cittavipphāro saddo, sabbaso sarato sativipphāro saddo, sabbaso pajānato paññāvipphāro saddo ti?
Na h'; evaṃ vattabbe --pe--
2. Sabbaso vitakkayato vicārayato vitakkavipphāro saddo ti?
Āmantā.
Vitakkavipphāro saddo sotaviññeyyo, sotasmiṃ paṭihaññati, sotassa āpāthaṃ āgacchatīti?
Na h'; evaṃ vattabbe --pe--
Nanu vitakkavipphāro saddo na sotaviññeyyo, na sotasmiṃ paṭihaññati, na sotassa āpāthaṃ āgacchatīti?
Āmantā.
Hañci vitakkavipphāro saddo na sotaviññeyyo, na sotasmiṃ paṭihaññati, na sotassa āpāthaṃ āgacchati, no vata re vattabbe "Sabbaso vitakkayato vicārayato vitakkavipphāro saddo ti."
Vitakkavipphārasaddakathā.
IX.10.
1. Na yathā cittassa vācā ti?
Āmantā.
Aphassakassa vācā, avedanakassa vācā, asaññakassa vācā, acetanakassa vācā, acittakassa vācā ti?
Na h'; evaṃ vattabbe --pe--
Nanu saphassakassa vācā, savedanakassa vācā, sasaññakassa vācā, sacetanakassa vācā, sacittakassa vācā ti?
Āmantā.
Hañci saphassakassa --pe-- sacittakassa vācā, no vata re vattabbe "Na yathā cittassa vācā ti."


[page 415]
IX. 10.] KATHĀVATTHU. 415
2. Na yathā cittassa vācā ti?
Āmantā.
Anāvaṭṭantassa vācā, anābhogassa vācā --pe-- apaṇidahantassa vācā ti?
Na h'; evaṃ vattabbe --pe--
Nanu āvaṭṭantassa vācā, ābhogassa vācā --pe-- paṇidahantassa vācā ti?
Āmantā.
Hañci āvaṭṭantassa vācā, ābhogassa vācā --pe-- paṇidahantassa vācā, no vata re vattabbe "Na yathā cittassa vācā ti."
3. Na yathā cittassa vācā ti?
Āmantā.
Nanu vācā cittasamuṭṭhānā cittena saha jātā cittena saha ekuppādā ti?
Āmantā.
Hañci vācā cittasamuṭṭhānā cittena saha jātā cittena saha ekuppādā, no vata re vattabbe "Na yathā cittassa vācā ti."
4. Na yathā cittassa vācā ti?
Āmantā.
Na bhaṇitukāmo bhaṇati, na kathetukāmo katheti, na ālapitukāmo ālapati, na voharitukāmo voharatīti?
Na h'; evaṃ vattabbe --pe--
Nanu bhaṇitukāmo bhaṇati, kathetukāmo katheti, ālapitukāmo ālapati, voharitukāmo voharatīti?
Āmantā.
Hañci bhaṇitukāmo bhaṇati, kathetukāmo katheti, ālapitukāmo ālapati, voharitukāmo voharati, no vata re vattabbe "Na yathā cittassa vācā ti."
5. Na vattabbaṃ "Na yathā cittassa vācā ti"?
Āmantā.
Nanu atthi koci "aññaṃ bhaṇissāmīti" aññaṃ bhaṇati, "aññaṃ kathessāmīti" aññaṃ katheti, "aññaṃ ālapassāmīti" aññaṃ ālapati, "aññaṃ voharissāmīti" aññaṃ voharatīti?
Āmantā.
Hañci atthi koci "aññaṃ bhaṇissāmīti" aññaṃ bhaṇati,


[page 416]
416 KATHĀVATTHU. [IX. 11.
aññaṃ kathessāmīti" aññaṃ katheti, aññaṃ ālapassāmīti" aññaṃ ālapati, "aññaṃ voharissāmīti" aññaṃ voharati, tena vata re vattabbe "Na yathā cittassa vācā ti."
Na yathā cittassa vācā ti kathā.
IX.11.
1. Na yathā cittassa kāyakamman ti?
Āmantā.
Aphassakassa kāyakammaṃ, avedanakassa kāyakammaṃ, asaññakassa kāyakammaṃ, acetanakassa kāyakammaṃ, acittakassa kāyakamman ti?
Na h'; evaṃ vattabbe --pe--
Nanu saphassakassa kāyakammaṃ, savedanakassa kāyakammaṃ, sasaññakassa kāyakammaṃ, sacetanakassa kāyakammaṃ, sacittakassa kāyakamman ti?
Āmantā.
Hañci saphassakassa --pe-- sacittakassa kāyakammaṃ, no vata re vattabbe "Na yathā cittassa kāyakamman ti."
2. na yathā cittassa kāyakamman ti?
Āmantā.
Anāvaṭṭantassa kāyakammaṃ, anābhogassa kāyakammaṃ --pe-- apaṇidahantassa kāyakamman ti?
Na h'; evaṃ vattabbe --pe--
Nanu āvaṭṭantassa kāyakammaṃ, ābhogassa kāyakammaṃ --pe-- paṇidahantassa kāyakamman ti?
Āmantā.
Hañci āvaṭṭantassa kāyakammaṃ, ābhogassa kāyakammaṃ --pe-- paṇidahantassa kāyakammaṃ, no vata re vattabbe "Na yathā cittassa kāyakamman ti."
3. Na yathā {cittassa} kāyakamman ti?
Āmantā.
Nanu kāyakammaṃ cittasamuṭṭhānaṃ cittena saha jātaṃ cittena saha ekuppādan ti?
Āmantā.


[page 417]
IX. 12.] KATHĀVATTHU. 417
Hañci kāyakammaṃ cittasamuṭṭhānaṃ cittena saha jātaṃ cittena saha ekuppādaṃ, no vata re vattabbe Na yathā {cittassa} kāyakamman ti."
4. Na yathā cittassa kāyakamman ti?
Āmantā.
Na abhikkamitukāmo abhikkamati, na paṭikkamitukāmo paṭikkamati, na āloketukāmo āloketi, na viloketukāmo viloketi, na sammiñjitukāmo sammiñjeti, na pasāretukāmo pasāretīti?
Na h'; evaṃ vattabbe --pe--
Nanu abhikkamitukāmo abhikkamati, paṭikkamitukāmo paṭikkamati, āloketukāmo āloketi, viloketukāmo viloketi, sammiñjitukāmo sammiñjeti, pasāretukāmo pasāretīti?
Āmantā.
Hañci abhikkamitukāmo abhikkamati, paṭikkamitukāmo paṭikkamati, āloketukāmo āloketi, viloketukāmo viloketi, sammiñjitukāmo sammiñjeti, pasāretukāmo pasāreti, no vata re vattabbe "Na yathā cittassa kāyakamman ti."
5. Na vattabbaṃ "Na yathā cittassa kāyakamman ti"?
Āmantā.
Nanu atthi koci "aññatra gacchissāmīti" aññatra gacchati --pe-- "{aññaṃ} pasāressāmīti" aññaṃ pasāretīti?
Āmantā.
Hañci atthi koci "aññatra gacchissāmīti" aññatra gacchati --pe-- "aññaṃ pasāressāmīti" aññaṃ pasāreti, tena vata re vattabbe "Na yathā cittassa kāyakamman ti."
Na yathā cittassa kāyakamman ti kathā.
IX.12.
1. Atītena samannāgato ti?
Āmantā.
Nanu atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgatan ti?
Āmantā.
28


[page 418]
418 KATHĀVATTHU. [IX. 12.
Hañci atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgataṃ, no vata re vattabbe "Atītena samannāgato ti."
2. Anāgatena samannāgato ti?
Āmantā.
Nanu anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtan ti?
Āmantā.
Hañci anāgataṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtaṃ, no vata re vattabbe "Anāgatena samannāgato ti."
3. Atītena rūpakkhandhena samannāgato, anāgatena rūpakkhandhena samannāgato, paccuppannena rūpakkhandhena samannāgato ti?
Āmantā.
Tīhi rūpakkhandhehi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
Atītehi pañcahi khandhehi samannāgato, anāgatehi pañcahi khandhehi samannāgato, paccuppannehi pañcahi khandhehi samannāgato ti?
Āmantā.
Paṇṇarasahi khandhehi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
4. Atītena cakkhāyatanena samannāgato, anāgatena cakkhāyatanena samannāgato, paccuppannena cakkhāyatanena samannāgato ti?
Āmantā.
Tīhi cakkhāyatanehi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
Atītehi dvādasahi āyatanehi samannāgato, anāgatehi dvādasahi āyatanehi samannāgato, paccuppannehi dvādasahi āyatanehi samannāgato ti?
Āmantā.
Chattiṃs'; āyatanehi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
5. Atītāya cakkhudhātuyā samannāgato, anāgatāya cakkhudhātuyā samannāgato, paccuppannāya cakkhudhātuyā samannāgato ti?


[page 419]
IX. 12.] KATHĀVATTHU. 419
Āmantā.
Tīhi cakkhudhātūhi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
Atītāhi aṭṭhārasahi dhātūhi samannāgato, anāgatāhi aṭṭhārasahi dhātūhi samannāgato, paccuppannāhi aṭṭhārasahi dhātūhi samannāgato ti?
Āmantā.
Catupaññāsadhātūhi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
6. Atītena cakkhundriyena samannāgato, anāgatena cakkhundriyena samannāgato, paccuppannena cakkhundriyena samannāgato ti?
Āmantā.
Tīhi cakkhundriyehi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
Atītehi bāvīsat'; indriyehi samannāgato, anāgatehi bāvīsat'; indriyehi samannāgato, paccuppannehi bāvīsat'; indriyehi samannāgato ti?
Āmantā.
Chasaṭṭh'; indriyehi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
7. Na vattabbaṃ "Atītānāgatehi samannāgato ti"?
Āmantā.
Nanu atthi aṭṭhavimokkhajhāyī catunnaṃ jhānānaṃ nikāmalābhī, catunnaṃ anupubbavihārasamāpattīnaṃ lābhī ti?
Āmantā.
Hañci atthi aṭṭhavimokkhajhāyī catunnaṃ jhānānaṃ nikāmalābhī, catunnaṃ anupubbavihārasamāpattīnaṃ lābhī, tena vata re vattabbe "Atītānāgatehi samannāgato ti."
Atītānāgatapaccuppannakathā.
Ānisaṃsadassāvissa saññojanānaṃ pahānaṃ, Amatārammaṇaṃ saññojanaṃ, Rūpaṃ sārammaṇaṃ,


[page 420]
420 KATHĀVATTHU. [IX. 12.
[... content straddling page break has been moved to the page above ...] Anusayā anārammaṇā, evameva ñāṇaṃ,
Atītānāgatārammaṇaṃ cittaṃ, Sabbaṃ cittaṃ vitakkānupatitaṃ,
Sabbaso vitakkayato vicārayato vitakkavipphāro saddo,
Na yathā cittassa vācā, tath'; eva kāyakammaṃ, Atītānāgatehi samannāgato ti.
Navamo Vaggo.


[page 421]
X. 1.] KATHĀVATTHU. 421
X.1.
1. Uppattesiye pañca khandhe aniruddhe kiriyā pañca khandhā uppajjantīti?
Āmantā.
Dasannaṃ khandhānaṃ samodhānaṃ hoti, dasa khandhā sammukhībhāvaṃ āgacchantīti?
Na h'; evaṃ vattabbe --pe--
Dasannaṃ khandhānaṃ samodhānaṃ hoti, dasa khandhā sammukhibhāvaṃ āgacchantīti?
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
2. Uppattesiye pañca khandhe aniruddhe kiriyā cattāro khandhā uppajjantīti?
Āmantā.
Navannaṃ khandhānaṃ samodhānaṃ hoti, nava khandhā sammukhībhāvaṃ āgacchantīti?
Na h'; evaṃ vattabbe --pe--
Navannaṃ khandhānaṃ samodhānaṃ hoti, nava khandhā sammukhībhāvaṃ āgacchantīti?
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
3. Uppattesiye pañca khandhe aniruddhe kiriyā ñāṇaṃ uppajjatīti?
Āmantā.
Channaṃ khandhānaṃ samodhānaṃ hoti, cha khandhā sammukhībhāvaṃ āgacchantīti?
Na h'; evaṃ vattabbe --pe--
Channaṃ khandhānaṃ samodhānaṃ hoti, cha khandhā sammukhībhāvaṃ āgacchantīti?
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--


[page 422]
422 KATHĀVATTHU. [X. 2.
4. Uppattesiye pañca khandhe niruddhe maggo uppajjatīti?
Āmantā.
Mato maggaṃ bhāveti, kālaṃkato maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
Nirodhakathā.
x.2.
1. Maggasamaṅgissa rūpaṃ maggo ti?
Āmantā.
Sārammaṇaṃ, atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Āmantā.
Hañci anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe--
paṇidhi, no vata re vattabbe "Maggasamaṅgissa rūpaṃ maggo ti."
2. Samāvācā maggo ti?
Āmantā.
Sārammaṇā, atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu anārammaṇā, n'; atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Hañci anārammaṇā, n'; atthi tāya āvaṭṭanā --pe-- paṇidhi, no vata re vattabbe "Sammāvācā maggo ti."
3. Sammākammanto --pe-- sammā-ājīvo maggo ti?
Āmantā.
Sārammaṇo, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu anārammaṇo, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?


[page 423]
X. 2.] KATHĀVATTHU. 423
Āmantā.
Hañci anārammaṇo, n'; atthi tassa āvaṭṭanā --pe--
paṇidhi, no vata re vattabbe "Sammā-ājīvo maggo ti."
4. Sammādiṭṭhi maggo, sā ca sārammaṇa, atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Sammāvācā maggo, sā ca sārammaṇā, atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Sammādiṭṭhi maggo, sā ca sārammaṇā, atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Sammākammanto --pe-- sammā-ajīvo maggo, so ca sārammaṇo, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
5. Sammāsaṃkappo --pe-- sammāvāyāmo --pe-- sammāsati --pe-- sammāsamādhi maggo, so ca sārammaṇo, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Sammāvācā maggo, sā ca sārammaṇā, atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Sammāsamādhi maggo, so ca sārammaṇo, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Sammākammanto --pe-- sammā-ājīvo maggo, so ca sārammaṇo, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
6. Sammāvācā maggo, sā ca anārammaṇā, n'; atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Sammādiṭṭhi maggo, sā ca anārammaṇā, n'; atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Sammāvācā maggo, sā ca anārammaṇā, n'; atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Sammāsaṃkappo --pe-- sammāvāyāmo --pe-- sammāsati


[page 424]
424 KATHĀVATTHU. [X. 3.
[... content straddling page break has been moved to the page above ...] --pe-- sammāsamādhi maggo, so ca anārammaṇo, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
7. Sammākammanto --pe-- sammā-ājīvo maggo, so ca anārammaṇo, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Sammādiṭṭhi --pe-- sammāsaṃkappo, sammāvāyāmo, sammāsati --pe-- sammāsamādhi maggo, so ca anārammaṇo, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
8. Na vattabbaṃ "Maggasamaṅgissa rūpaṃ maggo ti"?
Āmantā.
Nanu sammāvācā sammākammanto sammā-ājīvo maggo ti?
Āmantā.
Hañci sammāvācā sammākammanto sammā-ājīvo maggo, tena vata re vattabbe Maggasamaṅgissa rūpaṃ maggo ti."
Rūpaṃ maggo ti kathā.
X.3.
1. Pañcaviññāṇasamaṅgissa atthi maggabhāvanā ti?
Āmantā.
Nanu pañca viññāṇā uppannavatthukā uppannārammaṇā ti?
Āmantā.
Hañci pañca viññāṇā uppannavatthukā uppannārammaṇā, no vata re vattabbe "Pañcaviññāṇasamaṅgissa atthi maggabhāvanā ti."
Nanu pañca viññānā purejātavatthukā purejātārammaṇā, ajjhattikavatthukā bāhirārammaṇā, asambhinnavatthukā asambhinnārammaṇā, nānāvatthukā, nānārammaṇā,


[page 425]
X. 3.] KATHĀVATTHU. 425
[... content straddling page break has been moved to the page above ...] na aññāmaññassa gocaravisayaṃ paccanubhonti, na asamanāhārā uppajjanti, na amanasikārā uppajjanti, na abbokiṇṇā uppajjanti, na apubbaṃ acarimaṃ uppajjanti, na aññamaññassa samanantarā uppajjanti --pe--
nanu pañca viññāṇā anābhogā ti?
Āmantā.
Hañci pañca viññāṇā anābhogā, no vata re vattabbe "Pañcaviññāṇasamaṅgissa atthi maggabhāvanā ti."
2. Cakkhuviññāṇasamaṅgissa atthi maggabhāvanā ti?
Āmantā.
Cakkhuviññāṇaṃ suñataṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti?
Āmantā.
Cakkhuñ ca paṭicca suññatañ ca uppajjati cakkhuviññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Cakkhuñ ca paṭicca suññatañ ca uppajjati cakkhuviññāṇan ti?
Āmantā.
Cakkhuñ ca paṭicca suññatañ ca uppajjati cakkhuviññāṇan ti," atth'; eva suttanto ti?
N'; atthi.
"Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇan ti," atth'; eva suttanto ti?
Āmantā.
Hañci "cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇan ti," atth'; eva suttanto, no vata re vattabbe "Cakkhuñ ca paṭicca suññatañ ca uppajjati cakkhuviññāṇan ti."
3. Cakkhuviññāṇasamaṅgissa atthi maggabhāvanā ti?
Āmantā.
Cakkhuviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Cakkhuviññāṇasamaṅgissa atthi maggabhāvanā ti?
Āmantā.


[page 426]
426 KATHĀVATTHU. [X. 3.
Cakkhuviññāṇaṃ phassaṃ ārabbha vedanaṃ ārabbha saññaṃ ārabbha cetanaṃ ārabbha cittaṃ ārabbha cakkhuṃ ārabbha --pe-- kāyaṃ ārabbha saddaṃ ārabbha -- pe -- phoṭṭhabbaṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Manoviññāṇasamaṅgissa atthi maggabhāvanā, manoviññāṇaṃ suññataṃ ārabbha uppajjatīti?
Āmantā.
Cakkhuviññāṇasamaṅgissa atthi maggabhāvanā, cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Manoviññāṇasamaṅgissa atthi maggabhāvanā, manoviññāṇaṃ {atītānāgataṃ} ārabbha uppajjatīti?
Āmantā.
Cakkhuviññāṇasamaṅgissa atthi maggabhāvanā, cakkhuviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Manoviññāṇasamaṅgissa atthi maggabhāvanā, manoviññāṇaṃ phassaṃ ārabbha --pe-- phoṭṭhabbaṃ ārabbha uppajjatīti?
Āmantā.
Cakkhuviññāṇasamaṅgissa atthi maggabhāvanā, cakkhuviññāṇaṃ phassaṃ ārabbha --pe-- phoṭṭhabbaṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabaṃ Pañcaviññāṇasamaṅgissa atthi maggabhāvanā ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Idha Bhikkhave bhikkhu cakkhunā rūpaṃ disvā na {nimittaggāhī} hoti nānubyañjanaggāhī --pe-- sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā --pe-- jivhāya rasaṃ sāyitvā --pe-- kāyena phoṭṭhabbaṃ phusitvā na nimittagāhī hoti nānubyañjanaggāhī ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi pañcaviññāṇasamaṅgissa atthi maggabhāvanā ti.
Pañcaviññāṇasamaṅgissa maggakathā.


[page 427]
X. 4.] KATHĀVATTHU. 427
X.4.
1. Pañca viññāṇā kusalā pi akusalā pīti?
Āmantā.
Nanu pañca viññāṇā uppannavatthukā uppannārammaṇā ti?
Āmantā.
Hañci pañca viññāṇā uppannavatthukā uppannārammaṇā, no vata re vattabbe "Pañca viññāṇā kusalā pi akusalā pīti."
Nanu pañca viññāṇā purejātavatthukā purejātārammaṇā, ajjhattikavatthukā bāhirārammaṇā, asambhinnavatthukā asambhinnārammaṇā, nānāvatthukā nānārammaṇā, na {aññamaññassa} gocaravisayaṃ paccanubhonti, na asamannāhārā uppajjanti, na amanasikārā uppajjanti, na abbokiṇṇā uppajjanti, na apubbaṃ acarimaṃ uppajjanti, na aññamaññassa samanantarā uppajjanti -- pe -- nanu pañca viññāṇā anābhogā ti?
Āmantā.
Hañci pañca viññāṇā anābhogā, no vata re vattabbe "Pañca viññāṇā kusalā pi akusalā pīti."
2. Cakkhuviññāṇaṃ kusalan ti?
Āmantā.
Cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti?
Āmantā.
Cakkhuñ ca paṭicca suññatañ ca uppajjati cakkuviññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Cakkhuñ ca paṭicca suññatañ ca uppajjati cakkhuviññāṇan ti?
Āmantā.
"Cakkhuñ ca paṭicca suññatañ ca uppajjati cakkhuviññāṇan ti," atth'; eva suttanto ti?
N'; atthi.
"Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇan ti," atth'; eva suttanto ti?


[page 428]
428 KATHĀVATTHU. [X. 4.
Āmantā.
Hañci "cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇan ti," atth'; eva suttanto, no vata re vattabbe "Cakkhuñ ca paṭicca suññatañ ca uppajjati cakkhuviññāṇan ti."
3. Cakkhuviññāṇaṃ kusalaṃ pi akusalaṃ pīti?
Āmantā.
Cakkhuviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Cakkhuviññāṇaṃ kusalaṃ pi akusalaṃ pīti?
Āmantā.
Cakkhuviññāṇaṃ phassaṃ ārabbha vedanaṃ ārabbha saññaṃ ārabbha cetanaṃ ārabbha cittaṃ ārabbha cakkhuṃ ārabbha --pe-- kāyaṃ ārabbha saddaṃ ārabbha --
pe -- phoṭṭhabbaṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Manoviññāṇaṃ kusaḷaṃ pi akusalaṃ pi, manoviññāṇaṃ suññataṃ ārabbha uppajjatīti?
Āmantā.
Cakkhuviññāṇaṃ kusalaṃ pi akusalaṃ pi, cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Manoviññāṇaṃ kusalaṃ pi akusalaṃ pi, manoviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti?
Āmantā.
Cakkhuviññāṇaṃ kusalaṃ pi akusalaṃ pi, cakkhuviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Manoviññāṇaṃ kusalaṃ pi akusalaṃ pi, manoviññāṇaṃ phassaṃ ārabbha --pe-- phoṭṭhabbaṃ ārabbha uppajjatīti?
Āmantā.
Cakkhuviññāṇaṃ kusalaṃ pi akusalaṃ pi, cakkhuviññāṇaṃ phassaṃ ārabbha --pe-- phoṭṭhabbaṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Pañca viññāṇā kusalā pi akusalā pīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Idha Bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti


[page 429]
X. 5.] KATHĀVATTHU. 429
[... content straddling page break has been moved to the page above ...] --pe-- na nimittaggāhī hoti --pe-- sotena saddaṃ sutvā --pe-- kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti --pe-- na nimittaggāhī hotīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi {pañca} viññāṇā kusalā pi akusalā pīti.
Pañca viññāṇā kusalā pīti kathā.
X.5.
1. Pañca viññāṇā sābhogā ti?
Āmantā.
Nanu pañca viññāṇā uppanavatthukā uppannārammaṇā ti?
Āmantā.
Hañci pañca viññāṇā uppannavatthukā uppannārammaṇā, no vata re vattabbe "Pañca viññāṇā sābhogā ti."
Nanu pañca viññāṇā purejātavatthukā purejātārammaṇā, ajjhattikavatthukā bāhirārammaṇā, asambhinnavatthukā asambhinnārammaṇā, nānāvatthukā nānārammaṇā, na aññamaññassa gocaravisayaṃ paccanubhonti, na asamannāhārā uppajjanti, na amanasikārā uppajjanti, na abbokiṇṇā uppajjanti, na apubbaṃ acarimaṃ uppajjanti, nanu pañca viññāṇā na aññamaññassa samanantarā uppajjantīti?
Āmantā.
Hañci pañca viññāṇā na aññamaññassa samanantarā uppajjanti, no vata re vattabbe "Pañca viññāṇā sābhogā ti."
2. Cakkhuviññāṇaṃ sābhogan ti?
Āmantā.
Cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīṭi?
Āmantā.


[page 430]
430 KATHĀVATTHU. [X. 5.
Cakkhuñ ca paṭicca suññatañ ca uppajjati cakkhuviññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Cakkhuñ ca paṭicca suññatañ ca uppajjati cakkhuviññāṇan ti?
Āmantā.
"Cakkhuñ ca paṭicca suññatañ ca uppajjati cakkhuviññāṇan ti," atth'; eva suttanto ti?
N'; atthi.
"Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇan ti," atth'; eva suttanto ti?
Āmantā.
Hañci "cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇan ti," atth'; eva suttanto, no vata re vattabbe Cakkhuñ ca paṭicca suññatañ ca uppajjati cakkhuviññāṇan ti."
3. Cakkhuviññāṇaṃ sābhogan ti?
Āmantā.
Cakkhuviññāṇaṃ atītānagataṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Cakkhuviññāṇaṃ sābhogan ti?
Āmantā.
Cakkhuviññāṇaṃ phassaṃ ārabbha vedanaṃ ārabbha saññaṃ ārabbha cetanaṃ ārabbha cittaṃ ārabbha cakkhuṃ ārabbha --pe-- kāyaṃ ārabbha saddaṃ ārabbha --
pe -- phoṭṭhabbaṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Manoviññāṇaṃ sābhogaṃ, manoviññāṇaṃ suññataṃ ārabbha uppajjatīti?
Āmantā.
Cakkhuviññāṇaṃ sābhogaṃ, cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Manoviññāṇaṃ sābhogaṃ, manoviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti?
Āmantā.
Cakkhuviññāṇaṃ sābhogaṃ, cakkhuviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--


[page 431]
X. 6.] KATHĀVATTHU. 431
Manoviññāṇaṃ sābhogaṃ, manoviññāṇaṃ phassaṃ ārabbha --pe-- phoṭṭhabbaṃ ārabbha uppajjatīti?
Āmantā.
Cakkhuviññāṇaṃ sābhogaṃ, cakkhuviññāṇaṃ phassaṃ ārabbha --pe-- phoṭṭhabbaṃ ārabbha uppajjatīti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Pañca viññāṇā sābhogā ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Idha Bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti --pe-- na nimittaggāhī hoti --pe-- sotena saddaṃ sutvā --pe-- kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti --pe-- na nimittaggāhī hotīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi pañca viññāṇā sābhogā ti.
Sābhogakathā.
X.6.
1. Maggasamaṅgī dvīhi sīlehi samannāgato ti?
Āmantā.
Maggasamaṅgī dvīhi phassehi dvīhi vedanāhi dvīhi saññāhi dvīhi cetanāhi dvīhi cittehi dvīhi saddhāhi dvihi viriyehi dvīhi satīhi dvīhi samādhīhi dvīhi paññāhi samannāgato ti?
Na h'; evaṃ vattabbe --pe--
2. Maggasamaṅgī lokiyena sīlena sammannāgato ti?
Āmantā.
Maggasamaṅgī lokiyena phassena lokiyāya vedanāya lokiyāya saññāya lokiyāya cetanāya lokiyena cittena lokiyāya saddhāya lokiyena viriyena lokiyeya satiyā lokiyena samādhinā lokiyāya paññāya samannāgato ti?
Na h'; evaṃ vattabbe --pe--
3. Maggasamaṅgī lokiyena ca lokuttarena ca sīlena samannāgato ti?
Āmantā.


[page 432]
432 KATHĀVATTHU. [X. 6.
Maggasamaṅgī lokiyena ca lokuttarena ca phassena samannāgato --pe-- lokiyāya ca lokuttarāya ca paññāya samannāgato ti?
Na h'; evaṃ vattabbe --pe--
Maggasamaṅgī lokiyena sīlena samannāgato ti?
Āmantā.
Maggasamaṅgī puthujjano ti?
Na h'; evaṃ vattabbe --pe--
4. Maggasamaṅgī lokiyāya sammāvācāya samannāgato ti?
{Āmantā.}
Maggasamaṅgī lokiyāya sammādiṭṭhiyā samannāgato ti?
Na h'; evaṃ vattabbe --pe--
Maggasamaṅgī lokiyāya sammāvācāya samannāgato ti?
Āmantā.
Maggasamaṅgī lokiyena sammāsaṃkappena --pe--
lokiyena sammāvāyāmena --pe-- lokiyāya sammāsatiyā --
pe-- lokiyena sammāsamādhinā samannāgato ti?
Na h'; evaṃ vattabbe --pe--
Maggasamaṅgī lokiyena sammākammantena --pe--
lokiyena sammā-ājīvena samannāgato ti?
Āmantā.
Maggasamaṅgī lokiyāya sammādiṭṭhiyā --pe-- lokiyena sammāsamādhinā samannāgato ti?
Na h'; evaṃ vattabbe --pe--
5. Maggasamaṅgī lokiyāya ca lokuttarāya ca sammāvā cāya samannāgato ti?
Āmantā.
Maggasamaṅgī lokiyāya ca lokuttarāya ca sammādiṭṭhiyā samannāgato ti?
Na h'; evaṃ vattabbe --pe--
Maggasamaṅgī lokiyāya ca lokuttarāya ca {sammāvācāya} samannāgato ti?
Āmantā.
Maggasamaṅgī lokiyena ca lokuttarena ca sammāsaṃkappena --pe-- lokiyena ca lokuttarena ca sammāvāyāmena


[page 433]
X. 7.] KATHĀVATTHU. 433
[... content straddling page break has been moved to the page above ...] --pe-- lokiyāya ca lokuttarāya ca sammāsatiyā -- pe -- lokiyena ca lokuttarena ca sammāsamādhinā samannāgato ti?
Na h'; evaṃ vattabbe --pe--
6. Maggasamaṅgī lokiyena ca lokuttarena ca sammākammantena --pe-- maggasamaṅgī lokiyena ca lokuttarena ca sammā-ājīvena samannāgato ti?
Āmantā.
Maggasamaṅgī lokiyāya ca lokuttāraya ca sammādiṭṭhiyā samannāgato ti?
Na h'; evaṃ vattabbe --pe--
Maggasamaṅgī lokiyena ca lokuttarena ca sammāājīvena samannāgato ti?
Āmantā.
Maggasamaṅgī lokiyena ca lokuttarena ca sammāsaṃkappena --pe-- lokiyena ca lokuttarena ca sammāsamādhinā samannāgato ti?
Na h'; evaṃ vattabbe --pe--
7. Na vattabbaṃ "Maggasamaṅgī dvīhi sīlehi samannāgato ti."?
Āmantā.
Lokiye sīle niruddhe maggo uppajjatīti?
Āmantā.
Dussīlo khaṇḍasīlo chinnasīlo maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
Tena hi maggasamaṅgī dvīhi sīlehi samannāgato ti.
Dvīhi sīlehīti kathā.
X.7.
1. Sīlaṃ acetasikan ti?
Āmantā.
Rūpaṃ nibbānaṃ cakkhāyatanaṃ --pe-- kāyāyatanaṃ --pe-- rūpāyatanaṃ --pe-- phoṭṭhabbāyatanan ti?


[page 434]
434 KATHĀVATTHU. [X. 7.
Na h'; evaṃ vattabbe --pe--
Sīlaṃ acetasikan ti?
{Āmantā.}
Phasso acetasiko ti?
Na h'; evaṃ vattabbe --pe--
Sīlaṃ acetasikan ti?
Āmantā.
Vedanā --pe-- saññā --pe-- cetanā --pe-- saddhā --pe--
viriyaṃ --pe-- sati --pe-- samādhi --pe-- paññā acetasikā ti?
Na h'; evaṃ vattabbe --pe--
2. Phasso cetasiko ti?
Āmantā.
Sīlaṃ cetasikan ti?
Na h'; evaṃ vattabbe --pe--
Vedanā --pe-- saññā --pe-- cetanā --pe-- saddhā --pe--
viriyaṃ --pe-- sati --pe-- samādhi --pe-- paññā cetasikā ti?
Āmantā.
Sīlaṃ cetasikan ti?
Na h'; evaṃ vattabbe --pe--
3. Sīlaṃ acetasikan ti?
Āmantā.
Aniṭṭhaphalan ti?
Na h'; evaṃ vattabbe --pe--
Nanu iṭṭhaphalan ti?
Āmantā.
Hañci iṭṭhaphalaṃ, no vata re vattabbe "Sīlaṃ acetasikan ti."
4. Saddhā iṭṭhaphalā, saddhā cetasikā ti?
Āmantā.
Sīlaṃ iṭṭhaphalaṃ, sīlaṃ cetasikan ti?
Na h'; evaṃ vattabbe --pe--
Viriyaṃ, sati, samādhi --pe-- paññā iṭṭhaphalā, paññā cetasikā ti?
Āmantā.
Sīlaṃ iṭṭhaphalaṃ, sīlaṃ cetasikan ti?
Na h'; evaṃ vattabbe --pe--
5. Sīlaṃ iṭṭhaphalaṃ, sīlaṃ acetasikan ti?


[page 435]
X. 7.] KATHĀVATTHU. 435
Āmantā.
Saddhā iṭṭhaphalā, saddhā acetasikā ti?
Na h'; evaṃ vattabbe --pe--
Sīlaṃ iṭṭhaphalaṃ, sīlaṃ acetasikan ti?
Āmantā.
Viriyaṃ, sati, samādhi --pe-- paññā iṭṭhaphalā, paññā acetasikā ti?
Na h'; evaṃ vattabbe --pe--
6. Sīlaṃ acetasikan ti?
Āmantā.
Aphalaṃ avipākan ti?
Na h'; evaṃ vattabbe --pe--
Nanu saphalaṃ savipākan ti?
Āmantā.
Hañci saphalaṃ savipākaṃ, no vata re vattabbe "Sīlaṃ acetasikan ti."
7. Cakkhāyatanaṃ acetasikaṃ avipākan ti?
Āmantā.
Sīlaṃ acetasikaṃ avipākan ti?
Na h'; evaṃ vattabbe --pe--
Sotāyatanaṃ --pe-- kāyāyatanaṃ --pe-- rūpāyatanaṃ --
pe -- phoṭṭhabbāyatanaṃ acetasikaṃ avipākan ti?
Āmantā.
Sīlaṃ acetasikaṂ avipākan ti?
Na h'; evaṃ vattabbe --pe--
8. Sīlaṃ acetasikaṃ savipākan ti?
Āmantā.
Cakkhāyatanaṃ acetasikaṃ savipākan ti?
Na h'; evaṃ vattabbe --pe--
Sīlaṃ acetasikaṃ savipākan ti?
Āmantā.
Sotāyatanaṃ --pe-- kāyāyatanaṃ --pe-- rūpāyatanaṃ --
pe -- phoṭṭhabbāyatanaṃ acetasikaṃ savipākan ti?
Na h'; evaṃ vattabbe --pe--
9. Sammāvācā acetasikā ti?
Āmantā.
Sammādiṭṭhi acetasikā ti?
Na h'; evaṃ vattabbe --pe--


[page 436]
436 KATHĀVATTHU. [X. 7.
Sammāvācā acetasikā ti?
Āmantā.
Sammāsaṃkappo --pe-- sammāvāyāmo --pe-- sammāsati --pe-- sammāsamādhi acetasiko ti?
Na h'; evaṃ vattabbe --pe--
Sammākammanto --pe-- sammā-ājīvo acetasiko ti?
Āmantā.
Sammādiṭṭhi acetasikā ti?
Na h'; evaṃ vattabbe --pe--
Sammā-ājīvo acetasiko ti?
Āmantā.
Sammāsaṃkappo --pe-- sammāvāyāmo --pe-- sammāsati --pe-- sammāsamādhi acetasiko ti?
Na h'; evaṃ vattabbe --pe--
10. Sammādiṭṭhi cetasikā ti?
Āmantā.
Sammāvācā cetasikā ti?
Na h'; evaṃ vattabbe --pe--
Sammādiṭṭhi cetasikā ti?
{Āmantā.}
Sammākammanto --pe-- sammā-ājīvo cetasiko ti?
Na h'; evaṃ vattabbe --pe--
Sammāsaṃkappo --pe-- sammāvāyāmo --pe-- sammāsati --pe-- sammāsamādhi cetasiko ti?
Āmantā.
Sammāvācā cetasikā ti?
Na h'; evaṃ vattabbe --pe--
Sammāsamādhi cetasiko ti?
Āmantā.
Sammākammanto --pe-- sammā-ājīvo cetasiko ti?
Na h'; evaṃ vattabbe --pe--
11. Na vattabbaṃ "Sīlaṃ acetasikan ti"?
Āmantā.
Sīle uppajjitvā niruddhe dussīlo hotīti?
Na h'; evaṃ vattabbe --pe--
Tena hi sīlaṃ acetasikan ti.
Sīlaṃ acetasikan ti kathā.


[page 437]
X. 8.] KATHĀVATTHU. 437
X.8.
1. Sīlaṃ na cittānuparivattīti?
Āmantā.
Rūpaṃ {nibbānaṃ} cakkhāyatanaṃ --pe-- kāyāyatanaṃ --pe-- rūpāyatanaṃ --pe-- phoṭṭhabbāyatanan ti?
Na h'; evaṃ vattabbe --pe--
Sīlaṃ na cittānuparivattīti?
Āmantā.
Phasso na cittānuparivattīti?
Na h'; evaṃ vattabbe --pe--
Sīlaṃ na cittānuparivattīti?
Āmantā.
Vedanā --pe-- saññā --pe-- cetanā --pe-- saddhā --pe--
viriyaṃ --pe-- sati --pe-- samādhi --pe-- paññā na cittānuparivattīti?
Na h'; evaṃ vattabbe --pe--
2. Phasso cittānuparivattīti?
Āmantā.
Sīlaṃ cittānuparivattīti?
Na h'; evaṃ vattabbe --pe--
Vedanā --pe-- saññā --pe-- cetanā --pe-- saddhā --pe--
viriyaṃ --pe-- sati --pe-- samādhi --pe-- paññā cittānuparivattīti?
Āmantā.
Sīlaṃ cittānuparivattīti?
Na h'; evaṃ vattabbe --pe--
3. Sammāvācā na cittānuparivattīti?
Āmantā.
Sammādiṭṭhi na cittānuparivattīti?
Na h'; evaṃ vattabbe --pe--
Sammāvācā na cittānuparivattīti?
Āmantā.
Sammāsaṃkappo --pe-- sammāvāyāmo --pe-- sammāsati --pe-- sammāsamādhi na cittānuparivattīti?
Na h'; evaṃ vattabbe --pe--
Sammākammanto --pe-- sammā-ājīvo na cittānuparivattīti?


[page 438]
438 KATHĀVATTHU. [X. 8.
Āmantā.
Sammādiṭṭhi na cittānuparivattīti?
Na h'; evaṃ vattabbe --pe--
Sammā-ājīvo na cittānuparivattīti?
Āmantā.
Sammāsaṃkappo --pe-- sammāvāyāmo --pe-- sammāsati --pe-- sammāsamādhi na cittānuparivattīti?
Na h'; evaṃ vattabbe --pe--
4. Sammādiṭṭhi cittānuparivattīti?
Āmantā.
Sammāvācā cittānuparivattīti?
Na h'; evaṃ vattabbe --pe--
Sammādiṭṭhi cittānuparivattīti?
Āmantā.
Sammākammanto --pe-- sammā-ājīvo cittānuparivattīti?
Na h'; evaṃ vattabbe --pe--
Sammāsaṃkappo --pe-- sammāvāyāmo --pe-- sammāsati --pe-- sammāsamādhi cittānuparivattīti?
Āmantā.
Sammāvācā cittānuparivattīti?
Na h'; evaṃ vattabbe --pe--
Sammāsamādhi cittānuparivattīti?
Āmantā.
Sammākammanto --pe-- sammā-ājīvo cittānuparivattīti?
Na h'; evaṃ vattabbe --pe--
5. Na vattabbaṃ "Sīlaṃ na cittānuparivattīti"?
Āmantā.
Sīle uppajjitvā niruddhe dussīlo hotīti?
Na h'; evaṃ vattabbe --pe--
Tena hi sīlaṃ na cittānuparivattīti.
Sīlaṃ na cittānuparivattīti kathā.


[page 439]
X. 9.] KATHĀVATTHU. 439
X.9.
1. Samādānahetukaṃ sīlaṃ vaḍḍhatīti?
Āmantā.
Samādānahetuko phasso vaḍḍhati, vedanā vaḍḍhati, saññā vaḍḍhati, cetanā vaḍḍhati, cittaṃ vaḍḍhati, saddhā vaḍḍhati, viriyaṃ vaḍḍhati, sati vaḍhati, samādhi vaḍḍhati, paññā vaḍḍhatīti?
Na h'; evaṃ vattabbe --pe--
2. Samādānahetukaṃ sīlaṃ vaḍḍhatīti?
Āmantā.
Latā viya vaḍḍhati, māluvā viya vaḍḍhati, rukkho viya vaḍḍhati, tiṇaṃ viya vaḍhati, muñjapuñjo viya vaḍḍhatīti?
Na h'; evaṃ vattabbe --pe--
3. Samādānahetukaṃ sīlaṃ vaḍḍhatīti?
Āmantā.
Sīlaṃ samādiyitvā kāmavitakkaṃ vitakkentassa byāpādavitakkaṃ vitakkentassa vihiṃsāvitakkaṃ vitakkentassa sīlaṃ vaḍḍhatīti?
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Āmantā.
Kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti?
Na h'; vaṃ vattabbe --pe--
Kusalākusalā sāvajjānavajjā hīnappanītā kaṇhasukkasappaṭibhāgā dhammā sammukkhībhāvaṃ āgacchantīti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Cattār'; imāni Bhikkhave suvidūravidūrāni. Katamāni cattāri? Labhañ ca Bhikkhave paṭhavī ca, idaṃ paṭhamaṃ suvidūravidūraṃ -- pe -- tasmā sataṃ dhammo asabbhi ārakā ti." Atth'; eva suttanto ti?


[page 440]
440 KATHĀVATTHU. [X. 10.
Āmantā.
Tena hi na vattabbaṃ "Kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti."
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Samādānahetukaṃ sīlaṃ vaḍḍhatīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Ārāmaropā vanaropā --pe--
Dhammaṭṭhā sīlasampannā
Te janā saggagāmino ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi samādānagetukaṃ sīlaṃ vaḍḍhatīti.
Samādānahetukakathā.
X.10.
1. Viññatti sīlan ti?
Āmantā.
Pāṇātipātā veramaṇīti?
Na h'; evaṃ vattabbe --pe--
Adinnādānā veramaṇīti?
Na h'; evaṃ vattabbe --pe--
Kāmesu micchācārā veramaṇīti?
Na h'; evaṃ vattabbe --pe--
Musāvādā veramaṇīti?
Na h'; evaṃ vattabbe --pe--
Surāmerayamajjapamādaṭṭhānā veramaṇīti?
Na h'; evaṃ vattabbe --pe--
Abhivādanaṃ sīlaṃ, paccuṭṭhānaṃ sīlaṃ, añjalīkammaṃ sīlaṃ, sāmīcikammaṃ sīlaṃ, āsanābhihāro sīlaṃ, seyyābhihāro sīlaṃ, pādodakābhihāro sīlaṃ, pādakathaliyābhihāro sīlaṃ, nahāne piṭṭhiparikammaṃ sīlan ti?


[page 441]
X. 11. KATHĀVATTHU. 441
Āmantā.
Pāṇātipātā veramaṇīti?
Na h'; evaṃ vattabbe --pe--
Surāmerayamajjapamādaṭṭhānā veramaṇīti?
Na h'; evaṃ vattabbe --pe--
2. Na vattabbaṃ Viññatti sīlan ti."
Dussīlyan ti?
Na h'; evaṃ vattabbe --pe--
Tena hi viññatti sīlan ti.
Viññatti sīlan ti kathā.
X.11.
1. Aviññatti dussilyan ti?
Āmantā.
Pāṇātipāto ti?
Na h'; evaṃ vattabbe --pe--
Adinnādānan ti?
Na h'; evaṃ vattabbe --pe--
Kāmesu micchācāro ti?
Na h'; evaṃ vattabbe --pe--
Musāvādo ti?
Na h'; evaṃ vattabbe --pe--
Surāmerayamajjapamādaṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--
2. Pāpakammaṃ samādiyitvā dānaṃ dadantassa puññañ ca apuññañ ca ubho vaḍḍhantīti?
Na h'; evaṃ vattabbe --pe--
Puññañ ca apuññañ ca ubho vaḍḍhantīti?
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ citānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Āmantā.


[page 442]
442 KATHĀVATTHU. [X. 11.
Kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti?
Na h'; evaṃ vattabbe --pe--
Kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantūti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Cattār'; imāni Bhikkhave suvidūravidūrāni. Katamāni cattāri? Labhañ ca Bhikkhave paṭhavī ca, idaṃ paṭhamaṃ suvidūravidūraṃ -- pe -- tasmā sataṃ dhammo asabbhi ārakā ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vatabbaṃ Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti."
3. Pāpakammaṃ samādiyitvā cīvaraṃ dadantassa, piṇḍapātaṃ dadantassa, senāsanaṃ dadantassa, gilānapaccayabhesajjaparikkhāraṃ dadantassa, abhivādanāragassa abhivādentassa, paccuṭṭhānārahassa paccuṭṭhentassa, añjalīkammārahassa añjalīkammaṃ karontassa, sammīcikammārahassa sammīcikammaṃ karontassa, āsanārahassa āsanaṃ dadantassa, maggārahassa maggaṃ dadantassa puññañ ca apuññañ ca ubho vaḍḍhantīti?
Na h'; evaṃ vattabbe --pe--
Puññañ ca apuññañ ca ubho vaḍḍhantīti?
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Āmantā.
Kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti?
Na h'; evaṃ vattabbe --pe--
Kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti?
Āmantā.


[page 443]
X. 11.] KATHĀVATTHU. 443
Nanu vuttaṃ Bhagavatā -- "Cattār'; imāni Bhikkhave suvidūravidūrāni. Katamāni cattāri? Labhañ ca Bhikkhave paṭhavī ca, idaṃ paṭhamaṃ suvidūravidūraṃ --pe-- tasmā sataṃ dhammo asabbhi ārakā ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti."
4. Na vattabbaṃ "Aviññatti dussīlyan ti"?
Āmantā.
Nanu pāpakammaṃ samādinno āsīti?
Āmantā.
Hañci pāpakammaṃ samādinno āsi, tena vata re vattabbe "Aviññatti dussīlyan ti."
Aviññatti dussīlyan ti kathā.
Maggasamaṅgissa rūpaṃ maggo, Pañcaviññāṇasamaṅgissa atthi maggabhāvanā,
Pañca viññāṇā kusalā pi akusalā pi, Pañca viññāṇā {sābhogā,}
Maggasamaṅgī dvīhi sīlehi samannāgato, Sīlaṃ acetasikaṃ,
Sīlaṃ na cittānuparivatti, Samādānahetukaṃ sīlaṃ vaḍḍhati,
Viññatti sīlaṃ, Aviññatti dussīlyan ti.
Dasamo Vaggo.
Dutiyapaṇṇāsako.
Niyāmasaṃgahagatānisaṃsatā atthi pañcavokārabhavo maggasamaṅgissa no pañcavokārabhavo.


[page 444]
444 KATHĀVATTHU. [XI. 1.
XI.1.
1. Anusayā abyākatā ti?
Āmantā.
Vipākābyākatā kiriyābyākatā rūpaṃ nibbānaṃ cakkhāyatanaṃ --pe-- phoṭṭhabbāyatanan ti?
Na h'; evaṃ vattabbe --pe--
2. Kāmarāgānusayo abyākato ti?
Āmantā.
Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
Kāmarāgo --pe-- kāmacchandanīvaraṇaṃ akusalan ti?
Āmantā.
Kāmarāgānusayo akusalo ti?
Na h'; evaṃ vattabbe --pe--
3. Paṭighānusayo abyākato ti?
Āmantā.
Paṭighaṃ paṭighapariyuṭṭhānaṃ paṭighasaññojanaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
Paṭighaṃ paṭighapariyuṭṭhānaṃ paṭighasaññojanaṃ akusalan ti?
Āmantā.
Paṭighānusayo akusalo ti?
Na h'; evaṃ vattabbe --pe--
4. Mānānusayo abyākato ti?
Āmantā.
Māno mānapariyuṭṭhānaṃ mānasañojanaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
Māno mānapariyuṭṭhānaṃ mānasaññojanaṃ akusalan ti?
Āmantā.
Mānānusayo akusalo ti?
Na h'; evaṃ vattabbe --pe--


[page 445]
XI. 1.] KATHĀVATTHU. 445
5. Diṭṭhānusayo abyākato ti?
Āmantā.
Diṭṭhi diṭṭhogho diṭṭhiyogo {diṭṭhipariyuṭṭhānaṃ} diṭṭhisaññojanaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
Diṭṭhi diṭṭhogho diṭṭhiyogo {diṭṭhipariyuṭṭhānaṃ} diṭṭhisaññojanaṃ akusalan ti?
Āmantā.
Diṭṭhānusayo akusalo ti?
Na h'; evaṃ vattabbe --pe--
6. Vicikicchānusayo abyākato ti?
Āmantā.
Vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaññojanaṃ vicikicchānīvaraṇaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
Vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaññojanaṃ vicikicchānīvaraṇaṃ akusalan ti?
Āmantā.
Vicikicchānusayo akusalo ti?
Na h'; evaṃ vattabbe --pe--
7. Bhavarāgānusayo abyākato ti?
Āmantā.
Bhavarāgo bhavarāgapariyuṭṭhānaṃ bhavarāgasaññojanaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
Bhavarāgo bhavarāgapariyuṭṭhānaṃ bhavarāgasaññojanaṃ akusalan ti?
Āmantā.
Bhavarāgānusayo akusalo ti?
Na h'; evaṃ vattabbe --pe--
8. Avijjānusayo abyākato ti?
Āmantā.
Avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
Avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇaṃ akusalan ti?
Āmantā.


[page 446]
446 KATHĀVATTHU. [XI. 1.
Avijjānusayo akusalo ti?
Na h'; evaṃ vattabbe --pe--
9. Na vattabbaṃ "Anusayā abyākatā ti"?
Āmantā.
Puthujjano kusalābyākate citte vattamāne sānusayo ti" vattabbo ti?
Āmantā.
Kusalākusalā dhammā sammukhībhāvaṃ āgacchantīti?
Na h'; evaṃ vattabbe --pe--
Tena hi anusayā abyākatā ti.
Puthujjano kusalābyākate citte vattamāne "sarāgo ti" vattabbo ti?
Āmantā.
Kusalākusalā dhammā sammukhībhāvaṃ āgacchantīti?
Na h'; evaṃ vattabbe --pe--
Tena hi rāgo abyākato ti.
10. Anusayā ahetukā ti?
Āmantā.
Rūpaṃ nibbānaṃ cakkhāyatanaṃ --pe-- phoṭṭhabbāyatanan ti?
Na h'; evaṃ vattabbe --pe--'
Kāmarāgānusayo ahetuko ti?
Āmantā.
Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ --pe-- kāmāraganīvaraṇaṃ ahetukan ti?
Na h'; evaṃ vattabbe --pe--
Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ --pe-- kāmāraganīvaraṇaṃ sahetukan ti?
Āmantā.
Kāmarāgānusayo sahetuko ti?
Na h'; evaṃ vattabbe --pe--
Paṭighānusayo --pe-- mānānusayo, diṭṭhānusayo, vicikicchānusayo, bhavarāgānusayo --pe-- avijjānusayo ahetuko ti?
Āmantā.
Avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇaṃ ahetukan ti?
Na h'; evaṃ vattabbe --pe--


[page 447]
XI. 1.] KATHĀVATTHU. 447
Avijjā avijjogho --pe-- avijjānīvaraṇaṃ sahetukan ti?
Āmantā.
Avijjānusayo sahetuko ti?
Na h'; evaṃ vattabbe --pe--
11. Na vattabbaṃ "Anusayā ahetukā ti"?
Āmantā.
Puthujjano kusalābyākate citte vattamāne "sānusayo ti" vattabbo ti?
Āmantā.
Anusayā tena hetunā sahetukā ti?
Na h'; evaṃ vattabbe --pe--
Tena hi anusayā ahetukā ti.
Puthujjano kusalābyākate citte vattamāne "sarāgo ti" vattabbo ti?
Āmantā.
Rāgo tena hetunā sahetuko ti?
Na h'; evaṃ vattabbe --pe--
Tena hi rāgo ahetuko ti.
12. Anusayā cittavippayuttā ti?
Āmantā.
Rūpaṃ nibbānaṃ cakkhāyatanaṃ --pe-- phoṭṭhabbāyatanan ti?
Na h'; evaṃ vattabbe --pe--
Kāmarāgānusayo cittavippayutto ti?
Āmantā.
Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ cittavippayuttan ti?
Na h'; evaṃ vattabbe --pe--
Kāmarāgo --pe-- kāmacchandanīvaraṇaṃ cittasampayuttan ti?
Āmantā.
Kāmarāgānusayo cittasampayutto ti?
Na h'; evaṃ vattabbe --pe--
13. Kāmarāgānusayo cittavippayutto ti?
Āmantā.
Katamakkhandhapariyāpanno ti? Saṃkhārakkhandhapariyāpanno ti.


[page 448]
448 KATHĀVATTHU. [XI. 1.
Saṃkhārakkhandho cittavippayutto ti?
Na h'; evaṃ vattabbe --pe--
Saṃkhārakkhandho cittavippayutto ti?
Āmantā.
Vedanākkhandho, viññāṇakkhandho cittavippayutto ti?
Na h'; evaṃ vattabbe --pe--
14. Kāmarāgānusayo saṃkhārakkhandhapariyāpanno cittavippayutto ti?
Āmantā.
Kāmarāgo saṃkhārakkhandhapariyāpanno cittavippayutto ti?
Na h'; evaṃ vattabbe --pe--
Kāmarāgo saṃkhārakkhandhapariyāpanno cittasampayutto ti?
Āmantā.
Kāmarāgānusayo saṃkhārakkhandhapariyāpanno cittasampayutto ti?
Na h'; evaṃ vattabbe --pe--
15. Kāmarāgānusayo saṃkhārakkhandhapariyāpanno cittavipayutto, kāmarāgo saṃkhārakkhandhapariyāpanno cittasampayutto ti?
Āmantā.
Saṃkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayutto ti?
Na h'; evaṃ vattabbe --pe--
Saṃkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayutto ti?
Āmantā.
Vedanākkhandho, viññāṇakkhandho ekadeso cittasampayutto ekadeso cittavippayutto ti?
Na h'; evaṃ vattabbe --pe--
16. Paṭighānusayo, mānānusayo, diṭṭhānusayo, vicikicchānusayo, bhavarāgānusayo, avijjānusayo cittavipayutto ti?
Āmantā.
Avijjā avijjogho avijjāyogo --pe-- avijjānīvaraṇaṃ cittavippayuttan ti?
Na h'; evaṃ vattabbe --pe--


[page 449]
XI. 1.] KATHĀVATTHU. 449
Avijjā avijjogho avijjāyogo --pe-- avijjānīvaraṇaṃ cittasampayuttan ti?
Āmantā.
Avijjānusayo cittasampayutto ti?
Na h'; evaṃ vattabbe --pe--
17. Avijjānusayo cittavippayutto ti?
Āmantā.
Katamakkhandhapariyāpanno ti? Saṃkhārakkhandhapariyāpanno ti.
Saṃkhārakkhandho cittavippayutto ti?
Na h'; evaṃ vattabbe --pe--
Saṃkhārakkhandho cittavippayutto ti?
Āmantā.
Vedanākkhandho, saññākkhandho cittavippayutto ti?
Na h'; evaṃ vattabbe --pe--
8. Avijjānusayo saṃkhārakkhadhapariyāpanno cittavippayutto ti?
Āmantā.
Avijjā saṃkhārakkhandhapariyāpannā cittavippayuttā ti?
Na h'; evaṃ vattabbe --pe--
Avijjā saṃkhārakkhandhapariyāpannā cittasampayuttā ti?
Āmantā.
Avijjānusayo saṃkhārakkhandhapariyāpanno cittasampayutto ti?
Na h'; evaṃ vattabbe --pe--
19. Avijjānusayo saṃkhārakkhandhapariyāpanno cittavippayutto, avijjā saṃkhārakkhandhapariyāpannā cittasampayuttā ti?
Āmantā.
Saṃkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayutto ti?
Na h'; evaṃ vattabbe --pe--
Saṃkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayutto ti?
Āmantā.
Vedanākkhandho, saññākkhandho ekadeso citasampayutto ekadeso cittavippayutto ti?
30


[page 450]
450 KATHĀVATTHU. [XI. 2.
Na h'; evaṃ vattabbe --pe--
20. Na vattabbaṃ "Anusayā cittavippayuttā ti"?
Āmantā.
Puthujjano kusalābyākate citte vattamāne "sānusayo ti" vattabbo ti?
Āmantā.
Anusayā tena cittena sampayuttā ti?
Na h'; evaṃ vattabbe --pe--
Tena hi anusayā cittavippayuttā ti.
Puthujjano kusalābyākate citte vattamāne "sarāgo ti" vattabbo ti?
Āmantā.
Rāgo tena cittena sampayutto ti?
Na h'; evaṃ vattabbe --pe--
Tena hi rāgo cittavippayutto ti.
Tisso pi anusayakathā.
XI.2.
1. Aññāṇe vigate ñāṇavippayutte citte vattamāne na vattabbaṃ ñāṇī ti"?
Āmantā.
Rāge vigate na vattabbaṃ "vītarāgo ti"?
Na h'; evaṃ vattabbe --pe--
Aññāṇe vigate ñāṇavippayutte citte vattamāne na vattabbaṃ ñāṇī ti"?
Āmantā.
Dose vigate --pe-- mohe vigate --pe-- kilese vigate na vattabbaṃ "Nikkileso ti"?
Na h'; evaṃ vattabbe --pe--
2. Rāge vigate vattabbaṃ "vītarāgo ti"?
Āmantā.
Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṃ ñāṇī ti"?
Na h'; evaṃ vattabbe --pe--


[page 451]
XI. 3.] KATHĀVATTHU. 451
Dose vigate --pe-- mohe vigate --pe-- kilese vigate vattabbaṃ "nikkileso ti"?
Āmantā.
Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṃ "ñāṇī ti"?
Na h'; evaṃ vattabbe --pe--
3. Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṃ "ñāṇī ti"?
Āmantā.
Atītena ñāṇena ñāṇī, niruddhena vigatena paṭipassaddhena ñāṇena ñāṇī ti?
Na h'; evaṃ vattabbe --pe--
Ñāṇakathā.
XI.3.
1. Ñāṇaṃ cittavippayuttan ti?
Āmantā.
Rūpaṃ nibbānaṃ cakkhāyatanaṃ --pe-- phoṭṭhabbāyatanan ti?
Na h'; evaṃ vattabbe --pe--
Ñāṇaṃ cittavippayuttan ti?
Āmantā.
Paññā paññindriyaṃ paññābalaṃ sammādiṭṭhi dhammavicayasambojjhaṅgo cittavippayutto ti?
Na h'; evaṃ vattabbe --pe--
Paññā paññindriyaṃ paññābalaṃ sammādiṭṭhi dhammavicayasambojjhaṅgo cittasampayutto ti?
Āmantā.
Ñāṇaṃ cittasampayuttan ti?
Na h'; evaṃ vattabbe --pe--
2. Ñāṇaṃ cittavippayuttan ti?
Āmantā.


[page 452]
452 KATHĀVATTHU. [XI. 3.
Katamakkhandhapariyāpannan ti? Saṃkhārakkhandhapariyāpannan ti.
Saṃkhārakkhandho cittavippayutto ti?
Na h'; evaṃ vattabbe --pe--
Saṃkhārakkhandho cittavippayutto ti?
Āmantā.
Vedanākkhandho, saññākkhandho cittavippayutto ti?
Na h'; evaṃ vattabbe --pe--
3. Ñāṇaṃ saṃkhārakkhandhapariyāpannaṃ cittavippayuttan ti?
Āmantā.
Paññā saṃkhārakkhandhapariyāpannā cittavippayuttā ti?
Na h'; evaṃ vattabbe --pe--
Paññā saṃkhārakkhandhapariyāpannā cittasampayuttā ti?
Āmantā.
Ñāṇaṃ {saṃkhārakkhandhapariyāpannaṃ.} cittasampayuttan ti?
Na h'; evaṃ vattabbe --pe--
4. Ñāṇaṃ saṃkhārakkhandhapariyāpannaṃ cittavippayuttaṃ, paññā saṃkhārakkhandhapariyāpannā cittasampayuttā ti?
Āmantā.
Saṃkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayutto ti?
Na h'; evaṃ vattabbe --pe--
Saṃkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayutto ti?
Āmantā.
Vedanākkhandho, saññākkhandho ekadeso cittasampayutto, ekadeso cittavippayutto ti?
Na h'; evaṃ vattabbe --pe--
5. Na vattabbaṃ "Ñāṇaṃ cittavippayuttan ti"?
Āmantā.
Arahā cakkhuviññāṇasamaṅgī "ñāṇī ti" vattabbo ti?
Āmantā.
Ñāṇaṃ tena cittena sampayuttan ti?


[page 453]
XI. 4.] KATHĀVATTHU. 453
Na h'; evaṃ vattabbe --pe--
Tena hi ñāṇaṃ cittavippayuttan ti.
Arahā cakkhuviññāṇasamaṅgī "paññavā ti" vattabbo ti?
Āmantā.
Paññā tena cittena sampayuttā ti?
Na h'; evaṃ vattabbe --pe--
Tena hi paññā cittavippayuttā ti.
Nāṇaṃ cittavippayuttan ti kathā.
XI.4.
1. "Idaṃ dukkhan ti" vācaṃ bhāsato "idaṃ dukkhan ti" ñāṇaṃ pavattatīti?
Āmantā.
"Ayaṃ samudayo ti" vācaṃ bhāsato "ayaṃ samudayo ti" ñāṇaṃ pavattatīti?
Na h'; evaṃ vattabbe --pe--
"Idaṃ dukkhan ti" vācaṃ bhāsato "idaṃ dukkhan ti" ñāṇaṃ pavattatīti?
Āmantā.
"Ayaṃ nirodho ti" vācaṃ bhāsato "ayaṃ nirodho ti" ñāṇaṃ pavattatīti?
Na h'; evaṃ vattabbe --pe--
"Idaṃ dukkhan ti" vācaṃ bhāsato "idaṃ dukkhan ti" ñāṇaṃ pavattatīti?
Āmantā.
"Ayaṃ maggo ti" vācaṃ bhāsato "ayaṃ maggo ti" ñāṇaṃ pavattatīti?
Na h'; evaṃ vattabbe --pe--
2. Ayaṃ samudayo ti" vācaṃ bhāsato na ca "ayaṃ samudayo ti" ñāṇaṃ pavattatīti?
Āmantā.
"Idaṃ dukkhan ti" vācaṃ bhāsato na ca "idaṃ dukkhan ti" ñāṇaṃ pavattatīti?
Na h'; evaṃ vattabbe --pe--


[page 454]
454 KATHĀVATTHU. [XI. 4.
"Ayaṃ nirodho ti" vācaṃ bhāsato na ca "ayaṃ nirodho ti" ñāṇaṃ pavattatīti?
Āmantā.
"Idaṃ dukkhan ti" vācaṃ bhāsato na ca "idaṃ dukkhan ti" ñāṇaṃ pavattatīti?
Na h'; evaṃ vattabbe --pe--
"Ayaṃ maggo ti" vācaṃ bhāsato na ca "ayaṃ maggo ti" ñāṇaṃ pavattatīti?
Āmantā.
"Idaṃ dukkhan ti" vācaṃ bhāsato na ca "idaṃ dukkhan ti" ñāṇaṃ pavattatīti?
Na h'; evaṃ vattabbe --pe--
3. "Idaṃ dukkhan ti" vācaṃ bhāsato "idaṃ dukkhan ti" ñāṇaṃ pavattatīti?
Āmantā.
"Rūpaṃ aniccan ti" vācaṃ bhāsato "rūpaṃ aniccan ti" ñāṇaṃ pavattatīti?
Na h'; evaṃ vattabbe --pe--
"Idaṃ dukkhan ti" vācaṃ bhāsato "idaṃ dukkhan ti" ñāṇaṃ pavattatīti?
Āmantā.
"Vedanā --pe-- saññā --pe-- saṃkhārā --pe-- viññāṇaṃ aniccan ti" vācaṃ bhāsato viññāṇaṃ aniccan ti" ñāṇaṃ pavattatīti?
Na h'; evaṃ vattabbe --pe--
4. Idaṃ dukkhan ti" vācaṃ bhāsato "idaṃ dukkhan ti" ñāṇaṃ pavattatīti?
Āmantā.
"Rūpaṃ anattā ti" vācaṃ bhāsato "rūpaṃ anattā ti" ñāṇaṃ pavattatīti?
Na h'; evaṃ vattabbe --pe--
"Idaṃ dukkhan ti" vācaṃ bhāsato "idaṃ dukkhan ti" ñāṇaṃ pavattatīti?
Āmantā.
"Vedanā --pe-- saññā --pe-- saṃkhārā --pe-- viññāṇaṃ anattā ti" vācaṃ bhāsato "viññāṇaṃ anattā ti" ñāṇaṃ pavattatīti?
Na h'; evaṃ vattabbe --pe--


[page 455]
XI. 4.] KATHĀVATTHU. 455
5. Rūpaṃ aniccan ti" vācaṃ bhāsato na ca "rūpaṃ aniccan ti" ñāṇaṃ pavattatīti?
Āmantā.
"Idaṃ dukkhan ti" vācaṃ bhāsato na ca "idaṃ dukkhan ti" ñāṇaṃ pavattatīti?
Na h'; evaṃ vattabbe --pe--
"Vedanā --pe-- saññā --pe-- saṃkhārā --pe-- viññāṇaṃ aniccan ti" vācaṃ bhāsato na ca "viññāṇaṃ aniccan ti" ñāṇaṃ pavattatīti?
Āmantā.
"Idaṃ dukkhan ti" vācaṃ bhāsato na ca "idaṃ dukkhan ti" ñāṇaṃ pavattatīti?
Na h'; evaṃ vattabbe --pe--
6. "Rūpaṃ anattā ti" vācaṃ bhāsato na ca "rūpaṃ anattā ti" ñāṇaṃ pavattatīti?
Āmantā.
"Idaṃ dukkhan ti" vācaṃ bhāsato na ca "idaṃ dukkhan ti" ñāṇaṃ pavattatīti?
Na h'; evaṃ vattabbe --pe--
"Vedanā --pe-- saññā --pe-- saṃkhārā --pe-- viññāṇaṃ anattā ti" vācaṃ bhāsato na ca "viññāṇaṃ anattā ti" ñāṇaṃ pavattatīti?
Āmantā.
"Idaṃ dukkhan ti" vācaṃ bhāsato na ca "idaṃ dukkhan ti" ñāṇaṃ pavattatīti?
Na h'; evaṃ vattabbe --pe--
7. "Idaṃ dukkhan ti" vācaṃ bhāsato "idaṃ dukkhan ti" ñāṇaṃ pavattatīti?
Āmantā.
Īti ca danti ca ruci ca khanti ca ñāṇaṃ pavattatīti?
Āmantā.
Idaṃ dukkhan ti kathā.


[page 456]
456 KATHĀVATTHU. [XI. 5.
XI.5.
1. Iddhibalena samannāgato kappaṃ tiṭṭheyyāti?
Āmantā.
Iddhimayiko so āyu, iddhimayikā sā gati, iddhimayiko so attabhāvapaṭilābho ti?
Na h'; evaṃ vattabbe --pe--
Iddhibalena samannāgato kappaṃ tiṭṭheyyāti?
Āmantā.
Atītaṃ kappaṃ tiṭṭheyya, anāgataṃ kappaṃ tiṭṭheyyāti?
Na h'; evaṃ vattabbe --pe--
Iddhibalena samannāgato kappaṃ tiṭṭheyyāti?
Āmantā.
Dve kappe tiṭṭheyya, tayo kappe tiṭṭheyya, cattāro kappe tiṭṭheyyāti?
Na h'; evaṃ vattabbe --pe--
2. Iddhibalena samannāgato kappaṃ tiṭṭheyyāti?
Āmantā.
Sati jīvite jīvitāvasese tiṭṭheyya, asati jīvite jīvitāvasese tiṭṭheyyāti?
Sati jīvite jīvitāvasese tiṭṭheyyāti.
Hañci sati jīvite jīvitāvasese tiṭṭheyya, no vata re vattabbe "Iddhibalena samannāgato kappaṃ tiṭṭheyyāti."
Asati jīvite jīvitāvasese tiṭṭheyyāti.
Mato tiṭṭheyya, kālaṃkato tiṭṭheyyāti?
Na h'; evaṃ vattabbe --pe--
3. Iddhibalena samannāgato kappaṃ tiṭṭheyyāti?
Āmantā.
Uppanno phasso mā nirujjhīti labbhā iddhiyā paggahetun ti?
Na h'; evaṃ vattabbe --pe--
Uppannā vedanā --pe-- uppannā saññā --pe-- uppannā cetanā --pe-- uppannaṃ cittaṃ --pe-- uppannā saddhā --
pe -- uppannaṃ viriyaṃ --pe-- uppannā sati --pe-- uppanno samādhi


[page 457]
XI. 5.] KATHĀVATTHU. 457
[... content straddling page break has been moved to the page above ...] --pe-- uppannā paññā mā nirujjhīti labbhā iddhiyā paggahetun ti?
Na h'; evaṃ vattabbe --pe--
4. Iddhibalena samannāgato kappaṃ tiṭṭheyyāti?
Āmantā.
Rūpaṃ niccaṃ hotūti labbhā iddhiyā paggahetun ti?
Na h'; evaṃ vattabbe --pe--
Vedanā --pe-- saññā --pe-- saṃkhārā --pe-- viññāṇaṃ niccaṃ hotūti labbhā iddhiyā paggahetun ti?
Na h'; evaṃ vattabbe --pe--
5. Iddhibalena samannāgato kappaṃ tiṭṭheyyāti?
Āmantā.
Jātidhammā sattā mā jāyiṃsūti labbhā iddhiyā paggahetun ti?
Na h'; evaṃ vattabbe --pe--
Jarādhammā sattā mā jiriṃsu --pe-- byādhidhammā sattā mā byādhiyiṃsu --pe-- maraṇadhammā sattā mā mīyiṃsu labbhā iddhiyā paggahetun ti?
Na h'; evaṃ vattabbe --pe--
6. Na vattabbaṃ "Iddhibalena samannāgato kappaṃ tiṭṭheyyāti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Yassa kassaci Ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno so Ānanda kappaṃ vā tiṭṭheyya kappāyasesaṃ vā ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi iddhibalena samannāgato kappaṃ tiṭṭheyyāti.
7. Iddhibalena samannāgato kappaṃ tiṭṭheyyāti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Catunnaṃ Bhikkhave dhammānaṃ n'; atthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṃ. Katamesaṃ catunnaṃ? Jarādhammo mā jīvīti n'; atthi koci


[page 458]
458 KATHĀVATTHU. [XI. 6.
pāṭibhogo samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṃ, byādhidhammo mā byādhiyīti -- pe--maraṇadhammo mā mīyīti --pe--. Yāni kho pana tāni pubbe katāni pāpakāni kammāni saṃkilesikāni ponobhavikāni nissārāni dukkhavipākāni āyatiṃ jātijarāmaraṇiyāni, tesaṃ vipāko mā nibbattīti n'; atthi koci pāṭibhogo samano vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmin ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Iddhibalena samannāgato kappaṃ tiṭṭheyyāti."
Iddhibalakathā.
XI.6.
1. Cittasantati samādhīti?
Āmantā.
Atītā cittasantati samādhīti?
Na h'; evaṃ vattabbe --pe--
Cittasantati samādhīti?
Āmantā.
Anāgatā cittasantati samādhīti?
Na h'; evaṃ vattabbe --pe--
Nanu atītaṃ niruddhaṃ, anāgataṃ ajātan ti?
Āmantā.
Hañci atītaṃ niruddhaṃ, anāgataṃ ajātaṃ, no vata re vattabbe "Cittasantati samādhīti."
2. Ekacittakkhaṇiko samādhīti?
Āmantā.
Cakkhuviññāṇasamaṅgī samāpanno ti?
Na h'; evaṃ vattabbe --pe--
Sotaviññāṇasamaṅgī --pe-- {ghanāviññāṇasamaṅgī} -- pe -- jivhāviññāṇasamaṅgī --pe-- kāyaviññāṇasamaṅgī --pe--


[page 459]
XI. 7.] KATHĀVATTHU. 459
akusalacittasamaṅgī --pe-- rāgasahagatacittasamaṅgī -- pe -- dosasahagatacittasamaṅgī --pe-- mohasahagatacittasamaṅgī --pe-- anottappasahagatacittasamaṅgī samāpanno ti?
Na h'; evaṃ vattabbe --pe--
3. Cittasantati samādhīti?
Āmantā.
Akusalacittasantati samādhīti?
Na h'; evaṃ vattabbe --pe--
Rāgasahagatā --pe-- dosasahagatā --pe-- mohasahagatā --pe-- anottappasahagatā cittasantati samādhīti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Cittasantati samādhīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Ahaṃ kho āvuso Nigaṇha pahomi aniñjamāno kāyena abhāsamāno vācaṃ satta rattindivāni ekantasukhapaṭisaṃvedī viharitun ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi cittasantati samādhīti.
Samādhikathā.
XI.7.
1. Dhammaṭṭhitatā parinipphannā ti?
Āmantā.
Tāya ṭhitatā parinipphannā ti?
Na h'; evaṃ vattabbe --pe--
Tāya ṭhitatā {parinipphannā} ti?
Āmantā.
Tāya tāy'; eva n'; atthi dukkhass'; antakiriyā, n'; atthi vaṭṭūpacchedo, n'; atthi anupādāparinibbānan ti?
Na h'; evaṃ vattabbe --pe--


[page 460]
460 KATHĀVATTHU. [XI. 8.
2. Rūpassa ṭhitatā parinipphannā ti?
Āmantā.
Tāya ṭhitatā parinipphannā ti?
Na h'; evaṃ vattabbe --pe--
Tāya ṭhitatā parinipphannā ti?
Āmantā.
Tāya tāy'; eva n'; atthi dukkhass'; antakiriyā, n'; atthi vaṭṭūpacchedo, n'; atthi anupādāparinibbānan ti?
Na h'; evaṃ vattabbe --pe--
3. Vedanāya ṭhitatā --pe-- saññāya ṭhitatā --pe-- saṃkhārānaṃ ṭhitatā --pe-- viññāṇassa ṭhitatā parinipphannā ti?
Āmantā.
Tāya ṭhitatā parinipphannā ti?
Na h'; evaṃ vattabbe --pe--
Tāya tāy'; eva n'; atthi dukkhass'; anakiriyā n'; atthi vaṭṭūpacchedo n'; atthi anuppādāparinibbānan ti?
Na h'; evaṃ vattabbe --pe--
Dhammaṭṭhitatākathā.
XI.8.
1. Aniccatā parinipphannā ti?
Āmantā.
Tāya aniccatāya aniccatā parinipphannā ti?
Na h'; evaṃ vattabbe --pe--
Tāya aniccatāya aniccatā parinipphannā ti?
Āmantā.
Tāya tāy'; eva n'; atthi dukkhass'; antakiriyā, n'; atthi vaṭṭūpacchedo, n'; atthi anupādāparinibbānan ti?
Na h'; evaṃ vattabbe --pe--
2. Jarā parinipphannā ti?
Āmantā.
Tāya jarāya jarā parinipphannā ti?


[page 461]
XI. 8.] KATHĀVATTHU. 461
Na h'; evaṃ vattabbe --pe--
Tāya jarāya jarā parinipphannā ti?
Āmantā.
Tāya tāy'; eva n'; atthi dukkhass'; antakiriyā, n'; atthi vaṭṭūpacchedo, n'; atthi anupādāparinibbānan ti?
Na h'; evaṃ vattabbe --pe--
3. Maraṇaṃ parinipphannan ti?
Āmantā.
Tassa maraṇassa maraṇaṃ parinipphannan ti?
Na h'; evaṃ vattabbe --pe--
Tassa maraṇassa maraṇaṃ parinipphannan ti?
Āmantā.
Tassa tass'; eva n'; atthi dukkhass'; antakiriyā, n'; atthi vaṭṭūpacchedo, n'; atthi anupādāparinibbānan ti?
Na h'; evaṃ vattabbe --pe--
4. Rūpaṃ parinipphannaṃ, rūpassa aniccatā atthīti?
Āmantā.
Aniccatā parinipphannā, aniccatāya aniccatā atthīti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ parinipphannam, rūpassa jarā atthīti?
Āmantā.
Jarā parinipphannā, jarāya jarā atthīti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ parinipphannaṃ, rūpassa bhedo atthi antaradhānaṃ atthīti?
Āmantā.
Maraṇaṃ parinipphannaṃ, maraṇassa bhedo atthi antaradhānaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
5. Vedanā --pe-- saññā --pe-- saṃkhārā --pe-- viññāṇaṃ parinipphannaṃ, viññāṇassa aniccatā atthīti?
Āmantā.
Aniccatā parinipphannā, aniccatāya aniccatā atthīti?
Na h'; evaṃ vattabbe --pe--
Viññāṇaṃ parinipphannaṃ, viññāṇassa jarā atthīti?
Āmantā.
Jarā parinipphannā, jarāya jarā atthīti?
Na h'; evaṃ vattabbe --pe--


[page 462]
462 KATHĀVATTHU. [XI. 8.
Viññāṇaṃ parinipphannaṃ, viññāṇassa bhedo atthi, antaradhānaṃ atthīti?
Āmantā.
Maraṇaṃ parinipphanaṃ, maraṇassa bhedo atthi, antaradhānaṃ atthīti?
Na h'; evaṃ vattabbe --pe--
Aniccatākathā.
Anusayā abyākatā, ahetukā, cittavippayuttā,
Aññāṇe vigate ñāṇī, Ñāṇaṃ cittavippayuttaṃ,
Yattha sadde ñāṇaṃ pavattati,
Iddhibalena samannāgato kappaṃ tiṭṭheyya,
Cittasantati samādhi, Dhammaṭṭhitatā, Aniccatā ti.
Ekādasamo Vaggo.


[page 463]
XII. 1.] KATHĀVATTHU. 463
XII.1.
1. Saṃvaro kamman ti?
Āmantā.
Cakkhundriyasaṃvaro cakkhukamman ti?
Na h'; evaṃ vattabbe --pe--
Sotindriyasaṃvaro --pe-- ghānindriyasaṃvaro --pe--
jivhindriyasaṃvaro --pe-- kāyindriyasaṃvaro kāyakamman ti?
Na h'; evaṃ vattabbe --pe--
Kāyindriyasaṃvaro kāyakamman ti?
Āmantā.
Cakkhundriyasaṃvaro cakkhukamman ti?
Na h'; evaṃ vattabbe --pe--
Kāyindriyasaṃvaro kāyakamman ti?
Āmantā.
Sotindriyasaṃvaro --pe-- ghānindriyasaṃvaro --pe--
jivhindriyasaṃvaro jivhākamman ti?
Na h'; evaṃ vattabbe --pe--
Manindriyasaṃvaro manokamman ti?
Na h'; evaṃ vattabbe --pe--
Manindriyasaṃvaro manokamman ti?
Āmantā.
Cakkhundriyasaṃvaro cakkhukamman ti?
Na h'; evaṃ vattabbe --pe--
Manindriyasaṃvaro manokamman ti?
Āmantā.
Sotindriyasaṃvaro --pe-- ghānindriyasaṃvaro --pe--
jivhindriyasaṃvaro --pe-- kāyindriyasaṃvaro kāyakamman ti?
Na h'; evaṃ vattabbe --pe--
2. Asaṃvaro kamman ti?
Āmantā.
Cakkhundriya-asaṃvaro cakkhukamman ti?
Na h'; evaṃ vattabbe --pe--
Sotindriya-asaṃvaro --pe-- ghānindriya-asaṃvaro --pe--
jivhindriya-asaṃvaro --pe-- kāyindriya-asaṃvaro kāyakamman ti?


[page 464]
464 KATHĀVATTHU. [XII. 2.
Na h'; evaṃ vattabbe --pe--
Kāyindriya-asaṃvaro kāyakamman ti?
Āmantā.
Cakkhundriya-asaṃvaro cakkhukamman ti?
Na h'; evaṃ vattabbe --pe--
Kāyindriya-asaṃvaro kāyakamman ti?
Āmantā.
Sotindriya-asaṃvaro --pe-- ghānindriya-asaṃvaro --pe--
{jivhindriya-asaṃvaro} jivhākamman ti?
Na h'; evaṃ vattabbe --pe--
Manindriya-asaṃvaro manokamman ti?
Na h'; evaṃ vattabbe --pe--
Manindriya-asaṃvaro manokamman ti?
Āmantā.
Cakkhundriya-asaṃvaro cakkhukamman ti?
Na h'; evaṃ vattabbe --pe--
Manindriya-asaṃvaro manokamman ti?
Āmantā.
Sotindriya-asaṃvaro --pe-- ghānindriya-asaṃvaro --pe--
jivhindriya-asaṃvaro --pe-- kāyindriyā-asaṃvaro kāyakamman ti?
Na h'; evaṃ vattabbe --pe--
3. Na vattabbaṃ "Saṃvaro asaṃvaro pi kamman ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Idha Bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti --pe-- na nimittaggāhī hoti, sotena saddaṃ sutvā --pe-- manasā dhammaṃ viññāya nimittaggāhī hoti --pe-- na nimittaggāhī hotīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi saṃvaro asaṃvaro pi kamman ti.
Saṃvaro kamman ti kathā.
XII.2.
1. Sabbaṃ kammaṃ savipākan ti?
Āmantā.


[page 465]
XII. 2.] KATHĀVATTHU. 465
Sabbā cetanā savipākā ti?
Na h'; evaṃ vattabbe --pe--
Sabbā cetanā savipākā ti?
Āmantā.
Vipākābyākatā cetanā savipākā ti?
Na h'; evaṃ vattabbe --pe--
Sabbā cetanā savipākā ti?
Āmantā.
Kiriyābyākatā cetanā savipākā ti?
Na h'; evaṃ vattabbe --pe--
Sabbā cetanā savipākā ti?
Āmantā.
Kāmāvacarā vipākābyākatā cetanā savipākā ti?
Na h'; evaṃ vattabbe --pe--
Sabbā cetanā savipākā ti?
Āmantā.
Rūpāvacarā, arūpāvacarā, apariyāpannā vipākābyākatā cetanā savipākā ti?
Na h'; evaṃ vattabbe --pe--
Sabbā cetanā savipākā ti?
Āmantā.
Kāmāvacarā kiriyābyākatā cetanā savipākā ti?
Na h'; evaṃ vattabbe --pe--
Sabbā cetanā savipākā ti?
Āmantā.
Rūpāvacarā, arūpāvacarā kiriyābyākatā cetanā savipākā ti?
Na h'; evaṃ vattabbe --pe--
2. Vipākābyākatā cetanā avipākā ti?
Āmantā.
Hañci vipākābyākatā cetanā avipākā, no vata re vattabbe
"Sabbā cetanā savipākā ti."
Kiriyābyākatā cetanā avipākā ti?
Āmantā.
Hañci kiriyābyākatā cetanā avipākā, no vata re vattabbe
"Sabbā cetanā savipākā ti."
Kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā vipākābyākatā cetanā avipākā ti?


[page 466]
466 KATHĀVATTHU. [XII. 3.
Āmantā.
Hañci apariyāpannā vipākābyākatā cetanā avipākā, no vata re vattabbe "Sabbā cetanā savipākā ti."
Kāmāvacarā, rūpāvacarā, arūpāvacarā kiriyābyākatā cetanā avipākā ti?
Āmantā.
Hañci arūpāvacarā kiriyābyākatā cetanā avipākā, no vata re vattabbe "Sabbā cetanā savipākā ti."
3. Na vattabbaṃ "Sabbaṃ kammaṃ savipākan ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Nāhaṃ Bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā byantibhāvaṃ vadāmi tañ ca kho diṭṭh'; eva dhamme uppajje vā apare vā pariyāye ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi sabbaṃ kammaṃ savipākan ti.
Kammakathā.
XII.3.
1. Saddo vipāko ti?
Āmantā.
Sukhavedanīyo, dukkhavedanīyo, adukkhamasukhavedanīyo, sukhāya vedanāya sampayutto, dukkhāya vedanāya sampayutto, adukkhamasukhāya vedanāya sampayutto, phassena sampayutto, vedanāya sampayutto, saññāya sampayutto, cetanāya sampayutto, cittena sampayutto sārammaṇo, atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti?
Āmantā.
Nanu na sukhavedanīyo, na dukkhavedanīyo --pe--
anārammaṇo, n'; atthi tassa āvaṭṭanā -- pe--paṇidhīti?
Āmantā.


[page 467]
XII. 4.] KATHĀVATTHU. 467
Hañci na sukhavedanīyo, na dukkhavedanīyo --pe--
anārammano, n'; atthi tassa āvaṭṭanā --pe-- paṇidhi, no vata re vattabbe "Saddo vipāko ti."
2. Phasso vipāko, phasso sukhavedanīyo --pe-- sārammaṇo, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Saddo vipāko, saddo sukhavedanīyo --pe-- sārammaṇo, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Saddo vipāko, saddo na sukhavedanīyo --pe-- anārammaṇo, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Phasso vipāko, phasso na sukhavedanīyo --pe-- anārammaṇo, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
3. Na vattabbaṃ "Saddo vipāko ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "So tassa kammassa katattā upacitattā ussannatā vipulattā brāhmassaro hoti karavīkabhāṇī ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi saddo vipāko ti
Saddo vipāko ti kathā
XII.4.
1. Cakkhāyatanaṃ vipāko ti?
Āmantā.
Sukhavedanīyaṃ, dukkhavedanīyaṃ --pe-- sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu na sukhavedanīyaṃ --pe-- anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.


[page 468]
468 KATHĀVATTHU. [XII. 4.
Hañci na sukhavedanīyaṃ --pe-- anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhi, no vata re vattabbe "Cakkhāyatanaṃ vipāko ti."
2. Phasso vipāko, phasso sukhavedanīyo --pe-- sārammaṇo, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Cakkhāyatanaṃ vipāko, cakkhāyatanaṃ sukhavedanīyaṃ --pe-- sārammaṇaṃ, atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Cakkhāyatanaṃ vipāko, cakkhāyatanaṃ na sukhavedanīyaṃ --pe-- anārammaṇaṃ, n'; atthi tassa āvaṭṭanā -- pe -- paṇidhīti?
Āmantā.
Phasso vipāko, phasso na sukhavedanīyo --pe-- anārammaṇo, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
3. Sotāyatanaṃ --pe-- ghānāyatanaṃ --pe-- jivhāyatanaṃ --pe-- kāyāyatanaṃ vipāko ti?
Āmantā.
Sukhavedanīyaṃ, dukkhavedanīyaṃ --pe-- sāraṃmaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu na sukhavedanīyaṃ --pe-- anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Hañci na sukhavedanīyaṃ --pe-- anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhi, no vata re vattabbe "Kāyāyatanaṃ vipāko ti."
Phasso vipāko, phasso sukhavedanīyo --pe-- sārammaṇo, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Kāyāyatanaṃ vipāko, kāyāyatanaṃ sukhavedanīyaṃ --
pe -- sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Kāyāyatanaṃ vipāko, kāyāyatanaṃ na sukhavedanīyaṃ --pe-- anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe--
paṇidhīti?


[page 469]
XII. 5.] KATHĀVATTHU. 469
Āmantā.
Phasso vipāko, phasso na sukhavedanīyo --pe-- anārammaṇo, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Saḷāyatanaṃ vipāko ti"?
Āmantā.
Nanu saḷāyatanaṃ kammassa katattā uppannan ti?
Āmantā.
Hañci saḷāyatanaṃ kammassa katattā uppannaṃ, tena vata re vattabbe "Saḷāyatanaṃ vipāko ti."
Saḷāyatanakatha.
XII.5.
1. Sattakkhattuparamo puggalo sattakkhattuparamatā niyato ti?
Āmantā.
Mātā jīvitā voropitā, pitā jīvitā voropito, Arahā jīvitā voropito, duṭṭhena cittena Tathāgatassa lohitaṃ uppāditaṃ, Saṃgho bhinno ti?
Na h'; evaṃ vattabbe --pe--
2. Sattakkhattuparamo puggalo sattakkhattuparamatā niyato ti?
Āmantā.
Abhabbo antarā dhammaṃ abhisametun ti?
Na h'; evaṃ vattabbe --pe--
Abhabbo antarā dhammaṃ abhisametun ti?
Āmantā.
Mātā jīvitā voropitā, pitā jīvitā voropito, Arahā jīvitā voropito, duṭṭhena cittena Tathāgatassa lohitaṃ uppāditaṃ, Saṃgho bhinno ti?
Na h'; evaṃ vattabbe --pe--
3. Sattakkhattuparamo puggalo sattakkhattuparamatā niyato ti?
Āmantā.
Atthi so niyāmo, yena niyāmena sattakkhattuparamo puggalo sattakkhattuparamatā niyato ti?
Na h'; evaṃ vattabbe --pe--


[page 470]
470 KATHĀVATTHU. [XII. 5.
Atthi te satipaṭṭhānā, sammappadhānā, iddhipādā, indriyā, balā, bojjhaṅgā, yehi bojjhaṅgehi sattakkhattuparamo puggalo sattakkhattuparamatā niyato ti?
Na h'; evaṃ vattabbe --pe--
4. N'; atthi so niyāmo, yena niyamena sattakkhattuparamo puggalo sattakkhattuparamatā niyato ti?
Āmantā.
Hañci n'; atthi so niyāmo, yena niyāmena sattakkhattuparamo puggalo sattakkhattuparamatā niyato, no vata re vattabbe "Sattakkhattuparamo puggalo sattakkhattuparamatā niyato ti."
N'; atthi te satipaṭṭhānā --pe-- bojjhaṅgā, yehi bojjhaṅgehi sattakkhattuparamo puggalo sattakkhattuparamatā niyato ti?
Āmantā.
Hañci n'; atthi te bojjhaṅgā, yehi bojjhaṅgehi sattakkhattuparamo puggalo sattakkhattuparamatā niyato, no vata re vattabbe "Sattakkhattuparamo puggalo sattakkhattuparamatā niyato ti."
5. Sattakkhattuparamo puggalo sattakkhattuparamatā niyato ti?
Āmantā.
Sakadāgāminiyāmenāti?
Na h'; evaṃ vattabbe --pe--
Anāgāminiyāmenāti?
Na h'; evaṃ vattabbe --pe--
Arahattaniyāmenāti?
Na h'; evaṃ vattabbe --pe--
Katamena niyāmenāti?
Sotāpattiniyāmenāti.
Sattakkhattuparamo puggalo sattakkhattuparamatā niyato ti?
Āmantā.
Ye keci sotāpattiniyāmaṃ okkamanti, sabbe te sattakkhattuparamatā niyatā ti?
Na h'; evaṃ vattabbe --pe--
6. Na vattabbaṃ "Sattakkhattuparamo puggalo sattakkhattuparamatā niyato ti"?


[page 471]
XII. 7.] KATHĀVATTHU. 471
Āmantā.
Nanu so sattakkhattuparamo ti?
Āmantā.
Hañci so sattakkhattuparamo, tena vata re vattabbe "Sattakkhattuparamo puggalo sattakkhattuparamatā niyato ti."
Sattakkhattuparamakathā.
XII.6.
1. Na vattabbaṃ "Kolaṃkolo puggalo kolaṃkolatā niyato ti"?
Āmantā.
Nanu so kolaṃkolo ti?
Āmantā.
Hañci so kolaṃkolo, tena vata re vattabbe "Kolaṃkolo puggalo kolaṃkolatā niyato ti."
2. Na vattabbaṃ "Ekabījī puggalo ekabījitā niyato ti"?
Āmantā.
Nanu so ekabījī ti?
Āmantā.
Hañci so ekabījī, tena vata re vattabbe "Ekabījī puggalo ekabījitā niyato ti."
XII.7.
1. Diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyāti?
Āmantā.
Diṭṭhisampanno puggalo sañcicca mātaraṃ jīvitā voropeyya --pe-- pitaraṃ jīvitā voropeyya, Arahantaṃ jīvitā voropeyya --pe-- duṭṭhena cittena Tathāgatassa lohitaṃ uppādeyya --pe-- Saṃghaṃ bhindeyyāti?


[page 472]
472 KATHĀVATTHU. [XII. 7.
Na h'; evaṃ vattabbe --pe--
2. Diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyāti?
Āmantā.
Diṭṭhisampanno puggalo Satthari agāravo ti?
Na h'; evaṃ vattabbe --pe--
Dhamme --pe-- Saṃghe --pe-- Sikkhāya agāravo ti?
Na h'; evaṃ vattabbe --pe--
3. Nanu diṭṭhisampanno puggalo Satthari sagāravo ti?
Āmantā.
Hañci diṭṭhisampanno puggalo Satthari sagāravo, no vata re vattabbe "Diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyāti."
Nanu diṭṭhisampanno puggalo Dhamme --pe-- Saṃghe --pe-- Sikkhāya sagāravo ti?
Āmantā.
Hañci diṭṭhisampanno puggalo Sikkhāya sagāravo, no vata re vattabbe "Diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyāti."
Diṭṭhisampanno puggalo Satthari agāravo ti?
Āmantā.
Diṭṭhisampanno puggalo Buddhathūpe ohaneyya, omutteyya, niṭṭhubheyya, Buddhathūpe apabyāmato kareyyāti?
Na h'; evaṃ vattabbe {--pe--}
5. Diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyāti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Seyyathāpi Bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho Bhikkhave yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetu pi nātikkammantīti." Atth'; eva suttanto ti?


[page 473]
XII. 8.] KATHĀVATTHU. 473
Āmantā.
Tena hi na vattabbaṃ "Diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyāti."
Jīvitā voropanakathā.
XII.8.
1. Diṭṭhisampannassa puggalassa pahīnā duggatīti?
Āmantā.
Diṭṭhisampanno puggalo āpāyike rūpe rajjeyyāti?
Na h'; evaṃ vattabbe --pe--
Hañci diṭṭhisampanno puggalo āpāyike rūpe rajjeyya, no vata re vattabbe "Diṭṭhisampannassa puggalassa pahīnā duggatīti."
2. Diṭṭhisampannassa puggalassa pahīnā duggatīti?
Āmantā.
Diṭṭhisampanno puggalo āpāyike sadde --pe-- gandhe --
pe -- rase --pe-- phoṭṭhabbe --pe-- amanussitthiyā, tiracchānagatitthiyā, nāgakaññāya methunaṃ dhammaṃ paṭiseveyya, ajeḷakaṃ paṭiggaṇheyya, kukkuḷasūkaraṃ paṭiggaṇheyya, hatthigavassavaḷavaṃ paṭiggaṇheyya --pe--
tittiravaṭṭakamorakapiñjaḷaṃ paṭiggaṇheyyāti?
Āmantā.
Hañci diṭṭhisampanno puggalo {tittiravaṭṭakamorakapiñjaḷaṃ} paṭiggaṇheyya, no vata re vattabbe "Diṭṭhisampannassa puggalassa pahīnā duggatīti."
3. Diṭṭhisampannassa puggalassa pahīnā duggati, diṭṭhisampanno puggalo āpāyike rūpe rajjeyyāti?
Āmantā.
Arahato pahīnā duggati, Arahā āpāyike rūpe rajjeyyāti?
Na h'; evaṃ vattabbe --pe--
Diṭṭhisampannassa puggalassa pahīnā duggati, diṭṭhisampanno puggalo āpāyike sadde --pe-- gandhe --pe-- rase --pe-- phoṭṭhabbe --pe-- tittiravaṭṭakamorakapiñjalaṃ paṭiggaṇheyyāti?


[page 474]
474 KATHĀVATTHU. [XII. 8.
Āmantā.
Arahato pahīnā duggati, Arahā {tittiravaṭṭakamorakapiñjaḷaṃ} paṭiggaṇheyyāti?
Na h'; evaṃ vattabbe --pe--
4. Arahato pahīnā duggati, na ca Arahā āpāyike rūpe rajjeyyāti?
Āmantā.
Diṭṭhisampannassa puggalassa pahīnā duggati, na ca diṭṭhisampanno puggalo āpāyike rūpe rajjeyyāti?
Na h'; evaṃ vattabbe --pe--
Arahato pahīnā duggati, na ca Arahā āpāyike sadde --
pe -- gandhe --pe-- rase --pe-- phoṭṭhabbe --pe-- amanussitthiyā, tiracchānagatitthiyā, nāgakaññāya methunaṃ dhammaṃ paṭiseveyya, ajeḷakaṃ paṭiggaṇheyya, kukkuḷasūkaraṃ paṭiggaṇheyya, hatthigavassavaḷavaṃ paṭiggaṇheyya --pe-- {tittiravaṭṭakamorakapiñjaḷaṃ} paṭiggaṇheyyāti?
Āmantā.
Diṭṭhisampannassa puggalassa pahīnā duggati, na ca diṭṭhisampanno puggalo {tittiravaṭṭakamorakapiñjaḷaṃ}
paṭiggaṇheyyāti?
Na h'; evaṃ vattabbe --pe--
5. Na vattabbaṃ "Diṭṭhisampannassa puggalassa pahīnā duggatīti"?
Āmantā.
Diṭṭhisampanno puggalo nirayaṃ upapajjeyya --pe--
tiracchānayoniṃ upapajjeyya --pe-- pittivisayaṃ upapajjeyyāti?
Na h'; evaṃ vattabbe --pe--
Tena hi diṭṭhisampannassa puggalassa pahīnā duggatīti.
Duggatikathā.


[page 475]
XII. 9.] KATHĀVATTHU. 475
XII.9.
1. Na vattabbaṃ "Sattamabhavikassa puggalassa pahīnā duggatīti"?
Āmantā.
Sattamabhaviko puggalo nirayaṃ upapajjeyya, tiracchānayoniṃ upapajjeyya, pittivisayaṃ upapajjeyyāti?
Na h'; evaṃ vattabbe --pe--
Tena hi sattamabhavikassa puggalassa pahīnā duggatīti.
Sattamabhavikakathā.
Saṃvaro kammaṃ tath'; eva asaṃvaro,
Sabbaṃ kammaṃ {savipākaṃ}, Saddo vipāko, Saḷāyatanaṃ vipāko,
Sattakkhattuparamo puggalo sattakkhattuparamatā niyato,
Kolaṃkolo puggalo kolaṃkolatā niyato, Ekabījī puggalo ekabījitā niyato
Diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyya,
Diṭṭhisampannassa puggalassa pahīnā duggati, Tath'; eva Sattamabhavikassāti.
Dvādasamo Vaggo.


[page 476]
476 KATHĀVATTHU. [XIII. 1.
XIII.1.
1. Kappaṭṭho kappaṃ tiṭṭheyyāti?
Āmantā.
Kappo ca saṇṭhāti Buddho ca loke uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Kappaṭṭho kappaṃ tiṭṭheyyāti?
Āmantā.
Kappo ca saṇṭhāti Saṃgho ca bhijjatīti?
Na h'; evaṃ vattabbe --pe--
Kappaṭṭho kappaṃ tiṭṭheyyāti?
Āmantā.
Kappo ca saṇṭhāti kappaṭṭho ca kappaṭṭhiyaṃ kammaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
Kappaṭṭho kappaṃ tiṭṭheyyāti?
Āmantā.
Kappo ca saṇṭhāti kappaṭṭho ca puggalo kālaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
2. Kappaṭṭho kappaṃ tiṭṭheyyāti?
Āmantā.
Atītaṃ kappaṃ tiṭṭheyya, anāgataṃ kappaṃ tiṭṭheyyāti?
Na h'; evaṃ vattabbe --pe--
Kappaṭṭho kappaṃ tiṭṭheyyāti?
Āmantā.
Dve kappe tiṭṭheyya, tayo kappe tiṭṭheyya, cattāro kappe tiṭṭheyyāti?
Na h'; evaṃ vattabbe --pe--
Kappaṭṭho kappaṃ tiṭṭheyyāti?
Āmantā.
Kappaṭṭho kappe ḍayhante kattha gacchatīti?
Aññaṃ lokadhātuṃ gacchatīti.
Mato gacchati, vehāsaṃ gacchatīti? Mato gacchatīti.
Kappaṭṭhiyaṃ kammaṃ aparāpariyavepakkan ti?


[page 477]
XIII. 2.] KATHĀVATTHU. 477
Na h'; evaṃ vattabbe --pe--
Vehāsaṃ gacchatīti?
Āmantā.
Kappaṭṭho iddhimā ti?
Na h'; evaṃ vattabbe --pe--
Kappaṭṭho iddhimā ti?
Āmantā.
Kappaṭṭhena chandiddhipādo bhāvito viriyiddhipādo bhāvito cittiddhipādo bhāvito {vīmaṃsiddhipādo} bhāvito ti?
Na h'; evaṃ vattabbe --pe--
3. Na vattabbaṃ "Kappaṭṭho kappaṃ tiṭṭheyyāti"?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Āpāyiko nerayiko kappaṭṭho saṃghabhedako
Vaggarato adhammaṭṭho yogakkhemato dhaṃsati
Saṃghaṃ samaggaṃ bhetvāna kappaṃ nirayamhi paccatīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi kappaṭṭho kappaṃ tiṭṭheyyāti.
Kappaṭṭhakathā.
XIII.2.
1. Kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyāti?
Āmantā.
Kappaṭṭho dānaṃ dadeyyāti?
Āmantā.
Hañci kappaṭṭho dānaṃ dadeyya, no vata re vattabbe
"Kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyāti."
Kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyāti?
Āmantā.
Kappaṭṭho cīvaraṃ dadeyya, piṇḍapātaṃ dadeyya, senāsanaṃ dadeyya, gilānapaccayabhesajjaparikkhāraṃ dadeyya,


[page 478]
478 KATHĀVATTHU. [XIII. 3.
[... content straddling page break has been moved to the page above ...] khādanīyaṃ dadeyya, bhojanīyaṃ dadeyya, pānīyaṃ dadeyya, cetiyaṃ vandeyya, cetiye mālaṃ āropeyya, gandhaṃ āropeyya, vilepanaṃ āropeyya, cetiyaṃ padakkhiṇaṃ kareyyāti?
Āmantā.
Hañci kappaṭṭho cetiyaṃ padakkhiṇaṃ kareyya, no vata re vattabbe "Kappaṭṭho kusalaṃ cittaṃ na paṭilabheyyāti."
2. Kappaṭṭho kusalaṃ cittaṃ paṭilabheyyāti?
Āmantā.
Tato vuṭṭhānaṃ kusalaṃ cittaṃ paṭilabheyyāti?
Āmantā.
Rūpāvacaraṃ --pe-- arūpāvacaraṃ --pe-- lokuttaraṃ kusalaṃ cittaṃ paṭilabheyyāti?
Na h'; evaṃ vattabbe --pe--
Kusalapaṭilābhakathā.
XIII.3.
1. Anantarāpayutto puggalo sammattaniyāmaṃ okkameyyāti?
Āmantā.
Micchattaniyāmañ ca sammattaniyāmañ ca ubho okkameyyāti?
Na h'; evaṃ vattabbe --pe--
Anantarāpayutto puggalo sammattaniyāmaṃ okkameyyāti?
Āmantā.
Nanu taṃ kammaṃ payuttaṃ kukkuccaṃ uppāditaṃ vippaṭisāriyaṃ janitan ti?
Āmantā.
Hañci taṃ kammaṃ payuttaṃ kukkuccaṃ uppāditaṃ vippaṭisāriyaṃ janitaṃ, no vata re vattabbe "Anantarāpayutto puggalo sammattaniyāmaṃ okkameyyāti."


[page 479]
XIII. 3.] KATHĀVATTHU. 479
2. Anantarāpayutto puggalo abhabbo sammattaniyāmaṃ okkamitun ti?
Āmantā.
Mātā jīvitā voropitā, pitā jīvitā voropito, Arahā jīvitā voropito, duṭṭhena cittena Tathāgatassa lohitaṃ uppāditaṃ,
Saṃgho bhinno ti?
Na h'; evaṃ vattabbe --pe--
Anantarāpayutto puggalo taṃ kammaṃ paṭisaṃharitvā kukkuccaṃ paṭivinodetvā vippaṭisāriyaṃ paṭivinodetvā abhabbo sammattaniyāmaṃ okkamitun ti?
Āmantā.
Mātā jīvitā voropitā, pitā jīvitā voropito, Arahā jīvitā voropito, duṭṭhena cittena Tathāgatassa lohitaṃ uppāditaṃ, Saṃgho bhinno ti?
Na h'; evaṃ vattabbe --pe--
Anantarāpayutto puggalo taṃ kammaṃ paṭisaṃharitvā kukkuccaṃ paṭivinodetvā vippaṭisāriyaṃ paṭivinodetvā abhabbo sammattaniyāmaṃ okkamitun ti?
Āmantā.
Nanu taṃ kammaṃ paṭisaṃhataṃ kukkuccaṃ paṭivinoditaṃ vippaṭisāriyaṃ paṭivinītan ti?
Āmantā.
Hañci taṃ kammaṃ paṭisaṃhataṃ kukkuccaṃ paṭivinoditaṃ vippaṭisāriyaṃ paṭivinītaṃ, no vata re vattabbe "Anantarāpayutto puggalo taṃ kammaṃ paṭisaṃharitvā kukkuccaṃ paṭivinodetvā vippaṭisāriyaṃ paṭivinodetvā abhabbo sammattaniyāmaṃ okkamitun ti."
3. Anantarāpayutto puggalo sammattaniyāmaṃ okkameyyāti?
Āmantā.
Nanu taṃ kammaṃ payutto atthīti?
Āmantā.
Hañci taṃ kammaṃ payutto atthi, no vata re vattabbe "Anantarāpayutto puggalo sammattaniyāmaṃ okkameyyāti."
Anantarāpayuttakathā.


[page 480]
480 KATHĀVATTHU. [XIII. 5.
XIII.4.
1. Niyato niyāmaṃ okkamatīti?
Āmantā.
Micchattaniyato sammattaniyāmaṃ okkamati, sammattaniyato micchattaniyāmaṃ okkamatīti?
Na h'; evaṃ vattabbe --pe--
Niyato niyāmaṃ okkamatīti?
Āmantā.
Pubbe maggaṃ bhāvetvā pacchā niyāmaṃ okkamatīti?
Na h'; evaṃ vattabbe --pe--
Pubbe sotāpattimaggaṃ bhāvetvā pacchā sotāpattiniyāmaṃ okkamatīti?
Na h'; evaṃ vattabbe --pe--
Pubbe sakadāgāmimaggaṃ --pe-- anāgāmimaggaṃ --
arahattamaggaṃ bhāvetvā pacchā arahattaniyāmaṃ okkamatīti?
Na h'; evaṃ vattabbe --pe--
Pubbe satipaṭṭhānaṃ --pe-- sammappadhānaṃ --pe--
iddhipādaṃ --pe-- indriyaṃ --pe-- balaṃ --pe-- bojjhaṅgaṃ bhāvetvā pacchā niyāmaṃ okkamatīti?
Na h'; evaṃ vattabbe --pe--
2. Na vattabbaṃ "Niyato niyāmaṃ okkamatīti?"
Āmantā.
Bhabbo bodhisatto tāya jātiyā dhammaṃ nābhisametun ti?
Na h'; evaṃ vattabbe --pe--
Tena hi niyato niyāmaṃ okkamatīti.
Niyatassa niyāmakathā.
XIII.5.
1. Nivuto nīvaraṇaṃ jahatīti?
Āmantā.
Ratto rāgaṃ jahati, duṭṭho dosaṃ jahati, mūḷho moham jahati, kiliṭṭho kilese jahatīti?


[page 481]
XII. 5.] KATHĀVATTHU. 481
Na h'; evaṃ vattabbe --pe--
Rāgena rāgaṃ jahati, dosena dosaṃ jahati, mohena mohaṃ jahati, kilesehi kilese jahatīti?
Na h'; evaṃ vattabbe --pe--
Rāgo cittasampayutto maggo cittasampayutto ti?
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Rāgo akusalo maggo kusalo ti?
Āmantā.
Kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti?
Na h'; evaṃ vattabbe --pe--
Kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Cattār'; imāni Bhikkhave suvidūravidūrāni. Katamāni cattāri? Nabhañ ca Bhikkhave pathavī ca idaṃ paṭhamaṃ suvidūravidūraṃ -- pe -- tasmā sataṃ dhammo asabbhi ārakā ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabaṃ Kusalākusalā --pe-- sammukhībhāvaṃ āgacchantīti."
2. Nivuto nīvaraṇaṃ jahatīti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjapatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmetīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Nivuto nīvaraṇaṃ jahatīti."
3. Na vattabbaṃ "Nivuto nīvaraṇaṃ jahatīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati


[page 482]
482 KATHĀVATTHU. [XIII. 6.
[... content straddling page break has been moved to the page above ...] --pe-- avijjāsavā pi cittaṃ vimuccatīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi nivuto nīvaraṇaṃ jahatīti.
Nivutakathā.
XIII.6.
1. Sammukhībhūto saññojanaṃ jahatīti?
Āmantā.
Ratto rāgaṃ jahati, duṭṭho dosaṃ jahati, mūḷho mohaṃ jahati, kiliṭṭho kilese jahatīti?
Na h'; evaṃ vattabbe --pe--
Rāgena rāgaṃ jahati, dosena dosaṃ jahati, mohena mohaṃ jahati, kilesehi kelese jahatīti?
Na h'; evaṃ vattabbe --pe--
Rāgo cittasampayutto maggo cittasampayutto ti?
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Rāgo akusalo maggo kusalo ti?
Āmantā.
Kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhābā dhammā sammukhībhāvaṃ āgacchantīti?
Na h'; evaṃ vattabbe --pe--
Kūsalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Cattār'; imāni Bhikkhave suvidūravidūrāni. Katamāni cattāri? Nabhañ ca Bhikkhave pathavī ca idaṃ paṭhamaṃ suvidūravidūraṃ -- pe -- tasmā sataṃ dhammo asabbhi ārakā ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Kusalākusalā --pe-- sammukhībhāvaṃ āgacchantīti."


[page 483]
XIII. 7.] KATHĀVATTHU. 483
2. Sammukhībhūto saññojanaṃ jahatīti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjapatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmetīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Sammukhībhūto saññojanaṃ jahatīti."
3. Na vattabbaṃ "Sammukhībhūto saññojanaṃ jahatīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati --pe-- avijjāsavā pi cittaṃ vimuccatīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi sammukhībhūto saññojanaṃ jahatīti.
Sammukhībhūtakathā.
XIII.7.
1. Samāpanno, assādeti jhānanikanti jhānārammaṇā ti?
Āmantā.
Taṃ jhānaṃ tassa jhānassa ārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Taṃ jhānaṃ tassa jhānassa ārammaṇan ti?
Āmantā.
Tena phassena taṃ phassaṃ phusati, tāya vedanāya taṃ vedanaṃ vedeti, tāya saññāya taṃ saññaṃ jānāti, tāya cetanāya taṃ cetanaṃ ceteti, tena cittena taṃ cittaṃ cinteti, tena vitakkena taṃ vitakkaṃ vitakketi, tena vicārena taṃ vicāraṃ vicāreti, tāya pītiyā taṃ pītiṃ piyāyati, tāya satiyā taṃ satiṃ sarati, tāya paññāya taṃ paññaṃ pajānātīti?
Na h'; evaṃ vattabbe --pe--


[page 484]
484 KATHĀVATTHU. [XIII. 7.
2. Jhānanikanti cittasampayuttā jhānaṃ cittasampayuttan ti?
Amantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Jhānanikanti akusalā jhānaṃ kusalan ti?
Āmantā.
Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti?
Na h'; evaṃ vattabbe --pe--
Kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti?
Āmantā
Nanu vuttaṃ Bhagavatā -- "Cattār'; imāni Bhikkhave suvidūravidūrāni. Katamāni cattāri? Nabhañ ca Bhikkhave pathavī ca idaṃ paṭhamaṃ suvidūravidūraṃ -- pe -- tasmā sataṃ dhammo asabbhi ārakā ti." Atth'; eva suttanto ti?
Āmantā
Tena hi na vattabbaṃ "Kusalākusalā --pe-- sammukhībhānaṃ āgacchantīti."
3. Na vattabbaṃ "Samāpanno assādeti, jhānanikanti jhānārammaṇā ti"?
Amantā
Nanu vuttaṃ Bhagavatā -- "Idha Bhikkhave bhikkhu vivicc'; eva kāmehi vivicc'; akusalehi dhammehi paṭhamaṃ jhānaṃ upasampajja viharati, so taṃ assādeti taṃ nikāmeti tena ca vittiṃ āpajjati, vitakkavicārānaṃ vūpasamā --pe-- dutiyaṃjhānaṃ --pe-- tatiyaṃjhānaṃ --pe-- catutthaṃ jhānaṃ upasampajja viharati, so taṃ assādeti taṃ nikāmeti tena ca vittiṃ āpajjatīti"?
Amantā.
Tena hi samāpanno assādeti, jhānanikanti jhānārammaṇā ti.
Samāpanno assādetikathā.


[page 485]
XIII. 8. KATHĀVATTHU. 485
XIII.8.
1. Atthi asātarāgo ti?
Āmantā.
Dukkhābhinandino sattā atthi keci dukkhaṃ patthenti pihenti esanti gavesanti pariyesanti dukkhaṃ ajjhosāya tiṭṭhantīti?
Na h'; evaṃ vattabbe --pe--
Nanu sukhābhinnandino sattā atthi keci sukhaṃ patthenti pihenti esanti gavesanti pariyesanti sukhaṃ ajjhosāya tiṭṭhantīti?
Āmantā.
Hañci sukhābhinandino --pe-- tiṭṭhanti, no vata re vattabbe "Atthi asātarāgo ti."
2. Atthi asātarāgo ti?
Āmantā.
Dukkhāya vedanāya rāgānusayo anuseti, sukhāya vedanāya paṭighānusayo anusetīti?
Na h'; evaṃ vattabbe --pe--
Nanu sukhāya vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anusetīti?
Āmantā.
Hañci sukhāya vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anuseti, no vata re vattabbe Atthi asātarāgo ti."
3. Na vattabbaṃ "Atthi asātarāgo ti"?
Āmantā.
nanu vuttaṃ Bhagavatā "So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vediyati, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhatīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi atthi asātarāgo ti."
Asātarāgakathā.


[page 486]
486 KATHĀVATTHU. [XIII. 9.
XIII.9.
1. Dhammataṇhā abyākatā ti?
Āmantā.
Vipākābyākatā kiriyābyākatā rūpaṃ nibbānaṃ cakkhāyatanaṃ --pe-- phoṭṭhabbāyatanan ti?
Na h'; evaṃ vattabbe --pe--
Dhammataṇhā abyākatā ti?
Āmantā.
Rūpataṇhā abyākatā ti?
Na h'; evaṃ vattabbe --pe--
Dhammataṇhā abyākatā ti?
Āmantā.
Saddataṇhā --pe-- gandhataṇhā --pe-- rasataṇhā --pe--
phoṭṭhabbataṇhā abyākatā ti?
Na h'; evaṃ vattabbe --pe--
Rūpataṇhā akusalā ti?
Āmantā.
Dhammataṇhā akusalā ti?
Na h'; evaṃ vattabbe --pe--
Saddataṇhā --pe-- phoṭṭhabbataṇhā akusalā ti?
Āmantā.
Dhammataṇhā akusalā ti?
Na h'; evam vattabbe --pe--
2. Dhammataṇhā abyākatā ti?
Āmantā.
Nanu taṇhā akusalā vuttā Bhagavatā ti?
Āmantā.
Hañci taṇhā akusalā vuttā Bhagavatā, no vata re vattabbe Dhammataṇhā abyākatā ti."
Dhammataṇhā abyākatā ti?
Āmantā.
Nanu lobho akusalo vutto Bhagavatā, dhammataṇhā lobho ti?
Āmantā.
Hañci lobho akusalo vutto Bhagavatā, dhammataṇhā lobho, no vata re vattabbe Dhammataṇhā abyākatā ti."
3. Dhammataṇhā lobho abyākato ti?


[page 487]
XIII. 9.] KATHĀVATTHU. 487
Āmantā.
Rūpataṇhā lobho abyākato ti?
Na h'; evaṃ vattabbe --pe--
Dhammataṇhā lobho abyākato ti?
Āmantā.
Saddataṇhā --pe-- gandhataṇhā --pe-- rasataṇhā --pe--
phoṭṭhabbataṇhā lobho abyākato ti?
Na h'; evaṃ vattabbe --pe--
Rūpataṇhā lobho akusalo ti?
Āmantā.
Dhammataṇhā lobho akusalo ti?
Na h'; evaṃ vattabbe --pe--
Saddataṇhā --pe-- phoṭṭhabbataṇhā lobho akusalo ti?
Āmantā.
Dhammataṇhā lobho akusalo ti?
Na h'; evaṃ vattabbe --pe--
4. Dhammataṇhā abyākatā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā "Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā ti" Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ Dhammataṇhā abyākatā ti."
5. Na vattabbaṃ Dhammataṇhā abyākatā ti"?
Āmantā.
Nanu sā dhammataṇhā ti?
Āmantā.
Hañci sā dhammataṇhā, tena vata re vattabbe Dhammataṇhā abyākatā ti."
Dhammataṇhā abyākatā ti kathā.


[page 488]
488 KATHĀVATTHU. [XIII. 10.
XIII.10.
1. Dhammataṇhā na dukkhasamudayo ti?
Āmantā.
Rūpataṇhā na dukkhasmudayo ti?
Na h'; evaṃ vattabbe --pe--
Dhammataṇhā na dukkhasamudayo ti?
Āmantā.
Saddataṇhā --pe-- phoṭṭhabbataṇhā na dukkhasamudayo ti?
Na h'; evaṃ vattabbe --pe--
Rūpataṇhā dukkhasamudayo ti?
Āmantā.
Dhammataṇhā dukkhasamudayo ti?
Na h'; evaṃ vattabbe --pe--
Saddataṇhā --pe-- phoṭṭhabbataṇhā dukkhasamudayo ti?
Āmantā.
Dhammataṇhā dukkhasamudayo ti?
Na h'; evaṃ vattabbe --pe--
2. Dhammataṇhā na dukkhasamudayo ti?
Āmantā.
Nanu taṇhā dukkhasamudayo vutto Bhagavatā ti?
Āmantā.
Hañci taṇhā dukkhasamudayo vutto Bhagavatā, no vata re vattabbe "Dhammataṇhā na dukkhasamudayo ti."
Dhammataṇhā na dukkhasamudayo ti?
Āmantā.
Nanu labho dukkhasamudayo vutto Bhagavatā, dhammataṇhā lobho ti?
Āmantā.
Hañci lobho dukkhasamudayo vutto Bhagavatā, dhammataṇhā lobho, no vata re vattabbe "Dhammataṇhā na dukkhasamudayo ti."
3. Dhammataṇhā lobho na dukkhasamudayo ti?
Āmantā.
Rūpataṇhā lobho na dukkhasamudayo ti?
Na h'; evaṃ vattabbe --pe--


[page 489]
XIII. 10.] KATHĀVATTHU. 489
Dhammataṇhā lobho na dukkhasamudayo ti?
Āmantā.
Saddataṇhā --pe-- phoṭṭhabbataṇhā lobho na dukkhasamudayo ti?
Na h'; evaṃ vattabbe --pe--
Rūpataṇhā lobho dukkhasamudayo ti?
Āmantā.
Dhammataṇhā lobho dukkhasamudayo ti?
Na h'; evaṃ vattabbe --pe--
Saddataṇhā --pe-- phoṭṭhabbataṇhā lobho dukkhasamudayo ti?
Āmantā.
Dhammataṇhā lobho dukkhasamudayo ti?
Na h'; evaṃ vattabbe --pe--
4. Dhammataṇhā na dukkhasamudayo ti?
Āmantā.
Nanu vuttaṃ Bhagavatā "Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ Dhammataṇhā na dukkhasamudayo ti?
5. Na vattabbaṃ "Dhammataṇhā na dukkhasamudayo ti?"
Āmantā.
Nanu sā dhammataṇhā ti?
Āmantā.
Hañci sā dhammataṇhā, tena vata re vattabbe "Dhammataṇhā na dukkhasamudayo ti."
Dhammataṇhā na dukkhasamudayo ti
kathā.


[page 490]
490 KATHĀVATTHU. [XIII. 10.
Kappaṭṭho kappaṃ tiṭṭheyya, Kappaṭṭho kusalaṃ cittaṃ
na paṭilabheyya,
Anantarāpayutto puggalo sammattaniyāmaṃ okkameyya,
Niyato niyāmaṃ okkameyya, Nivuto nīvaraṇaṃ jahati,
Sammukhībhūto saññojanaṃ jahati, Jhānanikanti,
Asātarāgo Dhammataṇhā abyākatā, Dhammataṇhā na dukkhasamudayo ti.
Terasamo Vaggo.


[page 491]
XIV. 1.] KATHĀVATTHU. 491
XIV.1.
1. Akusalamūlaṃ paṭisandahati kusalamūlan ti?
Āmantā.
Yā akusalassa uppādāya āvaṭṭanā --pe-- paṇidhi, sā vā kusalassa uppādāya āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Akusalamūlaṃ paṭisandahati kusalamūlaṃ, na vattabbaṃ "Yā akusalassa uppādāya āvaṭṭanā --pe-- paṇidhi, sā va kusalassa uppādāya āvaṭṭanā --pe-- paṇidhīti"?
Āmantā.
Kusalaṃ anāvaṭṭantassa uppajjati --pe-- apaṇidahantassa uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Kusalaṃ āvaṭṭantassa uppajjati --pe-- paṇidahantassa uppajjatīti?
Āmantā.
Hañci kusalaṃ āvaṭṭantassa uppajjati --pe-- paṇidahantassa uppajjati, no vata re vattabbe "Akusalamūlaṃ paṭisandahati kusalamūlan ti."
2. Akusalamūlaṃ paṭisandahati kusalamūlan ti?
Āmantā.
Akusalaṃ ayoniso manasikaroto uppajjatīti?
Āmantā.
Kusalaṃ ayoniso manasikaroto uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Nanu kusalaṃ yoniso manasikaroto uppajjatīti?
Āmantā.
Hañci kusalaṃ yoniso manasikaroto uppajjati, no vata re vattabbe "Akasalamūlaṃ paṭisandahati kusalamūlan ti."
3. Akusalamūlaṃ paṭisandahati kusalamūlan ti?
Āmantā.
Kāmasaññāya anantarā nekkhammasaññā uppajjati, byāpādasaññāya anantarā abyāpādasaññā uppajjati, vihiṃsāsaññāya anantarā avihiṃsāsaññā uppajjati, byāpādassa anantarā mettā uppajjati,


[page 492]
492 KATHĀVATTHU. [XIV. 1.
[... content straddling page break has been moved to the page above ...] vihiṃsāya anantarā karuṇā uppajjati, aratiyā anantarā muditā uppajjati, paṭighassa anantarā upekkhā uppajjatīti?
Na h'; evaṃ vattabbe --pe--
4. Kusalamūlaṃ paṭisandahati akusalamūlan ti?
Āmantā.
"Yā kusalassa uppādāya āvaṭṭanā --pe-- paṇidhi, sā va akusalassa uppādāya āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Kusalamūlaṃ paṭisandahati akusalamūlaṃ, na vattabbaṃ "Yā kusalassa uppādāya āvaṭṭanā --pe-- paṇidhi, sā va akusalassa uppādāya āvaṭṭanā --pe-- paṇidhīti"?
Āmantā.
Akusalaṃ anāvaṭṭantassa uppajjati --pe-- apaṇidahantassa uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Akusalaṃ āvaṭṭantassa uppajjati --pe-- paṇidahantassa uppajjatīti?
Āmantā.
Hañci akusalaṃ āvaṭṭantassa uppajjati --pe-- paṇidahantassa uppajjati, no vata re vattabbe "Kusalamūlaṃ paṭisandahati akusalamūlan ti."
5. Kusalamūlaṃ paṭisandahati akusalamūlan ti?
Āmantā.
Kusalaṃ yoniso manasikaroto uppajjatīti?
Āmantā.
Akusalaṃ yoniso manasikaroto uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Nanu akusalaṃ ayoniso manasikaroto uppajjatīti?
Āmantā.
Hañci akusalaṃ ayoniso manasikaroto uppajjati, no ca vata re vattabbe "Kusalamūlaṃ paṭisandahati akusalamūlan ti."
6. Kusalamūlaṃ paṭisandahati akusalamūlan ti?
Āmantā.
Nekkhamasaññāya anantarā kāmasaññā uppajjati,


[page 493]
XIV. 2.] KATHĀVATTHU. 493
abyāpādasaññāya anantarā byāpādasaññā uppajjati, avihiṃsāsaññāya anantarā vihiṃsāsaññā uppajjati, mettāya anantarā byāpādo uppajjati, karuṇāya anantarā vihiṃsā uppajjati, muditāya anantarā arati uppajjati, upekhāya anantarā paṭighaṃ uppajjatīti?
Na h'; evaṃ vattabbe --pe--
7. Na vattabbaṃ "Akusalamūlaṃ paṭisandahati kusalamūlaṃ, kusalamūlaṃ paṭisandahati akusalamūlan ti"?
Āmantā.
Nanu yasmiñ ñeva vatthusmiṃ rajjati {tasmiñ} ñeva vatthusmiṃ virajjati, yasmiñ ñeva vatthusmiṃ virajjati tasmiñ ñeva vatthusmiṃ rajjatīti?
Āmantā.
Hañci yasmiñ ñeva vatthusmiṃ rajjati tasmiñ ñeva vatthusmiṃ virajjati, yasmiñ ñeva vatthusmiṃ virajjati tasmiñ ñeva vatthusmiṃ rajjati, tena vata re vattabbe "Akusalamūlaṃ paṭisandahati kusalamūlaṃ, kusalamūlaṃ paṭisandahati akusalamūlan ti."
Kusalākusalapaṭisandahanakathā.
XIV.2.
1. Saḷāyatanaṃ apubbaṃ acarimaṃ mātukucchisamiṃ saṇṭhātīti?
Āmantā.
Sabbaṅgapaccaṅgī ahīnindriyo mātukucchismiṃ okkamatīti?
Na h'; evaṃ vattabbe --pe--
Uppattesiyena cittena cakkhāyatanaṃ saṇṭhātīti?
Āmantā.
Uppattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṃ saṇāhāti, kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṃ saṇṭhāti, dantā saṇṭhantīti?
Na h'; evaṃ vattabbe --pe--


[page 494]
494 KATHĀVATTHU. [XIV. 2.
Uppattesiyena cittena sotāyatanaṃ --pe-- ghānāyatanaṃ --pe-- jivhāyatanaṃ saṇṭhātīti?
Āmantā.
Uppattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṃ {saṇṭhāti,} kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṃ saṇṭhāti, dantā saṇṭhantīti?
Na h'; evaṃ vattabbe --pe--
2. Mātukucchigatassa pacchā cakkhāyatanaṃ uppajjatīti?
Āmantā.
Mātukucchismiṃ cakkhupaṭilābhāya kammaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
Mātukucchigatassa pacchā sotāyatanaṃ --pe-- ghānāyatanaṃ --pe-- jivhāyatanaṃ uppajjatīti?
Āmantā.
Mātukucchismiṃ {jivhāpaṭitābhāya} kammaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
Mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantīti?
Āmantā.
Mātukucchismiṃ aṭṭhipaṭilābhāya kammaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
3. Na vattabbaṃ "Mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Paṭhammaṃ kalalaṃ hoti, kalalā hoti abbudaṃ,
Abbudā jāyate pesī, pesī nibbattati ghano,
Ghanā pasākhā jāyanti kesā lomā nakhā pi ca,
Yañ c'; assa bhuñjati mātā annaṃ pānañ ca bhojanaṃ
Tena so tattha yāpeti mātukucchigato naro ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantīti.
Saḷāyatanuppattikathā.


[page 495]
XIV. 3.] KATHĀVATTHU. 495
XIV.3.
1. Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti?
Āmantā.
Yā cakkhuviññāṇassa uppādāya āvaṭṭanā --pe-- paṇidhi, sā va sotaviññāṇassa uppādāya āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti, na vattabbaṃ "Yā cakkhuviññāṇassa uppādāya āvaṭṭanā --pe-- paṇidhi, sā va sotaviññāṇassa uppādāya āvaṭṭanā --pe-- paṇidhīti"?
Āmantā.
Sotaviññāṇaṃ anāvaṭṭantassa uppajjati, apaṇidahantassa uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Nanu sotaviññāṇaṃ āvaṭṭantassa uppajjati, paṇidahantassa uppajjatīti?
Āmantā.
Hañci sotaviññāṇaṃ āvaṭṭantassa uppajjati, paṇidahantassa uppajjati, no vata re vattabbe "Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti."
2. Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti?
Āmantā.
Cakkhuviññāṇaṃ rūpanimittaṃ manasikaroto uppajjatīti?
Āmantā.
Sotaviññāṇaṃ rūpanimittaṃ manasikaroto uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Cakkhuviññāṇaṃ rūpārammaṇañ ñeva na aññārammaṇan ti?
Āmantā.
Sotaviññāṇaṃ rūpārammaṇañ ñeva na aññārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇan ti?
Āmantā.


[page 496]
496 KATHĀVATTHU. [XIV. 3.
Cakkhuñ ca paṭicca rūpe ca uppajjati sotaviññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Cakkhuñ ca paṭicca rūpe ca uppajjati sotaviññāṇan ti?
Āmantā.
"Cakkhuñ ca paṭicca rūpe ca uppajjati sotaviññāṇan ti," atth'; eva suttanto ti?
N'; atthi.
"Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇan ti," atth'; eva suttanto ti?
Āmantā.
Hañci cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇan ti," atth'; eva suttanto, no vata re vattabbe
"Cakkhuñ ca paṭicca rūpe ca uppajjati sotaviññāṇan ti."
Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti?
Āmantā.
Tañ ñeva cakkhuviññāṇaṃ taṃ sotaviññāṇan ti?
Na h'; evaṃ vattabbe --pe--
3. Sotaviññāṇassa anantarā ghānaviññāṇaṃ uppajjati, ghānaviññāṇassa anantarā jivhāviññāṇaṃ uppajjati, jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti?
Āmantā.
Ya jivhāviññāṇassa uppādāya āvaṭṭanā --pe-- piṇidhi, sā va kāyaviññāṇassa uppādāya āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti, na vattabbaṃ "Yā jivhāviññāṇassa uppādāya āvaṭṭanā --
pe -- paṇidhi, sā va kāyaviññāṇassa uppādāya āvaṭṭanā -- pe -- paṇidhīṭi"?
Āmantā.
Kāyaviññāṇaṃ anāvaṭṭantassa uppajjati, apaṇidahantassa uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Nanu kāyaviññāṇaṃ āvaṭṭantassa uppajjati, paṇidahantassa uppajjatīti?
Āmantā.
Hañci kāyaviññāṇaṃ āvaṭṭantassa uppajjati, paṇidahantassa uppajjati, no vata re vattabbe Jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti."


[page 497]
XIV. 3.] KATHĀVATTHU. 497
4. Jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti?
Āmantā.
Jivhāviññāṇaṃ rasanimittaṃ manasikaroto uppajjatīti?
Āmantā.
Kāyaviññāṇaṃ rasanimittaṃ manasikaroto uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Jivhāviññāṇaṃ rasārammaṇañ ñeva na aññārammaṇan ti?
Āmantā.
Kāyaviññāṇaṃ rasārammaṇañ ñeva na aññārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇan ti?
Āmantā.
Jivhañ ca paṭicca rase ca uppajjati kāyaviññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Jivhañ ca paṭicca rase ca uppajjati kāyaviññāṇan ti?
Āmantā.
"Jivhañ ca paṭicca rase ca uppajjati kāyaviññāṇan ti," atth'; eva suttanto ti?
Na'; atthi.
"Jivhañ ca paṭicca rase ca uppajjati kāyaviññāṇan ti," atth'; eva suttanto ti?
Āmantā.
Hañci jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇan ti," atth'; eva suttanto, no vata re vattabbe "Jivhañ ca paṭicca rase ca uppajjati kāyaviññāṇan ti."
Jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti?
Āmantā.
Tañ ñeva jivhāviññāṇaṃ taṃ kāyaviññāṇan ti?
Na h'; evaṃ vattabbe --pe--
5. Na vattabbaṃ "Pañca viññāṇā aññamaññassa samanantarā uppajjantīti"?
Āmantā.
Nanu atthi koci naccati gāyati vādeti, rūpañ ca passati,


[page 498]
498 KATHĀVATTHU. [XIV. 4.
saddañ ca suṇāti, gandhañ ca ghāyati, rasañ ca sāyati, phoṭṭhabbañ ca phusatīti?
Āmantā.
Hañci atthi koci --pe-- phusati, tena vata re vattabbe "Pañca viññāṇā aññamaññassa samanantarā uppajjantīti."
Anantarapaccayakathā.
XIV.4.
1. Ariyārūpaṃ mahābhūtānaṃ upādāyāti?
Āmantā.
Ariyarūpaṃ kusalan ti?
Āmantā.
Mahābhūtā kusalā ti?
Na h'; evaṃ vattabbe --pe--
Mahābhūtā abyākatā ti?
Āmantā.
Ariyarūpaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
2. Ariyarūpaṃ mahābhūtānaṃ upādāyāti?
Āmantā.
Ariyarūpaṃ anāsavaṃ asaññojanīyaṃ aganthanīyaṃ anoghanīyaṃ ayoganīyaṃ anīvaraṇīyaṃ aparāmaṭṭhaṃ anupādāniyaṃ asaṃkilesikan ti?
Āmantā.
Mahābhūtā anāsavā --pe-- asaṃkilesikā ti?
Na h'; evaṃ vattabbe --pe--
Mahābhūtā sāsavā --pe-- saṃkilesikā ti?
Āmantā.
Ariyarūpaṃ sāsavaṃ --pe-- saṃkilesikan ti?
Na h'; evaṃ vattabbe --pe--
3. Na vattabbaṃ "Ariyarūpaṃ mahābhūtānaṃ upādāyāti"?
Āmantā.


[page 499]
XIV. 5.] KATHĀVATTHU. 499
Nanu vuttaṃ Bhagavatā -- "Yaṃ kiñci Bhikkhave rūpaṃ cattāri mahābhūtāni catunnañ ca mahābhūtānaṃ upādāya rūpan ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi ariyārūpaṃ mahābhūtānaṃ upādāyāti.
Ariyarūpakathā.
XIV.5.
1. Añño kāmarāgānusayo aññaṃ kāmarāgapariyuṭṭhānan ti?
Āmantā.
Añño kāmarāgo aññaṃ kāmarāgapariyuṭṭhāna ti?
Na h'; evaṃ vattabbe --pe--
Sv'; eva kāmarāgo taṃ kāmarāgapariyuṭṭhānan ti?
Āmantā.
Sv'; eva kāmarāgānusayo taṃ kāmarāgapariyuṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--
2. Añño paṭighānusayo aññaṃ paṭighapariyuṭṭhānan ti?
Āmantā.
Aññaṃ paṭighaṃ aññaṃ paṭighapariyuṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--
Tañ ñeva paṭighaṃ taṃ paṭighapariyuṭṭhānan ti?
Āmantā.
Sv'; eva paṭighānusayo taṃ paṭighapariyuṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--
3. Añño mānānusayo aññaṃ mānapariyuṭṭhānan ti?
Āmantā.
Añño māno aññaṃ mānapariyuṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--
Sv'; eva māno taṃ mānapariyuṭṭhānan ti?
Āmantā.
Sv'; eva mānānusayo taṃ mānapariyuṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--


[page 500]
500 KATHĀVATTHU. [XIV. 5.
4. Añño diṭṭhānusayo aññaṃ diṭṭhipariyuṭṭhānan ti?
Āmantā.
Aññā diṭṭhi aññaṃ diṭṭhipariyuṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--
Sā va diṭṭhi taṃ diṭṭhipariyuṭṭhānan ti?
Āmantā.
Sv'; eva diṭṭhānusayo taṃ diṭṭhipariyuṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--
5. Añño vicikicchānusayo aññaṃ vicikicchāpariyuṭṭhānan ti?
Āmantā.
Aññā vicikicchā aññaṃ vicikicchāpariyuṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--
Sā va vicikicchā taṃ vicikicchāpariyuṭṭhānan ti?
Āmantā.
Sv'; eva vicikicchānusayo taṃ vicikicchāpariyuṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--
6. Añño bhavarāgānusayo aññaṃ bhavarāgapariyuṭṭhānan ti?
Āmantā.
Añño bhavarāgo aññaṃ bhavarāgapariyuṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--
Sv'; eva bhavarāgo taṃ bhavarāgapariyuṭṭhānan ti?
Āmantā.
Sv'; eva bhavarāgānusayo taṃ bhavarāgapariyuṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--
7. Añño avijjānusayo aññaṃ avijjāpariyuṭṭhānan ti?
Āmantā.
Añña avijjā aññaṃ avijjāpariyuṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--
Sā va avijjā taṃ avijjāpariyuṭṭhānan ti?
Āmantā.
Sv'; eva avijjānusayo taṃ avijjāpariyuṭṭhānan ti?
Na h'; evaṃ vattabbe --pe--
8. Na vattabbaṃ "Añño anusayo aññaṃ pariyuṭṭhānan ti?


[page 501]
XIV. 6.] KATHĀVATTHU. 501
Āmantā.
Puthujjano kusalābyākate citte vattamāne "sānusayo ti" vattabbo ti?
Āmantā.
"Pariyuṭṭhito ti" vattabbo ti?
Na h'; evaṃ vattabbe --pe--
Tena hi añño anusayo aññaṃ pariyuṭṭhānan ti.
Puthujjano kusalābyākate citte vattamāne sarāgo ti" vattabbo ti?
Āmantā.
Pariyuṭṭhito ti" vattabbo ti.
Na h'; evaṃ vattabbe --pe--
Tena hi añño rāgo aññaṃ pariyuṭṭhānan ti.
Añño anusayo ti kathā.
XIV.6.
1. Pariyuṭṭhānaṃ cittavippayuttan ti?
Āmantā.
Rūpaṃ nibbānaṃ cakkhāyatanaṃ --pe-- phoṭṭhabbāyatanan ti?
Na h'; evaṃ vattabbe --pe--
Pariyuṭṭhānaṃ cittavippayuttan ti?
Āmantā.
N'; atthi sarāgaṃ cittaṃ sadosaṃ cittaṃ samohaṃ cittaṃ --pe-- akusalaṃ cittaṃ saṃkiliṭṭhaṃ cittan ti?
Na h'; evaṃ vattabbe --pe--
Nanu atthi sarāgaṃ cittaṃ sadosaṃ cittaṃ samohaṃ cittaṃ --pe-- akusalaṃ cittaṃ saṃkiliṭṭhaṃ cittan ti?
Āmantā.
Hañci atthi sarāgaṃ cittaṃ sadosaṃ cittaṃ samohaṃ cittaṃ --pe-- akusalaṃ cittaṃ saṃkiliṭṭhaṃ cittaṃ, no vata re vattabbe "Pariyuṭṭhānaṃ cittavippayuttan ti."
Pariyuṭṭhānaṃ cittavippayuttan ti
kathā.


[page 502]
502 KATHĀVATTHU. [XIV. 7.
XIV.7.
1. Rūparāgo rūpadhātuṃ anuseti rūpadhātupariyāpanno ti?
Āmantā.
Samāpattesiyo uppattesiyo diṭṭhadhammasukhavihāro samāpattesiyena cittena uppatesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
Nanu na samāpattesiyo na uppattesiyo na diṭṭhadhammasukhavihāro na samāpattesiyena cittena na uppattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo ti?
Āmantā.
Hañci na samāpattesiyo --pe-- ekārammaṇo, no vata re vattabbe Rūparāgo rūpadhātuṃ anuseti rūpadhātupariyāpanno ti."
2. Rūparāgo rūpadhātuṃ anuseti rūpadhātupariyāpanno ti?
Āmantā.
Saddarāgo saddadhātuṃ anuseti saddadhātupariyāpanno ti?
Na h'; evaṃ vattabbe --pe--
Rūparāgo rūpadhātuṃ anuseti rūpadhātupariyāpanno ti?
Āmantā.
Gandharāgo --pe-- rasarāgo --pe-- phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti phoṭṭhabbadhātupariyāpanno ti?
Na h'; evaṃ vattabbe --pe--
Saddarāgo saddadhātuṃ anuseti na vattabbaṃ saddadhātupariyāpanno ti?
Āmantā.
Rūparāgo rūpadhātuṃ anuseti na vattabbaṃ rūpadhātupariyāpanno ti?
Na h'; evaṃ vattabbe --pe--


[page 503]
XIV. 7.] KATHĀVATTHU. 503
Phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti na vattabbaṃ phoṭṭhabbadhātupariyāpanno ti?
Āmantā.
Rūparāgo rūpadhātuṃ anuseti na vattabbaṃ rūpadhātupariyāpanno ti?
Na h'; evaṃ vattabbe --pe--
3. Arūparāgo arūpadhātuṃ anuseti arūpadhātupariyāpanno ti?
Āmantā.
Samāpattesiyo uppattesiyo diṭṭhadhammasukhavihāro samāpattesiyena cittena uppattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
Nanu na samāpattesiyo na uppattesiyo na diṭṭhadhammasukhavihāro na samāpattesiyena cittena na uppattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo ti?
Āmantā.
Hañci na samāpattesiyo --pe-- ekārammaṇo, no vata re vattabbe "Arūparāgo arūpadhātuṃ anuseti arūpadhātupariyāpanno ti."
4. Arūparāgo arūpadhātuṃ anuseti arūpadhātupariyāpanno ti"
Āmantā.
Saddarāgo saddadhātuṃ anuseti saddadhātupariyāpanno ti?
Na h'; evaṃ vattabbe --pe--
Arūparāgo arūpadhātuṃ anuseti arūpadhātupariyāpanno ti?
Āmantā.
Gandharāgo --pe-- rasarāgo --pe-- phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti phoṭṭhabbadhātupariyāpanno ti?
Na h'; evaṃ vattabbe --pe--
Saddarāgo saddadhātuṃ anuseti na vattabbaṃ saddadhātupariyāpanno ti?


[page 504]
504 KATHĀVATTHU. [XIV. 8.
Āmantā.
Arūparāgo arūpadhātuṃ anuseti na vattabbaṃ arūpadhātupariyāpanno ti?
Na h'; evaṃ vattabbe --pe--
Phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti na vattabbaṃ phoṭṭhabbadhātupariyāpanno ti?
Āmantā.
Arūparāgo arūpadhātuṃ anuseti na vattabbaṃ arūpadhātupariyāpanno ti?
Na h'; evaṃ vattabbe --pe--
5. Na vattabbaṃ "Rūparāgo rūpadhātuṃ anuseti rūpadhātupariyāpanno, arūparāgo arūpadhātuṃ anuseti arūpadhātupariyāpanno ti"?
Āmantā.
Nanu kāmarāgo kāmadhātuṃ anuseti kāmadhātupariyāpanno ti?
Āmantā.
Hañci kāmarāgo kāmadhātuṃ anuseti kāmadhātupariyāpanno, tena vata re vattabbe Rūparāgo rūpadhātuṃ anuseti rūpadhātupariyāpanno, arūparāgo arūpadhātuṃ anuseti arūpadhātupariyāpanno ti."
Pariyāpannakathā.
XIV.8.
1. Diṭṭhigataṃ abyākatan ti?
Āmantā.
Vipākābyākataṃ kiriyābyākataṃ rūpaṃ nibbānaṃ cakkhāyatanaṃ --pe-- phoṭṭhabbāyatanan ti?
Na h'; evaṃ vattabbe --pe--
Diṭṭhigataṃ abyākatan ti?
Āmantā.
Diṭṭhigatasampayutto phasso abyākato ti?
Na h'; evaṃ vattabbe --pe--
Diṭṭhigataṃ abyākatan ti?
Āmantā.


[page 505]
XIV] 8.] KATHĀVATTHU. 505
Diṭṭhigatasampayuttā vedanā --pe-- saññā --pe-- cetanā --pe-- cittaṃ abyākatan ti?
Na h'; evaṃ vattabbe --pe--
Diṭṭhigatasampayutto phasso akusalo ti?
Āmantā.
Diṭṭhigataṃ akusalan ti?
Na h'; evaṃ vattabbe --pe--
Diṭṭhigatasampayuttā vedanā --pe-- saññā --pe-- cetanā --pe-- cittaṃ akusalan ti?
Āmantā.
Diṭṭhigataṃ akusalan ti?
Na h'; evaṃ vattabbe --pe--
2. Diṭṭhigataṃ abyākatan ti?
Āmantā.
Aphalaṃ avipākan ti?
Na h'; evaṃ vattabbe --pe--
Nanu saphalaṃ savipākan ti?
Āmantā.
Hañci saphalaṃ savipākaṃ, no vata re vattabbe Diṭṭhigataṃ abyākatan ti."
Diṭṭhigataṃ abyākatan ti?
Āmantā.
Nanu micchādiṭṭhiparamāni vajjāni vuttāni Bhagavatā ti?
Āmantā.
Hañci micchādiṭṭhiparamāni vajjāni vuttāni Bhagavatā, no vata re vattabbe "Diṭṭhigataṃ abyākatan ti."
3. Diṭṭhigataṃ abyākatan ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Micchādiṭṭhi kho Vaccha akusalā, sammādiṭṭhi kusalā ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Diṭṭhigataṃ abyākatan ti."
Diṭṭhigataṃ abyākatan ti?
Āmantā.


[page 506]
506 KATHĀVATTHU. [XIV. 8.
Nanu vuttaṃ Bhagavatā -- "Micchādiṭṭhissa kho ahaṃ Puṇṇa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi, nirayaṃ vā tiracchānayoniṃ vā ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ Diṭṭhigataṃ abyākatan ti."
4. Na vattabbaṃ Diṭṭhigataṃ abyākatan ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Sassato loko ti kho Vaccha abyākataṃ etaṃ, asassato loko ti kho Vaccha abyākataṃ etaṃ, antavā loko ti kho Vaccha abyākataṃ etaṃ, anantavā loko ti kho Vaccha --pe-- taṃ jīvaṃ taṃ sarīran ti kho Vaccha --pe-- aññaṃ jīvaṃ aññaṃ sarīran ti kho Vaccha --pe-- hoti Tathāgato paraṃ maraṇā ti kho Vaccha --pe-- na hoti Tathāgato paraṃ maraṇā ti kho Vaccha --pe-- hoti ca na ca hoti Tathāgato paraṃ maraṇā ti kho Vaccha --pe-- n'; eva hoti na na hoti Tathāgato paraṃ maraṇā ti kho Vaccha abyākataṃ etan ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi diṭṭhigataṃ abyākatan ti.
5. Diṭṭhigataṃ abyākatan ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Micchādiṭṭhikassa Bhikkhave purisapuggalassa yañ c'; eva kāyakammaṃ yathādiṭṭhisamattaṃ samādiṇṇaṃ yañ ca vacīkammaṃ --pe-- yañ ca manokammaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṃkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattantīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ Diṭṭhigataṃ abyākatan ti."
Abyākatakathā.


[page 507]
XIV. 9.] KATHĀVATTHU. 507
XIV.9.
1. Diṭṭhigataṃ apariyāpannan ti?
Āmantā.
Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ, sakadāgāmimaggo sakadāgāmiphalaṃ, anāgāmimaggo anāgāmiphalaṃ, arahattamaggo arahattaphalaṃ, satipaṭṭhānaṃ sammappadhānaṃ iddhipādo indriyaṃ balaṃ bojjhaṅgo ti?
Na h'; evaṃ vattabbe --pe--
2. Na vattabbaṃ "Diṭṭhigataṃ apariyāpannan ti"?
Āmantā.
Puthujjano "kāmesu vītarāgo ti" vattabbo ti?
Āmantā.
"Vigatadiṭṭhiyo ti" vattabbo ti?
Na h'; evaṃ vattabbe --pe--
Tena hi diṭṭhigataṃ apariyāpannan ti.
Apariyāpannakathā.
Vaggo cuddasamo.
Akusalamūlaṃ paṭisandahati kusalamūlaṃ,
Kusalamūlaṃ paṭisandahati akusalamūlaṃ,
Saḷāyatānaṃ, Cha viññāṇakāyā,
Ariyarūpaṃ mahābhūtanaṃ upādāya,
Sv'; eva anusayo taṃ pariyuṭṭhānaṃ,
Cittavippayuttaṃ, Yathā dhātu tañ ñeva anuseti,
Diṭṭhigataṃ abyākataṃ, Diṭṭhigataṃ {apariyāpannan} ti.


[page 508]
508 KATHĀVATTHU. [XV. 1.
XV.1.
1. Paccayatā vavatthitā ti?
Āmantā.
Nanu vīmaṃsā hetu, so ca adhipatīti?
Āmantā.
Hañci vīmaṃsā hetu, so ca adhipati, tena vata re vattabbe "Hetupaccayena paccayo, adhipatipaccayena paccayo ti."
Nanu chandādhipati sahajātānaṃ dhammānaṃ adhipatīti?
Āmantā.
Hañci chandādhipati sahajātānaṃ dhammānaṃ adhipati, tena vata re vattabbe "Adhipatipaccayena paccayo, sahajātapaccayena paccayo ti."
2. Nanu viriyādhipati sahajātānaṃ dhammānaṃ adhipatīti?
Āmantā.
Hañci viriyādhipati sahajātānaṃ dhammānaṃ adhipati, tena vata re vatabbe Adhipatipaccayena paccayo, sahajātapaccayena paccayo ti."
Nanu viriyādhipati sahajātānaṃ dhammānaṃ adhipati, tañ ca indriyan ti?
Āmantā.
Hañci viriyādhipati sahajātānaṃ dhammānaṃ adhipati, tañ ca indriyaṃ, tena vata re vattabbe "Adhipatipaccayena paccayo, indriyapaccayena paccayo ti."
Nanu viriyādhipati sahajātānaṃ dhammānaṃ adhipati, tañ ca maggaṅgan ti?
Āmantā.
Hañci viriyādhipati sahajātānaṃ dhammānaṃ adhipati, tañ ca maggaṅgaṃ, tena vata re vattabbe "Adhipatipaccayena paccayo, maggapaccayena paccayo ti."
3. Nanu cittādhipati sahajātānaṃ dhammānaṃ adhipatīti?


[page 509]
XV. 1.] KATHĀVATTHU. 509
Āmantā.
Hañci cittādhipati sahajātānaṃ dhammānaṃ adhipati, tena vata re vattabbe "Adhipatipaccayena paccayo, sahajātapaccayena paccayo ti."
Nanu cittādhipati sahajātānaṃ dhammānaṃ adhipati, so ca āhāro ti?
Āmantā.
Hañci cittādhipati sahajātānaṃ dhammānaṃ adhipati, so ca āhāro, tena vata re vattabbe "Adhipatipaccayena paccayo, āhārapaccayena paccayo ti."
4. Nanu cittādhipati sahajātānaṃ dhammānaṃ adhipati, tañ ca indriyan ti?
Āmantā.
Hañci cittādhipati sahajātānaṃ dhammānaṃ adhipati, tañ ca indriyaṃ, tena vata re vattabbe "Adhipatipaccayena paccayo, indriyapaccayena paccayo ti."
Nanu vimaṃsādhipati sahajātānaṃ dhammānaṃ adhipatīti?
Āmantā.
Hañci vimaṃsādhipati sahajātānaṃ dhammānaṃ adhipati, tena vata re vattabbe "Adhipatipaccayena paccayo, sahajātapaccayena paccayo ti."
Nanu vimaṃsādhipati sahajātānaṃ dhammānaṃ adhipati, tañ ca maggaṅgan ti?
Āmantā.
Hañci vimaṃsādhipati sahajātānaṃ dhammānaṃ adhipati, tañ ca maggaṅgaṃ, tena vata re vattabbe "Adhipatipaccayena paccayo, maggapaccayena paccayo ti."
Nanu ariyaṃ dhammaṃ garuṃ katvā uppajjati paccavekkhaṇā, tañ c'; ārammaṇan ti?
Āmantā.
Hañci ariyaṃ dhammaṃ garuṃ katvā uppajjati paccavekkhaṇā, tañ c'; ārammaṇaṃ, tena vata re vattabbe "Adhipatipaccayena paccayo, ārammaṇapaccayena paccayo ti."
5. Nanu purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarāpaccayena paccayo, sā ca āsevanā ti?
Āmantā.


[page 510]
510 KATHĀVATTHU. [XV. 2.
Hañci purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanā, tena vata re vattabbe "Anantarapaccayena paccayo, āsevanapaccayena paccayo ti."
6. Nanu purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanā ti?
Āmantā.
Hañci purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarāpaccayena paccayo, sā ca āsevanā, tena vata re vattabbe "Anantarapaccayo, āsevanapaccayena paccayo ti."
7. Nanu purimā purimā kiriyābyākatā dhammā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanā ti?
Hañci purimā purimā kiriyābyākatā dhammā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanā, tena vata re vattabbe Anantarapaccayena paccayo, āsevanapaccayena paccayo ti."
8. Na vattabbaṃ "Paccayatā vavatthitā ti"?
Āmantā.
Hetupaccayena paccayo hoti, ārammaṇapaccayena paccayo hoti, anantarapaccayena paccayo hoti, samanantarapaccayena paccayo hoti ti?
Na h'; evaṃ vattabbe --pe--
Tena hi paccayatā vavatthitā ti,
Paccayakathā.
XV.2.
1. Avijjāpaccayā pi saṃkhārā, na vattabbaṃ "Saṃkhārapaccayā pi avijjā ti"?
Āmantā.
nanu avijjā saṃkhārena sahajātā ti?


[page 511]
XV. 3.] KATHĀVATTHU. 511
Āmantā.
Hañci avijjā saṃkhārena sahajātā, tena vata re vattabbe Avijjāpaccayā pi saṃkhārā saṃkhārapaccayā pi avijjā ti."
2. Taṇhāpaccayā pi upādānaṃ, na vattabbaṃ upādānapaccayā pi taṇhā ti"?
Āmantā.
Nanu taṇhā upādānena sahajātā ti?
Āmantā.
Hañci taṇhā upādānena sahajātā, {tena} vata re vattabbe Taṇhāpaccayā pi upādānaṃ upādānapaccayā pi taṇhā ti."
3. Jarāmaraṇapaccayā Bhikkhave jāti, jātipaccayā bhavo ti." Atth'; eva suttanto ti? N'; atthi.
Tena hi avijjāpaccayā pi saṃkhārā, na vattabbaṃ saṃkhārapaccayā pi avijjā," taṇhāpaccayā pi upādānaṃ, na vattabbaṃ upādānapaccayā pi taṇhā ti."
4. Viññāṇapaccayā Bhikkhave nāmarūpaṃ, nāmarūpapaccayā pi viññāṇan ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi avijjāpaccayā pi saṃkhārā saṃkhārapaccayā pi avijā, taṇhāpaccayā pi upādānaṃ upādānapaccayā pi taṇhā ti.
Aññamaññapaccayakathā.
XV.3.
1. Addhā parinipphanno ti?
Āmantā.
Rūpan ti?
Na h'; evaṃ vattabbe --pe--
Vedanā --pe-- saññā --pe-- saṃkhārā --pe-- viññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Atīto addhā parinipphanno ti?


[page 512]
512 KATHĀVATTHU. [XV. 3.
Rūpan ti?
Na h'; evaṃ vattabbe --pe--
Vedanā --pe-- saññā --pe-- saṃkhārā --pe-- viññāṇan ti?
Na h'; evaṃ vattabbe --pe--
2. Anāgato addhā parinipphanno ti?
Āmantā.
Rūpan ti?
Na h'; evaṃ vattabbe --pe--
Āmantā.
Vedanā --pe-- saññā --pe-- saṃkhārā --pe-- viññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Paccuppanno addhā parinipphanno ti?
Āmantā.
Rūpan ti?
Na h'; evaṃ vattabbe --pe--
Vedanā --pe-- saññā --pe-- saṃkhārā --pe-- viññāṇan ti?
Na h'; evaṃ vattabbe --pe--
3. Atītaṃ rūpaṃ vedanā saññā saṃkhārā viññāṇaṃ, atīto addhā ti?
Āmantā.
Atītā pañc'; addhā ti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ rūpaṃ vedanā saññā saṃkhārā viññāṇaṃ, anāgato addhā ti?
Āmantā.
Anāgatā pañc'; addhā ti?
Na h'; evaṃ vattabbe --pe--
{Paccuppannaṃ} rūpaṃ vedanā saññā saṃkhārā viññāṇaṃ, paccuppanno addhā ti?
Āmantā.
Paccuppannā pañc'; addhā ti?
Na h'; evaṃ vattabbe --pe--
4. Atītā pañcakkhandhā atīto addhā, anāgatā pañcakkhandhā anāgato addhā, paccuppannā pañcakkhandhā paccuppanno addhā ti?
Āmantā.


[page 513]
XV. 3.] KATHĀVATTHU. 513
Pannaras'; addhā ti?
Na h'; evaṃ vattabbe --pe--
Atītāni dvādas'; āyatanāni atīto addhā, anāgatāni dvādas'; āyatanāni anāgato addhā, paccuppannāni dvādas'; āyatanāni paccuppanno addhā ti?
Āmantā.
Chattiṃs'; addhā ti?
Na h'; evaṃ vattabbe --pe--
5. Atītā aṭṭhārasa dhātuyo atīto addhā, anāgatā aṭṭhārasa dhātuyo anāgato addhā, paccuppannā aṭṭhārasa dhātuyo paccuppanno addhā ti?
Āmantā.
Catupaññās'; addhā ti?
Na h'; evaṃ vattabbe --pe--
Atītāni bāvīsat'; indriyāni atīto addhā, anāgatāni bāvīsat'; indriyāni anāgato addhā, paccuppannāni bāvīsat'; indriyāni paccuppanno addhā ti?
Āmantā.
Chasaṭṭhī addhā ti?
Na h'; evaṃ vattabbe --pe--
6. Na vattabbaṃ "Addhā parinipphanno ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Tīṇ'; imāni Bhikkhave kathāvatthūni. Katamāni tīṇi? Atītaṃ vā Bhikkhave addhānaṃ ārabbha kathaṃ katheyya ‘evaṃ ahosi atītaṃ addhānan ti,'; anāgataṃ vā Bhikkhave addhānaṃ ārabbha kathaṃ katheyya ‘evaṃ bhavissati anāgataṃ addhānan ti,'; etarahi vā Bhikkhave paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya ‘evaṃ hoti etarahi paccuppannan ti.'; Imāni kho Bhikkhave tīṇi kathāvatthūnīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi addhā parinipphanno ti.
Addhākathā.


[page 514]
514 KATHĀVATTHU. [XV. 5.
XV.4.
1. Khaṇo parinipphanno, layo parinipphanno, muhuttaṃ parinipphannan ti?
Āmantā.
Rūpan ti?
Na h'; evaṃ vattabbe --pe--
Vedanā --pe-- saññā --pe-- saṃkhārā --pe-- viññāṇan ti?
Na h'; evaṃ vattabbe --pe--
2. Na vattabbaṃ "Muhuttaṃ parinipphannan ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Tīṇ'; imāni Bhikkhave kathāvatthūni. Katamāni tīṇi? Atītaṃ vā Bhikkhave addhānaṃ ārabbha kathaṃ katheyya ‘evaṃ ahosi atītaṃ addhānan ti,'; anāgataṃ vā Bhikkhave addhānaṃ ārabbha kathaṃ katheyya ‘evaṃ bhavissati anāgataṃ addhānan ti,'; etarahi vā Bhikkhave paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya ‘evaṃ hoti etarahi paccuppannaṃ ti.'; Imāni kho Bhikkhave {tīṇi}
kathāvatthūnīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi muhuttaṃ parinipphannan ti.
Khaṇalayamuhuttakathā.
XV.5.
1. Cattāro āsavā anāsavā ti?
Āmantā.
Maggo phalaṃ nibbānaṃ sotāpattimaggo sotāpattiphalaṃ --pe-- bojjhaṅgo ti?
Na h'; evaṃ vattabbe --pe--
2. Na vattabbaṃ "Cattāro āsavā anāsavā ti"?
Āmantā.
Atth'; aññ'; eva āsavā yehi āsavehi te āsavā sāsavā hontīti?


[page 515]
XV. 6.] KATHĀVATTHU. 515
Na h'; evaṃ vattabbe --pe--
Tena hi cattāro āsavā anāsavā ti.
Āsavakathā.
XV.6.
1. Lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaran ti?
Āmantā.
Maggo phalaṃ nibbānaṃ --pe-- bojjhaṅgo ti?
Na h'; evaṃ vattabbe --pe--
Sotāpattimaggassa jarāmaraṇaṃ sotāpattimaggo ti?
Na h'; evaṃ vattabbe --pe--
Sotāpattimaggassa jarāmaraṇaṃ sotāpattimaggo ti?
Āmantā.
Sotāpattiphalassa jarāmaraṇaṃ sotāpattiphalan ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmimaggassa --pe-- sakadāgāmiphalassa --pe--
anāgāmimaggassa --pe-- anāgāmiphalassa --pe-- arahattamaggassa jarāmaraṇaṃ arahattamaggo ti?
Na h'; evaṃ vattabbe --pe--
Arahattamaggassa jarāmaraṇaṃ arahattamaggo ti?
Āmantā.
Arahattaphalassa jarāmaraṇaṃ arahattaphalan ti?
Na h'; evaṃ vattabbe --pe--
Satipaṭṭhānānaṃ sammappadhānānaṃ iddhipādānaṃ indriyānaṃ balānaṃ bojjhaṅgānaṃ jarāmaraṇaṃ bojjhaṅgo ti?
Na h'; evaṃ vattabbe --pe--
2. Na vattabbaṃ "Lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaran ti"?
Āmantā.
Lokiyan ti?
Na h'; evaṃ vattabbe --pe--
Tena hi lokuttaran ti.
Jarāmaraṇakathā.


[page 516]
516 KATHĀVATTHU. [XV. 8.
XV.7.
1. Saññāvedayitanirodhasamāpatti lokuttarā ti?
Āmantā.
Maggo phalaṃ nibbānaṃ --pe-- bojjhaṅgo ti?
Na h'; evaṃ vattabbe --pe--
2. Na vattabbaṃ "Saññāvedayitanirodhasamāpatti lokuttarā ti"?
Āmantā.
Lokiyā ti?
Na h'; evaṃ vattabbe --pe--
Tena hi lokuttarā ti.
Saññāvedayitakathā.
XV.8.
1. Saññāvedayitanirodhasamāpatti lokiyā ti?
Āmantā.
Rūpan ti?
Na h'; evaṃ vattabbe --pe--
Vedanā saññā saṃkhārā viññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Kāmāvacarā ti?
Na h'; evaṃ vattabbe --pe--
Rūpāvacarā ti?
Na h'; evaṃ vattabbe --pe--
Arūpāvacarā ti?
Na h'; evaṃ vattabbe --pe--
2. Na vattabbaṃ "Saññāvedayitanirodhasamāpatti lokiyā ti"?
Āmantā.
Lokuttarā ti?
Na h'; evaṃ vattabbe --pe--
Tena hi lokiyā ti.
Dutiyasaññāvedayitakathā.


[page 517]
XV. 9.] KATHĀVATTHU. 517
XV.9.
1. Saññāvedayitanirodhasamāpanno kālaṃ kareyyāti?
Āmantā.
Atthi saññāvedayitanirodhasamāpannassa maraṇantiyo phasso, maraṇantiyā vedanā, maraṇantiyā saññā, maraṇantiyā cetanā, maraṇantiyaṃ cittan ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi saññāvedayitanirodhasamāpannassa marāṇantiyo phasso --pe-- maraṇantiyaṃ cittan ti?
Āmantā.
Hañci n'; atthi saññāvedayitanirodhasamāpannassa maraṇantiyaṃ cittaṃ, no vata re vattabbe "Saññāvedayitanirodhasamāpanno kālaṃ kareyyāti."
2. Saññāvedayitanirodhasamāpanno kālaṃ kareyyāti?
Āmantā.
Atthi saññāvedayitanirodhasamāpannassa phasso vedanā saññā cetanā cittan ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi saññāvedayitanirodhasamāpannassa phasso vedanā saññā cetanā cittan ti?
Āmantā.
Aphassakassa kālakiriyā, avedanakassa kālakiriyā --
pe -- acittakassa kālakiriyā ti?
Na h'; evaṃ vattabbe --pe--
Nanu saphassakassa kālakiriyā --pe-- sacittakassa kālakiriyā ti?
Āmantā.
Hañci saphassakassa kālakiriyā --pe-- sacittakassa kālakiriyā, no vata re vattabbe "Saññāvedayitanirodhasamāpanno kālaṃ kareyyāti."
3. Saññāvedayitanirodhasamāpanno kālaṃ kareyyāti?
Āmantā.
Saññāvedayitanirodhasamāpannassa kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti?
Na h'; evaṃ vattabbe --pe--


[page 518]
518 KATHĀVATTHU. [XV. 10.
Saññāvedayitanirodhasamāpannassa kāye visaṃ na kameyya, satthaṃ na kameyya, aggi na kameyyāti?
Āmantā.
Hañci aggi na kameyya, no vata re vattabbe "Saññāvedayitanirodhasamāpanno kālaṃ kareyyāti."
4. Saññāvedayitanirodhasamāpannassa kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti?
Āmantā.
Na nirodhasamāpanno ti?
Na h'; evaṃ vattabbe --pe--
Saññāvedayitanirodhasamāpanno na kālaṃ kareyyāti?
Āmantā.
Atthi so niyāmo yena niyāmena niyato saññāvedayitanirodhasamāpanno na kālaṃ kareyyāti?
N'; atthi
Hañci n'; atthi so niyāmo yena niyāmena niyato saññāvedayitanirodhasamāpanno na kālaṃ kareyya, no vata re vattabbe "Saññāvedayitanirodhasamāpanno na kālaṃ kareyyāti."
5. Cakkhuviññāṇasamaṅgī na kālaṃ kareyyāti?
Āmantā.
Atthi so niyāmo yena niyāmena niyato cakkhuviññāṇasamaṅgī na kālaṃ kareyyāti?
N'; atthi
Hañci n'; atthi so niyāmo yena niyāmena niyato cakkhuviññāṇasamaṅgī na kālaṃ kareyya, no vata re vattabbe "Cakkhuviññāṇasamaṅgī na kālaṃ kareyyāti."
Tatiyasaññāvedayitakathā.
XV.10.
1. Saññāvedayitanirodhasamāpatti asaññasattūpikā ti?
Āmantā.
Atthi saññāvedayitanirodhasamāpannassa alobho kusalamūlaṃ,


[page 519]
XV. 11.] KATHĀVATTHU. 519
[... content straddling page break has been moved to the page above ...] adoso kusalamūlaṃ, amoho kusalamūlaṃ, saddhā viriyaṃ sati samādhi paññā ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi saññāvedayitanirodhasamāpannassa alobho kusalamūlaṃ --pe-- paññā ti?
Āmantā.
Hañci n'; atthi paññā, no vata re vattabbe "Saññāvedayitanirodhasamāpatti asaññasattūpikā ti."
2. Saññāvedayitanirodhasamāpatti asaññasattūpikā ti?
Āmantā.
Atthi saññāvedayitanirodhasamāpannassa phasso vedanā saññā cetanā cittan ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi saññāvedayitanirodhasamāpannassa phasso vedanā saññā cetanā cittan ti?
Āmantā.
Aphassakassa maggabhāvanā, avedanakassa maggabhāvanā --pe-- acittakassa maggabhāvanā ti?
Na h'; evaṃ vattabbe --pe--
Nanu saphassakassa maggabhāvanā --pe-- sacittakassa maggabhāvanā ti?
Āmantā.
Hañci saphassakassa maggabhāvanā --pe-- sacittakassa maggabhāvanā, no vata re vattabbe "Saññāvedayitanirodhasamāpatti asaññasattūpikā ti."
3. Saññāvedayitanirodhasamāpatti asaññasattūpikā ti?
Āmantā.
ye keci saññāvedayitanirodhaṃ samāpajjanti, sabbe te asaññasattūpikā ti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Saññāvedayitanirodhasamāpatti asaññasattūpikā ti"?
Āmantā.
Nanu idhāpi asaññī tatrāpi asaññī ti?
Āmantā.
Hañci idhāpi asaññī tatrāpi asaññī, tena vata re vattabbe "Saññāvedayitanirodhasamāpatti asaññasattūpikā ti."
Asaññasattūpikakathā.


[page 520]
520 KATHĀVATTHU. [XV. 11.
XV.11.
1. Aññaṃ kammaṃ añño kammūpacayo ti?
Āmantā.
Añño phasso añño phassūpacayo, aññā vedanā añño vedanūpacayo, aññā saññā añño saññūpacayo, aññā cetanā añño cetanūpacayo, aññaṃ cittaṃ añño cittūpacayo, aññā saddhā añño saddhūpacayo, aññaṃ viriyaṃ añño viriyūpacayo, aññā sati añño satūpacayo, añño samādhi añño samādhūpacayo, aññā paññā añño paññūpacayo, añño rāgo añño rāgūpacayo --pe-- aññaṃ anottappaṃ añño anottappūpacayo ti?
Na h'; evaṃ vattabbe --pe--
2. Aññaṃ kammaṃ añño kammūpacayo ti?
Āmantā.
Kammūpacayo kammena sahajāto ti?
Na h'; {evaṃ} vattabbe --pe--
Kammūpacayo kammena sahajāto ti?
Āmantā.
Kusalena kammena sahajāto kammūpacayo kusalo ti?
Na h'; evaṃ vattabbe --pe--
Kusalena kammena sahajāto kammūpacayo kusalo ti?
Āmantā.
Sukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo sukhāya vedanāya sampayutto ti?
Na h'; evaṃ vattabbe --pe--
Dukkhāya --pe-- adukkhamasukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo adukkhamasukhāya vedanāya sampayutto ti?
Na h'; evaṃ vattabbe --pe--
3. Kammūpacayo kammena sahajāto ti?
Āmantā.
Akusalena kammena sahajāto kammūpacayo akusalo ti?
Na h'; evaṃ vattabbe --pe--
Akusalena kammena sahajāto kammūpacayo akusalo ti?
Āmantā.


[page 521]
XV. 11.] KATHĀVATTHU. 521
Sukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo sukhāya vedanāya sampayutto ti?
Na h'; evaṃ vattabbe --pe--
Dukkhāya --pe-- adukkhamasukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo adukkhamasukhāya vedanāya sampayutto ti?
Na h'; evaṃ vattabbe --pe--
4. Kammaṃ cittena sahajātaṃ, kammaṃ sārammaṇan ti?
Āmantā.
Kammūpacayo cittena sahajāto, kammūpacayo sārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
Kammūpacayo cittena sahajāto, kammūpacayo anārammaṇo ti?
Āmantā.
Kammaṃ cittena sahajātaṃ, kammaṃ anārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Kammaṃ cittena sahajātaṃ, cittaṃ bhijjamānaṃ, kammaṃ bhijjatīti?
Āmantā.
Kammūpacayo cittena sahajāto, cittaṃ bhijjamānaṃ kammūpacayo bhijjatīti?
Na h'; evaṃ vattabbe --pe--
Kammūpacayo cittena sahajāto, cittaṃ bhijjamānaṃ, kammūpacayo na bhijjatīti?
Āmantā.
Kammaṃ cittena sahajātaṃ, cittaṃ bhijjamānaṃ, kammaṃ na bhijjatīti?
Na h'; evaṃ vattabbe --pe--
5. Kammamhi kammūpacayo ti?
Āmantā.
Tañ ñeva kammaṃ, so kammūpacayo ti?
Na h'; evaṃ vattabbe --pe--
Kammamhi kammūpacayo, kammūpacayato vipāko nibbattatīti?
Āmantā.


[page 522]
522 KATHĀVATTHU. [XV. 11.
Tañ ñeva kammaṃ, so kammūpacayo, so kammavipāko ti?
Na h'; evaṃ vattabbe --pe--
Kammamhi kammūpacayo, kammūpacayato vipāko nibbattati, vipāko sārammaṇo ti?
Āmantā.
Kammūpacayo sārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
Kammūpacayo anārammaṇo ti?
Āmantā.
Vipāko anārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
6. Aññaṃ kammaṃ añño kammūpacayo ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Idha Puṇṇa ekacco sabyāpajjhaṃ pi abyāpajjhaṃ pi kāyasaṃkhāraṃ abhisaṃkharoti, sabyāpajjhaṃ pi abyāpajjhaṃ pi vacīsaṃkhāraṃ --pe-- manosaṃkhāraṃ abhisaṃkharoti, so sabyāpajjhaṃ pi abyāpajjhaṃ pi kāyasaṃkhāraṃ abhisaṃkharitvā, sabyāpajjhaṃ pi abyāpajjhaṃ pi vacīsaṃkhāraṃ --pe--
manosaṃkhāraṃ abhisaṃkharitvā sabyāpajjhaṃ pi abyāpajjhaṃ pi lokaṃ upapajjati, tam enaṃ sabyāpajjhaṃ pi abyāpajjhaṃ pi lokaṃ upapannaṃ samānaṃ sabyāpajjhā pi abyāpajjhā pi phassā phusanti; so sabyāpajjhehi pi abyāpajjhehi pi phassehi phuṭṭho samāno sabyāpajjhaṃ pi abyāpajjhaṃ pi vedanaṃ vedeti vokiṇṇasukhadukkhaṃ, seyyathāpi manussā, ekacce ca devā, ekacce ca vinipātikā; iti kho Puṇṇa bhūtābhūtassa upapatti hoti, yaṃ karoti, tena upapajjati; upapannaṃ etaṃ phassā phusanti. Evaṃ pāhaṃ Puṇṇa kammadāyādā sattā ti vadāmīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Aññaṃ kammaṃ añño kammūpacayo ti."
Kammūpacayakathā.


[page 523]
XV. 11.] KATHĀVATTHU. 523
Vaggo paṇṇarasamo.
Paccayatā vavatthitā, Paṭiccasamuppādo,
Addhā ca khaṇo layo muhuttaṃ, Cattāro āsavā anāsavā, {Lokuttarānaṃ} dhammānaṃ jarāmaraṇaṃ lokuttaraṃ, Saññāvedayitanirodhasamāpatti lokuttarā,
Saññāvedayitanirodhasamāpatti lokiyā,
Saññāvedayitanirodhasamāpanno kālaṃ kareyya,
Sv'; eva maggo asaññasattūpapattiyā, Aññaṃ kammaṃ
añño kammūpacayo ti.
Anusayā, Saṃvaro, Kappo, Mūlaṃ, Vavatthitā.
Tatiyo Paṇṇāsako.


[page 524]
524 KATHĀVATTHU. [XVI. 1.
XVI.1.
1. Paro parassa cittaṃ niggaṇhātīti?
Āmantā.
Paro parassa cittaṃ mā rajji mā dussi mā muyhi mā kilissīti niggaṇhātīti?
Na h'; evaṃ vattabbe --pe--
Paro parassa cittaṃ niggaṇhātīti?
Āmantā.
Paro parassa uppanno phasso mā nirujjhīti niggaṇhātīti?
Na h'; evaṃ vattabbe --pe--
Paro parassa uppannā vedanā --pe-- uppannā saññā --
pe -- uppannā cetanā --pe-- uppannaṃ cittaṃ --pe--
uppannā saddhā --pe-- uppannaṃ viriyaṃ --pe-- uppannā sati -- pe--uppanno samādhi --pe-- uppannā paññā mā nirujjhīti niggaṇhātīti?
Na h'; evaṃ vattabbe --pe--
2. Paro parassa cittaṃ niggaṇhātīti?
Āmantā.
Paro parassa atthāya rāgaṃ pajahati, dosaṃ pajahati --pe-- anottappaṃ pajahatīti?
Na h'; evaṃ vattabbe --pe--
Paro parassa cittaṃ niggaṇhātīti?
Āmantā.
Paro parassa atthāya maggaṃ bhāveti, satipaṭṭhānaṃ bhāveti --pe-- bojjhaṅgaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
Paro parassa cittaṃ niggaṇhātīti?
Āmantā.
Paro parassa atthāya dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
Paro parassa cittaṃ niggaṇhātīti?
Āmantā.


[page 525]
XVI. 2.] KATHĀVATTHU. 525
Añño aññassa kārako, paraṃ kataṃ sukhaṃ dukkhaṃ añño karoti añño paṭisaṃvedetīti?
Na h'; evaṃ vattabbe --pe--
3. Paro parassa cittaṃ niggaṇhātīti?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Attanā va kataṃ pāpaṃ, attanā saṃkilissati,
Attanā akataṃ pāpaṃ, attanā va visujjhati,
Suddhi asuddhi paccattaṃ añño aññaṃ visodhaye ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Paro parassa cittaṃ niggaṇhātīti."
4. Na vattabbaṃ "Paro parassa cittaṃ niggaṇhātīti"?
Āmantā.
Nanu atthi balappattā atthi vasībhūtā ti?
Āmantā.
Hañci atthi balappattā atthi vasībhūtā, tena vata re vattabbe "Paro parassa cittaṃ niggaṇhātīti."
Niggahakathā.
XVI.2.
1. Paro parassa cittaṃ paggaṇhātīti?
Āmantā.
Paro parassa cittaṃ mā rajji mā dussi mā muyhi mā kilissīti paggaṇhātīti?
Na h'; evaṃ vattabbe --pe--
Paro parassa cittaṃ paggaṇhātīti?
Āmantā.
Paro parassa alobhaṃ kusalamūlaṃ janeti, adosaṃ kusalamūlaṃ janeti,


[page 526]
526 KATHĀVATTHU. [XVI. 2.
[... content straddling page break has been moved to the page above ...] amohaṃ kusalamūlaṃ janeti, saddhaṃ janeti, viriyaṃ janeti, satiṃ janeti, samādhiṃ janeti, paññaṃ janetīti?
Na h'; evaṃ vattabbe --pe--
Paro parassa cittaṃ paggaṇhātīti?
Āmantā.
Paro parassa uppanno phasso mā nirujjhīti paggaṇhātīti?
Na h'; evaṃ vattabbe --pe--
Paro parassa uppannā vedanā --pe-- uppannā saññā --
pe -- uppannā cetanā --pe-- uppannaṃ cittaṃ --pe--
uppannā saddhā --pe-- uppannaṃ viriyaṃ --pe-- uppannā sati --pe-- uppanno samādhi --pe-- uppannā paññā mā nirujjhīti paggaṇhātīti?
Na h'; evaṃ vattabbe --pe--
2. Paro parassa cittaṃ paggaṇhātīti?
Āmantā.
Paro parassa atthāya rāgaṃ pajahati, dosaṃ pajahati --pe-- anottappaṃ pajahatīti?
Na h'; evaṃ vattabbe --pe--
Paro parassa cittaṃ paggaṇhātīti?
Āmantā.
Paro parassa atthāya maggaṃ bhāveti, satipaṭṭhānaṃ bhāveti --pe-- bojjhaṅgaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
Paro parassa cittaṃ paggaṇhātīti?
Āmantā.
Paro parassa atthāya dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
Paro parassa cittaṃ paggaṇhātīti?
Āmantā.
Añño aññassa kārako, paraṃ kataṃ sukhaṃ dukkhaṃ añño karoti añño paṭisaṃvedetīti?
Na h'; evaṃ vattabbe --pe--
3. Paro parassa cittaṃ paggaṇhātīti?
Āmantā.
Nanu vuttaṃ Bhagavatā --


[page 527]
XVI. 3.] KATHĀVATTHU. 527
"Attanā va kataṃ pāpaṃ, attanā saṃkilissati,
Attanā akataṃ pāpaṃ, attanā va visujjhati,
Suddhi asuddhi paccattaṃ nāñño aññaṃ visodhaye ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Paro parassa cittaṃ paggaṇhātīti."
4. Na vattabbaṃ "Paro parassa cittaṃ paggaṇhātīti"?
Āmantā.
Nanu atthi balappattā atthi vasībhūtā ti?
Āmantā
Hañci atthi balappattā atthi vasībhūtā, tena vata re vattabbe "Paro parassa cittaṃ paggaṇhātīti."
Paggahakathā.
XVI.3.
1. Paro parassa sukhaṃ anuppadetīti?
Āmantā.
Paro parassa dukkhaṃ anuppadetīti?
Na h'; evaṃ vattabbe --pe--
Paro parassa dukkhaṃ na anuppadetīti?
Āmantā.
Paro parassa sukhaṃ na anuppadetīti?
Na h'; evaṃ vattabbe --pe--
2. Paro parassa sukhaṃ anuppadetīti?
Āmantā.
Paro parassa attano sukhaṃ anuppadeti, aññesaṃ sukhaṃ anuppadeti, tassa sukhaṃ anuppadetīti?
Na h'; evaṃ vattabbe --pe--
Paro parassa n'; ev'; attano na aññesaṃ na tassa sukhaṃ anuppadetīti?
Āmantā.
Hañci paro parassa n'; ev'; attano na aññesaṃ na tassa sukhaṃ anuppadeti,


[page 528]
528 KATHĀVATTHU. [XVI. 4.
[... content straddling page break has been moved to the page above ...] no vata re vattabbe "Paro parassa sukhaṃ anuppadetīti."
Paro parassa sukhaṃ anuppadetīti?
Āmantā.
Añño aññassa kārako, paraṃ kataṃ sukhaṃ dukkhaṃ añño karoti añño paṭisaṃvedetīti?
Na h'; evaṃ vattabbe --pe--
3. Na vattabbaṃ "Paro parassa sukhaṃ anuppadetīti"?
Āmantā.
Nanu āyasmā Udāyī etad avoca -- "Bahūnaṃ vata no Bhagavā dukkhadhammānaṃ apahattā, bahūnaṃ vata no Bhagavā sukhadhammānaṃ upahattā, bahūnaṃ vata no Bhagavā akusalānaṃ dhammānaṃ apahattā, bahūnaṃ vata no Bhagavā kusalānaṃ dhammānaṃ upahattā ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi paro parassa sukhaṃ anuppadetīti.
Sukhānuppadānakathā.
XVI.4.
1. Adhigayha manasikarotīti?
Āmantā.
Tena cittena taṃ cittaṃ pajānātīti?
Na h'; evaṃ vattabbe --pe--
Tena cittena taṃ cittaṃ pajānātīti?
Āmantā.
Tena cittena taṃ cittaṃ cittan ti pajānātīti?
Na h'; evaṃ vattabbe --pe--
Tena cittena taṃ cittaṃ citan ti pajānātīti?
Āmantā.
Taṃ cittaṃ tassa cittassa ārammaṇan ti?


[page 529]
XVI. 4.] KATHĀVATTHU. 529
Na h'; evaṃ vattabbe --pe--
Taṃ cittaṃ tassa cittassa ārammaṇan ti?
Āmantā.
Tena phassena taṃ phassaṃ phusati, tāya vedanāya, tāya saññāya, tāya cetanāya, tena cittena, tena vitakkena, tena vicārena, tāya pītiyā, tāya satiyā, tāya paññāya taṃ paññaṃ pajānātīti?
Na h'; evaṃ vattabbe --pe--
2. Atītaṃ atītan ti manasikaronto anāgataṃ anāgatan ti manasikarotīti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ atītan ti manasikaronto anāgataṃ anāgatan ti manasikarotīti?
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ atītan ti manasikaronto paccuppannaṃ paccuppannan ti manasikarotīti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ atītan ti manasikaronto paccuppannaṃ paccuppannan ti manasikarotīti?
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ atītan ti manasikaronto anāgataṃ anāgatan ti manasikaroti, paccuppannaṃ paccuppannan ti manasikarotīti?
Na h'; evaṃ vattabbe --pe--
Atītaṃ atītan ti manasikaronto anāgataṃ anāgatan ti manasikaroti, paccuppannaṃ paccuppannan ti manasikarotīti?
Āmantā.
Tiṇṇaṃ phassānaṃ --pe-- tiṇṇaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
3. Anāgataṃ anāgatan ti manasikaronto atītaṃ atītan ti manasikarotīti?
35


[page 530]
530 KATHĀVATTHU. [XVI. 4.
Na h'; evaṃ vattabbe --pe--
Anāgataṃ anāgatan ti manasikaronto atītaṃ atītan ti manasikarotīti?
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ anāgatan ti manasikaronto paccuppannaṃ paccuppannan ti manasikarotīti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ anāgatan ti manasikaronto paccuppannaṃ paccuppannan ti manasikarotīti?
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ anāgatan ti manasikaronto atītaṃ atītan ti manasikaroti, paccuppannaṃ paccuppannan ti manasikarotīti?
Na h'; evaṃ vattabbe --pe--
Anāgataṃ anāgatan ti manasikaronto atītaṃ atītan ti manasikaroti, paccuppannaṃ paccuppannan ti manasikarotīti?
Āmantā.
Tiṇṇaṃ phassānaṃ --pe-- tiṇṇaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
4. Paccuppannaṃ paccuppannan ti manasikaronto atītaṃ atītan ti manasikarotīti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ paccuppannan ti manasikaronto atītaṃ atītan ti manasikarotīti?
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ paccuppannan ti manasikaronto anāgataṃ anāgatan ti manasikarotīti?


[page 531]
XVI. 4.] KATHĀVATTHU. 531
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ paccuppannan ti manasikaronto anāgataṃ anāgatan ti manasikarotīti?
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ paccuppannan ti manasikaronto atītaṃ atītan ti manasikaroti, anāgataṃ anāgatan ti manasikarotīti?
Na h'; evaṃ vattabbe --pe--
Paccuppannaṃ paccuppannan ti manasikaronto atītaṃ atītan ti manasikaroti, anāgataṃ anāgatan ti manasikarotīti?
Āmantā.
Tiṇṇaṃ phassānaṃ --pe-- tiṇṇaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
5. Na vattabbaṃ "Adhigayha manasikarotīti"?
Āmantā.
Nanu vuttaṃ bhagavatā --
"‘Sabbe saṃkhārā aniccā ti" yadā paññāya passati,
Atha nibbindati dukkhe esamaggo visuddhiyā.
‘Sabbe saṃkhārā dukkhā ti'; yadā paññāya passati,
Atha nibbindati dukkhe esamaggo visuddhiyā.
‘Sabbe dhammā anattā ti'; yadā paññāya passati,
Atha nibbindati dukkhe esamaggo visuddhiyā ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi adhigayha manasikarotīti.
Adhigayhamanasikārakathā.


[page 532]
532 KATHĀVATTHU. [XVI. 5.
XVI.5.
1. Rūpaṃ hetūti?
Āmantā.
Alobho hetūti?
Na h'; evaṃ vattabbe --pe--
Adoso hetu --pe-- amoho hetu, lobho hetu, doso hetu, moho hetūti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ hetūti?
Āmantā.
Sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Āmantā.
Hañci anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe--
paṇidhi, no vata re vattabbe "Rūpaṃ hetūti."
2. Alobho hetu sārammaṇo, atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Āmantā.
Rūpaṃ hetu sārammaṇaṃ, atthi tassa āvaṭṭanā -- pe -- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Adoso hetu, amoho hetu, lobho hetu doso hetu moho hetu sārammaṇo, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Rūpaṃ hetu sārammaṇaṃ, atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Na h'; evaṃ vattabbe --pe--
3. Rūpaṃ hetu sārammaṇaṃ, n'; atthi tassa āvaṭṭanā --
pe -- paṇidhīti?
Āmantā.
Alobho hetu anārammaṇo, n'; atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ hetu anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --
pe -- panidhīti?


[page 533]
XVI. 6.] KATHĀVATTHU. 533
Āmantā.
Adoso hetu --pe-- moho hetu anārammaṇo, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Rūpaṃ hetūti"?
Āmantā.
Nanu mahābhūtā upādā rūpānaṃ upādāya hetūti?
Āmantā
Hañci mahābhūtā upādā rūpānaṃ upādāya hetu, tena vata re vattabbe "Rūpaṃ hetūti."
Rūpaṃ hetūti kathā.
XVI.6.
1. Rūpaṃ sahetukan ti?
Āmantā.
Alobhahetunā ti?
Na h'; evaṃ vattabbe --pe--
Adosahetunā ti --pe-- amohahetunā ti, lobhahetunā ti, dosalhetunā ti, mohahetunā ti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ sahetukan ti?
Āmantā.
Sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Āmantā.
Hañci anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe--
paṇidhi, no vata re vattabbe Rūpaṃ sahetukan ti."
2. Alobho sahetuko sārammaṇo, atthi tassa āvaṭṭanā --
pe -- paṇidhīti?
Āmantā.
Rūpaṃ sahetukaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--


[page 534]
534 KATHĀVATTHU. [XVI. 7.
Adoso sahetuko --pe-- amoho saddhā viriyaṃ sati samādhi paññā lobho doso moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ sahetukaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Rūpaṃ sahetukaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --
pe -- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
3. Rūpaṃ sahetukaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Alobho sahetuko anārammaṇo, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ sahetukaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Adoso sahetuko --pe-- anottappaṃ sahetukaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Rūpaṃ sahetukan ti"?
Āmantā.
Nanu rūpaṃ sappaccayan ti?
Āmantā.
Hañci rūpaṃ sappaccayaṃ, tena vata re vattabbe
"Rūpaṃ sahetukan ti."
Rūpaṃ sahetukan ti kathā.
XVI.7.
1. Rūpaṃ kusalan ti?
Āmantā.
Sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Āmantā.


[page 535]
XVI. 7.] KATHĀVATTHU. 535
Hañci anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe--
paṇidhi, no vata re vattabbe "Rūpaṃ kusalan ti."
2. Alobho kusalo sārammaṇo, atthi tassa āvaṭṭanā -- pe -- paṇidhīti?
Āmantā.
Rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Adoso kusalo, amoho kusalo, saddhā viriyaṃ sati samādhi --pe-- paññā kusalā sārammaṇā, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā -- pe -- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
3. Rūpaṃ kusalaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Alobho kusalo anārammaṇo, n'; atthi tassa āvaṭṭanā --
pe -- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ kusalaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Adoso kusalo, paññā kusalā anārammaṇā, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
4. Rūpaṃ akusalan ti?
Āmantā.
Sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Āmantā.
Hañci anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe--
paṇidhi, no vata re vattabbe "Rūpaṃ akusalan ti."
5. Lobho akusalo sārammaṇo, atthi tassa āvaṭṭanā -- pe -- paṇidhīti?


[page 536]
536 KATHĀVATTHU. [XVI. 8.
Āmantā.
Rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Doso moho māno --pe-- anottappaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --
pe -- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
6. Rūpaṃ akusalaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Lobho akusalo anārammaṇo, n'; atthi tassa āvaṭṭanā --
pe -- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ akusalaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Doso, moho, anottappaṃ akusalaṃ anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
7. Na vattabbaṃ "Rūpaṃ kusalaṃ pi akusalaṃ pīti"?
Āmantā.
Nanu kāyakammaṃ vacīkammaṃ kusalaṃ pi akusalaṃ pīti?
Āmantā.
Hañci kāyakammaṃ vacīkammaṃ kusalaṃ pi akusalaṃ pi, tena vata re vattabbe "Rūpaṃ kusalaṃ pi akusalaṃ pīti."
Rūpaṃ kusalākusalan ti kathā.
XVI.8.
1. Rūpaṃ vipāko ti?
Āmantā.
Rūpaṃ sukhavedanīyaṃ dukkhavedanīyaṃ adukkhamasukhavedanīyaṃ,


[page 537]
XVI. 8.] KATHĀVATTHU. 537
[... content straddling page break has been moved to the page above ...] sukhāya vedanāya sampayuttaṃ, dukkhāya vedanāya sampayuttaṃ, adukkhamasukhāya vedanāya sampayuttaṃ, phassena sampayuttaṃ --pe-- cittena sampayuttaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā --pe--
paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu na sukhavedanīyaṃ --pe-- na dukkhavedanīyaṃ --pe-- {anārammaṇaṃ,} n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Hañci na sukhavedanīyaṃ --pe-- paṇidhi, no vata re vattabbe "Rūpaṃ vipāko ti."
2. Phasso vipāko phasso sukhavedanīyo --pe-- sārammaṇo, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Rūpaṃ vipāko rūpaṃ sukhavedanīyaṃ --pe-- sārammaṇaṃ, atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Rūpaṃ vipāko rūpaṃ na sukhavedanīyaṃ --pe--
anārammaṇaṃ, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Phasso vipāko phasso na sukhavedanīyo --pe-- anārammaṇo, n'; atthi tassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
3. Na vattabbaṃ "Rūpaṃ vipāko ti"?
Āmantā.
Nanu kammassa katattā uppannā cittacetasikā dhammā vipāko ti?
Āmantā.
Hañci kammassa katattā uppannā cittacetasikā dhammā vipāko, tena vata re vattabbe "Kammassa katattā uppannaṃ rūpaṃ vipāko ti."
Rūpaṃ vipāko ti kathā.


[page 538]
538 KATHĀVATTHU. [XVI. 9.
XVI.9.
1. Atthi rūpaṃ rūpāvacaran ti?
Āmantā.
Samāpattesiyaṃ uppattesiyaṃ diṭṭhadhammasukhavihāraṃ samāpattesiyena cittena uppattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagataṃ sahajātaṃ saṃsaṭṭham {sampayuttaṃ} ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Nanu na samāpattesiyaṃ na uppattesiyaṃ na diṭṭhadhammasukhavihāraṃ na samāpattesiyena cittena na uppattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagataṃ --pe-- ekārammaṇan ti?
Āmantā.
Hañci na samāpattesiyaṃ --pe-- ekārammaṇaṃ, no vata re vattabbe "Atthi rūpaṃ. rūpāvacaran ti."
2. Atthi rūpaṃ arūpāvacaran ti?
Āmantā.
Samāpattesiyaṃ uppattesiyaṃ diṭṭhadhammasukhavihāraṃ samāpattesiyena cittena uppattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagataṃ sahajātaṃ saṃsaṭṭham sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇan ti?
Na h'; evaṃ vattabbe --pe--
Nanu na samāpattesiyaṃ na uppattesiyaṃ na diṭṭhadhammasukhavihāraṃ na samāpattesiyena cittena na uppattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagataṃ --pe-- ekārammaṇan ti?
Āmantā.
Hañci na samāpattesiyaṃ --pe-- ekārammaṇaṃ, no vata re vattabbe "Atthi rūpaṃ arūpāvacaran ti."
3. Na vattabbaṃ "Atthi rūpaṃ rūpāvacaraṃ, atthi rūpaṃ arūpāvacaran ti"?
Āmantā.
Nanu kāmāvacarakammassa katattā rūpaṃ kāmāvacaran ti?
Āmantā.
Hañci kāmāvacarakammassa katattā rūpaṃ kāmāvacaraṃ,


[page 539]
XVI. 10.] KATHĀVATTHU. 539
[... content straddling page break has been moved to the page above ...] tena vata re vattabbe "Rūpāvacarakammassa katattā rūpaṃ rūpāvacaraṃ, arūpāvacarakammassa katattā rūpaṃ arūpāvacaran ti."
Rūpaṃ rūpāvacarārūpāvacaran ti kathā.
XVI.10.
1. Rūparāgo rūpadhātupariyāpanno ti?
Āmantā.
Samāpattesiyo uppattesiyo diṭṭhadhammasukhavihāro samāpattesiyena cittena uppattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
Nanu na samāpattesiyo na uppattesiyo na diṭṭhadhammasukhavihāro na samāpattesiyena cittena na uppattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagato --pe-- ekārammaṇo ti?
Āmantā.
Hañci na samāpattesiyo --pe-- ekārammaṇo, no vata re vattabbe "Rūparāgo rūpadhātupariyāpanno ti."
2. Rūparāgo rūpadhātupariyāpanno ti?
Āmantā.
Saddarāgo saddadhātupariyāpanno ti?
Na h'; evaṃ vattabbe --pe--
Rūparāgo rūpadhātupariyāpanno ti?
Āmantā.
Gandharāgo --pe-- rasarāgo --pe-- phoṭṭhabbarāgo phoṭṭhabbadhātupariyāpanno ti?
Na h'; evaṃ vattabbe --pe--
3. Saddarāgo na vattabbaṃ "saddadhātupariyāpanno ti"?
Āmantā.
Rūparāgo na vattabbaṃ "rūpadhātupariyāpanno ti"?
Na h'; evaṃ vattabbe --pe--
Gandharāgo --pe-- rasarāgo --pe-- phoṭṭhabbarāgo na vattabbaṃ "phoṭṭhabbadhātupariyāpanno ti"?


[page 540]
540 KATHĀVATTHU. [XVI. 10.
Āmantā.
Rūparāgo na vattabbaṃ "rūpadhātupariyāpanno ti"?
Na h'; evaṃ vattabbe --pe--
4. Arūparāgo arūpadhātupariyāpanno ti?
Āmantā.
Samāpattesiyo uppattesiyo diṭṭhadhammasukhavihāro samāpattesiyena cittena uppattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo ti?
Na h'; evaṃ vattabbe --pe--
Nanu na samāpattesiyo na uppattesiyo na diṭṭhadhammasukhavihāro na samāpattesiyena cittena na uppattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagato --pe-- ekārammaṇo ti?
Āmantā.
Hañci na samāpattesiyo --pe-- ekārammaṇo, no vata re vattabbe "Arūparāgo arūpadhātupariyāpanno ti."
5. Arūparāgo arūpadhātupariyāpanno ti?
Āmantā.
Saddarāgo saddadhātupariyāpanno ti?
Na h'; evaṃ vattabbe --pe--
Arūparāgo arūpadhātupariyāpanno ti?
Āmantā.
Gandharāgo --pe-- rasarāgo --pe-- phoṭṭhabbarāgo phoṭṭhabbadhātupariyāpanno ti?
Na h'; evaṃ vattabbe --pe--
6. Saddarāgo na vattabbaṃ "Saddadhātupariyāpanno ti"?
Āmantā.
Arūparāgo na vattabbaṃ "arūpadhātupariyāpanno ti"?
Na h'; evaṃ vattabbe --pe--
Gandharāgo --pe-- rasarāgo -- Pe -- phoṭṭhabbarāgo na vattabbaṃ "phoṭṭhabbadhātupariyāpanno ti"?
Āmantā.
Arūparāgo na vattabbaṃ "arūpadhātupariyāpanno ti"?


[page 541]
XVI. 10.] KATHĀVATTHU. 541
Na h'; evaṃ vattabbe --pe--
7. Na vattabbaṃ "Rūparāgo rūpadhātupariyāpanno, arūparāgo arūpadhātupariyāpanno ti"?
Āmantā.
Nanu kāmarāgo kāmadhātupariyāpanno ti?
Āmantā.
Hañci kāmarāgo kāmadhātupariyāpanno, tena vata re vattabbe "Rūparāgo rūpadhātupariyāpanno, arūparāgo arūpadhātupariyāpanno ti."
Rūparāgo rūpadhātupariyāpanno,
arūparāgo arūpadhātupariyāpanno ti kathā.
Vaggo soḷasamo.
Cittaniggaho, Cittapaggaho,
Sukhānuppadānaṃ, Adhigayha manasikāro,
Rūpaṃ hetu, Rūpaṃ sahetukaṃ,
Rūpaṃ kusalaṃ pi akusalaṃ pi, Rūpaṃ vipāko,
Atthi rūpaṃ rūpāvacaraṃ, Atthi rūpaṃ arūpāvacaraṃ,
Sabbe kilesā kāmadhātupariyāpannā ti.


[page 542]
542 KATHĀVATTHU. [XVII. 1.
XVII..
1. Atthi Arahato puññūpacayo ti?
Āmantā.
Atthi Arahato apuññūpacayo ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi Arahato apuññūpacayo ti?
Āmantā.
N'; atthi Arahato puññūpacayo ti?
Na h'; evaṃ vattabbe --pe--
2. Atthi Arahato puññūpacayo ti?
Āmantā.
Arahā puññābhisaṃkhāraṃ abhisaṃkharoti, āneñjābhisaṃkhāraṃ abhisaṃkharoti, gatisaṃvattanikaṃ kammaṃ karoti, bhavasaṃvattanikaṃ kammaṃ karoti, issariyasaṃvattanikaṃ kammaṃ karoti, adhipaccasaṃvattanikaṃ kammaṃ karoti, mahābhogasaṃvattanikaṃ kammaṃ karoti, mahāparivārasaṃvattanikaṃ kammaṃ karoti, devasobhagyasaṃvatanikaṃ kammaṃ karoti, manussasobhagyasaṃvattanikaṃ kammaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
3. Atthi Arahato puññūpacayo ti?
Āmantā.
Arahā ācinātīti?
Na h'; evaṃ vattabbe --pe--
Arahā apacinātīti?
Na h'; evaṃ vattabbe --pe--
Arahā pajahatīti --pe-- Arahā upādiyatīti --pe-- Arahā visinetīti --pe-- Arahā ussinetīti --pe-- Arahā vidhūpetīti --pe-- Arahā sandhūpetīti?
Na h'; evaṃ vattabbe --pe--


[page 543]
XVII. 2.] KATHĀVATTHU. 543
Nanu Arahā nev'; ācināti na apacināti apacinitvā ṭhito ti?
Āmantā.
Hañci Arahā nev'; ācināti na apacināti apacinitvā ṭhito, no vata re vattabbe "Atthi Arahato puññūpacayo ti."
Nanu Arahā neva pajahati na upādiyati pajahitvā ṭhito, n'; eva visineti na ussineti visinetvā ṭhito, n'; eva vidhūpeti na sandhūpeti vidhūpetvā ṭhito ti?
Āmantā.
Hañci Arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito, no vata re vattabbe "Atthi Arahato puññūpacayo ti."
4. N'; atthi Arahato puññūpacayo ti?
Āmantā.
Arahā dānaṃ dadeyyāti?
Āmantā.
Hañci Arahā dānaṃ dadeyya, no vata re vattabe "N'; atthi Arahato puññūpacayo ti."
Arahā cīvaraṃ dadeyya --pe-- piṇḍapātaṃ dadeyya, senāsanaṃ dadeyya, gilānapaccayabhesajjaparikkhāraṃ dadeyya, khādanīyaṃ dadeyya, bhojanīyaṃ dadeyya, pānīyaṃ dadeyya, cetiyaṃ vandeyya, cetiye mālaṃ āropeyya, gandhaṃ āropeyya, vilepanaṃ āropeyya --pe--
cetiyaṃ abhidakkhiṇaṃ kareyyāti?
Āmantā.
{Hañci} Arahā cetiyaṃ abhidakkhiṇaṃ kareyya, no vata re vattabbe "N'; atthi Arahato puññūpacayo ti."
Atthi Arahato puññūpacayo ti kathā.
XVII.2.
1. N'; atthi Arahato akālamaccūti?
Āmantā.
N'; atthi Arahantaghātako ti?
Na h'; evaṃ vattabbe --pe--
Atthi Arahantaghātako ti?
Āmantā.


[page 544]
544 KATHĀVATTHU. [XVII. 2.
Atthi Arahato akālamaccūti?
Na h'; evaṃ vattabbe --pe--
2. N'; atthi Arahato akālamaccūti?
Āmantā.
Yo Arahantaṃ jīvitā voropeti, sati jīvite jīvitāvasese jīvitā voropeti, asati jīvite jīvitāvasese jīvitā voropetīti? Sati jīvite jīvitāvasese jīvitā voropetīti.
Hañci sati jīvite jīvitāvasese jīvitā voropeti, no vata re vattabbe "N'; atthi Arahato akālamaccūti."
Asati jīvite jīvitāvasese jīvitā voropetīti, n'; atthi Arahantaghātako ti?
Na h'; evaṃ vattabbe --pe--
3. N'; atthi Arahato akālamaccūti?
Āmantā.
Arahato kāye visaṃ na kameyya, satthaṃ na kameyya, aggi na kameyyāti?
Na h'; evaṃ vattabbe --pe--
Nanu Arahato kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti?
Āmantā.
Hañci Arahato kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyya, no vata re vattabbe "N'; atthi Arahato akālamaccūti."
4. Arahato kāye visaṃ na kameyya, satthaṃ na kameyya, aggi na kameyyāti?
Āmantā.
N'; atthi Arahantaghātako ti?
Na h'; evaṃ vattabbe --pe--
5. Atthi Arahato akālamaccūti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Nāhaṃ Bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā byantibhāvaṃ vadāmi, tañ ca kho diṭṭh'; eva dhamme uppajje vā apare vā pariyāye ti." Atth'; eva suttanto ti?


[page 545]
XVII. 3.] KATHĀVATTHU. 545
Āmantā.
{Teha} hi n'; atthi Arahato akālamaccūti.
N'; atthi Arahato akālamaccūti kathā.
XVII.3.
1. Sabbaṃ idaṃ kammato ti?
Āmantā.
Kammaṃ pi kammato ti?
Na h'; evaṃ vattabbe --pe--
Sabbaṃ idaṃ kammato ti?
Āmantā.
Sabbaṃ idaṃ pubbekatahetūti?
Na h'; evaṃ vattabbe --pe--
2. Sabbaṃ idaṃ kammato ti?
Āmantā.
Sabbaṃ idaṃ kammavipākato ti?
Na h'; evaṃ vattabbe --pe--
Sabbaṃ idaṃ kammavipākato ti?
Āmantā.
Kammavipākena pāṇaṃ haneyyāti?
Na h'; evaṃ vattabbe --pe--
Pāṇātipāto saphalo ti?
Āmantā.
Kammavipāko saphalo ti?
Na h'; evaṃ vattabbe --pe--
Kammavipāko aphalo ti?
Āmantā.
Pāṇātipāto aphalo ti?
Na h'; evaṃ vattabbe --pe--
3. Kammavipākena adinnaṃ ādiyeyya --pe-- musā bhaṇeyya, pisuṇaṃ bhaṇeyya, pharusaṃ bhaṇeyya, {samphappalapeyya}, sandhiṃ chindeyya, nillopaṃ hareyya, ekāgārikaṃ kareyya, paripanthe tiṭṭheyya, paradāraṃ gaccheyya, gāmaghātaṃ kareyya, nigamaghātaṃ kareyya, kammavipākena dānaṃ dadeyya, cīvaraṃ dadeyya,


[page 546]
546 KATHĀVATTHU. [XVII. 4.
[... content straddling page break has been moved to the page above ...] piṇḍapātaṃ dadeyya, senāsanaṃ dadeyya, gilānapaccayabhesajjaparikkhāraṃ dadeyyāti?
Āmantā.
Gilānapaccayabhesajjaparikkhāro saphalo ti?
Āmantā.
Kammavipāko saphalo ti?
Na h'; evaṃ vattabbe --pe--
Kammavipāko aphalo ti?
Āmantā.
Gilānapaccayabhesajjaparikkhāro aphalo ti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Sabbaṃ idaṃ kammato ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Kammunā vattati loko kammunā vattati pajā
Kammanibandhanā sattā rathassānīva yāyato.
Kammena kittiṃ labhate pasaṃsaṃ,
Kammena jāniṃ ca vadhañ ca bandhaṃ,
Taṃ kammaṃ nānākaraṇaṃ viditvā
Kasmā vade n'; atthi kamman ti loke ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi sabbaṃ idaṃ kammato ti.
Sabbaṃ idaṃ kammato ti kathā.
XVII.4.
1. Indriyabaddhañ ñeva dukkhan ti?
Āmantā.
Indriyabaddhañ ñeva aniccaṃ saṃkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhammaṃ vipariṇāmadhamman ti?


[page 547]
XVII. 4.] KATHĀVATTHU. 547
[... content straddling page break has been moved to the page above ...]
Na h'; evaṃ vattabbe --pe--
Nanu anindriyabaddhaṃ aniccaṃ saṃkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhāmmaṃ nirodhadhammaṃ vipariṇāmadhamman ti?
Āmantā.
Hañci anindriyabaddhaṃ --pe-- vipariṇāmadhammaṃ, no vata re vattabbe "Indriyabadhañ ñeva dukkhan ti."
2. Anindriyabaddhaṃ aniccaṃ --pe-- vipariṇāmadhammaṃ, tañ ca na dukkhan ti?
Āmantā.
Indriyabaddhaṃ aniccaṃ --pe-- vipariṇāmadhammaṃ, tañ ca na dukkhan ti?
Na h'; evaṃ vattabbe --pe--
Indriyabaddhaṃ aniccaṃ --pe-- vipariṇāmadhammaṃ, tañ ca dukkhan ti?
Āmantā.
Anindriyabaddhaṃ aniccaṃ --pe-- vipariṇāmadhammaṃ, tañ ca dukkhan ti?
Na h'; evaṃ vattabbe --pe--
3. Indriyabaddhañ ñeva dukkhan ti?
Āmantā.
Nanu yad aniccaṃ taṃ dukkhaṃ vuttaṃ Bhagavatā, anindriyabaddhaṃ aniccan ti?
Āmantā.
Hañci yad aniccaṃ taṃ dukkhaṃ vuttaṃ Bhagavatā, anindriyabaddhaṃ aniccaṃ, no vata re vattabbe "Indriyabaddhañ ñeva dukkhan ti."
4. Na vattabbaṃ "Indriyabaddhañ ñeva dukkhan ti"?
Āmantā.
Yathā indriyabaddhassa dukkhassa pariññāya Bhagavati brahmacariyaṃ vussati, evamevaṃ anindriyabaddhassa dukkhassa pariññāya Bhagavati brahmacariyaṃ vussatīti?
Na h'; evaṃ vattabbe --pe--
Yathā indriyabaddhaṃ dukkhaṃ pariññātaṃ na puna uppajjati,


[page 548]
548 KATHĀVATTHU. [XVII. 5.
[... content straddling page break has been moved to the page above ...] evamevaṃ anindriyabaddhaṃ dukkhaṃ pariññātaṃ na puna uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Tena hi indriyabaddhañ ñeva dukkhan ti.
Indriyabaddhakathā.
XVII.5.
1. Ṭhapetvā ariyamaggaṃ avasesā saṃkhārā dukkhā ti?
Āmantā.
Dukkhasamudayo pi dukkho ti?
Na h'; evaṃ vattabbe --pe--
Dukkhasamudayo pi dukkho ti?
Āmantā.
Tīṇ'; eva ariyasaccānīti?
Na h'; evaṃ vattabbe --pe--
Tīṇ'; eva ariyasaccānīti?
Āmantā.
Nanu cattāri ariyasaccāni vuttāni Bhagavatā -- Dukkhaṃ, Dukkhasamudayo, Dukkhanirodho, Dukkhanirodhagāminī paṭipadā ti?
Āmantā.
Hañci cattāri ariyasaccāni vuttāni Bhagavatā -- Dukkhaṃ, Dukkhasamudayo, Dukkhanirodho, Dukkhanirodhagāminī paṭipadā, no vata re vattabbe "Tīṇ'; eva ariyasaccānīti."
2. Dukkhasamudayo pi dukkho ti?
Āmantā.
Ken'; aṭṭhenāti?
Aniccaṭṭhenāti.
Ariyamaggo anicco ti?
Āmantā.
Ariyamaggo dukkho ti?


[page 549]
XVII. 6.] KATHĀVATTHU. 549
Na h'; evaṃ vattabbe --pe--
Ariyamaggo anicco so ca na dukkho ti?
Āmantā.
Dukkhasamudayo anicco so ca na dukkho ti?
Na h'; evaṃ vattabbe --pe--
Dukkhasamudayo anicco so ca dukkho ti?
Āmantā.
Ariyamaggo anicco so ca dukkho ti?
Na h'; evaṃ vattabbe --pe--
3. Na vattabbaṃ "Ṭhapetvā ariyamaggaṃ avasesā saṃkhārā dukkhā ti"?
Āmantā.
Nanu sā dukkhanirodhagāminī paṭipadā ti?
Āmantā.
Hañci sā dukkhanirodhagāminī paṭipadā, tena vata re vattabbe "Ṭhapetvā ariyamaggaṃ avasesā saṃkhārā dukkhā ti."
Ṭhapetvā ariyamaggan ti kathā.
XVII.6.
1. Na vattabbaṃ "Saṃgho dakkhiṇaṃ paṭigaṇhātīti"?
Āmantā.
Nanu Saṃgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalīkaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti?
Āmantā.
Hañci Saṃgho āhuneyyo --pe-- lokassa, tena vata re vattabbe "Saṃgho dakkhiṇaṃ paṭigaṇhātīti."
2. Na vattabbaṃ "Saṃgho dakkhiṇaṃ paṭigaṇhātīti"?
Āmantā.
Nanu cattāro purisayugā, aṭṭha purisapuggalā dakkhiṇeyyā vuttā Bhagavatā ti?
Āmantā.
Hañci cattāro purisayugā, aṭṭha purisapuggalā dakkhiṇeyyā vuttā Bhagavatā,


[page 550]
550 KATHĀVATTHU. [XVII. 6.
[... content straddling page break has been moved to the page above ...] tena vata re vattabbe "Saṃgho dakkhiṇaṃ paṭigaṇhātīti."
3. Na vattabbaṃ "Saṃgho dakkhiṇaṃ paṭigaṇhātīti"?
Āmantā.
Nanu atthi keci Saṃghassa dānaṃ dentīti?
Āmantā.
Hañci atthi keci Saṃghassa dānaṃ denti, tena vata re vattabbe "Saṃgho dakkhiṇaṃ paṭigaṇhātīti."
Nanu atthi keci Saṃghassa cīvaraṃ denti, piṇḍapātaṃ denti, senāsanaṃ denti, gilānapaccayabhesajjaparikkhāraṃ denti, khādanīyaṃ denti, bhojanīyaṃ denti --pe-- pānīyaṃ dentīti?
Āmantā.
Hañci atthi keci Saṃghassa cīvaraṃ denti, piṇḍapātaṃ denti, senāsanaṃ denti, gilānapaccayabhesajjaparikkhāraṃ denti, khādanīyaṃ denti, bhojanīyaṃ denti --pe-- pānīyaṃ denti, tena vata re vattabbe "Saṃgho dakkhiṇaṃ paṭigaṇhātīti."
4. Na vattabbaṃ "Saṃgho dakkhiṇaṃ paṭigaṇhātīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Āhuti jātavedo va mahāmeghaṃ va medinī saṃgho samādhisampanno paṭigaṇhāti dakkhiṇan ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi Saṃgho dakkhiṇaṃ paṭigaṇhātīti.
5. Saṃgho dakkhiṇaṃ paṭigaṇhātīti?
Āmantā.
Maggo {paṭigaṇhāti,} phalaṃ paṭigaṇhātīti?
Na h'; evaṃ vattabbe --pe--
Na vattabbaṃ "Saṃgho dakkhiṇaṃ paṭi-
gaṇhātīti" kathā.


[page 551]
XVII. 7.] KATHĀVATTHU. 551
XVII.7.
1. Na vattabbaṃ "Saṃgho dakkhiṇaṃ visodhetīti"?
Āmantā.
Nanu Saṃgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalīkaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti?
Āmantā.
Hañci Saṃgho āhuneyyo --pe-- lokassa, tena vata re vattabbe "Saṃgho dakkhiṇaṃ visodhetīti."
2. Na vattabbaṃ "Saṃgho dakkhiṇaṃ visodhetīti"?
Āmantā.
Nanu cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā Bhagavatā ti?
Āmantā.
Hañci cattāro purisayugā, aṭṭha purisapuggalā dakkhiṇeyyā vuttā Bhagavatā, tena vata re vattabbe "Saṃgho dakkhiṇaṃ visodhetīti."
3. Na vattabbaṃ "Saṃgho dakkhiṇaṃ visodhetīti"?
Āmantā.
Nanu atthi keci Saṃghassa dānaṃ datvā dakkhiṇaṃ ārādhentīti?
Āmantā.
Hañci atthi keci Saṃghassa dānaṃ datvā dakkhiṇaṃ ārādhenti, tena vata re vattabbe "Saṃgho dakkhiṇaṃ visodhetīti."
Nanu atthi keci Saṃghassa cīvaraṃ datvā --pe-- {piṇḍapātaṃ} datvā --pe-- senāsanaṃ datvā --pe-- gilānapaccayabhesajjaparikkhāraṃ datvā --pe-- khādanīyaṃ datvā --pe-- bhojanīyaṃ datvā --pe-- pānīyaṃ datvā dakkhiṇaṃ āradhentīti?
Āmantā.
Hañci atthi keci Saṃghassa pānīyaṃ datvā dakkhiṇaṃ ārādhenti, tena vata re vattabbe "Saṃgho dakkhiṇaṃ visodhetīti."
4. Saṃgho dakkhiṇaṃ visodhetīti?
Āmantā.


[page 552]
552 KATHĀVATTHU. [XVII. 8.
Maggo visodheti, phalaṃ visodhetīti?
Na h'; evaṃ vattabbe --pe--
Na vattabbaṃ "Saṃgho dakkhiṇaṃ
visodhetīti" kathā.
XVII.8.
1. Na vattabbaṃ "Saṃgho bhuñjati pivati khādati sāyatīti"?
Āmantā.
Nanu atthi keci saṃghabhattāni karonti, uddesabhattāni karonti, yāgupānāni karontīti?
Āmantā.
Hañci atthi keci saṃghabhattāni karonti, uddesabhattāni karonti, yāgupānāni karonti, tena vata re vattabbe "Saṃgho bhuñjati pivati khādati sāyatīti."
2. Na vattabbaṃ "Saṃgho bhuñjati pivati khādati sāyatīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā gaṇabhojanaṃ paramparabhojanaṃ atirittabhojanaṃ anatirittabhojanan ti?
Āmantā.
Hañci vuttaṃ Bhagavatā gaṇabhojanaṃ paramparabhojanaṃ atirittabhojanaṃ anatirittabhojanaṃ, tena vata re vattabbe "Saṃgho bhuñjati pivati khādati sāyatīti."
3. Na vattabbaṃ "Saṃgho bhuñjati pivati khādati sāyatīti"?
Āmantā.
Nanu aṭṭha pānāni vuttāni Bhagavatā -- ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ madhupānaṃ muddikapānaṃ sāḷukapānaṃ phārusakapānan ti?
Āmantā.
Hañci aṭṭha pānāni vuttāni Bhagavatā -- ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ madhupānaṃ muddikapānaṃ sāḷukapānaṃ phārusakapānaṃ,


[page 553]
XVII. 9.] KATHĀVATTHU. 553
[... content straddling page break has been moved to the page above ...] tena vata re vattabbe "Saṃgho bhuñjati pivati khādati sāyatīti."
4. Saṃgho bhuñjati pivati khādati sāyatīti?
Āmantā.
Maggo bhuñjati pivati khādati sāyati, phalaṃ bhuñjati pivati khādati sāyatīti?
Na h'; evaṃ vattabbe --pe--
Na vattabbaṃ "Saṃgho bhuñjatīti" kathā.
XVII.9.
1. Na vattabbaṃ "Saṃghassa dinnaṃ mahapphalan ti"?
Āmantā.
Nanu Saṃgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalīkaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti?
Āmantā.
Hañci Saṃgho āhuneyyo --pe-- lokassa, tena vata re vattabbe "Saṃghassa dinnaṃ mahapphalan ti."
2. Na vattabbaṃ "Saṃghassa dinnaṃ mahapphalan ti"?
Āmantā.
Nanu cattāro purisayugā, aṭṭha purisapuggalā dakkhiṇeyyā vuttā Bhagavatā ti?
Āmantā.
Hañci cattāro purisayugā, aṭṭha purisapuggalā dakkhiṇeyyā vuttā Bhagavatā, tena vata re vattabbe "Saṃghassa dinnaṃ mahapphalan ti."
3. Na vattabbaṃ "Saṃghassa dinnaṃ mahapphalan ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Saṃghe Gotamī dehi, Saṃghe te dinne ahañ c'; eva pūjito bhavissāmi Saṃgho cāti."


[page 554]
554 KATHĀVATTHU. [XVII. 9.
Atth'; eva suttanto ti?
Āmantā.
Tena hi Saṃghassa dinnaṃ mahapphalan ti.
4. Na vattabbaṃ "Saṃghassa dinnaṃ mahapphalan ti"?
Āmantā.
Nanu Sakko devānaṃ indo Bhagavantaṃ etad avoca --
"Yajamānānaṃ manussānaṃ puññapekhānapāṇinaṃ
Karotaṃ opadhikaṃ puññaṃ kathā dinnaṃ mahapphalan ti."
"Cattāro ca paṭipannā cattāro ca phale ṭhitā
Esasaṃgho ujubhūto paññāsīlasamāhito.
Yajamānānaṃ manussānaṃ puññapekhānapāṇinaṃ
Karotaṃ opadhikaṃ puññaṃ Saṃghe dinnaṃ mahapphalan ti."
"Eso hi Saṃgho vipulo mahaggato
Esappameyyo udadhīva sāgaro
Ete hi seṭṭhā naravīrasāvakā
Pabhaṅkarā dhammaṃ udīrayan ti.
Tesam sudinnaṃ suhutaṃ suyiṭṭhaṃ
Ye saṃghaṃ uddissa dadanti dānaṃ
Sā dakkhiṇā Saṃghagatā paṭiṭṭhitā
Mahapphalā lokavidūna vaṇṇitā
Etādisaṃ yaññaṃ anussarantā
Ye vedajātā viharanti loke
Vineyya maccheraṃ alaṃ samālaṃ
Aninditā saggaṃ upenti ṭhānan ti."


[page 555]
XVII. 10.] KATHĀVATTHU. 555
Atth'; eva suttanto ti?
Āmantā.
Tena hi Saṃghassa dinnaṃ mahapphalan ti.
Na vattabbaṃ "Saṃghassa dinnaṃ mahap-
phalan ti" kathā.
XVII.10.
1. Na vattabbaṃ "Buddhassa dinnaṃ mahapphalan ti"?
Āmantā.
Nanu Bhagavā dipadānaṃ aggo, dipadānaṃ seṭṭho, dipadānaṃ pamokkho, dipadānaṃ uttamo, dipadānaṃ pavaro asamo asamasamo appaṭisamo appaṭibhāgo appaṭipuggalo ti?
Āmantā.
Hañci Bhagavā {dipadānaṃ} aggo, dipadānaṃ seṭṭho, dipadānaṃ pamokkho, dipadānaṃ uttamo, dipadānaṃ pavaro asamo asamasamo appaṭisamo {appaṭibhāgo} appaṭipuggalo, tena vata re vattabbe "Buddhassa dinnaṃ mahapphalan ti."
2. Na vattabbaṃ "Buddhassa dinnaṃ mahapphalan ti"?
Āmantā.
Atthi keci Buddhena samasamo sīlena samādhinā paññāyāti?
N'; atthi.
Hañci n'; atthi keci Buddhena samasamo sīlena samādhinā paññāya, tena vata re vattabbe "Buddhassa dinnaṃ mahapphalan ti."
3. Na vattabbaṃ "Buddhassa dinnaṃ mahapphalan ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Nayimasmiṃ vā loke parasmiṃ vā pana Buddhena seṭṭho ca samo ca vijjati,


[page 556]
556 KATHĀVATTHU. [XVII. 11.
[... content straddling page break has been moved to the page above ...] yamāhuneyyānaṃ aggataṃ gato, {puññatthikānaṃ}
vipulaphalesinan ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi Buddhassa dinnaṃ mahapphalan ti.
Na vattabbaṃ "Buddhassa dinnaṃ mahap-
phalan ti" kathā.
XVII.11.
1. Dāyakato va dānaṃ visujjhati, no paṭiggāhakato ti?
Āmantā.
Nanu atthi keci paṭiggāhakā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalīkaraṇīyā anuttaraṃ puññakkhettaṃ lokassāti?
Āmantā.
Hañci atthi keci paṭiggāhakā āhuṇeyyā pāhuṇeyyā dakkhiṇeyyā añjalīkaraṇīyā anuttaraṃ puññakkhettaṃ lokassa, no vata re vattabbe "Dāyakato va dānaṃ visujjhati, no paṭiggāhakato ti."
2. Dāyakato va dānaṃ visujjhati, no paṭiggāhakato ti?
Āmantā.
Nanu cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā Bhagavatā ti?
Āmantā.
Hañci cattāro purisayugā aṭṭha purisapuggalā {dakkhiṇeyyā} vuttā Bhagavatā, no vata re vattabbe "Dāyakato va dānaṃ visujjhati, no paṭiggāhakato ti."
3. Dāyakato va dānaṃ visujjhati, no paṭiggāhakato ti?
Āmantā.


[page 557]
XVII. 11.] KATHĀVATTHU. 557
Nanu atthi keci sotāpanne dānaṃ datvā dakkhiṇaṃ ārādhentīti?
Āmantā.
Hañci atthi keci sotāpanne dānaṃ datvā dakkhiṇaṃ ārādhenti, no vata re vattabbe "Dāyakato va dānaṃ visujjhati, no paṭiggāhakato ti."
Nanu atthi keci sakadāgāmissa --pe-- anāgāmissa --pe--
Arahato dānaṃ datvā dakkhiṇaṃ ārādhentīti?
Āmantā.
Hañci atthi keci Arahato dānaṃ datvā dakkhiṇaṃ ārādhenti, no vata re vattabbe "Dāyakato va dānaṃ visujjhati, no paṭiggāhakato ti."
4. Paṭiggāhakato dānaṃ visujjhatīti?
Āmantā.
Añño aññassa kārako, parakataṃ sukhadukkhaṃ, añño karoti añño paṭisaṃvedetīti?
Na h'; evaṃ vattabbe --pe--
Dāyakato va dānaṃ visujjhati, na paṭiggāhakato ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Catasso kho im'; Ānanda dakkhiṇā visuddhiyo, Katamā catasso? Atth'; Ānanda dakkhiṇā dāyakato visujjhati no paṭiggāhakato, atth'; Ānanda dakkhiṇā paṭiggāhakato visujjhati no dāyakato, atth'; Ānanda dakkhiṇā dāyakato c'; eva visujjhati paṭiggāhakato ca, atth'; Ānanda dakkhiṇā n'; eva dāyakato visujjhati no paṭiggāhakato. Imā kho Ānanda catasso dakkhiṇā visuddhiyo ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Dāyakato va dānaṃ visujjhati, no paṭiggāhakato ti."
Dakkhiṇā visuddhikathā.


[page 558]
558 KATHĀVATTHU. [XVII. 11.
Vaggo sattarasamo.
Atthi Arahato puññūpacayo, N'; atthi Arahato akālamaccu,
Sabbaṃ idaṃ kammato, Indriyabaddhañ ñeva dukkhaṃ, Ṭhapetvā ariyamaggaṃ avasesā saṃkhārā dukkhā,
Saṃgho dakkhiṇaṃ paṭigaṇhāti, Saṃgho dakkhiṇaṃ
Visodheti,
Saṃgho bhuñjati pivati khādati sāyati, Saṃghassa dinnaṃ mahapphalaṃ,
Atthi dānaṃ visuddhiyā ti.


[page 559]
XVIII. 1.] KATHĀVATTHU. 559
XVIII.1.
1. Na vattabbaṃ "Buddho Bhagavā manussaloke aṭṭhāsīti"?
Āmantā.
Nanu atthi Buddhavuttāni cetiyāni ārāmavihāragāmanigamanagarāni raṭṭhāni janapadānīti?
Āmantā.
Hañci atthi Buddhavuttāni cetiyāni ārāmavihāragāmanigamanagarāni raṭṭhāni janapadāni, tena vata re vattabbe "Buddho Bhagavā manussaloke aṭṭhāsīti."
2. Na vattabbaṃ "Buddho Bhagavā manussaloke aṭṭhāsīti"?
Āmantā.
Nanu Bhagavā Ḷumbiniyā jāto, Bodhiyā mūle abhisambuddho, Bārāṇasiyaṃ Bhagavatā Dhammacakkaṃ pavattitaṃ, Cāpāle cetiye āyusaṃkhāro ossaṭṭho, Kusinārāyaṃ Bhagavā parinibbuto ti?
Āmantā.
Hañci Bhagavā Ḷumbiniyā jāto, Bodhiyā mūle abhisambuddho, Bārāṇasiyaṃ Bhagavatā Dhammacakkaṃ pavattitaṃ, Cāpāle cetiye āyusaṃkhāro ossaṭṭho, Kusinārāyaṃ Bhagavā parinibbuto, tena vata re vattabbe "Buddho Bhagavā manussaloke aṭṭhāsīti."
3. Na vattabbaṃ "Buddho Bhagavā manussaloke aṭṭhāsīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Ekaṃ idāhaṃ Bhikkhave samayaṃ Ukkaṭṭhāyaṃ viharāmi Subhagavane sālarājamūle ti, ekaṃ idāhaṃ Bhikkhave samayaṃ Uruvelāyaṃ viharāmi Ajapālanigrodhe {paṭhamābhisambuddho} ti, ekaṃ idāhaṃ Bhikkhave samayaṃ Rājagahe viharāmi Veḷuvane Kalandakanivāpe ti, ekaṃ idāhaṃ Bhikkhave samayaṃ Sāvatthiyaṃ viharāmi Jetavane Anāthapiṇḍikassa ārāme ti,


[page 560]
560 KATHĀVATTHU. [XVIII. 2.
[... content straddling page break has been moved to the page above ...] ekaṃ idāhaṃ Bhikkhave samayaṃ Vesāliyaṃ viharāmi Mahāvane kuṭāgārasālāyan ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi Buddho Bhagavā manussaloke aṭṭhāsīti.
4. Buddho Bhagavā manussaloke aṭṭhāsīti?
Āmantā.
Nanu Bhagavā loke jāto loke sambuddho lokaṃ abhibhuyya viharati anupalitto lokenāti?
Āmantā.
Hañci Bhagavā loke jāto loke sambuddho lokaṃ abhibhuyya viharati anupalitto lokena, no vata re vattabbe "Buddho Bhagavā manussaloke aṭṭhāsīti."
Manussalokakathā.
XVIII.2.
1. Na vattabbaṃ "Buddhena Bhagavatā Dhammo desito ti"?
Āmantā.
Kena desito ti? Abhinimmitena desito ti.
Abhinimmito Jino Satthā Sammāsambuddho Sabbaññū Sabbadassāvī Dhammasāmī Dhammapaṭisaraṇo ti?
Na h'; evaṃ vattabbe --pe--
2. Na vattabbaṃ "Buddhena Bhagavatā Dhammo desito ti"?
Āmantā.
Kena desito ti? Āyasmatā Ānandena desito ti.
Āyasmā Ānando Jino Satthā --pe-- Dhammapaṭisaraṇo ti?
Na h'; evaṃ vattabbe --pe--
3. Na vattabbaṃ "Buddhena Bhagavatā Dhammo desito ti"?
Āmantā.


[page 561]
XVIII. 3.] KATHĀVATTHU. 561
Nanu vuttaṃ Bhagavatā -- "Saṃkhittena pi kho ahaṃ Sāriputta dhammaṃ deseyyaṃ, vitthārena pi kho ahaṃ Sāriputta dhammaṃ deseyyaṃ, saṃkhittavitthārena pi kho ahaṃ Sāriputta dhammaṃ deseyyaṃ, aññātāro va dullabhā ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi Buddhena Bhagavatā Dhammo desito ti.
4. Na vattabbaṃ "Buddhena Bhagavatā Dhammo desito ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Abhiññāyāhaṃ Bhikkhave Dhammaṃ desemi no anabhiññāya, sanidānāhaṃ Bhikkhave Dhammaṃ desemi no anidānaṃ, sappāṭihāriyāhaṃ Bhikkhave Dhammaṃ desemi no appāṭihāriyaṃ, yañ c'; assa mayhaṃ Bhikkhave abhiññāya Dhammaṃ desayato no anabhiññāya, sanidānaṃ Dhammaṃ desayato no anidānaṃ, sapāṭihāriyaṃ Dhammaṃ desayato no {appāṭihāriyaṃ} karaṇīyo ovādo karaṇīyo anusāsanī, alañ ca pana vo Bhikkhave tuṭṭhiyā, alaṃ attamanatāya, alaṃ somanassāya Sammāsambuddho Bhagavā, svākhyāto Dhammo suppaṭipanno Saṃgho ti.
Imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne dasasahassī lokadhātu akampitthā ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi Buddhena Bhagavatā Dhammo desito ti
Dhammadesanākathā.
XVIII.3.
1. N'; atthi Buddhassa Bhagavato karuṇā ti?
Āmantā.
N'; atthi Buddhassa Bhagavato mettā ti?


[page 562]
562 KATHĀVATTHU. [XVIII. 3.
Na h'; evaṃ vattabbe --pe--
N'; atthi Buddhassa Bhagavato karuṇā ti?
Āmantā.
N'; atthi Buddhassa Bhagavato muditā --pe-- upekkhā ti?
Na h'; evaṃ vattabbe --pe--
2. Atthi Buddhassa Bhagavato mettā ti?
Āmantā.
Atthi Buddhassa Bhagavato karuṇā ti?
Na h'; evaṃ vattabbe --pe--
Atthi Buddhassa Bhagavato muditā --pe-- upekkhā ti?
Āmantā.
Atthi Buddhassa Bhagavato karuṇā ti?
Na h'; evaṃ vattabbe --pe--
3. N'; atthi Buddhassa Bhagavato karuṇā ti?
Āmantā.
Bhagavā akāruṇiko ti?
Na h'; evaṃ vattabbe --pe--
Nanu Bhagavā kāruṇiko lokahito lokānukampako lokatthacaro ti?
Āmantā.
Hañci Bhagavā kāruṇiko lokahito lokānukampako lokatthacaro, no vata re vattabbe "N'; atthi Buddhassa Bhagavato karuṇā ti."
4. N'; atthi Buddhassa Bhagavato karuṇā ti?
Āmantā.
Nanu Bhagavā mahākaruṇā samāpattiṃ samāpajjīti?
Āmantā.
Hañci Bhagavā mahākaruṇā samāpattiṃ samāpajji, no vata re vattabbe "N'; atthi Buddhassa Bhagavato karuṇā ti."
5. Atthi Buddhassa Bhagavato karuṇā ti?
Āmantā.
Bhagavā sarāgo ti?
Na h'; evaṃ vattabbe --pe--
Tena hi n'; atthi Buddhassa Bhagavato karuṇā ti.
Karuṇākathā.


[page 563]
XVIII. 5.] KATHĀVATTHU. 563
XVIII.4.
1. Buddhassa Bhagavato uccārapassāvo ativiya aññe gandhajāte adhigaṇhātīti?
Āmantā.
Bhagavā gandhabhojī ti?
Na h'; evaṃ vattabbe --pe--
Nanu Bhagavā odanakummāsaṃ bhuñjatīti?
Āmantā.
Hañci Bhagavā odanakummāsaṃ bhuñjati, no vata re vattabbe "Buddhassa Bhagavato uccārapassāvo ativiya aññe gandhajāte adhigaṇhātīti."
2. Buddhassa Bhagavato uccārapassāvo ativiya aññe gandhajāte adhigaṇhātīti?
Āmantā.
Atthi keci Buddhassa Bhagavato uccārapassāvaṃ nahāyanti vilimpenti uccārenti, peḷāya patisāmenti, karaṇḍāya nikkhipenti, āpaṇe pasārenti, tena ca gandhena gandhakaraṇīyaṃ karontīti?
Na h'; evaṃ vattabbe --pe--
Gandhajātikathā.
XVIII.5.
1. Ekena ariyamaggena cattāri sāmaññaphalāni sacchikarotīti?
Āmantā.
Catunnaṃ phassānaṃ --pe-- catunnaṃ saññāṇaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Ekena ariyamaggena cattāri sāmaññaphalāni sacchikarotīti?
Āmantā.


[page 564]
564 KATHĀVATTHU. [XVIII. 5.
Sotāpattimaggo ti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmi --pe-- anāgāmimaggo ti?
Na h'; evaṃ vattabbe --pe--
Katamena maggenāti? Arahattamaggenāti.
Arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti?
Na h'; evaṃ vattabbe --pe--
Arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti?
Āmantā.
Nanu tiṇṇam saññojanānaṃ pahānaṃ sotāpattiphalaṃ vuttaṃ Bhagavatā ti?
Āmantā.
Hañci tiṇṇam saññojanānaṃ pahānaṃ sotāpattiphalaṃ vuttaṃ Bhagavatā, no vata re vattabbe "Arahattamaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti."
2. Arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti?
Na h'; evaṃ vattabbe --pe--
Arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti?
Āmantā.
Nanu kāmarāgabyāpādānaṃ tanubhāvaṃ sakadāgāmiphalaṃ vuttaṃ Bhagavātā ti?
Āmantā.
Hañci kāmarāgabyāpādānaṃ tanubhāvaṃ sakadāgāmiphalaṃ vuttaṃ Bhagavatā, no vata re vattabbe "Arahattamaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti."
3. Arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ jahatīti?
Na h'; evaṃ vattabbe --pe--
Arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ jahatīti?


[page 565]
XVIII. 6.] KATHĀVATTHU. 565
Āmantā.
Nanu kāmarāgabyāpādānaṃ anavasesappahānaṃ anāgāmiphalaṃ vuttaṃ Bhagavatā ti?
Āmantā.
Hañci kāmarāgabyāpādānaṃ anavasesappahānaṃ anāgāmiphalaṃ vuttaṃ Bhagavatā, no vata re vattabbe "Arahattamaggena aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ jahatīti."
4. Na vattabbaṃ "Ekena ariyamaggena cattāri sāmaññaphalāni sacchikarotīti"?
Āmantā.
Bhagavatā sotāpattimaggo bhāvito ti?
Āmantā.
Bhagavā sotāpanno ti?
Na h'; evaṃ vattabbe --pe--
Bhagavatā sakadāgāmi --pe-- anāgāmimaggo bhāvito ti?
Āmantā.
Bhagavā anāgāmī ti?
Na h'; evaṃ vattabbe --pe--
5. Bhagavā ekena ariyamaggena cattāri sāmaññaphalāni sacchikaroti, sāvakā catūhi ariyamaggehi cattāri sāmaññaphalāni sacchikarontīti?
Āmantā.
Sāvakā Buddhassa Bhagavato adiṭṭhaṃ dakkhinti, anadhigataṃ adhigacchanti, asacchikataṃ sacchikarontīti?
Na h'; evaṃ vattabbe --pe--
Ekamaggakathā.
XVIII.6.
1. Jhānā jhānaṃ saṃkamatīti?
Āmantā.


[page 566]
566 KATHĀVATTHU. [XVIII. 6.
Paṭhamā jhānā tatiyaṃ jhānaṃ saṃkamatīti?
Na h'; evaṃ vattabbe --pe--
Jhānā jhānaṃ saṃkamatīti?
Āmantā.
Dutiyā jhānā catutthaṃ jhānaṃ saṃkamatīti?
Na h'; evaṃ vattabbe --pe--
2. Paṭhamā jhānā dutiyaṃ jhānaṃ saṃkamatīti?
Āmantā.
Yā paṭhamassa jhānassa uppādāya āvaṭṭanā --pe--
paṇidhi, sā va dutiyassa jhānassa uppādāya āvaṭṭanā -- pe -- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Paṭhamā jhānā dutiyaṃ jhānaṃ saṃkamati, na vattabbaṃ "Yā paṭhamassa jhānassa uppādāya āvaṭṭanā --
pe -- paṇidhi, sā va dutiyassa jhānassa uppādāya āvaṭṭanā --pe-- paṇidhīti"?
Āmantā.
Dutiyaṃ jhānaṃ anāvaṭṭantassa uppajjati --pe-- apaṇidahantassa uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Nanu dutiyaṃ jhānaṃ āvaṭṭantassa uppajjati --pe--
paṇidahantassa uppajjatīti?
Āmantā.
Hañci dutiyaṃ jhānaṃ āvaṭṭantassa uppajjati --pe--
paṇidahantassa uppajjati, no vata re vattabbe "Paṭhamā jhānā dutiyaṃ jhānaṃ saṃkamatīti."
3. Paṭhamā jhānā dutiyaṃ jhānaṃ saṃkamatīti?
Āmantā.
Paṭhamaṃ jhānaṃ kāme ādīnavato manasikaroto uppajjatīti?
Āmantā.
Dutiyaṃ jhānaṃ kāme ādīnavato manasikaroto uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Paṭhamaṃ jhānaṃ savitakkaṃ savicāran ti?


[page 567]
XVIII. 6.] KATHĀVATTHU. 567
Āmantā.
Dutiyaṃ jhānaṃ savitakkaṃ savicāran ti?
Na h'; evaṃ vattabbe --pe--
Paṭhamā jhānā dutiyaṃ jhānaṃ saṃkamatīti?
Āmantā.
Tañ ñeva paṭhamaṃ jhānaṃ taṃ dutiyaṃ jhānan ti?
Na h'; evaṃ vattabbe --pe--
4. Dutiyā jhānā tatiyaṃ jhānaṃ saṃkamatīti?
Āmantā.
Yā dutiyassa jhānassa uppādāya āvaṭṭanā --pe--
paṇidhi, sā va tatiyassa jhānassa uppādāya āvaṭṭanā -- pe -- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Dutiyā jhānā tatiyaṃ jhānaṃ saṃkamati, na vattabbaṃ "Yā dutiyassa jhānassa uppādāya āvaṭṭanā -- pe -- paṇidhi, sā va tatiyassa jhānassa uppādāya āvaṭṭanā --pe-- paṇidhīti"?
Āmantā.
Tatiyaṃ jhānaṃ anāvaṭṭantassa uppajjati --pe-- apaṇidahantassa uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Nanu tatiyaṃ jhānaṃ āvaṭṭantassa uppajjati --pe-- paṇidahantassa uppajjatīti?
Āmantā.
Hañci tatiyaṃ jhānaṃ āvaṭṭantassa uppajjati --pe--
paṇidahantassa uppajjati, no vata re vattabbe "Dutiyā jhānā tatiyaṃ jhānaṃ saṃkamatīti?
5. Dutiyā jhānā tatiyaṃ jhānaṃ saṃkamatīti?
Āmantā.
Dutiyaṃ jhānaṃ vitakkavicāre ādīnavato manasikaroto uppajjatīti?
Āmantā.
Tatiyaṃ jhānaṃ vitakkavicāre ādīnavato manasikaroto uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Dutiyaṃ jhānaṃ sappītikan ti?
Āmantā.
Tatiyaṃ jhānaṃ sappītikan ti?


[page 568]
568 KATHĀVATTHU. [XVIII. 6.
Na h'; evaṃ vattabbe --pe--
Dutiyā jhānā tatiyaṃ jhānaṃ saṃkamatīti?
Āmantā.
Tañ ñeva dutiyaṃ jhānaṃ taṃ tatiyaṃ jhānan ti?
Na h'; evaṃ vattabbe --pe--
6. Tatiyā jhānā catutthaṃ jhānaṃ saṃkamatīti?
Āmantā.
Yā tatiyassa jhānassa uppādāya āvaṭṭanā --pe--
paṇidhi, sā va catutthassa jhānassa uppādāya āvaṭṭanā --
pe -- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Tatiyā jhānā catutthaṃ jhānaṃ saṃkamati, na vattabbaṃ "Yā tatiyassa jhānassa uppādāya āvaṭṭanā --pe--
paṇidhi, sā va catutthassa jhānassa uppādāya āvaṭṭanā --
pe -- paṇidhīti"?
Āmantā.
Catutthaṃ jhānaṃ anāvaṭṭantassa uppajjati --pe-- apaṇidahantassa uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Nanu catutthaṃ jhānaṃ āvaṭṭantassa uppajjati --pe--
paṇidahantassa uppajjatīti?
Āmantā.
Hañci catutthaṃ jhānaṃ āvaṭṭantassa uppajjati --pe--
paṇidahantassa uppajjati, no vata re vattabbe "Tatiyā jhānā catutthaṃ jhānaṃ saṃkamatīti,"
7. Tatiyā jhānā catutthaṃ jhānaṃ saṃkamatīti?
Āmantā.
Tatiyaṃ jhānaṃ pītiṃ ādīnavato manasikaroto uppajjatīti?
Āmantā.
Catutthaṃ jhānaṃ pītiṃ ādīnavato manasikaroto uppajjatīti?
Na h'; evaṃ vattabbe --pe--
Tatiyaṃ jhānaṃ sukhasahagatan ti?
Āmantā.
Catutthaṃ jhānaṃ sukhasahagatan ti?


[page 569]
XVIII. 7.] KATHĀVATTHU. 569
Na h'; evaṃ vattabbe --pe--
Tatiyā jhānā catutthaṃ jhānaṃ saṃkamatīti?
Āmantā.
Tañ ñeva tatiyaṃ jhānaṃ taṃ catutthaṃ jhānan ti?
Na h'; evaṃ vattabbe --pe--
8. Na vattabbaṃ "Jhānā jhānaṃ saṃkamatīti"?
Āmantā.
Nanu vuttaṃ Bhagavatā "Idha Bhikkhave bhikkhu vivicc'; eva kāmehi --pe-- catutthaṃ jhānaṃ upasampajja viharatīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi jhānā jhānaṃ saṃkamatīti.
Jhānasaṃkantikathā.
XVIII.7.
1. Atthi jhānantarikā ti?
Āmantā.
Atthi phassantarikā --pe-- atthi saññantarikā ti?
Na h'; evaṃ vattabbe --pe--
Atthi jhānantarikā ti?
Āmantā.
Dutiyassa ca jhānassa tatiyassa ca jhānassa antare atthi jhānantarikā ti?
Na h'; evaṃ vattabbe --pe--
Atthi jhānantarikā ti?
Āmantā.
Tatiyassa ca jhānassa catutthassa ca jhānassa antare atthi jhānantarikā ti?
Na h'; evaṃ vattabbe --pe--
2. Dutiyassa ca jhānassa tatiyassa ca jhānassa antare n'; atthi jhānantarikā ti?
Āmantā.
Hañci dutiyassa ca jhānassa tatiyassa ca jhānassa antare


[page 570]
570 KATHĀVATTHU. [XVIII. 7.
n'; atthi jhānantarikā, no vata re vattabbe "Atthi jhānantarikā ti."
Tatiyassa ca jhānassa catutthassa ca jhānassa antare n'; atthi jhānantarikā ti?
Āmantā.
Hañci tatiyassa ca jhānassa catutthassa ca jhānassa antare n'; atthi jhānantarikā, no vata re vattabbe "Atthi jhānantarikā ti."
3. Paṭhammassa ca jhānassa dutiyassa ca jhānassa antare atthi jhānantarikā ti?
Āmantā.
Dutiyassa ca jhānassa tatiyassa ca jhānassa antare atthi jhānantarikā ti?
Na h'; evaṃ vattabbe --pe--
Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare atthi jhānantarikā ti?
Āmantā.
Tatiyassa ca jhānassa catutthassa ca jhānassa antare atthi jhānatarikā ti?
Na h'; evaṃ vattabbe --pe--
4. Dutiyassa ca jhānassa tatiyassa ca jhānassa antare n'; atthi jhānantarikā ti?
Āmantā.
Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare n'; atthi jhānantarikā ti?
Na h'; evaṃ vattabbe --pe--
Tatiyassa ca jhānassa catutthassa ca jhānassa antare n'; atthi jhānantarikā ti?
Āmantā.
Paṭhamassa ca jhānassa dutiyassa ca jhānassa antare n'; atthi jhānantarikā ti?
Na h'; evam vattabbe --pe--
5. Avitakko vicāramatto samādhi jhānantarikā ti?
Āmantā.
Savitakko savicāro samādhi jhānantarikā ti?
Na h'; evaṃ vattabbe --pe--
Avitakko vicāramatto samādhi jhānantarikā ti?
Āmantā.


[page 571]
XVIII. 7.] KATHĀVATTHU. 571
Avitakko avicāro samādhi jhānanatarikā ti?
Na h'; evaṃ vattabbe --pe--
6. Savitakko savicāro samādhi na jhānantarikā ti?
Āmantā.
Avitakko vicāramatto samādhi na jhānantarikā ti?
Na h'; evaṃ vattabbe --pe--
Avitakko avicāro samādhi na jhānantarikā ti?
Āmantā.
Avitakko vicāramatto samādhi na jhānantarikā ti?
Na h'; evaṃ vattabbe --pe--
7. Dvinnaṃ jhānānaṃ paṭupannānaṃ antare avitakko vicāramatto samādhīti?
Āmantā.
Nanu avitakke vicāramatte samādhimhi vattamāne paṭhamaṃ jhānaṃ niruddhaṃ, dutiyaṃ jhānaṃ anupannan ti?
Āmantā.
Hañci avitakke vicāramatte samādhimhi vattamāne paṭhamaṃ jhānaṃ niruddhaṃ, dutiyaṃ jhānaṃ anupannam, no vata re vattabbe "Dvinnaṃ jhānānaṃ paṭuppannānaṃ antare avitakko vicāramatto samādhīti."
8. Avitakko vicāramatto samādhi na jhānantarikā ti?
Āmantā.
Avitakko vicāramatto samādhi paṭhamaṃ jhānaṃ --pe--
dutiyaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ --pe-- catutthaṃ jhānan ti?
Na h'; evaṃ vattabbe --pe--
Tena hi avitakko vicāramatto samādhi jhānantarikā ti.
9. Avitakko vicāramatto samādhi jhānantarikā ti?
Āmantā.
Nanu tayo samādhī vuttā Bhagavatā -- "savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhīti?
Āmantā.
Hañci tayo samādhī --pe-- avicāro samādhi, no vata re vattabbe "Avitakko vicāramatto samādhi jhānantarikā ti."


[page 572]
572 KATHĀVATTHU. [XVIII. 8.
[... content straddling page break has been moved to the page above ...]
Jhānantarikakathā.
XVIII.8.
1. Samāpanno saddaṃ suṇātīti?
Āmantā.
Samāpanno cakkhuvā rūpaṃ passati --pe-- sotena --pe--
ghānena --pe-- jivhāya --pe-- kāyena phoṭṭhabbaṃ phusatīti?
Na h'; evaṃ vattabbe --pe--
Samāpanno saddaṃ suṇātīti?
Āmantā.
Sotaviññāṇasamaṅgī samāpanno ti?
Na h'; evaṃ vattabbe --pe--
Nanu samādhi manoviññāṇasamaṅgissāti?
Āmantā.
Hañci samādhi manoviññāṇasamaṅgissa, no vata re vattabbe "Samāpanno saddaṃ suṇātīti."
2. Samādhi manoviññāṇasamaṅgissa sotaviññāṇasamaṅgī saddaṃ suṇātīti?
Āmantā
Hañci samādhi manoviññāṇasamaṅgissa sotaviññāṇasamaṅgī saddaṃ suṇāti, no vata re vattabbe "Samāpanno saddaṃ suṇātīti."
Samādhi manoviññāṇasamaṅgissa sotaviññāṇasamaṅgī saddaṃ suṇātīti?
Āmantā.
Dvinaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhā.
naṃ hotīti?
Na h'; evaṃ vattabbe --pe--
3. Na vattabbaṃ "Samāpanno saddaṃ suṇātīti"?
Āmantā.
Nanu paṭhamassa jhānassa saddo kaṇṭako vutto Bhagavatā ti?


[page 573]
XVIII. 9.] KATHĀVATTHU. 573
Āmantā.
Hañci paṭhamassa jhānassa saddo kaṇṭako vutto Bhagavatā, tena vata re vattabbe "Samāpanno saddaṃ suṇātīti."
Paṭhamassa jhānassa saddo kaṇṭako vutto Bhagavatā ti, samāpanno saddaṃ suṇātīti?
Āmantā.
Dutiyassa jhānassa vitakko vicāro kaṇṭako vutto Bhagavatā, atthi tassa vitakkavicārā ti?
Na h'; evaṃ vattabbe --pe--
Paṭhamassa jhānassa saddo kaṇṭako vutto Bhagavatā ti, samāpanno saddaṃ suṇātīti?
Āmantā.
Tatiyassa jhānassa pīti kaṇṭako, catutthassa jhānassa assāsapassāso kaṇṭako, ākāsānañcāyatanaṃ samāpannassa rūpasaññā kaṇṭako, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā kaṇṭako, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā kaṇṭako, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā kaṇṭako, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca kaṇṭako vutto Bhagavatā, atthi tassa saññā ca vedanā cāti?
Na h'; evaṃ vattabbe --pe--
Saddaṃ suṇātīti kathā.
XVIII.9.
1. Cakkhunā rūpaṃ passatīti?
Āmantā.
Rūpena rūpaṃ passatīti?
Na h'; evaṃ vattabbe --pe--
Rūpena rūpaṃ passatīti?
Āmantā.
Rūpena rūpaṃ paṭivijānātīti?


[page 574]
574 KATHĀVATTHU. [XVIII. 9.
Na h'; evaṃ vattabbe --pe--
Rūpena rūpaṃ paṭivijānātīti?
Āmantā.
Rūpaṃ manoviññāṇan ti?
Na h'; evaṃ vattabbe --pe--
2. Cakkhunā rūpaṃ passatīti?
Āmantā.
Atthi cakkhussa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu n'; atthi cakkhussa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Hañci n'; atthi cakkhussa āvaṭṭanā --pe-- paṇidhi, no vata re vattabbe "Cakkhunā rūpaṃ pasatīti."
3. Sotena saddaṃ suṇātīti --pe-- ghānena gandhaṃ ghāyatīti --pe-- jivhāya rasaṃ sāyatīti --pe-- kāyena phoṭṭhabbaṃ phusatīti?
Āmantā.
Rūpena rūpaṃ phusatīti?
Na h'; evaṃ vattabbe --pe--
Rūpena rūpam phusatīti?
Āmantā.
Rūpena rūpam paṭivijānātīti?
Na h'; evaṃ vattabbe --pe--
Rūpena rūpaṃ paṭivijānātīti?
Āmantā.
Rūpaṃ manoviññāṇan ti?
Na h'; evaṃ vattabbe --pe--
4. Kāyena phoṭṭhabbaṃ phusatīti?
Āmantā.
Atthi kāyassa āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu n'; atthi kāyassa āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Hañci n'; atthi kāyassa āvaṭṭanā --pe-- paṇidhi, no vata re vattabbe "Kāyena phoṭṭhabbaṃ phusatīti."
5. Na vattabbaṃ "Cakkhunā rūpaṃ passatīti --pe--
kāyena phoṭṭhabbaṃ phusatīti"?
Āmantā.


[page 575]
XVIII. 9.] KATHĀVATTHU. 575
Nanu vuttaṃ Bhagavatā -- "Idha Bhikkhave bhikkhu cakkhunā rūpaṃ passati --pe-- kāyena phoṭṭhabbaṃ phusatīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi cakkhunā rūpaṃ passatīti --pe-- kāyena phoṭṭhabbaṃ phusatīti.
Cakkhunā rūpaṃ passatīti kathā.
Vaggo aṭṭhārasamo.
Buddho Bhagavā manussaloke aṭṭhāsi,
Buddhena Bhagavatā Dhammo desito,
N'; atthi Buddhassa Bhagavato karuṇā,
Buddhassa Bhagavato uccārapassāvo ativiya aññe gandhajāte adhigaṇhāti,
Ekena ariyamaggena cattāri sāmaññaphalāni sacchikaroti,
Jhānā jhānaṃ saṃkamati,
Atthi jhānantarikā,
Samāpanno saddaṃ suṇāti,
Cakkhunā rūpam passati,
Kāyena phoṭṭhabbaṃ phusatīti.


[page 576]
576 KATHĀVATTHU. [XIX. 1.
XIX.1.
1. Atīte kilese jahatīti?
Āmantā.
Niruddhaṃ nirodheti, vigataṃ vigameti, kīṇaṃ khepeti, atthaṅgataṃ atthaṅgameti, abbhatthaṅgataṃ abbhatthaṅgametīti?
Na h'; evaṃ vattabbe --pe--
Atīte kilese jahatīti?
Āmantā.
Nanu atītaṃ niruddhan ti?
Āmantā.
Hañci atītaṃ niruddhaṃ, no vata re vattabbe "Atīte kilese jahatīti."
Atīte kilese jahatīti?
Āmantā.
Nanu atītaṃ n'; atthīti?
Āmantā.
Hañci atītaṃ n'; atthi, no vata re vattabbe "Atīte kilese jahatīti."
2. Anāgate kilese jahatīti?
Āmantā.
Ajātaṃ ajaneti, asañjātaṃ asañjaneti, anibbattaṃ anibbattati, apātubhūtaṃ apātubhāvetīti?
Na h'; evaṃ vattabbe --pe--
Anāgate kilese jahatīti?
Āmantā.
Nanu anāgataṃ ajātan ti?
Āmantā.
Hañci anāgataṃ ajātaṃ, no vata re vattabbe "Anāgate kilese jahatīti."
Anāgate kilese jahatīti?
Āmantā.
Nanu anāgataṃ n'; atthīti?
Āmantā.
Hañci anāgataṃ n'; atthi, no vata re vattabbe "Anāgate kilese jahatīti."


[page 577]
IX] 1.] KATHĀVATTHU. 577
3. Paccuppanne kilese jahatīti?
Āmantā.
Ratto rāgaṃ jahati, duṭṭho dosaṃ jahati, mūḷho mohaṃ jahati, kiliṭṭho kilese jahatīti?
Na h'; evaṃ vattabbe --pe--
Rāgena rāgaṃ jahati, dosena dosaṃ jahati, mohena mohaṃ jahati, kilesehi kilese jahatīti?
Na h'; evaṃ vattabbe --pe--
Rāgo cittasampayutto, maggo cittasampayutto ti?
Āmantā.
Dvinnaṃ phassānaṃ --pe-- dvinnaṃ cittānaṃ samodhānaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Rāgo akusalo, maggo kusalo ti?
Āmantā.
Kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti?
Na h'; evaṃ vattabbe --pe--
Kusalākusalā savajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Cattār'; imāni Bhikkhave suvidūravidūrāni. Katamāni cattāri? Nabhañ ca Bhikkhave pathavī ca, idaṃ paṭhamaṃ suvidūravidūraṃ --pe--
tasmā sataṃ dhammo asabbhi ārakā ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Kusalākusalā --pe-- āgacchantīti."
4. Na vattabbaṃ "Atīte anāgate paccuppanne kilese jahatīti."
Āmantā.
N'; atthi kilesajahanā ti?
Na h'; evaṃ vattabbe --pe--
Tena hi atīte anāgate paccuppanne kilese jahatīti.
Kilesajahanakathā.


[page 578]
578 KATHĀVATTHU. [XIX. 2.
XIX.2.
1. Suññatā saṃkhārakkhandhapariyāpannā ti?
Āmantā.
Animittaṃ saṃkhārakkhandhapariyāpannan ti?
Na h'; evaṃ vattabbe --pe--
Suññatā saṃkhārakkhandhapariyāpannā ti?
Āmantā.
Appaṇihito saṃkhārakkhandhapariyāpanno ti?
Na h'; evaṃ vattabbe --pe--
2. Animittaṃ na vattabbaṃ "saṃkhārakkhandhapariyāpannan ti"?
Āmantā.
Suññatā na vattabbā "saṃkhārakkhandhapariyāpannā ti"?
Na h'; evaṃ vattabbe --pe--
Appaṇihito na vattabbo "saṃkhārakkhandhapariyāpanno ti"?
Āmantā.
Suññatā na vattabbā "saṃkhārakkhandhapariyāpannā ti"?
Na h'; evaṃ vattabbe --pe--
3. Suññatā saṃkhārakkhandhapariyāpannā ti?
Āmantā.
Saṃkhārakkhandho na anicco na saṃkhato na paṭiccasamuppanno na khayadhammo na vayadhammo na virāgadhammo na nirodhadhammo na vipariṇāmadhammo ti?
Na h'; evaṃ vattabbe --pe--
Nanu saṃkhārakkhandho anicco saṃkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo ti?
Āmantā.
Hañci {saṃkhārakkhandho} anicco --pe-- vipariṇāmadhammo, no vata re vattabbe "Suññatā saṃkhārakkhandhapariyāpannā ti."
4. Rūpakkhandhassa suññatā saṃkhārakkhandhapariyāpannā ti?
Āmantā.


[page 579]
XIX. 3.] KATHĀVATTHU. 579
Saṃkhārakkhandhassa suññatā rūpakkhandhapariyāpannā ti?
Na h'; evaṃ vattabbe --pe--
Vedanā --pe-- saññā --pe-- viññāṇakkhandhassa suññatā saṃkhārakkhandhapariyāpannā ti?
Āmantā.
Saṃkhārakkhandhassa suññatā viññāṇakkhandhapariyāpannā ti?
Na h'; evaṃ vattabbe --pe--
5. {Saṃkharakkhandhassa} suññatā na vattabbā "rūpakkhandhapariyāpannā ti"?
Āmantā.
Rūpakkhandhassa suññatā na vattabbā "saṃkhārakkhandhapariyāpannā ti"?
Na h'; evaṃ vattabbe --pe--
Saṃkhārakkhandhassa suññatā na vattabbā "viññā ṇakkhandhapariyāpannā ti"?
Āmantā.
Viññāṇakkhandhassa suññatā na vattabbā "saṃkhārakkhandhapariyāpannā ti"?
Na h'; evaṃ vattabbe --pe--
6. Na vattabbaṃ "Suññatā saṃkhārakkhandhapariyāpannā ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Suññaṃ idaṃ Bhikkhave saṃkhārā attena vā attaniyena vā ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi suññatā saṃkhārakkhandhapariyāpannā ti.
Suññatā kathā.
XIX.3.
1. Sāmaññaphalaṃ asaṃkhatan ti?
Āmantā.


[page 580]
580 KATHĀVATTHU. [XIX. 3.
Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatan ti?
Na h'; evaṃ vattabbe --pe--
Sāmaññaphalaṃ asaṃkhataṃ, nibbānaṃ asaṃkhatan ti?
Āmantā.
Dve asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Dve asaṃkhatānti?
Āmantā
Dve tāṇāni --pe-- antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
2. Sāmaññaphalaṃ asaṃkhatan ti?
Āmantā.
Sāmaññaṃ asaṃkhatan ti?
Na h'; evaṃ vattabbe --pe--
Sāmaññaṃ saṃkhatan ti?
Āmantā.
Sāmaññaphalaṃ saṃkhatan ti?
Na h'; evaṃ vattabbe --pe--
3. Sotāpattiphalaṃ asaṃkhatan ti?
Āmantā.
Sotāpattimaggo asaṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Sotāpattimaggo saṃkhato ti?
Āmantā.
Sotāpattiphalaṃ saṃkhatan ti?
Na h'; evaṃ vattabbe --pe--
4. Sakadāgāmi --pe-- anāgāmi --pe-- arahattaphalaṃ asaṃkhatan ti?
Āmantā.
Arahattamaggo asaṃkhato ti?
Na h'; evaṃ vattabbe --pe--
Arahattamaggo saṃkhato ti?
Āmantā.
Arahattaphalaṃ saṃkhatan ti?
Na h'; evaṃ vattabbe --pe--
5. Sotāpattiphalaṃ asaṃkhataṃ, sakadāgāmi --pe--


[page 581]
XIX. 4.] KATHĀVATTHU. 581
anāgāmi --pe-- arahattaphalaṃ asaṃkhataṃ, nibbānaṃ asaṃkhatan ti?
Āmantā.
Pañca asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Pañca asaṃkhatānīti?
Āmantā.
Pañca tāṇāni --pe-- antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
Sāmaññaphalakathā.
XIX.4.
1. Patti asaṃkhatā ti?
Āmantā.
Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatan ti?
Na h'; evaṃ vattabbe --pe--
Patti asaṃkhatā, nibbānaṃ asaṃkhatan ti?
Āmantā.
Dve asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Dve asaṃkhatānīti?
Āmantā.
Dve tāṇāni --pe-- antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
2. Cīvarassa patti asaṃkhatā ti?
Āmantā.
Nibbānaṃ --pe-- amatan ti?
Na h'; evaṃ vattabbe --pe--
Cīvarassa patti asaṃkhatā, nibbānaṃ asaṃkhatan ti?
Āmantā.
Dve asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Dve asaṃkhatānīti?
Āmantā.
Dve tāṇāni --pe-- antarīkā vā ti?


[page 582]
582 KATHĀVATTHU. [XIX. 4.
Na h'; evaṃ vattabbe --pe--
3. Piṇḍapātassa --pe-- senāsanassa --pe-- gilānapaccayabhesajjaparikkhārassa patti asaṃkhatā ti?
Āmantā.
Nibbānaṃ --pe-- amatan ti?
Na h'; evaṃ vattabbe --pe--
Gilānapaccayabhesajjaparikkhārassa patti asaṃkhatā, nibbānaṃ asaṃkhatan ti?
Āmantā.
Dve asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Dve asaṃkhatānīti?
Āmantā.
Dve tāṇāni --pe-- antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
4. Cīvarassa patti asaṃkhatā -- piṇḍapātassa --pe--
senāsanassa --pe-- gilānapaccayabhesajjaparikkhārassa patti asaṃkhatā, nibbānaṃ asaṃkhatan ti?
Āmantā.
Pañca asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Pañca asaṃkhatānīti?
Āmantā.
Pañca tāṇāni --pe-- antarīkā {vā} ti?
Na h'; evaṃ vattabbe --pe--
5. Paṭhamassa jhānassa patti asaṃkhatā -- evaṃ sabbaṃ vitthāretabbaṃ -- dutiyassa tatiyassa catutthassa jhānassa ākāsānañcāyatanassa viññāṇañcāyatanassa ākiñcaññāyatanassa nevasaññānāsaññāyatanassa --pe-- sotāpattimaggassa sotāpattiphalassa, sakadāgāmi anāgāmi -- arahattamaggassa arahattaphalassa patti asaṃkhatā ti?
Āmantā.
Nibbānaṃ --pe-- accutaṃ amatan ti?
Na h'; evaṃ vattabbe --pe--
Arahattaphalassa patti asaṃkhatā, nibbānaṃ asaṃkhatan ti?


[page 583]
XIX. 5.] KATHĀVATTHU. 583
Āmantā.
Dve asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Dve asaṃkhatānīti?
Āmantā.
Dve tāṇāni --pe-- antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
6. Sotāpattimaggassa patti asaṃkhatā, sotāpattiphalassa patti asaṃkhatā --pe-- arahattamaggassa patti asaṃkhatā, arahattaphalassa patti asaṃkhatā, nibbānaṃ asaṃkhatan ti?
Āmantā.
Nava asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Nava asaṃkhatānīti?
Āmantā.
Nava tāṇāni --pe-- antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
7. Na vattabbaṃ "Patti asaṃkhatā ti"?
Āmantā.
Patti rūpaṃ vedanā saññā saṃkhārā viññāṇan ti?
Na h'; evaṃ vattabbe --pe--
Tena hi patti asaṃkhatā ti.
Pattikathā.
XIX.5.
1. Sabbadhammānaṃ tathatā asaṃkhatā ti?
Āmantā.
Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatan ti?
Na h'; evaṃ vattabbe --pe--
Sabbadhammānaṃ tathatā asaṃkhatā, nibbānaṃ asaṃkhatan ti?
Āmantā.
Dve asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--


[page 584]
584 KATHĀVATTHU. [XIX. 5.
Dve asaṃkhatānīti?
Āmantā.
Dve tāṇāni --pe-- antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
2. Rūpassa rūpatā, nanu rūpatā asaṃkhatā ti?
Āmantā.
Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatan ti?
Na h'; evaṃ vattabbe --pe--
Rūpassa rūpatā, nanu rūpatā asaṃkhatā ti?
Āmantā.
Dve asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Dve asaṃkhatānīti?
Āmantā.
Dve tāṇāni --pe-- antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
3. Vedanāya vedanāta, nanu vedanatā --pe-- saññāya saññatā, nanu saññatā --pe-- saṃkhārānaṃ saṃkhāratā, nanu saṃkhāratā --pe-- viññāṇassa viññāṇatā, nanu viññāṇatā asaṃkhatā ti?
Āmantā.
Nibbānaṃ tāṇam leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatan ti?
Na h'; evaṃ vattabbe --pe--
Viññāṇassa viññāṇatā, nanu rūpatā asaṃkhatā ti?
Āmantā.
Cha asaṃkhatānīti?
Na h'; evaṃ vattabbe --pe--
Cha asaṃkhatānīti?
Āmantā.
Cha tāṇāni --pe-- antarīkā vā ti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Sabbadhammānaṃ tathatā asaṃkhatā ti"?
Āmantā.
Sabbadhammānaṃ tathatā rūpaṃ vedanā saññā saṃkhārā viññāṇan ti?


[page 585]
XIX. 6.] KATHĀVATTHU. 585
Āmantā.
Tena hi sabbadhammānaṃ tathatā asaṃkhatā ti.
Tathatā kathā.
XIX.6.
1. Nibbānadhātu kusalā ti?
Āmantā.
Sārammaṇā, atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nanu anārammaṇā, n'; atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Hañci anārammaṇā, n'; atthi tāya āvaṭṭanā --pe-- paṇidhi, no vata re vattabbe "Nibbānadhātu kusalā ti."
2. Alobho kusalo sārammaṇo, atthi tassa āvaṭṭanā -- pe -- paṇidhīti?
Āmantā.
Nibbānadhātu kusalā sārammaṇā, atthi tāya āvaṭṭanā --
pe -- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Adoso kusalo --pe-- amoho kusalo --pe-- saddhā viriyaṃ sati samādhi --pe-- paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Nibbānadhātu kusalā sārammaṇā, atthi tāya āvaṭṭanā --
pe -- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nibbānadhātu kusalā anārammaṇā, n'; atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Āmantā.
Alobho kusalo anārammaṇo, n'; atthi tassa āvaṭṭanā --pe -- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
Nibbānadhātu kusalā anārammaṇā, n'; atthi tāya āvaṭṭanā --pe-- paṇidhīti?


[page 586]
586 KATHĀVATTHU. [XIX. 7.
Āmantā.
Adoso --pe-- paññā kusalā anārammaṇā, n'; atthi tāya āvaṭṭanā --pe-- paṇidhīti?
Na h'; evaṃ vattabbe --pe--
3. Na vattabbaṃ "Nibbānadhātu kusalā ti"?
Āmantā.
Nanu nibbānadhātu anavajjā ti?
Āmantā.
Hañci nibbānadhātu anavajjā, tena vata re vattabbe "Nibbānadhātu kusalā ti."
Kusalakathā.
XIX.7.
1. Atthi puthujjanassa accantaniyāmatā ti?
Āmantā.
Mātughātako accantaniyato, pitughātako, Arahantaghātako --pe-- ruhiruppādako --pe-- Saṃghabhedako accantaniyato ti?
Na h'; evaṃ vattabbe --pe--
Atthi puthujjanassa accantaniyāmatā ti?
Āmantā.
Accantaniyatassa puggalassa vicikicchā uppajjeyyāti?
Āmantā.
Hañci accantaniyatassa puggalassa vicikicchā uppajjeyya, no vata re vattabbe "Atthi puthujjanassa accantaniyāmatā ti."
2. Accantaniyatassa puggalassa vicikicchā n'; uppajjeyyāti?
Āmantā.
Pahīnā ti?
Na h'; evaṃ vattabbe --pe--
Pahīnā ti?
Āmantā.
Sotāpattimaggenāti?


[page 587]
XIX. 7.] KATHĀVATTHU. 587
Na h'; evaṃ vattabbe --pe--
Sakadāgāmi -- anāgāmi -- arahattamaggenāti?
Na h'; evaṃ vattabbe --pe--
Katamena maggenāti?
Akusalena maggenāti.
Akusalo maggo nīyāniko khayagāmī bodhagāmī anāsavo --pe-- asaṃkilesiko ti?
Na h'; evaṃ vattabbe --pe--
Nanu akusalo maggo anīyāniko saṃkilesiko ti?
Āmantā.
Hañci akusalo maggo anīyāniko saṃkilesiko, no vata re vattabbe "Accantaniyatassa puggalassa vicikicchā akusalena maggena pahīnā ti."
3. Sassatadiṭṭhiniyatassa puggalassa ucchedadiṭṭhi uppajjeyyāti?
Āmantā.
Hañci sassatadiṭṭhiniyatassa puggalassa ucchedadiṭṭhi uppajjeyya, no vata re vattabbe "Atthi puthujjanassa accantaniyāmatā ti."
4. Sassatadiṭṭhiniyatassa puggalassa ucchedadiṭṭhi n'; uppajjeyyāti?
Āmantā.
Pahīnā ti?
Na h'; evaṃ vattabbe --pe--
Pahīnā ti?
Āmantā.
Sotāpattimaggenāti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmi -- anāgāmi -- arahattamaggenāti?
Na h'; evaṃ vattabbe --pe--
Katamena maggenāti?
Akusalena maggenāti.
Akusalo maggo nīyāniko khayagāmī bodhagāmī anāsavo --pe-- asaṃkilesiko ti?
Na h'; evaṃ vattabbe --pe--
Nanu akusalo maggo anīyāniko saṃkilesiko ti?
Āmantā.
Hañci akusalo maggo anīyāniko saṃkilesiko, no vata re vattabbe "Sassatadiṭṭhiniyatassa puggalassa ucchedadiṭṭhi akusalena maggena pahīnā ti."


[page 588]
588 KATHĀVATTHU. [XIX. 7.
[... content straddling page break has been moved to the page above ...]
5. Ucchedadiṭṭhiniyatassa puggalassa sassatadiṭṭhi uppajjeyyāti?
Āmantā.
Hañci ucchedadiṭṭhiniyatassa puggalassa sassatadiṭṭhi uppajjeyya, no vata re vattabbe "Atthi puthujjanassa accantaniyāmatā ti."
6. Ucchedadiṭṭhiniyatassa puggalassa sassatadiṭṭhi n'; uppajjeyyāti?
Āmantā.
Pahīnā ti?
Na h'; evaṃ vattabbe --pe--
Pahīnā ti?
Āmantā.
Sotāpattimaggenāti?
Na h'; evaṃ vattabbe --pe--
Sakadāgāmi -- anāgāmi -- {arahattamaggenāti?}
Na h'; evaṃ vattabbe --pe--
Katamena maggenāti?
Akusalena maggenāti.
Akusalo maggo nīyāniko khayagāmī bodhagāmī anāsavo --pe-- asaṃkilesiko ti?
Na h'; evaṃ vattabbe --pe--
Nanu akusalo maggo anīyāniko --pe-- saṃkilesiko ti?
Āmantā.
Hañci akusalo maggo anīyāniko --pe-- saṃkilesiko, no vata re vattabbe "Ucchedadiṭṭhiniyatassa puggalassa sassatadiṭṭhi akusalena maggena pahīnā ti."
7. Na vattabbaṃ "Atthi puthujjanassa accantaniyāmatā ti"?
Nanu vuttaṃ Bhagavatā -- "Idha Bhikkhave ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi, so sakiṃ nimuggo nimuggo va hotīti."
Atth'; eva suttanto ti?
Āmantā.


[page 589]
XIX. 8.] KATHĀVATTHU. 589
Tena hi atthi puthujjanassa accantaniyāmatā ti.
8. Vuttaṃ Bhagavatā -- "Idha Bhikkhave ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi, so sakiṃ nimuggo nimuggo va hotīti" katvā tena ca kāraṇena atthi puthujjanassa accantaniyāmatā ti?
Āmantā.
Vuttaṃ Bhagavatā -- "Idha Bhikkhave ekacco puggalo ummujjitvā nimujjatīti." Atth'; eva suttanto ti?
Āmantā.
Sabbakālaṃ ummujjitvā nimujjatīti?
Na h'; evaṃ vattabbe --pe--
9. Vuttaṃ Bhagavatā -- "Idha Bhikkhave ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi, so sakiṃ nimuggo nimuggo va hotīti" katvā tena ca kāraṇena atthi puthujjanassa accantaniyāmatā ti?
Āmantā.
Vuttaṃ Bhagavatā -- "Idha Bhikkhave ekacco puggalo ummujjitvā ṭhito hoti, ummujjitvā vipassati viloketi, ummujjitvā patarati, ummujjitvā paṭigādhappatto hotīti."
Atth'; eva suttanto ti?
Āmantā.
Sabbakālaṃ ummujjitvā paṭigādhappatto hotīti?
Na h'; evaṃ vattabbe --pe--
Accantaniyāmakathā.
XIX.8.
1. N'; atthi lokiyaṃ saddhindriyan ti?
Āmantā.
N'; atthi lokiyā saddhā ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi lokiyaṃ viriyindriyaṃ --pe-- satindriyaṃ --pe--
samādhindriyaṃ --pe-- paññindriyan ti?


[page 590]
590 KATHĀVATTHU. [XIX. 8.
Āmantā.
N'; atthi lokiyā paññā ti?
Na h'; evaṃ vattabbe --pe--
2. Atthi lokiyā saddhā ti?
Āmantā.
Atthi lokiyaṃ saddhindriyan ti?
Na h'; evaṃ vattabbe --pe--
Atthi lokiyaṃ viriyaṃ --pe-- paññā ti?
Āmantā.
Atthi lokiyaṃ paññindriyan ti?
Na h'; evaṃ vattabbe --pe--
3. Atthi lokiyo mano, atthi lokiyaṃ manindriyan ti?
Āmantā.
Atthi lokiyā saddhā, atthi lokiyaṃ saddhindriyan ti?
Na h'; evaṃ vattabbe --pe--
Atthi lokiyo mano, atthi lokiyaṃ manindriyan ti?
Āmantā.
Atthi lokiyā paññā, atthi lokiyaṃ paññindriyan ti?
Na h'; evaṃ vattabbe --pe--
Atthi lokiyaṃ somanassaṃ, atthi lokiyaṃ somanassindriyaṃ, atthi lokiyaṃ jīvitaṃ, atthi lokiyaṃ jīvitindriyan ti?
Āmantā.
Atthi lokiyā saddhā, atthi lokiyaṃ saddhindriyan ti?
Na h'; evaṃ vattabbe --pe--
Atthi lokiyaṃ jīvitaṃ, atthi lokiyaṃ jīvitindriyan ti?
Āmantā.
Atthi lokiyā paññā, atthi lokiyaṃ paññindriyan ti?
Na h'; evaṃ vattabbe --pe--
4. Atthi lokiyā saddhā, n'; atthi lokiyaṃ saddhindriyan ti?
Āmantā.
Atthi lokiyo mano, n'; atthi lokiyaṃ manindriyan ti?
Na h'; evaṃ vattabbe --pe--
Atthi lokiyā paññā, n'; atthi lokiyaṃ paññindriyan ti?
Āmantā.
Atthi lokiyo mano, n'; atthi lokiyaṃ manindriyan ti?
Na h'; evaṃ vattabbe --pe--
Atthi lokiyā saddhā, n'; atthi lokiyaṃ saddhindriyan ti?


[page 591]
XIX. 8.] KATHĀVATTHU. 591
Āmantā.
Atthi lokiyaṃ somanassaṃ, n'; atthi lokiyaṃ somanassindriyaṃ, atthi lokiyaṃ jīvitaṃ, n'; atthi lokiyaṃ jīvitindriyan ti?
Na h'; evaṃ vattabbe --pe--
Atthi lokiyā paññā, n'; atthi lokiyaṃ paññindriyan ti?
Āmantā.
Atthi lokiyaṃ jīvitaṃ, n'; atthi lokiyaṃ jīvitindriyan ti?
Na h'; evaṃ vattabbe --pe--
5. Atthi lokuttarā saddhā, atthi lokuttaraṃ saddhindriyan ti?
Āmantā.
Atthi lokiyā saddhā, atthi lokiyaṃ saddhindriyan ti?
Na h'; evaṃ vattabbe --pe--
Atthi lokuttarā paññā, atthi lokuttaraṃ paññindriyan ti?
Āmantā.
Atthi lokiyā paññā, atthi lokiyaṃ paññindriyan ti?
Na h'; evaṃ vattabbe --pe--
6. Atthi lokiyā saddhā, n'; atthi lokiyaṃ saddhindriyan ti?
Āmantā.
Atthi lokuttarā saddhā, n'; atthi lokuttaraṃ saddhindriyan ti?
Na h'; evaṃ vattabbe --pe--
Atthi lokiyā paññā, n'; atthi lokiyaṃ paññindriyan ti?
Āmantā.
Atthi lokuttarā paññā, n'; atthi lokuttaraṃ paññindriyan ti?
Na h'; evaṃ vattabbe --pe--
7. N'; atthi lokiyāni pañc'; indriyānīti?
Āmantā.
Nanu vuttaṃ Bhagavatā "Addasa kho ahaṃ Bhikkhave Buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye {devakāre} suviññāpaye appekacce paralokavajjabhayadassāvino viharante ti."


[page 592]
592 KATHĀVATTHU. [XIX. 8.
[... content straddling page break has been moved to the page above ...] Atth'; eva suttanto ti?
Āmantā.
Tena hi atthi lokiyāni pañc'; indriyānīti.
Indriyakathā.
Vaggo ekūnavīsatimo.
Atīte kilese jahati, Anāgate kilese jahati,
Paccuppanne kilese jahati, Suññatā saṃkhārakkhandhapariyāpannā,
Sāmaññaphalaṃ asaṃkhataṃ, Patti asaṃkhatā,
Sabbadhammānaṃ tathatā asaṃkhatā, Nibbānadhātu kusalā,
Atthi puthujjanassa accantaniyāmatā, N'; atthi lokiyāni pañc'; indriyānīti.


[page 593]
XX. 1.] KATHĀVATTHU. 593
XX.1.
1. Asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti?
Āmantā.
Asañcicca pāṇaṃ hantvā pāṇātipātī hotīti?
Na h'; evaṃ vattabbe --pe--
Asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti?
Āmantā.
Asañcicca adinnaṃ ādiyitvā --pe-- musābhaṇitvā musāvādī hotīti?
Na h'; evaṃ vattabbe --pe--
2. Asañcicca pāṇaṃ hantvā pāṇātipātī na hotīti?
Āmantā.
Asañcicca mātaraṃ jīvitā voropetvā ānantariko na hotīti?
Na h'; evaṃ vattabbe --pe--
Asañcicca adinnaṃ ādiyitvā --pe-- musābhaṇitvā musāvādī na hotīti?
Āmantā.
Asañcicca mātaraṃ jīvitā voropetvā ānantariko na hotīti?
Na h'; evaṃ vattabbe --pe--
3. Asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti?
Āmantā.
"Asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti," atth'; eva suttanto ti? N'; atthi.
"Sañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti," atth'; eva suttanto ti?
Āmantā.
Hañci "sañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti," atth'; eva suttanto, no vata re vattabbe "Asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti."
4. Na vattabbaṃ "Mātughātako ānantariko ti"?
Āmantā.
Nanu mātā jīvitā voropitā ti?
Āmantā.
Hañci mātā jīvitā voropitā, tena vata re vattabbe Mātughātako ānantariko ti."
5. Na vattabbaṃ "Pitughātako ānantariko ti"?
39


[page 594]
594 KATHĀVATTHU. [XX. 1.
Āmantā.
Nanu pitā jīvitā voropito ti?
Āmantā.
Hañci pitā jīvitā voropito, tena vata re vattabbe
"Pitughātako ānantariko ti."
6. Na vattabbaṃ "Arahantaghātako ānantariko ti"?
Āmantā.
Nanu Arahā jīvitā voropito ti?
Āmantā.
Hañci Arahā jīvitā voropito, tena vata re vattabbe
"Arahantaghātako ānantariko ti."
7. Na vattabbaṃ "Lohituppādako ānantariko ti"?
Āmantā.
Nanu Tathāgatassa lohitaṃ uppāditan ti?
Āmantā.
Hañci Tathāgatassa lohitaṃ {uppāditan,} tena vata re vattabbe "Lohituppādako ānantariko ti."
8. Saṃghabhedako ānantariko ti?
Āmantā.
Sabbe Saṃghabhedakā ānantarikā ti?
Na h'; evaṃ vattabbe --pe--
Sabbe Saṃghabhedakā ānantarikā ti?
Āmantā.
Dhammasaññī Saṃghabhedako ānantariko ti?
Na h'; evaṃ vattabbe --pe--
Dhammasaññī Saṃghabhedako ānantariko ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Atth'; Upāli Saṃghabhedako āpāyiko nerayiko kappaṭṭho atekiccho, atth'; Upāli Saṃghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Dhammasaññī Saṃghabhedako ānantariko ti."
9. Na vattabbaṃ "Dhammasaññī Saṃghabhedako ānantariko ti"?


[page 595]
XX. 2.] KATHĀVATTHU. 595
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Āpāyiko nerayiko kappaṭṭho Saṃghabhedako
Vaggarato adhammaṭṭho yogakkhemato dhaṃsati
Saṃghaṃ samaggaṃ bhetvāna kappaṃ nirayamhi paccatīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi Saṃgabhedako ānantariko ti.
Asañciccakathā.
XX.2.
1. N'; atthi puthujjanassa ñāṇan ti?
Āmantā.
N'; atthi puthujjanassa paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā ti?
Na h'; evaṃ vattabbe --pe--
Nanu atthi puthujjanassa paññā --pe-- paccupalakkhaṇā ti?
Āmantā.
Hañci atthi puthujjanassa paññā --pe-- paccupalakkhaṇā, no vata re vattabbe "N'; atthi puthujjanassa ñāṇan ti."
2. N'; atthi puthujjanassa ñāṇan ti?
Āmantā.
Puthujjano paṭhamaṃ jhānaṃ samāpajjeyyāti?
Āmantā.
Hañci puthujjano paṭhamaṃ jhānaṃ samāpajjeyya, no vata re vattabbe "N'; atthi puthujjanassa ñāṇan ti."
Puthujjano dutiyaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ -- pe -- catutthaṃ jhānaṃ --pe-- ākāsānañcāyatanaṃ samāpajjeyya, viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ nevasaññānāsaññāyatanaṃ samāpajjeyya, puthujjano dānaṃ dadeyya


[page 596]
596 KATHĀVATTHU. [XX. 3.
--pe-- cīvaraṃ, piṇḍapātaṃ, senāsanaṃ, gilānapaccayabhesajjaparikkhāraṃ dadeyyāti?
Āmantā.
Hañci puthujjano gilānapaccayabhesajjaparikkhāraṃ dadeyya, no vata re vattabbe "N'; atthi puthujjanassa ñāṇan ti."
3. Atthi puthujjanassa ñāṇan ti?
Āmantā.
Puthujjano tena ñāṇena dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti?
Na h'; evaṃ vattabbe --pe--
Ñāṇakathā.
XX.3.
1. N'; atthi nirayesu nirayapālā ti?
Āmantā.
N'; atthi nirayesu kammakāraṇā ti?
Na h'; evaṃ vattabbe --pe--
Atthi nirayesu kammakāraṇā ti?
Āmantā.
Atthi nirayesu nirayapālā ti?
Na h'; evaṃ vattabbe --pe--
2. Atthi manussesu kammakāraṇā, atthi ca kāraṇikā ti?
Āmantā.
Atthi nirayesu kammakāraṇā, atthi ca kāraṇikā ti?
Na h'; evaṃ vattabbe --pe--
Atthi nirayesu kammakāraṇā, n'; atthi ca kāraṇikā ti?
Āmantā.
Atthi manussesu kammakāraṇā, n'; atthi ca kāraṇikā ti?
Na h'; evaṃ vattabbe --pe--
3. Atthi nirayesu nirayapālā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā --


[page 597]
XX. 3.] KATHĀVATTHU. 597
"Na Vessabhū no pi ca Pettirājā
Somo Yamo Vessavaṇo ca rājā
Sakāni kammāni hananti tattha
Ito paṇunnaṃ paralokapattan ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi n'; atthi nirayesu nirayapālā ti.
4. N'; atthi nirayesu nirayapālā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Taṃ enaṃ Bhikkhave nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ kārenti, tattaṃ ayokhīlaṃ hatthe gamenti, tattaṃ ayokhīlaṃ dutiye hatthe gamenti, tattaṃ {ayokhīlaṃ} pāde gamenti, tattaṃ ayokhīlaṃ dutiye pāde gamenti, tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti; so tattha dukkhā tibbā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byanti hotīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi atthi nirayesu nirayapālā ti.
5. N'; atthi nirayesu nirayapālā ti?
Āmantā.
Nanu vuttaṃ {Bhagavatā} -- "Taṃ enaṃ Bhikkhave nirayapālā saṃvesitvā kudhārīhi tacchanti, taṃ enaṃ Bhikkhave nirayapālā uddhaṃ pādaṃ adhosiraṃ ṭhapetvā vāsīhi tacchanti, taṃ enaṃ Bhikkhave nirayapālā rathe yojetvā ādiṭṭāya paṭhaviyā sampajjalitāya sajotibhūtāya sārenti pi paccā sārenti pi, taṃ enaṃ Bhikkhave nirayapālā mahantaṃ Aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropenti pi oropenti pi,


[page 598]
598 KATHĀVATTHU. [XX. 4.
[... content straddling page break has been moved to the page above ...] taṃ enaṃ Bhikkhave nirayapālā uddhaṃ pādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādiṭṭāya sampajjalitāya sajotibhūtāya, so tattha pheṇuddehakaṃ paccati, so tattha pheṇuddehakaṃ paccamāno sakiṃ pi uddhaṃ gacchati sakiṃ pi adho gacchati, sakiṃ pi tiriyaṃ gacchati, so tattha dukkhā tibbā kaṭukā vedanā vedayati na ca tāva kālaṃ karoti yāva ca na taṃ pāpakammaṃ byanti hoti, tam enaṃ Bhikkhave nirayapālā mahāniraye pakkhipanti. So kho pana Bhikkhave Mahānirayo
Catukkaṇṇo catudvāro
Vibhatto bhāgaso mito
Ayopākārapariyanto
Ayasā paṭikujjito,
Tassa ayamayā bhūmi
Alitā tejasā yuttā.
Samantā yojanasataṃ
Pharitvā tiṭṭhati sabbadā ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi atthi nirayesu nirayapālā ti.
Nirayapālakathā.
XX.4.
1. Atthi devesu tiracchānagatā ti?
Āmantā.
Atthi tiracchānagatesu devā ti?
Na h'; evaṃ vattabbe --pe--
Atthi devesu tiracchānagatā ti?


[page 599]
XX. 5.] KATHĀVATTHU. 599
Āmantā.
Devaloko tiracchānayonīti?
Na h'; evaṃ vattabbe --pe--
Atthi devesu tiracchānagatā ti?
Āmantā.
Atthi tattha kīṭā paṭaṅgā makasā makkhikā ahī vicchikā satapadī gaṇḍupādā ti?
Na h'; evaṃ vattabbe --pe--
2. N'; atthi devesu tiracchānagatā ti?
Āmantā.
Nanu atthi tattha Erāvaṇo nāma hatthināgo sahassayuttaṃ dibbam yānan ti?
Āmantā.
Hañci atthi tattha Erāvaṇo nāma hatthināgo sahassayuttaṃ dibbaṃ yānaṃ, tena vata re vattabbe "Atthi devesu tiracchānagatā ti."
3. Atthi devesu tiracchānagatā ti?
Āmantā.
Atthi tattha hatthibandhā assabandhā yāvasikā kāraṇikā bhattakārakā ti?
Na h'; evaṃ vattabbe --pe--
Tena hi n'; atthi devesu tiracchānagatā ti.
Tiracchānakathā.
XX.5.
1. Pañcaṅgiko maggo ti?
Āmantā.
Nanu aṭṭhaṅgiko maggo vutto Bhagavatā, seyyathīdaṃ sammādiṭṭhi --pe-- sammāsamādhīti?
Āmantā.
Hañci aṭṭhaṅgiko maggo vutto Bhagavatā, seyyathīdaṃ sammādiṭṭhi


[page 600]
600 KATHĀVATTHU. XX. 5.
[... content straddling page break has been moved to the page above ...] --pe-- sammāsamādhi, no vata re vattabbe "Pañcaṅgiko maggo ti."
2. Pañcaṅgiko maggo ti?
Āmantā.
Nanu vuttaṃ Bhagavatā --
"Maggānaṃ aṭṭhaṅgiko seṭṭho saccānaṃ caturo padā
Virāgo seṭṭho dhammānaṃ dvipadānañ ca cakkhumā ti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi aṭṭhaṅgiko maggo ti.
3. Sammāvācā maggaṅgaṃ, sā ca na maggo ti?
Āmantā.
Sammādiṭṭhi maggaṅgaṃ, sā ca na maggo ti?
Na h'; evaṃ vattabbe --pe--
Sammāvācā maggaṅgaṃ, sā ca na maggo ti?
Āmantā.
Sammāsaṃkappo --pe-- sammāvāyāmo --pe-- sammāsati --pe-- sammāsamādhi maggaṅgaṃ, so ca na maggo ti?
Na h'; evaṃ vattabbe --pe--
Sammākammanto --pe-- sammāājīvo maggaṅgaṃ, so ca na maggo ti?
Āmantā.
Sammādiṭṭhi --pe-- sammāsamādhi maggaṅgaṃ, so ca na maggo ti?
Na h'; evaṃ vattabbe --pe--
4. Sammādiṭṭhi maggaṅgaṃ, sā ca maggo ti?
Āmantā.
sammāvācā maggaṅgaṃ, sā ca maggo ti?
Na h'; evaṃ vattabbe --pe--
Sammādiṭṭhi maggaṅgaṃ, sā ca maggo ti?
Āmantā.
Sammākammanto --pe-- sammāājīvo maggaṅgaṃ, so ca maggo ti?


[page 601]
XX. 5.] KATHĀVATTHU. 601
Na h'; evaṃ vattabbe --pe--
Sammāsaṃkappo --pe-- sammāsamādhi maggaṅgaṃ, so ca maggo ti?
Āmantā.
Sammāvācā --pe-- sammāājīvo maggaṅgaṃ, so ca maggo ti?
Na h'; evaṃ vattabbe --pe--
5. Aṭṭhaṅgiko maggo ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Pubbe va kho pan'; assa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hoti, evaṃ assāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatīti."?
Atth'; eva suttanto ti?
Āmantā.
Tena hi pañcaṅgiko maggo ti.
6. Pañcaṅgiko maggo ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Yasmiṃ kho Subhadda Dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇo pi tattha na upalabbhati, dutiyo pi tattha samaṇo na upalabbhati, tatiyo pi tattha samaṇo na upalabbhati, catuttho pi tattha samaṇo na upalabbhati, yasmiṃ ca kho Subhadda Dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati samaṇo pi tattha upalabbhati, dutiyo pi --pe--
tatiyo pi --pe-- catuttho pi tattha samaṇo upalabbhati; imasmiṃ kho Subhadda Dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, idh'; eva Subhadda samaṇo idha dutiyo samaṇo idha tatiyo samaṇo idha catuttho samaṇo, suññā parappavādā samaṇehi aññehīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi aṭṭhaṅgiko maggo ti.
Maggakathā.


[page 602]
602 KATHĀVATTHU. [XX. 6.
XX.6.
1. Dvādasavatthukaṃ ñāṇaṃ lokuttaran ti?
Āmantā.
Dvādasa lokuttarañāṇānīti?
Na h'; evaṃ vattabbe --pe--
Dvādasa lokuttarañāṇānīti?
Āmantā.
Dvādasa sotāpattimaggā ti?
Na h'; evaṃ vattabbe --pe--
Dvādasa sotāpattimaggā ti?
Āmantā.
Dvādasa sotāpattiphalānīti?
Na h'; evaṃ vattabbe --pe--
Dvādasa sakadāgāmi --pe-- anāgāmi --pe-- arahattamaggā ti?
Na h'; evaṃ vattabbe --pe--
Dvādasa arahattamaggā ti?
Āmantā.
Dvādasa arahattaphalānīti?
Na h'; evaṃ vattabbe --pe--
2. Na vatabbaṃ "Dvādasavatthukaṃ ñāṇaṃ lokuttaran ti"?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Idaṃ dukkhaṃ ariyasaccan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi vijjā udapādi paññā udapādi āloko udapādi, taṃ kho pan'; idaṃ dukkhaṃ ariyasaccaṃ pariññeyyan ti me Bhikkhave --pe-- pariññātan ti me Bhikkhave --pe-- idaṃ dukkhasamudayo ariyasaccan ti me Bhikkhave --pe-- taṃ kho pan'; idaṃ dukkhasamudayo ariyasaccaṃ pahātabban ti me Bhikkhave --pe-- pahīnan ti me Bhikkhave --pe-- idaṃ dukkhanirodho ariyasaccan ti me Bhikkhave --pe-- taṃ kho pan'; idaṃ dukkhanirodho ariyasaccaṃ sacchikātabban ti me Bhikkhave --pe-- sacchikatan ti me Bhikkhave --pe-- idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan ti me Bhikkhave --pe-- taṃ kho pan'; idaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabban ti me Bhikkhave


[page 603]
XX. 6.] KATHĀVATTHU. 603
[... content straddling page break has been moved to the page above ...] --pe-- bhāvitan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi --pe-- āloko udapādīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi dvādasavatthukaṃ ñāṇaṃ lokuttaran ti.
Ñāṇakathā.
Vaggo vīsatimo.
Mātughātako ānantariko, Pitughātako ānantariko,
Arahantaghātako ānantariko, Ruhiruppādako ānantariko,
Saṃghabhedako ānantariko, N'; atthi puthujjanassa ñāṇaṃ,
N'; atthi nirayesu nirayapālā, Atthi devesu tiracchānagatā,
Pañcaṅgiko maggo, dvādasavatthukaṃ ñāṇaṃ lokuttaran ti.
Catuttho paṇṇāsako.
Niggaho, puññasaṃcayo, aṭṭhāsi, atītena ca mātughātako ti.


[page 604]
604 KATHĀVATTHU. [XXI. 1.
XXI.1.
1. Sāsanaṃ navakatan ti?
Āmantā.
Satipaṭṭhānā navakatā ti?
Na h'; evaṃ vattabbe --pe--
Sāsanaṃ navakatan ti?
Āmantā.
Sammappadhānā --pe-- iddhipādā --pe-- indriyā --pe--
balā --pe-- bojjhaṅgā navakatā ti?
Na h'; evaṃ vattabbe --pe--
Pubbe akusalaṃ pacchā kusalaṃ katan ti?
Na h'; evaṃ vattabbe --pe--
Pubbe sāsavaṃ --pe-- saññojanīyaṃ gandhanīyaṃ oghanīyaṃ yoganīyaṃ nīvaraṇīyaṃ parāmaṭṭhaṃ upādāniyaṃ saṃkilesikaṃ pacchā asaṃkilesikaṃ katan ti?
Na h'; evaṃ vattabbe --pe--
2. Atthi koci Tathāgatassa sāsanaṃ navaṃ karotīti?
Āmantā.
Atthi koci satipaṭṭhāne navaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
Atthi koci sammappadhāne --pe-- bojjhaṅge navaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
Atthi koci pubbe akusalaṃ pacchā kusalaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
Atthi koci pubbe sāsavaṃ --pe-- saṃkilesikaṃ pacchā asaṃkilesikaṃ karotīti?
Na h'; evaṃ vattabbe --pe--
3. Labbhā Tathāgatassa sāsanaṃ puna navaṃ kātun ti?
Āmantā.
Labbhā satipaṭṭhānā puna navaṃ kātun ti?
Na h'; evaṃ vattabbe --pe--
Labbhā sammappadhānā --pe-- bojjhaṅgā navaṃ kātun ti?


[page 605]
XXI. 2.] KATHĀVATTHU. 605
Na h'; evaṃ vattabbe --pe--
Labbhā pubbe akusalaṃ pacchā kusalaṃ kātun ti?
Na h'; evaṃ vattabbe --pe--
Labbhā pubbe sāsavaṃ --pe-- saṃkilesikaṃ pacchā asaṃkilesikaṃ kātun ti?
Sāsanakathā.
XXI.2.
1. Puthujjano tedhātukehi dhammehi avivitto ti?
Āmantā.
Puthujjano tedhātukehi phassehi --pe-- vedanāhi saññāhi cetanāhi cittehi saddhāhi viriyehi satīhi samādhīhi -- pe -- tedhātukāhi paññāhi avivitto ti?
Na h'; evaṃ vattabbe --pe--
2. Puthujjano tedhātukehi dhammehi avivitto ti?
Āmantā.
Yasmiṃ khaṇe puthujjano cīvaraṃ deti, tasmiṃ khaṇe paṭhamaṃ jhānaṃ upasampajja viharati --pe-- ākāsānañcāyatanaṃ upasampajja viharatīti?
Na h'; evaṃ vattabbe --pe--
Yasmiṃ khaṇe puthujjano piṇḍapātaṃ deti --pe-- senāsanaṃ deti --pe-- gilānapaccayabhesajjaparikkhāraṃ deti, tasmiṃ khaṇe catutthaṃ jhānaṃ upasampajja viharati, nevasaññānāsaññāyatanaṃ upasampajja viharatīti?
Na h'; evaṃ vattabbe --pe--
3. Na vattabbaṃ "Puthujjano tedhātukehi dhammehi avivitto ti"?
Āmantā.
Puthujjanassa rūpadhātu -- arūpadhātūpagaṃ kammaṃ pariññātan ti?
Na h'; evaṃ vattabbe --pe--
Tena hi puthujjano tedhātukehi kammehi avivitto ti.
Avivittakathā.


[page 606]
606 KATHĀVATTHU. [XXI. 4.
XXI.3.
1. Atthi kiñci saññojanaṃ appahāya arahattappattīti?
Āmantā.
Atthi kiñci sakkāyadiṭṭhiṃ appahāya --pe-- vicikicchaṃ sīlabbataparāmāsaṃ rāgaṃ dosaṃ mohaṃ anottappaṃ appahāya arahattappattīti?
Na h'; evaṃ vattabbe --pe--
2. Atthi kiñci saññojanaṃ appahāya arahattappattīti?
Āmantā.
Arahā sarāgo sadoso samoho samāno samakkho sapaḷāso sa-upāyāso sakileso ti?
Na h'; evaṃ vattabbe --pe--
Nanu Arahā nirāgo niddoso nimmoho nimmāno nimmakkho nippaḷāso nirūpāyāso nikkileso ti?
Āmantā.
Hañci Arahā nirāgo niddoso nimmoho nimmāno nimmakkho nippaḷāso nirūpāyāso nikkileso, no vata re vattabbe "Atthi kiñci saññojanaṃ appahāya arahattappattīti."
3. Na vattabbaṃ "Atthi kiñci saññojanaṃ appahāya Arahattapattīti"?
Āmantā.
Arahā sabbaṃ Buddhavisayaṃ jānātīti?
Na h'; evaṃ vattabbe --pe--
Tena hi atthi kiñci saññojanaṃ appahāya Arahattappattīti.
Saññojanakathā.
XXI.4.
1. Atthi adhippāya-iddhi Buddhānaṃ vā sāvakānaṃ vā ti?
Āmantā.


[page 607]
XXI. 4.] KATHĀVATTHU. 607
Niccapaṇṇā rukkhā hontūti atthi adhippāya-iddhi Buddhānaṃ vā sāvakānaṃ vā ti?
Na h'; evaṃ vattabbe --pe--
Niccapupphā rukkhā hontu --pe-- niccaphalikā rukkhā hontu, niccaṃ juṇhaṃ hotu, niccaṃ khemaṃ hotu niccaṃ subhikkhaṃ hotu, niccaṃ suvatthi hotūti, atthi adhippāya-iddhi Buddhānaṃ vā sāvakānaṃ vā ti?
Na h'; evaṃ vattabbe --pe--
2. Atthi adhippāya- iddhi Buddhānaṃ vā sāvakānaṃ vā ti?
Āmantā.
Uppanno phasso mā nirujjhīti atthi adhippāya-iddhi Buddhānaṃ vā sāvakānaṃ vā ti?
Na h'; evaṃ vattabbe --pe--
Uppannā vedanā --pe-- paññā mā nirujjhīti atthi adhippāya-iddhi Buddhānaṃ vā sāvakānaṃ vā ti?
Na h'; evaṃ vattabbe --pe--
3. Atthi adhippāya-iddhi Buddhānaṃ vā sāvakānaṃ vā ti?
Āmantā.
Rūpaṃ niccaṃ hotūti --pe-- vedanā --pe-- saññā --pe--
saṃkhārā --pe-- viññāṇaṃ niccaṃ hotūti, atthi adhippāyaiddhi Buddhānaṃ vā sāvakānaṃ vā ti?
Na h'; evaṃ vattabbe --pe--
4. Atthi adhippāya-iddhi Buddhānaṃ {vā} sāvakānaṃ vā ti?
Āmantā.
Jātidhammā sattā mā jāyiṃsūti, atthi --pe-- jarādhammā sattā mā jariṃsūti --pe-- byādhidhammā sattā mā byādhiyiṃsūti -- pe-maraṇadhammā sattā mā mīyiṃsūti, atthi adhippāya-iddhi Buddhānaṃ vā sāvakānaṃ vā ti?
Na h'; evaṃ vattabbe --pe--
5. Na vattabbaṃ "Atthi adhippāya-iddhi Buddhānaṃ vā sāvakānaṃ vā ti?


[page 608]
608 KATHĀVATTHU. [XXI. 6.
Āmantā.
Nanu āyasmā Pilindavaccho rañño Māgadhassa Seniyassa Bimbisārassa pāsādaṃ suvaṇṇan t'; eva adhimucci, suvaṇṇo ca pana āsīti?
Āmantā.
Hañci āyasmā Palindavaccho rañño Māgadhassa Seniyassa Bimbisārassa pāsādaṃ suvaṇṇan t'; eva adhimucci, suvaṇṇo ca pana āsi, tena vata re vattabbe "Atthi adhippāya-iddhi Buddhānaṃ vā sāvakānaṃ vā ti."
Iddhikathā.
XXI.5.
1. Atthi Buddhānaṃ Buddhehi hīnātirekatā ti?
Āmantā.
Satipaṭṭhānato ti?
Na h'; evaṃ vattabbe --pe--
Sammappadhānato --pe-- iddhipādato --pe-- indriyato --
pe-- balato --pe-- bojjhaṅgato --pe-- vasībhāvato --pe--
sabbaññutañāṇadassanato ti?
Na h'; evaṃ vattabbe --pe--
Buddhakathā.
XXI.6.
1. Sabbā disā Buddhā tiṭṭhantīti?
Āmantā.
Puratthimāya disāya Buddhā tiṭṭhantīti?
Na h'; evaṃ vattabbe --pe--
Puratthimāya disāya Buddhā tiṭṭhantīti?
Āmantā.
Kinnāmo so Bhagavā, kiṃjacco, kiṃgotto, kinnāmā tassa Bhagavato mātāpitaro,


[page 609]
XXI. 7.] KATHĀVATTHU. 609
[... content straddling page break has been moved to the page above ...] kinnāmaṃ tassa Bhagavato sāvakayugaṃ, ko nāmo tassa Bhagavato upaṭṭhāko, kīdisaṃ cīvaraṃ dhāreti, kīdisaṃ pattaṃ dhāreti, katarasmiṃ gāme vā nigame vā nagare vā raṭṭhe {vā} janapade vā ti?
Na h'; evaṃ vattabbe --pe--
2. Dakkhiṇāya disāya --pe-- pacchimāya disāya --pe--
uttarāya disāya --pe-- heṭṭhimāya disāya Buddho tiṭṭhatīti?
Na h'; evaṃ vattabbe --pe--
Heṭṭhimāya disāya Buddho tiṭṭhatīti?
Āmantā.
Kinnāmo so Bhagavā --pe-- janapade vā ti?
Na h'; evaṃ vattabbe --pe--
Uparimāya disāya Buddho tiṭṭhatīti?
Na h'; evaṃ vattabbe --pe--
Uparimāya disāya Buddho tiṭṭhatīti?
Āmantā.
Cātummahārājike tiṭṭhati --pe-- Tāvatiṃse tiṭṭhati -- pe -- Yāme tiṭṭhati --pe-- Tusite tiṭṭhati --pe-- nimmānaratiyā tiṭṭhati --pe-- paranimmitavasavattiyā tiṭṭhati --pe--
Brahmaloke tiṭṭhatīti?
Na h'; evaṃ vattabbe --pe--
Sabbadisā kathā.
XXI.7.
1. Sabbe dhammā niyatā ti?
Āmantā.
Micchattaniyatā ti?
Na h'; evaṃ vattabbe --pe--
Sammattaniyatā ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi aniyato rāsīti?
Na h'; evaṃ vattabbe --pe--
Nanu atthi aniyato rāsīti?


[page 610]
610 KATHĀVATTHU. [XXI. 7.
Āmantā.
Hañci atthi aniyato rāsi, no vata re vattabbe "Sabbe dhammā niyatā ti."
2. Sabbe dhammā niyatā ti?
Āmantā.
Nanu tayo rāsī vuttā Bhagavatā -- micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsīti?
Āmantā.
Hañci tayo rāsī vuttā Bhagavatā -- micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi, no vata re vattabbe "Sabbe dhammā niyatā ti."
3. Rūpaṃ rūpaṭṭhena niyatan ti?
Āmantā.
Micchattaniyatan ti?
Na h'; evaṃ vattabbe --pe--
Sammattaniyatan ti?
Na h'; evaṃ vattabbe --pe--
Vedanā --pe-- saññā --pe-- saṃkhārā --pe-- viññāṇaṃ viññāṇaṭṭhena niyatan ti?
Āmantā.
Micchattaniyatan ti?
Na h'; evaṃ vattabbe --pe--
Sammattaniyatan ti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Rūpaṃ rūpaṭṭhena niyataṃ --pe--
vedanā --pe-- saññā --pe-- saṃkhārā --pe-- viññāṇaṃ viññānaṭṭhena niyatan ti"?
Āmantā.
Rūpaṃ hoti, vedanā hoti, saññā hoti, saṃkhārā honti, viññāṇaṃ hoti, vedanā, saññā, saṃkhārā, viññāṇaṃ rūpaṃ hoti, vedanā hoti, saññā hoti, saṃkhārā hontīti?
Na h'; evaṃ vattabbe --pe--
Tena hi rūpaṃ rūpaṭṭhena niyataṃ, vedanā, saññā, saṃkhārā, viññāṇaṃ viññāṇaṭṭhena niyatan ti.
Dhammakathā.


[page 611]
XXI. 8.] KATHĀVATTHU. 611
XXI.8.
1. Sabbe kammā niyatā ti?
Āmantā.
Micchattaniyatā ti?
Na h'; evaṃ vattabbe --pe--
Sammattaniyatā ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi aniyato rāsīti?
Na h'; evaṃ vattabbe --pe--
Nanu atthi aniyato rāsīti?
Āmantā.
Hañci atthi aniyato rāsi, no vata re vattabbe "Sabbe kammā niyatā ti."
2. Sabbe kammā niyatā ti?
Āmantā.
Nanu tayo rāsī vuttā Bhagavatā -- micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsīti?
Hañci tayo rāsī vuttā Bhagavatā -- micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi, no vata re vattabbe "Sabbe kammā niyatā ti."
3. Diṭṭhadhammavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṭṭhena niyatan ti?
Āmantā.
Micchattaniyatan ti?
Na h'; evaṃ vattabbe --pe--
Sammattaniyatan ti?
Na h'; evaṃ vattabbe --pe--
Upapajjavedanīyaṃ kammaṃ --pe-- aparāpariyavedanīyaṃ kammaṃ aparāpariyavedanīyaṭṭhena niyatan ti?
Āmantā.
Micchattaniyatan ti?
Na h'; evaṃ vattabbe --pe--
Sammattaniyatan ti?
Na h'; evaṃ vattabbe --pe--
4. Na vattabbaṃ "Diṭṭhadhammavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṭṭhena niyataṃ,


[page 612]
612 KATHĀVATTHU. [XXI. 8.
[... content straddling page break has been moved to the page above ...] upapajjavedanīyaṃ kammaṃ --pe-- aparāpariyavedanīyaṃ kammaṃ aparāpariyavedanīyaṭṭhena niyatan ti"?
Āmantā.
Diṭṭhadhammavedanīyaṃ kammaṃ upapajjavedanīyaṃ hoti, aparāpariyavedanīyaṃ hoti --pe-- upapajjavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṃ hoti, aparāpariyavedanīyaṃ hoti, aparāpariyavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṃ hoti upapajjavedanīyaṃ hotīti?
Na h'; evaṃ vattabbe --pe--
Tena hi diṭṭhadhammavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṭṭhena niyataṃ, upapajjavedanīyaṃ kammaṃ --pe-- aparāpariyavedanīyaṃ kammaṃ aparāpariyavedanīyaṭṭhena niyatan ti.
Kammakathā.

Vaggo ekavīsatimo.
Sāsanaṃ navakataṃ,
Atthi koci Tathāgatassa sāsanaṃ navaṃ karoti,
Labbhā Tathāgatassa sāsanaṃ puna navaṃ kātuṃ,
Puthujjano tedhātukehi dhammehi avivitto,
Atthi kiñci saññojanaṃ appahāya arahattappatti,
Atthi adhippāya-iddhi Buddhānaṃ vā sāvakānaṃ vā,
Atthi Buddhānaṃ Buddhehi hīnātirekatā,
Sabbā disā Buddhā tiṭṭhanti,
Sabbe dhammā niyatā,
Sabbe kammā niyatā ti.


[page 613]
XXII. 2.] KATHĀVATTHU. 613
XXII.1.
1. Atthi kiñci saññojanaṃ appahāya parinibbānan ti?
Āmantā.
Atthi kiñci sakkāyadiṭṭhiṃ appahāya --pe-- vicikicchaṃ sīlabbataparāmāsaṃ rāgaṃ dosaṃ mohaṃ anottappaṃ appahāya parinibbānan ti?
Na h'; evaṃ vattabbe --pe--
2. Atthi kiñci saññojanaṃ appahāya parinibbānan ti?
Āmantā.
Arahā sarāgo sadoso samoho samāno samakkho sapaḷāso sa-upāyāso sakileso ti?
Na h'; evaṃ vattabbe --pe--
Nanu Arahā nirāgo niddoso nimmoho nimmāno nimmakkho nippaḷāso nirūpāyāso nikkileso ti?
Āmantā.
Hañci Arahā nirāgo niddoso nimmoho nimmāno nimmakkho nippaḷāso nirūpāyāso nikkileso, no vata re vattabbe "Atthi kiñci saññojanaṃ appahāya parinibbānan ti."
3. Na vattabbaṃ "Atthi kiñci sannojanaṃ appahāya parinibbānan ti"?
Āmantā.
Arahā sabbaṃ Buddhavisayaṃ jānātīti?
Na h'; evaṃ vattabbe --pe--
Tena hi atthi kiñci saññojanaṃ appahāya parinibbānan ti?
Parinibbānakathā.

XXII.2.
1. Arahā kusalacitto parinibbāyatīti?
Āmantā.
Arahā puññābhisaṃkhāraṃ abhisaṃkharonto, āneñjābhisaṃkhāraṃ abhisaṃkharonto, gatisaṃvattanikaṃ kammaṃ karonto,


[page 614]
614 KATHĀVATTHU. [XXII. 2.
[... content straddling page break has been moved to the page above ...] bhavasaṃvattanikaṃ kammaṃ karonto, issariyasaṃvattanikaṃ kammaṃ karonto, adhipaccasaṃvattanikaṃ kammaṃ karonto, mahābhogasaṃvattanikaṃ kammaṃ karonto, mahāparivārasaṃvattanikaṃ kammaṃ karonto, devasobhagyasaṃvattanikaṃ kammaṃ karonto, manussasobhagyasaṃvattanikaṃ kammaṃ karonto parinibbāyatīti?
Na h'; evaṃ vattabbe --pe--
2. Arahā kusalacitto parinibbāyatīti?
Āmantā.
Arahā ācinanto, apacinanto, pajahanto, upādiyanto visinento, ussinento, vidhūpento, sandhūpento parinibbāyatīti?
Na h'; evaṃ vattabbe --pe--
Nanu {Arahā} nev'; ācināti na apacināti apacinitvā ṭhito ti?
Āmantā.
Hañci Arahā nev'; ācināti na apacināti apacinitvā ṭhito, no vata re vattabbe "Arahā kusalacitto parinibbāyatīti."
Nanu Arahā neva pajahati na upādiyati pajahitvā ṭhito, neva visineti na ussineti visinetvā ṭhito, nanu Arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito ti?
Āmantā.
Hañci Arahā neva pajahati na upāditati pajahitvā ṭhito, neva visineti na ussineti visinetvā ṭhito, hañci Arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito, no vata re vattabbe "Arahā kusalacitto parinibbāyatīti."
3. Na vattabbaṃ "Arahā kusalacitto parinibbāyatīti"?
Āmantā.
Nanu Arahā upaṭṭhitasati sato sampajāno parinibbāyatīti?
Āmantā.
Hañci Arahā upaṭṭhitasati sato sampajāno parinibbāyati, tena vata re vattabbe "Arahā kusalacitto parinibbāyatīti."
Kusalacittakathā.


[page 615]
XXII. 3.] KATHĀVATTHU. 615
XXII.3.
1. Arahā āneñje ṭhito parinibbāyatīti?
Āmantā.
Nanu Arahā pakaticitte ṭhito parinibbāyatīti?
Āmantā.
Hañci Arahā pakaticitte ṭhito parinibbāyati, no vata re vattabbe "Arahā āneñje ṭhito parinibbāyatīti."
2. Arahā āneñje ṭhito parinibbāyatīti?
Āmantā.
Arahā kiriyamaye citte ṭhito parinibbāyatīti?
Na h'; evaṃ vattabbe --pe--
Nanu Arahā vipākacitte ṭhito parinibbāyatīti?
Āmantā.
Hañci Arahā vipākacitte ṭhito parinibbāyati, no vata re vattabbe "Arahā āneñje ṭhito parinibbāyatīti."
3. Arahā āneñje ṭhito parinibbāyatīti?
Āmantā.
Arahā kiriyābyākate citte ṭhito parinibbāyatīti?
Na h'; evaṃ vattabbe --pe--
Nanu Arahā vipākābyākate citte ṭhito parinibbāyatīti?
Āmantā.
Hañci Arahā vipākābyākate citte ṭhito parinibbāyati, no vata re vattabbe "Arahā āneñje ṭhito parinibbāyatīti."
4. Arahā āneñje ṭhito parinibbāyatīti?
Āmantā.
Nanu Bhagavā catutthajjhānā vuṭṭhahitvā samanantarā parinibbuto ti?
Āmantā.
Hañci Bhagavā catutthajjhānā vuṭṭhahitvā samanantarā parinibbuto, no vata re vattabbe "Arahā āneñje ṭhito parinibbāyatīti."
Āneñjakathā.


[page 616]
616 KATHĀVATTHU. [XXII. 5.
XXII.4.
1. Atthi gabbhaseyyāya dhammābhisamayo ti?
Āmantā.
Atthi gabbhaseyyāya dhammadesanā, dhammasavanaṃ, dhammasākacchā, paripucchā, sīlasamādānaṃ, indriyesu guttadvāratā, bhojane mattaññutā, pubbarattāpararattaṃ jāgariyānuyogo ti?
Na h'; evaṃ vattabbe --pe--
N'; atthi gabbhaseyyāya dhammadesanā --pe-- jāgariyānuyogo ti?
Āmantā.
Hañci n'; atthi gabbhaseyyāya dhammadesanā --pe--
jāgariyānuyogo, no vata re vattabbe "Atthi gabbhaseyyāya dhammābhisamayo ti."
2. Atthi gabbhaseyyāya dhammābhisamayo ti?
Āmantā.
Nanu dve paccayā sammādiṭṭhiyā upādāya, parato ca ghoso, yoniso ca manasikāro ti?
Āmantā.
Hañci dve paccayā sammādiṭṭhiyā upādāya, parato ca ghoso, yoniso ca manasikāro, no vata re vattabbe "Atthi gabbhaseyyāya dhammābhisamayo ti."
3. Atthi gabbhaseyyāya dhammābhisamayo ti?
Āmantā.
Suttassa pamattassa muṭṭhasatissa asampajānassa dhammābhisamayo ti?
Na h'; evaṃ vattabbe --pe--
Dhammābhisamayakathā.

XXII.5.
1. (a) Atthi gabbhaseyyāya arahattappattīti?
Āmantā.


[page 617]
XXII. 6.] KATHĀVATTHU. 617
Suttassa pamattassa muṭṭhasatissa asampajānassa arahattappattīti?
Na h'; evaṃ vattabbe --pe--
(b) Atthi supinagatassa dhammābhisamayo ti?
Āmantā.
Suttassa pamattassa muṭṭhasatissa asampajānassa dhammābhisamayo ti?
Na h'; evaṃ vattabbe --pe--
(c) Atthi supinagatassa arahattappattīti?
Āmantā.
Suttassa pamattassa muṭṭhasatissa asampajānassa arahattappattīti?
Na h'; evaṃ vattabbe --pe--
Tisso pi kathā.

XXII.6.
1. Sabbaṃ supinagatassa cittaṃ abyākatan ti?
Āmantā.
Supinantena pāṇaṃ haneyyāti?
Āmantā.
Hañci supinantena pāṇaṃ haneyya, no vata re vattabbe
"Sabbaṃ supinagatassa cittaṃ abyākatan ti."
Supinantena ādinnaṃ ādiyeyya --pe-- musā bhaṇeyya --
pe -- pisunaṃ bhaṇeyya -- pharusaṃ bhaṇeyya -- {samphappalāpeyya} -- sandhiṃ chindeyya -- nillopaṃ kareyya --
ekāgārikaṃ kareyya -- paripanthe tiṭṭheyya -- paradāraṃ gaccheyya -- gāmaghātaṃ kareyya -- nigamaghātaṃ kareyya -- supinantena methunaṃ dhammaṃ paṭiseveyya -- supinagatassa asucimucceyya -- supinantena dānaṃ dadeyya -- cīvaraṃ dadeyya -- piṇḍapātaṃ dadeyya -- senāsanaṃ dadeyya -- gilānapaccayabhesajjaparikkhāraṃ dadeyya -- khādanīyaṃ dadeyya -- bhojanīyaṃ dadeyya --
pāṇīyaṃ dadeyya -- cetiyaṃ dadeyya -- cetiye mālaṃ āropeyya -- gandhaṃ āropeyya -- vilepanaṃ āropeyya -- pe -- cetiyaṃ abhidakkhiṇaṃ kareyyāti?


[page 618]
618 KATHĀVATTHU. [XXII. 7.
Āmantā.
Hañci supinantena cetiyaṃ abhidakkhiṇaṃ kareyya, no vata re vattabbe "Sabbaṃ supinagatassa cittaṃ abyākatan ti."
2. Na vattabbaṃ "Sabbaṃ supinagatassa cittaṃ abyākatan ti"?
Āmantā.
Nanu supinagatassa cittaṃ abbohāriyaṃ vuttaṃ Bhagavatā ti?
Āmantā.
Hañci supinagatassa cittaṃ abbohāriyaṃ vuttaṃ Bhagavatā, tena vata re vattabbe "Sabbaṃ supinagatassa cittaṃ abyākatan ti."
Abyākatakathā.

XXII.7.
1. N'; atthi kāci āsevanapaccayatā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Pāṇātipāto Bhikkhave āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pittivisayasaṃvattaniko, yo sabbalahu so pāṇātipātassa vipāko manussabhūtassa appāyukasaṃvattaniko hotīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi atthi kāci āsevanapaccayatā ti?
2. N'; atthi kāci āsevanapaccayatā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Adinnādānaṃ Bhikkhave āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pittivisayasaṃvattanikaṃ, yo sabbalahu so adinnādānassa vipāko manussabhūtassa bhogabyasanasaṃvattaniko hoti --pe-- yo sabbalahu so kāmesu micchācārassa vipāko manussabhūtassa sapattaverasaṃvattaniko hoti --pe-- yo sabbalahu so musāvādassa vipāko,


[page 619]
XXII. 7.] KATHĀVATTHU. 619
[... content straddling page break has been moved to the page above ...] manussabhūtassa abbhūtabbhakkhānasaṃvattaniko hoti --pe-- yo sabbalahu so pisuṇāya vācāya vipāko, manussabhūtassa mittehibhedanasaṃvattaniko hoti -- pe -- yo sabbalahu so pharusāya vācāya vipāko, manussabhūtassa amanāpasaddasaṃvattaniko hoti --pe-- yo sabbalahu so samphappalāpassa vipāko, manussabhūtassa anādeyyavācasaṃvattaniko hoti, surāmerayapānaṃ Bhikkhave āsevitaṃ --pe-- yo sabbalahu so surāmerayapānassa vipāko manussabhūtassa ummattakasaṃvattaniko hotīti."
Atth'; eva suttanto ti?
Āmantā.
Tena hi atthi kāci āsevanapaccayatā ti.
3. N'; atthi kāci āsevanapaccayatā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Micchādiṭṭhi Bhikkhave āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pittivisayasaṃvattanikā ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi atthi kāci āsevanapaccayatā ti.
4. N'; atthi kāci āsevanapaccayatā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Micchāsaṃkappo --pe--
micchāsamādhi Bhikkhave āsevito --pe-- pittivisayasaṃvattaniko ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi atthi kāci āsevanapaccayatā ti.
5. N'; atthi kāci āsevanapaccayatā ti?
Āmantā.
nanu vuttaṃ Bhagavatā -- "Sammādiṭṭhi Bhikkhave āsevitā bhāvitā bahulīkatā amatogadhā hoti amataparāyanā amatapariyosānā ti." Atth'; eva suttanto ti?
Āmantā.
Tena hi atthi kāci āsevanapaccayatā ti?
6. N'; atthi kāci āsevanapaccayatā ti?
Āmantā.
Nanu vuttaṃ Bhagavatā -- "Sammāsaṃkappo -- pe sammāsamādhi Bhikkhave āsevito bhāvito bahulīkato amatogadho hoti amataparāyano amatapariyosāno ti."


[page 620]
620 KATHĀVATTHU. [XXII. 8.
[... content straddling page break has been moved to the page above ...] Atth'; eva suttanto ti?
Tena hi atthi kāci āsevanapaccayatā ti.
Āsevanapaccayakathā.

XXII.8.
1. Ekacittakkhaṇikā sabbe dhammā ti?
Āmantā.
Citte mahāpaṭhavī saṇṭhāti, mahāsamuddo saṇṭhāti,
Sineru pabbatarājā saṇṭhāti, āpo saṇṭhāti, tejo saṇṭhāti, vāyo saṇṭhāti, tiṇakaṭṭhavanappatiyo saṇṭhantīti?
Na h'; evaṃ vattabbe --pe--
2. Ekacittakkhaṇikā sabbe dhammā ti?
Āmantā.
Cakkhāyatanaṃ cakkhuviññāṇena sahajātan ti?
Na h'; evaṃ vattabbe --pe--
Cakkhāyatanaṃ cakkhuviññāṇena sahajātan ti?
Āmantā.
Nanu āyasmā Sāriputto etad avoca -- "Ajjhattikañ c'; eva āvuso cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā na āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, n'; eva tāva tajjassa viññāṇabhāvassa pātubhāvo hoti; ajjhattikañ c'; eva āvuso cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, n'; eva tāva tajjassa viññāṇabhāvassa pātubhāvo hoti; yato ca kho āvuso ajjhattikañ c'; eva cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā āpāthaṃ āgacchanti, tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāvassa pātubhāvo hotīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Cakkhāyatanaṃ cakkhuviññāṇena sahajātan ti."
3. Sotāyatanaṃ --pe-- ghānāyatanaṃ --pe-- jivhāyatanaṃ --pe-- kāyāyatanaṃ kāyaviññāṇena sahajātan ti?


[page 621]
XXII. 8.] KATHĀVATTHU. 621
Na h'; evaṃ vattabbe --pe--
Kāyāyatanaṃ kāyaviññāṇena sahajātan ti?
Āmantā.
Nanu āyasmā Sāriputto etad avoca -- "Ajjhattiko c'; eva āvuso kāyo aparibhinno hoti bāhirā ca phoṭṭhabbā na āpāthaṃ āgacchanti no ca --pe-- ajjhattiko c'; eva āvuso kāyo aparibhinno hoti bāhirā ca phoṭṭhabbā āpāthaṃ āgacchanti no ca --pe-- yato ca kho āvuso ajjhattiko c'; eva kāyo aparibhinno hoti bāhirā ca rūpā phoṭṭhabbā āpāthaṃ āgacchanti tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāvassa pātubhāvo hotīti." Atth'; eva suttanto ti?
Āmantā.
Tena hi na vattabbaṃ "Kāyāyatanaṃ kāyaviññāṇena sahajātan ti."
4. Na vattabbaṃ "Ekacittakkhaṇikā sabbe dhammā ti"?
Āmantā.
Sabbe dhammā niccā dhuvā sassatā avipariṇāmadhammā ti?
Na h'; evaṃ vattabbe --pe--
Tena hi ekacittakkhaṇikā sabbe dhammā ti.
Khaṇikakathā.

Vaggo bāvīsatimo.
Atthi kiñci saññojanaṃ appahāya {parinibbānaṃ,}
Arahā kusalacitto parinibbāyati,
Arahā āneñje ṭhito parinibbāyati,
Atthi gabbhaseyyāya dhammābhisamayo,
Atthi gabbhaseyyāya arahattappatti,
Atthi supinagatassa dhammābhisamayo,
Atthi supinagatassa arahattappatti,
Sabbaṃ supinagatassa cittaṃ abyākataṃ,
N'; atthi kāci āsevanapaccayatā,
Ekacittakkhaṇikā sabbe dhammā ti.


[page 622]
622 KATHĀVATTHU. [XXIII. 2.
XXIII.1.
1. Ekādhippāyo methuno dhammo paṭisevitabbo ti?
Āmantā.
Ekādhippāyena asamaṇena hotabbaṃ, abhikkhunā hotabbaṃ, chinnamūlena hotabbaṃ, pārājikena hotabban ti?
Na h'; evaṃ vattabbe --pe--
Ekādhippāyena methuno dhammo paṭisevitabbo ti?
Āmantā.
Ekādhippāyena pāṇo hantabbo, adinnaṃ ādiyitabbaṃ, musā bhaṇitabbā, pisuṇaṃ bhaṇitabbaṃ, pharusaṃ bhaṇitabbaṃ, samphappalāpitabbaṃ, sandhi cheditabbā, nillopaṃ hātabbaṃ, ekāgārikaṃ kātabbaṃ, paripanthe ṭhātabbaṃ, paradāro gantabbo, gāmaghāto kātabbo, nigamaghāto kātabbo ti?
Na h'; evaṃ vattabbe --pe--
{Ekādhippāyakathā.}

XXIII.2.
1. Arahantānaṃ vaṇṇena amanussā methunaṃ dhammaṃ paṭisevantīti?
Āmantā.
Arahantānaṃ vaṇṇena amanussā pāṇaṃ hananti --pe--
{adinnaṃ} ādiyanti, musā bhaṇanti, pisuṇaṃ bhaṇanti, pharusaṃ bhaṇanti, {samphappalāpanti}, sandhiṃ chindanti, nillopaṃ haranti, ekāgārikaṃ karonti, paripanthe tiṭṭhanti, paradāraṃ gacchanti, gāmaghātaṃ karonti, nigamaghātaṃ karontīti?
Na h'; evaṃ vattabbe --pe--
Arahantavaṇṇakathā.


[page 623]
XXIII. 3.] KATHĀVATTHU. 623
XXIII.3.
1. Bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatīti?
Āmantā.
Bodhisatto issariyakāmakārikāhetu nirayaṃ gacchati, sañjīvaṃ gacchati, kālasuttaṃ gacchati, tāpanaṃ gacchati, patāpanaṃ gacchati, saṃghātakaṃ gacchati, roruvaṃ gacchati, avīciṃ gacchatīti?
Na h'; evaṃ vattabbe --pe--
Bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatīti?
Āmantā.
Bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatīti, atth'; eva suttanto ti?
N'; atthi.
Hañci Bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatīti, n'; atth'; eva suttanto, no vata re vattabbe Bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchatīti."
2. Bodhisatto issariyākāmakārikāhetu gabbhaseyyaṃ okkamatīti?
Bodhisatto issariyakāmakārikāhetu nirayaṃ upapajjeyya, tiracchānayoniṃ upapajjeyyāti?
Na h'; evaṃ vattabbe --pe--
Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti?
Āmantā.
Bodhisatto iddhimā ti?
Na h'; evaṃ vattabbe --pe--
Bodhisatto iddhimā ti?
Āmantā.
Bodhisattena chandiddhipādo bhāvito --pe-- viriyiddhipādo --pe-- cittiddhipādo --pe-- vīmaṃsiddhipādo bhāvito ti?
Na h'; evaṃ vattabbe --pe--


[page 624]
624 KATHĀVATTHU. [XXIII. 3.
Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti?
Āmantā.
Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti, atth'; eva suttanto ti?
N'; atthi
Hañci Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti, n'; atthi'; eva suttanto, no vata re vattabbe Bodhisatto issariyakāmakārikāhetu gabbhaseyyaṃ okkamatīti."
3. Bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsīti?
Āmantā.
Bodhisatto issariyakāmakārikāhetu sassato loko ti pacchāgacchi, asassato loko ti --pe-- antavā loko ti --pe--
anantavā loko ti --pe-- taṃ jīvaṃ taṃ sarīran ti, aññaṃ jīvaṃ aññaṃ sarīran ti, hoti Tathāgato paraṃ maraṇā ti, na hoti Tathāgato paraṃ maraṇā ti, hoti ca na ca hoti Tathāgato paraṃ maraṇā ti, n'; eva hoti na na hoti Tathāgato paraṃ maraṇā ti pacchāgacchīti?
Na h'; evaṃ vattabbe --pe--
Bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsīti?
Āmantā.
Bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsīti, atth'; eva suttanto ti?
N'; atthi.
Hañci Bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsīti, n'; atthi'; eva suttanto, no vata re vattabbe "Bodhisatto issariyakāmakārikāhetu dukkarakārikaṃ akāsīti."
4. Bodhisatto issariyakāmakārikāhetu aparantapaṃ akāsi, aññaṃ satthāraṃ uddisīti?
Āmantā.
Bodhisatto issariyakāmakārikāhetu sassato loko ti pacchāgacchi, asassato loko ti --pe-- anatavā loko ti --pe--


[page 625]
XXIII. 4.] KATHĀVATTHU. 625
anantavā loko ti --pe-- taṃ jīvaṃ taṃ sarīran ti, aññaṃ jīvaṃ aññaṃ sarīran ti, hoti Tathāgato paraṃ maraṇā ti, na hoti Tathāgato paraṃ maraṇā ti, hoti ca na ca hoti Tathāgato paraṃ maraṇā ti, n'; eva hoti na na hoti Tathāgato paraṃ maraṇā ti pacchāgacchīti?
Na h'; evaṃ vattabbe --pe--
Bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisīti?
Āmantā.
Bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisīti, atth'; eva suttanto ti?
N'; atthi.
Hañci Bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisīti, n'; atth'; eva suttanto, no vata re vattabbe "Bodhisatto issariyakāmakārikāhetu aññaṃ satthāraṃ uddisīti."
Issariyakāmakārikākathā.

XXIII.4.
1. Atthi na rāgo rāgapaṭirūpako ti?
Āmantā.
Atthi na phasso phassapaṭirūpako, atthi na vedanā vedanāpaṭirūpakā, atthi na saññā saññāpaṭirūpakā, atthi na cetanā cetanāpaṭirūpakā, atthi na cittaṃ cittapaṭirūpakaṃ, atthi na saddhā saddhāpaṭirūpakā, atthi na viriyaṃ viriyapaṭirūpakaṃ, atthi na sati satipaṭirūpakā, atthi na samādhi {samādhipaṭirūpako}, atthi na paññā paññāpaṭirūpakā ti?
Na h'; evaṃ vattabbe --pe--
2. Atthi na doso dosapaṭirūpako, atthi na moho mohapaṭirūpako, atthi na kileso kilesapaṭirūpakā ti?
Āmantā.


[page 626]
626 KATHĀVATTHU. [XXIII. 5.
Atthi na phasso phassapaṭirūpako --pe-- atthi na paññā paññāpaṭirūpakā ti?
Na h'; evaṃ vattabbe --pe--
Paṭirūpakathā.

XXIII.5.
1. Rūpaṃ aparinipphannan ti?
Āmantā.
Rūpaṃ na aniccaṃ na saṃkhataṃ na {paṭiccasamuppannaṃ} na khayadhammaṃ na vayadhammaṃ na {virāgadhammaṃ} na nirodhadhammaṃ na vipariṇāmadhamman ti?
Na h'; evaṃ vattabbe --pe--
Nanu rūpaṃ aniccaṃ saṃkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhamman ti?
Āmantā.
Hañci rūpaṃ aniccaṃ saṃkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammaṃ, no vata re vattabbe "Rūpaṃ aparinipphannan ti."
2. Dukkhañ ñeva parinipphannan ti?
Āmantā.
Nanu yad aniccaṃ taṃ dukkhaṃ vuttaṃ Bhagavatā, rūpaṃ aniccan ti?
Āmantā.
Hañci yad aniccaṃ taṃ dukkhaṃ vuttaṃ Bhagavatā, rūpaṃ aniccaṃ, no vata re vattabbe "Dukkhañ ñeva parinipphannan ti."
3. Vedanā --pe-- saññā --pe-- saṃkhārā --pe-- viññāṇaṃ --pe-- cakkhāyatanaṃ --pe-- cakkhudhātu --pe-- cakkhundriyaṃ --pe-- aññātāvindriyaṃ aparinipphannan ti?
Āmantā.


[page 627]
XXIII. 5.] HĀVATTHU. 627
Aññatāvindriyaṃ na aniccaṃ --pe-- na vipariṇāmadhamman ti?
Na h'; evaṃ vattabbe --pe--
Nanu aññātāvindriyaṃ aniccaṃ --pe-- vipariṇāmadhamman ti?
Āmantā.
Hañci aññātāvindriyaṃ aniccaṃ --pe-- vipariṇāmadhammaṃ, no vata re vattabbe "Aññātāvindriyaṃ aparinipphannan ti."
4. Dukkhañ ñeva parinipphannan ti?
Āmantā.
Nanu yad aniccaṃ taṃ dukkhaṃ vuttaṃ Bhagavatā, aññātāvindriyaṃ aniccan ti?
Āmantā.
Hañci yad aniccaṃ taṃ dukkhaṃ vuttaṃ Bhagavatā, aññātāvindriyaṃ aniccaṃ, no vata re vattabbe "Dukkhañ ñeva parinipphannan ti."
Aparinipphannakathā.

Vaggo tevīsatimo.
Ekādhippāyena methuno dhammo paṭisevitabbo,
Arahantānaṃ vaṇṇena amanussā methunaṃ dhammaṃ
paṭisevanti,
Bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchati,
gabbhaseyyaṃ okkamati, dukkarakārikaṃ akāsi,
aparantapaṃ akāsi, aññaṃ satthāraṃ uddisi,
Atthi na rāgo rāgapaṭirūpako, atthi na doso dosapaṭirūpako,
atthi na moho mohapaṭirūpako, atthi na kileso kilesapaṭirūpako,
Rūpaṃ parinipphannaṃ, aññātāvindriyaṃ aparinipphannan ti.


[page 628]
628 KATHĀVATTHU. [XXIII. 6.
Mahāniyāmo anusayā niggaho khuddakapañcamo,
Parappavādamaddano suttamūlasamāhitā
Ujjotanā satthusamaye ti.

Kathāvatthuppakaraṇe pañcatiṃsa bhāṇavāraṃ niṭṭhitaṃ.