Dhatukatha
Based on the ed. by Edmund Rowland Gooneratne: The Dhātu-Kathā Pakaraṇa and its commentary.
London : Pali Text Society 1892.
(Reprinted, with corrections 1963, 1987)



Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 10.4.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.




PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)




STRUCTURE OF REFERENCES (added):
Dhātuk_nn.nn = Dhātukathā_Niddesa[Roman].paragraph





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Dhātukathā

[page 001]
1
Dhātu-Kathā Pakaraṇaṃ.
NAMO TASSA BHAGAVATO ARAHATO SAMMĀSAMBUDDHASSA
     [1] Saṃgaho asaṃgaho, [2] saṃgahītena asaṃgahītaṃ, [3] asaṃgahītena saṃgahītaṃ, [4] saṃgahītena saṃgahītaṃ, [5] asaṃgahītena asaṃgahītaṃ, [6] sampayogo vippayogo, [7] sampayuttena vippayuttaṃ, [8] vippayuttena sampayuttaṃ, [9] sampayuttena sampayuttaṃ, [10] vippayuttena vippayuttaṃ, [11] saṃgahītena sampayuttaṃ vippayuttaṃ, [12] sampayuttena saṃgahītaṃ asaṃgahītaṃ, [13] asaṃgahītena sampayuttaṃ vippayuttaṃ, [14] vippayuttena saṃgahītaṃ asaṃgahītaṃ.
     {Pañcakkhandhā}, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, paṭiccasamuppādo, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāri jhānāni, catasso appamaññāyo, pañcindriyāni, pañca balāni, satta bojjhaṃgā, ariyo aṭṭhaṃgiko maggo, phasso, vedanā, saññā, cetanā, cittaṃ, adhimokkho, manasikāro.
     Tīhi saṃgaho, tīhi asaṃgaho, catuhi sampayogo, catuhi vippayogo.
     Sabhāgo, visabhāgo.
     Sabbā pi Dhammasaṃgaṇi-Dhātukathāya Mātikā [ti].
[Mātikā.]3
I.- SAṂGAHĀSAṂGAHO
     Dhātuk_I.1 Rūpakkhandho katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahīto?


[page 002]
2 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Rūpakkhandho ekena khandhena ekādasahi āyatanehi ekādasahi dhātūhi saṃgahīto.
     Katīhi asaṃgahīto?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi asaṃgahīto.
     Dhātuk_I.2 Vedanākhandho katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahīto?
     Vedanākhandho ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahīto.
     Katīhi asaṃgahīto?
     Catuhi khandhehi ekādasahi {āyatanehi} sattarasahi dhātūhi asaṃgahīto.
     Dhātuk_I.3 Saññākkhandho katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahīto?
     Saññākkhandho ekena khandhena ekenāyatanena ekāya dhātuyā saṃghahīto.
     Katīhi asaṃgahīto?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahīto.
     Dhātuk_I.4 Saṃkhārakkhandho katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahīto?
     Saṃkhārakkhandho ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahīto.
     Katīhi asaṃgahīto?
     Catūhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahīto.
     Dhātuk_I.5 Viññāṇakkhandho katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahīto?
     Viññāṇakkhandho ekena khandhena ekenāyatanena sattahi dhātūhi saṃgahīto.
     Katīhi asaṃgahīto?
     Catūhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi asaṃgahīto.
     Dhātuk_I.6 Rūpakkhandho ca Vedanākkhandho ca katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahīto?
     Rūpakkhandho ca Vedanākkhandho ca dvīhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.


[page 003]
I.] SAṂGAHĀSAṂGAHO. 3
     Katīhi asaṃgahītā?
     Tihi khandhehi ekenāyatanena sattahi dhātūhi asaṃgahītā.
     Dhātuk_I.7 Rūpakkhandho ca Saññākhandho ca. . . . pe . . .
     Dvīhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi asaṃgahītā.
     Dhātuk_I.8 Rūpakkhandho ca Saṃkhārakkhandho ca. . . . pe . . .
     Dvīhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi asaṃgahītā.
     Dhātuk_I.9 Rūpakkhandho ca Viññāṇakkhandho ca. . . . pe . . .
     Dvīhi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi asaṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi kandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.10 Rūpakkhandho ca Vedanākkhandho ca Saññākkhandho ca katīhi khandhehi katīhi āyatanehi katīhi dhātūhi saṃgahītā?
     Rūpakkhandho ca Vedanākkhandho ca Saññākkhandho ca tīhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi ekenāyatanena sattahi dhātūhi asaṃgahītā.
     Dhātuk_I.11 Rūpakkhandho ca Vedanākkhandho ca Saṃkhārakkhando ca. . . . pe . . .
     Tīhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi ekenāyatanena sattahi dhātūhi asaṃgahītā.
     Dhātuk_I.12 Rūpakkhandho ca Vedanākhandho ca Viññāṇakkhandho ca. . . . pe . . .


[page 004]
4 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Tīhi khandhehī dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.13 Rūpakkhandho ca Vedanākkhandho ca Saññākkhandho ca Saṃkhārakkhandho ca katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahītā?
     Rūpakkhandho ca Vedanākhandho ca Saññākhandho ca Saṃkhārakkhandho ca catūhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena ekenāyatanena sattahi dhātūhi asaṃgahītā.
     Dhātuk_I.14 Rūpakkhandho ca Vedanākkhandho ca Saññākkhandho ca Viññāṇakkhandho ca. . . . pe . . .
     Catūhi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena nekehici āyatanehi nekāhici dhātūhi asaṃgahītā.
     Dhātuk_I.15 Rūpakkhandho ca Vedanākkhandho ca Saññākkhandho ca Saṃkhārakkhandho ca Viññāṇakkhandho ca katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahītā?
     Rūpakkhandho ca Vedanākkhandho ca Saññākkhandho ca Saṃkhārakkhandho ca Viññāṇakkhandho ca pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.16 Pañcakkhandhā katīhi khandhehi katīhi āyatanehi katīhi dhātūhi saṃgahītā?
     Pañcakkhandhā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.


[page 005]
I.] SAṂGAHĀSAṂGAHO. 5
     Dhātuk_I.17 Cakkhāyatanaṃ katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahītaṃ?
     Cakkhāyatanaṃ ekenakhandhena ekenāyatanena ekāya dhātuyā saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītaṃ.
     Dhātuk_I.18 Sotāyatanaṃ . . . pe . . .
     Dhātuk_I.19 Ghānāyatanaṃ . . . pe . . .
     Dhātuk_I.20 Jivhāyatanaṃ . . . pe . . .
     Dhātuk_I.21 Kāyāyatanaṃ . . . pe . . .
     Dhātuk_I.22 Rūpāyatanaṃ . . . pe . . .
     Dhātuk_I.23 Saddāyatanaṃ . . . pe . . .
     Dhātuk_I.24 Gandhāyatanaṃ . . . pe . . .
     Dhātuk_I.25 Rasāyatanaṃ . . . pe . . .
     Dhātuk_I.26 Phoṭṭhabbāyatanaṃ . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahitaṃ.
     Dhātuk_I.27 Manāyatanaṃ . . . pe . . .
     Ekena khandhena ekenāyatanena sattahi dhātūhi saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catuhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi asaṃgahītaṃ.
     Dhātuk_I.28 Dhammāyatanaṃ . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītaṃ.
     Katīhi asaṃgahītaṃ.
     Ekena khandhena ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītaṃ.
     Dhātuk_I.29 Cakkhāyatanañ ca Sotāyatanañ ca. . . . pe . . .
     Ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.


[page 006]
6 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Dhātuk_I.30-36 Cakkhāyatanañ ca ghānāyatanañ ca. . . . pe . . .
     Cakkhāyatanañ ca jivhāyatanañ ca. . . . pe . . .
     Cakkhāyatanañ ca kāyāyatanañ ca. . . . pe . . .
     Cakkhāyatanañ ca rūpāyatanañ ca. . . . pe . . .
     Cakkhāyatanañ ca saddāyatanañ ca. . . . pe . . .
     Cakkhāyatanañ ca gandhāyatanañ ca. . . . pe . . .
     Cakkhāyatanañ ca rasāyatanañ ca. . . . pe . . .
     Dhātuk_I.37 Cakkhāyatanañ ca phoṭṭhabbāyatanañ ca. . . . pe . . .
     Ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā? Catuhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.38 Cakkhāyatanañ ca manāyatanañ ca. . . . pe . . . Dvīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_I.39 Cakkhāyatanañ ca dhammāyatanañ ca. . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītaṃ.
     Dhātuk_I.40 Dvādasāyatanāni katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahītāni?
     Dvādasāyatanāni asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītāni.
     Katīhi asaṃgahītāni?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītāni.
     Dhātuk_I.41 Cakkhudhātu katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahītā?
     Cakkhudhātu ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?


[page 007]
I.] SAṂGAHĀSAṂGAHO. 7
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.42-57 Sotadhātu . . . pe . . .
     Ghānadhātu . . . pe . . .
     Jivhādhātu . . . pe . . .
     Kāyadhātu . . . pe . . .
     Rūpadhātu . . . pe . . .
     Saddadhātu . . . pe . . .
     Gandhandhātu . . . pe . . .
     Rasadhātu . . . pe . . .
     Phoṭṭhabbadhātu . . . pe . . .
     Cakkhuviññāṇadhātu . . . pe . . .
     Sotaviññāṇa dhātu . . . pe . . .
     Ghānaviññāṇadhātu . . . pe . . .
     Jivhāviññāṇadhātu . . . pe . . .
     Kāyaviññāṇadhātu . . . pe . . .
     Manodhātu . . . pe . . .
     Manoviññāṇadhātu . . . pe . . .
     Ekena khandhena {ekenāyatanena} ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Catūhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.58 Dhammadhātu . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.59 Cakkhudhātu ca sotadhātu ca . . . pe . . .
     Dhātuk_I.60 Cakkhudhātu ca ghānadhātu ca . . . pe . . .
     Dhātuk_I.61 Cakkhudhātu ca jivhādhātu ca . . . pe . . .
     Dhātuk_I.62 Cakkhudhātu ca kāyadhatu ca . . . pe . . .
     Dhātuk_I.63 Cakkhudhātu ca rūpadhātu ca . . . pe . . .
     Dhātuk_I.64 Cakkhudhātu ca saddadhātu ca . . . pe . . .
     Dhātuk_I.65 Cakkhudhātu ca gandhadhātu ca . . . pe . . .
     Dhātuk_I.66 Cakkhudhātu ca rasadhātu ca . . . pe . . .
     Dhātuk_I.67 Cakkhudhātu ca phoṭṭhabbadhātu ca . . . pe . . .


[page 008]
8 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.68 Cakkhudhātu ca cakkhuviññāṇa-dhātu ca . . . pe . . .
     Dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.69 Cakkhudhātu ca sotaviññāṇadhātu ca . . . pe . . .
     Dhātuk_I.70 Cakkhudhātu ca ghānaviññāṇadhātu ca . . . pe . . .
     Dhātuk_I.71 Cakkhudhātu ca jivhāviññāṇadhātu ca . . . pe . . .
     Dhātuk_I.72 Cakkhudhātu ca kāyaviññāṇadhātu ca . . . pe . . .
     Dhātuk_I.73 Cakkhudhātu ca manodhātu ca . . . pe . . .
     Dhātuk_I.74 Cakkhudhātu ca manoviññāṇadhātu ca . . . pe . . .
     Dvīhi khandhehi dvīhi āyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.75 Cakkhudhātu ca dhammadhātu ca . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi dvihāyatanehī dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.76 Aṭṭhārasa dhātuyo katīhi khandhehi katīhāyatanehi katīhi dhātūhi asaṃgahītā. Aṭṭhārasa dhātuyo asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.77 Dukkhasaccaṃ katīhi khandhehi katīhi āyatanehi katīhi dhātūhi saṃgahītaṃ?


[page 009]
I.] SAṂGAHĀSAṂGAHO. 9
     Dukkhasaccaṃ pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītaṃ.
     Dhātuk_I.78 Samudayasaccaṃ . . . pe . . .
     Ekena khandhena . . . pe . . .
     Dhātuk_I.79 Maggasaccaṃ . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītaṃ.
     Dhātuk_I.80 Nirodhasaccaṃ . . . pe . . .
     Na kehici khandhehi ekenāyatanena ekāya dhātuyā saṃgahītaṃ?
     Katīhi asaṃgahītaṃ?
     Pañcahi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītaṃ.
     Dhātuk_I.81 Dukkhasaccañ ca samudayasaccañ ca. . . . pe . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.82 Dukkhasaccañ ca maggasaccañ ca. . . . pe . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.83 Dukkhasaccañ ca nirodhasaccañ ca. . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā . . . pe . . .
     Dhātuk_I.84 Dukkhasaccañ ca samudayasaccañ ca maggasaccañ ca. . . . pe . . .


[page 010]
10 DHĀTU KATHĀ PAKATAṆAṂ. [I.
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūti asaṃgahītā.
     Dhātuk_I.85 Dukkhasaccañ ca samudayasaccañ ca nirodhasaccañ ca. . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātuhi saṃgahītā.
     Katīhi asaṃgahītā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.86 Dukkhasaccañ ca samudayasaccañ ca maggasaccañ ca nirodhasaccañ ca. . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.87 Cattāri saccāni katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahītā?
     Cattāri saccāni asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.88 Cakkhundriyaṃ katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahītaṃ?
     Cakkhundriyaṃ ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītaṃ.
     Dhātuk_I.89-94 Sotindriyaṃ . . . pe . . .
     Ghānindriyaṃ . . . pe . . .
     Jivhindriyaṃ . . . pe . . .
     Kāyindriyaṃ . . . pe . . .


[page 011]
I.] SAṂGAHĀSAṂGAHO. 11
     Itthindriyaṃ . . . pe . . .
     Purisindriyaṃ . . . pe . . .
     Ekena khandhena ekanāyatanena ekāya dhātuyā saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītaṃ.
     Dhātuk_I.95 Manindriyaṃ . . . pe . . .
     Ekena khandhena ekenāyatanena sattahi dhātūhi saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catūhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi asaṃgahītaṃ.
     Dhātuk_I.96 Jivitindriyaṃ . . . pe . . .
     Dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Tīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītaṃ.
     Dhātuk_I.97-109 Sukhindriyaṃ . . . pe . . .
     Dukkhindriyaṃ . . . pe . . .
     Somanassindriyaṃ . . . pe . . .
     Domanassindriyaṃ . . . pe . . .
     Upekkhindriyaṃ . . . pe . . .
     Saddhindriyaṃ . . . pe . . .
     Viriyindriyaṃ . . . pe . . .
     Satindriyaṃ . . . pe . . .
     Samādhindriyaṃ . . . pe . . .
     Paññindriyaṃ . . . pe . . .
     Anaññātaṃ ñassāmitindriyaṃ . . . pe . . .
     Aññindriyaṃ . . . pe . . .
     Aññatāvindriyaṃ . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahitaṃ.
     Katīhi asaṃgahītaṃ?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītaṃ.
     Dhātuk_I.110 Cakkhundriyañ ca sotindriyañ ca. . . . pe . . .


[page 012]
12 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.111 Cakkhundriyañ ca ghānindriyañ ca. . . . pe . . .
     Dhātuk_I.112 Cakkhundriyañ ca jivhindriyañ ca. . . . pe . . .
     Dhātuk_I.113 Cakkhundriyañ ca kāyindriyañ ca. . . . pe . . .
     Dhātuk_I.114 Cakkhundriyañ ca itthindriyañ ca. . . . pe . . .
     Dhātuk_I.115 Cakkhundriyañ ca purisindriyañ ca. . . . pe . . .
     Ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītaṃ?
     Catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.116 Cakkhundriyañ ca manindriyañ ca. . . . pe . . .
     Dvīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_I.117 Cakkhundriyañ ca jīvitindriyañ ca. . . . pe . . .
     Dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.118 Cakkhundriyañ ca sukhindriyañ ca. . . . pe . . .
     Dhātuk_I.119 Cakkhundriyañ ca dukkhindriyañ ca. . . . pe . . .
     Dhātuk_I.120 Cakkhundriyañ ca somanassindriyañ ca. . . . pe . . .
     Dhātuk_I.121 Cakkhundriyañ ca domanassindriyañ ca. . . . pe . . .
     Dhātuk_I.122 Cakkhundriyañ ca upekhindriyañ ca. . . . pe . . .


[page 013]
I.] SAṂGAHĀSAṂGAHO. 13
     Dhātuk_I.123 Cakkhundriyañ ca saddhindriyañ ca. . . . pe . . .
     Dhātuk_I.124 Cakkhundriyañ ca viriyindriyañ ca. . . . pe . . .
     Dhātuk_I.125 Cakkhundriyañ ca satindriyañ ca. . . . pe . . .
     Dhātuk_I.126 Cakkhundriyañ ca samādhindriyañ ca. . . . pe . . .
     Dhātuk_I.127 Cakkhundriyañ ca paññindriyañ ca. . . . pe . . .
     Dhātuk_I.128 Cakkhundriyañ ca anaññātaṃ ñassāmitindriyañ ca. . . . pe . . .
     Dhātuk_I.129 Cakkhundriyañ ca aññindriyañ ca. . . . pe . . .
     Dhātuk_I.130 Cakkhundriyañ ca aññatāvindriyañ ca. . . . pe . . .
     Dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.131 Bāvīsati indriyāni katīhi khandhehi katīhāyatanehi kātīhi dhātūhi saṃgahītā?
     Bāvīsatindriyāni catuhi khandhehi sattahāyatanehi terasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena pañcahāyatanehi pañcahi dhātūhi asaṃgahītā.
     Dhātuk_I.132 Avijjā . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Catūhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.133 Avijjā-paccayā saṃkhārā . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahīta.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.134 {Saṃkhāra-paccayā} viññāṇaṃ . . . pe . . .


[page 014]
14 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Ekena khandhena ekenāyatanena sattahi dhātūhi saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catūhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi asaṃgahītaṃ
     Dhātuk_I.135 Viññāṇa-paccayā nāmarūpaṃ . . . pe . . .
     Catūhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi asaṃgahītaṃ
     Katīhi asaṃgahītaṃ?
     Ekena khandhena ekenāyatanena sattahi dhātūhi asaṃgahītaṃ.
     Dhātuk_I.136 Nāmarūpa-paccayā saḷāyatanaṃ . . . pe . . .
     Dvīhī khandhehi chahāyatanehi dvādasahi dhātūhi saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Tīhi khandhehi chahāyatanehi chahi dhātūhi asaṃgahītaṃ.
     Dhātuk_I.137 Saḷāyatana-paccayā phasso . . . pe . . .
     Dhātuk_I.138 Phassa-paccayā vedanā . . . pe . . .
     Dhātuk_I.139 Vedanā-paccayā taṇhā . . . pe . . .
     Dhātuk_I.140 Taṇhā-paccayā upādānaṃ . . . pe . . .
     Dhātuk_I.141 Upādāna-paccayā kamma-bhavo . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātūya saṃgahīto.
     Katīhi asaṃgahīto?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahīto.
     Dhātuk_I.142-145 Uppatti-bhavo . . . pe . . . kāma-bhavo . . . pe . . . saññā-bhavo . . . pe . . . pañcavokāra-bhavo . . . pe . . .
     Pañcahi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi saṃgahīto.
     Katīhi asaṃgahīto?
     Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṃgahīto.
     Dhātuk_I.146 Rūpa-bhavo . . . pe . . .
     Pañcahi khandhehi pañcahāyatanehi aṭṭhahi dhātūhi saṃgahīto.


[page 015]
I.] SAṂGAHĀSAṂGAHO. 15
     Katīhi asaṃgahīto?
     Na kehici khandhehi sattahāyatanehi dasahi dhātūhi asaṃgahīto.
     Dhātuk_I.147-149 Arūpa-bhavo . . . pe . . . Nevasaññanāsaññabhavo . . . pe . . .
     Catuvokāra-bhavo . . . pe . . . Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahīto.
     Katīhi asaṃgahīto?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahīto.
     Dhātuk_I.150,151 Asañña-bhavo . . . pe . . . Ekavokārabhavo . . . pe . . .
     Ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṃgahīto.
     Katīhi asaṃgahīto?
     Catuhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃgahīto.
     Dhātuk_I.152-154 Jāti dvīhi khandhehi jarā dvīhi khandhehi maraṇaṃ dvīhi khandhehi ekena āyatanena ekāya dhātuyā saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Tīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītaṃ.
     Dhātuk_I.155-161 Soko . . . pe . . . paridevo. . . . pe . . . dukkhaṃ . . . pe . . . domanassaṃ. . . . pe . . . upāyāso . . . pe . . . satipaṭṭhānam. . . . pe . . . sammappadhānaṃ . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītaṃ
     Katīhi asaṃgahītaṃ?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītaṃ.
     Dhātuk_I.162 Iddhipādo . . . pe . . .
     Dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahīto.
     Katīhi asaṃgahīto?
     Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃgahīto.


[page 016]
16 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Dhātuk_I.163 Jhānaṃ dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Tīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītaṃ.
     Dhātuk_I.164-174 Appamaññā -- Pañcindriyāni -- Pañca balāni -- Satta bojjhaṅgā -- Ariyo aṭṭhaṅgiko maggo -- Phasso -- Vedanā -- Saññā -- Cetanā -- Adhimokkho -- Manasikāro. . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahito.
     Katīhi asaṃgahīto?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahīto.
     Dhātuk_I.175 Cittam ekena khandhena ekenāyatanena sattahi dhātūhi saṃgahītaṃ.
     Katīhi asaṃgahītaṃ?
     Catūhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi asaṃgahītaṃ.
     Dhātuk_I.176 Kusalā dhammā akusalādhammā katīhi khandhehi katīhi āyatanehi katīhi dhātūhi saṃgahītā?
     Kusalā dhammā akusalā dhammā catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.177 Avyākatā dhammā . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.178 Sukhāya vedanāya sampayuttā dhammā. . . . pe . . .
     Dhātuk_I.179 Dukkhāya vedanāya sampayuttā dhammā. . . . pe . . .
     Tīhi khandhehi dvīhāyatanehi tīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?


[page 017]
I.] SAṂGAHĀSAṂGAHO. 17
     Dvīhi khandhehi dasahāyatanehi paṇṇarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.180 Adukkhamasukhāya vedanāya sampayuttā dhammā . . . pe . . .
     Tīhi khandhehi dvīhi āyatanehi sattahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi asaṃgahītā.
     Dhātuk_I.181 Vipākadhammā . . . pe . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_I.182 Vipākadhammadhammā . . . pe . . .
     Dhātuk_I.183 Saṃkiliṭṭha-saṃkilesikā dhammā . . . pe . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.184 Nevavipākanavipākadhamma-dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi terasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṃgahītā.
     Dhātuk_I.185 Upādinnupādāniyā dhammā . . . pe . . .
     Pañcahi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṃgahītā.
     Dhātuk_I.186 Anupādinnupādāniyā dhammā . . . pe . . .
     Pañcahi khandhehi sattahāyatanehi aṭṭhahi dhātūhi saṃgahītā.


[page 018]
18 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Katīhi asaṃgahītā?
     Na kehici khandhehi pañcahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.187 Anupādinnā anupādāniyā dhammā . . . pe . . .
     Dhātuk_I.188 Asaṃkiliṭṭha-asaṃkilesikā dhammā . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi dvihāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.189 Asaṃkiliṭṭha-saṃkilesikā dhammā . . . pe . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.190 Savitakka-savicārā dhammā . . . pe . . .
     Catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.191 Avitakkavicāramattā dhammā . . . pe . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.192 Avitakka-avicārā dhammā . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi sattarasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā asaṃgahītā.
     Dhātuk_I.193 Sukhasahagatā dhammā . . . pe . . .
     Tīhi khandhehi dvīhāyatanehi tīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi paṇṇarasahi dhātūhi asaṃgahītā.


[page 019]
I.] SAṂGAHĀSAṂGAHO. 19
     Dhātuk_I.194 Upekha-sahagatā dhammā . . . pe . . .
     Tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi asaṃgahītā.
     Dhātuk_I.195 Dassanena pahātabbā {dhammā} --
     Dhātuk_I.196 Bhāvanāya pahātabbā dhammā --
     Dhātuk_I.197 Dassanena pahātabba-hetukā dhammā --
     Dhātuk_I.198 Bhāvanāya pahātabba-hetukā dhammā --
     Dhātuk_I.199 Ācaya-gāmino dhammā --
     Dhātuk_I.200 Apacaya-gāmino dhammā --
     Dhātuk_I.201 Sekkhā dhammā --
     Dhātuk_I.202 Asekkhā dhammā --
     Dhātuk_I.203 Mahaggatā dhammā . . . pe . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.204 Neva dassanena na bhāvanāya pahātabbā dhammā --
     Dhātuk_I.205 Neva dassanena na bhāvanāya pahātabbā-hetukā dhammā --
     Dhātuk_I.206 Neva ācaya-gāmino na apacaya-gāmino dhammā --
     Dhātuk_I.207 Neva sekkhā nāsekkha-dhammā . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.208 Parittā dhammā . . . pe . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.209 Appamāṇā dhammā . . . pe . . .
     Asaṃkhatam khandhato ṭhapetvā catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.


[page 020]
20 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.210 Parittārammaṇā dhammā . . . pe . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasāhayatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_I.211-220 Mahaggatārammaṇā dhammā -- Appamāṇārammaṇā dhammā -- Hīnā dhammā -- Micchattaniyatā dhammā -- Sammattaniyatā dhammā -- Maggārammaṇā dhammā -- Maggahetukā dhammā -- Maggādhipatino dhammā -- Atītārammaṇā dhammā -- Anāgatārammaṇā dhammā . . . pe . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.221 Majjhimā dhammā . . . pe . . .
     Pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.222 Aniyatā dhammā . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.223 Uppannā dhammā . . . pe . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.


[page 021]
I.] SAṂGAHĀSAṂGAHO. 21
     Dhātuk_I.224 Anuppannā dhammā . . . pe . . .
     Pañcahi khandhehi sattāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi pañcahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_I.225 Upādinnā dhammā . . . pe . . .
     Pañcahi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṃgahītā.
     Dhātuk_I.226-231 Atītā dhammā -- Anāgatā dhammā -- Paccuppannā dhammā -- Ajjhattā dhammā -- Bahiddhā dhammā -- Ajjhattabahiddhā dhammā . . . pe . . .
     Pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.232 Bahiddhā dhammā . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.233,234 Atītārammaṇā dhammā -- Aṇāgatārammanā dhammā . . . pe . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.235-238 Paccuppannārammaṇā dhammā -- Ajjhattārammaṇā dhammā -- Bahiddhārammaṇā dhammā -- Ajjhattabahiddhārammaṇā dhammā . . . pe . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?


[page 022]
22 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_I.239 Sanidassana-sappaṭighā dhammā . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.240 Anidassana-sappaṭighā dhammā . . . pe . . .
     Ekena khandhena navahāyatanehi navahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi dvīhāyatanehi navahi dhātūhi asaṃgahītā.
     Dhātuk_I.241 Anidassana-appaṭighā dhammā . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_I.242-244 Hetu dhammā -- Hetu ceva sahetukā dhammā -- Hetu ceva hetu-sampayuttā dhammā . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātuhi asaṃgahītā.
     Dhātuk_I.245-248 Nahetudhammā -- Ahetukā dhammā -- Hetuvippayuttā dhammā -- Nahetu-ahetukā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.249-253 Sahetukā dhammā -- Hetu-sampayuttā dhammā -- Hetukā ceva nahetudhammā -- Hetu-sampayuttā ceva na ca hetu-dhammā -- Na-hetu-sahetukā dhammā . . . pe . . .


[page 023]
I.] SAṂGAHĀSAṂGAHO. 23
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.254,255 Sappaccayā dhammā -- Saṃkhatā dhammā. . . . pe . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.256 Appaccayā dhammā-asaṃkhatā dhammā. . . . pe . . . .
     Na kehici khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Pañcahi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.257 Sanidassanā dhammā . . . pe . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.258 Anidassanā dhammā . . . pe . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṃgahītā.
     Dhātuk_I.259 Sappaṭighā dhammā . . . pe . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṃgahītā.
     Dhātuk_I.260 Appaṭighā dhammā . . . pe . . .


[page 024]
24 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_I.261 Rūpino dhammā . . . pe . . .
     Ekena khandhena ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi asaṃgahītā.
     Dhātuk_I.262 Arūpino dhammā . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahi āyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_I.263 Lokiyā dhammā . . . pe . . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.264 Lokuttarā dhammā . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.265,266 Kenaci viññeyyā dhammā -- Kenaci naviññeyyā dhammā . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.267-267 Āsavā dhammā -- Asavā ceva sāsavā dhammā -- Āsavā c'eva āsava-sampayuttā dhammā . . . pe . . .


[page 025]
I.] SAṂGAHĀSAṂGAHO. 25
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.270,271 No āsavā dhammā -- Āsavā vippayuttā dhammā . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.272-274 Sāsavā dhammā -- Sāsavā c'eva no ca āsavā dhammā -- Āsava-vippayuttā sāsavā dhammā. . . . pe . . . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.275,276 Anāsavā dhammā -- Āsava-vippayuttā anāsavadhammā . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.277,278 Āsava-sampayuttā dhammā -- Āsava-sampayuttā c'eva no ca āsavā dhammā . . . pe . . . .
     Catuhi khandhehi dvīhi āyatanehi dvīhī dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.279-285 Saññojanā dhammā -- Ganthā dhammā -- Oghā dhammā -- Yogā dhammā -- Nīvaraṇā dhammā -- Parāmāsā dhammā -- Parāmāsā c'eva parāmaṭṭhā dhammā. . . . pe . . .


[page 026]
26 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.286,287 No parāmāsā dhammā -- Parāmāsa-vippayuttā dhammā.
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.288-290 Parāmaṭṭhā dhammā -- Parāmaṭṭhā c'eva no ca parāmāsā dhammā -- Parāmāsa-vippayuttā paramaṭṭhā dhammā. . . . pe . . . .
     Pañcahi khandhehi dvādasahi āyatanehi {aṭṭhārasahi} dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.291,292 Parāmaṭṭhā dhammā -- Parāmāsa-vippayuttā aparāmaṭṭhā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.293 Parāmāsa-sampayuttā dhammā. . . . pe . . . .
     Catuhi khandhehi dvīhi āyatanehi dvīhidhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.294 Sārammaṇā dhammā. . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.


[page 027]
I.] SAṂGAHĀSAṂGAHO. 27
     Dhātuk_I.295 Anārammaṇā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā ekena khandhena ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi asaṃgahītā.
     Dhātuk_I.296 Cittā dhammā. . . . pe . . . .
     Ekena khandhena ekenāyatanena sattahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatānehi ekādasahi dhātūhi asaṃgahītā.
     Dhātuk_I.297 No cittā dhamma . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena ekenāyatanena sattahi dhātuhi asaṃgahītā.
     Dhātuk_I.298-300 Cetasikā dhammā -- Citta-sampayuttā dhammā -- Citta-saṃsaṭṭhā dhammā. . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.301 Acetasikā dhammā . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā dvīhi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.302,303 Citta-vippayuttā dhammā -- Citta-visaṃsaṭṭhā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā ekena khandhena ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi asaṃgahītā.


[page 028]
28 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Dhātuk_I.304 Citta-samuṭṭhānā dhammā. . . . pe . . . .
     Catuhi khandhehi chahāyatanehi chahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena chahāyatanehi dvādasahi dhātūhi asaṃgahītā.
     Dhātuk_I.305,306 No citta-samuṭṭhānā dhammā -- No citta-sahabhuno dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā dvīhi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.307,308 Citta-sahabhuno dhammā -- Cittānuparivattino dhammā. . . . pe . . . .
     Catuhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.309,310 Citta-saṃsaṭṭha-samuṭṭhāna-sahabhuno dhammā -- Citta-saṃsaṭṭha-samuṭṭhānānuparivattino dhammā . . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhī khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.311-313 No citta-saṃsaṭṭha-samuṭṭhānā-dhammā -- No citta-saṃsaṭṭha-samuṭṭhāna-sahabhuno dhammā. No cittasaṃsaṭṭha-samuṭṭhānānuparivattino dhammā . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā dvīhi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhī khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.314 Ajjhattikā dhammā. . . . pe . . .


[page 029]
I.] SAṂGAHĀSAṂGAHO. 29
     Dvīhi khandhehi chahāyatanehi dvādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Tīhi khandhehi chahāyatanehi chahi dhātūhi asaṃgahītā.
     Dhātuk_I.315 Bāhirā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi chahāyatanehi chahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena chahāyatanehi dvādasahi dhātūhi asaṃgahītā.
     Dhātuk_I.316 Upādā dhammā. . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṃgahītā.
     Dhātuk_I.317 No-upādā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi tīhāyatanehi navahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi navahāyatanehi navahi dhātūhi asaṃgahītā.
     Dhātuk_I.318 Upādinnā dhammā. . . . pe . . . .
     Pañcahi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṃgahītā.
     Dhātuk_I.319 Anupādinnā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi sattahāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi pañcahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_I.320-324 Upādānā dhammā -- Kilesā dhammā -- Kilesā c'eva saṃkilesikā dhammā -- Kilesā c'eva saṃkiliṭṭhā dhammā -- Kilesā c'eva kilesā-sampayuttā dhammā . . . pe . . .


[page 030]
30 DHĀTU KATHĀ PAKARAṆAṂ. [I.
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.325-327 No kilesā dhammā -- Asaṃkiliṭṭhā dhammā -- Kilesa-vippayuttā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.328-330 Saṃkilesikā dhammā -- Saṃkilesikā c'eva no ca kilesā dhammā -- Kilesa-vippayuttā saṃkilesikā dhammā . . . . pe . . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.331,332 Asaṃkilesikā dhammā -- Kilesa-vippayuttā asaṃkilesikā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.333-336 Saṃkiliṭṭhā dhammā -- Kilesa-sampayuttā dhammā -- Saṃkiliṭṭhā c'eva no ca kilesā dhammā -- Kilesa-sampayuttā c'eva no ca kilesā dhammā. . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.337-340 Dassanena pahātabbā dhammā -- Bhāvānāya pahātabbā dhammā -- Dassanena pahātabbahetukā dhammā -- Bhavānāya pahātabbahetukā dhammā . . . pe . . .


[page 031]
I.] SAṂGAHĀSAṂGAHO. 31
     Catuhi khandhehi dvihāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.341-344 Na dassanena pahātabbā dhammā -- Na bhāvanaya pahātabbā dhammā -- Na dassanena pahātabbahetukā dhammā -- Na bhāvanāya pahātabbahetukā dhammā . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.345,346 Savitakkā dhammā -- Savicārā dhammā . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi tīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.347,348 Avitakkā dhammā -- Avicārā dhammā . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi sattarasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā asaṃgahītā.
     Dhātuk_I.349,350 Sappītikā dhammā -- Pītisahagatā dhammā . . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.351-353 Asappītikā dhammā -- Napītisahagatā dhammā -- Nasukhasahagatā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.


[page 032]
32 DHĀTU KATHĀ PAKKARAṆAṂ. [I.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.354 Sukhasahagatā dhammā. . . . pe . . . .
     Tīhi khandhehi dvihāyatanehi tīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi paṇṇarasahi dhātūhi asaṃgahītā.
     Dhātuk_I.355 Upekhāsahagatā dhammā. . . . pe . . . .
     Tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi asaṃgahītā.
     Dhātuk_I.356 Na-upekhāsahagatā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi terasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṃgahītā.
     Pañcahi dhātūhi asaṃgahītā.
     Dhātuk_I.357-359 Kāmāvacarā dhammā -- Pariyāpannā dhammā -- Sa-uttarā dhammā. . . . pe . . . .
     Pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_I.360-362 Na kāmāvacarā dhammā -- Apariyāpannā dhammā -- Anuttarā dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā catuhi khandhehi dvihāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dhātuk_I.363-367 Rūpāvacarā dhammā -- Arūpāvacarā dhammā -- Nīyānikā dhammā -- Niyatā dhammā -- Saraṇā dhammā . . . . pe . . .


[page 033]
I.] SAṂGAHĀSAṂGAHO. 33
     Catuhi khandhehi dvihāyatanehi dvīhi dhātūhi saṃgahītā.
     Kātīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_I.368-372 Na rūpāvacarā dhammā -- Na arūpāvacarā dhammā -- Aniyyānikā dhammā -- Aniyatā dhammā -- Asaraṇā dhamma. . . . pe . . . .
     Katīhi khandhehi katīhi āyatanehi katīhi dhātūhi asaṃgahītā?
     Asaraṇā dhammā asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Kātīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
Saṃgahāsaṃgaha-pada-niddeso.


[page 034]
34
II.-- SAṂGAHĪTENA ASAṂGAHĪTAṂ.
     Dhātuk_II.1 Cakkhāyatanena ye dhammā -- Phoṭṭhabbāyatanena ye dhammā -- Cakkhu-dhātuyā ye dhammā -- Phoṭṭhabbadhātuyā ye dhammā khandhasaṃgahena saṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi asaṃgahītā?
     Te dhammā catūhi khandhehi dvihāyatanehi aṭṭhahi dhātūhi asaṃgahītā.
     Dhātuk_II.2 Cakkhu-viññāṇa-dhātuyā ye dhammā -- Sota-viññāṇadhātuyā ye dhammā -- Ghāna-viññāṇa-dhātuyā ye dhammā -- Jivhā-viññāṇa-dhātuyā ye dhammā -- Kāya-viññāṇadhātuyā ye dhammā -- Mano-dhātuyā ye dhammā -- Manoviññāṇa-dhātuyā ye dhammā khandhasaṃgahena saṃgahītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena asaṃgahītā, te dhammā. . . . pe . . . .
     Catuhi khandhehi ekādasahi āyatanehi dvādasahi dhātūhi asaṃgahītā.
     Dhātuk_II.3 Cakkhundriyena ye dhammā -- Sotindrivena ye dhammā -- Ghānindriyena ye dhammā -- Jivhindriyena ye dhammā -- Kāyindriyena ye dhammā -- Itthindriyena ye dhammā -- Purisindriyena ye dhammā khandhasaṃgahena saṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā te dhammā. . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṃgahītā.
     Dhātuk_II.4 Asaññabhavena ye dhammā -- Ekavokārabhavena ye dhammā khandhasaṃgahena saṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā te dhammā . . . pe . . .


[page 035]
II.] SAṂGAHĪTENA ASAṂGAHĪTAṂ. 35
     Catūhi khandhehi tīhāyatanehi navahi dhātūhi asaṃgahītā.
     Dhātuk_II.5 Paridevena ye dhammā -- Sanidassana-sappaṭighehi dhammehi ye dhammā khandhāsaṃgahena saṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā te dhammā. . . . pe . . . .
     Catuhi khandhehi dvihāyatanehi aṭṭhahi dhātūhi asaṃgahītā.
     Dhātuk_II.6 Anidassana-sappaṭighehi dhammehi ye dhammā khandhasaṃgahena saṃgahītā āyatana-saṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā te dhammā . . . . pe . . . .
     Catuhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_II.7 Sanidassanehi dhammehi ye dhammā khandhasaṃgahena saṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā te dhammā. . . . pe . . . .
     Catuhi khandhehi dvīhi āyatanehi aṭṭhahi dhātūhi asaṃgahītā.
     Dhātuk_II.8 Sappaṭighehi dhammehi ye dhammā -- Upādehi dhammehi ye dhammā khandhasaṃgahena saṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā te dhammā katīhi khandhehi katīhi āyatanehi katīhi dhātūhi asaṃgahītā?
     Te dhammā catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dasāyatanā sattarasadhātuyo
     Sattindriyā asañña-bhavo ekavokāra-bhavo
     Paridevo sanidassana-sappaṭighaṃ
     Anidassanaṃ punar eva sappaṭighaṃ upādā ti.
Saṃgahītena asaṃgahīta-pada-niddeso.


[page 036]
36
III.-- ASAṂGAHĪTENA SAṂGAHĪTĀṂ.
     Dhātuk_III.1 Vedanākkhandhena ye dhammā -- Saññākkhandhena ye dhammā -- Saṃkhārakkhandhena ye dhammā -- Samudayasaccena ye dhammā -- Maggasaccena ye dhammā khandhasaṃgahena asaṃgahītā āyātanasaṃgahena saṃgahītā dhātusaṃgahena saṃgahītā te dhammā katīhi khandhehi katīhi āyatanehi katīhi dhātūhi saṃgahītā?
     Te dhammā asaṃkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Dhātuk_III.2 Nirodha-saccena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena saṃgahītā te dhammā. . . . pe . . . .
     Catuhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Dhātuk_III.3 Jīvitindriyena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena saṃgahītā te dhammā. . . . pe . . . .
     Dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Dhātuk_III.4 Itthindriyena ye dhammā -- Purisindriyena ye dhamma -- Sukhindriyena ye dhammā -- Dukkhindriyena ye dhammā -- Somanassindriyena ye dhammā -- Domanassindriyena ye dhammā -- Upekhindriyena ye dhammā -- Saddhindriyena ye dhammā -- Viriyindriyena ye dhammā -- Satindriyena ye dhammā -- Samādhindriyena ye dhammā -- Paññindriyena ye dhammā -- Anaññātaṃ ñassāmitindriyena ye dhammā -- Aññindriyena ye dhammā -- Aññatāvindriyena ye dhammā -- Avijjāya ye dhammā -- Avijjā-paccayā saṃkhārena ye dhammā -- Saḷāyatana-paccayā phassena ye dhammā -- Phassa-paccayā vedanāya ye dhammā -- Vedanāpaccayā taṇhāya ye dhammā


[page 037]
III.] ASAṂGAHĪTENA SAṂGAHĪTAṂ. 37
[... content straddling page break has been moved to the page above ...] -- Taṇhā-paccayā upādānena ye dhammā -- Kammabhavena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena saṃgahītā te dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato {ṭhapetvā} tīhi khandhehi ekenāyatanena ekāva dhātuyā saṃgahītā.
     Dhātuk_III.5 Jātiyā ye dhammā -- Jarāya ye dhammā -- Maraṇena ye dhammā -- Jhānena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena saṃgahītā te dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Dhātuk_III.6 Sokena ye dhammā -- Dukkhena ye dhammā -- Domanassena ye dhammā -- Upāyāsena ye dhammā -- Satipaṭṭhānena ye dhammā -- Sammappadhānena ye dhammā -- Appamaññāya ye dhammā -- Pañcahi indriyehi ye dhammā -- Pañcahi balehi ye dhammā -- Sattahi bojjhaṃgehi ye dhammā -- Ariyena aṭṭhaṃgikena maggena ye dhammā -- Phassena ye dhammā -- Vedanāya ye dhammā -- Saññāya ye dhammā -- Cetanāya ye dhammā -- Adhimokkhena ye dhammā -- Manasikārena ye dhammā -- Hetuhi dhammehi ye dhammā -- Hetu-c'eva-sahetukehi dhammehi ye dhammā -- Sahetu-c'eva-hetu-sampayuttehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena saṃgahītā te dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Dhātuk_III.7 Appaccayehi dhammehi ye dhammā -- Asaṃkhatehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena saṃgahītā te dhammā. . . . pe . . . .
     Catuhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Dhātuk_III.8 Āsavehi dhammehi ye dhammā -- Āsavā-ceva-sāsavehi dhammehi ye dhammā -- Āsavā-ceva-āsava-sampayuttehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena saṃgahītā te dhammā. . . . pe . . .


[page 038]
38 DHĀTU KATHĀ PAKARAṆAṂ. [III.
     Asaṃkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Dhātuk_III.9 Saññojanehi dhammehi ye dhammā -- Ganthehi -- Oghehi -- Yogehi -- Nīvaraṇehi -- Parāmāsehi dhammehi ye dhammā -- Parāmāsā c'eva parāmaṭṭhehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena saṃgahītā te dhammā . . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Dhātuk_III.10 Cetasikehi dhammehi ye dhammā -- Citta-sampayuttehi dhammehi ye dhammā -- Citta-saṃsaṭṭhehi dhammehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhānehi dhammehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhāna-sahabhūhi dhammehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhānānuparivattīhi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena saṃgahītā te dhammā. . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītā.
     Dhātuk_III.11 Citta-sahabhūhi dhammehi ye dhammā -- Cittānuparivattīhi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena saṃgahītā te dhammā. . . . pe . . . .
     Na kehici khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Dhātuk_III.12 Upādānehi dhammehi ye dhammā -- Kilesehi dhammehi ye dhammā -- Kilesā c'eva saṃkilesehi dhammehi ye dhammā -- Kilesā c'eva saṃkiliṭṭhehi dhammehi ye dhammā -- Kilesā c'eva kilesa-sampayuttehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena saṃgahītā te dhammā. Katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahītā?
     Te dhammā asaṃkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
Asaṃgahītena saṃgahīta-pada-niddeso.


[page 039]
39
IV.-- SAṂGAHĪTENA SAṂGAHĪTAṂ.
     Dhātuk_IV.1 Samudaya-saccena ye dhammā -- Magga-saccena ye dhammā khandhasaṃgahena saṃgahītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena saṃgahītā tehi dhammehi ye dhammā khandhasaṃgahena saṃgahītā āyatana-saṃgahena saṃgahītā dhātusaṃgahena saṃgahītā te dhammā katīhi khandhehi katīhi āyatanehi katīhi dhātūhi saṃgahītā?
     Te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītā.
     Dhātuk_IV.2 Itthindriyena ye dhammā -- Purisindriyena ye dhammā -- Sukhindriyena ye dhammā -- Dukkhindriyena ye dhammā -- Somanassindriyena ye dhammā-Domanassindriyena ye dhammā -- Upekhindriyena ye dhammā -- Saddhindriyena ye dhammā -- Viriyindriyena ye dhammā -- Satindriyena ye dhammā -- Samādhindriyena ye dhammā -- Paññindriyena ye dhammā -- Anaññātaṃ ñassāmitindriyena ye dhammā -- Aññindriyena ye dhammā -- Aññatāvindriyena ye dhammā -- Avijjāya ye dhammā -- Avijjā-paccayā saṃkhārena ye dhammā -- Saḷāyatana-paccayā phassena ye dhammā -- Vedanā-paccayā taṇhāya ye dhammā -- Taṇhāpaccayā upādānena ye dhammā -- Kamma-bhavena ye dhammā -- Sokena ye dhammā -- Paridevena ye dhammā -- Dukkhena ye dhammā -- Domanassena ye dhammā -- Upāyāsena ye dhammā -- Satipaṭṭhānena ye dhammā -- Sammappadhānena ye dhammā- Appamaññāya ye dhammā -- Pañcahi indriyehi ye dhammā -- Pañcahi balehi ye dhammā -- Sattahi bojjhaṃgehi ye dhammā -- Ariyena atthaṃgikena maggena ye dhammā -- Phassena ya dhammā -- Cetanāya ye dhammā -- Adhimokkhena ye dhammā -- Manasikārena ye dhammā


[page 040]
40 DHĀTU KATHĀ PAKARAṆAṂ. [IV.
[... content straddling page break has been moved to the page above ...] -- Hetuhi dhammehi ye dhammā -- Hetu c'eva sahetukehi dhammehi ye dhammā -- Hetu c'eva hetusampayuttehi dhammehi ye dhammā -- Āsavehi -- Saññojanehi -- Ganthehi -- Oghehi -- Yogehi -- Nīvaraṇehi -- Parāmāsehi -- Upādānehi dhammehi ye dhammā -- Kilesā c'eva saṃkilesikehi dhammehi ye dhammā -- Kilesā c'eva kilesasampayuttehi dhammehi ye dhammā khandhasaṃgahena saṃgahītā āyatanasaṃgahena saṃgahītā dhātusaṃgahena saṃgahītā tehi dhammehi ye dhammā khandhasaṃgahena . . . . pe . . . saṃgahītā te dhammā. . . . pe . . . .
     Te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītā.
     Dve saccā paṇṇarasindriyāni ekādasa paṭiccasamuppādā uddhaṃ puna ekādasa gocchakapadam ettha tiṃsavidhan ti.
Saṃgahītena saṃgahītā-pada-niddeso.


[page 041]
41
V.-- ASAṂGAHĪTENA ASAṂGAHĪTAṂ.
     Dhātuk_V.1 Rūpakkhandhena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā khandha saṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā te dhammā katīhi khandhehi kathīhi āyatanehi katīhi dhātūhi asaṃgahītā?
     Te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṃgahītā.
     Dhātuk_V.2 Vedanākhandhena ye dhammā -- Saññākhandhena ye dhammā -- Saṃkhārakkhandhena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā . . . pe . . . te dhammā. . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_V.3 Viññāṇakkhandhena ye dhammā -- Manāyatanena ye dhammā -- - Cakkhu-viññāṇa-dhātuyā ye dhammā -- Manoviññāṇa-dhātuyā ye dhammā -- Manindriyena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . . te dhammā. . . . pe . . . .
     Catuhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi asaṃgahītā.
     Dhātuk_V.4 Cakkhāyatanena ye dhammā -- Phoṭṭhabbāyatanena ye dhammā -- Cakkhu-dhātuyā ye dhammā -- - Phoṭṭhabbadhātuyā ye dhammā -- Khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . . te dhammā. . . . pe . . .


[page 042]
42 DHĀTU KATHĀ PAKARAṆAṂ. [V.
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṃgahītā.
     Dhātuk_V.5 Dhammāyatanena ye dhammā -- Dhamma-dhātuyā ye dhammā -- Itthindriyena ye dhammā -- Purisindriyena ye dhammā -- Jīvitindriyena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . . te dhammā. . . . pe . . . .
     Ekena khandhena ekenāyatanena sattahi dhātūhi asaṃgahītā.
     Dhātuk_V.6 Samudayasaccena ye dhammā -- Maggasaccena ye dhammā -- Nirodhasaccena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . . te dhammā. . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_V.7 Cakkundriyena ye dhammā -- - Kāyindriyena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃ gahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . . te dhammā. . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhārasahi dhātūhi asaṃgahītā.
     Dhātuk_V.8 Manindriyena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . . te dhammā. . . . pe . . . .
     Catuhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi asaṃgahītā.
     Dhātuk_V.9 Sukhindriyena ye dhammā -- Dukkhindriyena ye dhammā -- Somanassindriyena ye dhammā -- Domanassindriyena ye dhammā -- Upekkhindriyena ye dhammā -- - Saddhindriyena ye dhammā -- Viriyindriyena ye dhammā -- - Satindriyena ye dhammā -- Samādhindriyena ye dhammā -- - Paññindriyena ye dhammā -- Anaññātaṃ ñassāmitindriyena ye dhammā -- - Aññindriyena ye dhammā -- Aññatāvindriyena ye dhammā -- Avijjāya ye dhammā -- Avijjā-paccayā saṃkhārena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā.


[page 043]
V.] ASAṂGAHĪTENA ASAṂGAHĪTAṂ. 43
[... content straddling page break has been moved to the page above ...] . . . pe . . . te dhammā . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_V.10 Saṃkhāra-paccayā viññāṇena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā . . . . pe . . . te dhammā. . . . pe . . . .
     Catuhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi asaṃgahītā.
     Dhātuk_V.11 Viññāṇa-paccayā nāmarūpena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā . . . . pe . . . te dhammā. . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā asaṃgahītā.
     Dhātuk_V.12 Saḷāyatana-paccayā phassena ye dhammā -- Phassapaccayā vedanāya ye dhammā -- Vedanā-paccayā taṇhayā ye dhammā -- Taṇhā-paccayā upādānena ye {dhammā} -- Kamma-bhavena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . . te dhammā. . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_V.13 Arūpa-bhavena ye dhammā -- Nevasaññāsaññā-bhavena ye dhammā -- Catu-vokāra-bhavena ye dhammā -- Iddhi-pādena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . . te dhammā. . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_V.14 Asañña-bhavena ye dhammā -- Ekavokāra-bhavena ye dhammā -- Jātiyā ye dhammā -- Jarāya ye dhammā -- Maraṇena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahīta tehi dhammehi ye dhammā.


[page 044]
44 DHĀTU KATHĀ PAKARAṆAṂ [V.
[... content straddling page break has been moved to the page above ...] . . . pe . . . te dhammā. . . . pe . . . .
     Ekena khandhena ekenāyatanena sattahi dhātūhi asaṃgahītā.
     Dhātuk_V.15 Paridevena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . . te dhammā. . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṃgahītā.
     Dhātuk_V.16 Sokena ye dhammā -- Dukkhena ye dhammā -- Domanassena ye dhammā -- Upāyāsena ye dhammā -- Satipaṭṭhānena ye dhammā -- Sammappadhānena ye dhammā -- Jhānena ye dhammā -- Appamaññāya ye dhammā -- Pañcahi indriyehi ye dhammā -- Pañcahi balehi ye dhammā -- Sattahi bhojjhaṃgehi ye dhammā -- Ariyena aṭṭhaṃgikena maggena ye dhammā -- Phassena ye dhammā -- Vedanāya ye dhammā -- Saññāya ye dhammā -- Cetanāya ye dhammā -- Adhimokkhena ye dhammā -- Manasikārena ye dhammā -- Khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā . . . . pe . . . te dhammā. . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_V.17 Cittena ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . . te dhammā. . . . pe . . . .
     Catuhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi asaṃgahītā.
     Dhātuk_V.18 Kusalehi dhammehi ye dhammā -- Akusalehi dhammehi ye dhammā -- Sukhāya vedanāya sampayuttehi dhammehi ye dhammā -- Dukkhāya vedanāya sampayuttehi dhammehi ye dhammā -- Adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā -- Vipākehi dhammehi ye dhammā -- Vipākadhammadhammehi ye dhammā -- Anupādinna-anupādaniyehi dhammehi ye dhammā -- Saṃkiliṭṭha-saṃkilesikehi dhammehi ye dhammā -- Asaṃkiliṭṭha-asaṃkilesikehi dhammehi ye dhammā


[page 045]
V.] ASAṂGAHĪTENA ASAṂGAHĪTAṂ. 45
[... content straddling page break has been moved to the page above ...] -- Savitakkasavicārehi dhammehi ye dhammā -- Avitakka-vicāramattehi dhammehi ye dhammā -- Pīti-sahagatehi dhammehi ye dhammā -- Sukha-sahagatehi dhammehi ye dhammā -- Upekhā-sahagatehi dhammehi ye dhamma -- Dassanena pahātabbehi dhammehi ye dhammā -- Bhāvanāya pahātabbehi dhammehi ye dhammā -- Dassanena pahātabba-hetukehi dhammehi ye dhammā -- Bhāvanāya pahātabbahetukehi dhammehi ye dhammā -- Ācayagāmihi dhammehi ye dhammā -- Apacayagāmihi dhammehi ye dhammā -- Sekkhehi dhammehi ye dhammā -- Asekkhehi dhammehi ye dhammā -- Mahaggatehi dhammehi ye dhammā -- Appamāṇehi dhammehi ye dhammā -- Parittārammaṇehi dhammehi ye dhammā -- Mahaggatārammaṇehi dhammehi ye dhammā -- Appamāṇārammaṇehi dhammehi ye dhammā -- Hīnehi dhammehi ye dhammā -- Paṇītehi dhammehi ye dhammā -- Micchatta-niyatehi dhammehi ye dhammā -- Sammattaniyatehi dhammehi ye dhammā -- Maggārammaṇehi dhammehi ye dhammā -- Maggahetukehi dhammehi ye dhammā -- Maggādhipatīhi dhammehi ye dhammā -- Atītārammaṇehi dhammehi ye dhammā -- Anāgatārammaṇehi dhammehi ye dhammā -- Paccuppannārammaṇehi dhammehi ye dhammā -- Ajjhattārammaṇehi dhammehi ye dhammā -- Bahiddhārammaṇehi dhammehi ye dhammā -- Ajjhattabahiddhārammaṇehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . . te dhammā. . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_V.19 Sanidassana-sappaṭighehi dhammehi ye dhammā -- Anidassana-sappaṭighehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā . . . . pe . . . te dhammā. . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṃgahītā.
     Dhātuk_V.20 Hetuhi dhammehi ye dhammā -- Hetu c'eva sahetukehi dhammehi ye dhammā


[page 046]
46 DHĀTU KATHĀ PAKARAṆAṂ. [V.
[... content straddling page break has been moved to the page above ...] -- Hetu c'eva hetu-sampayuttehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā . . . pe . . . te dhammā . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_V.21 Sahetukehi dhammehi ye dhammā -- Hetu-{sampayuttehi} dhammehi ye dhammā -- Sahetukā c'eva na ca hetuhi dhammehi ye dhammā -- Hetu-{sampayuttā} ceva na ca hetuhi dhammehi ye dhammā -- Nahetu-sahetukehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā . . . pe . . . te dhammā. . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_V.22 Appaccayehi dhammehi ye dhammā -- Asaṃkhatehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā . . . pe . . . te dhammā . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_V.23 Sanidassanehi dhammehi ye dhammā -- Sappaṭighehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā . . . pe . . . te dhammā . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṃgahītā.
     Dhātuk_V.24 Rūpīhi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . . te dhammā . . . pe . . . .
     Ekena khandhena ekenāyatanena sattahi dhātūhi asaṃgahītā.
     Dhātuk_V.25 Arūpīhi dhammehi ye dhammā -- Lokuttarehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā


[page 047]
V.] ASAṂGAHĪTENA ASAṂGAHĪTAṂ. 47
[... content straddling page break has been moved to the page above ...] . . . pe . . . te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_V.26 Āsavehi dhammehi ye dhammā -- Āsavā c'eva sāsavehi dhammehi ye dhammā -- Āsavā c'eva āsava-sampayuttehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā . . . pe . . . te dhammā . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_V.27 Anāsavehi dhammehi ye dhammā -- Āsava-sampayuttehi dhammehi ye dhammā -- Āsava-sampayuttā c'eva no ca āsavehi dhammehi ye dhammā -- Āsava-vippayuttā anāsavehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . . . te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_V.28 Saṃyojanehi dhammehi ye dhammā -- Ganthehi dhammehi ye dhammā -- Oghehi dhammehi ye dhammā -- Yogehi dhammehi ye dhammā -- Nīvaraṇehi dhammehi ye dhammā -- Parāmāsehi dhammehi ye dhammā -- Parāmāsā c'eva parāmaṭṭhehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . . te dhammā . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_V.29 Aparāmaṭṭhehi dhammehi ye dhammā -- Parāmāsasampayuttehi dhammehi ye dhammā -- Parāmāsa-vippayuttehi aparāmaṭṭehi dhammehi ye dhammā -- Sārammaṇehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā


[page 048]
48 DHĀTU KATHĀ PAKARAṆAṂ. [V.
[... content straddling page break has been moved to the page above ...] . . . pe . . . te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_V.30 Anārammaṇehi dhammehi ye dhammā -- Nocittehi dhammehi ye dhammā -- Citta-vippayuttehi dhammehi ye dhammā -- {Citta-visaṃsaṭṭhehi} dhammehi ye dhammā -- Citta-samuṭṭhānehi dhammehi ye dhammā -- Citta-sahabhūhi dhammehi ye dhammā -- Cittānuparivattīhi dhammehi ye dhammā -- Bāhirehi dhammehi ye dhammā -- Upādānehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā . . . pe . . . te dhammā . . . pe . . . .
     Ekena khandhena ekenāyatanena sattahi dhātūhi asaṃgahītā.
     Dhātuk_V.31 Cittehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā {dhātusaṃgahena} asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . . . te dhammā . . . pe . . . .
     Catuhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi asaṃgahītā.
     Dhātuk_V.32 Cetasikehi dhammehi ye dhammā -- Citta-sampayuttehi dhammehi ye dhammā -- Citta-saṃsaṭṭhehi dhammehi ye dhammā -- Citta saṃsaṭṭha-samuṭṭhānehi dhammehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhāna-sahabhūhi dhammehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhānānuparivattīhi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā . . . pe . . . te dhammā . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_V.33 Ajjhattikehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā. . . . pe . . . . te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā asaṃgahītā.


[page 049]
V.] ASAṂGAHĪTENA ASAṂGAHĪTAṂ. 49
     Upādānehi dhammehi ye dhammā.
     Dhātuk_V.34 Kilesehi dhammehi ye dhammā -- Kilesā c'eva saṃkilesikehi dhammehi ye dhammā -- Kilesā c'eva saṃkiliṭṭhehi dhammehi ye dhammā -- Kilesā c'eva kilesa-sampayuttehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā . . . pe . . . te dhammā . . . pe . . . .
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_V.35 Asaṃkilesikehi dhammehi ye dhammā. . . . Asaṃkiliṭṭhehi dhammehi ye dhammā. . . . Kilesa-sampayuttehi dhammehi ye dhammā. . . . Saṃkiliṭṭhā c'eva no ca kilesehi dhammehi ye dhammā. . . . Kilesa-sampayuttā c'eva no ca kilesehi dhammehi ye
     dhammā. . . . Kilesa-vippayuttā asaṃkilesikehi dhammehi ye dhammā. . . . Dassanena pahātabbehi dhammehi ye dhammā. . . . Bhāvanāya pahātabbehi dhammehi ye dhammā. . . . Dassanena pahātabba-hetukehi dhammehi ye dhammā. . . . Bhāvanāya pahātabba-hetukehi dhammehi ye dhammā. . . . Savitakkehi dhammehi ye dhammā. . . . Savicārehi dhammehi ye dhammā. . . . Sappītikehi dhammehi ye dhammā. . . . Pītisahagatehi dhammehi ye dhammā. . . . Sukha-sahagatehi dhammehi ye dhammā. . . . Upekhā-sahagatehi dhammehi ye dhammā. . . . Na kāmāvacarehi dhammehi ye dhammā. . . . Rūpāvacarehi dhammehi ye dhammā. . . . Arūpāvacarehi dhammehi ye dhammā. . . . Apariyāpannehi dhammehi ye dhammā. . . . Niyyānikehi dhammehi ye dhammā. . . . Niyatehi dhammehi ye dhammā. . . . Anuttarehi dhammehi ye dhammā. . . . Saraṇehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā tehi dhammehi ye dhammā khandhasaṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi asaṃgahītā?


[page 050]
50 DHĀTU KATHĀ PAKARAṆAṂ. [V.
[... content straddling page break has been moved to the page above ...]
     Te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Rūpañ ca dhammāyatanaṃ dhammadhātu itthī pumaṃ.
     Jīvitaṃ nāmarūpaṃ dve bhavā jāti jarā [ca.]
     Maccu rūpam anārammaṇaṃ nocittena vippayuttaṃ.
     Visaṃsaṭṭha-samuṭṭhāna-sahabhūhi anuparivattī.
     Bāhirā upādā dve vīsati esa nayo subuddho.
Asaṃgahītena asaṃgahīta-pada-niddeso.


[page 051]
51
VI.-- SAMPAYOGO VIPPAYOGO.
     Dhātuk_VI.1 Rūpakkhandho katīhi khandhehi katīhi āyatanehi {katīhi} dhātūhi sampayutto ti?
     Natthi. Katīhi vippayutto?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayutto, ekenāyatanena ekāya dhātuyā kehici vippayutto.
     Dhātuk_VI.2 Vedanākkhandho -- Saññākkhandho -- Saṃkhārakkhandho tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayutto ekenāyatanena ekāya dhātuyā kehici sampayutto katīhi vippayutto?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayutto, ekenāyatanena ekāya dhātuyā kehici vippayutto.
     Dhātuk_VI.3 Viññāṇakkhandho tīhi khandhehi sampayutto ekenāyatanena ekāya dhātuyā kehici sampayutto katīhi vippayutto?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayutto, ekenāyatanena ekāya dhātuyā kehici vippayutto.
     Dhātuk_VI.4 Cakkhāyatanaṃ . . . pe . . . Phoṭṭhabbāyatanaṃ . . . pe . . . [1] sampayuttan ti?
     Natthi. Katīhi vippayuttaṃ? Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.5 Manāyatanaṃ tīhi khandhehi sampayuttaṃ ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ,


[page 052]
52 DHĀTU KATHĀ PAKARAṆAṂ. [VI.
[... content straddling page break has been moved to the page above ...] katīhi vippayuttaṃ?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.6 Cakkhudhātu . . . pe . . . Phoṭṭhabbadhātu . . . . pe [1] . . . . sampayuttā ti?
     Natthi. Katīhi vippayuttā? Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā?
     Dhātuk_VI.7 Cakkhuviññāṇadhātu . . . pe . . . Manodhātu manoviññāṇadhātu . . . pe . . . tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.8 Samudayasaccaṃ maggasaccaṃ {tīhi} khandhehi ekenāyatanena ekāya dhātuyā sampayuttaṃ ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ, katīhi vippayuttaṃ?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.9 Nirodhasaccaṃ -- Cakkhundriyaṃ -- Kāyindriyaṃ -- Itthindriyaṃ -- Purisindriyaṃ . . . pe . . . sampayuttaṃ?
Natthi, katīhi vippayuttaṃ?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttaṃ ekena āyatanena ekāya dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.10 Manindriyam tīhi khandhehi sampayuttaṃ ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ, katīhi vippayuttaṃ?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttaṃ ekenāyatanena dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.11 Sukhindriyaṃ -- Dukkhindriyaṃ -- Somanassindriyaṃ -- Domanassindriyaṃ tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttaṃ ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ, katīhi vippayuttaṃ?


[page 053]
VI.] SAMPAYOGO VIPPAYOGO 53
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.12 Upekhindriyaṃ tīhi khandhehi ekenāyatanena chahi dhātūhi sampayuttaṃ ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ, katīhi vippayuttaṃ?
     Ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.13 Saddhindriyaṃ -- Viriyindriyaṃ -- Satindriyaṃ -- Samādhindriyaṃ -- Paññindriyaṃ -- Anaññātaññassāmitindriyaṃ -- Aññindriyaṃ -- Aññātāvindriyaṃ -- Avijjā -- Avijjapaccayā saṃkhārā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.14 Saṃkhārapaccayā viññaṇam tīhi khandhehi sampayuttaṃ ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ, katīhi vippayuttaṃ?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.15 Saḷāyatanapaccayā phasso tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayutto ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto, katīhi vippayutto?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayutto ekenāyatanena ekāya dhātuyā kehici vippayutto.
     Dhātuk_VI.16 Phassapaccayā vedanā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.17 Vedanāpaccayā taṇhā -- Taṇhapaccayā upādāṇaṃ -- Kammabhavo tīhi khandhehi ekanāyatanena ekāya dhātuyā sampayutto ekena khandhena ekenāyatanena ekāya dhātuyā kehici sāmpayutto, katīhi vippayutto?


[page 054]
54 DHĀTU KATHĀ PAKARAṆAṂ. [VI.
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayutto ekenāyatanena ekāya dhātuyā kehici vippayutto
     Dhātuk_VI.18 Rūpa-bhavo . . . pe . . . sampayutto ti? Natthi.
Katīhi vippayutto? Na kehici khandhehi na kehici āyatanehi tīhi dhātūhi vippayutto.
     Dhātuk_VI.19 Arūpabhavo -- Nevasaññānāsaññāyatanabhavo -- Catuvokārabhavo . . . pe . . . sampayutto ti? Natthi.
Katīhi vippayutto?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayutto ekenāyatanena ekāya dhātuyā kehici vippayutto.
     Dhātuk_VI.20 Asaññabhavo -- Ekavokārabhavo -- Paridevo. . . . pe . . . . sampayutto ti? Natthi. Katīhi vippayutto.
     Catuhi khandhehi ekanāyatanena sattahi dhātūhi vippayutto ekenāyatanena ekāya dhātuyā kehici vippayutto.
     Dhātuk_VI.21 Soko -- Dukkhaṃ -- Domanassaṃ tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttaṃ ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ, katīhi vippayuttaṃ?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.22 Upāyāso -- Satipaṭṭhānaṃ -- Sammappadhānaṃ tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttaṃ ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ, katīhi vippayuttaṃ?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.23 Iddhipādo dvīhi khandhehi sampayutto ekena khandhena ekena āyatanena ekāya dhātuyā kehici sampayutto, katīhi vippayutto?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayutto ekenāyatanena ekāya dhātuyā kehici vippayutto.
     Dhātuk_VI.24 Jhānam dvīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttaṃ ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ, katīhi vippayuttaṃ?


[page 055]
VI.] SAMPAYOGO VIPPAYOGO 55
     Dasahāyatanehi soḷasahi dhātūhi vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.25 Appamaññā -- Pañcindriyaṃ -- Pañca balāni -- Satta bojjhaṃgā -- Ariyo aṭṭhaṃgiko maggo tīhi khandhehi ekena āyatanena ekāya dhātuyā sampayutto ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto, katīhi vippayutto?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayutto ekena āyatanena ekāya dhātuyā kehici vippayutto.
     Dhātuk_VI.26 Phasso -- Cetanā -- Manasikāro tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayutto ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto, katīhi vippayutto.
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayutto ekenāyatanena ekāya dhātuyā kehici vippayutto.
     Dhātuk_VI.27 Vedanā -- Saññā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayutto, ekenāyatanena ekāya dhātuyā kehici sampayutto, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.28 Cittaṃ tīhi khandhehi sampayuttaṃ ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ, katīhi vippayuttaṃ?
     Ekena khandhena dasahi āyatanehi dasahi dhātūhi vippayuttaṃ ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
     Dhātuk_VI.29 Adhimokkho tīhi khandhehi ekenāyatanena dvīhi dhātūhi sampayutto ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto, katīhi vippayutto?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayutto ekenāyatanena ekāya dhātuyā kehici vippayutto.
     Dhātuk_VI.30 Kusalā dhammā -- Akusalā dhammā katīhi khandhehi katīhi āyatanehi katīhi dhātūhi sampayuttā ti? Natthi.
Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.31 Sukhāya vedanāya sampayuttā dhammā -- Dukkhāya vedanāya sampayuttā dhammā ekena khandhena sampayuttā ekena āyatanena ekāya dhātuyā kehici sampayuttā,


[page 056]
56 DHĀTU KATHĀ PAKARAṆAṂ. [VI.
[... content straddling page break has been moved to the page above ...] katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā ekena āyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.32 Adukkhamasukhāya vedanāya sampayuttā dhammā ekena khandhena sampayuttā ekena āyatanena ekāya dhātuyā kehici sampāyuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.33 Vipākā dhammā . . . pe 30 . . . sampayuttā ti?
Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekena āyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.34 Vipākadhammadhammā -- Saṃkiliṭṭhasaṃkilesikā dhammā sampayuttā ti? Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekena āyatanena ekāya dhātuyā kehici vipputtā.
     Dhātuk_VI.35 Nevavipākanavipākadhammadhammā . . . pe . . . sampayuttā ti? Natthi.
     Katīhi vippayuttā? Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.
     Dhātuk_VI.36 Anupādinna-anupādāniyā dhammā -- Asaṃkiliṭṭhaasaṃkilesikā dhammā sampayuttā ti? Natthi. Katīhi vippayuttā?
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     Dhātuk_VI.37 Savitakkasavicārā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.38 Avitakkavicāramattā dhammā -- Pītisahagatā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā,


[page 057]
VI.] SAMPAYOGO VIPPAYOGO 57
[... content straddling page break has been moved to the page above ...] katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekena āyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.39 Avitakka-avicārā dhammā sampayuttā ti? Natthi.
Katīhi vippayuttā? Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.
     Dhātuk_VI.40 Sukhasahagatā dhammā ekena khandhena sampayuttā ekena āyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.41 Upekhāsahagatā dhammā ekena khandhena sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā ekena āyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.42 Dassanena pahātabbā dhammā -- Bhāvanāya pahātabbā dhammā -- Dassanena pahātabba-hetukā dhammā -- Bhāvanāya pahātabba-hetukā dhammā -- Ācayagāmino dhammā -- Apacayagāmino dhammā -- Sekkhā dhammā -- Asekkā dhammā -- Mahaggatā dhammā. . . . pe [30] . . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.43 Appamāṇā dhammā -- Paṇītā dhammā. . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     Dhātuk_VI.44 Parittārammaṇā dhammā. . . . sampayuttā ti?
Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.45 Mahaggatārammaṇā dhammā -- Appamāṇārammaṇā dhammā -- Hīnā dhammā -- Micchattaniyatā dhammā -- Sammattaniyatā dhammā -- Maggārammaṇā dhammā --


[page 058]
58 DHĀTU KATHĀ PAKARAṆAṂ. [VI.
Maggahetukā dhammā -- Maggādhipatino dhammā. . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.46 Anuppannā dhammā. . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.
     Dhātuk_VI.47 Atītārammaṇā dhammā -- Anāgatārammaṇā dhammā. . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.48 Paccuppannārammaṇā dhammā -- Ajjhattārammaṇā dhammā -- Bahiddhārammaṇā dhammā -- Ajjhattabahiddhārammaṇā dhammā. . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.49 Sanidassana-sappaṭighā dhammā -- Anidassana-sappaṭighā dhammā. . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Catuhi khandhehi ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.50 Hetudhammā -- Hetu c'eva sahetukā dhammā -- Hetu c'eva hetusampayuttā dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā?
     Dhātuk_VI.51 Sahetukā dhammā -- Hetusampayuttā dhammā. . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.52 Sahetukā c'eva na ca hetudhammā -- Hetusampayuttā c'eva na ca hetudhammā -- Na hetukā sahetukā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?


[page 059]
VI.] SAMPAYOGO VIPPAYOGO 59
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.53 Appaccayā dhammā -- Asaṃkhatā dhammā -- Sanidassanā dhammā -- Sappaṭighā dhammā -- Rūpino dhammā . . . . sampayuttā ti? Natthi. Katīhi vippayuttā.
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.54 Lokuttarā dhammā. . . . sampayuttā ti? Natthi.
Katīhi vippayuttā.
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     Dhātuk_VI.55 Āsavā dhammā -- Āsavā c'eva sāsavā dhammā -- Āsavā c'eva āsavasampayuttā dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekena āyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.56 Anāsavā dhammā -- Āsavavippayuttā anāsavā dhammā. . . . sampayuttā. Natthi. Katīhi vippayuttā?
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     Dhātuk_VI.57 Āsavasampayuttā dhammā. . . . sampayuttā ti?
Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.58 Āsavasampayuttā c'eva no ca āsavā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.59 Saṃyojanā dhammā. . . . pe. . . . Ganthā dhammā -- Oghā dhammā -- Yogā dhammā -- Nīvaraṇā dhammā -- Parāmāsā dhammā -- Parāmāsā c'eva parāmaṭṭhā dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?


[page 060]
60 DHĀTU KATHĀ PAKARAṆAṂ. [VI.
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.60 Aparāmaṭṭhā dhammā -- Parāmāsavippayutta-aparāmaṭṭhā dhammā. . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     Dhātuk_VI.61 Parāmāsasampayuttā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.62 Sārammaṇā dhammā. . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.63 Anārammaṇā dhammā -- Cittavippayuttā dhammā -- Cittavisaṃsaṭṭhā dhammā -- Upādā dhammā. . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.64 Cittā dhammā tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.65 Cetasikā dhammā -- Cittasampayuttā dhammā -- Cittasaṃsaṭṭhā dhammā -- Cittasaṃsaṭṭhasamuṭṭhānā dhammā -- Cittasaṃsaṭṭha-samuṭṭhāna-sahabhuno dhammā -- Cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā ekena khandhena ekenāyatanena sattahi dhātūhi sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekena āyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.66 Anupādinnā dhammā. . . . sampayuttā ti? Natthi.
Katīhi vippayuttā?
     Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.


[page 061]
VI.] SAMPAYOGO VIPPAYOGO 61
     Dhātuk_VI.67 Upādānā dhammā . . . pe . . . kilesā dhammā -- kilesā c'eva saṃkilesikā dhammā -- Kilesā c'eva saṃkiliṭṭhā dhammā -- Kilesā c'eva kilesasampayuttā dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā.
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.68 Asaṃkilesikā dhammā -- Kilesavippayutta-asaṃkilesikā dhammā. . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     Dhātuk_VI.69 Saṃkiliṭṭhā dhammā -- Kilesasampayuttā dhammā . . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.70 Saṃkiliṭṭhā c'eva no ca kilesā dhammā -- kilesasampayuttā c'eva no ca kilesā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.71 Dassanena pahātabbā dhammā -- Bhāvanāya pahātabbā dhammā -- Dassanena pahātabba-hetukā dhammā -- Bhāvanāya pahātabba-hetukā dhammā. . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.72 Savitakkā dhamma -- Savicārā-dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.73 Avitakkā dhammā -- Avicārā dhammā. . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.


[page 062]
62 DHĀTU KATHĀ PAKARAṆAṂ. [VI.
     Dhātuk_VI.74 Sappītikā dhammā -- Pītisahagatā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.75 Upekhāsahagatā dhammā ekena khandhena sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā, katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VI.76 Na kāmāvacarā dhammā -- Apariyāpannā dhammā -- Anuttarā dhammā . . . sampayuttā ti? Natthi. Katīhi vippayuttā?
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     Dhātuk_VI.77 Rūpāvacarā dhammā -- Arūpāvacarā dhammā -- Niyyānikā dhammā -- Niyatā dhammā -- Saraṇā dhammā katīhi khandhehi katīhi āyatanehi katīhi dhātūhi sampayuttā ti?
Natthi. Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
Sampayoga-vippayoga-pada-niddeso


[page 063]
63
VII.-- SAMPAYUTTENA VIPPAYUTTAṂ.
     Dhātuk_VII.1 Vedanākkhandhena ye dhammā -- Saññākkhandhena ye dhammā -- Saṃkhārakkhandhena ye dhammā -- Viññāṇakkhandhena ye dhammā -- Manāyatanena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā te dhammā katīhi khandhehi katīhi āyatanehi katīhi dhātūhi vippayuttā?
     Te dhammā catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VII.2 Cakkhuviññāṇadhātuyā ye dhammā . . . pe . . . Manodhātuyā ye dhammā -- Manoviññāṇadhātuyā ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippāyuttā.
     Dhātuk_VII.3 Manindriyena ye dhammā sampayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VII.4 Upekhindriyena ye dhammā sampayuttā tehi dhammehi ye dhammā vippayuttā te {dhammā} . . . pe . . .?
     Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.
     Dhātuk_VII.5 Saṃkhārapaccayā viññāṇena ye dhammā -- Saḷāyatanapaccayā phassena ye dhammā -- Phassapaccayā vedanāya ye dhammā -- Phassena ye dhammā -- Vedanāya ye dhammā -- Saññāya ye dhammā -- Cetanāya ye dhammā -- Cittena ye dhammā -- Manasikārena ye dhammā sampayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?


[page 064]
64 DHĀTU KATHĀ PAKARAṆAṂ. [VII.
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VII.6 Adhimokkhena ye dhammā sampayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.
     Dhātuk_VII.7 Adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā -- Upekhā-sahagatehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.
     Dhātuk_VII.8 Savitakka-savicārehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.
     Dhātuk_VII.9 Cittehi dhammehi ye dhammā -- Cetasikehi dhammehi ye dhammā -- Cittasampayuttehi dhammehi ye dhammā -- Cittasaṃsaṭṭhehi dhammehi ye dhammā -- Cittasaṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā -- Cittasaṃsaṭṭhasamuṭṭhāna-sahabhūhi dhammehi ye dhammā -- Cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_VII.10 Savitakkehi dhammehi ye dhammā -- Savicārehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.
     Dhātuk_VII.11 Upekhā-sahagatehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā vippayuttā te dhammā katīhi khandhehi katīhi āyatanehi katīhi dhātūhi vippayuttā?
     Te dhammā na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.


[page 065]
VII.] SAMPAYUTTENA VIPPAYUTTAṂ. 65
     Khandhā caturo āyatanañ camekaṃ
     Dhātusu satta dve pi ca indriyāno.
     Tayo paṭiccattariva phassa pañcamā.
     Adhimuccanā manasi ti, kesu tīṇi.
     Suttantarā dve ca manena yuttā.
     Vitakkā vicāraṇā ūpekkhā nāya cāti.
Sampayuttena vippayutta-pada-niddeso.


[page 066]
66
VIII.-- VIPPAYUTTENA SAMPAYUTTAṂ.
     Dhātuk_VIII.1 Rūpakkhandhena ye dhammā vippayuttā tehi dhammehi ye dhammā sampayuttā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttā ti?
     Natthi.
     Dhātuk_VIII.2 Vedanākkhandhena ye dhammā -- Saññākkhandhena ye dhammā -- Saṃkhārakkhandhena ye dhammā -- Viññāṇakkhandhena ye dhammā . . . pe . . . Saraṇehi dhammehi ye dhammā -- Araṇehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā sampayuttā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttā ti?
     Natthi.
Vippayuttena sampayutta-pada-niddeso


[page 067]
67
I .-- SAMPAYUTTENA SAMPAYUTTAṂ.
     Dhātuk_I .1 Vedanākkhandhena ye dhammā -- Saññākkhandhena ye dhammā -- Saṃkhārakkhandhena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttā?
     Te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .2 Viññāṇakkhandhena ye dhammā . . . pe . . . Manāyatanena ye dhammā -- Cakkhu-viññāṇa-dhātuyā ye dhammā -- Mano-dhātuyā ye dhammā -- Manoviññāṇa-dhātuyā ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .3 Samudaya-saccena ye dhammā -- Magga-saccena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .4 Manindriyena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .5 Sukhindriyena ye dhammā -- Dukkhindriyena ye dhammā -- Somanassindriyena ye dhammā -- Domanassindriyena ye dhamma sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā


[page 068]
68 DHĀTU KATHĀ PAKARAṆAṂ. [I .
[... content straddling page break has been moved to the page above ...] . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .6 Upekkhindriyena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā. . . . pe . . . .
     Tīhi khandhehi ekenāyatanena chahi dhātūhi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .7 Saddhindriyena ye dhammā -- Viriyindriyena ye dhammā -- Satindriyena ye dhammā -- Samādhindriyena ye dhammā -- Paññindriyena ye dhammā -- Anaññātaññassāmitindriyena ye dhammā -- Aññindriyena ye dhammā -- Aññātāvindriyena ye dhammā -- Avijjāya ye dhammā -- Avijjā-paccayā saṃkhārena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .8 Saṃkhāra-paccayā viññāṇena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā. . . . pe . . . .
     Tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .9 Saḷāyatana-paccayā phassena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā. . . . pe . . . .
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .10 Phassa-paccayā vedanāya ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā. . . . pe . . . .
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .11 Vedanā-paccayā taṇhāya ye dhammā -- Taṇhāppaccayā upādānena ye dhammā -- Kamma-bhavena ye dhammā sampayuttā te dhammā . . . pe . . .


[page 069]
I .] SAMPAYUTTENA SAMPAYUTTAṂ. 69
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .12 Sokena ye dhammā -- Dukkhena ye dhammā -- Domanassena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .13 Upāyāsena ye dhammā -- Satipaṭṭhānena ye dhammā -- Sammappadhānena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .14 Iddhipādena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Dvīhi khandhehi sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .15 Jhānena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Dvīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .16 Appamaññā ye dhammā -- Pañcindriyena ye dhammā -- Pañca balehi ye dhammā -- Sattahi bojjhaṃgehi ye dhammā -- Ariyena aṭṭhaṃgikena maggena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhena ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekayā dhātuyā kehici sampayuttā.
     Dhātuk_I .17 Phassena ye dhammā -- Cetanāya ye dhammā -- Manasikārena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .18 Vedanāya ye dhammā saññāya ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā


[page 070]
70 DHĀTU KATHĀ PAKARAṆAṂ. [I .
[... content straddling page break has been moved to the page above ...] . . . pe . . . .
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .19 Cittena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .20 Adhimokkhena ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena dvīhi dhātūhi sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .21 Sukhāya vedanāya sampayuttehi dhammehi ye dhammā -- Dukkhāya vedanāya sampayuttehi dhammehi ye dhammā -- Adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Ekena khandhena sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .22 Savitakka-savivārehi dhammehi ye dhammā -- Avitakka-vicāra-mattehi dhammehi ye dhammā -- Pīti-sahagatehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .23 Sukha-sahagatehi dhammehi ye dhammā -- Upekhāsahagatehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Ekena khandhena sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .24 Hetuhi dhammehi ye dhammā -- Hetu c'eva sahetukehi dhammehi ye dhammā -- Hetu c'eva hetu-sampayuttehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanenā ekāya dhātuyā kehici sampayuttā.


[page 071]
I .] SAMPAYUTTENA SAMPAYUTTAṂ. 71
     Dhātuk_I .25 Sahetukā c'eva na ca hetuhi dhammehi ye dhammā -- Hetu-sampayuttā c'eva na ca hetuhi dhammehi ye dhammā -- Na hetu sahetukehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā. . . . pe . . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .26 Āsavehi dhammehi ye dhammā -- Āsavā c'eva sāsavehi dhammehi ye dhammā -- Āsavā c'eva āsava-sampayuttehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .27 Āsavā-sampayuttehi dhammehi ye dhammā -- Āsavā sampayuttā c'eva no ca āsavehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .28 Saṃyojanehi dhammehi ye dhammā . . . pe . . . Ganthehi dhammehi ye dhammā -- Oghehi dhammehi ye dhammā -- Yogehi dhammehi ye dhammā -- Nīvaraṇehi dhammehi ye dhammā -- Parāmāsehi dhammehi ye dhammā -- Parāmāsā c'eva parāmaṭṭhehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuya sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .29 Parāmāsa-sampayuttehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .30 Cittehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.


[page 072]
72 DHĀTU KATHĀ PAKARAṆAṂ. [I .
     Dhātuk_I .31 Cetasikehi dhammehi ye dhammā -- Citta-sampayuttehi dhammehi ye dhammā -- Citta-saṃsaṭṭhehi dhammehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhānehi dhammehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhāna-sahabhūhi dhammehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhānānuparivattīhi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Ekena khandhena ekenāyatanena sattahi dhātūhi sampayuttā.
     Dhātuk_I .32 Upādānehi . . . pe . . . kilesehi dhammehi ye dhammā -- Kilesā c'eva saṃkilesikehi dhammehi ye dhammā -- Kilesā c'eva saṃkiliṭṭhehi dhammehi ye dhammā -- Kilesā c'eva kilesa-sampayuttehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā ekena khandhena ekenāyatānena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .33 Saṃkiliṭṭhā c'eva no ca kilesehi dhammehi ye dhammā -- Kilesa-sampayuttā c'eva no ca kilesehi dhammehi ye dhammā -- Savitakkehi dhammehi ye dhammā -- Savicārehi dhammehi ye dhammā -- Sappītikehi dhammehi ye dhammā -- Pīti-sahagatehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā. . . . pe . . . .
     Ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Dhātuk_I .34 Sukha-sahagatehi dhammehi ye dhammā upekhāsahagatehi dhammehi ye dhammā sampayuttā tehi dhammehi ye dhammā sampayuttā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttā.
     Te dhammā ekena khandhena sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
Sampayutta-sampayuttena pada-niddeso.


[page 073]
73
.-- VIPPAYUTTENA VIPPAYUTTAṂ.
     Dhātuk_ .1 Rūpakkhandhena ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi vippayuttā.
     Te dhammā catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .2 Vedanakkhandhena ye dhammā -- Saññākkhandhena ye dhammā -- Saṃkhārakkhandhena ye dhammā -- Viññāṇakkhandhena ye dhammā -- Manāyatanena ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekayā dhātuyā kehici vippayuttā.
     Dhātuk_ .3 Cakkhāyatanena ye dhammā . . . pe . . . Phoṭṭhabbāyatanena ye dhammā -- Cakkhudhātuyā ye dhammā . . . pe . . . Phoṭṭhabbadhātuyā ye dhammā vippayuttā te dhammā . . . pe . . . .
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .4 Cakkhuviññāṇadhātuyā ye dhammā . . . pe . . . Manodhātuyā ye dhammā -- Manoviññāṇadhātuyā ye dhammā -- Samudayasaccena ye dhammā -- Maggasaccena ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .5 Nirodhasaccena ye dhammā -- Cakkhundriyena ye dhammā . . . pe . . . Kāyindriyena ye dhammā --


[page 074]
74 DHĀTU KATHĀ PAKARAṆAṂ. [ .
Itthindriyena ye dhammā -- Purisindriyena ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .6 Manindriyena ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .7 Sukhindriyena ye dhammā -- Dukkhindriyena ye dhammā -- Somanassindriyena ye dhammā -- Domanassindriyena ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .8 Upekhindriyena ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .9 Saddhindriyena ye dhammā -- Viriyindriyena ye dhammā -- Satindriyena ye dhammā -- Samādhindriyena ye dhammā -- Paññindriyena ye dhammā -- Anaññataññassāmītindriyena ye dhammā -- Aññindriyena ye dhammā -- Aññatāvindriyena ye dhammā -- Avijjāya ye dhammā -- Avijjā-paccayā saṃkhārena ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā.
     Dhātuk_ .10 Saṃkhāra-paccayā viññāṇena ye dhammā -- Saḷāyatana-paccayā phassena ye dhammā -- Phassa-paccayā vedanāya ye dhammā vippayuttā te dhammā vippayuttā tehi dhammehi ye dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāyā dhātuyā kehici vippayuttā.
     Dhātuk_ .11 Vedanā-paccayā taṇhāya ye dhammā -- Taṇhā-paccayā upādānena ye dhammā -- Kammabhavena ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .


[page 075]
.] SAMPAYUTTENA SAMPAYUTTAṂ. 75
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .12 Rūpabhavena ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Na kehici khandhehi na kehici āyatanehi tīhi dhātūhi vippayuttā.
     Dhātuk_ .13 Asaññabhavena ye dhammā -- Ekavokārabhavena ye dhammā -- Paridevena ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .14 Arūpabhavena ye dhammā -- Nevasaññānāsaññābhavena ye dhammā -- Catuvokārabhavena ye dhammā -- Sokena ye dhammā -- Dukkhena ye dhammā -- Domanassena ye dhamma -- Upāyāsena ye dhammā -- Satipaṭṭhānena ye dhammā -- Sammappadhānena ye dhammā -- Iddhipādena ye dhammā -- Jhānena ye dhammā -- Appamaññāya ye dhammā -- Pañcahi indriyehi ye dhammā -- Pañcahi balehi ye dhammā -- Sattahi bojjhaṃgehi ye dhammā -- Ariyena aṭṭhaṃgikena maggena ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanhehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .15 Phassena ye dhammā -- Vedanāya ye dhammā -- Saññāya ye dhammā -- Cetanāya ye dhammā -- Cittena ye dhammā -- Manasikārena ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .16 Adhimokkhena ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .17 Kusalehi dhammehi ye dhammā -- Akusalehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .


[page 076]
76 DHĀTU KATHĀ PAKARAṆAṂ. [ .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .18 Sukhāya vedanāya sampayuttehi dhammehi ye dhammā -- Dukkhāya vedanāya sampayuttehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .19 Adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .20 Vipākehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā keheci vippayuttā.
     Dhātuk_ .21 Vipākadhammadhammehi ye dhammā -- Saṃkiliṭṭhasaṃkilesikehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .22 Neva-vipāka-na-vipāka-dhamma-dhammehi ye dhammā -- Anupādinnupādāniyehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.
     Dhātuk_ .23 Anupādinna-anupādāniyehi dhammehi ye dhammā -- Asaṃkiliṭṭha-asaṃkilesikehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     Dhātuk_ .24 Savitakka-savicārehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .


[page 077]
.] VIPPAYUTTENA VIPPAYUTTAṂ. 77
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .25 Avitakka-vicāramattehi dhammehi ye dhammā -- Pītisahagatehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .26 Avitakka-avicārehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.
     Dhātuk_ .27 Sukhasahagatehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .28 Upekhāsahagatehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . . .
     Ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .29 Dassanena pahātabbehi dhammehi ye dhammā -- Bhāvanāya pahātabbehi dhammehi ye dhammā -- Dassanena pahātabba-hetukehi dhammehi ye dhammā -- Bhāvanāya pahātabba-hetukehi dhammehi ye dhammā -- Ācayagāmihi dhammehi ye dhammā -- Apacayagāmihi dhammehi ye dhammā -- Sekhehi dhammehi ye dhammā -- Asekhehi dhammehi ye dhammā -- Mahaggatehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekanāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .30 Appamāṇehi dhammehi ye dhammā -- Parittehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .


[page 078]
78 DHĀTU KATHĀ PAKARAṆAṂ. [ .
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     Dhātuk_ .31 Parittārammaṇehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .32 Mahaggatārammaṇehi dhammehi ye dhammā -- Appamāṇārammaṇehi dhammehi ye dhammā -- Hīnehi dhammehi ye dhammā -- Paṇītehi dhammehi ye dhammā -- Micchattaniyatehi dhammehi ye dhammā -- Sammattaniyatehi dhammehi ye dhammā -- Maggārammaṇehi dhammehi ye dhammā -- Maggahetukehi dhammehi ye dhammā -- Maggādhipatīhi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .33 Anuppannehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . . .
     Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.
     Dhātuk_ .34 Atītārammaṇehi dhammehi ye dhammā -- Anāgatārammaṇehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhamma . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .35 Paccuppannārammaṇehi dhammehi ye dhammā -- Ajjhattārammaṇehi dhammehi ye dhammā -- Bahiddharammaṇehi dhammehi ye dhammā -- Ajjhattabahiddhārammaṇehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .36 Sanidassana-sappaṭighehi dhammehi ye dhammā -- Anidassana-sappaṭighehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā


[page 079]
.] VIPPAYUTTENA VIPPAYUTTAṂ. 79
[... content straddling page break has been moved to the page above ...] . . . pe . . . .
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayutta ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .37 Hetuhi dhammehi ye dhammā -- Sahetukehi dhammehi ye dhammā -- Hetu-sampayuttehi dhammehi ye dhammā -- Hetu c'eva sahetukehi dhammehi ye dhammā -- Hetu c'eva hetu-sampayuttehi dhammehi ye dhammā -- Hetu-sampayuttā c'eva na ca hetuhi dhammehi ye dhammā -- Na hetu sahetukehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .38 Appaccayehi dhammehi ye dhammā -- Asaṃkhatehi dhammehi ye dhammā -- Sanidassanehi dhammehi ye dhammā -- Sappaṭighehi dhammehi ye dhammā -- Rūpīhi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .39 Lokuttarehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . . . .
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     Dhātuk_ .40 Āsavehi dhammehi ye dhammā -- Āsava-sampayuttehi dhammehi ye dhammā -- Āsavā c'eva sāsavehi dhammehi ye dhammā -- Āsavā c'eva āsava-sampayuttehi dhammehi ye dhammā -- Āsava-sampayuttā c'eva no ca āsavehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .41 Anāsavehi dhammehi ye dhammā -- Āsava-vippayuttā anāsavehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .


[page 080]
80 DHĀTU KATHĀ PAKARAṆAṂ. [ .
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     Dhātuk_ .42 Saṃyojanehi dhammehi ye dhammā . . . pe . . . .
     Ganthehi dhammehi ye dhammā -- Oghehi dhammehi ye dhammā -- Yogehi dhammehi ye dhammā -- Nīvaraṇehi dhammehi ye dhammā -- Parāmāsehi dhammehi ye dhammā -- Parāmāsa-sampayuttehi dhammehi ye dhammā -- Parāmāsā c'eva parāmaṭṭhehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .43 Aparāmaṭṭhehi dhammehi ye dhammā -- Parāmāsavippayuttā aparāmaṭṭhehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     Dhātuk_ .44 Sārammaṇehi dhammehi ye dhammā -- Cittehi dhammehi ye dhammā -- Cetasikehi dhammehi ye dhammā -- Citta-sampayuttehi dhammehi ye dhammā -- Citta-saṃsaṭṭhehi dhammehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhānehi dhammehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhāna-sahabhūhi dhammehi ye dhammā -- Citta-saṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .45 Ārammaṇehi dhammehi ye dhammā -- Citta-vippayuttehi dhammehi ye dhammā -- Citta-saṃsaṭṭhehi dhammehi ye dhammā -- Upādā-dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . . . .
     Catuhi khanehehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .46 Anupādiṇṇehi dhammehi ye dhammā vippayuttā tehi dhammā ye dhammehi vippayuttā te dhammā. . . . pe . . . .


[page 081]
.] VIPPAYUTTENA VIPPAYUTTAṂ. 81
     Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.
     Dhātuk_ .47 Upādānehi dhammehi ye dhammā . . . pe . . . .
     Kilesehi dhammehi ye dhammā -- Saṃkiliṭṭhehi dhammehi ye dhammā -- Kilesa-sampayuttehi dhammehi ye dhammā -- Kilesā c'eva saṃkilesekehi dhammehi ye dhammā -- Kilesā c'eva saṃkiliṭṭhehi dhammehi ye dhammā -- Kilesā c'eva kilesa-sampayuttehi dhammehi ye dhammā -- Kilesa-sampayuttā c'eva no ca kilesehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .48 Asaṃkilesikehi dhammehi ye dhammā -- Kilesa-vippayutta-asaṃkilesikehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . . .
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     Dhātuk_ .49 Dassanena pahātabbehi dhammehi ye dhammā -- Bhāvanāya pahātabbehi dhammehi ye dhammā -- Dassanena pahātabba-hetukehi dhammehi ye dhammā -- Bhāvanāya pahātabba-hetukehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .50 Savitakkehi dhammehi ye dhammā -- Savicārehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .51 Avitakkehi dhammehi ye dhammā -- Avicārehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.


[page 082]
82 DHĀTU KATHĀ PAKARAṆAṂ. [ .
     Dhātuk_ .52 Sappītikehi dhammehi ye dhammā -- Pītisahagatehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     52 Sukhasahagatehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . . .
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .53 Upekhāsahagatehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . . .
     Ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_ .54 Na kāmāvacarehi dhammehi ye dhammā -- Apariyāpannehi dhammehi ye dhammā -- Anuttarehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . . .
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
     Dhātuk_ .55 Rūpāvacarehi dhammehi ye dhammā -- Arūpāvacarehi dhammehi ye dhammā -- Niyyānikehi dhammehi ye dhammā -- Niyatehi dhammehi ye dhammā -- Saraṇehi dhammehi ye dhammā vippayuttā tehi dhammehi ye dhammā vippayuttā te dhammā katīhi khandhehi katīhi āyatanehi katīhi dhātūhi vippayuttā.
     Te dhammā ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
Vippayuttena vippayutta pada niddeso.


[page 083]
83
XI.-- SAṂGAHĪTENA SAMPAYUTTAṂ VIPPAYUTTAṂ.
     Dhātuk_XI.1 Samudaya-saccena ye dhammā, magga-saccena ye dhammā khandha-saṃgahena saṃgahītā āyatana-saṃgahena saṃgahītā dhātu-saṃgahena saṃgahītā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttā?
     Te dhammā tīhi khandhehi ekenāyatanena sattahi dhātuhi sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XI.2 Itthindriyena ye dhammā, purisindriyena ye dhammā khandha-saṃgahena saṃgahītā āyatana-saṃgahena saṃgahītā dhātu-saṃgahena saṃgahītā te dhammā katīhi khandhehi katīhāyātanehi katīhi dhātūhi sampayuttā ti?
Natthi. Katīhi vippayuttā.
     Catuhi khandhehi ekenāyatanena sattahi dhātuhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XI.3 Sukhindriyena ye dhammā -- Dukkhindriyena ye dhammā -- Somanassindriyena ye dhammā -- Domanassindriyena ye dhammā khandha-saṃgahena saṃgahītā āyatana-saṃgahena saṃgahītā dhātu-saṃgahena saṃgahītā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuya kehici vippayuttā.
     Dhātuk_XI.4 Upekhindriyena ye dhammā khandha-saṃgahena saṃgahītā āyatana-saṃgahena saṃgahītā dhātu-saṃgahena saṃgahītā te dhammā . . . pe . . .


[page 084]
84 DHĀTU KATHĀ PAKARAṆAṂ. [XI.
     Tīhi khandhehi ekenāyatanena dvīhi dhātūhi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Katīhi vippayuttā? Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XI.5 Saddhindriyena ye dhammā -- Viriyindriyena ye dhammā -- Satindriyena ye dhammā -- Samādhindriyena ye dhammā -- Paññindriyena ye dhammā -- Anaññātaññassāmītindriyena ye dhammā -- Aññindriyena ye dhammā -- Aññatāvindriyena ye dhammā -- Avijjāya ye dhammā -- Avijjā-paccayā saṃkhārena ye dhammā -- Saḷāyatana-paccayā phassena ye dhammā -- Vedanā-paccayā taṇhāya ye dhammā -- Taṇhā-paccayā upādānena ye dhammā -- Kammabhavena ye dhammā khandha-saṃgahena saṃgahītā āyatana-saṃgahena saṃgahītā dhātu-saṃgahena saṃgahītā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahi āyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XI.6 Paridevena ye dhammā khandha-saṃgahena saṃgahītā āyatana-saṃgahena saṃgahītā dhātu-saṃgahena saṃgahītā te dhammā katīhi khandhehi katīhi āyatanehi katīhi dhātūhi sampayuttā ti? Natthi. Katīhi vippayuttā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XI.7 Sokena ye dhammā -- Dukkhena ye dhammā -- Domanassena ye dhammā khandha-saṃgahena saṃgahītā āyatanasaṃgahena saṃgahītā dhātu-saṃgahena saṃgahītā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XI.8 Upāyāsena ye dhammā -- Satipaṭṭhānena ye dhammā


[page 085]
XI.] SAṂGAHĪTENA SAMPAYUTTAṂ VIPPAYUTTAṂ. 85
-- Sammappadhānena ye dhammā -- Appamaññāya ye dhammā -- Pañcahi indriyehi ye dhammā -- Pañcahi balehi ye dhammā -- Sattahi bhojjaṃgehi ye dhammā -- Ariyena aṭṭhaṃgikena maggena ye dhammā -- Phassena ye dhammā -- Cetanāya ye dhammā -- Adhimokkhena ye dhammā -- Manasikārena ye dhammā -- Hetuhi dhammehi ye dhammā -- Hetu c'eva sahetukehi dhammehi ye dhammā -- Hetu c'eva hetusampayuttehi dhammehi ye dhammā -- Āsavehi dhammehi ye dhammā -- Āsavā c'eva sāsavehi dhammehi ye dhammā -- Āsavā c'eva āsavasampayuttehi dhammehi ye dhammā -- Saṃyojanehi dhammehi ye dhammā. . . . pe . . . Ganthehi dhammehi ye dhammā -- Oghehi dhammehi ye dhammā -- Yogehi dhammehi ye dhammā -- Nīvaraṇehi dhammehi ye dhammā -- Parāmāsehi dhammehi ye dhammā -- Upādāniyehi dhammehi ye dhammā -- Kilesehi dhammehi ye dhammā -- Kilesā c'eva saṃkilesikehi dhammehi ye dhammā -- Kilesā c'eva saṃkiliṭṭehi dhammehi ye dhammā -- Kilesā c'eva kilesasampayuttehi dhammehi ye dhammā khandha-saṃgahena saṃgahītā āyatanasaṃgahena saṃgahītā dhātu-saṃgahena saṃgahītā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttā?
     Te dhammā tīhi khandhehi ekenāyatanena sattahi dhātuhi sampayuttā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
Saṃgahītena sampayutta-vippayutta-padaniddeso.


[page 086]
86
XII.-- SAMPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ.
     Dhātuk_XII.1 Vedanākkhandhena ye dhammā -- Saññākkhandhena ye dhammā -- {Saṃkhārakkhandhena} ye dhammā sampayuttā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahītā.
     Te dhammā tīhi khandhehi divīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.2 Viññāṇakkhandhena ye dhammā -- Manāyatanena ye dhammā -- Cakkhu-viññāṇa-dhātuyā ye dhammā. . . . pe . . . Manodhātuyā ye dhammā -- Maṇo-viññāṇa-dhātuyā ye dhamma sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.3 Samudaya-saccena ye dhammā -- Magga-saccena ye dhammā sampayuttā te dhammā . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.4 Manindriyena ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.


[page 087]
XII.] SAMPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ. 87
     Katīhi asaṃgahītā?
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.5 Sukhindriyena ye dhammā -- Dukkhindriyena ye dhammā -- Somanassindriyena ye dhammā -- Domanassindriyena ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.6 Upekhindriyena ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.7 Saddhindriyena ye dhammā -- Viriyindriyena ye dhammā -- Satindriyena ye dhammā -- Samādhindriyena ye dhammā -- {Paññindriyena} ye dhammā -- Anaññātaṃ ñassāmītindriyena ye dhammā -- Aññindriyena ye dhammā -- Aññatāvindriyena ye dhammā -- Avijjāya ye dhammā -- Avijjā-paccayā saṃkhārena ye dhammā sampayuttā te dhammā . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.8 Saṃkhāra-paccayā viññāṇena ye dhammā sampayuttā te dhammā . . . pe . . . .
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.


[page 088]
88 DHĀTU KATHĀ PAKARAṆAṂ. [XII.
     Dhātuk_XII.9 Saḷāyatana-paccayā phassena ye dhammā sampayuttā te dhammā . . . pe . . . .
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.10 Phassa-paccayā vedanāya ye dhammā sampayuttā te dhammā . . . pe . . .?
     Tīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.11 Vedanā-paccayā taṇhāya ye dhammā -- Taṇhā-paccayā upādānena ye dhammā -- Kamma-bhavena ye dhammā sampayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.12 Sokena ye dhammā -- Dukkhena ye dhammā -- Domanassena ye dhammā sampayuttā te dhammā. . . . pe . . . .?
     Tīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.13 Upāyāsena ye dhammā -- Satipaṭṭhānena ye dhammā -- Sammappadhānena ye dhammā sampayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.14 Iddhipādena ye dhammā sampayuttā te dhammā . . . pe . . .


[page 089]
XII.] SAMPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ. 89
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.15 Jhānena ye dhammā sampayuttā te dhammā. . . . pe . . .?
     Tīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.16 Appamaññāya ye dhammā -- Pañcahi balehi ye dhammā -- Sattahi bhojjhaṃgehi ye dhammā -- Ariyena aṭṭhaṃgikena maggena ye dhammā sampayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.17 Phassena ye dhammā -- Cetanāya ye dhammā -- Manasikāreṇa ye dhammā sampayuttā te dhammā. . . . pe . . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.18 Vedanāya ye dhammā -- Saññāya ye dhammā -- Sampayuttā te dhammā . . . pe . . .?
     Tīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.19 Cittena ye dhammā sampayuttā te dhammā. . . . pe . . .?
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.


[page 090]
90 DHĀTU KATHĀ PAKARAṆAṂ. [XII.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.20 Sukhāya vedanāya sampayuttehi dhammehi ye dhammā -- Dukkhāya vedanāya sampayuttehi dhammehi ye dhammā -- Adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā -- Savitakka-savicārehi dhammehi ye dhammā -- Avitakka-vicara-mattehi dhammehi ye dhammā -- Pīti-sahagatehi dhammehi ye dhammā -- Sukha-sahagatehi dhammehi ye dhammā -- Upekhā-sahagatehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . .?
     Ekena khandhena ekenāyatanena ekāya dhātuyā asaṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.21 Hetūhi dhammehi ye dhammā -- Hetu c'eva sahetukehi dhammehi ye dhammā -- Hetu-sampayuttehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā -- Sahetukā c'eva na ca hetuhi dhammehi ye dhammā -- Hetu-sampayuttā c'eva na ca hetuhi dhammehi ye dhammā -- Na hetu sahetukehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . .?
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.22 Āsavehi dhammehi ye dhammā -- Āsavā c'eva sāsavehi dhammehi ye dhammā -- Āsavā c'eva āsava-sampayuttehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahīta.


[page 091]
XII.] SAMPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ. 91
     Kātīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.23 Āsava-sampayuttā c'eva no ca āsavehi dhammehi ye dhammā {sampayuttā} te dhammā . . . pe . . .?
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.24 Saṃyojanehi dhammehi ye dhammā . . . pe . . . Ganthehi dhammehi ye dhammā -- Oghehi dhammehi ye dhammā-Yogehi dhammehi ye dhammā -- Nīvaraṇehi dhammehi ye dhammā . . . pe . . . Parāmāsehi dhammehi ye dhammā -- Parāmāsā c'eva parāmaṭṭhehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.25 Parāmāsa-sampayuttehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . .?
     Ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.26 Cittehi dhammehi ye dhammā sampayuttā te dhammā . . . pe . . .?
     Tīhi khandhehi ekenāyatanena ekāya dhātuyā saṃgahītā.
     {Katīhi} asaṃgahītā?
     Dvīhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.27 Cetasikehi dhammehi ye dhammā -- Citta-saṃsaṭṭhehi dhammehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhānehi dhammehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhānasahabhūhi dhammehi ye dhammā -- Citta-saṃsaṭṭha-samuṭṭhānānuparivattīhi dhammehi ye dhammā sampayuttā te dhammā


[page 092]
92 DHĀTU KATHĀ PAKARAṆAṂ. [XII.
[... content straddling page break has been moved to the page above ...] . . . pe . . .?
     Ekena khandhena ekenāyatanena sattahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi ekādasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.28 Upādānehi dhammehi ye dhammā . . . pe . . . .
     Kilesehi dhammehi ye dhammā -- Kilesā c'eva saṃkilesikehi dhammehi ye dhammā -- Kilesā c'eva saṃkiliṭṭhehi dhammehi ye dhammā -- Kilesā c'eva kilesa-sampayuttehi dhammehi ye dhammā sampayuttā te dhammā. . . . pe . . .?
     Catuhi khandhehi dvihāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XII.29 Saṃkilesā c'eva no ca kilesehi dhammehi ye dhammā -- Kilesa-sampayuttā c'eva no ca kilesehi dhammehi ye dhammā -- Savitakkehi dhammehi ye dhammā -- Savicārehi dhammehi ye dhammā -- Sappītikehi dhammehi ye dhammā -- Pīti-sahagatehi dhammehi ye dhammā -- Sukha-sahagatehi dhammehi ye dhammā -- Upekhā-sahagatehi dhammehi ye dhammā sampayuttā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahītā?
     Te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṃgahītā.
Sampayuttena saṃgahītāsaṃgahīta-pada-niddeso.


[page 093]
93
     XIII.] -- ASAṂGAHĪTENA SAMPAYUTTAṂ VIPPAYUTTAṂ.
     Dhātuk_XIII.1 Rūpakkhandhena ye dhammā khandha-saṃgahena asaṃgahītā āyatana-saṃgahena asaṃgahītā dhātu-saṃgahena asaṃgahītā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttā? Te dhammā tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XIII.2 Dhammāyatanena ye dhammā -- Dhammā-dhātuyā ye dhammā -- Itthindriyena ye dhammā -- Purisindriyena ye dhammā -- Jīvitindriyena ye dhammā -- Viññāṇa-paccayā nāmarūpena ye dhammā -- Asañña-bhavena ye dhammā -- Eka-vokāra-bhavena ye dhammā -- Jātiyā ye dhammā -- Jarāya ye dhammā -- Maraṇena ye dhammā khandha-saṃgahena asaṃgahītā dhātu-saṃgahena asaṃgahītā te dhammā . . . pe . . . .
     Tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XIII.3 Arūpa-bhavena ye dhammā -- Nevasaññānāsaññabhavena ye dhammā -- Catu-vokāra-bhavena ye dhammā -- Iddhipādena ye dhammā khandha-saṃgahena asaṃgahītā āyatana-saṃgahena asaṃgahītā dhātu-saṃgahena asaṃgahītā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttā ti?
     Natthi.
     Katīhi vippayuttā?


[page 094]
94 DHĀTU KATHĀ PAKARAṆAṂ. [XIII.
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XIII.4 Kusalehi dhammehi ye dhammā -- Akusalehi dhammehi ye dhammā -- Sukhāya vedanāya sampayuttehi dhammehi ye dhammā -- Dukkhāya vedanāya sampayuttehi dhammehi ye dhammā -- Adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā -- Vipākehi dhammehi ye dhammā -- Vipāka-dhamma-dhammehi ye dhammā -- Anupādinna-anupādāniyehi dhammehi ye dhammā -- Saṃkiliṭṭha-saṃkilesikehi dhammehi ye dhammā -- Asaṃkiliṭṭha-asaṃkilesikehi dhammehi ye dhammā -- Savitakkasavicārehi dhammehi ye dhammā -- Avitakka-avicāramattehi dhammehi ye dhammā -- Pīti-sahagatehi dhammehi ye dhammā -- Sukha-sahagatehi dhammehi ye dhammā -- Upekhā-sahagatehi dhammehi ye dhammā -- Dassanena pahātabbehi dhammehi ye dhammā -- Bhāvanāya pahātabbehi dhammehi ye dhammā -- Dassanena pahātabbahetukehi dhammehi ye dhammā -- Bhāvanāya pahātabbahetukehi dhammehi ye dhammā -- Ācayagāmīhi dhammehi ye dhammā -- Apacayagāmihi dhammehi ye dhammā -- Sekkhehi dhammehi ye dhammā -- Asekkhehi dhammehi ye dhammā -- Mahaggatehi dhammehi ye dhammā -- Appamāṇehi dhammehi ye dhammā -- Parittārammaṇehi dhammehi ye dhammā -- Mahaggatārammaṇehi dhammehi ye dhammā -- Appamāṇārammaṇehi dhammehi ye dhammā -- Hīnehi dhammehi ye dhammā -- Paṇītehi dhammehi ye dhammā -- Micchatta-niyatehi dhammehi ye dhammā -- Samatta-niyatehi dhammehi ye dhammā -- Maggārammaṇehi dhammehi ye dhammā -- Maggahetukehi dhammehi ye dhammā -- Maggādhipatīhi dhammehi ye dhammā -- Atītārammaṇehi dhammehi ye dhammā -- Anāgatārammaṇehi dhammehi ye dhammā -- Paccuppannārammaṇehi dhammehi ye dhammā -- Ajjhattārammaṇehi dhammehi ye dhammā -- Bahiddhārammaṇehi dhammehi ye dhammā -- Ajjhattā-bahiddhārammaṇehi dhammehi ye dhammā -- Sahetukehi dhammehi ye dhammā -- Hetu-sampayuttehi dhammehi ye dhammā -- Sahetukā c'eva na ca hetūhi dhammehi ye dhammā -- Hetusampayuttā c'eva na ca hetu-dhammehi ye dhammā -- Nahetu-sahetukehi dhammehi ye dhammā khandha-saṃgahena asaṃgahītā āyatana-saṃgahena asaṃgahītā dhātusaṃgahena asaṃgahītā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttā ti?


[page 095]
XIII.] ASAṂGAHĪTENA SAMPAYUTTAṂ VIPPAYUTTAṂ. 95
[... content straddling page break has been moved to the page above ...]
     Natthi.
     Katīhi vippayuttā?
     Catūhi khandhehi ekenāyatanena sattahi dhātuhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XIII.5 Rūpīhi dhammehi ye dhammā khandha-saṃgahena asaṃgahītā āyatana-saṃgahena asaṃgahītā dhātu-saṃgahena asaṃgahītā te dhammā . . . pe . . .?
     Tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XIII.6 Arūpīhi dhammehi ye dhammā -- Lokuttarehi dhammehi ye dhammā -- Anāsavehi dhammehi ye dhammā -- Āsava-sampayuttehi dhammehi ye dhammā -- Āsava-sampayuttā c'eva no ca āsavehi dhammehi ye dhammā -- Āsavavippayuttā anāsavehi dhammehi ye dhammā -- Asaṃyoja nehi dhammehi ye dhammā -- Aganthaniyehi dhammehi ye dhammā -- Anoghaniyehi dhammehi ye dhammā -- Ayoganiyehi dhammehi ye dhammā -- Anīvaraṇiyehi dhammehi ye dhammā -- Aparāmaṭṭhehi dhammehi ye dhammā -- Parāmāsa-sampayuttehi dhammehi ye dhammā -- Parāmāsavippayutta-aparāmaṭṭhehi dhammehi ye dhammā -- Sārammaṇehi dhammehi ye dhammā khandha-saṃgaheṇa asaṃgahītā āyatana-saṃgahena asaṃgahītā dhātu-saṃgahena asaṃgahītā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttā ti?
     Natthi.
     Katīhi vippayuttā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XIII.7 Anārammaṇehi dhammehi ye dhammā -- No cittehi dhammehi ye dhammā -- Citta vippayuttehi dhammehi ye dhammā


[page 096]
96 DHĀTU KATHĀ PAKARAṆAṂ. [XIII.
[... content straddling page break has been moved to the page above ...] -- Cittā-saṃsaṭṭhehi dhammehi ye dhammā -- Cittasamuṭṭhānehi dhammehi ye dhammā -- Citta-sahabhūhi dhammehi ye dhammā -- Cittānuparivattīhi dhammehi ye dhammā -- Bāhirehi dhammehi ye dhammā -- Upādā-dhammehi ye dhammā khandha-saṃgahena asaṃgahītā āyatanasaṃgahena asaṃgahītā dhātu-saṃgahena asaṃgahītā te dhammā katīhi dhātuhi sampayuttā?
     Te dhamma tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā.
     Katīhi vippayuttā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Dhātuk_XIII.8 Anupādāniyehi dhammehi ye dhammā -- Upādānasampayuttehi dhammehi ye dhammā -- Upādāna-vippayutta-anupādānehi dhammehi ye dhammā -- Asaṃkilesikehi dhammehi ye dhammā -- Asaṃkiliṭṭhehi dhammehi ye dhammā -- Kilesa-sampayuttehi dhammehi ye dhammā -- Saṃkiliṭṭhā c'eva no ca kilesehi dhammehi ye dhammā -- Kilesa-sampayuttā c'eva no ca kilesehi dhammehi ye dhammā -- Kilesa-vippayutta asaṃkilesikehi dhammehi ye dhammā -- Dassanena pahātabbehi dhammehi ye dhammā -- Bhāvanāya pahātabbehi dhammehi ye dhammā -- Dassanena pahātabba-hetukehi dhammehi ye dhammā -- Bhāvanāya pahātabba-hetukehi dhammehi ye dhammā -- Savitakkehi dhammehi ye dhammā -- Savicārehi dhammehi ye dhammā -- Sappītikehi dhammehi ye dhammā -- Pītisahagatehi dhammehi ye dhammā -- Sukha-sahagatehi dhammehi ye dhammā -- Upekha-sahagatehi dhammehi ye dhammā -- Kāmāvacarehi dhammehi ye dhammā -- Rūpāvacarehi dhammehi ye dhammā -- Arūpāvacarehi dhammehi ye dhammā -- Apariyāpannehi dhammehi ye dhammā -- Niyyānikehi dhammehi ye dhammā -- Niyatehi dhammehi ye dhammā -- Anuttarehi dhammehi ye dhammā -- Saraṇehi dhammehi ye dhammā khandha-saṃgahena asaṃgahītā āyatana-saṃgahena asaṃgahītā dhātu-saṃgahena asaṃgahītā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttā ti?
     Natthi.


[page 097]
XIII.] ASAṂGAHĪTENA SAMPAYUTTAṂ VIPPAYUTTAṂ. 97
     Katīhi vippayuttā?
     Catuhi khandhehi ekenāyatanena sattahi dhātuhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     Tatruddānaṃ.
Rūpañ ca dhammāyatanaṃ dhammā -- dhātu itthī pumaṃ Jīvitam nāmarūpaṃ dve bhavā jāti jarā Maccu rūpaṃ anārammaṇaṃ no cittena vippayuttaṃ Visaṃsaṭṭha-samuṭṭhāna-sahabhu-anuparivattī Bāhiraṃ upādā dve vīsatiyo esa nayo subuddho.
     Asaṃgahitena sampayutta-vippayutta-pada-niddeso.


[page 098]
98
XIV.-- VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ.
     Dhātuk_XIV.1 Rūpakkhandhena ye dhammā vippayuttā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahītā?
     Te dhammā catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.2 Vedanākkhandhena ye dhammā -- Saññākkhandhena ye dhammā -- Saṃkhārakkhandhena ye dhammā -- Viññāṇakkhandhena ye dhammā -- Manāyatanena ye dhammā -- Manindriyena ye dhammā vippayuttā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi saṃgahītā.
     Te dhammā asaṃkhataṃ khandhato ṭhapetvā ekena khandhena ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.3 Cakkhāyatanena ye dhammā . . . pe . . . Phoṭṭhabbāyatanena ye dhammā -- Cakkhu-dhātuyā ye dhammā . . . pe . . . Phoṭṭhabba-dhātuyā ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.4 Cakkhu-viññāṇa-dhātuyā ye dhammā -- Sota-viññāṇadhātuyā ye dhammā


[page 099]
XIV.] VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ. 99
[... content straddling page break has been moved to the page above ...] -- Ghāna-viññāṇa-dhātuyā ye dhammā -- Jivhā-viññaṇa-dhātuyā ye dhammā -- Kāya-viññāṇadhātuyā ye dhammā -- Mano-dhātuyā ye dhammā -- Manoviññāṇa-dhātuyā ye dhammā vippayuttā te dhammā. . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi sattarasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā asaṃgahītā.
     Dhātuk_XIV.5 Dukkha-saccena ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.6 Samudaya-saccena ye dhammā -- Magga-saccena ye dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃghahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_XIV.7 Nirodha-saccena ye dhammā -- Cakkhundriyena ye dhammā -- Sotindriyena ye dhammā -- Ghānindriyena ye dhammā -- Jivhindriyena ye dhammā -- Kāyindriyena ye dhammā -- Itthindriyena ye dhammā -- Purisindriyena ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.8 Manindriyena ye dhammā -- Sukhindriyena ye dhammā -- Dukkhindriyena ye dhammā -- Somanassindriyena ye dhammā -- Domanassindriyena ye dhammā vippayuttā te dhammā . . . pe . . .?


[page 100]
100 DHĀTU KATHĀ {PAKARAṆAṂ}. [XIV.
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanhehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi {asaṃgahītā}?
     Na kehici khandhehi na kehici ayatanehi pañcahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.9 Saddhindriyena ye dhammā -- Viriyindriyena ye dhammā -- Satindriyena ye dhammā -- Samādhindriyena ye dhammā -- Paññindriyena ye dhammā -- Anaññātaṃ ñasāmītindriyena ye dhammā -- Aññindriyena ye dhammā -- Aññatāvindriyena ye dhammā -- Avijjāya ye dhammā -- Avijjā-paccayā saṃkhārena ye dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_XIV.10 Saṃkhāra-paccayā viññāṇena ye dhammā -- Saḷāyatana-paccayā phassena ye dhammā -- Phassa-paccayā vedanāya ye dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā ekena khandhena ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.11 Vedanā-paccayā taṇhāya ye dhammā -- Taṇhā-paccayā upādānena ye dhammā -- Kamma-bhavena ye dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_XIV.12 Uppatti-bhavena ye dhammā -- Saññā-bhavena ye dhammā -- Pañca-vokāra-bhavena ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātuhi saṃgahītā.


[page 101]
XIV.] VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ. 101
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.13 Kamma-bhavena ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi pañcahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi terasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.14 Rūpa-bhavena ye dhammā -- Asañña-bhavena ye dhammā -- Eka-vokāra-bhavena ye dhammā-Paridevena ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.15 Arūpa-bhavena ye dhammā -- Nevasaññānāsaññābhavena ye dhammā -- Catu-vokāra-bhavena ye dhammā -- Sokena ye dhammā -- Dukkhena ye dhammā -- Domanassena ye dhammā -- Upāyāsena ye dhammā -- Satipaṭṭhānena ye dhammā -- Sammappadhānena ye dhammā -- Iddhipādena ye dhammā -- Jhānena ye dhammā -- Appamaññāya ye dhammā -- Pañcahi indriyehi ye dhammā -- Pañcahi balehi ye dhammā -- Sattahi bojjhaṃgehi ye dhammā -- Ariyena aṭṭhaṃgikena maggena ye dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_XIV.16 Phassena ye dhammā -- Vedanāya ye dhammā -- Saññāya ye dhammā -- Cetanāya ye dhammā -- Cittena ye dhammā -- Manasikārena ye dhammā vippayuttā te dhammā . . . pe . . . .
     Asaṃkhataṃ khandhato ṭhapetvā ekena khandhena ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.


[page 102]
102 DHĀTU KATHĀ {PAKARAṆAṂ}. [XIV.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.17 Adhimokkhena ye dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi sattarasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā asaṃgahītā.
     Dhātuk_XIV.18 Kusalehi dhammehi ye dhammā -- Akusalehi dhammehi ye dhammā -- Sukhāya vedanāya sampayuttehi dhammehi ye dhammā -- Dukkhāya vedanāya sampayuttehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_XIV.19 Avyākatehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.20 Adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā -- Vipākehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi terasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.21 Vipāka-dhamma-dhammehi ye dhammā -- {Saṃkiliṭṭha-saṃkilesikehi} dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?


[page 103]
XIV.] VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ. 103
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_XIV.22 Neva-vipāka-na-vipāka-dhamma-dhammehi ye dhammā -- Anupādinnupādāniyehi dhammehi ye dhammā -- Anupādinna-anupādāniyehi dhammehi ye dhammā -- Asaṃkiliṭṭha-asaṃkilesikehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.23 Upādinnupādāniyehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.24 Asaṃkiliṭṭha-saṃkilesikehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.25 Savitakka-savicārehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi sattarasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā asaṃgahītā.
     Dhātuk_XIV.26 Avitakkavicāramattehi dhammehi ye dhammā -- Pītisahagatehi dhammehi ye dhammā -- Sukha-sahagatehi dhammehi ye dhammā vippayuttā te dhammā


[page 104]
104 DHĀTU KATHĀ PAKARAṆAṂ. [XIV.
[... content straddling page break has been moved to the page above ...] . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_XIV.27 Avitakkavicārehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi tīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.28 Upekhā-sahagatehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi terasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.29 Dassanena pahātabbehi dhammehi ye dhammā -- Bhāvanāya pahātabbehi dhammehi ye dhammā -- Dassanena pahātabba-hetukehi dhammehi ye dhammā -- Bhāvanāya pahātabba-hetukehi dhammehi ye dhammā -- Ācayagāmihi dhammehi ye dhammā -- Apacayagāmihi dhammehi ye dhammā -- Sekhehi dhammehi ye dhammā -- Asekhehi dhammehi ye dhammā -- Mahaggatehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_XIV.30 Neva dassanena na bhāvanāya pahātabbehi dhammehi ye dhammā -- Neva dassanena na bhāvanāya pahātabba-hetukehi dhammehi ye dhammā


[page 105]
XIV.] VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ. 105
[... content straddling page break has been moved to the page above ...] -- Nevā-ācayagāmina-apacayagāmīhi dhammehi ye dhammā -- Neva sekhā nāsekhehi dhammehi ye dhammā -- Parittehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.31 Appamāṇehi dhammehi ye dhammā -- Paṇītehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi {saṃgahītā}.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.32 Parittārammaṇehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi dvādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.33 Mahaggatārammaṇehi dhammehi ye dhammā -- Appamāṇārammaṇehi dhammehi ye dhammā -- Hīnehi dhammehi ye dhammā -- Micchatta-niyatehi dhammehi ye dhammā -- Sammatta-niyatehi dhammehi ye dhammā -- Maggārammaṇehi dhammehi ye dhammā -- Magga-hetukehi dhammehi ye dhammā -- Maggādhipatīhi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_XIV.34 Majjhimehi dhammehi ye dhammā -- Aniyatehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhatūhi saṃgahītā.


[page 106]
106 DHĀTU KATHĀ PAKARAṆAṂ. [XIV.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.35 Uppannehi dhammehi ye dhammā -- Anuppannehi dhammehi ye dhammā -- Uppādehi dhammehi ye dhammā -- Atītehi dhammehi ye dhammā -- Anāgatehi dhammehi ye dhammā -- Paccuppannehi dhammehi ye dhammā -- Ajjhattehi dhammehi ye dhammā -- Bahiddhā dhammehi ye dhammā -- Sanidassana-sappaṭighehi dhammehi ye dhammā -- Anidassana-sappaṭighehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.36 Atītārammaṇehi dhammehi ye dhammā -- Anāgatārammaṇehi dhammehi ye dhammā -- Ajjhattārammaṇehi dhammehi ye dhammā -- Bahiddhārammaṇehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_XIV.37 Paccuppannārammaṇehi dhammehi ye dhammā -- Ajjhattabahiddhārammaṇehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi dvādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi chahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.38 Hetuhi dhammehi ye dhammā -- Sahetukehi dhammehi ye dhammā -- Hetu-sampayuttehi dhammehi ye dhammā -- Hetu c'eva sahetukehi dhammehi ye dhammā -- Sahetukā c'eva na ca hetukehi dhammehi ye dhammā -- Hetu c'eva hetu-sampayuttehi dhammehi ye dhammā -- Hetusampayuttā c'eva na ca hetuhi dhammehi ye dhammā


[page 107]
XIV.] VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ. 107
[... content straddling page break has been moved to the page above ...] -- Na-hetu-sahetukehi dhammehi ye dhammā vippayutta te dhammā . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_XIV.39 Ahetukehi dhammehi ye dhammā -- Hetuvippayuttehi dhammehi ye dhammā -- Nahetuahetukehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     {Katīhi} asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.40 Appaccayehi dhammehi ye dhammā -- Asaṃkhatehi dhammehi ye dhammā -- Sanidassanehi dhammehi ye dhammā -- Sappaṭighehi dhammehi ye dhammā -- Rūpīhi dhammehi ye dhammā -- Lokuttarehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.41 Lokiyehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.42 Āsavehi dhammehi ye dhammā -- Āsava-sampayuttehi dhammehi ye dhammā -- Āsavā c'eva sāsavehi dhammehi ye dhammā -- Āsavā c'eva āsava-sampayuttehi dhammehi ye dhammā -- Āsava-sampayuttā c'eva no ca āsavehi dhammehi ye dhammā vippayuttā te dhammā . . . pe . . .?


[page 108]
108 DHĀTU KATHĀ PAKARAṆAṂ. [XIV.
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā?
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_XIV.43 Sāsavehi dhammehi ye dhammā-Āsava-sampayuttehi dhammehi ye dhammā-Sāsavā c'eva no ca āsavehi dhammehi ye dhammā-Āsava-vippayutta-sāsavehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.44 Anāsavehi dhammehi ye dhammā-Āsava-vippayuttaanāsavehi dhammehi ye dhammā vippayuttā te dhammā . . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.45 Saṃyojanehi dhammehi ye dhammā. . . . pe . . . Ganthehi dhammehi ye dhammā-Oghehi dhammehi ye dhammā-Yogehi dhammehi ye dhammā-Nīvaraṇehi dhammehi ye dhammā. . . . pe . . . Parāmāsehi dhammehi ye dhammā-Parāmāsa-sampayuttehi dhammehi ye dhammā-Parāmāsā c'eva parāmaṭṭhehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_XIV.46 Parāmaṭṭhehi dhammehi ye dhammā-Parāmāsavippayuttehi dhammehi ye dhammā-Parāmaṭṭhā c'eva no ca parāmāsehi dhammehi ye dhammā-Parāmāsavippayutta-parāmaṭṭhehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . .?


[page 109]
XIV.] VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ 109
     Catuhi khandhehi dvihāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.47 Aparāmaṭṭhehi dhammehi ye dhammā-Parāmāsavippayutta-aparāmaṭṭhehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . .?
     Catuhi khandhehi dvihāyatanehi aṭṭhahi dhātuhi saṃgahītā.
     Katīhi asaṃgahītā.
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.48 Sārammaṇehi dhammehi ye dhammā-Cittehi dhammehi ye dhammā-Cetasikehi dhammehi ye dhammāCitta-sampayuttehi dhammehi ye dhammā-Citta-saṃsaṭṭhehi dhammehi ye dhammā-Citta-saṃsaṭṭha-samuṭṭhānehi dhammehi ye dhammā-Citta-saṃsaṭṭha-samuṭṭhāna-sahabhūhi dhammehi ye dhammā-Citta-saṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā ekena khandhena ekādasahi āyatanehi ekādasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Catuhi khandhehi ekenāyatanena sattahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.49 Anārammaṇehi dhammehi ye dhammā-Citta-vippayuttehi dhammehi ye dhammā-Citta-saṃsaṭṭhehi dhammehi ye dhammā-Upādā-dhammehi ye dhammā-Anupādinnehi dhammehi ye dhammā vippayutta te dhammā . . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.50 Upādinnehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . .


[page 110]
110 DHĀTU KATHĀ PAKARAṆAṂ. [XIV.
     Catuhi khandhehi dvīhāyatanehi tīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi paṇṇarasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.51 Upādānehi dhammehi ye dhammā. . . . pe . . . Kilesehi dhammehi ye dhammā-Saṃkiliṭṭhehi dhammehi ye dhammā-Kilesa-sampayuttehi dhammehi ye dhammā -Kilesā c'eva saṃkilesikehi dhammehi ye dhammāSaṃkiliṭṭhā c'eva no ca kilesehi dhammehi ye dhammaKilesā c'eva kilesa-sampayuttehi dhammehi ye dhammāKilesa-sampayuttā c'eva no ca kilesehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_XIV.52 Saṃkilesikehi dhammehi ye dhammā-Asaṃkiliṭṭhehi dhammehi ye dhammā-Kilesa-vippayuttehi dhammehi ye dhammā-Saṃkilesikā c'eva no ca kilesehi dhammehi ye dhammā-Kilesa-vippayutta-asaṃkilesikehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . . .?
     Catuhi khandhehi dvīhāyatanehi dvihi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.53 Asaṃkilesikehi dhammehi ye dhammā-Kilesa-vippayutta-asaṃkilesikehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.54 Dassanena pahātabbehi dhammehi ye dhammāBhāvanāya pahātabbehi dhammehi ye dhammā-Dassanena pahātabba-hetukehi dhammehi ye dhammā-Bhāvanāya pahātabba-hetukehi dhammehi ye dhammā vippayuttā te dhammā.


[page 111]
XIV.] VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ 111
[... content straddling page break has been moved to the page above ...] . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Kātīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_XIV.55 Na dassanena pahātabbehi dhammehi ye dhammāNa bhāvanāya pahātabbehi dhammehi ye dhammā-Na dassanena pahātabba-hetukehi dhammehi ye dhammāNa bhāvanāya pahātabba-hetukehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.56 Savitakkehi dhammehi ye dhammā-Savicārehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi sattarasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā asaṃgahītā.
     Dhātuk_XIV.57 Sappītikehi dhammehi ye dhammā-Pīti-sahagatehi dhammehi ye dhammā-Sukha-sahagatehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_XIV.58 Upekhā-sahagatehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi terasahi dhātūhi saṃgahītā.


[page 112]
112 DHĀTU KATHĀ PAKARAṆAṂ. [XIV.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.59 Kāmāvacarehi dhammehi ye dhammā-Pariyāpannehi dhammehi ye dhammā-Sauttarehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi asaṃgahītā
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.60 Na kāmāvacarehi dhammehi ye dhammā-Apariyāpannehi dhammehi ye dhammā-Anuttarehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . .?
     Catuhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṃgahītā.
     Dhātuk_XIV.61 Rūpāvacarehi dhammehi ye dhammā-Arūpāvacarehi dhammehi ye dhammā-Niyyānikehi dhammehi ye dhammā -Niyatehi dhammehi ye dhammā-Saraṇehi dhammehi ye dhammā vippayuttā te dhammā. . . . pe . . .?
     Asaṃkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṃgahītā.
     Katīhi asaṃgahītā?
     Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṃgahītā.
     Dhātuk_XIV.62 Na rūpāvacarehi dhammehi ye dhammā-Na arūpāvacarehi dhammehi ye dhammā-Aniyyānikehi dhammehi ye dhammā-Aniyatehi dhammehi ye dhammā-Araṇehi dhammehi ye dhammā vippayuttā te dhammā katīhi khandhehi katīhi āyatanehi katīhi dhātūhi saṃgahītā?
     Te dhammā catuhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṃgahītā.


[page 113]
XIV.] VIPPAYUTTENA SAṂGAHĪTAṂ ASAṂGAHĪTAṂ 113
     Katīhi asaṃgahītā?
     Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṃgahītā.
     Dhammāyatanaṃ dhammadhātu jīvitannāma chalābhi
     Jātiyo jarā maraṇaṃ dve jātike na labbhare
     Paṭhamantare satta gocchake dasa aparanena cuddasa
     Cha paṭhamake icc ete satta cattārīsā dhammā
     Samucchedenupalabbhati mogha-pucchakena vā ti.
     Vippayuttena saṃgahīta-asaṃgahīta-pada-niddeso.
     Dhātukathāppakaranaṃ samattaṃ Mahāvihāra-vāsinaṃ vācanā-maggena.
     Saṃgahamasaṃgahaṃ sampayoga-vippayogaṃ paramhi ca
     Gambhīraṃ nipuṇaṃ ṭhānaṃ tam pi Buddhena desitaṃ.
     Saṃgahītena asaṃgahītaṃ asaṃgahītena ca saṃgahītaṃ
     Saṃgahītena saṃgahītam asaṃgahītena c'asaṃgahītaṃ
     Gambhīra-dhammaṃ catusaccagocaram
     Catuppakāraṃ vibhajī Tathāgato.
     Sampayuttena ca vippayuttaṃ vippayuttena sampayuttaṃ
     Sampayuttena ca sampayuttaṃ vippayuttena ca vippayuttam
     Rūpī arūpī bahu-dhamma-saṃkulaṃ
     Vibhajji dhammaṃ catudhā Tathāgato.
Siddhir astu.