Petavatthu
Based on the edition by N. A. Jayawickrama: Vimānavatthu and Petavatthu,
London : Pali Text Society 1977.



Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 20.2.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)



STRUCTURE OF REFERENCES (added):
Pv_n,nn[=nn].nn = Petavatthu_Vagga(I-IV),Suttanta[=continuous Suttanta-numbering].Verse
|| nnn || = continuous verse-numbering





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Petavatthu


[page 001]
1
Namo tassa bhagavato arahato sammāsambuddhassa.
1 URAGAVAGGA
I- URAGAVAGGA
1 Khettūpamapetavatthu
Vv_I,1[=1].1 Khettūpamā arahanto dāyakā kassakūpamā
bījūpamaṃ deyyadhammaṃ etto nibbattate phalaṃ. || 1 ||
Vv_I,1[=1].2 Etaṃ bījaṃ kasī khettaṃ petānaṃ dāyakassa ca,
taṃ petā paribhuñjanti dātā puññena vaḍḍhati. || 2 ||
Vv_I,1[=1].3 Idh'; eva kusalaṃ katvā pete ca paṭipūjiya
saggañ ca kamati ṭṭhānaṃ kammaṃ katvāna bhaddakan ti. || 3 ||
khettūpamapetavatthu paṭhamaṃ


[page 002]
2 Petavatthu
2 Sūkarapetavatthu
Vv_I,2[=2].1 Kāyo te sabbasovaṇṇo sabbā obhāsate disā
mukhaṃ te sūkarass'; eva kiṃ kammam akarī pure ti. || 4 ||
Vv_I,2[=2].2 Kāyena saññato āsiṃ vācāyāsim asaññato
tena me tādiso vaṇṇo yathā passasi Nārada. || 5 ||
Vv_I,2[=2].3 Taṃ tyāhaṃ Nārada brūmi sāmaṃ diṭṭham idaṃ tayā
mākāsi mukhasā pāpaṃ mā kho sūkaramukho ahū ti. || 6 ||
Sūkaramukhapetavatthu dutiyaṃ

3 Pūtimukhapetavatthu
Vv_I,3[=3].1 Dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ
vehāyasaṃ tiṭṭhasi antalikkhe
mukhañ ca te kimayo pūtigandhaṃ
khādanti, kiṃ kammam akāsi pubbe ti. || 7 ||
Vv_I,3[=3].2 Samaṇo ahaṃ pāpo 'tiduṭṭhavāco
tapassirūpo mukhasā asaññato
laddhā ca me tapasā vaṇṇadhātu
mukhañ ca me pesuṇiyena pūti. || 8 ||
Vv_I,3[=3].3 Ta-y-idaṃ tayā Nārada sāmaṃ diṭṭhaṃ
anukampakā ye kusalā vadeyyuṃ:
mā pesuṇaṃ mā ca musā abhāṇi
yakkho tuvaṃ hohisi kāmakāmī ti. || 9 ||
Pūtimukhapetavatthu tatiyaṃ



[page 003]
3 Uragavagga
4 Piṭṭhadhītalikapetavatthu
Vv_I,4[=4].1 Yaṃ kiñc'; ārammaṇaṃ katvā dajjā dānaṃ amaccharī
pubbapete ca ārabbha atha vā vatthudevatā; || 10 ||
Vv_I,4[=4].2 Cattāro ca mahārāje lokapāle yasassino
Kuveraṃ Dhataraṭṭhañ ca Virūpakkhaṃ Virūḷhakaṃ-
te c'; eva pūjitā honti dāyakā ca anipphalā. || 11 ||
Vv_I,4[=4].3 Na hi ruṇṇaṃ va soko vā yā c'; aññā paridevanā
na taṃ petassa atthāya evaṃ tiṭṭhanti ñātayo. || 12 ||
Vv_I,4[=4].4 Ayañ ca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā
dīgharattaṃ hitāy'; assa ṭhānaso upakappatī ti. || 13 ||
Piṭṭhadhītalikapetavatthu catutthaṃ

5 Tirokuḍḍapetavatthu
Vv_I,5[=5].1 Tirokuḍḍesu tiṭṭhanti sandhisiṅghāṭakesu ca
dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ. || 14 ||
Vv_I,5[=5].2 Pahūte annapānamhi khajjabhojje upaṭṭhite
na tesaṃ koci sarati sattānaṃ kammapaccayā. || 15 ||


[page 004]
4 Petavatthu
Vv_I,5[=5].3 Evaṃ dadanti ñātīnaṃ ye honti anukampakā
suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ:
idaṃ vo ñātīnaṃ hotu sukhitā hontu ñātayo. || 16 ||
Vv_I,5[=5].4 Te ca tattha samāgantvā ñātipetā samāgatā
pahūte annapānamhi sakkaccaṃ anumodare: || 17 ||
Vv_I,5[=5].5 Ciraṃ jīvantu no ñātī yesaṃ hetu labhāmase
amhākañ ca katā pūjā dāyakā ca anipphalā. || 18 ||
Vv_I,5[=5].6 Na hi tattha kasī atthi gorakkh'; ettha na vijjati
vaṇijjā tādisī natthi hiraññena kayakkayaṃ,
ito dinnena yāpenti petā kālakatā tahiṃ. || 19 ||
Vv_I,5[=5].7 Unname udakaṃ vuṭṭhaṃ yathā ninnaṃ pavattati
evam eva ito dinnaṃ petānaṃ upakappati. || 20 ||
Vv_I,5[=5].8 Yathā vārivahā pūrā paripūrenti sāgaraṃ
evam eva ito dinnaṃ petānaṃ upakappati. || 21 ||
Vv_I,5[=5].9 Adāsi me akāsi me ñātimittā sakhā ca me
petānaṃ dakkhiṇaṃ dajjā pubbe katam anussaraṃ. || 22 ||
Vv_I,5[=5].10 Na hi ruṇṇaṃ va soko vā yā c'; aññā paridevanā
na taṃ petānam atthāya evaṃ tiṭṭhanti ñātayo. || 23 ||
Vv_I,5[=5].11 Ayañ ca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā
dīgharattaṃ hitāy'; assa ṭhānaso upakappati. || 24 ||
Vv_I,5[=5].12 So ñātidhammo ca ayaṃ nidassito
petānaṃ pūjā ca katā uḷārā
balañ ca bhikkhūnam anuppadinnaṃ
tumhehi puññaṃ pasutaṃ anappakan ti. || 25 ||
Tirokuḍḍapetavatthu pañcamaṃ


[page 005]
5 Uragavagga
6 Pañcaputtakhādakapetavatthu
Vv_I,6[=6].1 Naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi
makkhikāparikiṇṇā va kā nu tvaṃ idha tiṭṭhasī ti. || 26 ||
Vv_I,6[=6].2 Ahaṃ bhadante petī 'mhi duggatā Yamalokikā
pāpakammaṃ karitvāna petalokaṃ ito gatā. || 27 ||
Vv_I,6[=6].3 Kālena pañca puttāni sāyaṃ pañca punāpare
vijāyitvāna khādāmi te pi nā honti me alaṃ. || 28 ||
Vv_I,6[=6].4 Pariḍayhati dhūmāyati khudāya hadayaṃ mama
pānīyaṃ na labhe pātum passa mam vyasanam gatan ti. || 29 ||
Vv_I,6[=6].5 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena puttamaṃsāni khādasī ti. || 30 ||
Vv_I,6[=6].6 Sapattī me gabbhinī āsi tassā pāpaṃ acetayiṃ
sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ. || 31 ||
Vv_I,6[=6].7 Tassā dvemāsiko gabbho lohitañ ñeva paggharī
tad'; assā mātā kupitā mayhaṃ ñātī samānayi,
sapathañ ca maṃ kāresi paribhāsāpayī ca maṃ. || 32 ||
Vv_I,6[=6].8 Sāhaṃ ghorañ ca sapathaṃ musāvādaṃ abhāsisaṃ:
puttamaṃsāni khādāmi sace taṃ pakataṃ mayā. || 33 ||
Vv_I,6[=6].9 Tassa kammavipākena musāvādassa cūbhayaṃ
puttamaṃsāni khādāmi pubbalohitamakkhitā ti. || 34 ||
Pañcaputtakhādakapetavatthu chattaṃ


[page 006]
6 Petavatthu
7 Sattaputtakhādakapetavatthu
Vv_I,7[=7].1 Naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi
makkhikāhi parikiṇṇā kā nu tvaṃ idha tiṭṭhasī ti. || 35 ||
Vv_I,7[=7].2 Ahaṃ bhadante petī 'mhi duggatā Yamalokikā
pāpakammaṃ karitvāna petalokaṃ ito gatā. || 36 ||
Vv_I,7[=7].3 Kālena satta puttāni sāyaṃ satta punāpare
vijāyitvāna khādāmi te pi nā honti me alaṃ. || 37 ||
Vv_I,7[=7].4 Pariḍayhati dhūmāyati khudāya hadayaṃ mama
nibbutiṃ nādhigacchāmi aggidaḍḍheva ātape ti. || 38 ||
Vv_I,7[=7].5 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ
Kissa kammavipākena puttamaṃsāni khādasī ti. || 39 ||
Vv_I,7[=7].6 Ahū mayhaṃ duve puttā ubho sampattayobbanā
sāhaṃ puttabalūpetā sāmikaṃ atimaññisaṃ. || 40 ||
Vv_I,7[=7].7 Tato me sāmiko kuddho sapattiṃ aññam ānayi
sā ca gabbhaṃ alabhittha, tassā pāpaṃ acetayiṃ. || 41 ||
Vv_I,7[=7].8 Sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ
tassā temāsiko gabbho pūtilohitako pati. || 42 ||
Vv_I,7[=7].9 Tad'; assā mātā kupitā mayhaṃ ñātī samānayi
sapathañ ca maṃ kāresi paribhāsāpayī ca maṃ. || 43 ||
Vv_I,7[=7].10 Sāham ghorañ ca sapathaṃ musāvādaṃ abhāsisaṃ:
puttamaṃsāni khādāmi sace taṃ pakataṃ mayā. || 44 ||
Vv_I,7[=7].11 Tassa kammavipākena musāvādassa cūbhayaṃ
puttamaṃsāni khādāmi pubbalohitamakkhitā ti. || 45 ||
Sattaputtakhādakapetavatthu sattamaṃ


[page 007]
7 Uragavagga
8 Goṇapetavatthu
Vv_I,8[=8].1 Kin nu ummattarūpo va lāyitvā haritaṃ tiṇaṃ,
khāda khādā ti lapasi gatasattaṃ jaraggavaṃ. || 46 ||
Vv_I,8[=8].2 Na hi annena pānena mato goṇo samuṭṭhahe
tvaṃ si bālo ca dummedho yathā t'; añño va dummatī ti. || 47 ||
Vv_I,8[=8].3 Ime pādā idaṃ sīsaṃ ayaṃ kāyo savāladhi
nettā tath'; eva tiṭṭhanti ayaṃ goṇo samuṭṭhahe. || 48 ||
Vv_I,8[=8].4 Nāyyakassa hatthapādā kāyo sīsañ ca dissati
rudaṃ mattikathūpasmiṃ nanu tvañ ñeva dummatī ti. || 49 ||
Vv_I,8[=8].5 Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ
vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || 50 ||
Vv_I,8[=8].6 Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ
yo me sokaparetassa pitusokaṃ apānudi. || 51 ||
Vv_I,8[=8].7 Svāhaṃ abbūḷhasallo 'smi sītibhūto 'smi nibbuto
na socāmi na rodāmi tava sutvāna māṇava. || 52 ||
Vv_I,8[=8].8 Evaṃ karonti sappaññā ye honti anukampakā
vinivattayanti sokamhā Sujāto pitaraṃ yathā ti. || 53 ||
Goṇapetavatthu aṭṭhamaṃ


[page 008]
8 Petavatthu
9 Mahāpesakārapetavatthu
Vv_I,9[=9].1 Gūthañ ca muttaṃ ruhirañ ca pubbaṃ
paribhuñjati kissa ayaṃ vipāko
ayan nu kim kammam akāsi nārī
yā sabbadā lohitapubbabhakkhā. || 54 ||
Vv_I,9[=9].2 Navāni vatthāni subhāni c'; eva
mudūni suddhāni ca lomasāni
dinnān'; imissā kiṭakā bhavanti
ayaṃ nu kiṃ kammam akāsi nārī ti. || 55 ||
Vv_I,9[=9].3 Bhariyā mam'; esā ahū bhadante
adāyikā maccharinī kadariyā
sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ
akkosati paribhāsatī ca: || 56 ||
Vv_I,9[=9].4 Gūthañ ca muttaṃ ruhirañ ca pubbaṃ
paribhuñja tvaṃ asuciṃ sabbakālaṃ
etaṃ te paralokasmiṃ hotu
vatthā ca te kiṭakasamā bhavantu
etādisaṃ duccaritaṃ caritvā
idhāgatā cirarattāya khādatī ti. || 57 ||
Mahāpesakārapetavatthu navamaṃ


[page 009]
9 Uragavagga
10 Khallāṭiyapetavatthu
Vv_I,10[=10].1 Kā nu antovimānasmiṃ tiṭṭhantī n'; upanikkhami
upanikkhamassu bhadde tvaṃ passāma taṃ mahiddhikan ti. || 58 ||
Vv_I,10[=10].2 Aṭṭiyāmi harāyāmi naggā nikkhamituṃ bahi
keseh'; amhi paṭicchannā puññaṃ me appakaṃ katan ti. || 59 ||
Vv_I,10[=10].3 Hand'; uttarīyaṃ dadāmi te imaṃ dussaṃ nivāsaya
imaṃ dussaṃ nivasetvā bahi nikkhama sobhane,
upanikkhamassu bhadde tvaṃ passāma tam bahiṭṭhitan ti. || 60 ||
Vv_I,10[=10].4 Hatthena hatthe te dinnaṃ na mayhaṃ upakappati
es'; etth'; upāsako saddho sammāsambuddhasāvako, || 61 ||
Vv_I,10[=10].5 Etaṃ acchādayitvāna mama dakkhiṇam ādisa
tathāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī ti. || 62 ||
Vv_I,10[=10].6 Tañ ca te nhāpayitvāna vilimpetvāna vāṇijā
vattheh'; acchādayitvāna tassā dakkhiṇam ādisuṃ. || 63 ||
Vv_I,10[=10].7 Samanantarānuddiṭṭhe vipāko upapajjatha
bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ. || 64 ||
Vv_I,10[=10].8 Tato suddhā sucivasanā kāsikuttamadhārinī
hasantī vimānā nikkhami dakkhiṇāya idaṃ phalan ti. || 65 ||
Vv_I,10[=10].9 Sucittarūpaṃ ruciraṃ vimānaṃ te pabhāsati
devate pucchitācikkha kissa kammass'; idaṃ phalan ti. || 66 ||
Vv_I,10[=10].10 Bhikkhuno caramānassa doṇinimmajjanaṃ ahaṃ
adāsiṃ ujubhūtassa vippasannena cetasā. || 67 ||
Vv_I,10[=10].11 Tassa kammassa kusalassa vipākaṃ dīgham antaraṃ
anubhomi vimānasmiṃ tañ ca dāni parittakaṃ. || 68 ||


[page 010]
10 Petavatthu
Vv_I,10[=10].12 Uddhaṃ catūhi māsehi kālakiriyā bhavissati
ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatiss'; ahaṃ. || 69 ||
Vv_I,10[=10].13 Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ
ayopākārapariyantaṃ ayasā paṭikujjitaṃ. || 70 ||
Vv_I,10[=10].14 Tassa ayomayā bhūmi jalitā tejasā yutā
samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. || 71 ||
Vv_I,10[=10].15 Tatthāhaṃ dīgham addhānam dukkham vedissa vedanaṃ
phalañ ca pāpakammassa tasmā socām'; ahaṃ bhusan ti. || 72 ||
Khallāṭiyapetavatthu dasamaṃ


[page 011]
11 Uragavagga
11 Nāgapetavatthu
Vv_I,11[=11].1 Purato va setena paleti hatthinā
majjhe pana assatarīrathena
pacchā ca kaññā sivikāya niyyati
obhāsayantī dasa sabbaso disā. || 73 ||
Vv_I,11[=11].2 Tumhe pana muggarahatthapāṇino
rudammukhā bhinnapabhinnagattā
manussabhūtā kim akattha pāpaṃ
yen'; aññamaññassa pivātha lohitan ti. || 74 ||
Vv_I,11[=11].3 Purato va yo gacchati kuñjarena
setena nāgena catukkamena
amhāka putto ahu jeṭṭhako so
dānāni datvāna sukhī pamodati. || 75 ||
Vv_I,11[=11].4 Yo so majjhe assatarīrathena
catubbhi yuttena suvaggitena
amhāka putto ahu majjhimo so
amaccharī dānapatī virocati. || 76 ||
Vv_I,11[=11].5 Yā sā ca pacchā sivikāya niyyati
nārī sapaññā migamandalocanā
amhāka dhītā ahu sā kaniṭṭhā
bhāgaḍḍhabhāgena sukhī pamodati. || 77 ||
Vv_I,11[=11].6 Ete ca dānāni adaṃsu pubbe
pasannacittā samaṇabrāhmaṇānaṃ
mayaṃ pana maccharino ahumhā
paribhāsakā samaṇabrāhmaṇānaṃ
ete padatvā paricārayanti
mayañ ca sussāma naḷo va chinno ti. || 78 ||
Vv_I,11[=11].7 Kiṃ tumhākaṃ bhojanaṃ kiṃ sayānaṃ
kathaṃ su yāpetha supāpadhammino
pahūtabhogesu anappakesu
sukhaṃ virādhāya dukh'; ajja pattā ti. || 79 ||
Vv_I,11[=11].8 Aññamaññaṃ vadhitvāna pivāma pubbalohitaṃ
bahum pītvā na dhātā homa na cchādimhase mayaṃ. || 80 ||
Vv_I,11[=11].9 Icc eva maccā paridevayanti
adāyakā pecca Yamassa ṭhāyino
ye te viditvā adhigamma bhoge
na bhuñjare nā pi karonti puññaṃ. || 81 ||


[page 012]
12 Petavatthu
Vv_I,11[=11].10 Te khuppipāsūpagatā parattha
petā ciraṃ jhāyare ḍayhamānā
kammāni katvāna dukhudrayāni
anubhonti dukkhaṃ kaṭukapphalāni. || 82 ||
Vv_I,11[=11].11 Ittaraṃ hi dhanaṃ dhaññaṃ ittaraṃ idha jīvitaṃ
ittaraṃ ittarato ñatvā dīpaṃ kayirātha paṇḍito. || 83 ||
Vv_I,11[=11].12 Ye te evaṃ pajānanti narā dhammassa kovidā
te dāne na ppamajjanti sutvā arahataṃ vaco ti. || 84 ||
Nāgapetavatthu ekādasamaṃ


[page 013]
13 Uragavagga
12 Uragapetavatthu
Vv_I,12[=12].1 Urago va tacaṃ jiṇṇaṃ hitvā gacchati saṃ tanuṃ
evaṃ sarīre nibbhoge pete kālakate sati, || 85 ||
Vv_I,12[=12].2 Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ
tasmā etaṃ na rodāmi gato so tassa yā gatī ti. || 86 ||
Vv_I,12[=12].3 Anabbhito tato āgā nānuññāto ito gato
yathāgato tathā gato tattha kā paridevanā. || 87 ||
Vv_I,12[=12].4 Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ
tasmā etaṃ na rodāmi gato so tassa yā gatī ti. || 88 ||
Vv_I,12[=12].5 Sace rode kisā assaṃ tattha me kiṃ phalaṃ siyā
ñātimittasuhajjānaṃ bhiyyo no aratī siyā. || 89 ||
Vv_I,12[=12].6 Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ
tasmā etaṃ na rodāmi gato so tassa yā gatī ti. || 90 ||
Vv_I,12[=12].7 Yathā pi dārako candaṃ gacchantam anurodati
evaṃ sampadam ev'; etaṃ yo petam anusocati. || 91 ||
Vv_I,12[=12].8 Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ
tasmā etaṃ na rodāmi gato so tassa yā gatī ti. || 92 ||
Vv_I,12[=12].9 Yathā pi brahme udakumbho bhinno appaṭisandhiyo
evaṃ sampadam ev'; etaṃ yo petam anusocati. || 93 ||
Vv_I,12[=12].10 Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ
tasmā etaṃ na rodāmi gato so tassa yā gatī ti. || 94 ||
Uragapetavatthu dvādasamaṃ
Tass'; uddānaṃ:
Khettañ ca sūkaraṃ pūti piṭṭhañ cā pi tirokuḍḍaṃ


[page 014]
14 Petavatthu
pañcā pi sattaputtañ ca goṇaṃ pesakārakañ ca
tathā khallāṭiyaṃ nāgaṃ dvādasaṃ uragañ c'; evā ti.
URAGAVAGGO PAṬHAMO


[page 015]
15
II UBBARIVAGGA
13 Saṃsāramocakapetavatthu
Vv_II,1[=13].1 Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā
upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī ti. || 95 ||
Vv_II,1[=13].2 Ahaṃ bhadante petī 'mhi duggatā Yamalokikā
pāpakammaṃ karitvāna petalokam ito gatā. || 96 ||
Vv_II,1[=13].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena petalokam ito gatā ti. || 97 ||
Vv_II,1[=13].4 Anukampakā mayhaṃ nāhesuṃ bhante
pitā ca mātā athavā pi ñātakā
ye maṃ niyojeyyuṃ: dadāhi dānaṃ
pasannacittā samaṇabrāhmaṇānaṃ. || 98 ||
Vv_II,1[=13].5 Ito ahaṃ vassasatāni pañca
yaṃ evarūpā vicarāmi naggā
khudāya taṇhāya ca khajjamānā
pāpassa kammassa phalaṃ mamedaṃ. || 99 ||
Vv_II,1[=13].6 Vandāmi taṃ ayya pasannacittā
anukampa maṃ dhīra mahānubhāva
datvā ca me ādissa yaṃ hi kiñci
mocehi maṃ duggatiyā bhadante ti. || 100 ||
Vv_II,1[=13].7 Sādhū ti so paṭissutvā Sāriputto 'nukampako
bhikkhūnaṃ ālopaṃ datvā pāṇimattañ ca colakaṃ
thālakassa ca pānīyaṃ tassā dakkhiṇam ādisi. || 101 ||
Vv_II,1[=13].8 Samanantarānuddiṭṭhe vipāko upapajjatha
bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ. || 102 ||


[page 016]
16 Petavatthu
Vv_II,1[=13].9 Tato suddhā sucivasanā kāsikuttamadhārinī
vicittavatthābharaṇā Sāriputtam upasaṅkamī ti. || 103 ||
Vv_II,1[=13].10 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 104 ||
Vv_II,1[=13].11 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 105 ||
Vv_II,1[=13].12 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 106 ||
Vv_II,1[=13].13 Uppaṇḍukiṃ kisaṃ chātaṃ naggaṃ āpatitacchaviṃ
muni kāruṇiko loke taṃ maṃ addakkhi duggataṃ. || 107 ||
Vv_II,1[=13].14 Bhikkhūnaṃ ālopaṃ datvā pāṇimattañ ca colakaṃ
thālakassa ca pānīyaṃ mama dakkhiṇam ādisi. || 108 ||
Vv_II,1[=13].15 Ālopassa phalaṃ passa bhattaṃ vassasataṃ dasa
bhuñjāmi kāmakāminī anekarasavyañjanaṃ. || 109 ||
Vv_II,1[=13].16 Pāṇimattassa colassa vipākaṃ passa yādisaṃ
yāvatā Nandarājassa vijitasmiṃ paṭicchadā, || 110 ||
Vv_II,1[=13].17 Tato bahutarā bhante vatthān'; acchādanāni me
koseyyakambalīyāni khomakappāsikāni ca. || 111 ||
Vv_II,1[=13].18 Vipulā ca mahagghā ca te p'; ākāse 'valambare
sāhaṃ taṃ paridahāmi yaṃ yaṃ hi manaso piyaṃ. || 112 ||
Vv_II,1[=13].19 Thālakassa ca pānīyaṃ vipākaṃ passa yādisaṃ
gambhīrā caturassā ca pokkharañño sunimmitā. || 113 ||
Vv_II,1[=13].20 Setodakā supatitthā sītā appaṭigandhiyā
padumuppalasañchannā vārikiñjakkhapūritā. || 114 ||
Vv_II,1[=13].21 Sāhaṃ ramāmi kīḷāmi modāmi akutobhayā
muniṃ kāruṇikaṃ loke bhante vanditum āgatā ti. || 115 ||
Saṃsāramocakapetavatthu paṭhamaṃ


[page 017]
17 Ubbarivagga
14 Sāriputtattherassa Mātupetavatthu
Vv_II,2[=14].1 Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā
upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī ti. || 116 ||


[page 018]
18 Petavatthu
Vv_II,2[=14].2 Ahaṃ te sakiyā mātā pubbe aññāsu jātisu
upapannā pettivisayaṃ khuppipāsasamappitā. || 117 ||
Vv_II,2[=14].3 Chaḍḍitaṃ khipitaṃ kheḷaṃ siṅghāṇikaṃ silesumaṃ
vasañ ca ḍayhamānānaṃ vijātānañ ca lohitaṃ, || 118 ||
Vv_II,2[=14].4 Vaṇitānañ ca yaṃ ghānasīsacchinnāna lohitaṃ
khudāparetā bhuñjāmi itthipurisanissitaṃ. || 119 ||
Vv_II,2[=14].5 Pubbalohitaṃ bhakkhāmi pasūnaṃ mānusāna ca
alenā anagārā ca nīlamañcaparāyanā. || 120 ||
Vv_II,2[=14].6 Dehi puttaka me dānaṃ datvāna uddisāhi me
app eva nāma muñceyyaṃ pubbalohitabhojanā. || 121 ||
Vv_II,2[=14].7 Mātuyā vacanaṃ sutvā Upatisso 'nukampako
āmantayī Moggallānaṃ Anuruddhañ ca Kappinaṃ. || 122 ||
Vv_II,2[=14].8 Catasso kuṭiyo katvā saṅghe cātuddise adā
kuṭiyo annapānañ ca mātu dakkhiṇam ādisi. || 123 ||
Vv_II,2[=14].9 Samanantarānuddiṭṭhe vipāko upapajjatha
bhojanaṃ pānīyaṃ vatthaṃ dakkhiṇāya idaṃ phalaṃ. || 124 ||
Vv_II,2[=14].10 Tato suddhā sucivasanā kāsikuttamadhārinī
vicittavatthābharaṇā Kolitaṃ upasaṅkamī ti. || 125 ||
Vv_II,2[=14].11 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 126 ||
Vv_II,2[=14].12 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 127 ||
Vv_II,2[=14].13 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 128 ||
Vv_II,2[=14].14 Sāriputtass'; ahaṃ mātā pubbe aññāsu jātisu
upapannā pettivisayaṃ khuppipāsasamappitā. || 129 ||
Vv_II,2[=14].15 Chaḍḍitaṃ khipitaṃ kheḷaṃ siṅghānikaṃ silesumaṃ
vasañ ca ḍayhamānānaṃ vijātānañ ca lohitaṃ, || 130 ||
Vv_II,2[=14].16 Vaṇitānañ ca yaṃ ghānasīsacchinnāna lohitaṃ
khudāparetā bhuñjāmi itthipurisanissitaṃ. || 131 ||
Vv_II,2[=14].17 Pubbalohitaṃ bhakkhāmi pasūnaṃ mānusāna ca
alenā anagārā ca nīlamañcaparāyanā. || 132 ||


[page 019]
19 Ubbarivagga
Vv_II,2[=14].18 Sāriputtassa dānena modāmi akutobhayā
muniṃ kāruṇikaṃ loke bhante vanditum āgatā ti. || 133 ||
Sāriputtatherassa mātupetavatthu dutiyaṃ

15 Mattāpetavatthu
Vv_II,3[=15].1 Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā
upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī ti. || 134 ||
Vv_II,3[=15].2 Ahaṃ Mattā tuvaṃ Tissā sapattī te pure ahuṃ
pāpakammaṃ karitvāna petalokam ito gatā ti. || 135 ||
Vv_II,3[=15].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena petalokam ito gatā ti. || 136 ||


[page 020]
20 Petavatthu
Vv_II,3[=15].4 Caṇḍī ca pharusā c'; āsiṃ issukī maccharī saṭhī
tāhaṃ durattuṃ vatvāna petalokam ito gatā ti. || 137 ||
Vv_II,3[=15].5 Sabbaṃ aham pi jānāmi yathā tvaṃ caṇḍikā ahu
aññañ ca kho taṃ pucchāmi kenāsi paṃsukuṇṭhitā. || 138 ||
Vv_II,3[=15].6 Sīsaṃ nahātā tvaṃ āsi sucivatthā alaṅkatā
ahañ ca kho taṃ adhimattaṃ samalaṅkatatarā tayā. || 139 ||
Vv_II,3[=15].7 Tassā me pekkhamānāya sāmikena samantayi
tato me issā vipulā kodho me samajāyatha. || 140 ||
Vv_II,3[=15].8 Tato paṃsuṃ gahetvāna paṃsunā taṃ hi okiriṃ
tassa kammavipākena ten'; amhi paṃsukuṇṭhitā. || 141 ||
Vv_II,3[=15].9 Sabbaṃ aham pi jānāmi paṃsunā maṃ tvam okiri
aññañ ca kho taṃ pucchāmi kena khajjasi kacchuyā. || 142 ||
Vv_II,3[=15].10 Bhesajjahārī ubhayo vanantaṃ agamimhase
tvañ ca bhesajjam āhari aham pi kapikacchuno. || 143 ||
Vv_II,3[=15].11 Tassā tyājānamānaya seyyaṃ tyāhaṃ samokiriṃ
tassa kammavipākena tena khajjāmi kacchuyā. || 144 ||
Vv_II,3[=15].12 Sabbaṃ aham pi jānāmi seyyaṃ me tvaṃ samokiri
aññañ ca kho taṃ pucchāmi kenāsi naggiyā tuvaṃ. || 145 ||
Vv_II,3[=15].13 Sahāyānaṃ samayo āsi {ñātīnaṃ} samitī ahu
tvañ ca āmantitā āsi sasāminī no ca kho ahaṃ. || 146 ||
Vv_II,3[=15].14 Tassā tyājānamānāya dussaṃ tyāhaṃ apānudiṃ
tassa kammavipākena ten'; amhi naggiyā ahaṃ. || 147 ||
Vv_II,3[=15].15 Sabbaṃ aham pi jānāmi dussaṃ me tvaṃ apānudi
aññañ ca kho taṃ pucchāmi kenāsi gūthagandhinī. || 148 ||
Vv_II,3[=15].16 Tava gandhañ ca mālañ ca paccagghañ ca vilepanaṃ
gūthakūpe atāresiṃ taṃ pāpaṃ pakataṃ mayā.
tassa kammavipākena ten'; amhi gūthagandhinī. || 149 ||
Vv_II,3[=15].17 Sabbaṃ aham pi jānāmi taṃ pāpaṃ pakataṃ tayā
aññañ ca kho taṃ pucchāmi kenāsi duggatā tuvaṃ. || 150 ||
Vv_II,3[=15].18 Ubhinnaṃ samakaṃ āsi yaṃ gehe vijjate dhanaṃ
santesu deyyadhammesu dīpaṃ nākasim attano,
tassa kammavipākena ten'; amhi duggatā ahaṃ. || 151 ||


[page 021]
21 Ubbarivagga
Vv_II,3[=15].19 Tad eva maṃ tvaṃ avaca pāpakammaṃ nisevasi
na hi pāpehi kammehi sulabhāhosi suggati. || 152 ||
Vv_II,3[=15].20 Vāmato maṃ tvaṃ paccesi atho pi maṃ usuyyasi
passa pāpānaṃ kammānaṃ vipāko hoti yādiso. || 153 ||
Vv_II,3[=15].21 Te gharadāsiyo āsuṃ tān'; evābharaṇān'; ime
te c'; aññe paricārenti na bhogā honti sassatā. || 154 ||
Vv_II,3[=15].22 Idāni Bhūtassa pitā āpaṇā geham ehiti
app eva te dade kiñci mā su tāva ito agā. || 155 ||
Vv_II,3[=15].23 Naggā dubbaṇṇarūpāmhi kisā dhamanisanthatā
kopīnam etaṃ itthīnaṃ mā maṃ Bhūtapitāddasa. || 156 ||
Vv_II,3[=15].24 Handa Kiṃ tāhaṃ dammi kiṃ vā ca te karom'; ahaṃ
yena tvaṃ sukhitā assa sabbakāmasamiddhinī. || 157 ||
Vv_II,3[=15].25 Cattāro bhikkhū saṅghato cattāro puna puggalā
aṭṭha bhikkhū bhojayitvā mama dakkhiṇam ādisa
tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī. || 158 ||
Vv_II,3[=15].26 Sādhū ti sā paṭissutvā bhojayitvāṭṭha bhikkhavo
vattheh'; acchādayitvāna tassā dakkhiṇam ādisi. || 159 ||
Vv_II,3[=15].27 Samanantarānuddiṭṭhe vipāko upapajjatha
bhojanacchādanapāṇīyaṃ, dakkhiṇāya idaṃ phalaṃ. || 160 ||
Vv_II,3[=15].28 Tato suddhā sucivasanā kāsikuttamadhārinī
vicittavatthābharaṇā sapattiṃ upasaṅkami. || 161 ||
Vv_II,3[=15].29 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 162 ||
Vv_II,3[=15].30 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 163 ||
Vv_II,3[=15].31 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 164 ||
Vv_II,3[=15].32 Ahaṃ Mattā tuvaṃ Tissā sapattī te pure ahuṃ
pāpakammaṃ karitvāna petalokam ito gatā. || 165 ||
Vv_II,3[=15].33 Tava dānena dinnena modāmi akutobhayā
ciraṃ jīvāhi bhaginī saha sabbehi ñātibhi
asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattinaṃ. || 166 ||


[page 022]
22 Petavatthu
Vv_II,3[=15].34 Idha dhammaṃ caritvāna dānaṃ datvāna sobhane
vineyya maccheramalaṃ sumūlaṃ
aninditā saggam upehi ṭhānan ti. || 167 ||
Mattāpetavatthu tatiyaṃ


[page 023]
23 Ubbarivagga
16 Nandāpetavatthu
Vv_II,4[=16].1 Kāḷī dubbaṇṇarūpāsi pharusā bhīrudassanā
piṅgalāsi kaḷārāsi na taṃ maññāmi mānusin ti. || 168 ||
Vv_II,4[=16].2 Ahaṃ Nandā Nandasena bhariyā te pure ahuṃ
pāpakammaṃ karitvāna petalokam ito gatā ti. || 169 ||.
Vv_II,4[=16].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena petalokam ito gatā ti. || 170 ||
Vv_II,4[=16].4 Caṇḍī pharusavācā ca tayi c'; āsiṃ agāravā
tāhaṃ duruttaṃ vatvāna petalokam ito gatā ti. || 171 ||
Vv_II,4[=16].5 Hand'; uttarīyaṃ dadāmi te idaṃ dussaṃ nivāsaya
imaṃ dussaṃ nivāsetvā ehi nessāmi taṃ gharaṃ. || 172 ||
Vv_II,4[=16].6 Vatthañ ca annapānañ ca lacchasi tvaṃ gharaṃ gatā
putte ca te passissasi suṇisāyo ca dakkhasi. || 173 ||
Vv_II,4[=16].7 Hatthena hatthe te dinnaṃ na mayhaṃ upakappati
bhikkhū ca sīlasampanne vītarāge bahussute, || 174 ||
Vv_II,4[=16].8 Tappehi annapānena mama dakkhiṇam ādisa
tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī. || 175 ||
Vv_II,4[=16].9 Sādhū ti so paṭissutvā dānaṃ vipulam ākiri
annaṃ pānaṃ khādanīyaṃ vatthā-senāsanāni ca,
chattaṃ gandhañ ca mālañ ca vividhā ca upāhanā. || 176 ||
Vv_II,4[=16].10 Bhikkhū ca sīlasampanne vītarāge bahussute
tappetvā annapānena tassā dakkhiṇam ādisi. || 177 ||


[page 024]
24 Petavatthu
Vv_II,4[=16].11 Samanantarānuddiṭṭhe vipāko upapajjatha
bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ. || 178 ||
Vv_II,4[=16].12 Tato suddhā sucivasanā kāsikuttamadhārinī
vicittavatthābharaṇā sāmikaṃ upasaṅkami. || 179 ||
Vv_II,4[=16].13 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate
obhāsentī disā sabbā osadhī viya tārakā, || 180 ||
Vv_II,4[=16].14 Kena t'; etādiso vaṇṇo kena te idha-m-ijjhati
uppajjanti ca te bhogā ye keci manaso piyā. || 181 ||
Vv_II,4[=16].15 Pucchāmi taṃ devi mahānubhāve
manussabhūtā kim akāsi puññaṃ
kenāsi evaṃ jalitānubhāvā
vaṇṇo ca te sabbadisā pabhāsatī ti. || 182 ||
Vv_II,4[=16].16 Ahaṃ Nandā Nandasena bhariyā te pure ahuṃ
pāpakammaṃ karitvāna petalokam ito gatā. || 183 ||
Vv_II,4[=16].17 Tava dinnena dānena modāmi akutobhayā
ciraṃ jīva gahapati saha sabbehi ñātibhi,
asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattinaṃ. || 184 ||
Vv_II,4[=16].18 Idha dhammaṃ caritvāna dānaṃ datvāna gahapati
vineyya maccheramalaṃ samūlaṃ
anindito saggam upehi ṭhānan ti. || 185 ||
Nandāpetavatthu tatiyaṃ


[page 025]
25 Ubbarivagga
17 Maṭṭakuṇḍalīpetavatthu
Vv_II,5[=17].1-21 See Vimānavatthu No.. || 186-206 ||
Maṭṭakuṇḍalīpetavatthu pañcamaṃ
18 Kaṇhapetavatthu
Vv_II,6[=18].1 Uṭṭhehi Kaṇha kiṃ sesi ko attho supanena te
yo ca tuyhaṃ sako bhātā hadayaṃ cakkhuṃ va dakkhiṇaṃ,
tassa vātā balīyanti Ghato jappati Kesavā ti. || 207 ||
Vv_II,6[=18].2 Tassa taṃ vacanaṃ sutvā Rohiṇeyyassa Kesavo
taramānarūpo vuṭṭhāsi bhātusokena aṭṭito. || 208 ||
Vv_II,6[=18].3 Kin nu ummattarūpo va kevalaṃ Dvārakaṃ imaṃ
saso saso ti lapasi kīdisaṃ sasam icchasi. || 209 ||
Vv_II,6[=18].4 Sovaṇṇamayaṃ maṇimayaṃ lohamayaṃ atha rūpiyāmayaṃ
saṅkhasilāpavāḷamayaṃ kārayissāmi te sasaṃ. || 210 ||
Vv_II,6[=18].5 Santi aññe pi sasakā araññe vanagocarā
te pi te ānayissāmi kīdisaṃ sasam icchasī ti. || 211 ||
Vv_II,6[=18].6 Nāham ete sase icche ye sasā paṭhavissitā
candato sasam icchāmi taṃ me ohara Kesavā ti. || 212 ||
Vv_II,6[=18].7 So nūna madhuraṃ ñāti jīvitaṃ vijahissasi
apatthiyaṃ patthayasi candato sasam icchasī ti. || 213 ||
Vv_II,6[=18].8 Evañ ce Kaṇha jānāsi yath'; aññam anusāsasi
kasmā pure mataṃ puttaṃ ajjāpi-m-anusocasī ti. || 214 ||
Vv_II,6[=18].9 Ye na labbhā manussena amanussena vā pana:
jāto me mā marī putto kuto labbhā alabbhiyaṃ. || 215 ||
Vv_II,6[=18].10 Na mantā mūlabhesajjā osadhehi dhanena vā
sakkā ānayituṃ Kaṇha yaṃ petam anusocasi. || 216 ||


[page 026]
26 Petavatthu
Vv_II,6[=18].11 Mahaddhanā mahābhogā raṭṭhavanto pi khattiyā
pahūtadhanadhaññāse te pi no ajarāmarā. || 217 ||
Vv_II,6[=18].12 Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā
ete c'; aññe ca jātiyā te pi no ajarāmarā. || 218 ||
Vv_II,6[=18].13 Ye mantaṃ parivattenti chaḷaṅgaṃ brahmacintitaṃ
ete c'; aññe ca vijjāya te pi no ajarāmarā. || 219 ||
Vv_II,6[=18].14 Isayo vā pi ye santā saññatattā tapassino
sarīram te pi kālena vijahanti tapassino. || 220 ||
Vv_II,6[=18].15 Bhāvitattā arahanto katakiccā anāsavā
nikkhipanti imaṃ dehaṃ puññapāpaparikkhayā ti. || 221 ||
Vv_II,6[=18].16 Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ
vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || 222 ||
Vv_II,6[=18].17 Abbūḷhaṃ vata me sallaṃ sokaṃ badayanissitaṃ
yo me sokaparetassa puttasokaṃ apānudi. || 223 ||
Vv_II,6[=18].18 So 'haṃ abhuḷhasallo 'smi sītibhūto 'smi nibbuto
na socāmi na rodāmi tava sutvāna bhāsitaṃ. || 224 ||
Vv_II,6[=18].19 Evaṃ karonti sappaññā ye honti anukampakā
vinivattayanti sokamhā Ghato jeṭṭhaṃ va bhātaraṃ. || 225 ||
Vv_II,6[=18].20 Yassa etādisā honti amaccā paricārakā
subhāsitena anvesi Ghato jeṭṭhaṃ va bhātaran ti. || 226 ||
Kaṇhapetavatthu chaṭṭhaṃ


[page 027]
27 Ubbarivagga
19 Dhanapālapetavatthu
Vv_II,7[=19].1 Naggo dubbaṇṇarūpo 'si kiso dhamanisanthato
upphāsuliko kisiko ko nu tvaṃ asi mārisā ti. || 227 ||
Vv_II,7[=19].2 Ahaṃ bhadante peto 'mhi duggato Yamalokiko
pāpakammaṃ karitvāna petalokam ito gato ti. || 228 ||
Vv_II,7[=19].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena petalokam ito gato ti. || 229 ||
Vv_II,7[=19].4 Nagaraṃ atthi Dasaṇṇānam Erakacchan ti vissutaṃ
tattha seṭṭhi pure āsiṃ Dhanapālo ti maṃ vidū. || 230 ||
Vv_II,7[=19].5 Asīti sakaṭavāhānaṃ hiraññassa ahosi me
pahūtaṃ me jātarūpaṃ muttā vaḷuriyā bahū. || 231 ||
Vv_II,7[=19].6 Tāva mahaddhanassāpi na me dātuṃ piyaṃ ahu
pidahitvā dvāraṃ bhuñjāmi: mā maṃ yācanakāddasuṃ. || 232 ||
Vv_II,7[=19].7 Assaddho maccharī c'; āsiṃ kadariyo paribhāsako
dadantānaṃ karontānaṃ vārayissaṃ bahujjanaṃ: || 233 ||


[page 028]
28 Petavatthu
Vv_II,7[=19].8 Vipāko natthi dānassa saññamassa kuto phalaṃ
pokkharaññodapānāni ārāmāni ca ropite
papāyo ca vināsesiṃ dugge saṅkamanāni ca. || 234 ||
Vv_II,7[=19].9 Svāhaṃ akatakalyāṇo katapāpo tato cuto
upapanno pettivisayaṃ khuppipāsasamapito. || 235 ||
Vv_II,7[=19].10 Pañcapaṇṇāsavassāni yato kālakato ahaṃ
nābhijānāmi bhuttaṃ vā pītaṃ vā pana pāniyaṃ. || 236 ||
Vv_II,7[=19].11 Yo saṃyamo so vināso yo vināso so saṃyamo
petā hi kira jānanti yo saṃyamo so vināso. || 237 ||
Vv_II,7[=19].12 Ahaṃ pure saṃyamissaṃ nādāsiṃ bahuke dhane
santesu deyyadhammesu dīpaṃ nakāsim attano. || 238 ||
Vv_II,7[=19].13 Svāhaṃ pacchānutappāmi attakammaphalūpago
uddhaṃ catūhi māsehi kālakiriyā bhavissati,
ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatiss'; ahaṃ. || 239 ||
Vv_II,7[=19].14 Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ
ayopākārapariyantaṃ ayasā paṭikujjitaṃ. || 240 ||
Vv_II,7[=19].15 Tassa ayomayā bhūmi jalitā tejasā yutā
samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. || 241 ||
Vv_II,7[=19].16 Tatthāhaṃ dīgham addhānaṃ dukkhaṃ vedissa vedanaṃ
phalaṃ pāpassa kammassa tasmā socām'; ahaṃ bhusaṃ. || 242 ||
Vv_II,7[=19].17 Taṃ vo vadāmi bhaddaṃ vo yāvant'; ettha samāgatā
mākattha pāpakaṃ kammaṃ āvī vā yadi vā raho. || 243 ||
Vv_II,7[=19].18 Sace taṃ pāpakaṃ kammaṃ karissatha karotha vā
na vo dukkhā pamutt'; atthi uppaccāpi palāyataṃ. || 244 ||
Vv_II,7[=19].19 Matteyyā hotha petteyyā kule jeṭṭhāpacāyikā
sāmaññā hotha brahmaññā evaṃ saggaṃ gamissathā ti. || 245 ||
Dhanapālapetavatthu sattamaṃ


[page 029]
29 Ubbarivagga
20 Cūḷaseṭṭhipetavatthu
Vv_II,8[=20].1 Naggo kiso pabbajito 'si bhante
rattiṃ kuhiṃ gacchasi kissa hetu
ācikkha me taṃ api sakkuṇemu
sabbena vittaṃ paṭipādaye tuvan ti. || 246 ||
Vv_II,8[=20].2 Bārāṇasī nagaraṃ dūraghuṭṭhaṃ
tatthāhaṃ gahapati aḍḍhako dīno
adātā gedhitamano āmisasmiṃ
dussīlyena Yamavisayamhi patto. || 247 ||
Vv_II,8[=20].3 So sūcikāya kilamito tehi
ten'; eva ñātisu yāmi āmisakiñcihetu
adānasīlā na ca saddahanti:
dānaphalaṃ hoti paramhi loke. || 248 ||


[page 030]
30 Petavatthu
Vv_II,8[=20].4 Dhītā ca mayhaṃ lapate abhikkhaṇaṃ;
dassāmi dānaṃ pitunnaṃ pitāmahānaṃ
upakkhaṭaṃ parivisayanti brāhmaṇe
yāmy'; ahaṃ Andhakavindaṃ bhottuṃ. || 249 ||
Vv_II,8[=20].5 Tam avoca rājā: anubhaviyāna tam pi
eyyāsi khippaṃ aham pi karissaṃ pūjaṃ
ācikkha me taṃ yadi atthi hetu
saddhāyitaṃ hetuvaco suṇomi. || 250 ||
Vv_II,8[=20].6 Tathā ti vatvā agamāsi tattha
bhuñjiṃsu bhattaṃ na ca pana dakkhiṇārahā
paccāgami Rājagahaṃ punāparaṃ
pātur ahosi purato janādhipassa. || 251 ||
Vv_II,8[=20].7 Disvāna petaṃ. punar eva āgataṃ
rājā avoca: aham api kiṃ dadāmi
ācikkha me taṃ yadi atthi hetu
yena tuvaṃ cirataraṃ pīṇito siyā. || 252 ||
Vv_II,8[=20].8 Buddhañ ca saṅghaṃ parivisiyāna rāja
annena pānena pi cīvarena
taṃ dakkhiṇaṃ ādisā me hitāya
evaṃ ahaṃ cirataraṃ pīṇito siyā. || 253 ||
Vv_II,8[=20].9 Tato ca rājā nipatitva tāvade
dānaṃ sahatthā atulaṃ daditvā
saṅghe ārocayī pakatiṃ tathāgatassa
tassa ca petassa dakkhiṇaṃ ādisittha. || 254 ||
Vv_II,8[=20].10 So pūjito ativiya sobhamāno
pātur ahosi purato janādhipassa:
yakkho 'ham asmi paramiddhipatto
na mayham iddhi samasadisā mānusā. || 255 ||
Vv_II,8[=20].11 Passānubhāvaṃ aparimitaṃ mamedaṃ
tayānuddiṭṭhaṃ atulaṃ daditvā saṅghe
santappito satataṃ sadā bahūhi
yāmi ahaṃ sukhito manussadevā ti. || 256 ||
Cūḷaseṭṭhipetavatthu aṭṭhamaṃ
BHĀṆAVĀRAṂ PAṬHAMAṂ


[page 031]
31 Ubbarivagga
[FOOTNOTES]

[page 032]
32 Petavatthu
21 Aṅkurapetavatthu
Vv_II,9[=21].1 Yassa atthāya gacchāma Kambojaṃ dhanahārakā
ayaṃ kāmadado yakkho imaṃ yakkhaṃ nīyāmase. || 257 ||
Vv_II,9[=21].2 Imaṃ yakkhaṃ gahetvāna sādhukena pasayha vā
yānaṃ āropayitvāna khippaṃ gacchāma Dvāraka ti. || 258 ||
Vv_II,9[=21].3 Yassa rukkhassa chāyaya nisīdeyya sayeyya vā
na tassa sākhaṃ bhindeyya mittadubbho hi pāpako ti. || 259 ||
Vv_II,9[=21].4 Yassa rukkhassa chāyāya nisīdeyya sayeyya vā
khandham pi tassa chindeyya attho ce tādiso siyā ti. || 260 ||
Vv_II,9[=21].5 Yassa rukkhassa chāyāya nisīdeyya sayeyya vā
na tassa pattaṃ bhindeyya mittadubbho hi pāpako ti. || 261 ||
Vv_II,9[=21].6 Yassa rukkhassa chāyāya nisīdeyya sayeyya vā
samūlam pi taṃ abhuyha attho ce tādiso siyā ti. || 262 ||
Vv_II,9[=21].7 Yass'; ekarattim pi ghare vaseyya
Yatth'; annapānaṃ puriso labhetha
na tassa pāpaṃ manasā pi cetaye
kataññutā sappurisehi vaṇṇitā. || 263 ||
Vv_II,9[=21].8 Yass'; ekarattim pi ghare vaseyya
annena pānena upaṭṭhito siyā
na tassa pāpaṃ manasā pi cetaye
adubbhapāṇī dahate mittadubbhiṃ. || 264 ||
Vv_II,9[=21].9 Yo pubbe katakalyāṇo pacchā pāpena hiṃsati
allapāṇihato poso na so bhadrāni passatī ti. || 265 ||
Vv_II,9[=21].10 Nāhaṃ devena vā manussena vā
issariyena vāhaṃ suppasayho
yakkho 'ham asmi paramiddhipatto
dūraṅgamo vaṇṇabalūpapanno ti. || 266 ||
Vv_II,9[=21].11 Pāṇi te sabbasovaṇṇo pañcadhāro madhussavo
nānā rasā paggharanti maññe 'haṃ taṃ purindadaṃ. || 267 ||
Vv_II,9[=21].12 N'; amhi devo na gandhabbo nāpi Sakko purindado
petaṃ maṃ Aṅkura jānāhi Bheruvamhā idhāgatan ti. || 268 ||


[page 033]
33 Ubbarivagga
Vv_II,9[=21].13 Kiṃsīlo kiṃsamācāro Bheruvasmiṃ pure tuvaṃ
kena te brahmacariyena puññaṃ pāṇimhi ijjhati. || 269 ||
Vv_II,9[=21].14 Tunnavāyo pure āsiṃ Bheruvasmiṃ tadā ahaṃ
sukicchavutti kapaṇo na me vijjati dātave. || 270 ||
Vv_II,9[=21].15 Āvesanañ ca me āsi Asayhassa upantike
saddhassa dānapatino katapuññassa lajjino. || 271 ||
Vv_II,9[=21].16 Tattha yācanakā yanti {nānāgottā} vanibbakā
te ca maṃ tattha pucchanti Asayhassa nivesanaṃ: || 272 ||
Vv_II,9[=21].17 Kattha gacchāma bhaddaṃ vo kattha dānaṃ padīyati.
Tesāhaṃ puṭṭho vakkhāmi Asayhassa nivesanaṃ, || 273 ||
Vv_II,9[=21].18 Paggayha dakkhiṇaṃ bāhuṃ: ettha gacchatha bhaddaṃ vo
ettha dānaṃ padīyati Asayhassa nivesane. || 274 ||
Vv_II,9[=21].19 Tena pāṇi kāmadado tena pāṇi madhussavo
tena me brahmacariyena puññaṃ pāṇimhi ijjhatī ti. || 275 ||
Vv_II,9[=21].20 Na kira tvaṃ adā dānaṃ sakapāṇīhi kassaci
parassa dānaṃ anumodamāno pāṇiṃ paggayha pāvadi. || 276 ||
Vv_II,9[=21].21 Tena pāni kāmadado tena pāṇi madhussavo
tena te brahmacariyena puññaṃ pāṇimhi ijjhati. || 277 ||
Vv_II,9[=21].22 Yo so dānam adā bhante pasanno sakapāṇihi
so hitvā mānusaṃ dehaṃ kin nu so disetaṃ gato. || 278 ||
Vv_II,9[=21].23 Nāhaṃ pajānāmi asayhasāhino
aṅgīrasassa gatim āgatiṃ vā
sutañ ca me Vessavaṇassa santike
sakkassa sahavyataṃ gato Asayho. || 279 ||
Vv_II,9[=21].24 Alam eva kātuṃ kalyāṇaṃ dānaṃ dātuṃ yathārahaṃ
pāṇiṃ kāmadadaṃ disvā ko puññaṃ na karissati. || 280 ||
Vv_II,9[=21].25 So hi nūna ito gantvā anuppatvāna Dvārakaṃ
dānaṃ paṭṭhāpayissāmi yaṃ mam'; assa sukhāvahaṃ. || 281 ||
Vv_II,9[=21].26 Dassām'; annañ ca pānañ ca vatthasenāsanāni ca
papañ ca udapānañ ca dugge saṅkamanāni cā ti. || 282 ||
Vv_II,9[=21].27 Kena te aṅgulī kuṇṭhā mukhañ ca kuṇḍalīkataṃ
akkhīni ca paggharanti kiṃ pāpaṃ pakataṃ tayā ti. || 283 ||


[page 034]
34 Petavatthu
Vv_II,9[=21].28 Aṅgīrarasassa gahapatino saddhassa gharam esino
tassāhaṃ dānavissagge dāne adhikato ahuṃ. || 284 ||
Vv_II,9[=21].29 Tattha yācanake disvā āgate bhojanatthike
ekam antaṃ apakkamma akāsiṃ kuṇḍalīmukhaṃ. || 285 ||
Vv_II,9[=21].30 Tena me aṅgulī kuṇṭhā mukhañ ca kuṇḍalīkataṃ
akkhīni ca paggharanti taṃ pāpaṃ pakataṃmayā ti. || 286 ||
Vv_II,9[=21].31 Dhammena te kāpurisa mukhañ ca kuṇḍalīkataṃ akkhīni ca paggharanti
yaṃ tvaṃ parassa dānassa akāsi kuṇḍalīmukhan ti. || 287 ||
Vv_II,9[=21].32 Kathaṃ hi dānaṃ dadamāno kareyya parapattiyaṃ
annapānaṃ khādanīyaṃ vatthasenāsanāni ca ti. || 288 ||
Vv_II,9[=21].33 So hi nūna ito gantvā anuppatvāna Dvārakaṃ
dānaṃ paṭṭhāpayissāmi yaṃ mam'; assa sukhāvahaṃ. || 289 ||
Vv_II,9[=21].34 Dassām'; annañ ca pānañ ca vatthasenāsanāni ca
papañ ca udapānañ ca dugge saṅkamanāni ca. || 290 ||
Vv_II,9[=21].35 Tato hi so nivattitvā anuppatvāna Dvārakaṃ
dānaṃ paṭṭhayi Aṅkuro yaṃ tumassa sukhāvahaṃ. || 291 ||
Vv_II,9[=21].36 Adā annañ ca pānañ ca vatthasenāsanāni ca
papañ ca udapānañ ca vippasannena cetasā: || 292 ||
Vv_II,9[=21].37 Ko chāto ko ca tasito ko vatthaṃ parivassati
kassa santāni yoggāni ito yojentu vāhanaṃ. || 293 ||
Vv_II,9[=21].38 Ko chatt'; icchati gandhañ ca ko mālaṃ ko upāhanaṃ
iti ssu tattha ghosenti kappakā sūda-māgadhā
sadā sayañ ca pāto ca Aṅkurassa nivesane ti. || 294 ||
Vv_II,9[=21].39 Sukhaṃ supati Aṅkuro iti jānāti maṃ jano
dukkhaṃ supāmi Sindhaka yaṃ na passāmi yācake. || 295 ||
Vv_II,9[=21].40 Sukhaṃ supati Aṅkuro iti jānāti maṃ jano
dukkhaṃ supāmi Sindhaka appake su vanibbake ti. || 296 ||
Vv_II,9[=21].41 Sakko ce te varaṃ dajjā Tāvatiṃsānam issaro
Kissa sabbassa lokassa varamāno varaṃ vare ti. || 297 ||
Vv_II,9[=21].42 Sakko ce me varaṃ dajjā Tāvatiṃsānam issaro
kāluṭṭhitassa me sato suriyass'; uggamanaṃ pati
dibbā bhakkhā pātubhaveyyuṃ sīlavanto ca yācakā. || 298 ||


[page 035]
35 Ubbarivagga
Vv_II,9[=21].43. Dadato me na khīyetha datvā nānutappeyy'; ahaṃ
dadaṃ cittaṃ pasādeyyaṃ evaṃ Sakkaṃ varaṃ vare ti. || 299 ||
Vv_II,9[=21].44 Na sabbavittāni pare pavecche
dadeyya dānañ ca dhanañ ca rakkhe
tasmā hi dānā dhanam eva seyyo
atippadānena kulā na honti. || 300 ||
Vv_II,9[=21].45 Adānaṃ atidānañ ca nappasaṃsanti paṇḍitā
tasmā hi dānā dhanam eva seyyo
samena vatteyya sa dhīradhammo ti. || 301 ||
Vv_II,9[=21].46 Aho vatā re aham eva dajjaṃ
santo hi maṃ sappurisā bhajeyyuṃ
megho va ninnān'; abhipūrayanto
santappaye sabbavanibbakānaṃ. || 302 ||
Vv_II,9[=21].47 Yassa yācanake disvā mukhavaṇṇo pasīdati
datvā attamano hoti taṃ gharaṃ vasato sukhaṃ. || 303 ||
Vv_II,9[=21].48 Yassa yācanake disvā mukhavaṇṇo pasīdati
datvā attamano hoti esā puññassa sampadā. || 304 ||
Vv_II,9[=21].49 Pubbe va dānā sumano dadaṃ cittaṃ pasādaye
datvā attamano hoti eso puññassa sampadā ti. || 305 ||
Vv_II,9[=21].50 Saṭṭhivāhasahassāni Aṅkurassa nivesane
bhojanaṃ dīyate niccaṃ puññapekkhassa jantuno. || 306 ||
Vv_II,9[=21].51 Tisahassāni sūdā hi āmuttamaṇikuṇḍalā
Aṅkuraṃ upajūvanti dāne yaññassa vyāvaṭā. || 307 ||
Vv_II,9[=21].52 Saṭṭhipurisasahassāni āmuttamaṇikuṇḍalā
Aṅkurassa mahādāne kaṭṭhaṃ phālenti māṇavā. || 308 ||
Vv_II,9[=21].53 Soḷasitthisahassāni sabbālaṅkārabhūsitā
Aṅkurassa mahādāne vidhā piṇḍenti nāriyo. || 309 ||
Vv_II,9[=21].54 Soḷasitthisahassāni sabbālaṅkārabhūsitā
Aṅkurassa mahādāne dabbigāhā upaṭṭhitā. || 310 ||
Vv_II,9[=21].55 Bahuṃ bahunnaṃ pādāsi ciraṃ pādāsi khattiyo
sakkaccañ ca sahatthā ca cittīkatvā punappunaṃ. || 311 ||
Vv_II,9[=21].56 Bahū māse ca pakkhe ca utu-saṃvaccharāni ca
mahādānaṃ pavattesi Aṅkuro dīgham antaraṃ. || 312 ||


[page 036]
36 Petavatthu
Vv_II,9[=21].57 Evaṃ datvā yajitvā ca Aṅkuro dīgham antaraṃ
so hitvā mānusaṃ deham Tāvatiṃsūpago ahū ti. || 313 ||
Vv_II,9[=21].58 Kaṭacchubhikkhaṃ datvāna Anuruddhassa Indako
so hitvā mānusaṃ dehaṃ Tāvatiṃsūpago ahū. || 314 ||
Vv_II,9[=21].59 Dasahi ṭhānehi Aṅkuraṃ Indako atirocati
rūpe sadde rase gandhe phoṭṭhabbe ca manorame, || 315 ||
Vv_II,9[=21].60 Āyunā yasasā c'; eva vaṇṇena ca sukhena ca
ādhipaccena Aṅkuraṃ Indako atirocatī ti. || 316 ||
Vv_II,9[=21].61 Tāvatiṃse yadā buddho sīlāyaṃ paṇḍukambale
pāricchattakamūlamhi vihāsi purisuttamo, || 317 ||
Vv_II,9[=21].62 Dasasu lokadhātūsu sannipatitvāna devatā
payirupāsanti sambuddhaṃ vasantaṃ nagamuddhani. || 318 ||
Vv_II,9[=21].63 Na koci devo vaṇṇena sambuddhaṃ atirocati
sabbe deve adhigayha sambuddho va virocati. || 319 ||
Vv_II,9[=21].64 Yojanāni dasa dve ca Aṅkuro 'yaṃ tadā ahu
avidūre sambuddhassa Indako atirocati. || 320 ||
Vv_II,9[=21].65 Oloketvāna sambuddho Aṅkurañ cāpi Indakaṃ
dakkhiṇeyyaṃ pabhāvento idaṃ vacanam abravi: || 321 ||
Vv_II,9[=21].66 Mahādānaṃ tayā dinnaṃ Aṅkura dīgham antaraṃ
atidūre nisinno 'si āgaccha mama santike. || 322 ||
Vv_II,9[=21].67 Codito bhāvitattena Aṅkuro idam abravi:
kiṃ mayhaṃ tena dānena dakkhiṇeyyena suññataṃ. || 323 ||
Vv_II,9[=21].68 Ayaṃ so Indako yakkho dajjā dānaṃ parittakaṃ
atirocati amhe hi cando tāragaṇe yathā. || 324 ||
Vv_II,9[=21].69 Ujjaṅgale yathā khette bījaṃ bahukam pi ropitaṃ
na vipulaṃ phalaṃ hoti na pi toseti kassakaṃ. || 325 ||
Vv_II,9[=21].70 Tath'; eva dānaṃ bahukaṃ dussīlesu patiṭṭhitaṃ
na vipulaṃ phalaṃ hoti na pi toseti dāyakaṃ. || 326 ||
Vv_II,9[=21].71 Yathā pi bhaddake khette bījaṃ appam pi ropitaṃ
sammādhāraṃ pavecchante phalaṃ toseti kassakaṃ, || 327 ||
Vv_II,9[=21].72 Tath'; eva sīlavantesu guṇavantesu tādisu
appakam pi kataṃ kāraṃ puññaṃ hoti mahaphalan ti. || 328 ||


[page 037]
37 Ubbarivagga
Vv_II,9[=21].73 Viceyya dānam dātabbaṃ yattha dinnaṃ mahapphalaṃ
viceyya dānaṃ datvāna saggaṃ gacchanti dāyakā. || 329 ||
Vv_II,9[=21].74 Viceyya dānaṃ sugatappasatthaṃ
ye dakkhiṇeyyā idha jīvaloke
etesu dinnāni mahapphalāni
bījāni vuttāni yathā sukhette ti. || 330 ||
Aṅkurapetavatthu navamaṃ


[page 038]
38 Petavatthu
[FOOTNOTES]

[page 039]
39 Ubbarivagga

22 Uttaramātupetavatthu
Vv_II,10[=22].1 Divāvihāragataṃ bhikkhuṃ Gaṅgātīre nisinnakaṃ
taṃ petī upasaṅkamma dubbaṇṇā bhīrudassanā, || 331 ||
Vv_II,10[=22].2 Kesā c'; assā atidīghā yāva bhūmāvalambare
Kesehi sā paṭicchannā samaṇaṃ etad abravī: || 332 ||
Vv_II,10[=22].3 Pañcapaṇṇāsavassāni yato kālakatā ahaṃ
nābhijānāmi bhuttaṃ vā pītaṃ vā pana pāniyaṃ
dehi tvaṃ pāniyaṃ bhante tasitā pāniyāya me ti. || 333 ||
Vv_II,10[=22].4 Ayaṃ sītodikā Gaṅgā Himavantato sandati
Piva etto gahetvāna kiṃ maṃ yācasi pāniyaṃ. || 334 ||
Vv_II,10[=22].5 Sacāhaṃ bhante Gaṅgāya sayaṃ gaṇhāmi pāniyaṃ
lohitaṃ me parivattati tasmā yācāmi pāniyaṃ. || 335 ||
Vv_II,10[=22].6 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena Gaṅgā te hoti lohitaṃ. || 336 ||
Vv_II,10[=22].7 Putto me Uttaro nāma saddho āsi upāsako
so ca mayhaṃ akāmāya samaṇānaṃ pavecchati
cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ. || 337 ||
Vv_II,10[=22].8 Tam ahaṃ paribbhāsāmi maccherena upaddutā:
yaṃ tvaṃ mayhaṃ akāmāya samaṇānaṃ pavecchasi
cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ, || 338 ||
Vv_II,10[=22].9 Etaṃ te paralokasmiṃ lohitaṃ hotu Uttara
tassa kammavipākena Gaṅgā me hoti lohitan ti. || 339 ||
Uttaramātupetavatthu dasamaṃ


[page 040]
40 Petavatthu
23 Suttapetavatthu
Vv_II,11[=23].1 Ahaṃ pure pabbajitassa bhikkhuno
suttaṃ adāsiṃ upagamma yācitā
tassa vipāko vipula-phalūpalabbhati
bahū ca me uppajjare {vatthakotiyo.} || 340 ||
Vv_II,11[=23].2 Pupphābhikiṇṇaṃ ramitaṃ vimānaṃ
anekacittaṃ naranārisevitaṃ
sāhaṃ bhuñjāmi ca pārupāmi ca
pahūtavittā na ca tāva khīyati. || 341 ||
Vv_II,11[=23].3 Tass'; eva kammassa vipākam anvayā
sukhañ ca sātañ ca idhūpalabbhati
sāhaṃ gantvā punad eva mānusaṃ
kāhāmi puññāni nay'; ayyaputta man ti. || 342 ||
Vv_II,11[=23].4 Satta tuvaṃ vassasatā idhāgatā
jiṇṇā ca vuddhā ca tahiṃ bhavissasi
sabbe va te kālakatā ca ñātakā
Kiṃ tattha gantvāna ito karissasī ti. || 343 ||
Vv_II,11[=23].5 Satt'; eva vassāni idhāgatāya me
dibbañ ca sukhañ ca samappitāya
sāhaṃ gantvā punar eva mānusaṃ
kāhāmi puññāni nay'; ayyaputta man ti. || 344 ||


[page 041]
41 Ubbarivagga
Vv_II,11[=23].6 So taṃ gahetvāna pasayha bāhāyaṃ
paccānayitvāna theriṃ sudubbalaṃ
vajjesi aññam pi janaṃ idhāgataṃ:
karotha puññāni sukhūpalabbhatī ti. || 345 ||
Vv_II,11[=23].7 Diṭṭhā mayā akatena sādhunā
petā vihaññanti tath'; eva mānusā
kammañ ca katvā sukhavedanīyaṃ
devā manussā ca sukhe ṭhitā pajā ti. || 346 ||

Suttapetavatthu ekādasamaṃ
24 Kaṇṇamuṇḍapetavatthu
Vv_II,12[=24].1 Soṇṇasopānaphalakā soṇṇavālukasanthatā
tattha sogandhiyā vaggu sucigandhā manoramā. || 347 ||
Vv_II,12[=24].2 Nānārukkhehi sañchannā nānāgandhasameritā
nānāpadumasañchannā puṇḍarīkasamotatā. || 348 ||
Vv_II,12[=24].3 Surabhī sampavāyanti manuññā māluteritā
haṃsakoñcābhirudā cakkavākābhikūjitā. || 349 ||


[page 042]
42 Petavatthu
Vv_II,12[=24].4 Nānādijagaṇākiṇṇā nānāsaragaṇāyutā
nānāphaladharā rukkhā nānāpupphadharā vanā. || 350 ||
Vv_II,12[=24].5 Na manussesu īdisaṃ nagaraṃ yādisaṃ idaṃ
pāsādā bahukā tuyhaṃ sovaṇṇarūpiyāmayā,
daddallamānā ābhenti samantā caturo disā. || 351 ||
Vv_II,12[=24].6 Pañca dāsisatā tuyhaṃ yā te 'mā paricārikā
tā kambukāyūradharā kañcanāveḷabhūsitā. || 352 ||
Vv_II,12[=24].7 Pallaṅkā bahukā tuyhaṃ sovannarūpiyāmāyā
kadalimigasañchannā sajjā goṇakasanthatā, || 353 ||
Vv_II,12[=24].8 Yattha tvaṃ vāsūpagatā sabbakāmasamiddhinī.
sampattāy'; aḍḍharattāya tato uṭṭhāya gacchasi. || 354 ||
Vv_II,12[=24].9 Uyyānabhūmiṃ gantvāna pokkharaññā samantato,
tassā tīre tuvaṃ ṭhāsi harite saddale subhe. || 355 ||
Vv_II,12[=24].10 Tato te kaṇṇamuṇḍo sunakho aṅga-m-aṅgāni khādati;
yadā ca khāyitā āsi aṭṭhisaṅkhalikā katā
ogāhasi pokkharaṇiṃ hoti kāyo yathā pure. || 356 ||
Vv_II,12[=24].11 Tato tuvaṃ aṅgapaccaṅgā sucārū piyadassanā
vatthena pārupitvāna āyāsi mama santikaṃ. || 357 ||
Vv_II,12[=24].12 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena kaṇṇamuṇḍo ca sunakho
aṅga-m-aṅgāni khādatī ti. || 358 ||
Vv_II,12[=24].13 Kimbilāyaṃ gahapati saddho āsi upāsako
tassāhaṃ bhariyā āsiṃ dussīlā aticārinī. || 359 ||
Vv_II,12[=24].14 Evaṃ aticaramānāya sāmiko etad abravi:
n'; etaṃ channaṃ, na ppaṭirūpaṃ yaṃ tvaṃ aticarāsi maṃ. || 360 ||
Vv_II,12[=24].15 Sāhaṃ ghorañ ca sapathaṃ musāvādaṃ abhāsisaṃ:
nāhaṃ taṃ aticarāmi kāyena uda cetasā. || 361 ||
Vv_II,12[=24].16 Sacāhaṃ taṃ aticarāmi kāyena uda cetasā
kaṇṇamuṇḍo 'yaṃ sunakho aṅga-m-aṅgāni khādatu. || 362 ||
Vv_II,12[=24].17 Tassa kammassa vipākaṃ musāvādassa cūbhayaṃ
satt'; eva vassasatāni anubhūtaṃ yato pi me
kaṇṇamuṇḍo ca sunakho aṅga-m-aṅgāni khādati. || 363 ||
Vv_II,12[=24].18 Tvañ ca deva bahukāro atthāya me idhāgato
sumuttāhaṃ kaṇṇamuṇḍassa asokā akutobhayā. || 364 ||


[page 043]
43 Ubbarivagga
Vv_II,12[=24].19 Tāhaṃ deva namassāmi yācāmi pañjalīkatā
bhuñja amānuse kāme rama deva mayā sahā ti. || 365 ||
Vv_II,12[=24].20 Bhuttā amānusā kāmā ramito 'mhi tayā saha
tāhaṃ subhage yācāmi khippaṃ paṭinayāhi man ti. || 366 ||
Kaṇṇamuṇḍapetavatthu dvādasamaṃ


[page 044]
44 Petavatthu
25 Ubbaripetavatthu
Vv_II,13[=25].1 Ahu rājā Brahmadatto Pañcālānaṃ rathesabho
ahorattānam accayā rājā kālaṅkarī tadā. || 367 ||
Vv_II,13[=25].2 Tassa āḷāhanaṃ gantvā bhariyā kandati Ubbarī
Brahmadattaṃ apassantī Brahmadattā ti kandati. || 368 ||
Vv_II,13[=25].3 Isi ca tattha āgacchi sampannacaraṇo muni
so ca tattha apucchittha ye tattha su samāgatā: || 369 ||
Vv_II,13[=25].4 Kassa c'; idaṃ āḷāhanaṃ nānāgandhasameritaṃ
kassāyaṃ kandati bhariyā ito dūragataṃ patiṃ,
Brahmadattaṃ apassantī Brahmadattā ti kandati. || 370 ||
Vv_II,13[=25].5 Te ca tattha viyākaṃsu ye tattha su samāgatā:
Brahmadattassa bhaddan te, Brahmadattassa mārisa. || 371 ||
Vv_II,13[=25].6 Tassa idaṃ āḷāhanaṃ nānāgandhasameritaṃ
tassāyaṃ kandati bhariyā ito dūragataṃ patiṃ,
Brahmadattaṃ apassantī Brahmadattā ti kandatī ti. || 372 ||
Vv_II,13[=25].7 Chaḷāsīti sahassāni Brahmadatta ssanāmakā
imasmiṃ āḷāhane daḍḍhā tesaṃ kam anusocasī ti. || 373 ||
Vv_II,13[=25].8 Yo rājā Cūḷanīputto Pañcālānaṃ rathesabho
taṃ bhante anusocāmi bhattāraṃ sabbakāmadaṃ. || 374 ||
Vv_II,13[=25].9 Sabbe v'; ahesuṃ rājāno Brahmadatta ssanāmakā
sabbe va Cūḷanīputtā Pañcālānaṃ rathesabhā. || 375 ||


[page 045]
45 Ubbarivagga
Vv_II,13[=25].10 Sabbesaṃ anupubbena mahesittam akārayi
kasmā purimake hitvā pacchimaṃ anusocasī ti. || 376 ||
Vv_II,13[=25].11 Ātume itthibhūtāya dīgharattāya mārisa
yassā me itthibhūtāya saṃsāre bahu bhāsasī ti. || 377 ||
Vv_II,13[=25].12 Ahu itthi ahu puriso pasuyonim pi āgamā
evam etaṃ atītānaṃ pariyanto na dissatī ti. || 378 ||
Vv_II,13[=25].13 Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ
vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || 379 ||
Vv_II,13[=25].14 Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ
yo me sokaparetāya patisokaṃ apānudi. || 380 ||
Vv_II,13[=25].15 Sāhaṃ abbūḷhasallāsmi sītibhūtāsmi nibbutā
na socāmi na rodāmi tava sutvā mahāmunī ti. || 381 ||
Vv_II,13[=25].16 Tassa taṃ vacanaṃ sutvā samaṇassa subhāsitaṃ
pattacīvaram ādāya pabbaji anagāriyaṃ. || 382 ||
Vv_II,13[=25].17 Sā ca pabbajitā santā agārasmā anagāriyaṃ
mettaṃ cittaṃ abhāvesi brahmalokūpapattiyā. || 383 ||
Vv_II,13[=25].18 Gāmā gāmaṃ vicarantī nigame rājadhāniyo
Uruvelā nāma so gāmo yattha kālam akubbatha. || 384 ||
Vv_II,13[=25].19 Mettacittam ābhāvetvā brahmalokūpapattiyā
itthicittaṃ virājetvā brahmalokūpagā ahū ti. || 385 ||
Ubbaripetavatthu terasamaṃ
Tass'; uddānaṃ:
Paṇḍu mātā patiyā ca Nandā kuṇḍalinā Ghato
dve seṭṭhī tunnavāyo ca vihāra-sutta-sopānaUbbarī ti.
UBBARIVAGGA DUTIYO


[page 046]
46 Petavatthu
[FOOTNOTES]


[page 047]
47
III CŪḶAVAGGA
26 Abhijjamānapetavatthu
Vv_III,1[=26].1 Abhijjamāne vārimhi Gaṅgaya idha gacchasi
naggo pubbaddhapeto va mālādhārī alaṅkato,
kuhiṃ gamissasi peta kattha vāso bhavissatī ti. || 386 ||
Vv_III,1[=26].2 Cundatthikaṃ gamissāmi peto so iti bhāsati
antare Vāsabhagāmaṃ Bārāṇasiyā ca santike. || 387 ||
Vv_III,1[=26].3 Tañ ca disvā mahāmatto Koliyo iti vissuto
sattubhattañ ca petassa pītakañ ca yugaṃ adā. || 388 ||
Vv_III,1[=26].4 Nāvāya tiṭṭhamānāya kappakassa adapāyi
kappakassa padinnamhi ṭhāne petass'; udissatha. || 389 ||
Vv_III,1[=26].5 Tato suvatthavasano mālādhārī alaṅkato
ṭhāne ṭhit'; assa petassa dakkhiṇā upakappatha;
tasmā dajjetha petānaṃ anukampāya punappunan ti. || 390 ||
Vv_III,1[=26].6 Sāhunnavasanā eke aññe kesanivāsanā
petā bhattāya gacchanti pakkamanti disodisaṃ. || 391 ||
Vv_III,1[=26].7 Dūre eke padhāvitvā aladdhā ca nivattare
chātā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā. || 392 ||
Vv_III,1[=26].8 Keci tattha papatitā bhūmiyaṃ paṭisumbhitā
pubbe akatakalyāṇā aggidaḍḍhā va ātape. || 393 ||
Vv_III,1[=26].9 Mayaṃ pubbe pāpadhammā gharaṇī kulamātaro
santesu deyyadhammesu dīpaṃ nākamha attano. || 394 ||


[page 048]
48 Petavatthu
Vv_III,1[=26].10 Pahūtaṃ annapānam pi api ssu avakirīyati
sammaggate pabbajite na ca kiñ ci adamhase. || 395 ||
Vv_III,1[=26].11 Akammakāmā alasā sādukāmā mahagghasā
ālopapiṇḍadātāro pāṭiggahe paribhāsimhase. || 396 ||
Vv_III,1[=26].12 Te gharā tā ca dāsiyo tān'; evābharaṇāni no
te aññe paricārenti mayaṃ dukkhassa bhāgino. || 397 ||
Vv_III,1[=26].13 Veṇī vā avaññā honti rathakārī ca dubbhikā
caṇḍālī kapaṇā honti nhāminī ca punappunaṃ. || 398 ||
Vv_III,1[=26].14 Yāni yāni nihīnāni kulāni kapaṇāni ca
tesu tesv eva jāyanti esā maccharino gati. || 399 ||
Vv_III,1[=26].15 Pubbe ca katakalyāṇā dāyakā vītamaccharā
saggaṃ te paripūrenti obhāsenti ca Nandanaṃ. || 400 ||
Vv_III,1[=26].16 Vejayante ca pāsāde ramitvā kāmakāmino
uccākulesu jāyanti sabhogesu tato cutā. || 401 ||
Vv_III,1[=26].17 Kūṭāgāre ca pāsāde pallaṅke goṇakatthate
vījitaṅgā morahatthehi kule jātā yasassino. || 402 ||
Vv_III,1[=26].18 Aṅkato aṅkaṃ gacchanti mālādhārī alaṅkatā
dhātiyo upatiṭṭhanti sāyaṃ pātaṃ sukhesino. || 403 ||
Vv_III,1[=26].19 Na-y-idaṃ akatapuññānaṃ katapuññānam ev'; idaṃ
asokaṃ Nandanaṃ rammaṃ Tidasānaṃ mahāvanaṃ. || 404 ||
Vv_III,1[=26].20 Sukhaṃ akatapuññānaṃ idha natthi parattha ca
sukhañ ca katapuññānaṃ idha c'; eva parattha ca. || 405 ||
Vv_III,1[=26].21 Tesaṃ sahavyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ
Katapuññā hi modanti sagge bhogasamaṅgino ti. || 406 ||
Abhijjamānapetavatthu paṭhamaṃ


[page 049]
49 Cūḷavagga
27 Sānuvāsipetavatthu
Vv_III,2[=27].1 Kuṇḍināgariyo thero Sānuvāsinivāsiko
Poṭṭhapādo ti nāmena samaṇo bhāvitindriyo. || 407 ||
Vv_III,2[=27].2 Tassa mātā pitā bhātā duggatā Yamalokikā
pāpakammaṃ karitvāna petalokaṃ ito gatā. || 408 ||
Vv_III,2[=27].3 Te duggatā sūcikaṭṭā kilantā naggino kisā
uttasantā mahātāsā na dassenti kurūrino. || 409 ||
Vv_III,2[=27].4 Tassa bhātā vitaritvā naggo ekapath'; ekako
catukuṇḍiko bhavitvāna therassa dassayī tumaṃ. || 410 ||
Vv_III,2[=27].5 Thero cāmanasī-katvā tuṇhībhūto apakkami
so ca viññāpayī theraṃ: bhātā petagato ahaṃ. || 411 ||


[page 050]
50 Petavatthu
Vv_III,2[=27].6 Mātā pitā ca te bhante duggatā Yamalokikā
pāpakammaṃ karitvāna petalokaṃ ito gatā. || 412 ||
Vv_III,2[=27].7 Te duggatā sūcikaṭṭā kilantā naggino kisā
uttasantā mahātāsā na dassenti kurūrino. || 413 ||
Vv_III,2[=27].8 Anukampassu kāruṇiko datvā anvādisāhi no
teva dinnena dānena yāpessanti kurūrino. || 414 ||
Vv_III,2[=27].9 Thero caritvā piṇḍāya bhikkhū aññe ca dvādasa
ekajjhaṃ sannipatiṃsu bhattavissaggakāraṇā. || 415 ||
Vv_III,2[=27].10 Thero sabbe va te āha: yathāladdhaṃ dadātha me
saṅghabhattaṃ karissāmi anukampāya ñātinaṃ. || 416 ||
Vv_III,2[=27].11 Niyyātayiṃsu therassa thero saṅghaṃ nimantayi
datvā anvādisī thero mātu pitu ca bhātuno:
idaṃ me ñātīnaṃ hotu sukhitā honti ñātayo. || 417 ||
Vv_III,2[=27].12 Samanantarānuddiṭṭhe bhojanaṃ upapajjatha
suciṃ paṇītaṃ sampannaṃ anekarasavyañjanaṃ. || 418 ||
Vv_III,2[=27].13 Tato uddissati bhātā vaṇṇavā balavā sukhī:
pahūtaṃ bhojanaṃ bhante passa naggāmhase mayaṃ,
tathā bhante parakkama yathā vatthaṃ labhāmase. || 419 ||
Vv_III,2[=27].14 Thero saṅkārakūṭamhā uccinitvāna nantake
pilotikaṃ paṭaṃ katvā saṅghe cātuddise adā. || 420 ||
Vv_III,2[=27].15 Datvā anvādisī thero mātu pitu ca bhātuno:
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. || 421 ||
Vv_III,2[=27].16 Samanantarānuddiṭṭhe vatthāni upapajjisuṃ
tato suvatthavasano therassa dassayī tumaṃ. || 422 ||
Vv_III,2[=27].17 Yāvatā Nandarājassa vijitasmiṃ paṭicchadā
tato bahutarā bhante vatthān'; acchādanāni no. || 423 ||
Vv_III,2[=27].18 Koseyyakambalīyāni khomakappāsikāni ca
vipulā ca mahagghā ca te p'; ākāse 'valambare. || 424 ||
Vv_III,2[=27].19 Te mayaṃ paridahāma yaṃ yaṃ hi manaso piyaṃ
tathā bhante parakkama yathā gehaṃ labhāmase. || 425 ||
Vv_III,2[=27].20 Thero paṇṇakuṭim katvā saṅghe catuddise adā
datvā anvādisī thero mātu pitu ca bhātuno:
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. || 426 ||


[page 051]
51 Cūḷavagga
Vv_III,2[=27].21 Samanantarānuddiṭṭhe gharāni upapajjisuṃ
kūṭāgāranivesanā vibhattā bhāgaso mitā. || 427 ||
Vv_III,2[=27].22 Na manussesu īdisā yādisā no gharā idha
api dibbesu yādisā tādisā no gharā idha. || 428 ||
Vv_III,2[=27].23 Daddallamānā ābhenti samantā caturo disā
tathā bhante parakkama yathā pānaṃ labhāmase. || 429 ||
Vv_III,2[=27].24 Thero karakaṃ pūretvā saṅghe cātuddise adā
datvā anvādisī thero mātu pitu ca bhātuno:
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. || 430 ||
Vv_III,2[=27].25 Samanantarānuddiṭṭhe pānīyaṃ upapajjatha
gambhīrā caturassā ca pokkharañño sunimmitā. || 431 ||
Vv_III,2[=27].26 Sītodikā supatitthā sītā appaṭigandhiyā
padumuppalasañchannā vārikiñjakkhapūritā. || 432 ||
Vv_III,2[=27].27 Tattha nahātvā pivitvā ca therassa paṭidassayuṃ
pahūtaṃ panīyaṃ bhante pādā dukkhā phalanti no. || 433 ||
Vv_III,2[=27].28 Āhiṇḍamānā khañjāma sakkhare kusakaṇṭake
tathā bhante parakkama yathā yānaṃ labhāmāse. || 434 ||
Vv_III,2[=27].29 Thero sipāṭikaṃ laddhā saṅghe cātuddise adā
datvā anvādisī thero mātu pitu ca bhātuno:
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. || 435 ||
Vv_III,2[=27].30 Samanantarānuddiṭṭhe petā rathena-m-āgamuṃ
anukampit'; amha bhaddan te bhatten'; acchādanena ca. || 436 ||
Vv_III,2[=27].31 Gharena pānadānena yānadānena cūbhayaṃ
muniṃ kāruṇikaṃ loke bhante vanditum āgatā ti. || 437 ||
Sānuvāsipetavatthu dutiyaṃ


[page 052]
52 Petavatthu
[FOOTNOTES]


[page 053]
53 Cūḷavagga
28 Rathakārapetavatthu
Vv_III,3[=28].1 Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ
vimānam āruyha anekacittaṃ
tatth'; acchasi devi mahānubhāve
pathaddhani paṇṇarase va cando. || 438 ||
Vv_III,3[=28].2 Vaṇṇo ca te kanakassa sannibho
uttattarūpo bhusa dassanīyo
pallaṅkaseṭṭhe atule nisinnā
ekā tuvaṃ natthi ca tuyha sāmiko. || 439 ||
Vv_III,3[=28].3 Imā ca te pokkharañño samantā
pahūtamalyā bahupuṇḍarīkā
suvaṇṇacuṇṇehi samantam otthatā
na tattha paṅko paṇako ca vijjati. || 440 ||
Vv_III,3[=28].4 Haṃsā c'; ime dassanīyā manoramā
udakasmiṃ anupariyanti sabbadā
samayya vaggūpanadanti sabbe
bindussarā dundubhīnaṃ va ghoso. || 441 ||
Vv_III,3[=28].5 Daddallamānā yasasā yasassinī
nāvāya ca tvaṃ avalamba tiṭṭhasi
āḷārapamhe hasite piyaṃvade
sabbaṅgakalyāṇi bhusaṃ virocasi. || 442 ||


[page 054]
54 Petavatthu
Vv_III,3[=28].6 Idaṃ vimānaṃ virajaṃ same ṭhitaṃ
uyyānavantaṃ ratinandivaḍḍhanaṃ
icchām'; ahaṃ nāri anomadassane
tayā saha Nandane idha moditun ti. || 443 ||
Vv_III,3[=28].7 Karohi kammaṃ idha vedanīyaṃ
cittañ ca te idha nihitaṃ bhavatu
katvāna kammaṃ idha vedanīyaṃ
evaṃ mamaṃ lacchasi kāmakāminiṃ. || 444 ||
Vv_III,3[=28].8 Sādhū ti so tassā paṭissuṇitvā
akāsi kammaṃ sahavedanīyaṃ
katvāna kammaṃ tahiṃ vedanīyaṃ
uppajji māṇavo tassā sahavyatan ti. || 445 ||
Rathakārapetavatthu tatiyaṃ
BHĀṆAVĀRAṂ DUTIYAṂ


[page 055]
55 Cūḷavagga
29 Bhusapetavatthu
Vv_III,4[=29].1 Bhusāni eko sāliṃ punāparo
ayañ ca nārī sakamaṃsalohitaṃ
tuvañ ca gūthaṃ asuciṃ akantikaṃ
paribhuñjasi kissa ayaṃ vipāko ti. || 446 ||
Vv_III,4[=29].2 Ayaṃ pure mātaraṃ hiṃsati ayaṃ pana kūṭavāṇijo
ayaṃ maṃsāni khāditvā musāvadena vañceti. || 447 ||
Vv_III,4[=29].3 Ahaṃ manussesu manussabhūtā
agārinī sabbakulassa issarā
santesu pariguyhāmi: mā ca kiñ ci ito adaṃ. || 448 ||
Vv_III,4[=29].4 Musāvādena chādemi: natthi etaṃ mama gehe
sace santaṃ niguyhāmi gūtho me hotu bhojanaṃ. || 449 ||
Vv_III,4[=29].5 Tassa kammassa vipākena musāvādassa cūbhayaṃ
sugandhasālino bhattaṃ gūthaṃ me parivattati. || 450 ||
Vv_III,4[=29].6 Avañjhāni ca kammāni na hi kammaṃ vinassati
duggandhaṃ kimijaṃ mīḷhaṃ bhuñjāmi ca pivāmi cā ti. || 451 ||
Bhusapetavatthu catutthaṃ

30 Kumārapetavatthu
Vv_III,5[=30].1 Accherarūpam sugatassa ñāṇaṃ
satthā yathā puggalaṃ vyākāsi
ussannapuññā pi bhavanti h'; eke
parittapuññā pi bhavanti h'; eke. || 452 ||


[page 056]
56 petavatthu
Vv_III,5[=30].2 Ayaṃ kumāro sīvathikāya chaḍḍito
aṅguṭṭhasnehena yāpeti rattiṃ
na yakkhabhūtā na siriṃsapā vā
viheṭhayeyyuṃ katapuññakumāraṃ. || 453 ||
Vv_III,5[=30].3 Sunakhā p'; imassa palihiṃsu pāde
dhaṅkā sigālā parivattayanti
gabbhāsayaṃ pakkhigaṇā haranti
kākā pana akkhimalaṃ haranti. || 454 ||
Vv_III,5[=30].4 Na-y-imassa rakkhaṃ vidahiṃsu keci
na osadhaṃ sāsapadhūpanaṃ vā
nakkhattayogam pi na aggahesuṃ
na sabbadhaññāni pi ākiriṃsu. || 455 ||
Vv_III,5[=30].5 Etādisaṃ uttamakicchapattaṃ
rattābhataṃ sīvathikāya chaḍḍitaṃ
nonītapiṇḍaṃ va pavedhamānaṃ
sasaṃsayaṃ jīvitasāvasesaṃ. || 456 ||
Vv_III,5[=30].6 Tam addasā devamanussapūjito
disvā va taṃ vyākari bhūripañño:
ayaṃ kumāro nagarass'; imassa
aggakuliko bhavissati bhogato ca. || 457 ||
Vv_III,5[=30].7 Ki 'ssa vataṃ kiṃ pana brahmacariyaṃ
kissa suciṇṇassa ayaṃ vipāko
etādisaṃ vyasanaṃ pāpuṇitvā
taṃ tādisaṃ paccanubhossat'; iddhiṃ. || 458 ||
Vv_III,5[=30].8 Buddhapamukhassa bhikkhusaṅghassa
pūjaṃ akāsi janatā uḷāraṃ
tatr'; assa cittass'; ahu aññathattaṃ
vācaṃ abhāsi pharusaṃ asabbhaṃ. || 459 ||
Vv_III,5[=30].9 So taṃ vitakkaṃ pavinodayitvā
pītiṃ pasādaṃ paṭiladdhā pacchā
tathāgataṃ Jetavane vasantaṃ
yāguyā upaṭṭhāsi sattarattaṃ. || 460 ||
Vv_III,5[=30].10 Tassa vataṃ taṃ pana brahmacariyaṃ
tassa suciṇṇassa ayaṃ vipāko
etādisaṃ vyasanaṃ pāpuṇitvā
taṃ tādisaṃ paccanubhossat'; iddhiṃ. || 461 ||
Vv_III,5[=30].11 Ṭhatvāna so vassasataṃ idh'; eva
sabbehi kāmehi samaṅgibhūto
kāyassa bhedā abhisamparāyaṃ
sahavyataṃ gacchati Vāsavassā ti. || 462 ||
Kumārapetavatthu pañcamaṃ


[page 057]
57 Cūḷavagga
31 Seriṇīpetavatthu
Vv_III,6[=31].1 Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā
upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī ti. || 463 ||
Vv_III,6[=31].2 Ahaṃ bhadante petī 'mhi duggatā Yamalokikā
pāpakammaṃ karitvāna petalokam ito gatā. || 464 ||
Vv_III,6[=31].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena petalokam ito gatā ti. || 465 ||
Vv_III,6[=31].4 Anāvaṭesu titthesu viciniṃ addhamāsakaṃ
santesu deyyadhammesu dīpaṃ nākāsim attano. || 466 ||
Vv_III,6[=31].5 Nadiṃ upemi tasitā rittakā parivattati
chāyaṃ upemi uṇhesu ātapo parivattati. || 467 ||
Vv_III,6[=31].6 Aggivaṇṇo ca me vāto dahanto upavāyati
etañ ca bhante arahāmi aññañ ca pāpakaṃ tato. || 468 ||


[page 058]
58 Petavatthu
Vv_III,6[=31].7 Gantvāna Hatthinipuraṃ vajjesi mayha mātaraṃ
dhītā ca te mayā diṭṭhā duggatā Yamalokikā,
pāpakammaṃ karitvāna petalokaṃ ito gatā. || 469 ||
Vv_III,6[=31].8 Atthi ca me ettha nikkhittaṃ anakkhātañ ca
taṃ mayā
cattāri satasahassāni pallaṅkassa ca heṭṭhato. || 470 ||
Vv_III,6[=31].9 Tato me dānaṃ dadatu tassā ca hotu jīvikā
dānaṃ datvā ca me mātā dakkhiṇaṃ anvādissatu,
tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī ti. || 471 ||
Vv_III,6[=31].10 Sādhū ti so paṭissutvā gantvāna Hatthiniṃ puraṃ
-- avoca tassā mātaraṃ:
dhītā ca te mayā diṭṭhā duggatā Yamalokikā
pāpakammaṃ paritvāna petalokaṃ ito gatā. || 472 ||
Vv_III,6[=31].11 Sā maṃ tattha samādapesi gantvāna Hatthiniṃ puraṃ
-- vajjesi mayha mātaraṃ:
dhītā ca te mayā diṭṭhā duggatā Yamalokikā
pāpakammaṃ karitvāna petalokaṃ ito gatā. || 473 ||
Vv_III,6[=31].12 Atthi ca me ettha nikkhittaṃ anakkhātañ ca taṃ mayā
cattārī satasahassāni pallaṅkassa ca heṭṭhato. || 474 ||
Vv_III,6[=31].13 Tato me dānaṃ dadatu tassā ca hotu jīvikā
dānaṃ datvā ca me mātā dakkhiṇaṃ anvādissatu,
tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī ti. || 475 ||
Vv_III,6[=31].14 Tato hi sā dānam adā tassā ca dakkhiṇam ādisi
petī ca sukhitā āsi sarīraṃ cārudassanan ti. || 476 ||
Seriṇīpetavatthu chaṭṭhaṃ


[page 059]
59 Cūḷavagga
32 Migaluddapetavatthu
Vv_III,7[=32].1 Naranāripurakkhato yuvā rajanīyehi kāmaguṇehi sobhasi
divasaṃ anubhosi kāraṇaṃ kim akāsi purimāya jātiyā ti. || 477 ||
Vv_III,7[=32].2 Ahaṃ Rājagahe ramme ramaṇīye Giribbaje
migaluddo pure āsiṃ lohitapāṇi dāruṇo. || 478 ||
Vv_III,7[=32].3 Avirodhakaresu pāṇisu puthusattesu paduṭṭhamānaso
vicariṃ atidāruṇo sadā parahiṃsāya rato asaññato. || 479 ||
Vv_III,7[=32].4 Tassa me sahāyo suhadayo saddho āsi upāsako
so ca maṃ anukampanto nivāresi punappunaṃ: || 480 ||
Vv_III,7[=32].5 Mākāsi pāpakaṃ kammaṃ mā tāta duggatiṃ agā
sace icchasi pecca sukhaṃ virama pāṇavadhā
asaṃyamā. || 481 ||
Vv_III,7[=32].6 Tassāhaṃ vacanaṃ sutvā
sukhakāmassa hitānukampino
nākāsiṃ sakalānusāsaniṃ
cirapāpābhirato abuddhimā. || 482 ||
Vv_III,7[=32].7 So maṃ puna bhūrisumedhaso
anukampāya saṃyame nivesayi:
sace divā hanasi pāṇino
atha te rattiṃ bhavatu saññamo. || 483 ||


[page 060]
60 Petavatthu
Vv_III,7[=32].8 Svāhaṃ divā hanitva pānino
virato rattim ahosi saññato
rattāhaṃ paricāremi divā khajjāmi duggato. || 484 ||
Vv_III,7[=32].9 Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ
divā paṭihatā va kukkurā upadhāvanti samantā khādituṃ. || 485 ||
Vv_III,7[=32].10 Ye ca te satatānuyogino
dhuvaṃ payuttā sugatassa sāsane
maññāmi te amatam eva kevalaṃ
adhigacchanti padaṃ asaṅkhatan ti. || 486 ||
Migaluddapetavatthu sattamaṃ

33 Dutiyamigaluddapetavatthu
Vv_III,8[=33].1 Kūṭāgāre ca pāsāde pallaṅke goṇakatthate
pañcaṅgikena turiyena ramasi suppavādite. || 487 ||
Vv_III,8[=33].2 Tato ratyā vyavasāne suriyuggamanaṃ pati
apaviddho susānasmiṃ bahudukkhaṃ nigacchasi. || 488 ||


[page 061]
61 Cūḷavagga
Vv_III,8[=33].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena idaṃ dukkhaṃ nigacchasī ti. || 489 ||
Vv_III,8[=33].4 Ahaṃ Rājagahe ramme ramaṇīye Giribbaje
migaluddo pure āsiṃ luddo c'; āsiṃ asaññato. || 490 ||
Vv_III,8[=33].5 Tassa me sahāyo suhadayo saddho āsi upāsako
tassa kulūpago bhikkhu āsi Gotamasāvako,
so pi maṃ anukampanto nivāresi punappunaṃ: || 491 ||
Vv_III,8[=33].6 Mākāsi pāpakaṃ kammaṃ mā tāta duggatiṃ agā
sace icchasi pecca sukhaṃ virama pāṇavadhā asaṃyamā. || 492 ||
Vv_III,8[=33].7 Tassāhaṃ vacanaṃ sutvā
sukhakāmassa hitānukampino
nākāsiṃ sakalānusāsaniṃ
cirapāpābhirato abuddhimā. || 493 ||
Vv_III,8[=33].8 So maṃ puna bhūrisumedhaso
anukampāya saṃyame nivesayi
sace divā hanasi pāṇino
atha te rattiṃ bhavatu saṃyamo. || 494 ||
Vv_III,8[=33].9 Svāhaṃ divā hanitva pāṇino
virato rattim ahosi saññato
rattāhaṃ paricāremi divā khajjāmi duggato. || 495 ||
Vv_III,8[=33].10 Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ
divā paṭihatā va kukkurā upadhāvanti samantā khādituṃ. || 496 ||
Vv_III,8[=33].11 Ye ca te satatānuyogino
dhuvaṃ payuttā sugatassa sāsane
maññāmi te amatam eva kevalaṃ
adhigacchanti padaṃ asaṅkhatan ti. || 497 ||
Dutiyamigaluddakapetavatthu aṭṭhamaṃ


[page 062]
62 Petavatthu
34 Kūṭavinicchayikapetavatthu
Vv_III,9[=34].1 Mālī kirīṭī kāyūrī gattā te candanussadā
pasannamukhavaṇṇo 'si suriyavaṇṇo va sobhasi. || 498 ||
Vv_III,9[=34].2 Amānusā pārisajjā ye te 'me paricārakā
dasa kaññāsahassāni yā te 'mā paricārikā,
tā kambukāyūradharā kañcanāveḷabhūsitā. || 499 ||
Vv_III,9[=34].3 Mahānubhāvo 'si tuvaṃ lomahaṃsanarūpavā,
piṭṭhimaṃsāni attano sāmaṃ ukkacca khādasi. || 500 ||
Vv_III,9[=34].4 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena
piṭṭhimaṃsāni attano sāmaṃ ukkacca khādasi. || 501 ||
Vv_III,9[=34].5 Attano 'haṃ anatthāya jīvaloke acārisaṃ
pesuññamusāvādena nikativañcanāya ca. || 502 ||
Vv_III,9[=34].6 Tatthāhaṃ parisaṃ gantvā saccakāle upaṭṭhite
atthaṃ dhammaṃ niraṃkatvā adhammaṃ anuvattisaṃ. || 503 ||
Vv_III,9[=34].7 Evaṃ so khādat'; attānaṃ yo hoti piṭṭhimaṃsiko
yathāhaṃ ajja khādāmi piṭṭhimaṃsāni attano. || 504 ||
Vv_III,9[=34].8 Ta-y-idaṃ tayā Nārada sāmaṃ diṭṭhaṃ
anukampakā ye kusalā vadeyyuṃ
mā pesuṇaṃ mā ca musā abhāṇi
mā kho 'si piṭṭhimaṃsiko tuvan ti. || 505 ||
Kūṭavinicchayika-petavatthu navamaṃ


[page 063]
63 Cūḷavagga
35 Dhātuvivaṇṇakapetavatthu
Vv_III,10[=35].1 Antalikkhasmiṃ tiṭṭhanto duggandho pūti vāyasi
mukhañ ca te kimayo pūtigandhaṃ
khādanti, kiṃ kammam akāsi pubbe. || 506 ||
Vv_III,10[=35].2 Tato satthaṃ gahetvāna okkantanti punappunaṃ
khārena paripphositvā okkantanti punappunaṃ. || 507 ||
Vv_III,10[=35].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena idaṃ dukkhaṃ nigacchasi. || 508 ||
Vv_III,10[=35].4 Ahaṃ Rājagahe ramme ramaṇīye Giribbaje
issaro dhanadhaññassa supahūtassa mārisa. || 509 ||
Vv_III,10[=35].5 Tassāyaṃ me bhariyā ca dhītā ca suṇisā ca me
tā mālam uppalañ cāpi paccagghañ ca vilepanaṃ
thūpaṃ harantiyo vāresiṃ taṃ pāpaṃ pakataṃ mayā. || 510 ||
Vv_III,10[=35].6 Chaḷāsītisahassāni mayaṃ paccattavedanā
thūpapūjaṃ vivaṇṇetvā paccāma niraye bhusaṃ. || 511 ||
Vv_III,10[=35].7 Ye ca kho thūpapūjāya vattante arahato mahe
ādīnavaṃ pakāsenti, vivecayetha ne tato. || 512 ||
Vv_III,10[=35].8 Imā ca passa āyantiyo māladhārī alaṅkatā
mālāvipākaṃ anubhontiyo samiddhā tā yasassiniyo. || 513 ||
Vv_III,10[=35].9 Tañ ca disvāna accheraṃ abbhutaṃ lomahaṃsanaṃ
namo karonti sappañña vandanti taṃ mahāmuniṃ. || 514 ||


[page 064]
64 Petavatthu
Vv_III,10[=35].10 So hi nūna ito gantvā yoniṃ laddhāna mānusiṃ
thūpapūjaṃ karissāmi appamatto punappunan ti. || 515 ||
Dhātuvivaṇṇakapetavatthu dasamaṃ
Tass'; uddānaṃ:
Abhijjamāno Kuṇḍiyo rathakārī bhusena ca
kumāro gaṇikā c'; eva dve luddā piṭṭh'; apūjayo;
vaggo tena pavaccatī ti.
CŪḶAVAGGO TATIYO.


[page 065]
65
IV MAHĀVAGGA
36 Ambasakkharapetavatthu
Vv_IV,1[=36].1 Vesāli nāma nagar'; atthi Vajjinaṃ
tattha ahu Licchavi Ambasakkharo
disvāna petaṃ nagarassa bāhiraṃ
tatth'; eva pucchittha taṃ kāraṇatthiko. || 516 ||
Vv_IV,1[=36].2 Seyyā nisajjā na-y-imassa atthi
abhikkamo natthi paṭikkamo vā
asitapītakhāyitavatthabhogā
paricāraṇā sā pi imassa natthi. || 517 ||
Vv_IV,1[=36].3 Ye ñātakā diṭṭhasutā suhajjā
anukampakā yassa ahesuṃ pubbe
daṭṭhum pi te dāni na taṃ labhanti
virādhitatto hi janena tena. || 518 ||
Vv_IV,1[=36].4 Na oggatattassa bhavanti mittā
jahanti mittā vikalaṃ viditvā
atthañ ca disvā parivārayanti
bahū ca mittā uggatattassa honti. || 519 ||
Vv_IV,1[=36].5 Nihīnatto sabbabhogehi kiccho
sammakkhito samparibhinnagatto
ussāvabindū va palimpamāno
ajja suve jīvitassūparodho. || 520 ||
Vv_IV,1[=36].6 Etādisaṃ uttamakicchapattaṃ
uttāsitaṃ pucimandassa sūle
atha tvaṃ kena vaṇṇena vadesi yakkha
jīva bho jīvitam eva seyyo ti. || 521 ||


[page 066]
66 Petavatthu
Vv_IV,1[=36].7 Sālohito esa ahosi mayhaṃ
ahaṃ sarāmi purimāya jātiyā
disvā ca me kāruññam ahosi rāja
mā pāpadhammo nirayaṃ patāyaṃ. || 522 ||
Vv_IV,1[=36].8 Ito cuto Licchavi esa poso
sattussadaṃ nirayaṃ ghorarūpaṃ
uppajjati dukkaṭakammakārī
mahābhitāpaṃ kaṭukaṃ bhayānakaṃ. || 523 ||
Vv_IV,1[=36].9 Anekabhāgena guṇena seyyo
ayam eva sūlo nirayena tena
mā ekantadukkhaṃ kaṭukaṃ bhayānakaṃ
ekantatippaṃ nirayaṃ patāyaṃ. || 524 ||
Vv_IV,1[=36].10 Idañ ca sutvā vacanaṃ mam'; eso
dukkhūpanīto vijaheyya pāṇaṃ
tasmā ahaṃ santike na bhaṇāmi
mā m'; ekato jīvitassūparodho ti. || 525 ||
Vv_IV,1[=36].11 Aññāto eso purisassa attho
aññam pi icchāmase pucchituṃ tuvaṃ
okāsakammaṃ sace no karosi
pucchāmi taṃ na ca no kujjhitabbaṃ. || 526 ||
Vv_IV,1[=36].12 Addhā paṭiñña me tadā ahu
nācikkhanā appasannassa hoti
akāmā saddheyyavaco ti katvā
pucchassu maṃ kāmaṃ yathā visayhan ti. || 527 ||
Vv_IV,1[=36].13 Yaṃ kiñcāhaṃ cakkhunā passissāmi
sabbam pi tāhaṃ abhisaddaheyyaṃ
disvāna taṃ no pi ce saddaheyyaṃ
kareyyāsi me yakkha niyassakamman ti. || 528 ||
Vv_IV,1[=36].14 Saccappaṭiññā tava m'; esā hotu
sutvāna dhammaṃ labhassu pasādaṃ
aññatthiko no ca paduṭṭhacitto
yan te sutaṃ asutaṃ cāpi dhammaṃ
sabbaṃ akkhissaṃ yathā pajānaṃ: || 529 ||
Vv_IV,1[=36].15 Setena assena alaṅkatena
upayāsi sūlāvutakassa santike
yānam idaṃ abbhutaṃ dassaneyyaṃ
kiss'; etaṃ kammassa ayaṃ vipāko. || 530 ||


[page 067]
67 Mahāvagga
Vv_IV,1[=36].16 Vesāliyā tassa nagarassa majjhe
cikkhallamagge narakaṃ ahosi
gosīsaṃ ekāhaṃ pasannacitto
setaṃ gahetvāna narakasmiṃ nikkhipiṃ. || 531 ||
Vv_IV,1[=36].17 Etasmiṃ pādāni patiṭṭhapetvā
mayañ ca aññe ca atikkamimha
yānam idaṃ abbhutaṃ dassaneyyaṃ
tass'; eva kammassa ayaṃ vipāko ti. || 532 ||
Vv_IV,1[=36].18 Vaṇṇo ca te sabbadisā pabhāsati
gandho ca te sabbadisā pavāyati
yakkhiddhipatto 'si mahānubhāvo
naggo cāsi kissa ayaṃ vipāko. || 533 ||
Vv_IV,1[=36].19 Akkodhano niccapasannacitto
saṇhāhi vācāhi janaṃ lapemi
tass'; eva kammassa ayaṃ vipāko
dibbo ca me vaṇṇo satataṃ pabhāsati. || 534 ||
Vv_IV,1[=36].20 Yasañ ca kittiñ ca dhamme ṭhitānaṃ
disvāna mantemi pasannacitto
tass'; eva kammassa ayaṃ vipāko
dibbo me gandho satataṃ pavāyati. || 535 ||
Vv_IV,1[=36].21 Sahāyānaṃ titthasmiṃ nahāyantānaṃ
thale gahetvā nidahissa dussaṃ
khiḍḍatthiko no ca paduṭṭhacitto
ten'; amhi naggo kasirā ca vutti. || 536 ||
Vv_IV,1[=36].22 Yo kīḷamāno pakaroti pāpaṃ
tass'; īdisaṃ kammavipākam āhu
akīḷamāno pana yo karoti
kiṃ tassa kammassa vipākam āhu. || 537 ||
Vv_IV,1[=36].23 Ye duṭṭhasaṅkappamanā manussā
kāyena vācāya ca saṅkiliṭṭhā
kāyassa bhedā abhisamparāyaṃ
asaṃsayaṃ te nirayaṃ upenti. || 538 ||
Vv_IV,1[=36].24 Apare pana sugatiṃ āsamānā
dāne ratā saṅgahitattabhāvā
kāyassa bhedā abhisamparāyaṃ
asaṃsayaṃ te sugatiṃ upenti. || 539 ||
Vv_IV,1[=36].25 Taṃ kin ti jāneyyam ahaṃ avecca
kalyāṇapāpassa ayaṃ vipāko
kiṃ vāhaṃ disvā abhisaddaheyyaṃ
ko vā pi maṃ saddahāpeyya etaṃ. || 540 ||


[page 068]
68 Petavatthu
Vv_IV,1[=36].26 Disvā ca sutvā abhisaddahassu
kalyāṇapāpassa ayaṃ vipāko
kalyāṇapāpe ubhaye asante
siyā nu sattā sugatā duggatā vā. || 541 ||
Vv_IV,1[=36].27 No c'; ettha kammāni kareyyuṃ maccā
kalyāṇapāpāni manussaloke
tasmā hi sattā sugatā duggatā vā
hīnā paṇītā ca manussaloke. || 542 ||
Vv_IV,1[=36].28 Yasmā ca kammāni karonti maccā
kalyāṇapāpāni manussaloke
tasmā hi sattā sugatā duggatā vā
hīnā paṇītā ca manussaloke. || 543 ||
Vv_IV,1[=36].29 Dvay'; ajja kammānaṃ vipākam āhu
sukhassa dukkhassa ca vedanīyaṃ
tā devatāyo paricārayanti
paccanti bālā dvyataṃ apassino. || 544 ||
Vv_IV,1[=36].30 Na m'; atthi kammāni sayaṃ katāni
datvā pi me natthi so ādiseyya
acchādanaṃ sayanam ath'; annapānaṃ
ten'; amhi naggo kasirā ca vutti. || 545 ||
Vv_IV,1[=36].31 Siyā nu kho kāraṇaṃ kiñci yakkha
acchādanaṃ yena tuvaṃ labhetha
ācikkha me taṃ yad atthi hetu
saddhāyitaṃ hetuvaco suṇoma. || 546 ||
Vv_IV,1[=36].32 Kappitako nāma idh'; atthi bhikkhu
jhāyī susīlo arahā vimutto
guttindriyo saṃvutapātimokkho
sītibhūto uttamadiṭṭhipatto. || 547 ||
Vv_IV,1[=36].33 Sakhilo vadaññū suvaco sumukho
svāgamo suppaṭimuttako ca
puññassa khettaṃ araṇavihārī
devamanussānañ ca dakkhiṇeyyo. || 548 ||
Vv_IV,1[=36].34 Santo vidhūmo anīgho nirāso
mutto visallo amamo avaṅko
nirūpadhī sabbapapañcakhīṇo
tisso vijjā anuppatto jutīmā. || 549 ||
Vv_IV,1[=36].35 Appaññāto disvā pi na sujāno
munī ti naṃ Vajjisu voharanti
jānanti taṃ yakkhabhūtā anejaṃ
kalyāṇadhammaṃ vicarantaṃ loke. || 550 ||


[page 069]
69 Mahāvagga
Vv_IV,1[=36].36 Tassa tuvaṃ ekaṃ yugaṃ duve vā
mam'; uddisitvāna sace dadetha
paṭiggahītāni ca tāni assu
mamañ ca passetha sannaddhadussaṃ. || 551 ||
Vv_IV,1[=36].37 Kasmiṃ padese samaṇaṃ vasantaṃ
gantvāna passemu mayaṃ idāni
sa-m-ajja kaṅkhaṃ vicikicchitañ ca
diṭṭhivisūkāni vinodaye me. || 552 ||
Vv_IV,1[=36].38 Eso nisinno Kapinaccanāyaṃ
parivārito devatāhi bahūhi
dhammiṃ kathaṃ bhāsati saccanāmo
sakasmim ācerake appamatto. || 553 ||
Vv_IV,1[=36].39 Tathāhaṃ kassāmi gantvā idāni
acchādayissaṃ samaṇaṃ yugena
paṭiggahītāni ca tāni assu
tuvañ ca passemu sannaddhadussaṃ. || 554 ||
Vv_IV,1[=36].40 Mā akkhaṇe pabbajitaṃ upāgami
sādhu vo Licchavi n'; esa dhammo
tato ca kāle upasaṅkamitvā
tatth'; eva passāhi raho nisinnaṃ. || 555 ||
Vv_IV,1[=36].41 Tathā ti vatvā agamāsi tattha
parivārito dāsagaṇena Licchavi
so taṃ nagaraṃ upasaṅkamitvā
vāsūpagacchittha sake nivesane. || 556 ||
Vv_IV,1[=36].42 Tato ca kāle gihikiccāni katvā
nahātvā pivitvā ca khaṇaṃ labhitvā
viceyya peḷāto ca yugāni aṭṭha
gāhāpayī dāsagaṇena Licchavi. || 557 ||
Vv_IV,1[=36].43 So taṃ padesaṃ upasaṅkamitvā
tam addasā samaṇaṃ santacittaṃ
paṭikkantaṃ gocarato nivattaṃ
sītibhūtaṃ rukkhamūle nisinnaṃ. || 558 ||
Vv_IV,1[=36].44 Tam enaṃ avoca upasaṅkamitvā
appābādhaṃ phāsuvihārañ ca pucchi
Vesāliyaṃ Licchavi 'haṃ bhadante
jānanti maṃ Licchavi Ambasakkharo. || 559 ||
Vv_IV,1[=36].45 Imāni me aṭṭha yugā subhāni
paṭigaṇha bhante padadāmi tuyhaṃ
ten'; eva atthena idhāgato 'smi
yathā ahaṃ attamano bhaveyyaṃ. || 560 ||


[page 070]
70 Petavatthu
Vv_IV,1[=36].46 Dūrato va samaṇā brāhmaṇā ca
nivesanaṃ te parivajjayanti
pattāni bhijjanti ca te nivesane
saṅghāṭiyo cāpi vidālayanti. || 561 ||
Vv_IV,1[=36].47 Athāpare pādakuṭhārikāhi
avaṃsirā samaṇā pātayanti
etādisaṃ pabbajitā-vihesaṃ
tayā kataṃ samaṇā pāpuṇanti || 562 ||
Vv_IV,1[=36].48 Tiṇena telam pi na tvaṃ adāsi
mūḷhassa maggam pi na pāvadāsi
andhassa daṇḍaṃ sayam ādiyāsi
etādiso kadariyo asaṃvuto,
atha tvaṃ kena vaṇṇena kim eva disvā
amhehi saha saṃvibhāgaṃ karosi. || 563 ||
Vv_IV,1[=36].49 Paccemi bhante yaṃ tvaṃ vadesi
vihesayiṃ samaṇabrāhmaṇe ca
khiḍḍatthiko no ca paduṭṭhacitto
etam pi me dukkaṭam eva bhante. || 564 ||
Vv_IV,1[=36].50 Khiḍḍāya yakkho pasavitva pāpaṃ
vedeti dukkhaṃ asamattabhogī
daharo yuvā nagganiyassa bhāgī
kiṃ su tato dukkhatar'; assa hoti. || 565 ||
Vv_IV,1[=36].51 Taṃ disvā saṃvegam alatthaṃ bhante
tappaccayā tāhaṃ dadāmi dānaṃ
paṭigaṇha bhante vatthayugāni aṭṭha
yakkhass'; imā gacchantu dakkhiṇāyo. || 566 ||
Vv_IV,1[=36].52 Addhā hi dānaṃ bahudhā pasatthaṃ
dadato ca te akkhayadhammam atthu
paṭigaṇhāmi te vatthayugāni aṭṭha
yakkhass'; imā gacchantu dakkhiṇāyo. || 567 ||
Vv_IV,1[=36].53 Tato hi so ācamayitva Licchavi
therassa datvāna yugāni aṭṭha
paṭiggahītāni ca tāni c'; assu
yakkhañ ca passetha sannaddhadussaṃ. || 568 ||
Vv_IV,1[=36].54 Tam addasā candanasāralittaṃ
ājaññam ārūḷham uḷāravaṇṇaṃ
alaṅkataṃ sādhunivatthadussaṃ
parivāritaṃ yakkhamahiddhipattaṃ. || 569 ||


[page 071]
71 Mahāvagga
Vv_IV,1[=36].55 So taṃ disvā attamano udaggo
pahaṭṭhacitto ca subhaggarūpo
kammañ ca disvāna mahāvipākaṃ
sandiṭṭhikaṃ cakkhunā sacchikatvā. || 570 ||
Vv_IV,1[=36].56 Tam enaṃ avoca upasaṅkamitvā:
dassāmi dānaṃ samaṇabrāhmaṇānaṃ
na cāpi me kiñ ci adeyyam atthi
tuvañ ca me yakkha bahūpakāro. || 571 ||
Vv_IV,1[=36].57 Tuvañ ca me Licchavi ekadesaṃ
adāsi dānāni amogham etaṃ
svāhaṃ karissāmi tayā va sakkhiṃ
amānuso mānusakena saddhiṃ. || 572 ||
Vv_IV,1[=36].58 Gatī ca bandhū ca parāyaṇañ ca
mitto mamāsi atha devatā si
yācām'; ahaṃ pañjaliko bhavitvā
icchāmi taṃ yakkha punāpi daṭṭhuṃ. || 573 ||
Vv_IV,1[=36].59 Sace tuvaṃ assaddho bhavissasi
kadariyarūpo vippaṭipannacitto
ten'; eva maṃ na lacchasi dassanāya
disvā ca taṃ nāpi ca ālapissaṃ. || 574 ||
Vv_IV,1[=36].60 Sace tvaṃ bhavissasi dhammagāravo
dāne rato saṅgahitattabhāvo
opānabhūto samaṇabrāhmaṇānaṃ
evaṃ mamaṃ lacchasi dassanāya. || 575 ||
Vv_IV,1[=36].61 Disvā ca taṃ ālapissaṃ bhadante
imañ ca sūlato lahuṃ pamuñca
yatonidānaṃ akariṃha sakkhiṃ
maññāmi sūlāvutakassa kāraṇā. || 576 ||
Vv_IV,1[=36].62 Te {aññamaññaṃ} akarimha sakkhiṃ
ayañ ca sūlāvuto lahuṃ pamutto
sakkacca dhammāni samācaranto
mucceyya so nirayā ca tamhā. || 577 ||
Vv_IV,1[=36].63 Kammaṃ siyā aññatra vedanīyaṃ
Kappitakañ ca upasaṅkamitvā
ten'; eva saha samvibhajitva kāle
sayam mukhen'; upanisajja puccha. || 578 ||
Vv_IV,1[=36].64 So te akkhissati etam atthaṃ
tam eva bhikkhuṃ upasaṅkamitvā
pucchassu aññatthiko no ca paduṭṭhacitto;
so te sutaṃ asutañ cāpi dhammaṃ


[page 072]
72 Petavatthu
sabbam pi akkhissati yathā pajānaṃ:
suto ca dhammaṃ sugatiṃ akkhissa. || 579 ||
Vv_IV,1[=36].65 So tattha rahassaṃ samullapitvā
sakkhiṃ karitvāna amānusena
pakkāmi so Licchavīnaṃ sakāsaṃ
ath'; abravī parisaṃ sannisinnaṃ: || 580 ||
Vv_IV,1[=36].66 Suṇantu bhonto mama ekavākyaṃ
varaṃ varissaṃ labhissāmi atthaṃ
sūlāvuto puriso luddakammo
paṇītadaṇḍo anusattarūpo. || 581 ||
Vv_IV,1[=36].67 Ettāvatā vīsatirattimattā
yato āvuto n'; eva jīvati na mato
tāhaṃ mocayissāmi dāni
yathāmati anujānātu saṅgho. || 582 ||
Vv_IV,1[=36].68 Etañ ca aññañ ca lahuṃ pamuñca
ko taṃ vadetha tathā karontaṃ
yathā pajānāsi tathā karohi
yathāmati anujānāti saṅgho. || 583 ||
Vv_IV,1[=36].69 So taṃ padesaṃ upasaṅkamitvā
sūlāvutaṃ mocayi khippam eva,
mā bhāyi sammā ti ca taṃ avoca
tikicchakānañ ca upaṭṭhapesi. || 584 ||
Vv_IV,1[=36].70 Kappitakañ ca upasaṅkamitvā
ten'; eva saha saṃvibhajitva kāle
sayam mukhen'; upanisajja Licchavi
tath'; eva pucchittha naṃ kāraṇatthiko. || 585 ||
Vv_IV,1[=36].71 Sūlāvuto puriso luddakammo
paṇītadaṇḍo anusattarūpo
ettāvatā vīsatirattimattā
yato āvuto n'; eva jīvati na mato, || 586 ||
Vv_IV,1[=36].72 So mocito gantvā mayā idāni
etassa yakkhassa vaco hi bhante
siyā nu kho kāraṇaṃ kiñcid eva
yena so nirayaṃ no vajeyya. || 587 ||
Vv_IV,1[=36].73 Ācikkha bhante yadi atthi hetu
saddhāyitaṃ hetuvaco suṇoma
na tesaṃ kammānaṃ vināsam atthi
avedayitvā idha vyantibhāvo. || 588 ||


[page 073]
73 Mahāvagga
Vv_IV,1[=36].74 Sace sa dhammāni samācareyya
sakkacca rattindivam appamatto
mucceyya so nirayā ca tamhā
kammaṃ siyā aññatra vedanīyaṃ. || 589 ||
Vv_IV,1[=36].75 Aññāto eso purisassa attho
mamaṃ pi dāni anukampa bhante
anusāsa maṃ ovada bhūripañña
yathā ahaṃ no nirayaṃ vajeyyaṃ. || 590 ||
Vv_IV,1[=36].76 Ajj'; eva buddhaṃ saraṇaṃ upehi
dhammañ ca saṅghañ ca pasannacitto
tath'; eva sikkhāya padāni pañca
akhaṇḍaphullāni samādiyassu. || 591 ||
Vv_IV,1[=36].77 Pāṇātipātā viramassu khippaṃ
loke adinnaṃ parivajjayassu
amajjapo mā ca musā abhāṇi
sakena dārena ca hohi tuṭṭho;
imañ ca ariyaṃ aṭṭhaṅgavaren'; upetaṃ
samādiyāhi kusalaṃ sukhudrayaṃ. || 592 ||
Vv_IV,1[=36].78 Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ
annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca
dadāhi ujubhūtesu vippasannena cetasā. || 593 ||
Vv_IV,1[=36].79 Bhikkhū ca sīlasampanne vītarāge bahussute
tappehi annapānena sadā puññaṃ pavaḍḍhati. || 594 ||
Vv_IV,1[=36].80 Evañ ca dhammāni samācaranto
sakkacca rattindivam appamatto
mucceyya so tvaṃ nirayā ca tamhā
kammaṃ siyā aññatra vedanīyaṃ. || 595 ||
Vv_IV,1[=36].81 Ajj'; eva buddhaṃ saraṇaṃ upemi
dhammañ ca saṅghañ ca pasannacitto
tath'; eva sikkhāya padāni pañca
akhaṇḍaphullāni samādiyāmi. || 596 ||
Vv_IV,1[=36].82 Pāṇātipātā viramāmi khippaṃ
loke adinnaṃ parivajjayāmi
amajjapo no ca musā bhaṇāmi
sakena dārena ca homi tuṭṭho
imañ ca ariyaṃ aṭṭhaṅgavaren'; upetaṃ
samādiyāmi kusalaṃ sukhudrayaṃ. || 597 ||
Vv_IV,1[=36].83 Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ
annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca, || 598 ||


[page 074]
74 Petavatthu
Vv_IV,1[=36].84 Bhikkhū ca sīlasampanne vītarāge bahussute
dadāmi na vikappāmi buddhānaṃ sāsane rato. || 599 ||
Vv_IV,1[=36].85 Etādiso Licchavi Ambasakkharo
Vesāliyaṃ aññataro upāsako
saddho mudū kārakaro ca bhikkhu-
saṅghañ ca sakkacca tadā upaṭṭhahi. || 600 ||
Vv_IV,1[=36].86 Sūlāvuto ca arogo hutvā
serī sukhī pabbajjaṃ upāgami
bhikkhuñ ca āgamma Kappitakuttamaṃ
ubho pi sāmaññaphalāni ajjhaguṃ. || 601 ||
Vv_IV,1[=36].87 Etādisā sappurisāna sevanā
mahapphalā hoti sataṃ vijānataṃ
sūlāvuto aggaphalaṃ aphassayi
phalaṃ kaniṭṭhaṃ pana Ambasakkharo ti. || 602 ||
Ambasakkharapetavatthu paṭhamaṃ


[page 075]
75 Mahāvagga
[FOOTNOTES]


[page 076]
76 Petavatthu
[FOOTNOTES]


[page 077]
77 Mahāvagga
[FOOTNOTES]


[page 078]
78 Petavatthu
[FOOTNOTES]


[page 079]
79 Mahāvagga
37 Serissakapetavatthu
Vv_IV,2[=37].1-54 See Vimānavatthu No.. || 603-656 ||
Serissakapetavatthu dutiyaṃ
BHĀṆAVĀRAṂ TATIYAṂ
38 Nandakapetavetthu
Vv_IV,3[=38].1 Rājā Piṅgalako nāma Suraṭṭhānaṃ adhipati ahu
Moriyānaṃ upaṭṭhānaṃ gantvā Suraṭṭhaṃ punarāgamā. || 657 ||
Vv_IV,3[=38].2 Uṇhe majjhantike kāle rājā vaṅkaṃ upāgami
addasa maggaṃ ramaṇīyaṃ petānaṃ vaṇṇanāpathaṃ. || 658 ||
Vv_IV,3[=38].3 Sārathiṃ āmantayī rājā:
ayaṃ maggo ramaṇīyo khemo sovatthiko sivo
iminā sārathi yāhi Suraṭṭhānaṃ santike ito. || 659 ||
Vv_IV,3[=38].4 Tena pāyāsi Soraṭṭho senāya caturaṅginiyā
ubbiggarūpo puriso Soraṭṭhaṃ etad abravi: || 660 ||
Vv_IV,3[=38].5 Kummaggaṃ paṭipann'; amhā bhiṃsanaṃ lomahaṃsanaṃ
purato dissati maggo pacchato co na dissati. || 661 ||
Vv_IV,3[=38].6 Kummaggaṃ paṭipann'; amhā Yamapurisāna santike
amānuso vāyati gandho ghoso sūyati dāruṇo. || 662 ||
Vv_IV,3[=38].7 Saṃviggo rājā Soraṭṭho sārathiṃ etad abravi:
kummaggaṃ paṭipann'; amhā bhiṃsanaṃ lomahaṃsanaṃ
purato dissati maggo pacchato ca na dissati. || 663 ||
Vv_IV,3[=38].8 Kummaggaṃ paṭipann'; amhā Yamapurisāna santike
amānuso vāyati gandho ghoso sūyati dāruṇo. || 664 ||
Vv_IV,3[=38].9 Hatthikkhandhañ ca āruyha olokento catuddisaṃ
addasa nigrodhaṃ ramaṇīyaṃ pādapaṃ chāyāsampannaṃ.
nīlabbhavaṇṇasadisaṃ meghavaṇṇasirīnibhaṃ. || 665 ||


[page 080]
80 Petavatthu
Vv_IV,3[=38].10 Sārathiṃ āmantayī rājā, kiṃ eso dissati brahā
nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho. || 666 ||
Vv_IV,3[=38].11 Nigrodho so mahārāja pādapo chāyāsampanno
nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho. || 667 ||
Vv_IV,3[=38].12 Tena pāyāsi Soraṭṭho yena so dissati brahā
nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho. || 668 ||
Vv_IV,3[=38].13 Hatthikkhandhato oruyha rājā rukkhaṃ upāgami
nisīdi rukkhamūlasmiṃ sāmacco saparijjano,
pūraṃ pānīyakarakaṃ pūve citte ca ca addasa. || 669 ||
Vv_IV,3[=38].14 Puriso ca devavaṇṇī sabbābharaṇabhūsito
upasaṅkamitvā rājānaṃ Soraṭṭhaṃ etad abravī: || 670 ||
Vv_IV,3[=38].15 Svāgataṃ te mahārāja atho te adurāgataṃ
pivatu devo pānīyaṃ pūve khāda arindama. || 671 ||
Vv_IV,3[=38].16 Pivitvā rājā pānīyaṃ sāmacco saparijjano
pūve khāditvā pītvā ca Soraṭṭho etad abravī: || 672 ||
Vv_IV,3[=38].17 Devatā nu 'si gandhabbo ādu Sakko purindado
ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayaṃ. || 673 ||
Vv_IV,3[=38].18 N'; amhi devo na gandhabbo nāpi Sakko purindado
peto ahaṃ mahārāja Suraṭṭhā idha-m-āgato. || 674 ||
Vv_IV,3[=38].19 Kiṃsīlo kiṃsamācāro Suraṭṭhasmiṃ pure tuvaṃ
kena te brahmacariyena ānubhāvo ayaṃ tava. || 675 ||
Vv_IV,3[=38].20 Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana
amaccā pārisajjā ca brāhmaṇo ca purohito. || 676 ||
Vv_IV,3[=38].21 Suraṭṭhasmā ahaṃ deva puriso pāpacetaso
micchādiṭṭhi ca dussīlo kadariyo paribhāsako. || 677 ||
Vv_IV,3[=38].22 Dadantānaṃ karontānaṃ vārayissaṃ bahujjanaṃ
aññesaṃ dadamānānaṃ antarāyakaro ahaṃ: || 678 ||
Vv_IV,3[=38].23 Vipāko natthi dānassa saṃyamassa kuto phalaṃ
natthi ācariyo nāma adantaṃ ko damessati. || 679 ||
Vv_IV,3[=38].24 Samatulyāni bhūtāni kuto jeṭṭhāpacāyiko
natthi balaṃ viriyaṃ vā kuto uṭṭhānaporisaṃ. || 680 ||
Vv_IV,3[=38].25 Natthi dānaphalaṃ nāma na visodheti verinaṃ
laddheyyaṃ labhate macco niyatipariṇāmajā. || 681 ||


[page 081]
81 Mahāvagga
Vv_IV,3[=38].26 Natthi mātā pitā bhātā loko natthi ito paraṃ
natthi dinnaṃ natthi hutaṃ sunihitam pi na vijjati. || 682 ||
Vv_IV,3[=38].27 Yo pi haneyya purisaṃ parassa chindate siraṃ
na koci kiñci hanati sattannaṃ vivaram antare. || 683 ||
Vv_IV,3[=38].28 Acchejjabhejjo jīvo aṭṭhaṃso guḷaparimaṇḍalo
yojanānaṃ sataṃ pañca ko jīvaṃ chettum arahati. || 684 ||
Vv_IV,3[=38].29 Yathā suttaguḷe khitte nibbeṭhentaṃ palāyati
evam evam pi so jīvo nibbeṭhento palāyati. || 685 ||
Vv_IV,3[=38].30 Yathā gāmato nikkhamma aññaṃ gāmaṃ pavisati
evam evam pi so jīvo aññaṃ kāyaṃ pavisati. || 686 ||
Vv_IV,3[=38].31 Yathā gehato nikkhamma aññaṃ gehaṃ pavisati
evam evam pi so jīvo aññaṃ bondiṃ pavisati. || 687 ||
Vv_IV,3[=38].32 Cūḷāsīti mahākappuno satasahassāni pi hi
ye bālā ye ca paṇḍitā saṃsāraṃ khepayitvāna dukkhass'; antaṃ karissare. || 688 ||
Vv_IV,3[=38].33 Mitāni sukhadukkhāni doṇehi piṭakehi ca
jino sabbaṃ pajānāti sammūḷhā itarā pajā. || 689 ||
Vv_IV,3[=38].34 Evaṃdiṭṭhi pure āsiṃ sammūḷho mohapāruto
micchādiṭṭhi ca dussīlo kadariyo paribhāsako. || 690 ||
Vv_IV,3[=38].35 Oraṃ me chahi māsehi kālakiriyā bhavissati,
ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatiss'; ahaṃ. || 691 ||
Vv_IV,3[=38].36 Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ
ayopākārapariyantaṃ ayasā paṭikujjitaṃ. || 692 ||
Vv_IV,3[=38].37 Tassa ayomayā bhūmi jalitā tejasā yutā,
samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. || 693 ||
Vv_IV,3[=38].38 Vassāni satasahassāni ghoso sūyati tāvade,
lakkho eso mahārāja satabhāgavassakoṭiyo
koṭisatasahassāni niraye paccare janā -- || 694 ||
Vv_IV,3[=38].39 Micchādiṭṭhī ca dussīlā ye ca ariyūpavādino
tatthāhaṃ dīgham addhānaṃ dukkhaṃ vedissa vedanaṃ,
phalaṃ pāpassa kammassa tasmā socām'; ahaṃ bhusaṃ. || 695 ||


[page 082]
82 Petavatthu
Vv_IV,3[=38].40 Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana
dhītā mayhaṃ mahārāja Uttarā bhaddam atthu te. || 696 ||
Vv_IV,3[=38].41 Karoti bhaddakaṃ kammaṃ sīles '; uposathe ratā
saññatā saṃvibhāgī ca vadaññū vītamaccharā; || 697 ||
Vv_IV,3[=38].42 Akhaṇḍakārī sikkhāya suṇhā parakulesu ca
upāsikā Sakyamunino sambuddhassa sirīmato. || 698 ||
Vv_IV,3[=38].43 Bhikkhu ca sīlasampanno gāmaṃ piṇḍāya pāvisi
okkhittacakkhu satimā guttadvāro susaṃvuto. || 699 ||
Vv_IV,3[=38].44 Sapadānaṃ caramāno agamā taṃ nivesanaṃ
tam addasa mahārāja Uttarā bhaddam atthu te. || 700 ||
Vv_IV,3[=38].45 Pūraṃ pānīyassa karakaṃ pūve citte ca sā adā:
pitā me kālakato bhante tass'; etaṃ
upakappatu. || 701 ||
Vv_IV,3[=38].46 Samanantarānuddiṭṭhe vipāko upapajjatha
bhuñjāmi kāmakāmī 'haṃ rājā Vessavaṇo yathā. || 702 ||
Vv_IV,3[=38].47 Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana
sadevakassa lokassa buddho aggo pavuccati,
taṃ buddhaṃ saraṇaṃ gaccha saputtadāro arindama. || 703 ||
Vv_IV,3[=38].48 Aṭṭhaṅgikena maggena phusanti amataṃ padaṃ
taṃ dhammaṃ saraṇaṃ gaccha saputtadāro arindama. || 704 ||
Vv_IV,3[=38].49 Cattāro maggapaṭipannā cattāro ca phale ṭhitā
esa saṅgho ujubhūto paññāsīlasamāhito,
taṃ saṅghaṃ saraṇaṃ gaccha saputtadāro arindama. || 705 ||
Vv_IV,3[=38].50 Pāṇātipātā viramassu khippaṃ
loke adinnaṃ parivajjayassu
amajjapo mā ca musā abhāṇi
sakena dārena ca hohi tuṭṭho. || 706 ||
Vv_IV,3[=38].51 Atthakāmo 'si me yakkha hitakāmo 'si devate
karomi tuyhaṃ vacanaṃ tvaṃ si ācariyo mama. || 707 ||
Vv_IV,3[=38].52 Upemi saraṇaṃ buddhaṃ dhammañ cāpi anuttaraṃ
saṅghañ ca naradevassa gacchāmi saraṇaṃ ahaṃ. || 708 ||
Vv_IV,3[=38].53 Pāṇātipātā viramāmi khippaṃ
loke adinnaṃ parivajjayāmi
amajjapo no ca musā bhaṇāmi
sakena dārena ca homi tuṭṭho || 709 ||


[page 083]
83 Mahāvagga
Vv_IV,3[=38].54 Opuṇāmi mahāvāte nadiyā vā sīghagāmiyā
vamāmi pāpakaṃ diṭṭhiṃ buddhānaṃ sāsane rato. || 710 ||
Vv_IV,3[=38].55 Idaṃ vatvāna Soraṭṭho viramitvā pāpadassanā
namo bhagavato katvā pāmokkho ratham āruhī ti. || 711 ||
Nandakapetavatthu tatiyaṃ


[page 084]
84 Petavatthu
[FOOTNOTES]

[page 085]
85 Mahāvagga
39 Revatīpetavatthu
Vv_IV,4[=39].1-25 See Vimānavatthu No. 52. || 712-736 ||
Revatīpetavatthu catutthaṃ
40 Ucchupetavatthu
Vv_IV,5[=40].1 Idaṃ mama ucchuvanaṃ mahantaṃ
nibbattati puññaphalaṃ anappakaṃ
taṃ dāni me paribhogaṃ na upeti
ācikkha bhante kissa ayaṃ vipāko. || 737 ||
Vv_IV,5[=40].2 Haññāmi khajjāmi ca vāyamāmi
parisakkāmi paribhuñjituṃ kiñci
svāhaṃ chinnathāmo kapaṇo lālapāmi
kissa kammassa ayaṃ vipāko. || 738 ||
Vv_IV,5[=40].3 Vighāto cāhaṃ paripatāmi chamāyaṃ
parivattāmi vāricaro va ghamme
rudato ca me assukā niggalanti
ācikkha bhante kissa ayaṃ vipāko. || 739 ||
Vv_IV,5[=40].4 Chāto kilanto ca pipāsito ca
santasito sātasukhaṃ na vinde
pucchāmi taṃ etam atthaṃ bhadante
kathan nu ucchuparibhogaṃ labheyyaṃ. || 740 ||
Vv_IV,5[=40].5 Pure tuvaṃ kammam akāsi attanā
manussabhūto purimāya jātiyā
ahañ ca taṃ etam atthaṃ vadāmi
sutvāna tvaṃ etam atthaṃ vijāna. || 741 ||


[page 086]
86 Petavatthu
Vv_IV,5[=40].6 Ucchuṃ tvaṃ khādamāno payāto
puriso ca te piṭṭhito anvagacchi
so ca taṃ paccāsanto kathesi
tassa tuvaṃ na kiñ ci ālapittha. || 742 ||
Vv_IV,5[=40].7 So ca taṃ abhaṇantaṃ ayāci
deh'; ayya ucchun ti ca taṃ avoca
tassa tuvaṃ piṭṭhito ucchuṃ adāsi
tass'; etaṃ kammassa ayaṃ vipāko. || 743 ||
Vv_IV,5[=40].8 Iṅgha tuvaṃ piṭṭhito gaṇha ucchuṃ
gahetvāna khādassu yāvad atthaṃ
ten'; eva tvaṃ attamano bhavissasi
haṭṭho udaggo ca pamodito ca. || 744 ||
Vv_IV,5[=40].9 Gantvāna so piṭṭhito aggahesi
gahetvāna taṃ khādi yāvad atthaṃ
ten'; eva so attamano ahosi
haṭṭho udaggo ca pamodito cā ti. || 745 ||
Ucchupetavatthu pañcamaṃ


[page 087]
87 Mahāvagga
41 Kumārapetavatthu
Vv_IV,6[=41].1 Sāvatthi nāma nagaraṃ Himavantassa passato
tattha āsuṃ dve kumārā rājaputtā ti me sutaṃ. || 746 ||
Vv_IV,6[=41].2 Sammattā rajanīyesu kāmassādābhinandino
paccuppanne sukhe giddhā na te passiṃsu 'nāgataṃ. || 747 ||
Vv_IV,6[=41].3 Te cutā ca manussattā paralokaṃ ito gatā
te 'dha {ghosenty'; adissantā} pubbe dukkaṭam attano: || 748 ||
Vv_IV,6[=41].4 Bahūsu vata santesu deyyadhamme upaṭṭhite
nāsakkhimhā ca attānaṃ parittaṃ kātuṃ sukhāvahaṃ, || 749 ||
Vv_IV,6[=41].5 Kiṃ tato pāpakaṃ assa yaṃ no rājakulā cutā
upapannā pettivisayaṃ khuppipāsasamappitā. || 750 ||
Vv_IV,6[=41].6 Sāmino idha hutvāna honti assāmino tahiṃ
caranti khuppipāsāya manussā unnatonatā. || 751 ||
Vv_IV,6[=41].7 Etam ādīnavaṃ ñatvā issaramadasambhavaṃ
pahāya issaramadaṃ bhave saggagato naro
kāyassa bhedā sappañño saggaṃ so upapajjatī ti. || 752 ||
Kumārapetavatthu chaṭṭhaṃ


[page 088]
88 Petavatthu
42 Rājaputtapetavatthu
Vv_IV,7[=42].1 Pubbe katānaṃ kammānaṃ vipāko mathaye manaṃ;
rūpe sadde rase gandhe phoṭṭhabbe ca manorame, || 753 ||
Vv_IV,7[=42].2 Naccaṃ gītaṃ ratiṃ khiḍḍaṃ anubhutvā anappakaṃ
uyyāne paricaritvā pavisanto Giribbajaṃ, || 754 ||
Vv_IV,7[=42].3 Isiṃ Sunettam addakkhi attadantaṃ samāhitaṃ
appicchaṃ hirisampannaṃ uñche pattagate rataṃ. || 755 ||
Vv_IV,7[=42].4 Hatthikkhandhato oruyha laddhā bhante ti c'; abravi;
tassa pattaṃ gahetvāna uccaṃ paggayha khattiyo, || 756 ||
Vv_IV,7[=42].5 Thaṇḍile pattaṃ bhinditvā hasamāno apakkami,
rañño Kitavass'; ahaṃ putto kiṃ maṃ bhikkhu karissasi. || 757 ||
Vv_IV,7[=42].6 Tassa kammassa pharusassa vipāko kaṭuko ahu
yaṃ rājaputto vedesi nirayamhi samappito. || 758 ||
Vv_IV,7[=42].7 {Chaḷ'; eva} caturāsīti vassāni nahutāni ca
bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso. || 759 ||
Vv_IV,7[=42].8 Uttāno pi ca paccittha nikujjo vāmadakkhiṇo
uddhaṃpādo ṭhito c'; eva ciraṃ bālo apaccatha. || 760 ||
Vv_IV,7[=42].9 Bahūni vassasahassāni pūgāni nahutāni ca
bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso. || 761 ||
Vv_IV,7[=42].10 Etādisaṃ kho kaṭukaṃ appaduṭṭhapadosinaṃ
paccanti pāpakammantā isim āsajja subbataṃ. || 762 ||
Vv_IV,7[=42].11 So tattha bahudukkhāni vedayitvā bahuṃ dukhaṃ
khuppipāsāhato nāma peto āsi tato cuto. || 763 ||
Vv_IV,7[=42].12 Etaṃ ādīnavaṃ disvā issaramadasambhavaṃ
pahāya issaramadaṃ nivātam anuvattaye. || 764 ||
Vv_IV,7[=42].13 Diṭṭhe va dhamme pāsaṃso yo buddhesu sagāravo
kāyassa bhedā sappañño saggaṃ so upapajjatī ti. || 765 ||
Rājaputtapetavatthu sattamaṃ


[page 089]
89 Mahāvagga
43 Gūthakhādakapetavatthu
Vv_IV,8[=43].1 Gūthakūpato uggantvā ko nu dīno patiṭṭhasi
nissaṃsayaṃ pāpakammanto kin nu saddahase tuvaṃ. || 766 ||
Vv_IV,8[=43].2 Ahaṃ bhadente peto 'mhi duggato Yamalokiko
pāpakammaṃ karitvāna petalokam ito gato. || 767 ||
Vv_IV,8[=43].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kaṭaṃ
kissa kammavipākena idaṃ dukkhaṃ nigacchasi. || 768 ||
Vv_IV,8[=43].4 Ahu āvāsiko mayhaṃ issukī kulamaccharī
ajjhosito mayhaṃ ghare kadariyo paribhāsako. || 769 ||
Vv_IV,8[=43].5 Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsisaṃ
tassa kammavipākena petalokam ito gato. || 770 ||
Vv_IV,8[=43].6 Amitto mittavaṇṇena yo te āsi kulūpako
kāyassa bhedā duppañño kin nu pecca gatiṃ gato. || 771 ||
Vv_IV,8[=43].7 Tass'; evāhaṃ pāpakammassa sīse tiṭṭhāmi matthake
so ca paravisayaṃ patto mam'; eva paricārako. || 772 ||
Vv_IV,8[=43].8 Yaṃ bhadante hadant'; aññe etaṃ me hoti bhojanaṃ
ahañ ca kho yaṃ hadāmi etaṃ so upajīvati. || 773 ||
Gūthakhādakapetavatthu aṭṭhamaṃ


[page 090]
90 Petavatthu
44 Gūthakhādakapetavatthu
Vv_IV,9[=44].1 Gūthakūpato uggantvā kā nu dīnā patiṭṭhasi
nissaṃsayaṃ pāpakammantā kin nu saddahase tuvaṃ. || 774 ||
Vv_IV,9[=44].2 Ahaṃ bhadante petī 'mhi duggatā Yamalokikā
pāpakammaṃ karitvāna petalokam ito gatā. || 775 ||
Vv_IV,9[=44].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kaṭaṃ
kissa kammavipākena idaṃ dukkhaṃ nigacchasi. || 776 ||
Vv_IV,9[=44].4 Ahu āvāsiko mayhaṃ issukī kulamaccharī
ajjhosito mayhaṃ ghare kadariyo paribhāsako. || 777 ||
Vv_IV,9[=44].5 Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsisaṃ
tassa kammavipākena petalokam ito gatā. || 778 ||
Vv_IV,9[=44].6 Amitto mittavaṇṇena yo te āsi kulūpako
kāyassa bhedā duppañño kin nu pecca gatiṃ gato. || 779 ||
Vv_IV,9[=44].7 Tass'; evāhaṃ pāpakammassa sīse tiṭṭhāmi matthake
so ca paravisayaṃ patto mam'; eva paricārako. || 780 ||
Vv_IV,9[=44].8 Yaṃ bhadante hadant'; aññe etaṃ me hoti bhojanaṃ
ahañ ca kho yaṃ hadāmi etaṃ so upajīvati. || 781 ||
Gūthakhādakapetavatthu navamaṃ

45 Gaṇapetavatthu
Vv_IV,10[=45].1 Naggā dubbaṇṇarūpāttha kisā dhamanisanthatā
upphāsulikā kisikā ke nu tumhe 'ttha mārisā. || 782 ||
Vv_IV,10[=45].2 Mayaṃ bhadante pet'; amhā duggatā Yamalokikā
pāpakammaṃ karitvāna petalokam ito gatā. || 783 ||


[page 091]
91 Mahāvagga
Vv_IV,10[=45].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ
kissa kammavipākena idaṃ dukkhaṃ nigacchasi. || 784 ||
Vv_IV,10[=45].4 Anāvaṭesu titthesu vicinimh'; addhamāsakaṃ
santesu deyyadhammesu dīpaṃ nākamha attano. || 785 ||
Vv_IV,10[=45].5 Nadiṃ upema tasitā rittakā parivattati
chāyaṃ upema uṇhesu ātapo parivattati. || 786 ||
Vv_IV,10[=45].6 Aggivaṇṇo ca no vāto dahanto upavāyati
etañ ca bhante arahāma aññañ ca pāpakaṃ tato. || 787 ||
Vv_IV,10[=45].7 Api yojanāni gacchāma chātā āhāragedhino
aladdhā va nivattāma aho no appapuññatā. || 788 ||
Vv_IV,10[=45].8 Chātā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā
uttānā patikirāma avakujjā patāmase. || 789 ||
Vv_IV,10[=45].9 Te ca tatth'; eva patitā bhūmiyaṃ paṭisumbhitā
uraṃ sīsañ ca ghaṭṭema aho no appapuññatā. || 790 ||
Vv_IV,10[=45].10 Etañ ca bhante arahāma aññañ ca pāpakaṃ tato
santesu deyyadhammesu dīpaṃ nākamha attano. || 791 ||
Vv_IV,10[=45].11 Te hi nūna ito gantvā yoniṃ laddhāna mānusiṃ
vadaññū sīlasampannā kāhāma kusalaṃ bahun ti. || 792 ||
Gaṇapetavatthu dasamaṃ


[page 092]
92 Petavatthu
46 Pāṭaliputtapetavatthu
Vv_IV,11[=46].1 Diṭṭhā tayā nirayā tiracchānayonī
petā asurā athavā pi manussā devā
sayam addasa kammavipākam attano
nessāmi taṃ Pāṭaliputtam akkhataṃ. || 793 ||
Vv_IV,11[=46].2 Atthakāmo 'si me yakkha hitakāmo 'si devate
karomi tuyhaṃ vacanaṃ tvam asi ācariyo mama || 794 ||
Vv_IV,11[=46].3 Diṭṭhā mayā nirayā tiracchānayonī
petā asurā athavā pi manussā devā
sayam addasaṃ kammavipākam attano
kāhāmi puññāni anappakānī ti. || 795 ||
Pāṭaliputtapetavatthu ekādasamaṃ

47 Ambapetavatthu
Vv_IV,12[=47].1 Ayañ ca te pokkharaṇī surammā
samā suppatitthā ca mahodakā ca
supupphitā bhamaragaṇānukiṇṇā
kathaṃ tayā laddhā ayaṃ manuññā. || 796 ||
Vv_IV,12[=47].2 Idañ ca te ambavanaṃ surammaṃ
sabbotukaṃ dhārayate phalāni
supupphitaṃ bhamaragaṇānukiṇṇaṃ
kathaṃ tayā laddham idaṃ vimānaṃ. || 797 ||
Vv_IV,12[=47].3 Ambapakkodakaṃ yāgu sītacchāyā manoramā
dhītāya dinnadānena tena me idha labbhati. || 798 ||
Vv_IV,12[=47].4 Sandiṭṭhikaṃ kammaṃ evaṃ passatha
dānassa damassa saṃyamassa vipākaṃ
dāsī ahaṃ ayyakulesu hutvā
suṇisā homi agārassa ca issarā ti. || 799 ||
Ambapetavatthu dvādasamaṃ



[page 093]
93 Mahāvagga
48 Akkharukkhapetavatthu
Yaṃ dadāti na taṃ hoti
deth'; eva dānaṃ datvā ubhayaṃ tarati
ubhayaṃ tena dānena gacchati
jāgaratha mā pamajjathā ti. || 800 ||
Akkharukkhapetavatthu terasamaṃ

49 Bhogasaṃharapetavatthu
Vv_IV,14[=49].1 Mayaṃ bhoge saṃharimha samena visamena ca
te aññe paribhuñjanti mayaṃ dukkhassa bhāginī ti. || 801 ||
Bhogasaṃharapetavatthu cuddasamaṃ

50 Seṭṭhiputtapetavatthu
Vv_IV,15[=50].1 Saṭṭhivassasahassāni paripuṇṇāni sabbaso
niraye paccamānānaṃ kadā anto bhavissati. || 802 ||
Vv_IV,15[=50].2 Natthi anto kuto anto na anto patidissati
tathā hi pakataṃ pāpaṃ mama tuyhañ ca mārisa. || 803 ||


[page 094]
94 Petavatthu
Vv_IV,15[=50].3 Dujjīvitam ajīvamha ye sante na dadamhase
santesu deyyadhammesu dīpaṃ nākamha attano. || 804 ||
Vv_IV,15[=50].4 So hi nūna ito gantvā yoniṃ laddhāna mānusiṃ
vadaññū sīlasampanno kāhāmi kusalaṃ bahun ti. || 805 ||
Seṭṭhiputtapetavatthu pannarasamaṃ

51 Saṭṭhikūṭasahassapetavatthu
Vv_IV,16[=51].1 Kin nu ummattarūpo va migo bhanto va dhāvasi
nissaṃsayaṃ pāpakammanto kin nu saddāyase tuvaṃ. || 806 ||
Vv_IV,16[=51].2 Ahaṃ bhadante peto 'mhi duggato Yamalokiko
pāpakammaṃ karitvāna petalokam ito gato. || 807 ||
Vv_IV,16[=51].3 Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso
sīse mayhaṃ nipatanti te bhindanti ca matthakaṃ. || 808 ||
Vv_IV,16[=51].4 Kin nu kāyena vācāya manasā dukkaṭaṃ kaṭaṃ
kissa kammacipākena idaṃ dukkhaṃ nigacchasi. || 809 ||
Vv_IV,16[=51].5 Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso
sīse tuyhaṃ nipatanti te bhindanti ca matthakaṃ. || 810 ||
Vv_IV,16[=51].6 Ath'; addasāsim sambuddhaṃ Sunettaṃ bhāvitindriyaṃ
nisinnaṃ rukkhamūlasmiṃ jhāyantam akutobhayaṃ. || 811 ||
Vv_IV,16[=51].7 Sālittakappahārena bhindissaṃ tassa matthakaṃ
tassa kammavipākena idaṃ dukkhaṃ nigacchisaṃ. || 812 ||
Vv_IV,16[=51].8 Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso
sīse mayhaṃ nipatanti te bhindanti ca matthakaṃ. || 813 ||
Vv_IV,16[=51].9 Dhammena te kāpurisa,
saṭṭhikūṭasahassāni paripuṇṇāni sabbaso
sīse tuyham nipatanti te bhindanti ca matthakan ti. || 814 ||
Saṭṭhikūṭasahassapetavatthu soḷasamaṃ
BHĀṆAVĀRAṂ CATUTTHAṂ


[page 095]
95 Mahāvagga
Tass'; uddānaṃ:
Ambasakkharo Serīsako Piṅgalo Revati-ucchukhādakā
dve kumārā dve gūthā gaṇa-Pāṭali-pokkharañ ca
akkharukkha-bhogasaṃharā seṭṭhiputta-sālittakā
iti soḷasavatthūni vaggo tena pavaccatī ti.
Petavatthu samattaṃ
MAHĀVAGGO CATUTTHO