Petavatthu Based on the edition by N. A. Jayawickrama: Vimānavatthu and Petavatthu, London : Pali Text Society 1977. Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 20.2.2015] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. PLAIN TEXT VERSION (In order to fascilitate word search, all annotations have been removed, and the line breaks of the printed edition have been converted into floating text.) STRUCTURE OF REFERENCES (added): Pv_n,nn[=nn].nn = Petavatthu_Vagga(I-IV),Suttanta[=continuous Suttanta-numbering].Verse || nnn || = continuous verse-numbering #<...># = BOLD %<...>% = ITALICS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Petavatthu #<[page 001]># %< 1>% Namo tassa bhagavato arahato sammāsambuddhassa. 1 URAGAVAGGA I- URAGAVAGGA #<1 Khettåpamapetavatthu># ## Khettåpamā arahanto dāyakā kassakåpamā bãjåpamaü deyyadhammaü etto nibbattate phalaü. #<|| 1 ||># ## Etaü bãjaü kasã khettaü petānaü dāyakassa ca, taü petā paribhu¤janti dātā pu¤¤ena vaķķhati. #<|| 2 ||># ## Idh' eva kusalaü katvā pete ca paņipåjiya sagga¤ ca kamati ņņhānaü kammaü katvāna bhaddakan ti. #<|| 3 ||># khettåpamapetavatthu paņhamaü #<[page 002]># %<2 Petavatthu>% #<2 Såkarapetavatthu># ## Kāyo te sabbasovaõõo sabbā obhāsate disā mukhaü te såkarass' eva kiü kammam akarã pure ti. #<|| 4 ||># ## Kāyena sa¤¤ato āsiü vācāyāsim asa¤¤ato tena me tādiso vaõõo yathā passasi Nārada. #<|| 5 ||># ## Taü tyāhaü Nārada bråmi sāmaü diņņham idaü tayā mākāsi mukhasā pāpaü mā kho såkaramukho ahå ti. #<|| 6 ||># Såkaramukhapetavatthu dutiyaü #<3 Påtimukhapetavatthu># ## Dibbaü subhaü dhāresi vaõõadhātuü vehāyasaü tiņņhasi antalikkhe mukha¤ ca te kimayo påtigandhaü khādanti, kiü kammam akāsi pubbe ti. #<|| 7 ||># ## Samaõo ahaü pāpo 'tiduņņhavāco tapassiråpo mukhasā asa¤¤ato laddhā ca me tapasā vaõõadhātu mukha¤ ca me pesuõiyena påti. #<|| 8 ||># ## Ta-y-idaü tayā Nārada sāmaü diņņhaü anukampakā ye kusalā vadeyyuü: mā pesuõaü mā ca musā abhāõi yakkho tuvaü hohisi kāmakāmã ti. #<|| 9 ||># Påtimukhapetavatthu tatiyaü #<[page 003]># %<3 Uragavagga>% #<4 Piņņhadhãtalikapetavatthu># ## Yaü ki¤c' ārammaõaü katvā dajjā dānaü amaccharã pubbapete ca ārabbha atha vā vatthudevatā; #<|| 10 ||># ## Cattāro ca mahārāje lokapāle yasassino Kuveraü Dhataraņņha¤ ca Viråpakkhaü Viråëhakaü- te c' eva påjitā honti dāyakā ca anipphalā. #<|| 11 ||># ## Na hi ruõõaü va soko vā yā c' a¤¤ā paridevanā na taü petassa atthāya evaü tiņņhanti ¤ātayo. #<|| 12 ||># ## Aya¤ ca kho dakkhiõā dinnā saīghamhi suppatiņņhitā dãgharattaü hitāy' assa ņhānaso upakappatã ti. #<|| 13 ||># Piņņhadhãtalikapetavatthu catutthaü #<5 Tirokuķķapetavatthu># ## Tirokuķķesu tiņņhanti sandhisiīghāņakesu ca dvārabāhāsu tiņņhanti āgantvāna sakaü gharaü. #<|| 14 ||># ## Pahåte annapānamhi khajjabhojje upaņņhite na tesaü koci sarati sattānaü kammapaccayā. #<|| 15 ||># #<[page 004]># %<4 Petavatthu>% ## Evaü dadanti ¤ātãnaü ye honti anukampakā suciü paõãtaü kālena kappiyaü pānabhojanaü: idaü vo ¤ātãnaü hotu sukhitā hontu ¤ātayo. #<|| 16 ||># ## Te ca tattha samāgantvā ¤ātipetā samāgatā pahåte annapānamhi sakkaccaü anumodare: #<|| 17 ||># ## Ciraü jãvantu no ¤ātã yesaü hetu labhāmase amhāka¤ ca katā påjā dāyakā ca anipphalā. #<|| 18 ||># ## Na hi tattha kasã atthi gorakkh' ettha na vijjati vaõijjā tādisã natthi hira¤¤ena kayakkayaü, ito dinnena yāpenti petā kālakatā tahiü. #<|| 19 ||># ## Unname udakaü vuņņhaü yathā ninnaü pavattati evam eva ito dinnaü petānaü upakappati. #<|| 20 ||># ## Yathā vārivahā pårā paripårenti sāgaraü evam eva ito dinnaü petānaü upakappati. #<|| 21 ||># ## Adāsi me akāsi me ¤ātimittā sakhā ca me petānaü dakkhiõaü dajjā pubbe katam anussaraü. #<|| 22 ||># ## Na hi ruõõaü va soko vā yā c' a¤¤ā paridevanā na taü petānam atthāya evaü tiņņhanti ¤ātayo. #<|| 23 ||># ## Aya¤ ca kho dakkhiõā dinnā saīghamhi suppatiņņhitā dãgharattaü hitāy' assa ņhānaso upakappati. #<|| 24 ||># ## So ¤ātidhammo ca ayaü nidassito petānaü påjā ca katā uëārā bala¤ ca bhikkhånam anuppadinnaü tumhehi pu¤¤aü pasutaü anappakan ti. #<|| 25 ||># Tirokuķķapetavatthu pa¤camaü #<[page 005]># %<5 Uragavagga>% #<6 Pa¤caputtakhādakapetavatthu># ## Naggā dubbaõõaråpāsi duggandhā påti vāyasi makkhikāparikiõõā va kā nu tvaü idha tiņņhasã ti. #<|| 26 ||># ## Ahaü bhadante petã 'mhi duggatā Yamalokikā pāpakammaü karitvāna petalokaü ito gatā. #<|| 27 ||># ## Kālena pa¤ca puttāni sāyaü pa¤ca punāpare vijāyitvāna khādāmi te pi nā honti me alaü. #<|| 28 ||># ## Pariķayhati dhåmāyati khudāya hadayaü mama pānãyaü na labhe pātum passa mam vyasanam gatan ti. #<|| 29 ||># ## Kin nu kāyena vācāya manasā dukkaņaü kataü kissa kammavipākena puttamaüsāni khādasã ti. #<|| 30 ||># ## Sapattã me gabbhinã āsi tassā pāpaü acetayiü sāhaü paduņņhamanasā akariü gabbhapātanaü. #<|| 31 ||># ## Tassā dvemāsiko gabbho lohita¤ ¤eva paggharã tad' assā mātā kupitā mayhaü ¤ātã samānayi, sapatha¤ ca maü kāresi paribhāsāpayã ca maü. #<|| 32 ||># ## Sāhaü ghora¤ ca sapathaü musāvādaü abhāsisaü: puttamaüsāni khādāmi sace taü pakataü mayā. #<|| 33 ||># ## Tassa kammavipākena musāvādassa cåbhayaü puttamaüsāni khādāmi pubbalohitamakkhitā ti. #<|| 34 ||># Pa¤caputtakhādakapetavatthu chattaü #<[page 006]># %<6 Petavatthu>% #<7 Sattaputtakhādakapetavatthu># ## Naggā dubbaõõaråpāsi duggandhā påti vāyasi makkhikāhi parikiõõā kā nu tvaü idha tiņņhasã ti. #<|| 35 ||># ## Ahaü bhadante petã 'mhi duggatā Yamalokikā pāpakammaü karitvāna petalokaü ito gatā. #<|| 36 ||># ## Kālena satta puttāni sāyaü satta punāpare vijāyitvāna khādāmi te pi nā honti me alaü. #<|| 37 ||># ## Pariķayhati dhåmāyati khudāya hadayaü mama nibbutiü nādhigacchāmi aggidaķķheva ātape ti. #<|| 38 ||># ## Kin nu kāyena vācāya manasā dukkaņaü kataü Kissa kammavipākena puttamaüsāni khādasã ti. #<|| 39 ||># ## Ahå mayhaü duve puttā ubho sampattayobbanā sāhaü puttabalåpetā sāmikaü atima¤¤isaü. #<|| 40 ||># ## Tato me sāmiko kuddho sapattiü a¤¤am ānayi sā ca gabbhaü alabhittha, tassā pāpaü acetayiü. #<|| 41 ||># ## Sāhaü paduņņhamanasā akariü gabbhapātanaü tassā temāsiko gabbho påtilohitako pati. #<|| 42 ||># ## Tad' assā mātā kupitā mayhaü ¤ātã samānayi sapatha¤ ca maü kāresi paribhāsāpayã ca maü. #<|| 43 ||># ## Sāham ghora¤ ca sapathaü musāvādaü abhāsisaü: puttamaüsāni khādāmi sace taü pakataü mayā. #<|| 44 ||># ## Tassa kammavipākena musāvādassa cåbhayaü puttamaüsāni khādāmi pubbalohitamakkhitā ti. #<|| 45 ||># Sattaputtakhādakapetavatthu sattamaü #<[page 007]># %<7 Uragavagga>% #<8 Goõapetavatthu># ## Kin nu ummattaråpo va lāyitvā haritaü tiõaü, khāda khādā ti lapasi gatasattaü jaraggavaü. #<|| 46 ||># ## Na hi annena pānena mato goõo samuņņhahe tvaü si bālo ca dummedho yathā t' a¤¤o va dummatã ti. #<|| 47 ||># ## Ime pādā idaü sãsaü ayaü kāyo savāladhi nettā tath' eva tiņņhanti ayaü goõo samuņņhahe. #<|| 48 ||># ## Nāyyakassa hatthapādā kāyo sãsa¤ ca dissati rudaü mattikathåpasmiü nanu tva¤ ¤eva dummatã ti. #<|| 49 ||># ## âdittaü vata maü santaü ghatasittaü va pāvakaü vārinā viya osi¤caü sabbaü nibbāpaye daraü. #<|| 50 ||># ## Abbåëhaü vata me sallaü sokaü hadayanissitaü yo me sokaparetassa pitusokaü apānudi. #<|| 51 ||># ## Svāhaü abbåëhasallo 'smi sãtibhåto 'smi nibbuto na socāmi na rodāmi tava sutvāna māõava. #<|| 52 ||># ## Evaü karonti sappa¤¤ā ye honti anukampakā vinivattayanti sokamhā Sujāto pitaraü yathā ti. #<|| 53 ||># Goõapetavatthu aņņhamaü #<[page 008]># %<8 Petavatthu>% #<9 Mahāpesakārapetavatthu># ## Gåtha¤ ca muttaü ruhira¤ ca pubbaü paribhu¤jati kissa ayaü vipāko ayan nu kim kammam akāsi nārã yā sabbadā lohitapubbabhakkhā. #<|| 54 ||># ## Navāni vatthāni subhāni c' eva mudåni suddhāni ca lomasāni dinnān' imissā kiņakā bhavanti ayaü nu kiü kammam akāsi nārã ti. #<|| 55 ||># ## Bhariyā mam' esā ahå bhadante adāyikā maccharinã kadariyā sā maü dadantaü samaõabrāhmaõānaü akkosati paribhāsatã ca: #<|| 56 ||># ## Gåtha¤ ca muttaü ruhira¤ ca pubbaü paribhu¤ja tvaü asuciü sabbakālaü etaü te paralokasmiü hotu vatthā ca te kiņakasamā bhavantu etādisaü duccaritaü caritvā idhāgatā cirarattāya khādatã ti. #<|| 57 ||># Mahāpesakārapetavatthu navamaü #<[page 009]># %<9 Uragavagga>% #<10 Khallāņiyapetavatthu># ## Kā nu antovimānasmiü tiņņhantã n' upanikkhami upanikkhamassu bhadde tvaü passāma taü mahiddhikan ti. #<|| 58 ||># ## Aņņiyāmi harāyāmi naggā nikkhamituü bahi keseh' amhi paņicchannā pu¤¤aü me appakaü katan ti. #<|| 59 ||># ## Hand' uttarãyaü dadāmi te imaü dussaü nivāsaya imaü dussaü nivasetvā bahi nikkhama sobhane, upanikkhamassu bhadde tvaü passāma tam bahiņņhitan ti. #<|| 60 ||># ## Hatthena hatthe te dinnaü na mayhaü upakappati es' etth' upāsako saddho sammāsambuddhasāvako, #<|| 61 ||># ## Etaü acchādayitvāna mama dakkhiõam ādisa tathāhaü sukhitā hessaü sabbakāmasamiddhinã ti. #<|| 62 ||># ## Ta¤ ca te nhāpayitvāna vilimpetvāna vāõijā vattheh' acchādayitvāna tassā dakkhiõam ādisuü. #<|| 63 ||># ## Samanantarānuddiņņhe vipāko upapajjatha bhojanacchādanapānãyaü, dakkhiõāya idaü phalaü. #<|| 64 ||># ## Tato suddhā sucivasanā kāsikuttamadhārinã hasantã vimānā nikkhami dakkhiõāya idaü phalan ti. #<|| 65 ||># ## Sucittaråpaü ruciraü vimānaü te pabhāsati devate pucchitācikkha kissa kammass' idaü phalan ti. #<|| 66 ||># ## Bhikkhuno caramānassa doõinimmajjanaü ahaü adāsiü ujubhåtassa vippasannena cetasā. #<|| 67 ||># ## Tassa kammassa kusalassa vipākaü dãgham antaraü anubhomi vimānasmiü ta¤ ca dāni parittakaü. #<|| 68 ||># #<[page 010]># %<10 Petavatthu>% ## Uddhaü catåhi māsehi kālakiriyā bhavissati ekantaü kaņukaü ghoraü nirayaü papatiss' ahaü. #<|| 69 ||># ## Catukkaõõaü catudvāraü vibhattaü bhāgaso mitaü ayopākārapariyantaü ayasā paņikujjitaü. #<|| 70 ||># ## Tassa ayomayā bhåmi jalitā tejasā yutā samantā yojanasataü pharitvā tiņņhati sabbadā. #<|| 71 ||># ## Tatthāhaü dãgham addhānam dukkham vedissa vedanaü phala¤ ca pāpakammassa tasmā socām' ahaü bhusan ti. #<|| 72 ||># Khallāņiyapetavatthu dasamaü #<[page 011]># %<11 Uragavagga>% #<11 Nāgapetavatthu># ## Purato va setena paleti hatthinā majjhe pana assatarãrathena pacchā ca ka¤¤ā sivikāya niyyati obhāsayantã dasa sabbaso disā. #<|| 73 ||># ## Tumhe pana muggarahatthapāõino rudammukhā bhinnapabhinnagattā manussabhåtā kim akattha pāpaü yen' a¤¤ama¤¤assa pivātha lohitan ti. #<|| 74 ||># ## Purato va yo gacchati ku¤jarena setena nāgena catukkamena amhāka putto ahu jeņņhako so dānāni datvāna sukhã pamodati. #<|| 75 ||># ## Yo so majjhe assatarãrathena catubbhi yuttena suvaggitena amhāka putto ahu majjhimo so amaccharã dānapatã virocati. #<|| 76 ||># ## Yā sā ca pacchā sivikāya niyyati nārã sapa¤¤ā migamandalocanā amhāka dhãtā ahu sā kaniņņhā bhāgaķķhabhāgena sukhã pamodati. #<|| 77 ||># ## Ete ca dānāni adaüsu pubbe pasannacittā samaõabrāhmaõānaü mayaü pana maccharino ahumhā paribhāsakā samaõabrāhmaõānaü ete padatvā paricārayanti maya¤ ca sussāma naëo va chinno ti. #<|| 78 ||># ## Kiü tumhākaü bhojanaü kiü sayānaü kathaü su yāpetha supāpadhammino pahåtabhogesu anappakesu sukhaü virādhāya dukh' ajja pattā ti. #<|| 79 ||># ## A¤¤ama¤¤aü vadhitvāna pivāma pubbalohitaü bahum pãtvā na dhātā homa na cchādimhase mayaü. #<|| 80 ||># ## Icc eva maccā paridevayanti adāyakā pecca Yamassa ņhāyino ye te viditvā adhigamma bhoge na bhu¤jare nā pi karonti pu¤¤aü. #<|| 81 ||># #<[page 012]># %<12 Petavatthu>% ## Te khuppipāsåpagatā parattha petā ciraü jhāyare ķayhamānā kammāni katvāna dukhudrayāni anubhonti dukkhaü kaņukapphalāni. #<|| 82 ||># ## Ittaraü hi dhanaü dha¤¤aü ittaraü idha jãvitaü ittaraü ittarato ¤atvā dãpaü kayirātha paõķito. #<|| 83 ||># ## Ye te evaü pajānanti narā dhammassa kovidā te dāne na ppamajjanti sutvā arahataü vaco ti. #<|| 84 ||># Nāgapetavatthu ekādasamaü #<[page 013]># %<13 Uragavagga>% #<12 Uragapetavatthu># ## Urago va tacaü jiõõaü hitvā gacchati saü tanuü evaü sarãre nibbhoge pete kālakate sati, #<|| 85 ||># ## ôayhamāno na jānāti ¤ātãnaü paridevitaü tasmā etaü na rodāmi gato so tassa yā gatã ti. #<|| 86 ||># ## Anabbhito tato āgā nānu¤¤āto ito gato yathāgato tathā gato tattha kā paridevanā. #<|| 87 ||># ## ôayhamāno na jānāti ¤ātãnaü paridevitaü tasmā etaü na rodāmi gato so tassa yā gatã ti. #<|| 88 ||># ## Sace rode kisā assaü tattha me kiü phalaü siyā ¤ātimittasuhajjānaü bhiyyo no aratã siyā. #<|| 89 ||># ## ôayhamāno na jānāti ¤ātãnaü paridevitaü tasmā etaü na rodāmi gato so tassa yā gatã ti. #<|| 90 ||># ## Yathā pi dārako candaü gacchantam anurodati evaü sampadam ev' etaü yo petam anusocati. #<|| 91 ||># ## ôayhamāno na jānāti ¤ātãnaü paridevitaü tasmā etaü na rodāmi gato so tassa yā gatã ti. #<|| 92 ||># ## Yathā pi brahme udakumbho bhinno appaņisandhiyo evaü sampadam ev' etaü yo petam anusocati. #<|| 93 ||># ## ôayhamāno na jānāti ¤ātãnaü paridevitaü tasmā etaü na rodāmi gato so tassa yā gatã ti. #<|| 94 ||># Uragapetavatthu dvādasamaü Tass' uddānaü: Khetta¤ ca såkaraü påti piņņha¤ cā pi tirokuķķaü #<[page 014]># %<14 Petavatthu>% pa¤cā pi sattaputta¤ ca goõaü pesakāraka¤ ca tathā khallāņiyaü nāgaü dvādasaü uraga¤ c' evā ti. URAGAVAGGO PAōHAMO #<[page 015]># %< 15>% II UBBARIVAGGA #<13 Saüsāramocakapetavatthu># ## Naggā dubbaõõaråpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaü idha tiņņhasã ti. #<|| 95 ||># ## Ahaü bhadante petã 'mhi duggatā Yamalokikā pāpakammaü karitvāna petalokam ito gatā. #<|| 96 ||># ## Kin nu kāyena vācāya manasā dukkaņaü kataü kissa kammavipākena petalokam ito gatā ti. #<|| 97 ||># ## Anukampakā mayhaü nāhesuü bhante pitā ca mātā athavā pi ¤ātakā ye maü niyojeyyuü: dadāhi dānaü pasannacittā samaõabrāhmaõānaü. #<|| 98 ||># ## Ito ahaü vassasatāni pa¤ca yaü evaråpā vicarāmi naggā khudāya taõhāya ca khajjamānā pāpassa kammassa phalaü mamedaü. #<|| 99 ||># ## Vandāmi taü ayya pasannacittā anukampa maü dhãra mahānubhāva datvā ca me ādissa yaü hi ki¤ci mocehi maü duggatiyā bhadante ti. #<|| 100 ||># ## Sādhå ti so paņissutvā Sāriputto 'nukampako bhikkhånaü ālopaü datvā pāõimatta¤ ca colakaü thālakassa ca pānãyaü tassā dakkhiõam ādisi. #<|| 101 ||># ## Samanantarānuddiņņhe vipāko upapajjatha bhojanacchādanapānãyaü, dakkhiõāya idaü phalaü. #<|| 102 ||># #<[page 016]># %<16 Petavatthu>% ## Tato suddhā sucivasanā kāsikuttamadhārinã vicittavatthābharaõā Sāriputtam upasaīkamã ti. #<|| 103 ||># ## Abhikkantena vaõõena yā tvaü tiņņhasi devate obhāsentã disā sabbā osadhã viya tārakā, #<|| 104 ||># ## Kena t' etādiso vaõõo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. #<|| 105 ||># ## Pucchāmi taü devi mahānubhāve manussabhåtā kim akāsi pu¤¤aü kenāsi evaü jalitānubhāvā vaõõo ca te sabbadisā pabhāsatã ti. #<|| 106 ||># ## Uppaõķukiü kisaü chātaü naggaü āpatitacchaviü muni kāruõiko loke taü maü addakkhi duggataü. #<|| 107 ||># ## Bhikkhånaü ālopaü datvā pāõimatta¤ ca colakaü thālakassa ca pānãyaü mama dakkhiõam ādisi. #<|| 108 ||># ## âlopassa phalaü passa bhattaü vassasataü dasa bhu¤jāmi kāmakāminã anekarasavya¤janaü. #<|| 109 ||># ## Pāõimattassa colassa vipākaü passa yādisaü yāvatā Nandarājassa vijitasmiü paņicchadā, #<|| 110 ||># ## Tato bahutarā bhante vatthān' acchādanāni me koseyyakambalãyāni khomakappāsikāni ca. #<|| 111 ||># ## Vipulā ca mahagghā ca te p' ākāse 'valambare sāhaü taü paridahāmi yaü yaü hi manaso piyaü. #<|| 112 ||># ## Thālakassa ca pānãyaü vipākaü passa yādisaü gambhãrā caturassā ca pokkhara¤¤o sunimmitā. #<|| 113 ||># ## Setodakā supatitthā sãtā appaņigandhiyā padumuppalasa¤channā vāriki¤jakkhapåritā. #<|| 114 ||># ## Sāhaü ramāmi kãëāmi modāmi akutobhayā muniü kāruõikaü loke bhante vanditum āgatā ti. #<|| 115 ||># Saüsāramocakapetavatthu paņhamaü #<[page 017]># %<17 Ubbarivagga>% #<14 Sāriputtattherassa Mātupetavatthu># ## Naggā dubbaõõaråpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaü idha tiņņhasã ti. #<|| 116 ||># #<[page 018]># %<18 Petavatthu>% ## Ahaü te sakiyā mātā pubbe a¤¤āsu jātisu upapannā pettivisayaü khuppipāsasamappitā. #<|| 117 ||># ## Chaķķitaü khipitaü kheëaü siīghāõikaü silesumaü vasa¤ ca ķayhamānānaü vijātāna¤ ca lohitaü, #<|| 118 ||># ## Vaõitāna¤ ca yaü ghānasãsacchinnāna lohitaü khudāparetā bhu¤jāmi itthipurisanissitaü. #<|| 119 ||># ## Pubbalohitaü bhakkhāmi pasånaü mānusāna ca alenā anagārā ca nãlama¤caparāyanā. #<|| 120 ||># ## Dehi puttaka me dānaü datvāna uddisāhi me app eva nāma mu¤ceyyaü pubbalohitabhojanā. #<|| 121 ||># ## Mātuyā vacanaü sutvā Upatisso 'nukampako āmantayã Moggallānaü Anuruddha¤ ca Kappinaü. #<|| 122 ||># ## Catasso kuņiyo katvā saīghe cātuddise adā kuņiyo annapāna¤ ca mātu dakkhiõam ādisi. #<|| 123 ||># ## Samanantarānuddiņņhe vipāko upapajjatha bhojanaü pānãyaü vatthaü dakkhiõāya idaü phalaü. #<|| 124 ||># ## Tato suddhā sucivasanā kāsikuttamadhārinã vicittavatthābharaõā Kolitaü upasaīkamã ti. #<|| 125 ||># ## Abhikkantena vaõõena yā tvaü tiņņhasi devate obhāsentã disā sabbā osadhã viya tārakā, #<|| 126 ||># ## Kena t' etādiso vaõõo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. #<|| 127 ||># ## Pucchāmi taü devi mahānubhāve manussabhåtā kim akāsi pu¤¤aü kenāsi evaü jalitānubhāvā vaõõo ca te sabbadisā pabhāsatã ti. #<|| 128 ||># ## Sāriputtass' ahaü mātā pubbe a¤¤āsu jātisu upapannā pettivisayaü khuppipāsasamappitā. #<|| 129 ||># ## Chaķķitaü khipitaü kheëaü siīghānikaü silesumaü vasa¤ ca ķayhamānānaü vijātāna¤ ca lohitaü, #<|| 130 ||># ## Vaõitāna¤ ca yaü ghānasãsacchinnāna lohitaü khudāparetā bhu¤jāmi itthipurisanissitaü. #<|| 131 ||># ## Pubbalohitaü bhakkhāmi pasånaü mānusāna ca alenā anagārā ca nãlama¤caparāyanā. #<|| 132 ||># #<[page 019]># %<19 Ubbarivagga>% ## Sāriputtassa dānena modāmi akutobhayā muniü kāruõikaü loke bhante vanditum āgatā ti. #<|| 133 ||># Sāriputtatherassa mātupetavatthu dutiyaü #<15 Mattāpetavatthu># ## Naggā dubbaõõaråpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaü idha tiņņhasã ti. #<|| 134 ||># ## Ahaü Mattā tuvaü Tissā sapattã te pure ahuü pāpakammaü karitvāna petalokam ito gatā ti. #<|| 135 ||># ## Kin nu kāyena vācāya manasā dukkaņaü kataü kissa kammavipākena petalokam ito gatā ti. #<|| 136 ||># #<[page 020]># %<20 Petavatthu>% ## Caõķã ca pharusā c' āsiü issukã maccharã saņhã tāhaü durattuü vatvāna petalokam ito gatā ti. #<|| 137 ||># ## Sabbaü aham pi jānāmi yathā tvaü caõķikā ahu a¤¤a¤ ca kho taü pucchāmi kenāsi paüsukuõņhitā. #<|| 138 ||># ## Sãsaü nahātā tvaü āsi sucivatthā alaīkatā aha¤ ca kho taü adhimattaü samalaīkatatarā tayā. #<|| 139 ||># ## Tassā me pekkhamānāya sāmikena samantayi tato me issā vipulā kodho me samajāyatha. #<|| 140 ||># ## Tato paüsuü gahetvāna paüsunā taü hi okiriü tassa kammavipākena ten' amhi paüsukuõņhitā. #<|| 141 ||># ## Sabbaü aham pi jānāmi paüsunā maü tvam okiri a¤¤a¤ ca kho taü pucchāmi kena khajjasi kacchuyā. #<|| 142 ||># ## Bhesajjahārã ubhayo vanantaü agamimhase tva¤ ca bhesajjam āhari aham pi kapikacchuno. #<|| 143 ||># ## Tassā tyājānamānaya seyyaü tyāhaü samokiriü tassa kammavipākena tena khajjāmi kacchuyā. #<|| 144 ||># ## Sabbaü aham pi jānāmi seyyaü me tvaü samokiri a¤¤a¤ ca kho taü pucchāmi kenāsi naggiyā tuvaü. #<|| 145 ||># ## Sahāyānaü samayo āsi {¤ātãnaü} samitã ahu tva¤ ca āmantitā āsi sasāminã no ca kho ahaü. #<|| 146 ||># ## Tassā tyājānamānāya dussaü tyāhaü apānudiü tassa kammavipākena ten' amhi naggiyā ahaü. #<|| 147 ||># ## Sabbaü aham pi jānāmi dussaü me tvaü apānudi a¤¤a¤ ca kho taü pucchāmi kenāsi gåthagandhinã. #<|| 148 ||># ## Tava gandha¤ ca māla¤ ca paccaggha¤ ca vilepanaü gåthakåpe atāresiü taü pāpaü pakataü mayā. tassa kammavipākena ten' amhi gåthagandhinã. #<|| 149 ||># ## Sabbaü aham pi jānāmi taü pāpaü pakataü tayā a¤¤a¤ ca kho taü pucchāmi kenāsi duggatā tuvaü. #<|| 150 ||># ## Ubhinnaü samakaü āsi yaü gehe vijjate dhanaü santesu deyyadhammesu dãpaü nākasim attano, tassa kammavipākena ten' amhi duggatā ahaü. #<|| 151 ||># #<[page 021]># %<21 Ubbarivagga>% ## Tad eva maü tvaü avaca pāpakammaü nisevasi na hi pāpehi kammehi sulabhāhosi suggati. #<|| 152 ||># ## Vāmato maü tvaü paccesi atho pi maü usuyyasi passa pāpānaü kammānaü vipāko hoti yādiso. #<|| 153 ||># ## Te gharadāsiyo āsuü tān' evābharaõān' ime te c' a¤¤e paricārenti na bhogā honti sassatā. #<|| 154 ||># ## Idāni Bhåtassa pitā āpaõā geham ehiti app eva te dade ki¤ci mā su tāva ito agā. #<|| 155 ||># ## Naggā dubbaõõaråpāmhi kisā dhamanisanthatā kopãnam etaü itthãnaü mā maü Bhåtapitāddasa. #<|| 156 ||># ## Handa Kiü tāhaü dammi kiü vā ca te karom' ahaü yena tvaü sukhitā assa sabbakāmasamiddhinã. #<|| 157 ||># ## Cattāro bhikkhå saīghato cattāro puna puggalā aņņha bhikkhå bhojayitvā mama dakkhiõam ādisa tadāhaü sukhitā hessaü sabbakāmasamiddhinã. #<|| 158 ||># ## Sādhå ti sā paņissutvā bhojayitvāņņha bhikkhavo vattheh' acchādayitvāna tassā dakkhiõam ādisi. #<|| 159 ||># ## Samanantarānuddiņņhe vipāko upapajjatha bhojanacchādanapāõãyaü, dakkhiõāya idaü phalaü. #<|| 160 ||># ## Tato suddhā sucivasanā kāsikuttamadhārinã vicittavatthābharaõā sapattiü upasaīkami. #<|| 161 ||># ## Abhikkantena vaõõena yā tvaü tiņņhasi devate obhāsentã disā sabbā osadhã viya tārakā, #<|| 162 ||># ## Kena t' etādiso vaõõo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. #<|| 163 ||># ## Pucchāmi taü devi mahānubhāve manussabhåtā kim akāsi pu¤¤aü kenāsi evaü jalitānubhāvā vaõõo ca te sabbadisā pabhāsatã ti. #<|| 164 ||># ## Ahaü Mattā tuvaü Tissā sapattã te pure ahuü pāpakammaü karitvāna petalokam ito gatā. #<|| 165 ||># ## Tava dānena dinnena modāmi akutobhayā ciraü jãvāhi bhaginã saha sabbehi ¤ātibhi asokaü virajaü ņhānaü āvāsaü vasavattinaü. #<|| 166 ||># #<[page 022]># %<22 Petavatthu>% ## Idha dhammaü caritvāna dānaü datvāna sobhane vineyya maccheramalaü sumålaü aninditā saggam upehi ņhānan ti. #<|| 167 ||># Mattāpetavatthu tatiyaü #<[page 023]># %<23 Ubbarivagga>% #<16 Nandāpetavatthu># ## Kāëã dubbaõõaråpāsi pharusā bhãrudassanā piīgalāsi kaëārāsi na taü ma¤¤āmi mānusin ti. #<|| 168 ||># ## Ahaü Nandā Nandasena bhariyā te pure ahuü pāpakammaü karitvāna petalokam ito gatā ti. #<|| 169 ||>#. ## Kin nu kāyena vācāya manasā dukkaņaü kataü kissa kammavipākena petalokam ito gatā ti. #<|| 170 ||># ## Caõķã pharusavācā ca tayi c' āsiü agāravā tāhaü duruttaü vatvāna petalokam ito gatā ti. #<|| 171 ||># ## Hand' uttarãyaü dadāmi te idaü dussaü nivāsaya imaü dussaü nivāsetvā ehi nessāmi taü gharaü. #<|| 172 ||># ## Vattha¤ ca annapāna¤ ca lacchasi tvaü gharaü gatā putte ca te passissasi suõisāyo ca dakkhasi. #<|| 173 ||># ## Hatthena hatthe te dinnaü na mayhaü upakappati bhikkhå ca sãlasampanne vãtarāge bahussute, #<|| 174 ||># ## Tappehi annapānena mama dakkhiõam ādisa tadāhaü sukhitā hessaü sabbakāmasamiddhinã. #<|| 175 ||># ## Sādhå ti so paņissutvā dānaü vipulam ākiri annaü pānaü khādanãyaü vatthā-senāsanāni ca, chattaü gandha¤ ca māla¤ ca vividhā ca upāhanā. #<|| 176 ||># ## Bhikkhå ca sãlasampanne vãtarāge bahussute tappetvā annapānena tassā dakkhiõam ādisi. #<|| 177 ||># #<[page 024]># %<24 Petavatthu>% ## Samanantarānuddiņņhe vipāko upapajjatha bhojanacchādanapānãyaü dakkhiõāya idaü phalaü. #<|| 178 ||># ## Tato suddhā sucivasanā kāsikuttamadhārinã vicittavatthābharaõā sāmikaü upasaīkami. #<|| 179 ||># ## Abhikkantena vaõõena yā tvaü tiņņhasi devate obhāsentã disā sabbā osadhã viya tārakā, #<|| 180 ||># ## Kena t' etādiso vaõõo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. #<|| 181 ||># ## Pucchāmi taü devi mahānubhāve manussabhåtā kim akāsi pu¤¤aü kenāsi evaü jalitānubhāvā vaõõo ca te sabbadisā pabhāsatã ti. #<|| 182 ||># ## Ahaü Nandā Nandasena bhariyā te pure ahuü pāpakammaü karitvāna petalokam ito gatā. #<|| 183 ||># ## Tava dinnena dānena modāmi akutobhayā ciraü jãva gahapati saha sabbehi ¤ātibhi, asokaü virajaü ņhānaü āvāsaü vasavattinaü. #<|| 184 ||># ## Idha dhammaü caritvāna dānaü datvāna gahapati vineyya maccheramalaü samålaü anindito saggam upehi ņhānan ti. #<|| 185 ||># Nandāpetavatthu tatiyaü #<[page 025]># %<25 Ubbarivagga>% #<17 Maņņakuõķalãpetavatthu># ## See Vimānavatthu No.. #<|| 186-206 ||># Maņņakuõķalãpetavatthu pa¤camaü #<18 Kaõhapetavatthu># ## Uņņhehi Kaõha kiü sesi ko attho supanena te yo ca tuyhaü sako bhātā hadayaü cakkhuü va dakkhiõaü, tassa vātā balãyanti Ghato jappati Kesavā ti. #<|| 207 ||># ## Tassa taü vacanaü sutvā Rohiõeyyassa Kesavo taramānaråpo vuņņhāsi bhātusokena aņņito. #<|| 208 ||># ## Kin nu ummattaråpo va kevalaü Dvārakaü imaü saso saso ti lapasi kãdisaü sasam icchasi. #<|| 209 ||># ## Sovaõõamayaü maõimayaü lohamayaü atha råpiyāmayaü saīkhasilāpavāëamayaü kārayissāmi te sasaü. #<|| 210 ||># ## Santi a¤¤e pi sasakā ara¤¤e vanagocarā te pi te ānayissāmi kãdisaü sasam icchasã ti. #<|| 211 ||># ## Nāham ete sase icche ye sasā paņhavissitā candato sasam icchāmi taü me ohara Kesavā ti. #<|| 212 ||># ## So nåna madhuraü ¤āti jãvitaü vijahissasi apatthiyaü patthayasi candato sasam icchasã ti. #<|| 213 ||># ## Eva¤ ce Kaõha jānāsi yath' a¤¤am anusāsasi kasmā pure mataü puttaü ajjāpi-m-anusocasã ti. #<|| 214 ||># ## Ye na labbhā manussena amanussena vā pana: jāto me mā marã putto kuto labbhā alabbhiyaü. #<|| 215 ||># ## Na mantā målabhesajjā osadhehi dhanena vā sakkā ānayituü Kaõha yaü petam anusocasi. #<|| 216 ||># #<[page 026]># %<26 Petavatthu>% ## Mahaddhanā mahābhogā raņņhavanto pi khattiyā pahåtadhanadha¤¤āse te pi no ajarāmarā. #<|| 217 ||># ## Khattiyā brāhmaõā vessā suddā caõķālapukkusā ete c' a¤¤e ca jātiyā te pi no ajarāmarā. #<|| 218 ||># ## Ye mantaü parivattenti chaëaīgaü brahmacintitaü ete c' a¤¤e ca vijjāya te pi no ajarāmarā. #<|| 219 ||># ## Isayo vā pi ye santā sa¤¤atattā tapassino sarãram te pi kālena vijahanti tapassino. #<|| 220 ||># ## Bhāvitattā arahanto katakiccā anāsavā nikkhipanti imaü dehaü pu¤¤apāpaparikkhayā ti. #<|| 221 ||># ## âdittaü vata maü santaü ghatasittaü va pāvakaü vārinā viya osi¤caü sabbaü nibbāpaye daraü. #<|| 222 ||># ## Abbåëhaü vata me sallaü sokaü badayanissitaü yo me sokaparetassa puttasokaü apānudi. #<|| 223 ||># ## So 'haü abhuëhasallo 'smi sãtibhåto 'smi nibbuto na socāmi na rodāmi tava sutvāna bhāsitaü. #<|| 224 ||># ## Evaü karonti sappa¤¤ā ye honti anukampakā vinivattayanti sokamhā Ghato jeņņhaü va bhātaraü. #<|| 225 ||># ## Yassa etādisā honti amaccā paricārakā subhāsitena anvesi Ghato jeņņhaü va bhātaran ti. #<|| 226 ||># Kaõhapetavatthu chaņņhaü #<[page 027]># %<27 Ubbarivagga>% #<19 Dhanapālapetavatthu># ## Naggo dubbaõõaråpo 'si kiso dhamanisanthato upphāsuliko kisiko ko nu tvaü asi mārisā ti. #<|| 227 ||># ## Ahaü bhadante peto 'mhi duggato Yamalokiko pāpakammaü karitvāna petalokam ito gato ti. #<|| 228 ||># ## Kin nu kāyena vācāya manasā dukkaņaü kataü kissa kammavipākena petalokam ito gato ti. #<|| 229 ||># ## Nagaraü atthi Dasaõõānam Erakacchan ti vissutaü tattha seņņhi pure āsiü Dhanapālo ti maü vidå. #<|| 230 ||># ## Asãti sakaņavāhānaü hira¤¤assa ahosi me pahåtaü me jātaråpaü muttā vaëuriyā bahå. #<|| 231 ||># ## Tāva mahaddhanassāpi na me dātuü piyaü ahu pidahitvā dvāraü bhu¤jāmi: mā maü yācanakāddasuü. #<|| 232 ||># ## Assaddho maccharã c' āsiü kadariyo paribhāsako dadantānaü karontānaü vārayissaü bahujjanaü: #<|| 233 ||># #<[page 028]># %<28 Petavatthu>% ## Vipāko natthi dānassa sa¤¤amassa kuto phalaü pokkhara¤¤odapānāni ārāmāni ca ropite papāyo ca vināsesiü dugge saīkamanāni ca. #<|| 234 ||># ## Svāhaü akatakalyāõo katapāpo tato cuto upapanno pettivisayaü khuppipāsasamapito. #<|| 235 ||># ## Pa¤capaõõāsavassāni yato kālakato ahaü nābhijānāmi bhuttaü vā pãtaü vā pana pāniyaü. #<|| 236 ||># ## Yo saüyamo so vināso yo vināso so saüyamo petā hi kira jānanti yo saüyamo so vināso. #<|| 237 ||># ## Ahaü pure saüyamissaü nādāsiü bahuke dhane santesu deyyadhammesu dãpaü nakāsim attano. #<|| 238 ||># ## Svāhaü pacchānutappāmi attakammaphalåpago uddhaü catåhi māsehi kālakiriyā bhavissati, ekantaü kaņukaü ghoraü nirayaü papatiss' ahaü. #<|| 239 ||># ## Catukkaõõaü catudvāraü vibhattaü bhāgaso mitaü ayopākārapariyantaü ayasā paņikujjitaü. #<|| 240 ||># ## Tassa ayomayā bhåmi jalitā tejasā yutā samantā yojanasataü pharitvā tiņņhati sabbadā. #<|| 241 ||># ## Tatthāhaü dãgham addhānaü dukkhaü vedissa vedanaü phalaü pāpassa kammassa tasmā socām' ahaü bhusaü. #<|| 242 ||># ## Taü vo vadāmi bhaddaü vo yāvant' ettha samāgatā mākattha pāpakaü kammaü āvã vā yadi vā raho. #<|| 243 ||># ## Sace taü pāpakaü kammaü karissatha karotha vā na vo dukkhā pamutt' atthi uppaccāpi palāyataü. #<|| 244 ||># ## Matteyyā hotha petteyyā kule jeņņhāpacāyikā sāma¤¤ā hotha brahma¤¤ā evaü saggaü gamissathā ti. #<|| 245 ||># Dhanapālapetavatthu sattamaü #<[page 029]># %<29 Ubbarivagga>% #<20 Cåëaseņņhipetavatthu># ## Naggo kiso pabbajito 'si bhante rattiü kuhiü gacchasi kissa hetu ācikkha me taü api sakkuõemu sabbena vittaü paņipādaye tuvan ti. #<|| 246 ||># ## Bārāõasã nagaraü dåraghuņņhaü tatthāhaü gahapati aķķhako dãno adātā gedhitamano āmisasmiü dussãlyena Yamavisayamhi patto. #<|| 247 ||># ## So såcikāya kilamito tehi ten' eva ¤ātisu yāmi āmisaki¤cihetu adānasãlā na ca saddahanti: dānaphalaü hoti paramhi loke. #<|| 248 ||># #<[page 030]># %<30 Petavatthu>% ## Dhãtā ca mayhaü lapate abhikkhaõaü; dassāmi dānaü pitunnaü pitāmahānaü upakkhaņaü parivisayanti brāhmaõe yāmy' ahaü Andhakavindaü bhottuü. #<|| 249 ||># ## Tam avoca rājā: anubhaviyāna tam pi eyyāsi khippaü aham pi karissaü påjaü ācikkha me taü yadi atthi hetu saddhāyitaü hetuvaco suõomi. #<|| 250 ||># ## Tathā ti vatvā agamāsi tattha bhu¤jiüsu bhattaü na ca pana dakkhiõārahā paccāgami Rājagahaü punāparaü pātur ahosi purato janādhipassa. #<|| 251 ||># ## Disvāna petaü. punar eva āgataü rājā avoca: aham api kiü dadāmi ācikkha me taü yadi atthi hetu yena tuvaü cirataraü pãõito siyā. #<|| 252 ||># ## Buddha¤ ca saīghaü parivisiyāna rāja annena pānena pi cãvarena taü dakkhiõaü ādisā me hitāya evaü ahaü cirataraü pãõito siyā. #<|| 253 ||># ## Tato ca rājā nipatitva tāvade dānaü sahatthā atulaü daditvā saīghe ārocayã pakatiü tathāgatassa tassa ca petassa dakkhiõaü ādisittha. #<|| 254 ||># ## So påjito ativiya sobhamāno pātur ahosi purato janādhipassa: yakkho 'ham asmi paramiddhipatto na mayham iddhi samasadisā mānusā. #<|| 255 ||># ## Passānubhāvaü aparimitaü mamedaü tayānuddiņņhaü atulaü daditvā saīghe santappito satataü sadā bahåhi yāmi ahaü sukhito manussadevā ti. #<|| 256 ||># Cåëaseņņhipetavatthu aņņhamaü BHâöAVâRAũ PAōHAMAũ #<[page 031]># %<31 Ubbarivagga>% [FOOTNOTES] #<[page 032]># %<32 Petavatthu>% #<21 Aīkurapetavatthu># ## Yassa atthāya gacchāma Kambojaü dhanahārakā ayaü kāmadado yakkho imaü yakkhaü nãyāmase. #<|| 257 ||># ## Imaü yakkhaü gahetvāna sādhukena pasayha vā yānaü āropayitvāna khippaü gacchāma Dvāraka ti. #<|| 258 ||># ## Yassa rukkhassa chāyaya nisãdeyya sayeyya vā na tassa sākhaü bhindeyya mittadubbho hi pāpako ti. #<|| 259 ||># ## Yassa rukkhassa chāyāya nisãdeyya sayeyya vā khandham pi tassa chindeyya attho ce tādiso siyā ti. #<|| 260 ||># ## Yassa rukkhassa chāyāya nisãdeyya sayeyya vā na tassa pattaü bhindeyya mittadubbho hi pāpako ti. #<|| 261 ||># ## Yassa rukkhassa chāyāya nisãdeyya sayeyya vā samålam pi taü abhuyha attho ce tādiso siyā ti. #<|| 262 ||># ## Yass' ekarattim pi ghare vaseyya Yatth' annapānaü puriso labhetha na tassa pāpaü manasā pi cetaye kata¤¤utā sappurisehi vaõõitā. #<|| 263 ||># ## Yass' ekarattim pi ghare vaseyya annena pānena upaņņhito siyā na tassa pāpaü manasā pi cetaye adubbhapāõã dahate mittadubbhiü. #<|| 264 ||># ## Yo pubbe katakalyāõo pacchā pāpena hiüsati allapāõihato poso na so bhadrāni passatã ti. #<|| 265 ||># ## Nāhaü devena vā manussena vā issariyena vāhaü suppasayho yakkho 'ham asmi paramiddhipatto dåraīgamo vaõõabalåpapanno ti. #<|| 266 ||># ## Pāõi te sabbasovaõõo pa¤cadhāro madhussavo nānā rasā paggharanti ma¤¤e 'haü taü purindadaü. #<|| 267 ||># ## N' amhi devo na gandhabbo nāpi Sakko purindado petaü maü Aīkura jānāhi Bheruvamhā idhāgatan ti. #<|| 268 ||># #<[page 033]># %<33 Ubbarivagga>% ## Kiüsãlo kiüsamācāro Bheruvasmiü pure tuvaü kena te brahmacariyena pu¤¤aü pāõimhi ijjhati. #<|| 269 ||># ## Tunnavāyo pure āsiü Bheruvasmiü tadā ahaü sukicchavutti kapaõo na me vijjati dātave. #<|| 270 ||># ## âvesana¤ ca me āsi Asayhassa upantike saddhassa dānapatino katapu¤¤assa lajjino. #<|| 271 ||># ## Tattha yācanakā yanti {nānāgottā} vanibbakā te ca maü tattha pucchanti Asayhassa nivesanaü: #<|| 272 ||># ## Kattha gacchāma bhaddaü vo kattha dānaü padãyati. Tesāhaü puņņho vakkhāmi Asayhassa nivesanaü, #<|| 273 ||># ## Paggayha dakkhiõaü bāhuü: ettha gacchatha bhaddaü vo ettha dānaü padãyati Asayhassa nivesane. #<|| 274 ||># ## Tena pāõi kāmadado tena pāõi madhussavo tena me brahmacariyena pu¤¤aü pāõimhi ijjhatã ti. #<|| 275 ||># ## Na kira tvaü adā dānaü sakapāõãhi kassaci parassa dānaü anumodamāno pāõiü paggayha pāvadi. #<|| 276 ||># ## Tena pāni kāmadado tena pāõi madhussavo tena te brahmacariyena pu¤¤aü pāõimhi ijjhati. #<|| 277 ||># ## Yo so dānam adā bhante pasanno sakapāõihi so hitvā mānusaü dehaü kin nu so disetaü gato. #<|| 278 ||># ## Nāhaü pajānāmi asayhasāhino aīgãrasassa gatim āgatiü vā suta¤ ca me Vessavaõassa santike sakkassa sahavyataü gato Asayho. #<|| 279 ||># ## Alam eva kātuü kalyāõaü dānaü dātuü yathārahaü pāõiü kāmadadaü disvā ko pu¤¤aü na karissati. #<|| 280 ||># ## So hi nåna ito gantvā anuppatvāna Dvārakaü dānaü paņņhāpayissāmi yaü mam' assa sukhāvahaü. #<|| 281 ||># ## Dassām' anna¤ ca pāna¤ ca vatthasenāsanāni ca papa¤ ca udapāna¤ ca dugge saīkamanāni cā ti. #<|| 282 ||># ## Kena te aīgulã kuõņhā mukha¤ ca kuõķalãkataü akkhãni ca paggharanti kiü pāpaü pakataü tayā ti. #<|| 283 ||># #<[page 034]># %<34 Petavatthu>% ## Aīgãrarasassa gahapatino saddhassa gharam esino tassāhaü dānavissagge dāne adhikato ahuü. #<|| 284 ||># ## Tattha yācanake disvā āgate bhojanatthike ekam antaü apakkamma akāsiü kuõķalãmukhaü. #<|| 285 ||># ## Tena me aīgulã kuõņhā mukha¤ ca kuõķalãkataü akkhãni ca paggharanti taü pāpaü pakataümayā ti. #<|| 286 ||># ## Dhammena te kāpurisa mukha¤ ca kuõķalãkataü akkhãni ca paggharanti yaü tvaü parassa dānassa akāsi kuõķalãmukhan ti. #<|| 287 ||># ## Kathaü hi dānaü dadamāno kareyya parapattiyaü annapānaü khādanãyaü vatthasenāsanāni ca ti. #<|| 288 ||># ## So hi nåna ito gantvā anuppatvāna Dvārakaü dānaü paņņhāpayissāmi yaü mam' assa sukhāvahaü. #<|| 289 ||># ## Dassām' anna¤ ca pāna¤ ca vatthasenāsanāni ca papa¤ ca udapāna¤ ca dugge saīkamanāni ca. #<|| 290 ||># ## Tato hi so nivattitvā anuppatvāna Dvārakaü dānaü paņņhayi Aīkuro yaü tumassa sukhāvahaü. #<|| 291 ||># ## Adā anna¤ ca pāna¤ ca vatthasenāsanāni ca papa¤ ca udapāna¤ ca vippasannena cetasā: #<|| 292 ||># ## Ko chāto ko ca tasito ko vatthaü parivassati kassa santāni yoggāni ito yojentu vāhanaü. #<|| 293 ||># ## Ko chatt' icchati gandha¤ ca ko mālaü ko upāhanaü iti ssu tattha ghosenti kappakā såda-māgadhā sadā saya¤ ca pāto ca Aīkurassa nivesane ti. #<|| 294 ||># ## Sukhaü supati Aīkuro iti jānāti maü jano dukkhaü supāmi Sindhaka yaü na passāmi yācake. #<|| 295 ||># ## Sukhaü supati Aīkuro iti jānāti maü jano dukkhaü supāmi Sindhaka appake su vanibbake ti. #<|| 296 ||># ## Sakko ce te varaü dajjā Tāvatiüsānam issaro Kissa sabbassa lokassa varamāno varaü vare ti. #<|| 297 ||># ## Sakko ce me varaü dajjā Tāvatiüsānam issaro kāluņņhitassa me sato suriyass' uggamanaü pati dibbā bhakkhā pātubhaveyyuü sãlavanto ca yācakā. #<|| 298 ||># #<[page 035]># %<35 Ubbarivagga>% ##. Dadato me na khãyetha datvā nānutappeyy' ahaü dadaü cittaü pasādeyyaü evaü Sakkaü varaü vare ti. #<|| 299 ||># ## Na sabbavittāni pare pavecche dadeyya dāna¤ ca dhana¤ ca rakkhe tasmā hi dānā dhanam eva seyyo atippadānena kulā na honti. #<|| 300 ||># ## Adānaü atidāna¤ ca nappasaüsanti paõķitā tasmā hi dānā dhanam eva seyyo samena vatteyya sa dhãradhammo ti. #<|| 301 ||># ## Aho vatā re aham eva dajjaü santo hi maü sappurisā bhajeyyuü megho va ninnān' abhipårayanto santappaye sabbavanibbakānaü. #<|| 302 ||># ## Yassa yācanake disvā mukhavaõõo pasãdati datvā attamano hoti taü gharaü vasato sukhaü. #<|| 303 ||># ## Yassa yācanake disvā mukhavaõõo pasãdati datvā attamano hoti esā pu¤¤assa sampadā. #<|| 304 ||># ## Pubbe va dānā sumano dadaü cittaü pasādaye datvā attamano hoti eso pu¤¤assa sampadā ti. #<|| 305 ||># ## Saņņhivāhasahassāni Aīkurassa nivesane bhojanaü dãyate niccaü pu¤¤apekkhassa jantuno. #<|| 306 ||># ## Tisahassāni sådā hi āmuttamaõikuõķalā Aīkuraü upajåvanti dāne ya¤¤assa vyāvaņā. #<|| 307 ||># ## Saņņhipurisasahassāni āmuttamaõikuõķalā Aīkurassa mahādāne kaņņhaü phālenti māõavā. #<|| 308 ||># ## Soëasitthisahassāni sabbālaīkārabhåsitā Aīkurassa mahādāne vidhā piõķenti nāriyo. #<|| 309 ||># ## Soëasitthisahassāni sabbālaīkārabhåsitā Aīkurassa mahādāne dabbigāhā upaņņhitā. #<|| 310 ||># ## Bahuü bahunnaü pādāsi ciraü pādāsi khattiyo sakkacca¤ ca sahatthā ca cittãkatvā punappunaü. #<|| 311 ||># ## Bahå māse ca pakkhe ca utu-saüvaccharāni ca mahādānaü pavattesi Aīkuro dãgham antaraü. #<|| 312 ||># #<[page 036]># %<36 Petavatthu>% ## Evaü datvā yajitvā ca Aīkuro dãgham antaraü so hitvā mānusaü deham Tāvatiüsåpago ahå ti. #<|| 313 ||># ## Kaņacchubhikkhaü datvāna Anuruddhassa Indako so hitvā mānusaü dehaü Tāvatiüsåpago ahå. #<|| 314 ||># ## Dasahi ņhānehi Aīkuraü Indako atirocati råpe sadde rase gandhe phoņņhabbe ca manorame, #<|| 315 ||># ## âyunā yasasā c' eva vaõõena ca sukhena ca ādhipaccena Aīkuraü Indako atirocatã ti. #<|| 316 ||># ## Tāvatiüse yadā buddho sãlāyaü paõķukambale pāricchattakamålamhi vihāsi purisuttamo, #<|| 317 ||># ## Dasasu lokadhātåsu sannipatitvāna devatā payirupāsanti sambuddhaü vasantaü nagamuddhani. #<|| 318 ||># ## Na koci devo vaõõena sambuddhaü atirocati sabbe deve adhigayha sambuddho va virocati. #<|| 319 ||># ## Yojanāni dasa dve ca Aīkuro 'yaü tadā ahu avidåre sambuddhassa Indako atirocati. #<|| 320 ||># ## Oloketvāna sambuddho Aīkura¤ cāpi Indakaü dakkhiõeyyaü pabhāvento idaü vacanam abravi: #<|| 321 ||># ## Mahādānaü tayā dinnaü Aīkura dãgham antaraü atidåre nisinno 'si āgaccha mama santike. #<|| 322 ||># ## Codito bhāvitattena Aīkuro idam abravi: kiü mayhaü tena dānena dakkhiõeyyena su¤¤ataü. #<|| 323 ||># ## Ayaü so Indako yakkho dajjā dānaü parittakaü atirocati amhe hi cando tāragaõe yathā. #<|| 324 ||># ## Ujjaīgale yathā khette bãjaü bahukam pi ropitaü na vipulaü phalaü hoti na pi toseti kassakaü. #<|| 325 ||># ## Tath' eva dānaü bahukaü dussãlesu patiņņhitaü na vipulaü phalaü hoti na pi toseti dāyakaü. #<|| 326 ||># ## Yathā pi bhaddake khette bãjaü appam pi ropitaü sammādhāraü pavecchante phalaü toseti kassakaü, #<|| 327 ||># ## Tath' eva sãlavantesu guõavantesu tādisu appakam pi kataü kāraü pu¤¤aü hoti mahaphalan ti. #<|| 328 ||># #<[page 037]># %<37 Ubbarivagga>% ## Viceyya dānam dātabbaü yattha dinnaü mahapphalaü viceyya dānaü datvāna saggaü gacchanti dāyakā. #<|| 329 ||># ## Viceyya dānaü sugatappasatthaü ye dakkhiõeyyā idha jãvaloke etesu dinnāni mahapphalāni bãjāni vuttāni yathā sukhette ti. #<|| 330 ||># Aīkurapetavatthu navamaü #<[page 038]># %<38 Petavatthu>% [FOOTNOTES] #<[page 039]># %<39 Ubbarivagga>% #<22 Uttaramātupetavatthu># ## Divāvihāragataü bhikkhuü Gaīgātãre nisinnakaü taü petã upasaīkamma dubbaõõā bhãrudassanā, #<|| 331 ||># ## Kesā c' assā atidãghā yāva bhåmāvalambare Kesehi sā paņicchannā samaõaü etad abravã: #<|| 332 ||># ## Pa¤capaõõāsavassāni yato kālakatā ahaü nābhijānāmi bhuttaü vā pãtaü vā pana pāniyaü dehi tvaü pāniyaü bhante tasitā pāniyāya me ti. #<|| 333 ||># ## Ayaü sãtodikā Gaīgā Himavantato sandati Piva etto gahetvāna kiü maü yācasi pāniyaü. #<|| 334 ||># ## Sacāhaü bhante Gaīgāya sayaü gaõhāmi pāniyaü lohitaü me parivattati tasmā yācāmi pāniyaü. #<|| 335 ||># ## Kin nu kāyena vācāya manasā dukkaņaü kataü kissa kammavipākena Gaīgā te hoti lohitaü. #<|| 336 ||># ## Putto me Uttaro nāma saddho āsi upāsako so ca mayhaü akāmāya samaõānaü pavecchati cãvaraü piõķapāta¤ ca paccayaü sayanāsanaü. #<|| 337 ||># ## Tam ahaü paribbhāsāmi maccherena upaddutā: yaü tvaü mayhaü akāmāya samaõānaü pavecchasi cãvaraü piõķapāta¤ ca paccayaü sayanāsanaü, #<|| 338 ||># ## Etaü te paralokasmiü lohitaü hotu Uttara tassa kammavipākena Gaīgā me hoti lohitan ti. #<|| 339 ||># Uttaramātupetavatthu dasamaü #<[page 040]># %<40 Petavatthu>% #<23 Suttapetavatthu># ## Ahaü pure pabbajitassa bhikkhuno suttaü adāsiü upagamma yācitā tassa vipāko vipula-phalåpalabbhati bahå ca me uppajjare {vatthakotiyo.} #<|| 340 ||># ## Pupphābhikiõõaü ramitaü vimānaü anekacittaü naranārisevitaü sāhaü bhu¤jāmi ca pārupāmi ca pahåtavittā na ca tāva khãyati. #<|| 341 ||># ## Tass' eva kammassa vipākam anvayā sukha¤ ca sāta¤ ca idhåpalabbhati sāhaü gantvā punad eva mānusaü kāhāmi pu¤¤āni nay' ayyaputta man ti. #<|| 342 ||># ## Satta tuvaü vassasatā idhāgatā jiõõā ca vuddhā ca tahiü bhavissasi sabbe va te kālakatā ca ¤ātakā Kiü tattha gantvāna ito karissasã ti. #<|| 343 ||># ## Satt' eva vassāni idhāgatāya me dibba¤ ca sukha¤ ca samappitāya sāhaü gantvā punar eva mānusaü kāhāmi pu¤¤āni nay' ayyaputta man ti. #<|| 344 ||># #<[page 041]># %<41 Ubbarivagga>% ## So taü gahetvāna pasayha bāhāyaü paccānayitvāna theriü sudubbalaü vajjesi a¤¤am pi janaü idhāgataü: karotha pu¤¤āni sukhåpalabbhatã ti. #<|| 345 ||># ## Diņņhā mayā akatena sādhunā petā viha¤¤anti tath' eva mānusā kamma¤ ca katvā sukhavedanãyaü devā manussā ca sukhe ņhitā pajā ti. #<|| 346 ||># Suttapetavatthu ekādasamaü #<24 Kaõõamuõķapetavatthu># ## Soõõasopānaphalakā soõõavālukasanthatā tattha sogandhiyā vaggu sucigandhā manoramā. #<|| 347 ||># ## Nānārukkhehi sa¤channā nānāgandhasameritā nānāpadumasa¤channā puõķarãkasamotatā. #<|| 348 ||># ## Surabhã sampavāyanti manu¤¤ā māluteritā haüsako¤cābhirudā cakkavākābhikåjitā. #<|| 349 ||># #<[page 042]># %<42 Petavatthu>% ## Nānādijagaõākiõõā nānāsaragaõāyutā nānāphaladharā rukkhā nānāpupphadharā vanā. #<|| 350 ||># ## Na manussesu ãdisaü nagaraü yādisaü idaü pāsādā bahukā tuyhaü sovaõõaråpiyāmayā, daddallamānā ābhenti samantā caturo disā. #<|| 351 ||># ## Pa¤ca dāsisatā tuyhaü yā te 'mā paricārikā tā kambukāyåradharā ka¤canāveëabhåsitā. #<|| 352 ||># ## Pallaīkā bahukā tuyhaü sovannaråpiyāmāyā kadalimigasa¤channā sajjā goõakasanthatā, #<|| 353 ||># ## Yattha tvaü vāsåpagatā sabbakāmasamiddhinã. sampattāy' aķķharattāya tato uņņhāya gacchasi. #<|| 354 ||># ## Uyyānabhåmiü gantvāna pokkhara¤¤ā samantato, tassā tãre tuvaü ņhāsi harite saddale subhe. #<|| 355 ||># ## Tato te kaõõamuõķo sunakho aīga-m-aīgāni khādati; yadā ca khāyitā āsi aņņhisaīkhalikā katā ogāhasi pokkharaõiü hoti kāyo yathā pure. #<|| 356 ||># ## Tato tuvaü aīgapaccaīgā sucārå piyadassanā vatthena pārupitvāna āyāsi mama santikaü. #<|| 357 ||># ## Kin nu kāyena vācāya manasā dukkaņaü kataü kissa kammavipākena kaõõamuõķo ca sunakho aīga-m-aīgāni khādatã ti. #<|| 358 ||># ## Kimbilāyaü gahapati saddho āsi upāsako tassāhaü bhariyā āsiü dussãlā aticārinã. #<|| 359 ||># ## Evaü aticaramānāya sāmiko etad abravi: n' etaü channaü, na ppaņiråpaü yaü tvaü aticarāsi maü. #<|| 360 ||># ## Sāhaü ghora¤ ca sapathaü musāvādaü abhāsisaü: nāhaü taü aticarāmi kāyena uda cetasā. #<|| 361 ||># ## Sacāhaü taü aticarāmi kāyena uda cetasā kaõõamuõķo 'yaü sunakho aīga-m-aīgāni khādatu. #<|| 362 ||># ## Tassa kammassa vipākaü musāvādassa cåbhayaü satt' eva vassasatāni anubhåtaü yato pi me kaõõamuõķo ca sunakho aīga-m-aīgāni khādati. #<|| 363 ||># ## Tva¤ ca deva bahukāro atthāya me idhāgato sumuttāhaü kaõõamuõķassa asokā akutobhayā. #<|| 364 ||># #<[page 043]># %<43 Ubbarivagga>% ## Tāhaü deva namassāmi yācāmi pa¤jalãkatā bhu¤ja amānuse kāme rama deva mayā sahā ti. #<|| 365 ||># ## Bhuttā amānusā kāmā ramito 'mhi tayā saha tāhaü subhage yācāmi khippaü paņinayāhi man ti. #<|| 366 ||># Kaõõamuõķapetavatthu dvādasamaü #<[page 044]># %<44 Petavatthu>% #<25 Ubbaripetavatthu># ## Ahu rājā Brahmadatto Pa¤cālānaü rathesabho ahorattānam accayā rājā kālaīkarã tadā. #<|| 367 ||># ## Tassa āëāhanaü gantvā bhariyā kandati Ubbarã Brahmadattaü apassantã Brahmadattā ti kandati. #<|| 368 ||># ## Isi ca tattha āgacchi sampannacaraõo muni so ca tattha apucchittha ye tattha su samāgatā: #<|| 369 ||># ## Kassa c' idaü āëāhanaü nānāgandhasameritaü kassāyaü kandati bhariyā ito dåragataü patiü, Brahmadattaü apassantã Brahmadattā ti kandati. #<|| 370 ||># ## Te ca tattha viyākaüsu ye tattha su samāgatā: Brahmadattassa bhaddan te, Brahmadattassa mārisa. #<|| 371 ||># ## Tassa idaü āëāhanaü nānāgandhasameritaü tassāyaü kandati bhariyā ito dåragataü patiü, Brahmadattaü apassantã Brahmadattā ti kandatã ti. #<|| 372 ||># ## Chaëāsãti sahassāni Brahmadatta ssanāmakā imasmiü āëāhane daķķhā tesaü kam anusocasã ti. #<|| 373 ||># ## Yo rājā Cåëanãputto Pa¤cālānaü rathesabho taü bhante anusocāmi bhattāraü sabbakāmadaü. #<|| 374 ||># ## Sabbe v' ahesuü rājāno Brahmadatta ssanāmakā sabbe va Cåëanãputtā Pa¤cālānaü rathesabhā. #<|| 375 ||># #<[page 045]># %<45 Ubbarivagga>% ## Sabbesaü anupubbena mahesittam akārayi kasmā purimake hitvā pacchimaü anusocasã ti. #<|| 376 ||># ## âtume itthibhåtāya dãgharattāya mārisa yassā me itthibhåtāya saüsāre bahu bhāsasã ti. #<|| 377 ||># ## Ahu itthi ahu puriso pasuyonim pi āgamā evam etaü atãtānaü pariyanto na dissatã ti. #<|| 378 ||># ## âdittaü vata maü santaü ghatasittaü va pāvakaü vārinā viya osi¤caü sabbaü nibbāpaye daraü. #<|| 379 ||># ## Abbåëhaü vata me sallaü sokaü hadayanissitaü yo me sokaparetāya patisokaü apānudi. #<|| 380 ||># ## Sāhaü abbåëhasallāsmi sãtibhåtāsmi nibbutā na socāmi na rodāmi tava sutvā mahāmunã ti. #<|| 381 ||># ## Tassa taü vacanaü sutvā samaõassa subhāsitaü pattacãvaram ādāya pabbaji anagāriyaü. #<|| 382 ||># ## Sā ca pabbajitā santā agārasmā anagāriyaü mettaü cittaü abhāvesi brahmalokåpapattiyā. #<|| 383 ||># ## Gāmā gāmaü vicarantã nigame rājadhāniyo Uruvelā nāma so gāmo yattha kālam akubbatha. #<|| 384 ||># ## Mettacittam ābhāvetvā brahmalokåpapattiyā itthicittaü virājetvā brahmalokåpagā ahå ti. #<|| 385 ||># Ubbaripetavatthu terasamaü Tass' uddānaü: Paõķu mātā patiyā ca Nandā kuõķalinā Ghato dve seņņhã tunnavāyo ca vihāra-sutta-sopānaUbbarã ti. UBBARIVAGGA DUTIYO #<[page 046]># %<46 Petavatthu>% [FOOTNOTES] #<[page 047]># %< 47>% III CæėAVAGGA #<26 Abhijjamānapetavatthu># ## Abhijjamāne vārimhi Gaīgaya idha gacchasi naggo pubbaddhapeto va mālādhārã alaīkato, kuhiü gamissasi peta kattha vāso bhavissatã ti. #<|| 386 ||># ## Cundatthikaü gamissāmi peto so iti bhāsati antare Vāsabhagāmaü Bārāõasiyā ca santike. #<|| 387 ||># ## Ta¤ ca disvā mahāmatto Koliyo iti vissuto sattubhatta¤ ca petassa pãtaka¤ ca yugaü adā. #<|| 388 ||># ## Nāvāya tiņņhamānāya kappakassa adapāyi kappakassa padinnamhi ņhāne petass' udissatha. #<|| 389 ||># ## Tato suvatthavasano mālādhārã alaīkato ņhāne ņhit' assa petassa dakkhiõā upakappatha; tasmā dajjetha petānaü anukampāya punappunan ti. #<|| 390 ||># ## Sāhunnavasanā eke a¤¤e kesanivāsanā petā bhattāya gacchanti pakkamanti disodisaü. #<|| 391 ||># ## Dåre eke padhāvitvā aladdhā ca nivattare chātā pamucchitā bhantā bhåmiyaü paņisumbhitā. #<|| 392 ||># ## Keci tattha papatitā bhåmiyaü paņisumbhitā pubbe akatakalyāõā aggidaķķhā va ātape. #<|| 393 ||># ## Mayaü pubbe pāpadhammā gharaõã kulamātaro santesu deyyadhammesu dãpaü nākamha attano. #<|| 394 ||># #<[page 048]># %<48 Petavatthu>% ## Pahåtaü annapānam pi api ssu avakirãyati sammaggate pabbajite na ca ki¤ ci adamhase. #<|| 395 ||># ## Akammakāmā alasā sādukāmā mahagghasā ālopapiõķadātāro pāņiggahe paribhāsimhase. #<|| 396 ||># ## Te gharā tā ca dāsiyo tān' evābharaõāni no te a¤¤e paricārenti mayaü dukkhassa bhāgino. #<|| 397 ||># ## Veõã vā ava¤¤ā honti rathakārã ca dubbhikā caõķālã kapaõā honti nhāminã ca punappunaü. #<|| 398 ||># ## Yāni yāni nihãnāni kulāni kapaõāni ca tesu tesv eva jāyanti esā maccharino gati. #<|| 399 ||># ## Pubbe ca katakalyāõā dāyakā vãtamaccharā saggaü te paripårenti obhāsenti ca Nandanaü. #<|| 400 ||># ## Vejayante ca pāsāde ramitvā kāmakāmino uccākulesu jāyanti sabhogesu tato cutā. #<|| 401 ||># ## Kåņāgāre ca pāsāde pallaīke goõakatthate vãjitaīgā morahatthehi kule jātā yasassino. #<|| 402 ||># ## Aīkato aīkaü gacchanti mālādhārã alaīkatā dhātiyo upatiņņhanti sāyaü pātaü sukhesino. #<|| 403 ||># ## Na-y-idaü akatapu¤¤ānaü katapu¤¤ānam ev' idaü asokaü Nandanaü rammaü Tidasānaü mahāvanaü. #<|| 404 ||># ## Sukhaü akatapu¤¤ānaü idha natthi parattha ca sukha¤ ca katapu¤¤ānaü idha c' eva parattha ca. #<|| 405 ||># ## Tesaü sahavyakāmānaü kattabbaü kusalaü bahuü Katapu¤¤ā hi modanti sagge bhogasamaīgino ti. #<|| 406 ||># Abhijjamānapetavatthu paņhamaü #<[page 049]># %<49 Cåëavagga>% #<27 Sānuvāsipetavatthu># ## Kuõķināgariyo thero Sānuvāsinivāsiko Poņņhapādo ti nāmena samaõo bhāvitindriyo. #<|| 407 ||># ## Tassa mātā pitā bhātā duggatā Yamalokikā pāpakammaü karitvāna petalokaü ito gatā. #<|| 408 ||># ## Te duggatā såcikaņņā kilantā naggino kisā uttasantā mahātāsā na dassenti kurårino. #<|| 409 ||># ## Tassa bhātā vitaritvā naggo ekapath' ekako catukuõķiko bhavitvāna therassa dassayã tumaü. #<|| 410 ||># ## Thero cāmanasã-katvā tuõhãbhåto apakkami so ca vi¤¤āpayã theraü: bhātā petagato ahaü. #<|| 411 ||># #<[page 050]># %<50 Petavatthu>% ## Mātā pitā ca te bhante duggatā Yamalokikā pāpakammaü karitvāna petalokaü ito gatā. #<|| 412 ||># ## Te duggatā såcikaņņā kilantā naggino kisā uttasantā mahātāsā na dassenti kurårino. #<|| 413 ||># ## Anukampassu kāruõiko datvā anvādisāhi no teva dinnena dānena yāpessanti kurårino. #<|| 414 ||># ## Thero caritvā piõķāya bhikkhå a¤¤e ca dvādasa ekajjhaü sannipatiüsu bhattavissaggakāraõā. #<|| 415 ||># ## Thero sabbe va te āha: yathāladdhaü dadātha me saīghabhattaü karissāmi anukampāya ¤ātinaü. #<|| 416 ||># ## Niyyātayiüsu therassa thero saīghaü nimantayi datvā anvādisã thero mātu pitu ca bhātuno: idaü me ¤ātãnaü hotu sukhitā honti ¤ātayo. #<|| 417 ||># ## Samanantarānuddiņņhe bhojanaü upapajjatha suciü paõãtaü sampannaü anekarasavya¤janaü. #<|| 418 ||># ## Tato uddissati bhātā vaõõavā balavā sukhã: pahåtaü bhojanaü bhante passa naggāmhase mayaü, tathā bhante parakkama yathā vatthaü labhāmase. #<|| 419 ||># ## Thero saīkārakåņamhā uccinitvāna nantake pilotikaü paņaü katvā saīghe cātuddise adā. #<|| 420 ||># ## Datvā anvādisã thero mātu pitu ca bhātuno: idaü me ¤ātãnaü hotu sukhitā hontu ¤ātayo. #<|| 421 ||># ## Samanantarānuddiņņhe vatthāni upapajjisuü tato suvatthavasano therassa dassayã tumaü. #<|| 422 ||># ## Yāvatā Nandarājassa vijitasmiü paņicchadā tato bahutarā bhante vatthān' acchādanāni no. #<|| 423 ||># ## Koseyyakambalãyāni khomakappāsikāni ca vipulā ca mahagghā ca te p' ākāse 'valambare. #<|| 424 ||># ## Te mayaü paridahāma yaü yaü hi manaso piyaü tathā bhante parakkama yathā gehaü labhāmase. #<|| 425 ||># ## Thero paõõakuņim katvā saīghe catuddise adā datvā anvādisã thero mātu pitu ca bhātuno: idaü me ¤ātãnaü hotu sukhitā hontu ¤ātayo. #<|| 426 ||># #<[page 051]># %<51 Cåëavagga>% ## Samanantarānuddiņņhe gharāni upapajjisuü kåņāgāranivesanā vibhattā bhāgaso mitā. #<|| 427 ||># ## Na manussesu ãdisā yādisā no gharā idha api dibbesu yādisā tādisā no gharā idha. #<|| 428 ||># ## Daddallamānā ābhenti samantā caturo disā tathā bhante parakkama yathā pānaü labhāmase. #<|| 429 ||># ## Thero karakaü påretvā saīghe cātuddise adā datvā anvādisã thero mātu pitu ca bhātuno: idaü me ¤ātãnaü hotu sukhitā hontu ¤ātayo. #<|| 430 ||># ## Samanantarānuddiņņhe pānãyaü upapajjatha gambhãrā caturassā ca pokkhara¤¤o sunimmitā. #<|| 431 ||># ## Sãtodikā supatitthā sãtā appaņigandhiyā padumuppalasa¤channā vāriki¤jakkhapåritā. #<|| 432 ||># ## Tattha nahātvā pivitvā ca therassa paņidassayuü pahåtaü panãyaü bhante pādā dukkhā phalanti no. #<|| 433 ||># ## âhiõķamānā kha¤jāma sakkhare kusakaõņake tathā bhante parakkama yathā yānaü labhāmāse. #<|| 434 ||># ## Thero sipāņikaü laddhā saīghe cātuddise adā datvā anvādisã thero mātu pitu ca bhātuno: idaü me ¤ātãnaü hotu sukhitā hontu ¤ātayo. #<|| 435 ||># ## Samanantarānuddiņņhe petā rathena-m-āgamuü anukampit' amha bhaddan te bhatten' acchādanena ca. #<|| 436 ||># ## Gharena pānadānena yānadānena cåbhayaü muniü kāruõikaü loke bhante vanditum āgatā ti. #<|| 437 ||># Sānuvāsipetavatthu dutiyaü #<[page 052]># %<52 Petavatthu>% [FOOTNOTES] #<[page 053]># %<53 Cåëavagga>% #<28 Rathakārapetavatthu># ## Veëuriyatthambhaü ruciraü pabhassaraü vimānam āruyha anekacittaü tatth' acchasi devi mahānubhāve pathaddhani paõõarase va cando. #<|| 438 ||># ## Vaõõo ca te kanakassa sannibho uttattaråpo bhusa dassanãyo pallaīkaseņņhe atule nisinnā ekā tuvaü natthi ca tuyha sāmiko. #<|| 439 ||># ## Imā ca te pokkhara¤¤o samantā pahåtamalyā bahupuõķarãkā suvaõõacuõõehi samantam otthatā na tattha paīko paõako ca vijjati. #<|| 440 ||># ## Haüsā c' ime dassanãyā manoramā udakasmiü anupariyanti sabbadā samayya vaggåpanadanti sabbe bindussarā dundubhãnaü va ghoso. #<|| 441 ||># ## Daddallamānā yasasā yasassinã nāvāya ca tvaü avalamba tiņņhasi āëārapamhe hasite piyaüvade sabbaīgakalyāõi bhusaü virocasi. #<|| 442 ||># #<[page 054]># %<54 Petavatthu>% ## Idaü vimānaü virajaü same ņhitaü uyyānavantaü ratinandivaķķhanaü icchām' ahaü nāri anomadassane tayā saha Nandane idha moditun ti. #<|| 443 ||># ## Karohi kammaü idha vedanãyaü citta¤ ca te idha nihitaü bhavatu katvāna kammaü idha vedanãyaü evaü mamaü lacchasi kāmakāminiü. #<|| 444 ||># ## Sādhå ti so tassā paņissuõitvā akāsi kammaü sahavedanãyaü katvāna kammaü tahiü vedanãyaü uppajji māõavo tassā sahavyatan ti. #<|| 445 ||># Rathakārapetavatthu tatiyaü BHâöAVâRAũ DUTIYAũ #<[page 055]># %<55 Cåëavagga>% #<29 Bhusapetavatthu># ## Bhusāni eko sāliü punāparo aya¤ ca nārã sakamaüsalohitaü tuva¤ ca gåthaü asuciü akantikaü paribhu¤jasi kissa ayaü vipāko ti. #<|| 446 ||># ## Ayaü pure mātaraü hiüsati ayaü pana kåņavāõijo ayaü maüsāni khāditvā musāvadena va¤ceti. #<|| 447 ||># ## Ahaü manussesu manussabhåtā agārinã sabbakulassa issarā santesu pariguyhāmi: mā ca ki¤ ci ito adaü. #<|| 448 ||># ## Musāvādena chādemi: natthi etaü mama gehe sace santaü niguyhāmi gåtho me hotu bhojanaü. #<|| 449 ||># ## Tassa kammassa vipākena musāvādassa cåbhayaü sugandhasālino bhattaü gåthaü me parivattati. #<|| 450 ||># ## Ava¤jhāni ca kammāni na hi kammaü vinassati duggandhaü kimijaü mãëhaü bhu¤jāmi ca pivāmi cā ti. #<|| 451 ||># Bhusapetavatthu catutthaü #<30 Kumārapetavatthu># ## Accheraråpam sugatassa ¤āõaü satthā yathā puggalaü vyākāsi ussannapu¤¤ā pi bhavanti h' eke parittapu¤¤ā pi bhavanti h' eke. #<|| 452 ||># #<[page 056]># %<56 petavatthu>% ## Ayaü kumāro sãvathikāya chaķķito aīguņņhasnehena yāpeti rattiü na yakkhabhåtā na siriüsapā vā viheņhayeyyuü katapu¤¤akumāraü. #<|| 453 ||># ## Sunakhā p' imassa palihiüsu pāde dhaīkā sigālā parivattayanti gabbhāsayaü pakkhigaõā haranti kākā pana akkhimalaü haranti. #<|| 454 ||># ## Na-y-imassa rakkhaü vidahiüsu keci na osadhaü sāsapadhåpanaü vā nakkhattayogam pi na aggahesuü na sabbadha¤¤āni pi ākiriüsu. #<|| 455 ||># ## Etādisaü uttamakicchapattaü rattābhataü sãvathikāya chaķķitaü nonãtapiõķaü va pavedhamānaü sasaüsayaü jãvitasāvasesaü. #<|| 456 ||># ## Tam addasā devamanussapåjito disvā va taü vyākari bhåripa¤¤o: ayaü kumāro nagarass' imassa aggakuliko bhavissati bhogato ca. #<|| 457 ||># ## Ki 'ssa vataü kiü pana brahmacariyaü kissa suciõõassa ayaü vipāko etādisaü vyasanaü pāpuõitvā taü tādisaü paccanubhossat' iddhiü. #<|| 458 ||># ## Buddhapamukhassa bhikkhusaīghassa påjaü akāsi janatā uëāraü tatr' assa cittass' ahu a¤¤athattaü vācaü abhāsi pharusaü asabbhaü. #<|| 459 ||># ## So taü vitakkaü pavinodayitvā pãtiü pasādaü paņiladdhā pacchā tathāgataü Jetavane vasantaü yāguyā upaņņhāsi sattarattaü. #<|| 460 ||># ## Tassa vataü taü pana brahmacariyaü tassa suciõõassa ayaü vipāko etādisaü vyasanaü pāpuõitvā taü tādisaü paccanubhossat' iddhiü. #<|| 461 ||># ## ōhatvāna so vassasataü idh' eva sabbehi kāmehi samaīgibhåto kāyassa bhedā abhisamparāyaü sahavyataü gacchati Vāsavassā ti. #<|| 462 ||># Kumārapetavatthu pa¤camaü #<[page 057]># %<57 Cåëavagga>% #<31 Seriõãpetavatthu># ## Naggā dubbaõõaråpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaü idha tiņņhasã ti. #<|| 463 ||># ## Ahaü bhadante petã 'mhi duggatā Yamalokikā pāpakammaü karitvāna petalokam ito gatā. #<|| 464 ||># ## Kin nu kāyena vācāya manasā dukkaņaü kataü kissa kammavipākena petalokam ito gatā ti. #<|| 465 ||># ## Anāvaņesu titthesu viciniü addhamāsakaü santesu deyyadhammesu dãpaü nākāsim attano. #<|| 466 ||># ## Nadiü upemi tasitā rittakā parivattati chāyaü upemi uõhesu ātapo parivattati. #<|| 467 ||># ## Aggivaõõo ca me vāto dahanto upavāyati eta¤ ca bhante arahāmi a¤¤a¤ ca pāpakaü tato. #<|| 468 ||># #<[page 058]># %<58 Petavatthu>% ## Gantvāna Hatthinipuraü vajjesi mayha mātaraü dhãtā ca te mayā diņņhā duggatā Yamalokikā, pāpakammaü karitvāna petalokaü ito gatā. #<|| 469 ||># ## Atthi ca me ettha nikkhittaü anakkhāta¤ ca taü mayā cattāri satasahassāni pallaīkassa ca heņņhato. #<|| 470 ||># ## Tato me dānaü dadatu tassā ca hotu jãvikā dānaü datvā ca me mātā dakkhiõaü anvādissatu, tadāhaü sukhitā hessaü sabbakāmasamiddhinã ti. #<|| 471 ||># ## Sādhå ti so paņissutvā gantvāna Hatthiniü puraü -- avoca tassā mātaraü: dhãtā ca te mayā diņņhā duggatā Yamalokikā pāpakammaü paritvāna petalokaü ito gatā. #<|| 472 ||># ## Sā maü tattha samādapesi gantvāna Hatthiniü puraü -- vajjesi mayha mātaraü: dhãtā ca te mayā diņņhā duggatā Yamalokikā pāpakammaü karitvāna petalokaü ito gatā. #<|| 473 ||># ## Atthi ca me ettha nikkhittaü anakkhāta¤ ca taü mayā cattārã satasahassāni pallaīkassa ca heņņhato. #<|| 474 ||># ## Tato me dānaü dadatu tassā ca hotu jãvikā dānaü datvā ca me mātā dakkhiõaü anvādissatu, tadāhaü sukhitā hessaü sabbakāmasamiddhinã ti. #<|| 475 ||># ## Tato hi sā dānam adā tassā ca dakkhiõam ādisi petã ca sukhitā āsi sarãraü cārudassanan ti. #<|| 476 ||># Seriõãpetavatthu chaņņhaü #<[page 059]># %<59 Cåëavagga>% #<32 Migaluddapetavatthu># ## Naranāripurakkhato yuvā rajanãyehi kāmaguõehi sobhasi divasaü anubhosi kāraõaü kim akāsi purimāya jātiyā ti. #<|| 477 ||># ## Ahaü Rājagahe ramme ramaõãye Giribbaje migaluddo pure āsiü lohitapāõi dāruõo. #<|| 478 ||># ## Avirodhakaresu pāõisu puthusattesu paduņņhamānaso vicariü atidāruõo sadā parahiüsāya rato asa¤¤ato. #<|| 479 ||># ## Tassa me sahāyo suhadayo saddho āsi upāsako so ca maü anukampanto nivāresi punappunaü: #<|| 480 ||># ## Mākāsi pāpakaü kammaü mā tāta duggatiü agā sace icchasi pecca sukhaü virama pāõavadhā asaüyamā. #<|| 481 ||># ## Tassāhaü vacanaü sutvā sukhakāmassa hitānukampino nākāsiü sakalānusāsaniü cirapāpābhirato abuddhimā. #<|| 482 ||># ## So maü puna bhårisumedhaso anukampāya saüyame nivesayi: sace divā hanasi pāõino atha te rattiü bhavatu sa¤¤amo. #<|| 483 ||># #<[page 060]># %<60 Petavatthu>% ## Svāhaü divā hanitva pānino virato rattim ahosi sa¤¤ato rattāhaü paricāremi divā khajjāmi duggato. #<|| 484 ||># ## Tassa kammassa kusalassa anubhomi rattiü amānusiü divā paņihatā va kukkurā upadhāvanti samantā khādituü. #<|| 485 ||># ## Ye ca te satatānuyogino dhuvaü payuttā sugatassa sāsane ma¤¤āmi te amatam eva kevalaü adhigacchanti padaü asaīkhatan ti. #<|| 486 ||># Migaluddapetavatthu sattamaü #<33 Dutiyamigaluddapetavatthu># ## Kåņāgāre ca pāsāde pallaīke goõakatthate pa¤caīgikena turiyena ramasi suppavādite. #<|| 487 ||># ## Tato ratyā vyavasāne suriyuggamanaü pati apaviddho susānasmiü bahudukkhaü nigacchasi. #<|| 488 ||># #<[page 061]># %<61 Cåëavagga>% ## Kin nu kāyena vācāya manasā dukkaņaü kataü kissa kammavipākena idaü dukkhaü nigacchasã ti. #<|| 489 ||># ## Ahaü Rājagahe ramme ramaõãye Giribbaje migaluddo pure āsiü luddo c' āsiü asa¤¤ato. #<|| 490 ||># ## Tassa me sahāyo suhadayo saddho āsi upāsako tassa kulåpago bhikkhu āsi Gotamasāvako, so pi maü anukampanto nivāresi punappunaü: #<|| 491 ||># ## Mākāsi pāpakaü kammaü mā tāta duggatiü agā sace icchasi pecca sukhaü virama pāõavadhā asaüyamā. #<|| 492 ||># ## Tassāhaü vacanaü sutvā sukhakāmassa hitānukampino nākāsiü sakalānusāsaniü cirapāpābhirato abuddhimā. #<|| 493 ||># ## So maü puna bhårisumedhaso anukampāya saüyame nivesayi sace divā hanasi pāõino atha te rattiü bhavatu saüyamo. #<|| 494 ||># ## Svāhaü divā hanitva pāõino virato rattim ahosi sa¤¤ato rattāhaü paricāremi divā khajjāmi duggato. #<|| 495 ||># ## Tassa kammassa kusalassa anubhomi rattiü amānusiü divā paņihatā va kukkurā upadhāvanti samantā khādituü. #<|| 496 ||># ## Ye ca te satatānuyogino dhuvaü payuttā sugatassa sāsane ma¤¤āmi te amatam eva kevalaü adhigacchanti padaü asaīkhatan ti. #<|| 497 ||># Dutiyamigaluddakapetavatthu aņņhamaü #<[page 062]># %<62 Petavatthu>% #<34 Kåņavinicchayikapetavatthu># ## Mālã kirãņã kāyårã gattā te candanussadā pasannamukhavaõõo 'si suriyavaõõo va sobhasi. #<|| 498 ||># ## Amānusā pārisajjā ye te 'me paricārakā dasa ka¤¤āsahassāni yā te 'mā paricārikā, tā kambukāyåradharā ka¤canāveëabhåsitā. #<|| 499 ||># ## Mahānubhāvo 'si tuvaü lomahaüsanaråpavā, piņņhimaüsāni attano sāmaü ukkacca khādasi. #<|| 500 ||># ## Kin nu kāyena vācāya manasā dukkaņaü kataü kissa kammavipākena piņņhimaüsāni attano sāmaü ukkacca khādasi. #<|| 501 ||># ## Attano 'haü anatthāya jãvaloke acārisaü pesu¤¤amusāvādena nikativa¤canāya ca. #<|| 502 ||># ## Tatthāhaü parisaü gantvā saccakāle upaņņhite atthaü dhammaü niraükatvā adhammaü anuvattisaü. #<|| 503 ||># ## Evaü so khādat' attānaü yo hoti piņņhimaüsiko yathāhaü ajja khādāmi piņņhimaüsāni attano. #<|| 504 ||># ## Ta-y-idaü tayā Nārada sāmaü diņņhaü anukampakā ye kusalā vadeyyuü mā pesuõaü mā ca musā abhāõi mā kho 'si piņņhimaüsiko tuvan ti. #<|| 505 ||># Kåņavinicchayika-petavatthu navamaü #<[page 063]># %<63 Cåëavagga>% #<35 Dhātuvivaõõakapetavatthu># ## Antalikkhasmiü tiņņhanto duggandho påti vāyasi mukha¤ ca te kimayo påtigandhaü khādanti, kiü kammam akāsi pubbe. #<|| 506 ||># ## Tato satthaü gahetvāna okkantanti punappunaü khārena paripphositvā okkantanti punappunaü. #<|| 507 ||># ## Kin nu kāyena vācāya manasā dukkaņaü kataü kissa kammavipākena idaü dukkhaü nigacchasi. #<|| 508 ||># ## Ahaü Rājagahe ramme ramaõãye Giribbaje issaro dhanadha¤¤assa supahåtassa mārisa. #<|| 509 ||># ## Tassāyaü me bhariyā ca dhãtā ca suõisā ca me tā mālam uppala¤ cāpi paccaggha¤ ca vilepanaü thåpaü harantiyo vāresiü taü pāpaü pakataü mayā. #<|| 510 ||># ## Chaëāsãtisahassāni mayaü paccattavedanā thåpapåjaü vivaõõetvā paccāma niraye bhusaü. #<|| 511 ||># ## Ye ca kho thåpapåjāya vattante arahato mahe ādãnavaü pakāsenti, vivecayetha ne tato. #<|| 512 ||># ## Imā ca passa āyantiyo māladhārã alaīkatā mālāvipākaü anubhontiyo samiddhā tā yasassiniyo. #<|| 513 ||># ## Ta¤ ca disvāna accheraü abbhutaü lomahaüsanaü namo karonti sappa¤¤a vandanti taü mahāmuniü. #<|| 514 ||># #<[page 064]># %<64 Petavatthu>% ## So hi nåna ito gantvā yoniü laddhāna mānusiü thåpapåjaü karissāmi appamatto punappunan ti. #<|| 515 ||># Dhātuvivaõõakapetavatthu dasamaü Tass' uddānaü: Abhijjamāno Kuõķiyo rathakārã bhusena ca kumāro gaõikā c' eva dve luddā piņņh' apåjayo; vaggo tena pavaccatã ti. CæėAVAGGO TATIYO. #<[page 065]># %< 65>% IV MAHâVAGGA #<36 Ambasakkharapetavatthu># ## Vesāli nāma nagar' atthi Vajjinaü tattha ahu Licchavi Ambasakkharo disvāna petaü nagarassa bāhiraü tatth' eva pucchittha taü kāraõatthiko. #<|| 516 ||># ## Seyyā nisajjā na-y-imassa atthi abhikkamo natthi paņikkamo vā asitapãtakhāyitavatthabhogā paricāraõā sā pi imassa natthi. #<|| 517 ||># ## Ye ¤ātakā diņņhasutā suhajjā anukampakā yassa ahesuü pubbe daņņhum pi te dāni na taü labhanti virādhitatto hi janena tena. #<|| 518 ||># ## Na oggatattassa bhavanti mittā jahanti mittā vikalaü viditvā attha¤ ca disvā parivārayanti bahå ca mittā uggatattassa honti. #<|| 519 ||># ## Nihãnatto sabbabhogehi kiccho sammakkhito samparibhinnagatto ussāvabindå va palimpamāno ajja suve jãvitassåparodho. #<|| 520 ||># ## Etādisaü uttamakicchapattaü uttāsitaü pucimandassa såle atha tvaü kena vaõõena vadesi yakkha jãva bho jãvitam eva seyyo ti. #<|| 521 ||># #<[page 066]># %<66 Petavatthu>% ## Sālohito esa ahosi mayhaü ahaü sarāmi purimāya jātiyā disvā ca me kāru¤¤am ahosi rāja mā pāpadhammo nirayaü patāyaü. #<|| 522 ||># ## Ito cuto Licchavi esa poso sattussadaü nirayaü ghoraråpaü uppajjati dukkaņakammakārã mahābhitāpaü kaņukaü bhayānakaü. #<|| 523 ||># ## Anekabhāgena guõena seyyo ayam eva sålo nirayena tena mā ekantadukkhaü kaņukaü bhayānakaü ekantatippaü nirayaü patāyaü. #<|| 524 ||># ## Ida¤ ca sutvā vacanaü mam' eso dukkhåpanãto vijaheyya pāõaü tasmā ahaü santike na bhaõāmi mā m' ekato jãvitassåparodho ti. #<|| 525 ||># ## A¤¤āto eso purisassa attho a¤¤am pi icchāmase pucchituü tuvaü okāsakammaü sace no karosi pucchāmi taü na ca no kujjhitabbaü. #<|| 526 ||># ## Addhā paņi¤¤a me tadā ahu nācikkhanā appasannassa hoti akāmā saddheyyavaco ti katvā pucchassu maü kāmaü yathā visayhan ti. #<|| 527 ||># ## Yaü ki¤cāhaü cakkhunā passissāmi sabbam pi tāhaü abhisaddaheyyaü disvāna taü no pi ce saddaheyyaü kareyyāsi me yakkha niyassakamman ti. #<|| 528 ||># ## Saccappaņi¤¤ā tava m' esā hotu sutvāna dhammaü labhassu pasādaü a¤¤atthiko no ca paduņņhacitto yan te sutaü asutaü cāpi dhammaü sabbaü akkhissaü yathā pajānaü: #<|| 529 ||># ## Setena assena alaīkatena upayāsi sålāvutakassa santike yānam idaü abbhutaü dassaneyyaü kiss' etaü kammassa ayaü vipāko. #<|| 530 ||># #<[page 067]># %<67 Mahāvagga>% ## Vesāliyā tassa nagarassa majjhe cikkhallamagge narakaü ahosi gosãsaü ekāhaü pasannacitto setaü gahetvāna narakasmiü nikkhipiü. #<|| 531 ||># ## Etasmiü pādāni patiņņhapetvā maya¤ ca a¤¤e ca atikkamimha yānam idaü abbhutaü dassaneyyaü tass' eva kammassa ayaü vipāko ti. #<|| 532 ||># ## Vaõõo ca te sabbadisā pabhāsati gandho ca te sabbadisā pavāyati yakkhiddhipatto 'si mahānubhāvo naggo cāsi kissa ayaü vipāko. #<|| 533 ||># ## Akkodhano niccapasannacitto saõhāhi vācāhi janaü lapemi tass' eva kammassa ayaü vipāko dibbo ca me vaõõo satataü pabhāsati. #<|| 534 ||># ## Yasa¤ ca kitti¤ ca dhamme ņhitānaü disvāna mantemi pasannacitto tass' eva kammassa ayaü vipāko dibbo me gandho satataü pavāyati. #<|| 535 ||># ## Sahāyānaü titthasmiü nahāyantānaü thale gahetvā nidahissa dussaü khiķķatthiko no ca paduņņhacitto ten' amhi naggo kasirā ca vutti. #<|| 536 ||># ## Yo kãëamāno pakaroti pāpaü tass' ãdisaü kammavipākam āhu akãëamāno pana yo karoti kiü tassa kammassa vipākam āhu. #<|| 537 ||># ## Ye duņņhasaīkappamanā manussā kāyena vācāya ca saīkiliņņhā kāyassa bhedā abhisamparāyaü asaüsayaü te nirayaü upenti. #<|| 538 ||># ## Apare pana sugatiü āsamānā dāne ratā saīgahitattabhāvā kāyassa bhedā abhisamparāyaü asaüsayaü te sugatiü upenti. #<|| 539 ||># ## Taü kin ti jāneyyam ahaü avecca kalyāõapāpassa ayaü vipāko kiü vāhaü disvā abhisaddaheyyaü ko vā pi maü saddahāpeyya etaü. #<|| 540 ||># #<[page 068]># %<68 Petavatthu>% ## Disvā ca sutvā abhisaddahassu kalyāõapāpassa ayaü vipāko kalyāõapāpe ubhaye asante siyā nu sattā sugatā duggatā vā. #<|| 541 ||># ## No c' ettha kammāni kareyyuü maccā kalyāõapāpāni manussaloke tasmā hi sattā sugatā duggatā vā hãnā paõãtā ca manussaloke. #<|| 542 ||># ## Yasmā ca kammāni karonti maccā kalyāõapāpāni manussaloke tasmā hi sattā sugatā duggatā vā hãnā paõãtā ca manussaloke. #<|| 543 ||># ## Dvay' ajja kammānaü vipākam āhu sukhassa dukkhassa ca vedanãyaü tā devatāyo paricārayanti paccanti bālā dvyataü apassino. #<|| 544 ||># ## Na m' atthi kammāni sayaü katāni datvā pi me natthi so ādiseyya acchādanaü sayanam ath' annapānaü ten' amhi naggo kasirā ca vutti. #<|| 545 ||># ## Siyā nu kho kāraõaü ki¤ci yakkha acchādanaü yena tuvaü labhetha ācikkha me taü yad atthi hetu saddhāyitaü hetuvaco suõoma. #<|| 546 ||># ## Kappitako nāma idh' atthi bhikkhu jhāyã susãlo arahā vimutto guttindriyo saüvutapātimokkho sãtibhåto uttamadiņņhipatto. #<|| 547 ||># ## Sakhilo vada¤¤å suvaco sumukho svāgamo suppaņimuttako ca pu¤¤assa khettaü araõavihārã devamanussāna¤ ca dakkhiõeyyo. #<|| 548 ||># ## Santo vidhåmo anãgho nirāso mutto visallo amamo avaīko niråpadhã sabbapapa¤cakhãõo tisso vijjā anuppatto jutãmā. #<|| 549 ||># ## Appa¤¤āto disvā pi na sujāno munã ti naü Vajjisu voharanti jānanti taü yakkhabhåtā anejaü kalyāõadhammaü vicarantaü loke. #<|| 550 ||># #<[page 069]># %<69 Mahāvagga>% ## Tassa tuvaü ekaü yugaü duve vā mam' uddisitvāna sace dadetha paņiggahãtāni ca tāni assu mama¤ ca passetha sannaddhadussaü. #<|| 551 ||># ## Kasmiü padese samaõaü vasantaü gantvāna passemu mayaü idāni sa-m-ajja kaīkhaü vicikicchita¤ ca diņņhivisåkāni vinodaye me. #<|| 552 ||># ## Eso nisinno Kapinaccanāyaü parivārito devatāhi bahåhi dhammiü kathaü bhāsati saccanāmo sakasmim ācerake appamatto. #<|| 553 ||># ## Tathāhaü kassāmi gantvā idāni acchādayissaü samaõaü yugena paņiggahãtāni ca tāni assu tuva¤ ca passemu sannaddhadussaü. #<|| 554 ||># ## Mā akkhaõe pabbajitaü upāgami sādhu vo Licchavi n' esa dhammo tato ca kāle upasaīkamitvā tatth' eva passāhi raho nisinnaü. #<|| 555 ||># ## Tathā ti vatvā agamāsi tattha parivārito dāsagaõena Licchavi so taü nagaraü upasaīkamitvā vāsåpagacchittha sake nivesane. #<|| 556 ||># ## Tato ca kāle gihikiccāni katvā nahātvā pivitvā ca khaõaü labhitvā viceyya peëāto ca yugāni aņņha gāhāpayã dāsagaõena Licchavi. #<|| 557 ||># ## So taü padesaü upasaīkamitvā tam addasā samaõaü santacittaü paņikkantaü gocarato nivattaü sãtibhåtaü rukkhamåle nisinnaü. #<|| 558 ||># ## Tam enaü avoca upasaīkamitvā appābādhaü phāsuvihāra¤ ca pucchi Vesāliyaü Licchavi 'haü bhadante jānanti maü Licchavi Ambasakkharo. #<|| 559 ||># ## Imāni me aņņha yugā subhāni paņigaõha bhante padadāmi tuyhaü ten' eva atthena idhāgato 'smi yathā ahaü attamano bhaveyyaü. #<|| 560 ||># #<[page 070]># %<70 Petavatthu>% ## Dårato va samaõā brāhmaõā ca nivesanaü te parivajjayanti pattāni bhijjanti ca te nivesane saīghāņiyo cāpi vidālayanti. #<|| 561 ||># ## Athāpare pādakuņhārikāhi avaüsirā samaõā pātayanti etādisaü pabbajitā-vihesaü tayā kataü samaõā pāpuõanti #<|| 562 ||># ## Tiõena telam pi na tvaü adāsi måëhassa maggam pi na pāvadāsi andhassa daõķaü sayam ādiyāsi etādiso kadariyo asaüvuto, atha tvaü kena vaõõena kim eva disvā amhehi saha saüvibhāgaü karosi. #<|| 563 ||># ## Paccemi bhante yaü tvaü vadesi vihesayiü samaõabrāhmaõe ca khiķķatthiko no ca paduņņhacitto etam pi me dukkaņam eva bhante. #<|| 564 ||># ## Khiķķāya yakkho pasavitva pāpaü vedeti dukkhaü asamattabhogã daharo yuvā nagganiyassa bhāgã kiü su tato dukkhatar' assa hoti. #<|| 565 ||># ## Taü disvā saüvegam alatthaü bhante tappaccayā tāhaü dadāmi dānaü paņigaõha bhante vatthayugāni aņņha yakkhass' imā gacchantu dakkhiõāyo. #<|| 566 ||># ## Addhā hi dānaü bahudhā pasatthaü dadato ca te akkhayadhammam atthu paņigaõhāmi te vatthayugāni aņņha yakkhass' imā gacchantu dakkhiõāyo. #<|| 567 ||># ## Tato hi so ācamayitva Licchavi therassa datvāna yugāni aņņha paņiggahãtāni ca tāni c' assu yakkha¤ ca passetha sannaddhadussaü. #<|| 568 ||># ## Tam addasā candanasāralittaü āja¤¤am āråëham uëāravaõõaü alaīkataü sādhunivatthadussaü parivāritaü yakkhamahiddhipattaü. #<|| 569 ||># #<[page 071]># %<71 Mahāvagga>% ## So taü disvā attamano udaggo pahaņņhacitto ca subhaggaråpo kamma¤ ca disvāna mahāvipākaü sandiņņhikaü cakkhunā sacchikatvā. #<|| 570 ||># ## Tam enaü avoca upasaīkamitvā: dassāmi dānaü samaõabrāhmaõānaü na cāpi me ki¤ ci adeyyam atthi tuva¤ ca me yakkha bahåpakāro. #<|| 571 ||># ## Tuva¤ ca me Licchavi ekadesaü adāsi dānāni amogham etaü svāhaü karissāmi tayā va sakkhiü amānuso mānusakena saddhiü. #<|| 572 ||># ## Gatã ca bandhå ca parāyaõa¤ ca mitto mamāsi atha devatā si yācām' ahaü pa¤jaliko bhavitvā icchāmi taü yakkha punāpi daņņhuü. #<|| 573 ||># ## Sace tuvaü assaddho bhavissasi kadariyaråpo vippaņipannacitto ten' eva maü na lacchasi dassanāya disvā ca taü nāpi ca ālapissaü. #<|| 574 ||># ## Sace tvaü bhavissasi dhammagāravo dāne rato saīgahitattabhāvo opānabhåto samaõabrāhmaõānaü evaü mamaü lacchasi dassanāya. #<|| 575 ||># ## Disvā ca taü ālapissaü bhadante ima¤ ca sålato lahuü pamu¤ca yatonidānaü akariüha sakkhiü ma¤¤āmi sålāvutakassa kāraõā. #<|| 576 ||># ## Te {a¤¤ama¤¤aü} akarimha sakkhiü aya¤ ca sålāvuto lahuü pamutto sakkacca dhammāni samācaranto mucceyya so nirayā ca tamhā. #<|| 577 ||># ## Kammaü siyā a¤¤atra vedanãyaü Kappitaka¤ ca upasaīkamitvā ten' eva saha samvibhajitva kāle sayam mukhen' upanisajja puccha. #<|| 578 ||># ## So te akkhissati etam atthaü tam eva bhikkhuü upasaīkamitvā pucchassu a¤¤atthiko no ca paduņņhacitto; so te sutaü asuta¤ cāpi dhammaü #<[page 072]># %<72 Petavatthu>% sabbam pi akkhissati yathā pajānaü: suto ca dhammaü sugatiü akkhissa. #<|| 579 ||># ## So tattha rahassaü samullapitvā sakkhiü karitvāna amānusena pakkāmi so Licchavãnaü sakāsaü ath' abravã parisaü sannisinnaü: #<|| 580 ||># ## Suõantu bhonto mama ekavākyaü varaü varissaü labhissāmi atthaü sålāvuto puriso luddakammo paõãtadaõķo anusattaråpo. #<|| 581 ||># ## Ettāvatā vãsatirattimattā yato āvuto n' eva jãvati na mato tāhaü mocayissāmi dāni yathāmati anujānātu saīgho. #<|| 582 ||># ## Eta¤ ca a¤¤a¤ ca lahuü pamu¤ca ko taü vadetha tathā karontaü yathā pajānāsi tathā karohi yathāmati anujānāti saīgho. #<|| 583 ||># ## So taü padesaü upasaīkamitvā sålāvutaü mocayi khippam eva, mā bhāyi sammā ti ca taü avoca tikicchakāna¤ ca upaņņhapesi. #<|| 584 ||># ## Kappitaka¤ ca upasaīkamitvā ten' eva saha saüvibhajitva kāle sayam mukhen' upanisajja Licchavi tath' eva pucchittha naü kāraõatthiko. #<|| 585 ||># ## Sålāvuto puriso luddakammo paõãtadaõķo anusattaråpo ettāvatā vãsatirattimattā yato āvuto n' eva jãvati na mato, #<|| 586 ||># ## So mocito gantvā mayā idāni etassa yakkhassa vaco hi bhante siyā nu kho kāraõaü ki¤cid eva yena so nirayaü no vajeyya. #<|| 587 ||># ## âcikkha bhante yadi atthi hetu saddhāyitaü hetuvaco suõoma na tesaü kammānaü vināsam atthi avedayitvā idha vyantibhāvo. #<|| 588 ||># #<[page 073]># %<73 Mahāvagga>% ## Sace sa dhammāni samācareyya sakkacca rattindivam appamatto mucceyya so nirayā ca tamhā kammaü siyā a¤¤atra vedanãyaü. #<|| 589 ||># ## A¤¤āto eso purisassa attho mamaü pi dāni anukampa bhante anusāsa maü ovada bhåripa¤¤a yathā ahaü no nirayaü vajeyyaü. #<|| 590 ||># ## Ajj' eva buddhaü saraõaü upehi dhamma¤ ca saīgha¤ ca pasannacitto tath' eva sikkhāya padāni pa¤ca akhaõķaphullāni samādiyassu. #<|| 591 ||># ## Pāõātipātā viramassu khippaü loke adinnaü parivajjayassu amajjapo mā ca musā abhāõi sakena dārena ca hohi tuņņho; ima¤ ca ariyaü aņņhaīgavaren' upetaü samādiyāhi kusalaü sukhudrayaü. #<|| 592 ||># ## Cãvaraü piõķapāta¤ ca paccayaü sayanāsanaü annaü pānaü khādanãyaü vatthasenāsanāni ca dadāhi ujubhåtesu vippasannena cetasā. #<|| 593 ||># ## Bhikkhå ca sãlasampanne vãtarāge bahussute tappehi annapānena sadā pu¤¤aü pavaķķhati. #<|| 594 ||># ## Eva¤ ca dhammāni samācaranto sakkacca rattindivam appamatto mucceyya so tvaü nirayā ca tamhā kammaü siyā a¤¤atra vedanãyaü. #<|| 595 ||># ## Ajj' eva buddhaü saraõaü upemi dhamma¤ ca saīgha¤ ca pasannacitto tath' eva sikkhāya padāni pa¤ca akhaõķaphullāni samādiyāmi. #<|| 596 ||># ## Pāõātipātā viramāmi khippaü loke adinnaü parivajjayāmi amajjapo no ca musā bhaõāmi sakena dārena ca homi tuņņho ima¤ ca ariyaü aņņhaīgavaren' upetaü samādiyāmi kusalaü sukhudrayaü. #<|| 597 ||># ## Cãvaraü piõķapāta¤ ca paccayaü sayanāsanaü annaü pānaü khādanãyaü vatthasenāsanāni ca, #<|| 598 ||># #<[page 074]># %<74 Petavatthu>% ## Bhikkhå ca sãlasampanne vãtarāge bahussute dadāmi na vikappāmi buddhānaü sāsane rato. #<|| 599 ||># ## Etādiso Licchavi Ambasakkharo Vesāliyaü a¤¤ataro upāsako saddho mudå kārakaro ca bhikkhu- saīgha¤ ca sakkacca tadā upaņņhahi. #<|| 600 ||># ## Sålāvuto ca arogo hutvā serã sukhã pabbajjaü upāgami bhikkhu¤ ca āgamma Kappitakuttamaü ubho pi sāma¤¤aphalāni ajjhaguü. #<|| 601 ||># ## Etādisā sappurisāna sevanā mahapphalā hoti sataü vijānataü sålāvuto aggaphalaü aphassayi phalaü kaniņņhaü pana Ambasakkharo ti. #<|| 602 ||># Ambasakkharapetavatthu paņhamaü #<[page 075]># %<75 Mahāvagga>% [FOOTNOTES] #<[page 076]># %<76 Petavatthu>% [FOOTNOTES] #<[page 077]># %<77 Mahāvagga>% [FOOTNOTES] #<[page 078]># %<78 Petavatthu>% [FOOTNOTES] #<[page 079]># %<79 Mahāvagga>% #<37 Serissakapetavatthu># ## See Vimānavatthu No.. #<|| 603-656 ||># Serissakapetavatthu dutiyaü BHâöAVâRAũ TATIYAũ #<38 Nandakapetavetthu># ## Rājā Piīgalako nāma Suraņņhānaü adhipati ahu Moriyānaü upaņņhānaü gantvā Suraņņhaü punarāgamā. #<|| 657 ||># ## Uõhe majjhantike kāle rājā vaīkaü upāgami addasa maggaü ramaõãyaü petānaü vaõõanāpathaü. #<|| 658 ||># ## Sārathiü āmantayã rājā: ayaü maggo ramaõãyo khemo sovatthiko sivo iminā sārathi yāhi Suraņņhānaü santike ito. #<|| 659 ||># ## Tena pāyāsi Soraņņho senāya caturaīginiyā ubbiggaråpo puriso Soraņņhaü etad abravi: #<|| 660 ||># ## Kummaggaü paņipann' amhā bhiüsanaü lomahaüsanaü purato dissati maggo pacchato co na dissati. #<|| 661 ||># ## Kummaggaü paņipann' amhā Yamapurisāna santike amānuso vāyati gandho ghoso såyati dāruõo. #<|| 662 ||># ## Saüviggo rājā Soraņņho sārathiü etad abravi: kummaggaü paņipann' amhā bhiüsanaü lomahaüsanaü purato dissati maggo pacchato ca na dissati. #<|| 663 ||># ## Kummaggaü paņipann' amhā Yamapurisāna santike amānuso vāyati gandho ghoso såyati dāruõo. #<|| 664 ||># ## Hatthikkhandha¤ ca āruyha olokento catuddisaü addasa nigrodhaü ramaõãyaü pādapaü chāyāsampannaü. nãlabbhavaõõasadisaü meghavaõõasirãnibhaü. #<|| 665 ||># #<[page 080]># %<80 Petavatthu>% ## Sārathiü āmantayã rājā, kiü eso dissati brahā nãlabbhavaõõasadiso meghavaõõasirãnibho. #<|| 666 ||># ## Nigrodho so mahārāja pādapo chāyāsampanno nãlabbhavaõõasadiso meghavaõõasirãnibho. #<|| 667 ||># ## Tena pāyāsi Soraņņho yena so dissati brahā nãlabbhavaõõasadiso meghavaõõasirãnibho. #<|| 668 ||># ## Hatthikkhandhato oruyha rājā rukkhaü upāgami nisãdi rukkhamålasmiü sāmacco saparijjano, påraü pānãyakarakaü påve citte ca ca addasa. #<|| 669 ||># ## Puriso ca devavaõõã sabbābharaõabhåsito upasaīkamitvā rājānaü Soraņņhaü etad abravã: #<|| 670 ||># ## Svāgataü te mahārāja atho te adurāgataü pivatu devo pānãyaü påve khāda arindama. #<|| 671 ||># ## Pivitvā rājā pānãyaü sāmacco saparijjano påve khāditvā pãtvā ca Soraņņho etad abravã: #<|| 672 ||># ## Devatā nu 'si gandhabbo ādu Sakko purindado ajānantā taü pucchāma kathaü jānemu taü mayaü. #<|| 673 ||># ## N' amhi devo na gandhabbo nāpi Sakko purindado peto ahaü mahārāja Suraņņhā idha-m-āgato. #<|| 674 ||># ## Kiüsãlo kiüsamācāro Suraņņhasmiü pure tuvaü kena te brahmacariyena ānubhāvo ayaü tava. #<|| 675 ||># ## Taü suõohi mahārāja arindama raņņhavaķķhana amaccā pārisajjā ca brāhmaõo ca purohito. #<|| 676 ||># ## Suraņņhasmā ahaü deva puriso pāpacetaso micchādiņņhi ca dussãlo kadariyo paribhāsako. #<|| 677 ||># ## Dadantānaü karontānaü vārayissaü bahujjanaü a¤¤esaü dadamānānaü antarāyakaro ahaü: #<|| 678 ||># ## Vipāko natthi dānassa saüyamassa kuto phalaü natthi ācariyo nāma adantaü ko damessati. #<|| 679 ||># ## Samatulyāni bhåtāni kuto jeņņhāpacāyiko natthi balaü viriyaü vā kuto uņņhānaporisaü. #<|| 680 ||># ## Natthi dānaphalaü nāma na visodheti verinaü laddheyyaü labhate macco niyatipariõāmajā. #<|| 681 ||># #<[page 081]># %<81 Mahāvagga>% ## Natthi mātā pitā bhātā loko natthi ito paraü natthi dinnaü natthi hutaü sunihitam pi na vijjati. #<|| 682 ||># ## Yo pi haneyya purisaü parassa chindate siraü na koci ki¤ci hanati sattannaü vivaram antare. #<|| 683 ||># ## Acchejjabhejjo jãvo aņņhaüso guëaparimaõķalo yojanānaü sataü pa¤ca ko jãvaü chettum arahati. #<|| 684 ||># ## Yathā suttaguëe khitte nibbeņhentaü palāyati evam evam pi so jãvo nibbeņhento palāyati. #<|| 685 ||># ## Yathā gāmato nikkhamma a¤¤aü gāmaü pavisati evam evam pi so jãvo a¤¤aü kāyaü pavisati. #<|| 686 ||># ## Yathā gehato nikkhamma a¤¤aü gehaü pavisati evam evam pi so jãvo a¤¤aü bondiü pavisati. #<|| 687 ||># ## Cåëāsãti mahākappuno satasahassāni pi hi ye bālā ye ca paõķitā saüsāraü khepayitvāna dukkhass' antaü karissare. #<|| 688 ||># ## Mitāni sukhadukkhāni doõehi piņakehi ca jino sabbaü pajānāti sammåëhā itarā pajā. #<|| 689 ||># ## Evaüdiņņhi pure āsiü sammåëho mohapāruto micchādiņņhi ca dussãlo kadariyo paribhāsako. #<|| 690 ||># ## Oraü me chahi māsehi kālakiriyā bhavissati, ekantaü kaņukaü ghoraü nirayaü papatiss' ahaü. #<|| 691 ||># ## Catukkaõõaü catudvāraü vibhattaü bhāgaso mitaü ayopākārapariyantaü ayasā paņikujjitaü. #<|| 692 ||># ## Tassa ayomayā bhåmi jalitā tejasā yutā, samantā yojanasataü pharitvā tiņņhati sabbadā. #<|| 693 ||># ## Vassāni satasahassāni ghoso såyati tāvade, lakkho eso mahārāja satabhāgavassakoņiyo koņisatasahassāni niraye paccare janā -- #<|| 694 ||># ## Micchādiņņhã ca dussãlā ye ca ariyåpavādino tatthāhaü dãgham addhānaü dukkhaü vedissa vedanaü, phalaü pāpassa kammassa tasmā socām' ahaü bhusaü. #<|| 695 ||># #<[page 082]># %<82 Petavatthu>% ## Taü suõohi mahārāja arindama raņņhavaķķhana dhãtā mayhaü mahārāja Uttarā bhaddam atthu te. #<|| 696 ||># ## Karoti bhaddakaü kammaü sãles ' uposathe ratā sa¤¤atā saüvibhāgã ca vada¤¤å vãtamaccharā; #<|| 697 ||># ## Akhaõķakārã sikkhāya suõhā parakulesu ca upāsikā Sakyamunino sambuddhassa sirãmato. #<|| 698 ||># ## Bhikkhu ca sãlasampanno gāmaü piõķāya pāvisi okkhittacakkhu satimā guttadvāro susaüvuto. #<|| 699 ||># ## Sapadānaü caramāno agamā taü nivesanaü tam addasa mahārāja Uttarā bhaddam atthu te. #<|| 700 ||># ## Påraü pānãyassa karakaü påve citte ca sā adā: pitā me kālakato bhante tass' etaü upakappatu. #<|| 701 ||># ## Samanantarānuddiņņhe vipāko upapajjatha bhu¤jāmi kāmakāmã 'haü rājā Vessavaõo yathā. #<|| 702 ||># ## Taü suõohi mahārāja arindama raņņhavaķķhana sadevakassa lokassa buddho aggo pavuccati, taü buddhaü saraõaü gaccha saputtadāro arindama. #<|| 703 ||># ## Aņņhaīgikena maggena phusanti amataü padaü taü dhammaü saraõaü gaccha saputtadāro arindama. #<|| 704 ||># ## Cattāro maggapaņipannā cattāro ca phale ņhitā esa saīgho ujubhåto pa¤¤āsãlasamāhito, taü saīghaü saraõaü gaccha saputtadāro arindama. #<|| 705 ||># ## Pāõātipātā viramassu khippaü loke adinnaü parivajjayassu amajjapo mā ca musā abhāõi sakena dārena ca hohi tuņņho. #<|| 706 ||># ## Atthakāmo 'si me yakkha hitakāmo 'si devate karomi tuyhaü vacanaü tvaü si ācariyo mama. #<|| 707 ||># ## Upemi saraõaü buddhaü dhamma¤ cāpi anuttaraü saīgha¤ ca naradevassa gacchāmi saraõaü ahaü. #<|| 708 ||># ## Pāõātipātā viramāmi khippaü loke adinnaü parivajjayāmi amajjapo no ca musā bhaõāmi sakena dārena ca homi tuņņho #<|| 709 ||># #<[page 083]># %<83 Mahāvagga>% ## Opuõāmi mahāvāte nadiyā vā sãghagāmiyā vamāmi pāpakaü diņņhiü buddhānaü sāsane rato. #<|| 710 ||># ## Idaü vatvāna Soraņņho viramitvā pāpadassanā namo bhagavato katvā pāmokkho ratham āruhã ti. #<|| 711 ||># Nandakapetavatthu tatiyaü #<[page 084]># %<84 Petavatthu>% [FOOTNOTES] #<[page 085]># %<85 Mahāvagga>% #<39 Revatãpetavatthu># ## See Vimānavatthu No. 52. #<|| 712-736 ||># Revatãpetavatthu catutthaü #<40 Ucchupetavatthu># ## Idaü mama ucchuvanaü mahantaü nibbattati pu¤¤aphalaü anappakaü taü dāni me paribhogaü na upeti ācikkha bhante kissa ayaü vipāko. #<|| 737 ||># ## Ha¤¤āmi khajjāmi ca vāyamāmi parisakkāmi paribhu¤jituü ki¤ci svāhaü chinnathāmo kapaõo lālapāmi kissa kammassa ayaü vipāko. #<|| 738 ||># ## Vighāto cāhaü paripatāmi chamāyaü parivattāmi vāricaro va ghamme rudato ca me assukā niggalanti ācikkha bhante kissa ayaü vipāko. #<|| 739 ||># ## Chāto kilanto ca pipāsito ca santasito sātasukhaü na vinde pucchāmi taü etam atthaü bhadante kathan nu ucchuparibhogaü labheyyaü. #<|| 740 ||># ## Pure tuvaü kammam akāsi attanā manussabhåto purimāya jātiyā aha¤ ca taü etam atthaü vadāmi sutvāna tvaü etam atthaü vijāna. #<|| 741 ||># #<[page 086]># %<86 Petavatthu>% ## Ucchuü tvaü khādamāno payāto puriso ca te piņņhito anvagacchi so ca taü paccāsanto kathesi tassa tuvaü na ki¤ ci ālapittha. #<|| 742 ||># ## So ca taü abhaõantaü ayāci deh' ayya ucchun ti ca taü avoca tassa tuvaü piņņhito ucchuü adāsi tass' etaü kammassa ayaü vipāko. #<|| 743 ||># ## Iīgha tuvaü piņņhito gaõha ucchuü gahetvāna khādassu yāvad atthaü ten' eva tvaü attamano bhavissasi haņņho udaggo ca pamodito ca. #<|| 744 ||># ## Gantvāna so piņņhito aggahesi gahetvāna taü khādi yāvad atthaü ten' eva so attamano ahosi haņņho udaggo ca pamodito cā ti. #<|| 745 ||># Ucchupetavatthu pa¤camaü #<[page 087]># %<87 Mahāvagga>% #<41 Kumārapetavatthu># ## Sāvatthi nāma nagaraü Himavantassa passato tattha āsuü dve kumārā rājaputtā ti me sutaü. #<|| 746 ||># ## Sammattā rajanãyesu kāmassādābhinandino paccuppanne sukhe giddhā na te passiüsu 'nāgataü. #<|| 747 ||># ## Te cutā ca manussattā paralokaü ito gatā te 'dha {ghosenty' adissantā} pubbe dukkaņam attano: #<|| 748 ||># ## Bahåsu vata santesu deyyadhamme upaņņhite nāsakkhimhā ca attānaü parittaü kātuü sukhāvahaü, #<|| 749 ||># ## Kiü tato pāpakaü assa yaü no rājakulā cutā upapannā pettivisayaü khuppipāsasamappitā. #<|| 750 ||># ## Sāmino idha hutvāna honti assāmino tahiü caranti khuppipāsāya manussā unnatonatā. #<|| 751 ||># ## Etam ādãnavaü ¤atvā issaramadasambhavaü pahāya issaramadaü bhave saggagato naro kāyassa bhedā sappa¤¤o saggaü so upapajjatã ti. #<|| 752 ||># Kumārapetavatthu chaņņhaü #<[page 088]># %<88 Petavatthu>% #<42 Rājaputtapetavatthu># ## Pubbe katānaü kammānaü vipāko mathaye manaü; råpe sadde rase gandhe phoņņhabbe ca manorame, #<|| 753 ||># ## Naccaü gãtaü ratiü khiķķaü anubhutvā anappakaü uyyāne paricaritvā pavisanto Giribbajaü, #<|| 754 ||># ## Isiü Sunettam addakkhi attadantaü samāhitaü appicchaü hirisampannaü u¤che pattagate rataü. #<|| 755 ||># ## Hatthikkhandhato oruyha laddhā bhante ti c' abravi; tassa pattaü gahetvāna uccaü paggayha khattiyo, #<|| 756 ||># ## Thaõķile pattaü bhinditvā hasamāno apakkami, ra¤¤o Kitavass' ahaü putto kiü maü bhikkhu karissasi. #<|| 757 ||># ## Tassa kammassa pharusassa vipāko kaņuko ahu yaü rājaputto vedesi nirayamhi samappito. #<|| 758 ||># ## {Chaë' eva} caturāsãti vassāni nahutāni ca bhusaü dukkhaü nigacchittho niraye katakibbiso. #<|| 759 ||># ## Uttāno pi ca paccittha nikujjo vāmadakkhiõo uddhaüpādo ņhito c' eva ciraü bālo apaccatha. #<|| 760 ||># ## Bahåni vassasahassāni pågāni nahutāni ca bhusaü dukkhaü nigacchittho niraye katakibbiso. #<|| 761 ||># ## Etādisaü kho kaņukaü appaduņņhapadosinaü paccanti pāpakammantā isim āsajja subbataü. #<|| 762 ||># ## So tattha bahudukkhāni vedayitvā bahuü dukhaü khuppipāsāhato nāma peto āsi tato cuto. #<|| 763 ||># ## Etaü ādãnavaü disvā issaramadasambhavaü pahāya issaramadaü nivātam anuvattaye. #<|| 764 ||># ## Diņņhe va dhamme pāsaüso yo buddhesu sagāravo kāyassa bhedā sappa¤¤o saggaü so upapajjatã ti. #<|| 765 ||># Rājaputtapetavatthu sattamaü #<[page 089]># %<89 Mahāvagga>% #<43 Gåthakhādakapetavatthu># ## Gåthakåpato uggantvā ko nu dãno patiņņhasi nissaüsayaü pāpakammanto kin nu saddahase tuvaü. #<|| 766 ||># ## Ahaü bhadente peto 'mhi duggato Yamalokiko pāpakammaü karitvāna petalokam ito gato. #<|| 767 ||># ## Kin nu kāyena vācāya manasā dukkaņaü kaņaü kissa kammavipākena idaü dukkhaü nigacchasi. #<|| 768 ||># ## Ahu āvāsiko mayhaü issukã kulamaccharã ajjhosito mayhaü ghare kadariyo paribhāsako. #<|| 769 ||># ## Tassāhaü vacanaü sutvā bhikkhavo paribhāsisaü tassa kammavipākena petalokam ito gato. #<|| 770 ||># ## Amitto mittavaõõena yo te āsi kulåpako kāyassa bhedā duppa¤¤o kin nu pecca gatiü gato. #<|| 771 ||># ## Tass' evāhaü pāpakammassa sãse tiņņhāmi matthake so ca paravisayaü patto mam' eva paricārako. #<|| 772 ||># ## Yaü bhadante hadant' a¤¤e etaü me hoti bhojanaü aha¤ ca kho yaü hadāmi etaü so upajãvati. #<|| 773 ||># Gåthakhādakapetavatthu aņņhamaü #<[page 090]># %<90 Petavatthu>% #<44 Gåthakhādakapetavatthu># ## Gåthakåpato uggantvā kā nu dãnā patiņņhasi nissaüsayaü pāpakammantā kin nu saddahase tuvaü. #<|| 774 ||># ## Ahaü bhadante petã 'mhi duggatā Yamalokikā pāpakammaü karitvāna petalokam ito gatā. #<|| 775 ||># ## Kin nu kāyena vācāya manasā dukkaņaü kaņaü kissa kammavipākena idaü dukkhaü nigacchasi. #<|| 776 ||># ## Ahu āvāsiko mayhaü issukã kulamaccharã ajjhosito mayhaü ghare kadariyo paribhāsako. #<|| 777 ||># ## Tassāhaü vacanaü sutvā bhikkhavo paribhāsisaü tassa kammavipākena petalokam ito gatā. #<|| 778 ||># ## Amitto mittavaõõena yo te āsi kulåpako kāyassa bhedā duppa¤¤o kin nu pecca gatiü gato. #<|| 779 ||># ## Tass' evāhaü pāpakammassa sãse tiņņhāmi matthake so ca paravisayaü patto mam' eva paricārako. #<|| 780 ||># ## Yaü bhadante hadant' a¤¤e etaü me hoti bhojanaü aha¤ ca kho yaü hadāmi etaü so upajãvati. #<|| 781 ||># Gåthakhādakapetavatthu navamaü #<45 Gaõapetavatthu># ## Naggā dubbaõõaråpāttha kisā dhamanisanthatā upphāsulikā kisikā ke nu tumhe 'ttha mārisā. #<|| 782 ||># ## Mayaü bhadante pet' amhā duggatā Yamalokikā pāpakammaü karitvāna petalokam ito gatā. #<|| 783 ||># #<[page 091]># %<91 Mahāvagga>% ## Kin nu kāyena vācāya manasā dukkaņaü kataü kissa kammavipākena idaü dukkhaü nigacchasi. #<|| 784 ||># ## Anāvaņesu titthesu vicinimh' addhamāsakaü santesu deyyadhammesu dãpaü nākamha attano. #<|| 785 ||># ## Nadiü upema tasitā rittakā parivattati chāyaü upema uõhesu ātapo parivattati. #<|| 786 ||># ## Aggivaõõo ca no vāto dahanto upavāyati eta¤ ca bhante arahāma a¤¤a¤ ca pāpakaü tato. #<|| 787 ||># ## Api yojanāni gacchāma chātā āhāragedhino aladdhā va nivattāma aho no appapu¤¤atā. #<|| 788 ||># ## Chātā pamucchitā bhantā bhåmiyaü paņisumbhitā uttānā patikirāma avakujjā patāmase. #<|| 789 ||># ## Te ca tatth' eva patitā bhåmiyaü paņisumbhitā uraü sãsa¤ ca ghaņņema aho no appapu¤¤atā. #<|| 790 ||># ## Eta¤ ca bhante arahāma a¤¤a¤ ca pāpakaü tato santesu deyyadhammesu dãpaü nākamha attano. #<|| 791 ||># ## Te hi nåna ito gantvā yoniü laddhāna mānusiü vada¤¤å sãlasampannā kāhāma kusalaü bahun ti. #<|| 792 ||># Gaõapetavatthu dasamaü #<[page 092]># %<92 Petavatthu>% #<46 Pāņaliputtapetavatthu># ## Diņņhā tayā nirayā tiracchānayonã petā asurā athavā pi manussā devā sayam addasa kammavipākam attano nessāmi taü Pāņaliputtam akkhataü. #<|| 793 ||># ## Atthakāmo 'si me yakkha hitakāmo 'si devate karomi tuyhaü vacanaü tvam asi ācariyo mama #<|| 794 ||># ## Diņņhā mayā nirayā tiracchānayonã petā asurā athavā pi manussā devā sayam addasaü kammavipākam attano kāhāmi pu¤¤āni anappakānã ti. #<|| 795 ||># Pāņaliputtapetavatthu ekādasamaü #<47 Ambapetavatthu># ## Aya¤ ca te pokkharaõã surammā samā suppatitthā ca mahodakā ca supupphitā bhamaragaõānukiõõā kathaü tayā laddhā ayaü manu¤¤ā. #<|| 796 ||># ## Ida¤ ca te ambavanaü surammaü sabbotukaü dhārayate phalāni supupphitaü bhamaragaõānukiõõaü kathaü tayā laddham idaü vimānaü. #<|| 797 ||># ## Ambapakkodakaü yāgu sãtacchāyā manoramā dhãtāya dinnadānena tena me idha labbhati. #<|| 798 ||># ## Sandiņņhikaü kammaü evaü passatha dānassa damassa saüyamassa vipākaü dāsã ahaü ayyakulesu hutvā suõisā homi agārassa ca issarā ti. #<|| 799 ||># Ambapetavatthu dvādasamaü #<[page 093]># %<93 Mahāvagga>% #<48 Akkharukkhapetavatthu># Yaü dadāti na taü hoti deth' eva dānaü datvā ubhayaü tarati ubhayaü tena dānena gacchati jāgaratha mā pamajjathā ti. #<|| 800 ||># Akkharukkhapetavatthu terasamaü #<49 Bhogasaüharapetavatthu># ## Mayaü bhoge saüharimha samena visamena ca te a¤¤e paribhu¤janti mayaü dukkhassa bhāginã ti. #<|| 801 ||># Bhogasaüharapetavatthu cuddasamaü #<50 Seņņhiputtapetavatthu># ## Saņņhivassasahassāni paripuõõāni sabbaso niraye paccamānānaü kadā anto bhavissati. #<|| 802 ||># ## Natthi anto kuto anto na anto patidissati tathā hi pakataü pāpaü mama tuyha¤ ca mārisa. #<|| 803 ||># #<[page 094]># %<94 Petavatthu>% ## Dujjãvitam ajãvamha ye sante na dadamhase santesu deyyadhammesu dãpaü nākamha attano. #<|| 804 ||># ## So hi nåna ito gantvā yoniü laddhāna mānusiü vada¤¤å sãlasampanno kāhāmi kusalaü bahun ti. #<|| 805 ||># Seņņhiputtapetavatthu pannarasamaü #<51 Saņņhikåņasahassapetavatthu># ## Kin nu ummattaråpo va migo bhanto va dhāvasi nissaüsayaü pāpakammanto kin nu saddāyase tuvaü. #<|| 806 ||># ## Ahaü bhadante peto 'mhi duggato Yamalokiko pāpakammaü karitvāna petalokam ito gato. #<|| 807 ||># ## Saņņhikåņasahassāni paripuõõāni sabbaso sãse mayhaü nipatanti te bhindanti ca matthakaü. #<|| 808 ||># ## Kin nu kāyena vācāya manasā dukkaņaü kaņaü kissa kammacipākena idaü dukkhaü nigacchasi. #<|| 809 ||># ## Saņņhikåņasahassāni paripuõõāni sabbaso sãse tuyhaü nipatanti te bhindanti ca matthakaü. #<|| 810 ||># ## Ath' addasāsim sambuddhaü Sunettaü bhāvitindriyaü nisinnaü rukkhamålasmiü jhāyantam akutobhayaü. #<|| 811 ||># ## Sālittakappahārena bhindissaü tassa matthakaü tassa kammavipākena idaü dukkhaü nigacchisaü. #<|| 812 ||># ## Saņņhikåņasahassāni paripuõõāni sabbaso sãse mayhaü nipatanti te bhindanti ca matthakaü. #<|| 813 ||># ## Dhammena te kāpurisa, saņņhikåņasahassāni paripuõõāni sabbaso sãse tuyham nipatanti te bhindanti ca matthakan ti. #<|| 814 ||># Saņņhikåņasahassapetavatthu soëasamaü BHâöAVâRAũ CATUTTHAũ #<[page 095]># %<95 Mahāvagga>% Tass' uddānaü: Ambasakkharo Serãsako Piīgalo Revati-ucchukhādakā dve kumārā dve gåthā gaõa-Pāņali-pokkhara¤ ca akkharukkha-bhogasaüharā seņņhiputta-sālittakā iti soëasavatthåni vaggo tena pavaccatã ti. Petavatthu samattaü MAHâVAGGO CATUTTHO