Patisambhidamagga: I. Mahavagga, IV-X; II. Yuganandhavagga; III. Pannanavagga.
Based on the ed. by Arnold C. Taylor: The Paṭisambhidāmagga, Vol. II.
London : Pali Text Society 1907.
(Reprinted 1979)



Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 24.3.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.




PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)






STRUCTURE OF REFERENCES (added):
Paṭis_n,nn.n.nnn = Paṭisambhidāmagga_Vagga[Roman],Kathā[Roman].Section[Arabic, in I,I only].paragraph






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Paṭisambhidāmagga Vol. II

[page 001]
1

                           PAṬISAMBHIDĀMAGGO.
                                    I
                       IV. MAHĀVAGGE INDRIYAKATHĀ

     Paṭis_I,IV.1: Evaṃ me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi- ‘Bhikkhavo'; ti. ‘Bhadante'; ti te bhikkhū Bhagavato paccassosuṃ.
     Bhagavā etad avoca- ‘Pañc'; imāni Bhikkhave indriyāni Katamāni pañca?
     Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ: imāni kho Bhikkhave pañc'; indriyāni.
     Paṭis_I,IV.2: Imāni pañc'; indriyāni katih'; ākārehi visujjhanti?
Imāni pañc'; indriyāni paṇṇarasahi ākārehi visujjhanti.
     Assaddhe puggale parivajjayato saddhe puggale sevato bhajato payirupāsato pasādaniye suttante paccavekkhato imehi tīh'; ākārehi saddhindriyaṃ visujjhati, kusīte puggale parivajjayato āraddhaviriye puggale sevato bhajato payirupāsato sammappadhāne paccavekkhato imehi tīh'; ākārehi viriyindriyaṃ visujjhati, muṭṭhassati puggale parivajjayato upaṭṭhitassati puggale sevato bhajato payirupāsato satipaṭṭhāne paccavekkhato imehi tīh'; ākārehi satindriyaṃ visujjhati, asamāhite puggale parivajjayato samāhite puggale sevato bhajato payirupāsato jhānavimokkhe paccavekkhato imehi tīh'; ākārehi samādhindriyaṃ visujjhati, duppaññe puggale parivajjayato paññavante puggale sevato bhajato payirupāsato gambhīrañāṇacariyaṃ paccavekkhato imehi tīh'; ākārehi paññindriyaṃ visujjhati.


[page 002]
2 Mahāvagge Indriyakathā
[... content straddling page break has been moved to the page above ...] Iti ime pañca puggale parivajjayato pañca puggale sevato bhajato payirupāsato pañca suttantakkhandhe paccavekkhato imehi paṇṇarasahi ākārehi imāni pañc'; indriyāni visujjhanti.
     Paṭis_I,IV.3: Katih'; ākārehi pañc'; indriyāni bhāviyanti? Katih'; ākārehi pañcannaṃ indriyānaṃ bhāvanā hoti?
     Dasah'; ākārehi pañc'; indriyāni bhāviyanti, dasah'; ākārehi pañcannaṃ indriyānaṃ bhāvanā hoti.
     Assaddhiyaṃ pajahanto saddhindriyaṃ bhāveti, saddhindriyaṃ bhāvento assaddhiyaṃ pajahati; kosajjaṃ pajahanto viriyindriyaṃ bhāveti, viriyindriyaṃ bhāvento kosajjaṃ pajahati; pamādaṃ pajahanto satindriyaṃ bhāveti, satindriyaṃ bhāvento pamādaṃ pajahati; uddhaccaṃ pajahanto samādhindriyaṃ bhāveti, samādhindriyaṃ bhāvento uddhaccaṃ pajahati; avijjaṃ pajahanto paññindriyaṃ bhāveti, paññindriyaṃ bhāvento avijjaṃ pajahati.
     Imehi dasah'; ākārehi pañc'; indriyāni bhāviyanti, imehi dasah'; ākārehi pañcannaṃ indriyānaṃ bhāvanā hoti.
     Paṭis_I,IV.4: Katih'; ākārehi pañc'; indriyāni bhāvitāni honti subhāvitāni?
     Dasah'; ākārehi pañc'; indriyāni bhāvitāni honti subhāvitāni.
     Assaddhiyassa pahīnattā suppahīnattā saddhindriyaṃ bhāvitaṃ hoti subhāvitaṃ, assaddhiyassa bhāvitattā subhāvitattā assaddhiyaṃ pahīnaṃ hoti suppahīnaṃ; kosajjassa pahīnattā suppahīnattā viriyindriyaṃ . . . pe . . . hoti suppahinaṃ; pamādassa pahīnattā suppahīnattā satindriyaṃ . . . pe . . . hoti suppahīnam; uddhaccassa pahīnattā suppahīnattā samādhindriyaṃ . . .pe . . ḥoti suppahīnaṃ; avijjāya pahīnattā suppahīnattā paññindriyaṃ . . . pe . . . hoti suppahīnaṃ.
     Imehi dasah'; ākārehi pañc'; indriyāni bhāvitāni honti subhāvitāni.
     Paṭis_I,IV.5: Katih'; ākārehi pañc'; indriyāni bhāviyanti? Katih'; ākārehi pañc'; indriyāni bhāvitāni c'; eva honti subhāvitāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca?


[page 003]
Mahāvagge Indriyakathā 3
     Catūh'; ākārehi pañc'; indriyāni bhāviyanti, catūh'; ākārehi pañc'; indriyāni bhāvitāni c'; eva honti subhāvitāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca.
     Sotāpattimaggakhaṇe pañc'; indriyāni bhāviyanti, sotāpattiphalakkhaṇe pañc'; indriyāni bhāvitāni c'; eva honti subhāvitāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca.
Sakadāgāmimaggakkhaṇe . . . pe . . . anāgāmimaggakkhaṇe . . . pe . . . Arahattamaggakkhaṇe pañc'; indriyāni bhāviyanti, Arahattaphalakkhaṇe pañc'; indriyāni bhāvitāni c'; eva honti subhāvitāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca.
     Iti catasso maggavisuddhiyo, catasso phalavisuddhiyo, catasso samucchedavisuddhiyo, catasso paṭipassaddhivisuddhiyo. Imehi catūh'; ākārehi pañc'; indriyāni bhāviyanti, imehi catūh'; ākāreki pañc'; indriyāni bhāvitāni c'; eva honti subhāvitāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca.
     Paṭis_I,IV.6: Katinnaṃ puggalānaṃ indriyabhāvanā? Kati puggalā bhāvitindriyā? Aṭṭhannaṃ puggalānaṃ indriyabhāvanā. Tayo puggalā bhāvitindriyā.
     Katamesaṃ aṭṭhannaṃ puggalānaṃ indriyabhāvanā?
Sattannañ ca sekhānaṃ puthujjanakalyāṇakassa ca. Imesaṃ aṭṭhannaṃ puggalāmaṃ indriyabhāvanā.
     Katame tayo puggalā bhāvitindriyā? Savanena buddho Tathāgatassa sāvako khīṇāsavo bhāvitindriyo, sayambhūtaṭṭhena Paccekabuddho bhāvitindriyo, appameyyaṭṭhena Tathāgato Arahaṃ Sammāsambuddho bhāvitindriyo. Ime tayo puggalā bhāvitindriyā. Iti imesaṃ aṭṭhannaṃ puggalānaṃ indriyabhāvanā, ime tayo puggalā bhāvitindriyā.
Sāvatthinidānaṃ.

     Paṭis_I,IV.7: Pañc'; imāni Bhikkhave indriyāni. Katamāni pañca?
Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ.


[page 004]
4 Mahāvagge Indriyakathā
[... content straddling page break has been moved to the page above ...] Ye hi keci Bhikkhave samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ na pajānanti, na-m-ete Bhikkhave samaṇā vā brāhmaṇā vā samaṇesu c'; eva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, na ca pana te āyasmantā sāmaññattaṃ vā brāhmaññattaṃ vā diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
Ye hi keci Bhikkhave samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ pajānanti, te kho me Bhikkhave samaṇā vā brāhmaṇā vā samaṇesu c'; eva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca pan'; āyasmantā sāmaññattañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
     Paṭis_I,IV.8: Katih'; ākārehi pañcannaṃ indriyānaṃ samudayo hoti; katih'; ākārehi pañcannaṃ indriyānaṃ samudayaṃ pajānāti?
Katih'; ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti; katih'; ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti? Katih'; ākārehi pañcannaṃ indriyānaṃ assādo hoti; katih'; ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti?
Katih'; ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti; katih'; ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti?
Katih'; ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti; katih'; ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti?
     Cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayo hoti; cattārīsāya ākārehi pañcannaṃ indriyānam samudayaṃ pajānāti. Cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti; cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti.
     Pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādo hoti; pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti. Pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti; pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti.


[page 005]
Mahāvagge Indriyakathā 5
     Asītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti; asītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti.
     Paṭis_I,IV.9: Katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayo hoti? Katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayaṃ pajānāti?
     Adhimokkhatthāya āvajjanāya samudayo saddhindriyassa samudayo hoti, adhimokkhavasena chandassa samudayo saddhindriyassa samudayo hoti, adhimokkhavasena manasikārassa samudayo saddhindriyassa samudayo hoti, saddhindriyassa vasena ekattupaṭṭhānaṃ saddhindriyassa samudayo hoti.
     Paggahatthāya āvajjanāya samudayo viriyindriyassa samudayo hoti, paggahavasena chandassa samudayo viriyindriyassa samudayo hoti, paggahavasena manasikārassa samudayo viriyindriyassa samudayo hoti, viriyindriyassa vasena ekattupaṭṭhānaṃ viriyindriyassa samudayo hoti.
     Upaṭṭhānatthāya āvajjanāya samudayo satindriyassa samudayo hoti, upaṭṭhānavasena chandassa samudayo satindriyassa samudayo hoti, upaṭṭhānavasena manasikārassa samudayo satindriyassa samudayo hoti, satindriyassa vasena ekattupaṭṭhānaṃ satindriyassa samudayo hoti.
     Avikkhepatthāya āvajjanāya samudayo samādhindriyassa samudayo hoti, avikkhepavasena chandassa samudayo samādhindriyassa samudayo hoti, avikkhepavasena manasikārassa samudayo samādhindriyassa samudayo hoti, samādhindriyassa vasena ekattupaṭṭhānaṃ samādhindriyassa samudayo hoti.
     Dassanatthāya āvajjanāya samudayo paññindriyassa samudayo hoti, dassanavasena chandassa samudayo paññindriyassa samudayo hoti, dassanavasena manasikārassa samudayo paññindriyassa samudayo hoti, paññindriyassa vasena ekattupaṭṭhānaṃ paññindriyassa samudayo hoti.
     Adhimokkhatthāya āvajjanāya samudayo saddhindriyassa samudayo hoti, paggahatthāya āvajjanāya samudayo viriyindriyassa samudayo hoti, upaṭṭhānatthāya āvajjanāya samudayo satindriyassa samudayo hoti,


[page 006]
6 Mahāvagge Indriyakathā
[... content straddling page break has been moved to the page above ...] avikkhepatthāya āvajjanāya samudayo samādhindriyassa samudayo hoti, dassanatthāya āvajjanāya samudayo paññindriyassa samudayo hoti.
     Adhimokkhavasena chandassa samudayo saddhindriyassa samudayo hoti, paggahavasena chandassa samudayo viriyindriyassa samudayo hoti, upaṭṭhānavasena chandassa samudayo satindriyassa samudayo hoti, avikkhepavasena chandassa samudayo samādhindriyassa samudayo hoti, dassanavasena chandassa samudayo paññindriyassa samudayo hoti.
     Adhimokkhavasena manasikārassa samudayo saddhindriyassa samudayo hoti, paggahavasena manasikārassa samudayo viriyindriyassa samudayo hoti, upaṭṭhānavasena manasikārassa samudayo satindriyassa samudayo hoti, avikkhepavasena manasikārassa samudayo samādhindriyassa samudayo hoti, dassanavasena manasikārassa samudayo paññindriyassa samudayo hoti.
     Saddhindriyassa vasena ekattupaṭṭhānaṃ saddhindriyassa samudayo hoti, viriyindriyassa vasena ekattupaṭṭhānaṃ viriyindriyassa samudayo hoti, satindriyassa vasena ekattupaṭṭhānaṃ satindriyassa samudayo hoti, samādhindriyassa vasena ekattupaṭṭhānaṃ samādhindriyassa samudayo hoti, paññindriyassa vasena ekattupaṭṭhānaṃ paññindriyassa samudayo hoti.
     Imehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayo hoti; imehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayaṃ pajānāti.
     Paṭis_I,IV.10: Katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti? Katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti?
     Adhimokkhatthāya āvajjanāya atthaṅgamo saddhindriyassa atthaṅgamo hoti, adhimokkhavasena chandassa atthaṅgamo saddhindriyassa atthaṅgamo hoti, adhimokkhavasena manasikārassa atthaṅgamo saddhindriyassa atthaṅgamo hoti, saddhindriyassa vasena ekattaṃ anupaṭṭhānaṃ saddhindriyassa atthaṅgamo hoti.
     Paggahatthāya āvajjanāya atthaṅgamo viriyindriyassa atthaṅgamo hoti,


[page 007]
Mahāvagge Indriyakathā 7
[... content straddling page break has been moved to the page above ...] paggahavasena chandassa atthaṅgamo viriyindriyassa atthaṅgamo hoti, paggahavasena manasikārassa atthaṅgamo viriyindriyassa atthaṅgamo hoti, viriyindriyassa vasena ekattaṃ anupaṭṭhānaṃ viriyindriyassa atthaṅgamo hoti.
     Upaṭṭhānatthāya āvajjanāya atthaṅgamo satindriyassa atthaṅgamo hoti, upaṭṭhānavasena chandassa atthaṅgamo satindriyassa atthaṅgamo hoti, upaṭṭhānavasena manasikārassa atthaṅgamo satindriyassa atthaṅgamo hoti, satindriyassa vasena ekattaṃ anupaṭṭhānaṃ satindriyassa atthaṅgamo hoti.
     Avikkhepatthāya āvajjanāya atthaṅgamo samādhindriyassa atthaṅgamo hoti, avikkhepavasena chandassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, avikkhepavasena manasikārassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, samādhindriyassa vasena ekattaṃ anupaṭṭhānaṃ samādhindriyassa atthaṅgamo hoti.
     Dassanatthāya āvajjanāya atthaṅgamo paññindriyassa atthaṅgamo hoti, dassanavasena chandassa atthaṅgamo paññindriyassa atthaṅgamo hoti, dassanavasena manasikārassa atthaṅgamo paññindriyassa atthaṅgamo hoti, paññindriyassa vasena ekattaṃ anupaṭṭhānaṃ paññindriyassa atthaṅgamo hoti.
     Adhimokkhatthāya āvajjanāya atthaṅgamo saddhindriyassa atthaṅgamo hoti, paggahatthāya āvajjanāya atthaṅgamo viriyindriyassa atthaṅgamo hoti, upaṭṭhānatthāya āvajjanāya atthaṅgamo satindriyassa atthaṅgamo hoti, avikkhepatthāya āvajjanāya atthaṅgamo samādhindriyassa atthaṅgamo hoti, dassanatthāya āvajjanāya atthaṅgamo paññindriyassa atthaṅgamo hoti.
     Adhimokkhavasena chandassa atthaṅgamo saddhindriyassa atthaṅgamo hoti, paggahavasena chandassa atthaṅgamo viriyindriyassa atthaṅgamo hoti, upaṭṭhānavasena chandassa atthaṅgamo satindriyassa atthaṅgamo hoti, avikkhepavasena chandassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, dassanavasena chandassa atthaṅgamo paññindriyassa atthaṅgamo hoti.
     Adhimokkhavasena manasikārassa atthaṅgamo saddhindriyassa atthaṅgamo hoti,


[page 008]
8 Mahāvagge Indriyakathā
[... content straddling page break has been moved to the page above ...] paggahavasena manasikārassa atthaṅgamo viriyindriyassa atthaṅgamo hoti, upaṭṭhānavasena manasikārassa atthaṅgamo satindriyassa atthaṅgamo hoti, avikkhepavasena manasikārassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, dassanavasena manasikārassa atthaṅgamo paññindriyassa atthaṅgamo hoti.
     Saddhindriyassa vasena ekattaṃ anupaṭṭhānaṃ saddhindriyassa atthaṅgamo hoti, viriyindriyassa vasena ekattaṃ anupaṭṭhānaṃ viriyindriyassa atthaṅgamo hoti, satindriyassa vasena ekattaṃ anupaṭṭhānaṃ satindriyassa atthaṅgamo hoti, samādhindriyassa vasena ekattaṃ anupaṭṭhānaṃ. samādhindriyassa atthaṅgamo hoti, paññindriyassa vasena ekattaṃ anupaṭṭhānaṃ paññindriyassa atthaṅgamo hoti.
     Imehi cattārisāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti; imehi cattārisāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti.
     Paṭis_I,IV.11: Katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādo hoti? Katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti?
     Assaddhiyassa anupaṭṭhānaṃ saddhindriyassa assādo hoti, assaddhiyapariḷāhassa anupaṭṭhānaṃ saddhindriyassa assādo hoti, adhimokkhacariyāya vesārajjaṃ saddhindriyassa assādo hoti, santo ca vihārādhigamo saddhindriyassa assādo hoti, yaṃ saddhindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saddhindriyassa assādo hoti.
     Kosajjassa anupaṭṭhānaṃ viriyindriyassa assādo hoti, kosajjapariḷāhassa anupaṭṭhānaṃ viriyindriyassa assādo hoti, paggahacariyāya vesārajjaṃ viriyindriyassa assādo hoti, santo ca vihārādhigamo viriyindriyassa assādo hoti, yaṃ viriyindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ viriyindriyassa assādo hoti.
     Pamādassa anupaṭṭhānaṃ satindriyassa assādo hoti, pamādapariḷāhassa anupaṭṭhānaṃ satindriyassa assādo hoti, upaṭṭhānacariyāya vesārajjaṃ satindriyassa assādo hoti, santo ca vihārādhigamo satindriyassa assādo hoti,


[page 009]
Mahāvagge Indriyakathā 9
yaṃ satindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ satindriyassa assādo hoti.
     Uddhaccassa anupaṭṭhānaṃ samādhindriyassa assādo hoti, uddhaccapariḷāhassa anupaṭṭhānaṃ samādhindriyassa assādo hoti, avikkhepacariyāya vesārajjaṃ samādhindriyassa assādo hoti, santo ca vihārādhigamo samādhindriyassa assādo hoti, yaṃ samādhindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ samādhindriyassa assādo hoti.
     Avijjāya anupaṭṭhānaṃ paññindriyassa assādo hoti, avijjāpariḷāhassa anuppaṭṭhānaṃ paññindriyassa assādo hoti, dassanacariyāya vesārajjaṃ paññindriyassa assādo hoti, santo ca vihārādhigamo paññindriyassa assādo hoti, yaṃ paññindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ paññindriyassa assādo hoti.
     Imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādo hoti, imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti.
     Paṭis_I,IV.12: Katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti? Katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti?
     Assaddhiyassa upaṭṭhānaṃ saddhindriyassa ādīnavo hoti, assaddhiyapariḷāhassa upaṭṭhānaṃ saddhindriyassa ādīnavo hoti, aniccaṭṭhena saddhindriyassa ādīnavo hoti, dukkhaṭṭhena saddhindriyassa ādīnavo hoti, anattaṭṭhena saddhindriyassa ādīnavo hoti.
     Kosajjassa upaṭṭhānaṃ viriyindriyassa ādīnavo hoti, kosajjapariḷāhassa upaṭṭhānaṃ viriyindriyassa ādīnavo hoti, aniccaṭṭhena viriyindriyassa ādīnavo hoti, dukkhaṭṭhena viriyindriyassa ādīnavo hoti, anattaṭṭhena viriyindriyassa ādīnavo hoti.
     Pamādassa upaṭṭhānaṃ satindriyassa ādīnavo hoti, pamādapariḷāhassa upaṭṭhānaṃ satindriyassa ādīnavo hoti, aniccaṭṭhena . . . pe . . . dukkhaṭṭhena . . . pe . . . anattaṭṭhena satindriyassa ādīnavo hoti. Uddhaccassa upaṭṭhānaṃ samādhindriyassa ādīnavo hoti, uddhaccapariḷāhassa upaṭṭhānaṃ samādhindriyassa ādīnavo hoti,


[page 010]
10 Mahāvagge Indriyakathā
[... content straddling page break has been moved to the page above ...] aniccaṭṭhena . . . pe . . . dukkhaṭṭhena . . . pe . . . anattaṭṭhena samādhindriyassa ādīnavo hoti. Avijjāya upaṭṭhānaṃ paññindriyassa ādīnavo hoti, avijjāpariḷāhassa upaṭṭhānaṃ paññindriyassa ādīnavo hoti, aniccaṭṭhena . . . pe . . . dukkhaṭṭhena . . . pe . . . anattaṭṭhena paññindriyassa ādīnavo hoti.
     Imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti, imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti.
     Paṭis_I,IV.13: Katamehi asītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti? Katamehi asitisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti?
     Adhimokkhaṭṭhena saddhindriyaṃ assaddhiyā nissaṭaṃ hoti, assaddhiyapariḷāhā nissaṭaṃ hoti, tadanuvattakakilesehi ca khandhehi ca nissaṭaṃ hoti, bahiddhā ca sabbanimittehi nissaṭaṃ hoti, tato panītatarasaddhindriyassa paṭilābhā purimatarasaddhindriyā nissaṭaṃ hoti; paggahaṭṭhena viriyindriyaṃ kossajjā nissaṭaṃ hoti, kosajjapariḷāhā nissaṭaṃ hoti . . . pe . . . purimataraviriyidriyā nissaṭaṃ hoti; upaṭṭhānaṭṭhena satindriyaṃ pamādā nissaṭaṃ hoti, pamādapariḷāhā nissaṭaṃ hoti . . . pe . . . purimatarasatindriyā nissaṭaṃ hoti; avikkhepaṭṭhena samādhindriyaṃ uddhaccā nissaṭaṃ hoti, uddhaccapariḷāhā nissaṭaṃ hoti . . . pe . . . purimatarasamādhindriyā nissaṭaṃ hoti; dassanaṭṭhena paññindriyaṃ avijjāya nissaṭaṃ hoti, avijjāpariḷāhā nissaṭaṃ hoti . . . pe . . . purimatarapaññindriyā nissaṭaṃ hoti.
     Pubbabhāge pañcah'; indriyehi paṭhamajjhānavasena pañc'; indriyāni nissaṭāni honti, paṭhamajjhāne pañcah'; indriyehi dutiyajjhānavasena pañc'; indriyāni {nissaṭāni} honti, dutiyajjhāne pañcah'; indriyehi tatiyajjhānavasena {pañc'; indriyāni} nissaṭāni honti, tatiyajjhāne pañcah'; indriyehi catutthajjhānavasena pañc'; indriyāni nissaṭāni honti, catutthajjhāne pañcah'; indriyehi ākāsānañcāyatanasamāpattivasena pañc'; indriyāni nissaṭāni honti, ākāsānañcāyatanasamāpattiyā pañcah'; indriyehi viññāṇañcāyatanasamāpattivasena pañc'; indriyāni nissaṭāni honti,


[page 011]
Mahāvagge Indriyakathā 11
[... content straddling page break has been moved to the page above ...] viññāṇañcāyatanasamāpattiyā pañcah'; indriyehi ākiñcaññāyatanasamāpattivasena pañc indriyāni nissaṭāni honti, ākiñcaññāyatanasamāpattiyā pañcah'; indriyehi nevasaññānāsaññāyatanasamāpattivasena, {pañc'; indriyāni} nissaṭāni honti, nevasaññānāsaññāyatana samāpattiyā pañcah'; indriyehi aniccānupassanāvasena pañc'; indriyāni nissaṭāni honti, aniccānupassanāya pañcah'; indriyehi dukkhānupassanāvasena pañc'; indriyāni nissaṭāni honti, dukkhānupassanāya pañcah'; indriyehi anattānupassanāvasena pañc'; indriyāni nissaṭāni honti, anattānupassanāya pañcah'; indriyehi nibbidānupassanāvasena pañc'; indriyāni nissaṭāni honti, nibbidānupassanāya pañcah'; indriyehi virāgānupassanāvāsena pañc'; indriyāni nissaṭāni honti, virāgānupassanāya pañcah'; {indriyehi nirodhānupassanāvasena} pañc'; indriyāni nissaṭāni honti, nirodhānupassanāya pañcah'; indriyehi paṭinissaggānupassanāvasena pañc'; indriyāni nissaṭāni honti, paṭinissaggānupassanāya pañcah'; indriyehi khayānupassanāvasena pañc'; indriyāni nissaṭāni honti, khayānupassanāya pañcah'; indriyehi vayānupassanāvasena pañc'; indriyāni nissaṭāni honti, vayānupassanāya pañcah'; indriyehi vipariṇāmānupassanāvasena pañc'; indriyāni nissaṭāni honti, vipariṇāmānupassanāya pañcah'; indriyehi animittānupassanāvasena pañc'; indriyāni nissaṭāni honti, animittānupassanāya pañcah'; indriyehi appaṇihitānupassanāvasena pañc'; indriyāni {nissaṭāni} honti, appaṇihitānupassanāya pañcah'; indriyehi suññatānupassanāvasena pañc'; indriyāni nissaṭāni honti, suññatānupassanāya pañcah'; indriyehi adhipaññādhammavipassanāvasena pañc'; indriyāni nissaṭāni honti, adhipaññādhammavipassanāya pañcah'; indriyehi yathābhūtañāṇadassanavasena pañc'; indriyāni nissaṭāni honti, yathābhūtañāṇadassane pañcah'; indriyehi ādīnavānupassanāvasena pañc'; indriyāni nissaṭāni honti, ādīnavānupassanāya pañcah'; indriyehi paṭisaṅkhānupassanāvasena pañc'; indriyāni nissaṭāni honti, paṭisaṅkhānupassanāya pañcah'; indriyehi vivaṭṭanānupassanāvasena pañc'; indriyāni nissaṭāni honti, vivaṭṭanānupassanāya pañcah'; indriyehi sotāpattimaggavasena pañc'; indriyāni nissaṭāni honti, sotāpattimagge pañcah'; indriyehi sotāpattiphalasamāpattivasena pañc'; indriyāni nissaṭāni honti,


[page 012]
12 Mahāvagge Indriyakathā
[... content straddling page break has been moved to the page above ...] sotāpattiphalasamāpattiyā pañcah'; indriyehi sakadāgāmimaggavasena pañc'; indriyāni nissaṭāni honti, sakadāgāmimagge pañcah'; indriyehi sakadāgāmiphalasamāpattivasena pañc'; indriyāni nissaṭāni honti, sakadāgāmiphalasamāpattiyā pañcah'; indriyehi anāgāmimaggavasena pañc'; indriyāni nissaṭāni honti, anāgāmimagge pañcah'; indriyehi anāgāmiphalasamāpattivasena pañc'; indriyāni nissaṭāni honti, anāgāmiphalasamāpattiyā pañcah'; indriyehi Arahattamaggavasena pañc'; indriyāni nissaṭāni honti, Arahattamagge pañcah'; indriyehi Arahattaphalasamāpattivasena pañc'; indriyāni nissaṭāni honti; nekkhamme pañc'; indriyāni kāmacchandato nissaṭāni honti, abyāpādāto pañc'; indriyāni byāpādato nissaṭāni honti, ālokasaññāya pañc'; indriyāni thīnamiddhato nissaṭāni honti, avikkhepe pañc'; indriyāni uddhaccato nissaṭāni honti, dhammavavatthāne pañc'; indriyāni vicikicchāya nissaṭāni honti, ñāṇe pañc'; indriyāni avijjāya nissaṭāni honti, pāmojje pañc'; indriyāni aratiyā nissaṭāni honti, paṭhamajjhāne pañc'; indriyāni nīvaraṇehi nissaṭāni honti, dutiyajjhāne pañc'; indriyāni vitakkavicārehi nissaṭāni honti, tatiyajjhāne pañc'; indriyāni pītiyā nissaṭāni honti, catutthajjhāne pañc'; indriyāni sukhadukkhehi nissaṭāni honti, ākāsānañcāyatanasamāpattiyā pañc'; indriyāni rūpasaññāya paṭighasaññāya nānattasaññāya nissaṭāni honti, viññāṇañcāyatanasamāpattiyā pañc'; indriyāni ākāsānañcāyatanasaññāya nissaṭāni honti, ākiñcaññāyatanasamāpattiyā pañc'; indriyāni viññāṇañcāyatanasaññāya nissaṭāni honti, nevasaññānāsaññāyatanasamāpattiyā pañc'; indriyāni ākiñcaññāyatanasaññāya nissaṭāni honti; aniccānupassanāya pañc'; indriyāni niccasaññāya nissaṭāni honti, dukkhānupassanāya pañc'; indriyāni sukhasaññāya nissaṭāni honti, anattānupassanāya pañc'; indriyāni attasaññāya nissaṭāni honti, nibbidānupassanāya pañc'; indriyāni nandiyā nissaṭāni honti, virāgānupassanāya pañc'; indriyāni rāgato nissaṭāni honti, nirodhānupassanāya pañc'; indriyāni samudayato nissaṭāni honti, paṭinissaggānupassanāya pañc'; indriyāni ādānato nissaṭāni honti,


[page 013]
Mahāvagge Indriyakathā 13
[... content straddling page break has been moved to the page above ...] khayānupassanāya pañc'; indriyāni ghanasaññāya nissaṭāni honti, vayānupassanāya pañc'; indriyāni āyuhanato nissaṭāni honti, vipariṇāmānupassanāya pañc'; indriyāni dhuvasaññāya nissaṭāni honti, animittānupassanāya pañc'; indriyāni nimittato nissaṭāni honti, appaṇihitānupassanāya pañc'; indriyāni paṇidhiyā nissaṭāni honti, suññatānupassanāya pañc'; indriyāni abhinivesato nissaṭāni honti, adhipaññādhammavipassanāya pañc'; indriyāni sārādānābhinivesato nissaṭāni honti, yathābhūtañāṇadassane pañc'; indriyāni sammohābhinivesato nissaṭāni honti, ādīnavānupassanāya pañc'; indriyāni ālayābhinivesato nissaṭāni honti, paṭisaṅkhānupassanāya pañc'; indriyāni appaṭisaṅkhāya nissaṭāni honti, vivaṭṭanānupassanāya pañc'; indriyāni saññogābhinivesato nissaṭāni honti, sotāpattimagge pañc'; indriyāni diṭṭhekaṭṭhehi kilesehi nissaṭāni honti, sakadāgāmimagge pañc'; indriyāni oḷārikehi kilesehi nissaṭāni honti, anāgāmimagge pañc'; indriyāni anusahagatehi kilesahi nissaṭāni honti, Arahattamagge pañc'; indriyāni sabbakilesehi nissaṭāni honti. {Sabbesaññeva} khīnāsavānaṃ tattha tattha pañc'; indriyāni nissaṭāni c'; eva honti sunissaṭāni ca paṭipassaddhāni ca suppaṭipassaddhāni ca.
     Imehi atītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti; imehi atītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti.
Bhāṇavāraṃ.


Sāvatthinidānaṃ.

     Paṭis_I,IV.14: Pañc'; imāni Bhikkhave indriyāni. Katamāni pañca?
Saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ.
     Kattha ca Bhikkhave saddhindriyaṃ daṭṭhabbaṃ? Catūsu sotāpattiyaṅgesu. Ettha saddhindriyaṃ daṭṭhabbaṃ.
     Kattha ca Bhikkhave viriyindriyaṃ daṭṭhabbaṃ?


[page 014]
14 Mahāvagge Indriyakathā
Catūsu sammappadhānesu. Ettha viriyindriyaṃ daṭṭhabbaṃ.
     Kattha ca Bhikkhave satindriyaṃ daṭṭhabbaṃ? Catūsu satipaṭṭhānesu. Ettha satindriyaṃ daṭṭhabbaṃ.
     Kattha ca Bhikkhave samādhindriyaṃ daṭṭhabbaṃ?
Catūsu jhānesu. Ettha samādhindriyaṃ daṭṭhabbaṃ.
     Kattha ca Bhikkhave paññindriyaṃ daṭṭhabbaṃ?
Catūsu ariyasaccesu. Ettha paññindriyaṃ daṭṭhabbaṃ.
     Paṭis_I,IV.15: Catūsu sotāpattiyaṅgesu saddhindriyassa vasena katih'; ākārehi pañc'; indriyāni daṭṭhabbāni?
     Catūsu sammappadhānesu viriyindriyassa vasena katih'; ākārehi pañc'; indriyāni daṭṭhabbāni?
     Catūsu satipaṭṭhānesu satindriyassa vasena katih'; ākārehi pañc'; indriyāni daṭṭhabbāni?
     Catūsu jhānesu samādhindriyassa vasena katih'; ākārehi pañc'; indriyāni daṭṭhabbāni?
     Catūsu ariyasaccesu paññindriyassa vasena katih'; ākārehi pañc'; indriyāni daṭṭhabbāni?
     Catūsu sotāpattiyaṅgesu saddhindriyassa vasena vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni.
     Catūsu sammappadhānesu viriyindriyassa vasena vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni.
     Catūsu satipaṭṭhānesu satindriyassa vasena vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni.
     Catūsu jhānesu samādhindriyassa vasena vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni.
     Catūsu ariyasaccesu paññindriyassa vasena vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni.
     Paṭis_I,IV.16: Catūsu sotāpattiyaṅgesu saddhindriyassa vasena katamehi vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni?
     Sappurisasaṃseve sotāpattiyaṅge adhimokkhādhipateyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ; saddhammasavane sotāpattiyaṅge, yonisomanasikāre sotāpattiyaṅge,


[page 015]
Mahāvagge Indriyakathā 15
[... content straddling page break has been moved to the page above ...] dhammānudhammapaṭipattiyā sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ. Catūsu sotāpattiyaṅgesu saddhindriyassa vasena imehi vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni.
     Paṭis_I,IV.17: Catūsu sammappadhānesu viriyindriyassa vasena katamehi vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni?
     Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya sammappadhāne paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya sammappadhāne . . . pe . . . anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya sammappadhāne . . .pe . . . uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā sammappadhāne paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ . . . pe . . . adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ. Catūsu sammappadhānesu viriyindriyassa vasena imehi vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni.
     Paṭis_I,IV.18: Catūsu satipaṭṭhānesu satindriyassa vasena katamehi vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni?
     Kāye kāyānupassanā satipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ . . . pe . . . paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ; vedanāsu vedanānupassanāsatipaṭṭhāne . . . pe . . . citte cittānupassanāsatipaṭṭhāne, dhammesu dhammānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ


[page 016]
16 Mahāvagge Indriyakathā
[... content straddling page break has been moved to the page above ...] . . . pe . . . paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ. Catūsu satipaṭṭhānesu satindriyassa vasena imehi vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni.
     Paṭis_I,IV.19: Catūsu jhānesu samādhidriyassa vasena katamehi vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni?
     Paṭhamajjhāne avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ . . . pe . . . upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ; dutiyajjhāne . . . pe . . . tatiyajjhāne, catutthajjhāne avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ . . . pe . . . upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ. Catūsu jhānesu samādhindriyassa vasena imehi vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni.
     Paṭis_I,IV.20: Catūsu ariyasaccesu paññindriyassa vasena katamehi vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni?
     Dukkhe ariyasacce dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ; dukkhasamudaye ariyasacce . . . pe . . . dukkhanirodhagāminiyā paṭipadāya ariyasacce dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ. Catūsu ariyasaccesu paññindriyassa vasena imehi vīsatiyā ākārehi pañc'; indriyāni daṭṭhabbāni.
     Paṭis_I,IV.21: Catūsu sotāpattiyaṅgesu saddhindriyassa vasena katih'; ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā?
     Catūsu sammappadhānesu . . . pe . . . catūsu satipaṭṭhānesu . . . pe . . . catūsu jhānesu . . . pe . . . catūsu ariyasaccesu paññindriyassa vasena katih'; ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā?
     Catūsu sotāpattiyaṅgesu saddhindriyassa vasena vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā, catūsu sammappadhānesu . . . pe . . . catūsu satipaṭṭhānesu,


[page 017]
Mahāvagge Indriyakathā 17
catūsu jhānesu, catūsu ariyasaccesu paññindriyassa vasena vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.
     Paṭis_I,IV.22: catūsu sotāpattiyaṅgesu saddhindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā?
     Sappurisasaṃseve sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyassa cariyā daṭṭhabbā, saddhindriyassa vasena paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā; saddhammasavane sotāpattiyaṅge, yonisomanasikāre sotāpattiyaṅge, dhammānudhammapaṭipattiyā sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyassa cariyā daṭṭhabbā, saddhidriyassa vasena paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā. Catūsu sotāpattiyaṅgesu saddhindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.
     Paṭis_I,IV.23: Catūsu sammappadhānesu viriyindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā?
     Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya sammappadhāne paggahādhipateyyaṭṭhena viriyindriyassa cariyā daṭṭhabbā, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya sammappadhāne . . . pe . . . anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya sammappakhāne . . . pe . . . uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā sammappadhāne paggahādhipateyyaṭṭhena viriyindriyassa cariyā daṭṭhabbā, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā . . . pe . . . adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā.


[page 018]
18 Mahāvagge Indriyakathā
Catūsu sammappadhānesu viriyindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.
     Paṭis_I,IV.24: Catūsu satipaṭṭhānesu satindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā?
     Kāye kāyānupassanā satipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyassa cariyā daṭṭhabbā, satindriyassa vasena avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā . . . pe . . . paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā; vedanāsu vedanānupassanāsatipaṭṭhāne . . . pe . . . citte cittānupassanāsatipaṭṭhāne, dhammesu dhammānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyassa cariyā daṭṭhabbā, satindriyassa vasena avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā . . . pe . . . paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā. Catūsu satipaṭṭhānesu satindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.
     Paṭis_I,IV.25: Catūsu jhānesu samādhindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā?
     Paṭhamajjhāne avikkhepādhipateyyaṭṭhena samādhindriyassa cariyā daṭṭhabbā, samādhindriyassa vasena dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā . . . pe . . . upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā; dutiyajjhāne . . . pe . . . tatiyajjhāne, catutthajjhāne avikkhepādhipateyyaṭṭhena samādhindriyassa cariyā daṭṭhabbā, samādhindriyassa vasena dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā . . . pe . . . upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā.
Catūsu jhānesu samādhindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.
     Paṭis_I,IV.26: Catūsu ariyasaccesu paññindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā?
     Dukkhe ariyasacce dassanādhipateyyaṭṭhena paññindriyassa cariyā daṭṭhabbā, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā . . . pe . . . avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā; dukkhasamudaye ariyasacce . . . pe . . . dukkhanirodhagāminiyā paṭipadāya ariyasacce dassanādhipateyyaṭṭhena paññindriyassa cariyā daṭṭhabbā, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā . . . pe . . .


[page 019]
Mahāvagge Indriyakathā 19
avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā.
Catūsu ariyasaccesu paññindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.
     Paṭis_I,IV.27: Cāro ca vihāro ca anubuddho hoti paṭividdho, yathā carantaṃ yathā viharantaṃ viññū sabrahmacārī gambhīresu ṭhānesu okappeyyuṃ, addhā ayaṃ āyasmā patto vā pāpuṇissati vā.
     ‘Cariyā'; ti Aṭṭha cariyāyo -- iriyāpathacariyā, āyatanacariyā, saticariyā, samādhicariyā, ñāṇacariyā, maggacariyā, patticariyā, lokuttaracariyā.
     ‘Iriyāpathācariyā'; ti. Catūsu iriyāpathesu.
     ‘Āyatanacariyā'; ti Chasu ajjhattikabāhiresu āyatanesu.
     ‘Saticariyā'; ti. Catūsu satipaṭṭhānesu.
     ‘Samādhicariyā'; ti. Catūsu jhānesu.
     ‘Ñāṇacariyā'; ti. Catūsu ariyasaccesu.
     ‘Maggacariyā'; ti. Catūsu ariyamaggesu.
     ‘Patticariyā'; ti. Catūsu sāmaññaphalesu.
     ‘Lokuttaracariyā'; ti. Tathāgatesu Arahantesu Sammāsambuddhesu padesapaccekabuddhesu padesasāvakesu.
     Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārīnaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannāmaṃ, patticariyā ca adhigataphalānaṃ, lokuttaracariyā ca Tathāgatānaṃ Arahantānaṃ Sammāsambuddhānaṃ padesapaccekabuddhānaṃ padesasāvakānaṃ.
     Imā aṭṭha cariyāyo.


[page 020]
20 Mahāvagge Indriyakathā
     Aparā pi aṭṭha cariyāyo. Adhimuccanto saddhāya carati, paggaṇhanto viriyena carati, upaṭṭhāpento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇacariyāya carati. ‘Evaṃ paṭipanno visesaṃ adhigacchatīti'; visesacariyāya carati, ‘evaṃ paṭipannassa kusalā dhammā āyāpentīti'; āyatanacariyāya carati.
     Imā aṭṭha cariyāyo.
     Aparā pi aṭṭha cariyāyo. Dassanacariyā ca sammādiṭṭhiyā, abhiropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammā-ājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa.
     Imā aṭṭha cariyāyo.
     Paṭis_I,IV.28: ‘Vihāro'; ti. Adhimuccanto saddhāya viharati, paggaṇhanto viriyena viharati, upaṭṭhāpento satiyā viharati, avikkhepaṃ karonto samādhinā viharati, pajānanto paññāya viharati.
     ‘Anubuddho'; ti Saddhindriyassa adhimokkhaṭṭho anubuddho hoti, viriyindriyassa paggahaṭṭho anubuddho hoti, satindriyassa upaṭṭhānaṭṭho anubuddho hoti, samādhindriyassa avikkhepaṭṭho anubuddho hoti. paññindriyassa dassanaṭṭho anubuddho hoti.
     ‘Paṭividdho'; ti Saddhindriyassa adhimokkhaṭṭho paṭividdho hoti, viriyindriyassa paggahaṭṭho paṭividdho hoti, satindriyassa upaṭṭhānaṭṭho paṭividdho hoti, samādhindriyassa avikkhepaṭṭho paṭividdho hoti, paññindriyassa dassanaṭṭho paṭividdho hoti.
     ‘Yathā carantan'; ti. Evaṃ saddhāya carantaṃ, evaṃ viriyena carantaṃ, evaṃ satiyā carantaṃ, evaṃ samādhinā carantaṃ, evaṃ paññāya carantaṃ.
     ‘Yathā viharantan'; ti. Evaṃ saddhāya viharantaṃ, evaṃ viriyena viharantaṃ, evaṃ satiyā viharantaṃ, evaṃ samādhinā viharantaṃ, evaṃ paññāya viharantaṃ.


[page 021]
Mahāvagge Indriyakathā 21
     ‘Viññū'; ti. Viññū vibhāvī medhāvī paṇḍitā buddhisampannā.
     ‘Sabrahmacārī'; ti. Ekakammaṃ ekuddeso samasikkhatā.
     ‘Gambhīresu ṭhānesūti'. Gambhīrāni ṭhānāni vuccanti jhānāni ca vimokkhā ca samādhī ca samāpattiyo ca maggā ca phalāni ca abhiññāyo ca paṭisambhidā ca.
     ‘Okappeyyun'; ti. Saddaheyyuṃ adhimucceyyuṃ.
     ‘Addhā'; ti Ekaṃsavacanaṃ etaṃ, nissaṃsayavacanaṃ etaṃ, nikkaṅkhavacanaṃ etaṃ, advejjhavacanaṃ etaṃ, adveḷhakavacanaṃ etaṃ, niyogavacanaṃ etaṃ, apaṇṇakavacanaṃ etaṃ, avatthāpanavacanaṃ etaṃ ‘addhā'; ti.
     ‘Āyasmā'; ti. Piyavacanaṃ etaṃ, garuvacanaṃ etaṃ, sagāravasappatissādhivacanaṃ ‘āyasmā'; ti
     ‘Patto vā'; ti. Adhigato.
     ‘Pāpuṇissati vā'; ti Adhigamissati.
Pāripuṇṇanidānaṃ.

     Paṭis_I,IV.29: Pañc'; imāni Bhikkhave indriyāni. Katamāni pañca?
Saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Imāni kho Bhikkhave pañc'; indriyāni. Imāni {pañc'; indriyāni} katih'; ākārehi daṭṭhabbāni?
Imāni pañc'; indriyāni chah'; ākārehi. Ken'; aṭṭhena daṭṭhabbāni? Ādhipateyyaṭṭhena ādivisodhanaṭṭhena adhimattaṭṭhena adhiṭṭhānaṭṭhena pariyādānaṭṭhena patiṭṭhāpakaṭṭhena.
     Paṭis_I,IV.30: Kathaṃ ādhipateyyaṭṭhena indriyāni daṭṭhabbāni?
     Assaddhiyaṃ pajahato adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ,


[page 022]
22 Mahāvagge Indriyakathā
[... content straddling page break has been moved to the page above ...] avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ; kosajjaṃ pajahato paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ . . . pe . . . ādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ; pamādaṃ pajahato upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ . . . pe . . . paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ; uddhaccaṃ pajahato avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ . . . pe . . . upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ; avijjaṃ pajahato dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ
     Kāmacchandaṃ pajahato nekkhammavasena adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ; kāmacchandaṃ pajahato nekkhammavasena paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ . . . pe . . . adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ; kāmacchandaṃ pajahato nekkhammavasena upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ . . . pe . . . paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ; kāmacchandaṃ pajahato nekkhammavasena avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ . . . pe . . . upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ; kāmacchandaṃ pajahato nekkhammavasena dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ daṭṭhabaṃ. Byāpādaṃ pajahato abyāpādavasena . . . pe


[page 023]
Mahāvagge Indriyakathā 23
. . . thīnamiddhaṃ pajahato ālokasaññāvasena . . . pe . . . sabbakilese pajahato Arahattamaggavasena adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ . . . pe . . . avikkhepaṭṭhena samādindriyaṃ daṭṭhabbaṃ. Evaṃ ādhipateyyaṭṭhena indriyāni daṭṭhabbāni.
     Paṭis_I,IV.31: Kathaṃ ādivisodhanaṭṭhena indriyāni daṭṭhabbāni?
     Adhimokkhaṭṭhena saddhindriyaṃ assaddhiyaṃ saṃvaraṭṭhena sīlavisuddhi saddhindriyassa ādivisodhanā, paggahaṭṭhena viriyindriyaṃ kosajjaṃ saṃvaraṭṭhena sīlavisuddhi viriyindriyassa ādivisodhanā, upaṭṭhānaṭṭhena satindriyaṃ pamādaṃ saṃvaraṭṭhena sīlavisuddhi satindriyassa ādivisodhanā, avikkhepaṭṭhena samādhindriyaṃ uddhaccaṃ saṃvaraṭṭhena sīlavisuddhi samādhindriyassa ādivisodhanā, dassanaṭṭhena paññindriyaṃ avijjaṃ saṃvaraṭṭhena sīlavisuddhi paññindriyassa ādivisodhanā.
     Nekkhamme pañc'; indriyāni kāmacchandaṃ saṃvaraṭṭhena sīlavisuddhi pañcannaṃ indriyānaṃ ādivisodhanā, abyāpāde pañc'; indriyāni byāpādaṃ saṃvaraṭṭhena sīlavisuddhi pañcannaṃ indriyānaṃ ādivisodhanā, ālokasaññāya pañc'; indriyāni thīnamiddhaṃ saṃvaraṭṭhena sīlavisuddhi pañcannaṃ indriyānaṃ ādivisodhanā, Arahattamagge pañc'; indriyāni sabbakilese saṃvaraṭṭhena sīlavisuddhi pañcannaṃ indriyānaṃ ādivisodhanā.
     Evaṃ ādivisodhanaṭṭhena indriyāni daṭṭhabbāni.
     Paṭis_I,IV.32: Kathaṃ adhimattaṭṭhena indriyāni daṭṭhabbāni?
     Saddhindriyassa bhāvanāya chando uppajjati, assaddhiyassa pahānāya chando uppajjati, assaddhiyapariḷāhassa pahānāya chando uppajjati, diṭṭhekaṭṭhānaṃ kilesānaṃ pahānāya chando uppajjati, oḷārikānaṃ kilesānaṃ pahānāya chando uppajjati, aṇusahagatānaṃ kilesānaṃ pahānāya chando uppajjati, sabbakilesānaṃ pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti;


[page 024]
24 Mahāvagge Indriyakathā
[... content straddling page break has been moved to the page above ...] pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; saṃvejitvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; tathā paggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati, upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; vivaṭṭitattā tato vossajjanti, vossaggavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti; vossajjitattā tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti.
     Nirodhavasena dve vossaggā -- pariccāgavossaggo ca pakkhandanavossago ca. ‘Kilese ca khandhe ca pariccajatīti'; pariccāgavossaggo, ‘nirodhanibbānadhātuyā cittaṃ pakkhandatīti'; pakkhandanavossaggo.
     Nirodhavasena ime dve vossaggā.
     Paṭis_I,IV.33: Viriyindriyassa bhāvanāya chando uppajjati, kosajjassa pahānāya chando uppajjati, kosajjapariḷāhassa pahānāya chando uppajjati, diṭṭhekaṭṭhānaṃ kilesānaṃ pahānāya chando uppajjati . . . pe . . . sabbakilesānaṃ pahānāya chando uppajjati . . . pe . . . satindriyassa bhāvanāya chando uppajjati,


[page 025]
Mahāvagge Indriyakathā 25
[... content straddling page break has been moved to the page above ...] pamādassa pahānāya chando uppajjati, pamādapariḷāhassa pahānāya chando uppajjati . . . pe . . . sabbakilesānaṃ pahānāya chando uppajjati . . . pe . . . samādhindriyassa bhāvanāya chando uppajjati, uddhaccassa pahānāya chando uppajjati, uddhaccapariḷāhassa pahānāya chando uppajjati . . . pe . . . sabbakilesānaṃ pahānāya chando uppajjati . . . pe . . . paññindriyassa bhāvanāya chando uppajjati, avijjāya pahānāya chando uppajjati . . . pe . . . avijjāpariḷāhassa pahānāya chando uppajjati . . . pe . . . sabbakilesānaṃ pahānāya chando uppajjati, chandavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; chandavasena pāmojjaṃ uppajjati, pāmojjavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; pāmojjavasena pīti uppajjati, pītivasena paññāvasena paññindriyaṃ adhimattaṃ hoti; pītivasena passaddhi uppajjati, passaddhivasena paññāvasena paññindriyaṃ adhimattaṃ hoti; passaddhivasena sukhaṃ uppajjati, sukhavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; sukhavasena obhāso uppajjati, obhāsavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; obhāsavasena saṃvego uppajjati, saṃvegavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; saṃvejitvā cittaṃ samādahati, samādhivasena paññāvasena paññindriyaṃ adhimattaṃ hoti; tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; tathā paggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati, upekkhāvasena paññāvasena paññindriyaṃ adhimattaṃ hoti; upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena paññāvasena paññindriyaṃ adhimattaṃ hoti; bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena paññāvasena paññindriyaṃ adhimattaṃ hoti; vivaṭṭitattā tato vossajjanti, vossaggavasena paññāvasena paññindriyaṃ adhimattaṃ hoti; vossajjitattā tato nirujjhanti, nirodhavasena paññāvasena paññindriyaṃ adhimattaṃ hoti.
     Nirodhavasena dve vossaggā -- pariccāgavossaggo ca pakkhandanavossaggo ca. ‘Kilese ca khandhe ca pariccajatīti'; pariccāgavossaggo,


[page 026]
26 Mahāvagge Indriyakathā
[... content straddling page break has been moved to the page above ...] ‘nirodhanibbānadhātuyā cittaṃ pakkhandatīti'; pakkhandanavossaggo.
     Nirodhavasena ime dve vossaggā.
     Evaṃ adhimattaṭṭhena indriyāni daṭṭhabbāni.
Bhāṇavāraṃ niṭṭhitaṃ.

     Paṭis_I,IV.34: Kathaṃ adhiṭṭhānaṭṭhena indriyāni daṭṭhabbāni?
     Saddhindriyassa bhāvanāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhiṭṭhāti, chandavasena pāmojjaṃ uppajjati; pāmojjavasena saddhāvasena saddhindriyaṃ adhiṭṭhāti . . . pe . . .
     Evaṃ adhiṭṭhānaṭṭhena indriyāni daṭṭhabbāni.
     Paṭis_I,IV.35: Kathaṃ pariyādānaṭṭhena indriyāni daṭṭhabbāni?
     Adhimokkhaṭṭhena saddhindriyaṃ assaddhiyaṃ pariyādiyati, assaddhiyapariḷāhaṃ pariyādiyati; paggahaṭṭhena viriyindriyaṃ kosajjaṃ pariyādiyati, kosajjapariḷāhaṃ pariyādiyati; upaṭṭhānaṭṭhena satindriyaṃ pamādaṃ pariyādiyati, pamādapariḷāhaṃ pariyādiyati; avikkhepaṭṭhena samādhindriyaṃ uddhaccaṃ pariyādiyati, uddhaccapariḷāhaṃ pariyādiyati, dassanaṭṭhena paññindriyaṃ avijjaṃ pariyādiyati, avijjāpariḷāhaṃ pariyādiyati.
     Nekkhamme pañc'; indriyāni kāmacchandaṃ pariyādiyanti, abyāpāde pañc'; indriyāni byāpādaṃ pariyādiyanti . . . pe . . . Arahattamagge pañc'; indriyāni sabbakilese pariyādiyanti.
     Evaṃ pariyādānaṭṭhena indriyāni daṭṭhabbāni.
     Paṭis_I,IV.36: Kathaṃ patiṭṭhāpakaṭṭhena indriyāni daṭṭhabbāni?
     Saddho saddhindriyaṃ adhimokkhe patiṭṭhāpeti, saddhassa saddhindriyaṃ adhimokkhe patiṭṭhāpeti; viriyavā viriyindriyaṃ paggahe patiṭṭhāpeti, viriyavato viriyindriyaṃ paggahe patiṭṭhāpeti; satimā satindriyaṃ upaṭṭhāne patiṭṭhāpeti, satimato satindriyaṃ upaṭṭhāne patiṭṭhāpeti; samāhito samādhindriyaṃ avikkhepe patiṭṭhāpeti, samāhitassa samādhindriyaṃ avikkhepe patiṭṭhāpeti; paññavā paññindriyaṃ dassane patiṭṭhāpeti, paññavato paññindriyaṃ dassane patiṭṭhāpeti.
     Yogāvacaro pañc'; indriyāni nekkhamme patiṭṭhāpeti,


[page 027]
Mahāvagge Indriyakathā 27
yogāvacarassa pañc'; indriyāni nekkhamme patiṭṭhāpenti; yogāvacaro pañc'; indriyāni abyāpāde patiṭṭhāpeti, yogāvacarassa pañc'; indriyāni abyāpāde patiṭṭhāpenti; yogāvacaro pañc'; indriyāni ālokasaññāya patiṭṭhāpeti, yogāvacarassa pañc'; indriyāni ālokasaññāya patiṭṭhāpenti; yogāvacaro pañc'; indriyāni avikkhepe patiṭṭhāpeti, yogāvacarassa pañc'; indriyāni avikkhepe patiṭṭhāpenti . . . pe . . . yogāvacaro pañc'; indriyāni Arahattamagge patiṭṭhāpeti, yogāvacarassa pañc'; indriyāni Arahattamagge patiṭṭhāpenti.
     Evaṃ patiṭṭhāpakaṭṭhena indriyāni daṭṭhabbāni.
     Paṭis_I,IV.37: Puthujjano samādhiṃ bhāvayanto katih'; ākārehi upaṭṭhānakusalo hoti?
     Sekho samādhiṃ bhāvayanto katih'; ākārehi upaṭṭhānakusalo hoti?
     Vītarāgo samādhiṃ bhāvayanto katih'; ākārehi upaṭṭhānakusalo hoti?
     Puthujjano samādhiṃ bhāvayanto sattahi ākārehi upaṭṭhānakusalo hoti.
     Sekho samādhiṃ bhāvayanto aṭṭhahi ākārehi upaṭṭhānakusalo hoti.
     Vītarāgo samādhiṃ bhāvayanto dasahi ākārehi upaṭṭhānakusalo hoti.
     Paṭis_I,IV.38: Puthujjano samādhiṃ bhāvayanto katamehi sattah'; ākārehi upaṭṭhānakusalo hoti?
     Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti, samathanimittūpaṭṭhānakusalo hoti, paggahanimittūpaṭṭhānakusalo hoti, avikkhepūpaṭṭhānakusalo hoti, obhāsūpaṭṭhānakusalo hoti, sampahaṃsanūpaṭṭhānakusalo hoti, upekkhūpaṭṭhānakusalo hoti. Puthujjano samādhiṃ bhāvayanto imehi sattah'; ākārehi upaṭṭhānakusalo hoti.
     Sekho samādhiṃ bhāvayanto katamehi aṭṭhah'; ākārehi upaṭṭhānakusalo hoti?
     Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti . . . pe . . . upekkhūpaṭṭhānakusalo hoti, ekattūpaṭṭhānakūsalo hoti Sekho samādhiṃ bhāvayanto imehi aṭṭhah'; ākārehi upaṭṭhānakusalo hoti.
     Vītarāgo samādhiṃ bhāvayanto katamehi dasah'; ākārehi upaṭṭhānakusalo hoti?


[page 028]
28 Mahāvagge Indriyakathā
     Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti . . . pe . . . ekattūpaṭṭhānakusalo hoti, ñāṇūpaṭṭhānakusalo hoti, vimuttūpaṭṭhānakusalo hoti. Vītarāgo samādhiṃ bhāvayanto imehi dasah'; ākārehi upaṭṭhānakusalo hoti.
     Paṭis_I,IV.39: Puthujjano vipassanaṃ bhāvayanto katih'; ākārehi upaṭṭhānakusalo hoti, katih'; ākarehi anupaṭṭhānakusalo hoti?
     Sekho vipassanaṃ bhāvayanto katih'; ākārehi upaṭṭhānakusalo hoti, katih'; ākārehi anupaṭṭhānakusalo hoti?
     Vītarāgo vipassanaṃ bhāvayanto katih'; ākārehi upaṭṭhānakusalo hoti, katih'; ākārehi anupaṭṭhānakusalo hoti?
     Puthujjano vipassanaṃ bhāvayanto navah'; ākārehi upaṭṭhānakusalo hoti, navah'; ākārehi anupaṭṭhānakusalo hoti.
     Sekho vipassanaṃ bhāvayanto dasah'; ākārehi upaṭṭhānakusalo hoti, dasah'; ākārehi anupaṭṭhānakusalo hoti.
     Vītarāgo vipassanaṃ bhāvayanto dvādasahi ākārehi upaṭṭhānakusalo hoti, dvādasahi ākārehi anupaṭṭhānakusalo hoti.
     Paṭis_I,IV.40: Puthujjano vipassanaṃ bhāvayanto katamehi navah'; ākārehi upaṭṭhānakusalo hoti, katamehi navah'; ākārehi anupaṭṭhānakusalo hoti?
     Aniccato upaṭṭhānakusalo hoti, niccato anupaṭṭhānakusalo hoti; dukkhato upaṭṭhānakusalo hoti, sukhato anupaṭṭhānakusalo hoti; anattato upaṭṭhānakusalo hoti, attato anupaṭṭhānakusalo hoti; khayato upaṭṭhānakusalo hoti, ghanato anupaṭṭhānakusalo hoti; vayato upaṭṭhānakusalo hoti, āyuhanānupaṭṭhānakusalo hoti; vipariṇāmūpaṭṭhānakusalo hoti, dhuvato anupaṭṭhānakusalo hoti; animittūpaṭṭhānakusalo hoti, nimittānupaṭṭhānakusalo hoti; appaṇihitūpaṭṭhānakusalo hoti, paṇidhānupaṭṭhānakusalo hoti; suññatūpaṭṭhānakusalo hoti, abhinivesānupaṭṭhānakusalo hoti.
     Puthujjano vipassanaṃ bhāvayanto imehi navah'; ākārehi upaṭṭhānakusalo hoti, imehi navah'; ākārehi anupaṭṭhānakusalo hoti.
     Sekho vipassanaṃ bhāvayanto katamehi dasah'; ākārehi upaṭṭhānakusalo hoti,


[page 029]
Mahāvagge Indriyakathā 29
[... content straddling page break has been moved to the page above ...] katamehi dasah'; ākārehi anupaṭṭhānakusalo hoti?
     Aniccato upaṭṭhānakusalo hoti, niccato anupaṭṭhānakusalo hoti . . . pe . . . suññatūpaṭṭhānakusalo hoti, abhinivesānupaṭṭhānakusalo hoti, ñāṇūpaṭṭhānakusalo hoti, aññāṇānupaṭṭhānakusalo hoti. Sekho vipassanaṃ bhāvayanto imehi dasah'; ākārehi upaṭṭhānakusalo hoti, imehi dasah'; ākārehi anupaṭṭhānakusalo hoti.
     Vītarāgo vipassanaṃ bhāvayanto katamehi dvādasahi ākārehi upaṭṭhānakusalo hoti, katamehi dvādasahi ākārehi anupaṭṭhānakusalo hoti?
     Aniccato upaṭṭhānakusalo hoti, niccato anupaṭṭhānakusalo hoti . . . pe . . . ñāṇūpaṭṭhānakusalo hoti, aññāṇānupaṭṭhānakusalo hoti; visaññogūpaṭṭhānakusalo hoti, saññogānupaṭṭhānakusalo hoti; nirodhūpaṭṭhānakusalo hoti, saṅkhārānupaṭṭhānakusalo hoti. Vītarāgo vipassanaṃ bhāvento imehi dvādasahi ākārehi upaṭṭhānakusalo hoti, imehi dvādasahi ākārehi anupaṭṭhānakusalo hoti.
     Āvajjitattā {ārammaṇūpaṭṭhānakusalavasena} indriyāni samodhāneti, gocarañ ca pajānāti, samatthañ ca paṭivijjhati . . . pe . . . dhamme samodhāneti, gocarañ ca pajānāti, samatthañ ca paṭivijjhati.
     Paṭis_I,IV.41: ‘Indriyāni samodhānetīti'. Kathaṃ indriyāni samodhāneti?
     Adhimokkhaṭṭhena saddhindriyaṃ samodhāneti . . . pe . . . samathanimittūpaṭṭhānakusalavasena paggahanimittūpaṭṭhānakusalavasena avikkhepūpaṭṭhānakusalavasena obhāsūpaṭṭhānakusalavasena sampahaṃsanūpaṭṭhānakusalavasena upekkhūpaṭṭhānakusalavasena ekattūpaṭṭhānakusalavasena ñāṇūpaṭṭhānakusalavasena vimuttūpaṭṭhānakusalavasena aniccato upaṭṭhānakusalavasena niccato anupaṭṭhāmakusalavasena dukkhato upaṭṭhānakusalavasena sukhato anupaṭṭhānakusalavasena . . . pe . . . nirodhūpaṭṭhānakusalavasena saṅkhārānupaṭṭhānakusalavasena indriyāni samodhāneti, gocarañ'; ca pajānāti samatthañ ca paṭivijjhati.


[page 030]
30 Mahāvagge Indriyakathā
     Paṭis_I,IV.42: Catusaṭṭhiyā ākārehi tiṇṇannaṃ indriyānaṃ vasībhāvatā paññā āsavānaṃ khaye ñāṇaṃ. Katamesaṃ tiṇṇannaṃ indriyānaṃ? Anaññātaññasāmītindriyassa aññindriyassa aññātāvindriyassa
     Anaññātaññassāmītindriyaṃ kati ṭhānāni gacchati?
Aññindriyaṃ kati ṭhānāni gacchati? Aññātāvindriyaṃ kati ṭhānāni gacchati?
     Anaññātaññassāmītindriyaṃ ekaṃ ṭhānaṃ gacchati, sotāpattimaggaṃ. Aññindriyaṃ cha ṭhānāni gacchati, sotāpattiphalaṃ sakadāgāmimaggaṃ sakadāgāmiphalaṃ anāgāmimaggaṃ anāgāmiphalaṃ Arahattamaggaṃ. Aññātāvindriyaṃ ekaṃ ṭhānaṃ gacchati, Arahattaphalaṃ.
     Paṭis_I,IV.43: Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, viriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhinandanaparivāraṃ hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti.
Sotāpattimaggakkhaṇe jātā dhammā ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbe 'va kusalā honti, sabbe 'va anāsavā honti, sabbe 'va niyyānikā honti, sabbe 'va apacayagāmino honti, sabbe 'va lokuttarā honti, sabbe 'va nibbānārammaṇā honti. Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa imāni aṭṭh'; indriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Te 'va tassa ākārā c'; eva honti parivārā ca.
     Sotāpattiphalakkhaṇe . . . pe . . . Arahattaphalakkhaṇe aññātāvindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti . . . pe . . . jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. Arahattaphalakkhaṇe jātā dhammā sabbe 'va abyākatā honti ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbe 'va anāsavā honti, sabbe 'va lokuttarā honti, sabbe 'va nibbānārammaṇā honti. Arahattaphalakkhaṇe aññātavindriyassa imāni aṭṭh'; indriyāni sahajātaparivārā honti


[page 031]
Mahāvagge Indriyakathā 31
[... content straddling page break has been moved to the page above ...] . . . pe . . . Te 'va tassa ākārā c'; eva honti parivārā ca.
Iti imāni aṭṭhakāni catusaṭṭhī honti.
     Paṭis_I,IV.44: ‘Āsavā'; ti. Katame te āsavā? Kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo. Katth'; ete āsavā khīyanti?
     Sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati; etth'; ete āsavā khīyanti. Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati; etth'; ete āsavā khīyanti. Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati; etth'; ete āsavā khīyanti. Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati; etth'; ete āsavā khīyanti.
              Na tassa adiṭṭhaṃ idh'; atthi kiñci
              atho aviññātaṃ ajānitabbaṃ
              sabbaṃ abhiññāsi yad atthi neyyaṃ.
              Tathāgato tena samantacakkhūti.
     ‘Samantacakkhūti'. Ken'; aṭṭhena samantacakkhu?
Cuddasa Buddhañāṇāni: dukkhe ñāṇaṃ Buddhañāṇaṃ, dukkhasamudaye ñāṇaṃ Buddhañāṇaṃ . . . pe . . . anāvaraṇañāṇaṃ Buddhañāṇaṃ. Imāni cuddasa Buddhañāṇāni; imesaṃ cuddasannaṃ Buddhañāṇānaṃ aṭṭha ñāṇāni sāvakasādhāraṇāni, cha ñāṇāni asādhāraṇāni sāvakehi.
     Paṭis_I,IV.45: ‘Yāvatā dukkhassa dukkhaṭṭho ñāto, aññāto dukkhaṭṭho n'; atthīti'; samantacakkhu, yaṃ samantacakkhu taṃ paññindriyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena {viriyindriyaṃ}, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.
     ‘Yāvatā dukkhassa dukkhaṭṭho diṭṭho vidito sacchikato phassito paññāya,


[page 032]
32 Mahāvagge Indriyakathā
[... content straddling page break has been moved to the page above ...] aphassito paññāya dukkhaṭṭho n'; atthīti'; samantacakkhu, yaṃ samantacakkhu taṃ paññindriyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ.
     ‘Yāvatā samudayassa samudayaṭṭho . . . pe . . . yāvatā nirodhassa nirodhaṭṭho, yāvatā maggassa maggaṭṭho, yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho . . . pe . . . yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho, yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho, yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho, yāvatā indriyaparopariyatte ñāṇaṃ, yāvatā sattānaṃ āsayānusaye ñāṇaṃ, yāvatā yamakapāṭihīre ñāṇaṃ, yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ . . . pe . . . yāvatā sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya, aphassitaṃ paññāya n'; atthīti'; samantacakku, yaṃ samantacakkhu taṃ paññindriyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ . . . pe . . . avikkhepaṭṭhena samādhindriyaṃ. Saddahanto paggaṇhāti paggaṇhanto saddahati, saddahanto upaṭṭhāpeti upaṭṭhāpento saddahati, saddahanto samādahati samādahanto saddahati, saddahanto pajānāti pajānanto saddahati; paggaṇhanto upaṭṭhāpeti upaṭṭhāpento paggaṇhāti, paggaṇhanto samādahati samādahanto paggaṇhāti, paggaṇhanto pajānāti pajānanto paggaṇhāti, paggaṇhanto saddahati saddahanto paggaṇhāti; upaṭṭhāpento samādahati samādahanto upaṭṭhāpeti . . . pe . . . upaṭṭhāpento paggaṇhāti paggaṇhanto upaṭṭhāpeti; samādahanto pajānāti pajānanto samādahati . . . pe . . . samādahanto upaṭṭhāpeti upaṭṭhāpento samādahati; pajānanto saddahati saddahanto pajānāti . . . pe . . . pajānanto samādahati samādahanto pajānāti. Saddahitattā paggahitaṃ paggahitattā saddahitaṃ, saddahitattā upaṭṭhāpitaṃ upaṭṭhāpitattā saddahitaṃ, saddahitattā samādahitaṃ samādahitattā saddahitaṃ, saddahitattā pajānitaṃ pajānitattā saddahitaṃ; paggahitattā upaṭṭhāpitaṃ upaṭṭhāpitattā paggahitaṃ . . . pe . . . paggahitattā saddahitaṃ saddahitattā paggahitaṃ;


[page 033]
Mahāvagge Indriyakathā 33
[... content straddling page break has been moved to the page above ...] upaṭṭhāpitattā samādahitaṃ samādahitattā upaṭṭhāpitaṃ . . . pe . . . upaṭṭhāpitattā paggahitaṃ paggahitattā upaṭṭhāpitaṃ; samādahitattā pajānitaṃ pajānitattā samādahitaṃ . . . pe . . . samādahitattā upaṭṭhāpitaṃ upaṭṭhāpitattā samādahitaṃ; pajānitattā saddahitaṃ saddahitattā pajānitaṃ . . . pe . . . pajānitattā samāhitaṃ samāhitattā pajānitaṃ. Yaṃ Buddhacakkhu taṃ {Buddhañāṇaṃ}, yaṃ Buddhañāṇaṃ taṃ Buddhacakkhu, yena cakkhunā Tathāgato satte passati apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino appekacce na paralokavajjabhayadassāvino.
     Paṭis_I,IV.46: ‘Apparajakkhe mahārajakkhe'; ti. Saddho puggalo apparajakkho, asaddho puggalo mahārajakkho; āraddhaviriyo puggalo apparajakkho, kusīto puggalo mahārajakkho; upaṭṭhitassati puggalo apparajakkho, muṭṭhasati puggalo mahārajakkho; samāhito puggalo apparajakkho, asamāhito puggalo mahārajakkho; paññavā puggalo apparajakkho, duppañño puggalo mahārajakkho.
     ‘Tikkhindriye mudindriye'; ti. Saddho puggalo tikkhindriyo, asaddho puggalo mudindriyo . . . pe . . . paññavā puggalo tikkhindriyo, duppañño puggalo mudindriyo.
     ‘Svākāre dvākāre'; ti. Saddho puggalo svākāro, asaddho puggalo dvākāro . . . pe . . . paññavā puggalo svākāro, duppañño puggalo dvākāro.
     ‘Suviññāpaye duviññāpaye'; ti. Saddho puggalo suviññāpayo, asaddho puggalo duviññāpayo . . . pe . . . paññavā puggalo suviññāpayo, duppañño puggalo duviññāpayo.
     ‘Appekacce paralokavajjabhayadassāvino appekacce na paralokavajjabhayadassāvino'; ti. Saddho puggalo paralokavajjabhayadassāvī, asaddho puggalo na paralokavajjabhayadassāvī . . . pe . . . paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī.
     ‘Loko'; ti. Khandhaloko dhātuloko āyatanaloko vipattibhavaloko {vipattisambhavaloko} sampattibhavaloko {sampattisambhavaloko}.


[page 034]
34 Mahāvagge Indriyakathā
[... content straddling page break has been moved to the page above ...] Eko loko: sabbe sattā āhāraṭṭhitikā.
Dve lokā: nāmañ ca rūpañ ca. Tayo lokā: tisso vedanā.
Cattāro lokā: cattāro āhārā. Pañca lokā: pañc'; upādānakkhandhā. Cha lokā: cha ajjhattikāni āyatanāni. Satta lokā: satta viññāṇaṭṭhitiyo. Aṭṭha lokā: aṭṭha lokadhammā. Nava lokā: nava sattāvāsā. Dasa lokā: das'; āyatanāni. Dvādassa lokā: dvādas'; āyatanāni. Aṭṭhārasa lokā: aṭṭhārasa dhātuyo.
     ‘Vajjan'; ti. Sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā.
Iti imasmiñ ca loke imasmiñ ca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake.
Imehi paññāsāya ākārehi imāni pañc'; indriyāni jānāti passati aññāti paṭivijjhati.
Tatiyabhāṇavāraṃ niṭṭhitaṃ.
Indriyakathā niṭṭhitā.


[page 035]
Mahāvagge Vimokkhakathā 35

                                    I
                       V. MAHĀVAGGE VIMOKKHAKATHĀ
                             PARIPUṆṆANIDĀNĀ

     Paṭis_I,V.1: Tayo 'me Bhikkhave vimokkhā. Katame tayo?
Suññato vimokkho, animitto vimokkho, appaṇihito vimokkho. Ime Bhikkhave tayo vimokkhā.
     Api ca aṭṭhasaṭṭhī vimokkhā.
     Suññato vimokkho, animitto vimokkho, appaṇihito vimokkho, ajjhattavuṭṭhāno vimokkho, bahiddhāvuṭṭhāno vimokkho, dubhatovuṭṭhāno vimokkho, ajjhattavuṭṭhānā cattāro vimokkhā, bahiddhāvuṭṭhānā cattāro vimokkhā, dubhatovuṭṭhānā cattāro vimokkhā, ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā, bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā, dubhatovuṭṭhānānaṃ anulomā cattāro vimokkhā, ajjhattavuṭṭhānā paṭippassaddhī cattāro vimokkhā, bahiddhāvuṭṭhānā paṭippassaddhī cattāro vimokkhā, dubhatovuṭṭhānā paṭippassaddhī cattāro vimokkhā, ‘rūpī rūpāni passatīti'; vimokkho, ‘ajjhattaṃ arūpasaññī bahiddhā rūpāni passatīti'; vimokkho, ‘subhan t'; eva adhimutto hotīti'; vimokkho, ākāsānañcāyatanasamāpattivimokkho, viññāṇañcāyatanasamāpattivimokkho, ākiñcaññāyatanasamāpattivimokkho, nevasaññānāsaññāyatanasamāpattivimokkho, saññāvedayitanirodhasamāpattivimokkho, samayavimokkho, asamayavimokkho, sāmayiko vimokkho, asāmayiko vimokkho, kuppo vimokkho, akuppo vimokkho, lokiyo vimokkho, lokuttaro vimokkho, sāsavo vimokkho, anāsavo vimokkho, sāmiso vimokkho, nirāmiso vimokkho, nirāmisā nirāmisataro vimokkho, paṇihito vimokkho, appaṇihito vimokkho, paṇihitappaṭippassaddhivimokkho, saññutto vimokkho, visaññutto vimokkho, ekattavimokkho, nānattavimokkho,


[page 036]
36 Mahāvagge Vimokkhakathā
[... content straddling page break has been moved to the page above ...] saññāvimokkho, ñāṇavimokkho, sītisiyā vimokkho, jhānavimokkho, anupādā cittassa vimokkho.
     Paṭis_I,V.2: Katamo suññato vimokkho? Idha bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati ‘suññaṃ idaṃ attena vā attaniyena vā'; ti; ‘so tattha abhinivesaṃ na karotīti'; suññato vimokkho.
Ayaṃ suññato vimokkho.
     Katamo animitto vimokkho? Idha bhikkhu araññagato vā . . . pe . . . attaniyena vā'; ti; ‘so tattha nimittaṃ na karotīti'; animitto vimokkho. Ayaṃ animitto vimokkho.
     Katamo appaṇihito vimokkho? Idha bhikkhu araññagato vā . . . pe . . . attaniyena vā'; ti; ‘so tattha paṇidhiṃ na karotīti'; appaṇihito vimokkho.
     Katamo ajjhattavuṭṭhāno vimokkho? Cattāri jhānāni.
Ayaṃ ajjhattavuṭṭhāno vimokkho.
     Katamo bahiddhāvuṭṭhāno vimokkho? Catasso arūpasamāpattiyo. Ayaṃ bahiddhāvuṭṭhāno vimokkho.
     Katamo dubhatovuṭṭhāno vimokkho? Cattāro ariyamaggā. Ayaṃ dubhatovuṭṭhāno vimokkho.
     Paṭis_I,V.3: Katame ajjhattavuṭṭhānā cattāro vimokkhā? Paṭhamajjhānaṃ nīvaraṇehi vuṭṭhāti, dutiyajjhānaṃ vitakkavicārehi vuṭṭhāti, tatiyajjhānaṃ pītiyā vuṭṭhāti, catutthajjhānaṃ sukhadukkhehi vuṭṭhāti. Ime ajjhattavuṭṭhānā cattāro vimokkhā.
     Katame bahiddhāvuṭṭhānā cattāro vimokkhā? Ākāsānañcāyatanasamāpatti rūpasaññāya paṭighasaññāya nānattasaññāya vuṭṭhāti, viññāṇañcāyatanasamāpatti ākāsānañcāyatanasaññāya vuṭṭhāti, ākiñcaññāyatanasamāpatti viññāṇañcāyatanasaññāya vuṭṭhāti, nevasaññānāsaññāyatanasamāpatti ākiñcaññāyatanasaññāya vuṭṭhāti. Ime bahiddhāvuṭṭhānā cattāro vimokkhā.
     Katame dubhatovuṭṭhānā cattāro vimokkhā?
     Sotāpattimaggo sakkāyadiṭṭhivicikicchāsīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti;


[page 037]
Mahāvagge Vimokkhakathā 37
[... content straddling page break has been moved to the page above ...] sakadāgāmimaggo oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; anāgāmimaggo aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; Arahattamaggo rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Ime dubhatovuṭṭhānā cattāro vimokkhā.
     Paṭis_I,V.4: Katame ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā? Paṭhamajjhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca, dutiyajjhānaṃ . . . pe . . . tatiyajjhānaṃ . . . pe . . . catutthajjhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca. Ime ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā.
     Katame bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā? Ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca, viññāṇañcāyatanasamāpattiṃ . . . pe . . . ākiñcaññāyatanasamāpattiṃ . . . pe . . . nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca. Ime bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā.
     Katame dubhatovuṭṭhānānaṃ anulomā cattāro vimokkhā?
Sotāpattimaggaṃ paṭilābhatthāya aniccānupassanā dukkhānupassanā anattānupassanā, sakadāgāmimaggaṃ . . . pe . . . anāgāmimaggaṃ Arahattamaggaṃ paṭilābhatthāya aniccānupassanā dukkhānupassanā anattānupassanā.
Ime dubhatovuṭṭhānānaṃ anulomā cattāro vimokkhā.
     Paṭis_I,V.5: Katame ajjhattavuṭṭhānā paṭippassaddhī cattāro vimokkhā? Paṭhamajjhānassa paṭilābho vā vipāko vā, dutiyajjhānassa . . . pe . . . tatiyajjhānassa . . . pe . . .


[page 038]
38 Mahāvagge Vimokkhakathā
catutthajjhānassa paṭilābho vā vipāko vā. Ime ajjhattavuṭṭhānā paṭippassaddhī cattāro vimokkhā.
     Katame bahiddhāvuṭṭhānā paṭippassaddhī cattāro vimokkhā? Ākāsānañcāyatanasamāpattiyā paṭilābho vā vipāko vā, viññāṇañcāyatanasamāpattiyā . . . pe . . . ākiñcaññāyatanasamāpattiyā . . . pe . . . nevasaññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā. Ime bahiddhāvuṭṭhānā paṭippassaddhī cattāro vimokkhā.
     Katame dubhatovuṭṭhānā paṭippassaddhī cattāro vimokkhā? Sotāpattimaggassa sotāpattiphalaṃ, sakadāgāmimaggassa sakadāgāmiphalaṃ, anāgāmimaggassa anāgāmiphalaṃ, Arahattamaggassa Arahattaphalaṃ. Ime dubhatovuṭṭhānā paṭippassaddhī cattāro vimokkhā.
     Paṭis_I,V.6: Kathaṃ ‘rūpī rūpāni passatīti'; vimokkho? Idh'; ekacco ajjhattaṃ paccattaṃ nīlanimittaṃ manasikaroti, nīlasaññaṃ paṭilabhati; so taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthikaṃ avatthāpeti; so taṃ nimittaṃ suggahitaṃ katvā, sūpadhāritaṃ upadhāritvā, svāvatthikaṃ avatthāpetvā, bahiddhā nīlanimitte cittaṃ upasaṃharati, nīlasaññaṃ paṭilabhati; so taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthikaṃ avatthāpeti; so taṃ nimittaṃ suggahitaṃ katvā, sūpadhāritaṃ upadhāritvā svāvatthikaṃ avatthāpetvā, āsevati bhāveti bahulīkaroti. Tassa evaṃ hoti -- ‘Ajjhattañ ca bahiddhā ca ubhayaṃ idaṃ rūpan'; ti, rūpasaññī hoti.
     Idh'; ekacco ajjhattaṃ paccattaṃ pītanimittaṃ . . . pe . . . lohitanimittaṃ . . . pe . . . odātanimittaṃ manasikaroti, odātasaññaṃ paṭilabhati; so taṃ nimittaṃ suggahitaṃ karoti . . . pe . . . bahulīkaroti. Tassa evaṃ hoti -- ‘Ajjhattañ ca bahiddhā ca ubhayaṃ idaṃ rūpan'; ti, rūpasaññī hoti. Evaṃ ‘rūpī rūpāni passatīti'; vimokkho.
     Paṭis_I,V.7: Kathaṃ ‘ajjhattaṃ arūpasaññī bahiddhā rūpāni passatīti'; vimokkho? Idh'; ekacco ajjhattaṃ paccattaṃ nīlanimittaṃ na manasikāroti,


[page 039]
Mahāvagge Vimokkhakathā 39
[... content straddling page break has been moved to the page above ...] nīlasaññaṃ na patilabhati, bahiddhā nīlanimitte cittaṃ upasaṃharati, nīlasaññaṃ paṭilabhati; so taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti . . . pe . . . bahulīkaroti. Tassa evaṃ hoti -- ‘Ajjhattaṃ arūpaṃ bahiddhā rūpaṃ idan'; ti rūpassaññī hoti. Idh'; ekacco ajjhattaṃ paccattaṃ pītanimittaṃ . . . pe . . . lohitanimittaṃ . . . pe . . . odātanimittaṃ na manasikaroti, odātasaññaṃ na paṭilabhati, bahiddhā odātanimitte cittaṃ upasaṃharati, odātasaññaṃ paṭilabhati; so taṃ nimittaṃ suggahitaṃ karoti . . . pe . . . bahulīkaroti. Tassa evaṃ hoti -- ‘Ajjhattaṃ arūpaṃ bahiddhā rūpaṃ idan'; ti, rūpasaññī hoti. Evaṃ ‘ajjhattaṃ arūpasaññī bahiddhā rūpāni passatīti'; vimokkho.
     Paṭis_I,V.8: Kathaṃ ‘subhan t'; eva adhimatto hotīti'; vimokkho?
     Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhaṃ adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati, mettāya bhāvitattā sattā appaṭikūlā honti; karuṇāsahagatena cetasā ekaṃ disaṃ . . . pe . . . karuṇāya bhāvitattā sattā appaṭikūlā honti; muditāsahagatena cetasā ekaṃ disaṃ . . . pe . . . muditāya bhāvitattā sattā appaṭikūlā honti; upekkhāsahagatena cetasā ekaṃ disaṃ . . . pe . . . upekkhāya bhāvitattā sattā appaṭikūlā honti.
Evaṃ ‘subhan t'; eva adhimutto hotīti'; vimokkho.
     Paṭis_I,V.9: Katamo ākāsānañcāyatanasamāpattivimokkho?
     Idha bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso'; ti ākāsānañcāyatanaṃ upasampajja viharati.
     Ayaṃ ākāsānañcāyatanasamāpattivimokkho.
Katamo viññāṇañcāyatanasamāpattivimokkho?
     Idha bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan'; ti viññāṇañcāyatanaṃ upasampajja viharati.


[page 040]
40 Mahāvagge Vimokkhakathā
[... content straddling page break has been moved to the page above ...] Ayaṃ viññāṇañcāyatanasamāpattivimokkho.
     Katamo ākiñcaññāyatanasamāpattivimokkho?
     {Idha} bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘n'; atthi kiñcīti'; ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ ākiñcaññāyatanasamāpattivimokkho.
     Katamo nevasaññānāsaññāyatanasamāpattivimokkho?
     Idha bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ nevasaññānāsaññāyatanasamāpattivimokkho.
     Katamo saññāvedayitanirodhasamāpattivimokkho?
     Idha bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati.
Ayaṃ saññāvedayitanirodhasamāpattivimokkho.
     Paṭis_I,V.10: Katamo samayavimokkho? Cattāri jhānāni catasso ca arūpasamāpattiyo. Ayaṃ samayavimokkho.
     Katamo asamayavimokkho? Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ asamayavimokkho.
     Katamo sāmayiko vimokkho? Cattāri jhānāni catasso ca arūpasamāpattiyo. Ayaṃ sāmayiko vimokkho.
     Katamo asāmayiko vimokkho? Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ asāmayiko vimokkho.
     Katamo kuppo vimokkho? Cattāri jhānāni catasso ca arūpasamāpattiyo. Ayaṃ kuppo vimokkho.
     Katamo akuppo vimokkho? Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ akuppo vimokkho.
     Katamo lokiyo vimokkho? Cattāri jhānāni catasso ca arūpasamāpattiyo. Ayaṃ lokiyo vimokkho.
     Katamo lokuttaro vimokkho? Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ lokuttaro vimokkho.
     Katamo sāsavo vimokkho? Cattāri jhānāni catasso ca arūpasamāpattiyo. Ayaṃ sāsavo vimokkho.
     Katamo anāsavo vimokkho? Cattāro ca ariyamaggā cattāri ca samaññaphalāni nibbānañ ca.


[page 041]
Mahāvagge Vimokkhakathā 41
[... content straddling page break has been moved to the page above ...] Ayaṃ anāsavo vimokkho.
     Paṭis_I,V.11: Katamo sāmiso vimokkho? Rūpappaṭisaññutto vimokkho. Ayaṃ sāmiso vimokkho.
     Katamo nirāmiso vimokkho? Arūpappaṭisaññutto vimokkho. Ayaṃ nirāmiso vimokkho.
     Katamo nirāmisā nirāmisataro vimokkho? Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca.
Ayaṃ nirāmisā nirāmisataro vimokkho.
     Katamo paṇihito vimokkho? Cattāri jhānāni catasso ca arūpasamāpattiyo. Ayaṃ paṇihito vimokkho.
     Katamo appaṇihito vimokkho? Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ appaṇihito vimokkho.
     Katamo paṇihitappaṭippassaddhivimokkho? Paṭhamajjhānassa paṭilābho vā vipāko vā . . . pe . . . nevasaññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā. Ayaṃ paṇihitappaṭipassaddhivimokkho.
     Katamo saññutto vimokkho? Cattāri jhānāni catasso ca arūpasamāpattiyo. Ayaṃ saññutto vimokkho.
     Katamo visaññutto vimokkho? Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ visaññutto vimokkho.
     Katamo ekattavimokkho? Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni nibbānañ ca. Ayaṃ ekattavimokkho.
     Katamo nānattavimokkho? Cattāri jhānāni catasso ca arūpasamāpattiyo. Ayaṃ nānattavimokkho.
     Paṭis_I,V.12: Katamo saññāvimokkho?
     Siyā eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena.
     ‘Siyā'; ti. Kathañ ca siyā?
     ‘Aniccānupassanāñāṇaṃ niccato saññāya muccatīti'; saññāvimokkho,


[page 042]
42 Mahāvagge Vimokkhakathā
[... content straddling page break has been moved to the page above ...] ‘dukkhānupassanāñāṇaṃ sukhato saññāya muccatīti'; saññāvimokkho, ‘anattānupassanāñāṇaṃ attato saññāya muccatīti'; saññāvimokkho, ‘nibbidānupassanāñāṇaṃ nandiyā saññāya muccatīti'; saññāvimokkho, ‘virāgānupassanāñāṇaṃ rāgato saññāya muccatīti'; saññāvimokkho, ‘nirodhānupassanāñāṇaṃ samudayato saññāya muccatīti'; saññāvimokkho, ‘paṭinissaggānupassanāñāṇaṃ ādānato saññāya muccatīti'; saññāvimokkho, ‘animittānupassanāñāṇaṃ nimittato saññāya muccatīti'; saññāvimokkho, ‘appaṇihitānupassanāñāṇaṃ paṇidhiyā saññāya muccatīti'; saññāvimokkho, ‘suññatānupassanāñāṇaṃ abhinivesato saññāya muccatīti'; saññāvimokkho.
     Evaṃ siyā eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena.
     ‘Rūpe aniccānupassanāñāṇaṃ niccato saññāya muccatīti'; saññāvimokkho . . . pe . . . ‘rūpe suññatānupassanāñāṇaṃ abhinivesato saññāya muccatīti'; saññāvimokkho . . . pe . . . ‘vedanāya . . . pe . . . saññāya, saṅkhāresu, viññāṇe, cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanāñāṇaṃ . . . pe . . . jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato saññāya muccatīti'; saññāvimokkho.
Evaṃ siyā eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena.
     Ayaṃ saññāvimokkho.
     Paṭis_I,V.13: Katamo ñāṇavimokkho?
     Siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena.
     ‘Siyā'; ti. Kathañ ca siyā?
     ‘Aniccānupassanā yathābhūtaṃ ñāṇaṃ niccato sammohā aññāṇā muccatīti'; ñāṇavimokkho, ‘dukkhānupassanā yathābhūtaṃ ñāṇaṃ sukhato sammohā aññāṇā muccatīti'; ñāṇavimokkho, ‘anattānupassanā yathābhūtaṃ ñāṇaṃ attato sammohā aññāṇā muccatīti'; ñāṇavimokkho, ‘nibbidānupassanā yathābhūtaṃ ñāṇaṃ nandiyā sammohā aññāṇā muccatīti'; ñāṇavimokkho, ‘virāgānupassanā yathābhūtaṃ ñāṇaṃ rāgato sammohā aññāṇā muccatīti'; ñāṇavimokkho,


[page 043]
Mahāvagge Vimokkhakathā 43
[... content straddling page break has been moved to the page above ...] ‘nirodhānupassanā yathābhūtaṃ ñāṇaṃ samudayato sammohā aññāṇā muccatīti'; ñāṇavimokkho, ‘paṭinissaggānupassanā {yathābhūtaṃ} ñāṇaṃ ādānato sammohā aññāṇā muccatīti'; ñāṇavimokkho, ‘animittānupassanā yathābhūtaṃ ñāṇaṃ nimittato sammohā aññāṇā muccatīti'; ñāṇavimokkho, ‘appaṇihitānupassanā yathābhūtaṃ ñāṇaṃ paṇidhiyā sammohā aññāṇā muccatīti'; ñāṇavimokkho, ‘suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññāṇā muccatīti'; ñāṇavimokkho.
     Evaṃ siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena.
     ‘Rūpe aniccānupassanā yathābhūtaṃ ñāṇaṃ niccato sammohā aññāṇā muccatīti'; ñāṇavimokkho . . . pe . . . ‘rūpe suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññāṇā muccatīti'; ñāṇavimokkho . . . pe . . . ‘vedanāya . . . pe . . . saññāya, saṅkhāresu, viññāṇe, cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanā . . . pe . . . jarāmaraṇe suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññāṇā muccatīti'; ñāṇavimokkho. Evaṃ siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena. Ayaṃ ñāṇavimokkho.
     Paṭis_I,V.14: Katamo sītisiyāvimokkho?
     Siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena.
     ‘Siyā'; ti. Kathañ ca siyā?
     ‘Aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatīti'; sītisiyāvimokkho, ‘dukkhānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ sukhato santāpapariḷāhadarathā muccatīti'; sītisiyāvimokkho, ‘anattānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ attato santāpapariḷāhadarathā muccatīti'; sītisiyāvimokkho, ‘nibbidānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ nandiyā santāpapariḷāhadarathā muccatīti'; sītisiyāvimokkho,


[page 044]
44 Mahāvagge Vimokkhakathā
[... content straddling page break has been moved to the page above ...] ‘virāgānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ rāgato santāpapariḷāhadarathā muccatīti', sītisiyāvimokkho, ‘nirodhānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ samudayato santāpapariḷāhadarathā muccatīti'; sītisiyāvimokkho, ‘paṭinissaggānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ ādānato santāpapariḷāhadarathā muccatīti'; sītisiyāvimokkho, ‘animittānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ nimittato santāpapariḷāhadarathā muccatīti'; sītisiyāvimokkho, ‘appaṇihitānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ paṇidhiyā santāpapariḷāhadarathā muccatīti'; sītisiyāvimokkho, ‘suññatānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ abhinivesato santāpapariḷāhadarathā muccatīti'; sītisiyāvimokkho.
     Evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena.
     ‘Rūpe aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatīti'; sītisiyāvimokkho . . . pe . . . vedanāya . . . pe . . . jarāmaraṇe aniccānupassanā . . . pe . . . jarāmaraṇe suññatānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatīti'; sītisiyāvimokkho.
     Evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena.
     Ayaṃ sītisiyāvimokkho.
     Paṭis_I,V.15: Katamo jhānavimokkho?
     ‘Nekkhammaṃ jhāyatīti'; jhānaṃ, ‘kāmacchandaṃ jhāpetīti'; jhānaṃ; ‘jhāyanto muccatīti'; jhānavimokkho, ‘jhāpento muccatīti'; jhānavimokkho; ‘jhāyantīti'; dhammā, ‘jhāpetīti'; kilese, ‘jhāte ca jhāpe ca jānātīti'; jhānavimokkho.


[page 045]
Mahāvagge Vimokkhakathā 45
     ‘Abyāpādo jhāyatīti'; jhānaṃ, ‘byāpādaṃ, jhāpetīti'; jhānaṃ; ‘jhāyanto muccatīti'; jhānavimokkho, ‘jhāpento muccatīti'; jhānavimokkho; ‘{jhāyantīti}'; dhammā, ‘jhapetīti'; kilese, ‘jhāte ca jhāpe ca jānātīti'; jhānavimokkho.
     ‘Ālokasaññā jhāyatīti'; jhānaṃ, ‘thīnamiddhaṃ jhāpetīti'; jhānaṃ ‘avikkhepo jhāyatīti'; jhānaṃ, ‘uddhaccaṃ jhāpetīti'; jhānaṃ, ‘dhammavavatthānaṃ jhāyatīti'; jhānaṃ, ‘vicikicchaṃ jhāpetīti'; jhānaṃ, ‘ñāṇaṃ jhāyatīti'; jhānaṃ, ‘avijjam jhāpetīti'; jhānaṃ, ‘pāmojjaṃ jhāyatīti'; jhānaṃ, ‘aratiṃ jhāpetīti'; jhānaṃ, ‘paṭhamajjhānaṃ jhāyatīti'; jhānaṃ, ‘nīvaraṇe jhāpetīti'; jhānaṃ . . . pe . . . ‘Arahattamaggo jhāyatīti'; jhānaṃ, ‘sabbakilese jhāpetīti'; jhānaṃ, ‘jhāyanto muccatīti'; jhānavimokkho, ‘jhāpento muccatīti'; jhānavimokkho; ‘jhāyantīti'; dhammā, ‘jhāpetīti'; kilese, ‘jhāte ca jhāpe ca jānātīti'; jhānavimokkho.
     Ayaṃ jhānavimokkho.
     Paṭis_I,V.16: Katamo anupādā cittassa vimokkho?
     Siyā eko anupādā cittassa vimokkho dasa anupādā cittassa vimokkhā honti, dasa anupādā cittassa vimokkhā eko anupādā cittassa vimokkho hoti vatthuvasena pariyāyena.
     ‘Siyā'; ti. Kathañ ca siyā?
     ‘Aniccānupassanāñāṇaṃ niccato upādānā muccatīti'; anupādā cittassa vimokkho, ‘dukkhānupassanāñāṇaṃ sukhato upādānā muccatīti'; anupādā cittassa vimokkho, ‘anattānupassanāñāṇaṃ attato upādānā muccatīti'; anupādā cittassa vimokkho, ‘nibbidānupassanāñāṇaṃ nandiyā upādānā muccatīti'; anupādā cittassa vimokkho, ‘virāgānupassanāñāṇaṃ rāgato upādānā muccatīti'; anupādā cittassa vimokkho, ‘nirodhānupassanāñāṇaṃ samudayato upādānā muccatīti'; anupādā cittassa vimokkho, ‘paṭinissaggānupassanāñāṇaṃ ādānato upādānā muccatīti'; anupādā cittassa vimokkho, ‘animittānupassanāñāṇaṃ nimittato upādānā muccatīti'; anupādā cittassa vimokkho, ‘appaṇihitānupassanāñāṇaṃ paṇidhiyā upādānā muccatīti'; anupādā cittassa vimokkho,


[page 046]
46 Mahāvagge Vimokkhakathā
[... content straddling page break has been moved to the page above ...] ‘suññatānupassanāñāṇaṃ abhinivesato upādānā muccatīti'; anupādā cittassa vimokkho.
     Evaṃ siyā eko anupādā cittassa vimokkho dasa anupādā cittassa vimokkhā honti, dasa anupādā cittassa vimokkhā eko anupādā cittassa vimokkho hoti vatthuvasena pariyāyena.
     ‘Rūpe aniccānupassanāñāṇaṃ niccato upādānā muccatīti'; anupādā cittassa vimokkho . . . pe . . . vedanāya . . . pe . . . jārāmaraṇe aniccānupassanāñāṇaṃ . . . pe . . . jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato upādānā muccatīti'; anupādā cittassa vimokkho.
     Evaṃ siyā eko anupādā cittassa vimokkho dasa anupādā cittassa vimokkhā honti, dasa anupādā cittassa vimokkhā eko anupādā cittassa vimokkho hoti vatthuvasena pariyāyena.
     Paṭis_I,V.17: Aniccānupassanāñāṇaṃ katih'; upādānehi muccati?
Dukkhānupassanāñāṇaṃ katih'; upādānehi muccati?
Anattānupassanāñāṇaṃ katih'; upādānehi muccati?
Nibbidānupassanāñāṇaṃ . . . pe . . . virāgānupassanāñāṇaṃ, nirodhānupassanāñāṇaṃ, paṭinissaggānupassanāñāṇaṃ, animittānupassanāñāṇaṃ, appaṇihitānupassanāñāṇaṃ, suññatānupassanāñāṇaṃ katih'; upādānehi muccati?
     Aniccānupassanāñāṇaṃ tīh'; upādānehi muccati, dukkhānupassanāñāṇaṃ ekūpādānā muccati, anattānupassanāñāṇaṃ tīh'; upādānehi muccati, nibbidānupassanāñāṇaṃ ekūpādānā muccati, virāgānupassanāñāṇaṃ ekūpādānā muccati, nirodhānupassanāñāṇaṃ catūh'; upādānehi muccati, paṭinissaggānupassanāñāṇaṃ catūh'; upādānehi muccati, animittānupassanāñāṇaṃ tīh'; upādānehi muccati, appaṇihitānupassanāñāṇaṃ ekūpādānā muccati, suññatānupassanāñāṇaṃ tīh'; upādānehi muccati.
     Paṭis_I,V.18: Aniccānupassanāñāṇaṃ katamehi tīh'; upādānehi muccati? Diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā.
Aniccānupassanāñāṇaṃ imehi tīh'; upādānehi muccati.
     Dukkhānupassanāñāṇaṃ katamā ekūpādānā muccati?


[page 047]
Mahāvagge Vimokkhakathā 47
Kāmūpādānā. Dukkhānupassanāñāṇaṃ imā ekūpādānā muccati.
     Anattānupassanāñāṇaṃ katamehi tīh'; upādānehi muccati? Diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā.
Anattānupassanāñāṇaṃ imehi tīh'; upādānehi muccati.
     Nibbidānupassanāñāṇaṃ katamā ekūpādānā muccati?
Kāmūpādānā. Nibbidānupassanāñāṇaṃ imā ekūpādānā muccati.
     Virāgānupassanāñāṇaṃ katamā ekūpādānā muccati?
Kāmūpādānā. Virāgānupassanāñāṇaṃ imā ekūpādānā muccati.
     Nirodhānupassanāñāṇaṃ katamehi catūh'; upādānehi muccati? Kāmūpādānā diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. Nirodhānupassanāñāṇaṃ imehi catūh'; upādānehi muccati.
     Paṭinissaggānupassanañāṇaṃ katamehi catūh'; upādānehi muccati? Kāmūpādānā diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. Paṭinissaggānupassanāñāṇaṃ imehi catūh'; upādānehi muccati.
     Animittānupassanāñāṇaṃ katamehi tīh'; upādānehi muccati? Kāmūpādānā diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā. Animittānupassanāñāṇaṃ tīh'; upādānehi muccati.
     Appaṇihitānupassanāñāṇaṃ katamā ekūpādānā muccati? Kāmūpādānā. Appaṇihitānupassanāñāṇaṃ imā ekūpādānā muccati.
     Suññatānupassanāñāṇaṃ katamehi tīh'; upādānehi muccati? Diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā.
Suññatānupassanāñāṇaṃ imehi tīh'; upādānehi muccati.
     Yañ ca aniccānupassanāñāṇaṃ yañ ca anattānupassanāñāṇaṃ yañ ca animittānupassanāñāṇaṃ yañ ca suññatānupassanāñāṇaṃ, imāni cattāri ñāṇāni tīh'; upādānehi muccanti -- diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā.
     Yañ ca dukkhānupassanāñāṇaṃ yañ ca nibbidānupassanāñāṇaṃ yañ ca virāgānupassanāñāṇaṃ yañ ca appaṇihitānupassanāñāṇaṃ,


[page 048]
48 Mahāvagge Vimokkhakathā
[... content straddling page break has been moved to the page above ...] imāni cattāri ñāṇāni ekūpādānā muccanti -- kāmūpādānā.
     Yañ ca nirodhānupassanāñāṇaṃ yañ ca paṭinissaggānupassanāñāṇaṃ, imāni dve ñāṇāni catūh'; upādānehi muccanti -- kāmūpādānā diṭṭhūpādānā sīlabbatūpādānā attavādūpādānā.
     Ayaṃ anupādā cittassa vimokkho.
Vimokkhakathāya paṭhamabhāṇavāraṃ.

     Paṭis_I,V.19: Tīṇi kho pan'; imāni vimokkhamukhāni lokaniyyānāya saṃvattanti. Sabbasaṅkhāre paricchedaparivaṭṭumato samanupassanatāya animittāya ca dhātuyā cittasampakkhandanatāya, sabbasaṅkhāresu manosamuttejanatāya appaṇihitāya ca dhātuyā cittasampakkhandanatāya, sabbadhamme parato samanupassanatāya suññatāya ca dhātuyā cittasampakkhandanatāya. Imāni tīṇi vimokkhamukhāni lokaniyyānāya saṃvattanti.
     Paṭis_I,V.20: Aniccato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti? Dukkhato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti? Anattato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti?
     Aniccato manasikaroto khayato saṅkhārā upaṭṭhahanti.
Dukkhato manasikaroto bhayato saṅkhārā upaṭṭhahanti.
Anattato manasikaroto suññato saṅkhārā upaṭṭhahanti.
     Aniccato manasikaroto kiṃbahulaṃ cittaṃ hoti?
Dukkhato manasikaroto kiṃbahulaṃ cittaṃ hoti? Anattato manasikaroto kiṃbahulaṃ cittaṃ hoti?
     Aniccato manasikaroto adhimokkhabahulaṃ cittaṃ hoti.


[page 049]
Mahāvagge Vimokkhakathā 49
[... content straddling page break has been moved to the page above ...] Dukkhato manasikaroto passaddhibahulaṃ cittaṃ hoti. Anattato manasikaroto vedabahulaṃ cittaṃ hoti.
     Aniccato manasikaronto adhimokkhabahulo katamindriyaṃ paṭilabhati? Dukkhato manasikaronto passaddhibahulo katamindriyaṃ paṭilabhati? Anattato manasikaronto vedabahulo katamindriyaṃ paṭilabhati?
     Aniccato manasikaronto adhimokkhabahulo saddhindriyaṃ paṭilabhati. Dukkhato manasikaronto passaddhibahulo samādhindriyaṃ paṭilabhati. Anattato manasikaronto vedabahulo paññindriyaṃ paṭilabhati.
     Paṭis_I,V.21: Aniccato manasikaroto adhimokkhabahulassa katamindriyaṃ ādhipateyyaṃ hoti? Bhāvanāya kat'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Ken'; aṭṭhena bhāvanā? Ko bhāveti?
     Dukkhato manasikaroto passaddhibahulassa katamindriyaṃ ādhipateyyaṃ hoti? Bhāvanāya kat'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Ken'; aṭṭhena bhāvanā? Ko bhāveti?
     Anattato manasikaroto vedabahulassa katamindriyaṃ ādhipateyyaṃ hoti? Bhāvanāya kat'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Ken'; aṭṭhena bhāvanā? Ko bhāveti?
     Aniccato manasikaroto adhimokkhabahulassa saddhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno, so bhāveti; n'; atthi micchāpaṭipannassa indriyabhāvanā.
     Dukkhato manasikaroto passaddhibahulassa samādhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti,


[page 050]
50 Mahāvagge Vimokkhakathā
[... content straddling page break has been moved to the page above ...] ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno, so bhāveti; n'; atthi micchāpaṭipannassa indriyabhāvanā.
     Anattato manasikaroto vedabahulassa paññindriyaṃ ādhipateyyaṃ hoti. Bhāvanāyā cattār'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammapaṭipanno, so bhāveti; n'; atthi micchāpaṭipannassa indriyabhāvanā.
     Paṭis_I,V.22: Aniccato manasikaroto adhimokkhabahulassa katamindriyaṃ ādhipateyyaṃ hoti? Bhāvanāya kat'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti? Paṭivedhāya kat'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Ken'; aṭṭhena bhāvanā? Ken'; aṭṭhena paṭivedho?
     Dukkhato manasikaroto passaddhibahulassa katamindriyaṃ ādhipateyyaṃ hoti? Bhāvanāya kat'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti? Paṭivedhāya kat'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Ken'; aṭṭhena bhāvanā? Ken'; aṭṭhena paṭivedho?
     Anattato manasikaroto vedabahulassa katamindriyaṃ ādhipateyyaṃ hoti? Bhāvanāya kat'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti?
Paṭivedhāya kat'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Ken'; aṭṭhena bhāvanā? Ken'; aṭṭhena paṭivedho?


[page 051]
Mahāvagge Vimokkhakathā 51
     Aniccato manasikaroto adhimokkhabahulassa saddhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti sampayuttapaccayā honti.
Paṭivedhakāle paññindriyaṃ ādhipateyyaṃ hoti; paṭivedhāya cattār'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. Evaṃ paṭivijjhanto pi bhāveti, bhāvento pi paṭivijjhati.
     Dukkhato manasikaroto passaddhibahulassa samādhindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.
Paṭivedhakāle paññindriyaṃ ādhipateyyaṃ hoti; paṭivedhāya cattār'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. Evaṃ paṭivijjhanto pi bhāveti, bhāvento pi paṭivijjhati.
     Anattato manasikaroto vedabahulassa paññindriyaṃ ādhipateyyaṃ hoti. Bhāvanāya cattār'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.
Paṭivedhakāle paññindriyaṃ ādhipateyyaṃ hoti; paṭivedhāya cattār'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. Evaṃ paṭivijjhanto pi bhāveti, bhavento pi paṭivijjhati.
     Paṭis_I,V.23: Aniccato manasikaroto katamindriyaṃ adhimattaṃ hoti? Katamindriyassa adhimattattā saddhāvimutto hoti?
     Dukkhato manasikaroto katamindriyaṃ adhimattaṃ hoti? Katamindriyassa adhimattattā kāyasakkhī hoti?
     Anattato manasikaroto katamindriyaṃ adhimattaṃ hoti? Katamindriyassa adhimattattā diṭṭhippatto hoti?


[page 052]
52 Mahāvagge Vimokkhakathā
     Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti.
     Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā kāyasakkhī hoti.
     Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā diṭṭhippatto hoti.
     Paṭis_I,V.24: ‘Saddahanto vimutto'; ti saddhāvimutto, ‘phuṭṭhattā sacchikarotīti'; kāyasakkhī, ‘diṭṭhattā patto'; ti diṭṭhippatto: ‘saddahanto vimuccatīti'; saddhāvimutto; ‘jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotīti'; kāyasakkhī; ‘dukkhā saṅkhārā, sukho nirodho ti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāyāti'; diṭṭhippatto. Yo cāyaṃ puggalo saddhāvimutto, yo ca kāyasakkhī, yo ca diṭṭhippatto, siyā ime tayo puggalā saddhāvimuttā pi kāyasakkhī pi diṭṭhippattā pi vatthuvasena pariyāyena.
     ‘Siyā'; ti. Kathañ ca siyā?
     Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti; dukkhato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti; anattato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti.
     Evaṃ ime tayo puggalā saddhindriyassa vasena saddhāvimuttā.
     Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā kāyasakkhī hoti; anattato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā kāyasakkhī hoti; aniccato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā kāyasakkhī hoti.
     Evaṃ ime tayo puggalā samādhindriyassa vasena kāyasakkhī.
     Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti.
paññindriyassa adhimattattā diṭṭhippatto hoti; aniccato manasikaroto paññindriyaṃ adhimattaṃ hoti,


[page 053]
Mahāvagge Vimokkhakathā 53
[... content straddling page break has been moved to the page above ...] paññindriyassa adhimattattā diṭṭhippatto hoti; dukkhato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā diṭṭhippatto hoti.
     Evaṃ ime tayo puggalā paññindriyassa vasena diṭṭhippattā. Yo cāyaṃ puggalo saddhāvimutto yo ca kāyasakkhī yo ca diṭṭhippatto, evaṃ siyā ime tayo puggalā saddhāvimuttā pi kāyasakkhī pi diṭṭhippattā pi vatthuvasena pariyāyena.
     Yo cāyaṃ puggalo saddhāvimutto yo ca kāyasakkhī yo ca diṭṭhippatto, siyā ime tayo puggalā, añño yeva saddhāvimutto, añño kāyasakkhī, añño diṭṭhippatto.
     ‘Siyā'; ti. Kathañ ca siyā?
     Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti; dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā kāyasakkhī hoti; anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā diṭṭhippatto hoti.
     Yo cāyaṃ puggalo saddhāvimutto yo ca kāyasakkhī yo ca diṭṭhippatto, evaṃ siyā ime tayo puggalā saddhāvimuttā pi kāyasakkhī pi diṭṭhippattā pi vatthuvasena pariyāyena, añño yeva saddhāvimutto añño kāyasakkhī añño diṭṭhippatto.
     Paṭis_I,V.25: Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati; tena vuccati saddhānusārī: cattār'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; saddhindriyassa vasena catunnaṃ indriyānaṃ bhāvanā hoti. Ye hi keci saddhindriyassa vasena sotāpattimaggaṃ paṭilabhanti, sabbe te saddhānusārino.
     Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ hoti; tena vuccati saddhāvimutto: cattār'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; saddhindriyassa vasena cattār'; indriyāni bhāvitāni honti subhāvitāni.


[page 054]
54 Mahāvagge Vimokkhakathā
[... content straddling page break has been moved to the page above ...] Ye hi keci saddhindriyassa vasena sotāpattiphalaṃ sacchikatā, sabbe te saddhāvimuttā.
     Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sakadāgāmimaggaṃ paṭilabhati . . . pe . . . sakadāgāmiphalaṃ sacchikataṃ hoti, anāgāmimaggaṃ paṭilabhati, anāgāmiphalaṃ sacchikataṃ hoti, Arahattamaggaṃ paṭilabhati, Arahattaphalaṃ sacchikataṃ hoti; tena vuccati saddhāvimutto: cattār'; indriyāni tadanvayāni honti . . . pe . . . sampayuttapaccayā honti; saddhindriyassa vasena cattār'; indriyāni bhāvitāni honti subhāvitāni. Ye hi keci saddhindriyassa vasena Arahattaṃ sacchikatā, sabbe te saddhāvimuttā.
     Paṭis_I,V.26: Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati; tena vuccati kāyasakkhī: cattār'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; samādhindriyassa vasena catunnaṃ indriyānaṃ bhāvanā hoti. Ye hi keci samādhindriyassa vasena sotāpattimaggaṃ paṭilabhanti, sabbe te kāyasakkhī.
     Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ hoti . . . pe . . . sakadāgāmimaggaṃ paṭilabhati, sakadāgāmiphalaṃ sacchikataṃ hoti, anāgāmimaggaṃ paṭilabhati, anāgāmiphalaṃ sacchikataṃ hoti, Arahattamaggaṃ paṭilabhati, Arahattaphalaṃ sacchikataṃ hoti; tena vuccati kāyasakkhī: cattār'; indriyāni tadanvayāni honti . . . pe . . . sampayuttapaccayā honti; samādhindriyassa vasena cattār'; indriyāni bhāvitāni honti subhāvitāni. Ye hi keci samādhindriyassa vasena Arahattaṃ sacchikatā, sabbe te kāyasakkhī.
     Paṭis_I,V.27: Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati; tena vuccati dhammānusārī: cattār'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, samapayuttapaccayā honti;


[page 055]
Mahāvagge Vimokkhakathā 55
paññindriyassa vasena catunnaṃ indriyānaṃ bhāvanā hoti. Ye hi keci paññindriyassa vasena sotāpattimaggaṃ paṭilabhanti, sabbe te dhammānusārino.
     Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ hoti; tena vuccati diṭṭhippatto: cattār'; indriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; paññindriyassa vasena cattār'; indriyāni bhāvitāni honti subhāvitāni. Ye hi keci paññindriyassa vasena sotāpattiphalaṃ sacchikatā, sabbe te diṭṭhippattā.
     Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā sakadāgāmimaggaṃ paṭilabhati . . . pe . . . sakadāgāmiphalaṃ sacchikataṃ hoti, anāgāmimaggaṃ paṭilabhati, anāgāmiphalaṃ sacchikataṃ hoti, Arahattamaggaṃ paṭilabhati, Arahattaphalaṃ sacchikataṃ hoti; tena vuccati diṭṭhippatto: cattār'; indriyāni tadanvayāni honti . . . pe . . . sampayuttapaccayā honti; paññindriyassa vasena cattār'; indriyāni bhāvitāni honti subhāvitāni. Ye hi keci paññindriyassa vasena Arahattaṃ sacchikatā, sabbe te diṭṭhippattā.
     Paṭis_I,V.28: Ye hi keci nekkhammaṃ bhāvitā vā bhāventi vā bhāvissanti vā, adhigatā vā adhigacchanti vā adhigamissanti vā, pattā vā pāpuṇanti vā pāpuṇissanti vā, paṭiladdhā vā paṭilabhanti vā paṭilabhissanti vā, paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā; sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.
     Paṭis_I,V.29: Ye hi keci abyāpādaṃ . . . pe . . . ālokasaññaṃ, avikkhepaṃ, dhammavavatthānaṃ, ñāṇaṃ, pāmojjaṃ, paṭhamajjhānaṃ, dutiyajjhānaṃ, tatiyajjhānaṃ, catutthajjhānaṃ, ākāsānañcāyatanasamāpattiṃ, viññāṇañcāyatanasamāpattiṃ,


[page 056]
56 Mahāvagge Vimokkhakathā
[... content straddling page break has been moved to the page above ...] ākiñcaññāyatanasamāpattiṃ, nevasaññānāsaññāyatanasamāpattiṃ, aniccānupassanaṃ, dukkhānupassanaṃ, anattānupassanaṃ, nibbidānupassanaṃ, virāgānupassanaṃ, nirodhānupassanaṃ, paṭinissaggānupassanaṃ, khayānupassanaṃ, vayānupassanaṃ, vipariṇāmānupassanaṃ, animittānupassanaṃ, appaṇihitānupassanaṃ, suññatānupassanaṃ, adhipaññādhammavipassanaṃ, yathābhūtañāṇadassanaṃ, ādīnavānupassanaṃ, paṭisaṅkhānupassanaṃ, vivaṭṭanānupassanaṃ, sotāpattimaggaṃ, sakadāgāmimaggaṃ, anāgāmimaggaṃ, Arahattamaggaṃ; ye hi keci cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañc'; indriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ; ye hi keci aṭṭha vimokkhe bhāvitā vā bhāventi vā bhāvissanti vā, adhigatā vā adhigacchanti vā adhigamissanti vā, pattā vā pāpuṇanti vā pāpuṇissanti vā, paṭiladdhā vā paṭilabhanti vā paṭilabhissanti vā, paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā; sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.
     Paṭis_I,V.30: Ye hi keci catasso paṭisambhidā pattā vā pāpuṇanti vā pāpuṇissanti vā . . . pe . . . sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.
     Ye hi keci tisso vijjā paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā . . . pe . . . sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.
     Ye hi keci tisso sikkhā sikkhitā vā sikkhanti vā sikkhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā . . . pe . . . sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.
     Ye hi keci dukkhaṃ parijānanti, samudayaṃ pajahanti, nirodhaṃ sacchikaronti, maggaṃ bhāventi, sabbe te saddhindriyassa vasena saddhāvimuttā,


[page 057]
Mahāvagge Vimokkhakathā 57
[... content straddling page break has been moved to the page above ...] samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.
     Paṭis_I,V.31: Katih'; ākārehi saccapaṭivedho hoti? Katih'; ākārehi saccāni paṭivijjhati?
     Catūh'; ākārehi saccapaṭivedho hoti. Catūh'; ākārehi saccāni paṭivijjhati.
     Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati.
     Imehi catūh'; ākārehi saccapaṭivedho hoti; imehi catūh'; ākārehi saccāni paṭivijjhanto saddhindriyassa vasena saddhāvimutto, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippatto.
     Katih'; ākārehi saccapaṭivedho hoti? Katih'; ākārehi saccāni paṭivijjhati?
     Navah'; ākārehi saccapaṭivedho hoti. Navah'; ākārehi saccāni paṭivijjhati.
     Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati, abhiññāpaṭivedho ca sabbadhammānaṃ, pariññāpaṭivedho ca sabbasaṅkhārānaṃ, pahānapaṭivedho ca sabbākusalānaṃ, bhāvanāpaṭivedho ca catunnaṃ maggānaṃ, sacchikiriyāpaṭivedho ca nirodhassa.
Imehi navah'; ākārehi saccapaṭivedho hoti, imehi navah'; ākārehi saccāni paṭivijjhanto saddhindriyassa vasena saddhāvimutto, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippatto.
Dutiyabhāṇavāraṃ.


[page 058]
58 Mahāvagge Vimokkhakathā
     Paṭis_I,V.32: Aniccato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti? Dukkhato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti? Anattato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti?
     Aniccato manasikaroto khayato saṅkhārā upaṭṭhahanti.
Dukkhato manasikaroto bhayato saṅkhārā upaṭṭhahanti.
Anattato manasikaroto suññato saṅkhārā upaṭṭhahanti.
     Aniccato manasikaroto kiṃbahulaṃ cittaṃ hoti? Dukkhato manasikaroto kiṃbahulaṃ cittaṃ hoti? Anattato manasikaroto kiṃbahulaṃ cittaṃ hoti?
     Aniccato manasikaroto adhimokkhabahulaṃ cittaṃ hoti.
Dukkhato manasikaroto passaddhibahulaṃ cittaṃ hoti.
Anattato manasikaroto vedabahulaṃ cittaṃ hoti.
     Aniccato manasikaronto adhimokkhabahulo katamaṃ vimokkhaṃ paṭilabhati? Dukkhato manasikaronto passaddhibahulo katamaṃ vimokkhaṃ paṭilabhati? Anattato manasikaronto vedabahulo katamaṃ vimokkhaṃ paṭilabhati?
     Aniccato manasikaronto adhimokkhabahulo animittavimokkhaṃ paṭilabhati. Dukkhato manasikaronto passaddhibahulo appaṇihitavimokkhaṃ paṭilabhati. Anattato manasikaronto vedabahulo suññatavimokkhaṃ paṭilabhati.
     Paṭis_I,V.33: Aniccato manasikaroto adhimokkhabahulassa katamo vimokkho ādhipateyyo hoti? Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Ken'; aṭṭhena bhāvanā? Ko bhāveti?
     Dukkhato manasikaroto passaddhibahulassa katamo vimokkho ādhipateyyo hoti? Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Ken'; aṭṭhena bhāvanā? Ko bhāveti?
     Anattato manasikaroto vedabahulassa katamo vimokkho ādhipateyyo hoti? Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti,

[page 059]
Mahāvagge Vimokkhakathā 59
[... content straddling page break has been moved to the page above ...] sampayuttapaccayā honti, ekarasā honti? Ken'; aṭṭhena bhāvanā? Ko bhāveti?
     Aniccato manasikaroto adhimokkhabahulassa animitto vimokkho ādhipateyyo hoti. Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno, so bhāveti; n'; atthi micchāpaṭipannassa vimokkhabhāvanā.
     Dukkhato manasikaroto passaddhibahulassa appaṇihito vimokkho ādhipateyyo hoti. Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno, so bhāveti; n'; atthi micchāpaṭipannassa vimokkhabhāvanā.
     Anattato manasikaroto vedabahulassa suññato vimokkho ādhipateyyo hoti. Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā. Yo sammāpaṭipanno, so bhāveti; n'; atthi micchāpaṭipannassa vimokkhabhāvanā.
     Paṭis_I,V.34: Aniccato manasikaroto adhimokkhabahulassa katamo vimokkho ādhipateyyo hoti? Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Paṭivedhakāle katamo vimokkho ādhipateyyo hoti? Paṭivedhāya kati vimokkhā tadanvayā honti . . . pe . . . ekarasā honti? Ken'; aṭṭhena bhāvanā?
Ken'; aṭṭhena paṭivedho?
     Dukkhato manasikaroto passaddhibahulassa katamo vimokkho ādhipateyyo hoti? Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Paṭivedhakāle katamo vimokkho ādhipateyyo hoti? Paṭivedhāya kati vimokkhā tadanvayā honti . . . pe . . . ekarasā honti? Ken'; aṭṭhena bhāvanā?
Ken'; aṭṭhena paṭivedho?


[page 060]
60 Mahāvagge Vimokkhakathā
     Anattato manasikaroto vedabahulassa katamo vimokkho ādhipateyyo hoti? Bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti? Paṭivedhakāle katamo vimokkho ādhipateyyo hoti?
Paṭivedhāya kati vimokkhā tadanvayā honti . . . pe . . . ekarasā honti? Ken'; aṭṭhena bhāvanā? Ken'; aṭṭhena paṭivedho?
     Aniccato manasikaroto adhimokkhabahulassa animitto vimokkho ādhipateyyo hoti. Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Paṭivedhakāle animitto vimokkho ādhipateyyo hoti. Paṭivedhāya dve vimokkhā tadanvayā honti . . . pe . . . ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. Evaṃ paṭivijjhanto pi bhāveti, bhāvento pi paṭivijjhati.
     Dukkhato manasikaroto passaddhibahulassa appaṇihito vimokkho ādhipateyyo hoti. Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Paṭivedhakāle appaṇihito vimokkho ādhipateyyo hoti. Paṭivedhāya dve vimokkhā tadanvayā honti . . . pe . . . ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. Evaṃ paṭivijjhanto pi bhāveti, bhāvento pi paṭivijjhati.
     Anattato manasikaroto vedabahulassa suññato vimokkho ādhipateyyo hoti. Bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Paṭivedhakāle suññato vimokkho ādhipateyyo hoti.
Paṭivedhāya dve vimokkhā tadanvayā honti . . . pe . . . ekarasā honti. Ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. Evaṃ paṭivijjhanto pi bhāveti, bhāvento pi paṭivijjhati.
     Paṭis_I,V.35: Aniccato manasikaroto katamo vimokkho adhimatto hoti? Katamavimokkhassa adhimattattā saddhāvimutto hoti?


[page 061]
Mahāvagge Vimokkhakathā 61
[... content straddling page break has been moved to the page above ...] Dukkhato manasikaroto katamo vimokkho adhimatto hoti? Katamavimokkhassa adhimattattā kāyasakkhī hoti? Anattato manasikaroto katamo vimokkho adhimatto hoti? Katamavimokkhassa adhimattattā diṭṭhippatto hoti?
     Aniccato manasikaroto animitto vimokkho adhimatto hoti, animittavimokkhassa adhimattattā saddhāvimutto hoti; dukkhato manasikaroto appaṇihito vimokkho adhimatto hoti, appaṇihitavimokkhassa adhimattattā kāyasakkhī hoti; anattato manasikaroto suññato vimokkho adhimatto hoti, suññatavimokkhassa adhimattattā diṭṭhippatto hoti.
     Paṭis_I,V.36: ‘Saddahanto vimutto'; ti saddhāvimutto, ‘phuṭṭhattā sacchikarotīti'; kāyasakkhī, ‘diṭṭhattā patto'; ti diṭṭhippatto: ‘saddahanto vimuccatīti'; saddhāvimutto; ‘jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotīti'; kāyasakkhī; ‘dukkhā saṅkhārā sukho nirodho ti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāyāti'; diṭṭhippatto.
     Ye hi keci nekkhammaṃ bhāvitā vā bhāventi vā bhāvissanti vā . . . pe . . . sabbe te animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippattā.
     Ye hi keci abyāpādaṃ . . . pe . . . ālokasaññaṃ, avikkhepaṃ . . . pe . . . ye hi keci dukkhaṃ parijānanti, samudayaṃ pajahanti, nirodhaṃ sacchikaronti, maggaṃ bhāventi; sabbe te animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippattā.
     Paṭis_I,V.37: Katih'; ākārehi saccapaṭivedho hoti? Katih'; ākārehi saccāni paṭivijjhati?
     Catūh'; ākārehi saccapaṭivedho hoti. Catūh'; ākārehi saccāni paṭivijjhati.
     Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati,


[page 062]
62 Mahāvagge Vimokkhakathā
[... content straddling page break has been moved to the page above ...] maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati.
     Imehi catūh'; ākārehi saccapaṭivedho hoti; imehi catūh'; ākārehi saccāni paṭivijjhanto animittavimokkhassa vasena saddhāvimutto, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippatto.
     Katih'; ākarehi saccapaṭivedho hoti? Katih'; ākārehi saccāni paṭivijjhati?
     Navah'; ākārehi saccapaṭivedho hoti. Navah'; ākārehi saccāni paṭivijjhati.
     Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati . . . pe . . . sacchikiriyāpaṭivedho ca nirodhassa. Imehi navah'; ākārehi saccapaṭivedho hoti, imehi navah'; ākārehi saccāni paṭivijjhanto animittavimokkhassa vasena saddhāvimutto, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippatto.
     Paṭis_I,V.38: Aniccato manasikaronto katame dhamme yathābhūtaṃ jānāti passati? Kathaṃ sammādassanaṃ hoti?
Kathaṃ tadanvayena sabbe saṅkhārā aniccato sudiṭṭhā honti? Kattha kaṅkhā pahīyati?
     Dukkhato manasikaronto katame dhamme yathābhūtaṃ jānāti passati? Kathaṃ sammādassanaṃ hoti? Kathaṃ tadanvayena sabbe saṅkhārā dukkhato sudiṭṭhā honti?
Kattha kaṅkhā pahīyati?
     Anattato manasikaronto katame dhamme yathābhūtaṃ jānāti passati? Kathaṃ sammādassanaṃ hoti? Kathaṃ tadanvayena sabbe saṅkhārā anattato sudiṭṭhā honti?
Kattha kaṅkhā pahīyati?
     Aniccato manasikaronto nimittaṃ yathābhūtaṃ jānāti passati. Tena vuccati sammādassanaṃ. Evaṃ tadanvayena sabbe saṅkhārā aniccato sudiṭṭhā honti. Ettha kaṅkhā pahīyati.
     Dukkhato manasikaronto pavattaṃ yathābhūtaṃ jānāti passati. Tena vuccati sammādassanaṃ. Evaṃ tadanvayena sabbe saṅkhārā dukkhato sudiṭṭhā honti.


[page 063]
Mahāvagge Vimokkhakathā 63
[... content straddling page break has been moved to the page above ...] Ettha kaṅkhā pahīyati.
     Anattato manasikaronto nimittañ ca pavattañ ca yathābhūtaṃ jānāti passati. Tena vuccati sammādassanaṃ.
Evaṃ tadanvayena sabbe saṅkhārā anattato sudiṭṭhā honti.
Ettha kaṅkhā pahīyati.
     Yañ ca yathābhūtaṃ ñāṇaṃ yañ ca sammādassanaṃ yā ca kaṅkhāvitaraṇā, ime dhammā nānatthā c'; eva nānābyañjanā ca? Udāhu ekatthā, byañjanam eva nānan ti?
Yañ ca yathābhūtaṃ ñāṇaṃ yañ ca sammādassanaṃ yā ca kaṅkhāvitaraṇā, ime dhammā ekatthā, byañjanam eva nānaṃ.
     Paṭis_I,V.39: Aniccato manasikaroto kiṃ bhayato upaṭṭhāti?
Dukkhato manasikaroto kiṃ bhayato upaṭṭhāti? Anattato manasikaroto kiṃ bhayato upaṭṭhāti?
     Aniccato manasikaroto nimittaṃ bhayato upaṭṭhāti.
Dukkhato manasikaroto pavattaṃ bhayato upaṭṭhāti.
Anattato manasikaroto nimittañ ca pavattañ ca bhayato upaṭṭhāti.
     Yā ca bhayatupaṭṭhāne paññā yañ ca ādīnave ñāṇaṃ yā ca nibbidā, ime dhammā nānatthā c'; eva nānābyañjanā ca?
Udāhu ekatthā, byañjanam eva nānan ti? Yā ca bhayatupaṭṭhāne paññā yañ ca ādīnave ñāṇaṃ yā ca nibbidā, ime dhammā ekatthā, byañjanam eva nānaṃ.
     Yā ca anattānupassanā yā ca suññatānupassanā, ime dhammā nānatthā c'; eva nānābyañjanā ca? Udāhu ekatthā, byañjanam eva nānan ti? Yā ca anattānupassanā yā ca suññatānupassanā, ime dhammā ekatthā, byañjanam eva nānaṃ.
     Paṭis_I,V.40: Aniccato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppajjati? Dukkhato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppajjati? Anattato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppajjati?
     Aniccato manasikaroto nimittaṃ paṭisaṅkhā ñāṇaṃ uppajjati. Dukkhato manasikaroto pavattaṃ paṭisaṅkhā ñāṇaṃ uppajjati.


[page 064]
64 Mahāvagge Vimokkhakathā
[... content straddling page break has been moved to the page above ...] Anattato manasikaroto nimittañ ca pavattañ ca paṭisaṅkhā ñāṇaṃ uppajjati.
     Yā ca muñcitūkamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārūpekkhā, ime dhammā nānatthā c'; eva nānābyañjanā ca? Udāhu ekatthā, byañjanam eva nānan ti? Yā ca muñcitūkamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārūpekkhā, ime dhammā ekatthā, byañjanam eva nānaṃ.
     Aniccato manasikaroto kuto cittaṃ vuṭṭhāti? Kattha cittaṃ pakkhandati?
     Dukkhato manasikaroto kuto cittaṃ vuṭṭhāti? Kattha cittaṃ pakkhandati?
     Anattato manasikaroto kuto cittaṃ vuṭṭhāti? Kattha cittaṃ pakkhandati?
     Aniccato manasikaroto nimittā cittaṃ vuṭṭhāti, animitte cittaṃ pakkhandati.
     Dukkhato manasikaroto pavattā cittaṃ vuṭṭhāti, appavatte cittaṃ pakkhandati.
     Anattato manasikaroto nimittā ca pavattā ca cittaṃ vuṭṭhāti, animitte appavatte nirodhanibbānadhātuyā cittaṃ pakkhandati.
     Yā ca bahiddhāvuṭṭhānavivaṭṭane paññā ye ca gotrabhūdhammā, ime dhammā nānatthā c'; eva nānābyañjanā ca? Udāhu ekatthā, byañjanam eva nānan ti? Yā ca bahiddhāvuṭṭhānavivaṭṭane paññā ye ca gotrabhūdhammā, ime dhammā ekatthā, byañjanam eva nānaṃ.
     Aniccato manasikaronto katamena vimokkhena vimuccati? Dukkhato manasikaronto katamena vimokkhena vimuccati? Anattato manasikaronto katamena vimokkhena vimuccati?
     Aniccato manasikaronto animittavimokkhena vimuccati. Dukkhato manasikaronto appaṇihitavimokkhena vimuccati. Anattato manasikaronto suññatavimokkhena vimuccati.
     Yā ca dubhatovuṭṭhānavivaṭṭane paññā yañ ca magge ñāṇaṃ,


[page 065]
Mahāvagge Vimokkhakathā 65
[... content straddling page break has been moved to the page above ...] ime dhammā nānatthā c'; eva nānābyañjanā ca?
Udāhu ekatthā, byañjanam eva nānan ti?
     Yā ca dubhatovuṭṭhānavivaṭṭane paññā yañ ca magge ñāṇaṃ, ime dhammā ekatthā, byañjanam eva nānaṃ.
     Paṭis_I,V.41: Katih'; ākārehi tayo vimokkhā nānākhaṇe honti?
Katih'; ākārehi tayo vimokkhā ekakkhaṇe honti?
     Catūh'; ākārehi tayo vimokkhā nānākhaṇe honti. Sattah'; ākārehi tayo vimokkhā ekakkhaṇe honti.
     Katamehi catūh'; ākārehi tayo vimokkhā nānākhaṇe honti? Ādhipateyyaṭṭhena adhiṭṭhānaṭṭhena abhinīhāraṭṭhena niyyānaṭṭhena.
     Kathaṃ ādhipateyyaṭṭhena tayo vimokkhā nānākhaṇe honti?
     Aniccato manasikaroto animitto vimokkho ādhipateyyo hoti, dukkhato manasikaroto appaṇihito vimokkho ādhipateyyo hoti, anattato manasikaroto suññato vimokkho ādhipateyyo hoti.
     Evaṃ ādhipateyyaṭṭhena tayo vimokkhā nānākhaṇe honti.
     Kathaṃ adhiṭṭhānaṭṭhena tayo vimokkhā nānākhaṇe honti?
     Aniccato manasikaronto animittavimokkhassa vasena cittaṃ adhiṭṭhāti, dukkhato manasikaronto appaṇihitavimokkhassa vasena cittaṃ adhiṭṭhāti, anattato manasikaronto suññatavimokkhassa vasena cittaṃ adhiṭṭhāti.
     Evaṃ adhiṭṭhānaṭṭhena tayo vimokkhā nānākhaṇe honti.
     Kathaṃ abhinīhāraṭṭhena tayo vimokkhā nānākhaṇe honti?
     Aniccato manasikaronto animittavimokkhassa vasena cittaṃ abhinīharati, dukkhato manasikaronto appaṇihitavimokkhassa vasena cittaṃ abhinīharati, anattato manasikaronto suññatavimokkhassa vasena cittaṃ abhinīharati.
     Evaṃ abhinīhāraṭṭhena tayo vimokkhā nānākhaṇe honti.
     Kathaṃ niyyānaṭṭhena tayo vimokkhā nānākhaṇe honti?
     Aniccato manasikaronto animittavimokkhassa vasena nirodhaṃ nibbānaṃ niyyāti,


[page 066]
66 Mahāvagge Vimokkhakathā
[... content straddling page break has been moved to the page above ...] dukkhato manasikaronto appaṇihitavimokkhassa vasena nirodhaṃ nibbānaṃ niyyāti, anattato manasikaronto suññatavimokkhassa vasena nirodhaṃ nibbānaṃ niyyāti.
     Evaṃ niyyānaṭṭhena tayo vimokkhā nānākhaṇe honti.
     Imehi catūh'; ākārehi tayo vimokkhā nānākhaṇe honti.
     Paṭis_I,V.42: Katamehi sattah'; ākārehi tayo vimokkhā ekakkhaṇe honti?
     Samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena.
     Kathaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti?
     ‘Aniccato manasikaronto nimittā muccatīti'; animitto vimokkho, ‘yato muccati tattha na paṇidahatīti'; appaṇihito vimokkho, ‘yattha na paṇidahati tena suñño'; ti suññato vimokkho, ‘yena suñño tena nimittena animitto'; ti animitto vimokkho.
     Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti.
     ‘Dukkhato manasikaronto paṇidhiyā muccatīti'; appaṇihito vimokkho, ‘yattha na paṇidahati tena suñño'; ti suññato vimokkho, ‘yena suñño tena nimittena animitto'; ti animitto vimokkho, ‘yena nimittena animitto tattha na paṇidahatīti'; appaṇihito vimokkho.
     Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti.


[page 067]
Mahāvagge Vimokkhakathā 67
     ‘Anattato manasikaronto abhinivesā muccatīti'; suññato vimokkho, ‘yena suñño tena nimittena animitto'; ti animitto vimokkho, ‘yena nimittena animitto tattha na paṇidahatīti'; appaṇihito vimokkho, ‘yattha na paṇidahati tena suñño'; ti suññato vimokkho.
     Evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti.
     Imehi sattah'; ākārehi tayo vimokkhā ekakkhaṇe honti.
     Paṭis_I,V.43: Atthi vimokkho, atthi mukhaṃ, atthi vimokkhamukhaṃ, atthi vimokkhapaccanīkaṃ, atthi vimokkhānulomaṃ, atthi vimokkhavivaṭṭanā, atthi vimokkhabhāvanā, atthi vimokkhapaṭippassaddhi.
     Katamo vimokkho? Suññato vimokkho, animitto vimokkho, appaṇihito vimokkho.
     Katamo suññato vimokkho?
     ‘Aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti'; suññato vimokkho, ‘dukkhānupassanāñāṇaṃ sukhato abhinivesā muccatīti'; suññato vimokkho, ‘anattānupassanāñāṇaṃ attato abhinivesā muccatīti'; suññato vimokkho, ‘nibbidānupassanāñāṇaṃ nandiyā abhinivesā muccatīti'; suññato vimokkho, ‘virāgānupassanāñāṇaṃ rāgato abhinivesā muccatīti'; suññato vimokkho, ‘nirodhānupassanāñāṇaṃ samudayato abhinivesā muccatīti'; suññato vimokkho, ‘paṭinissaggānupassanāñāṇaṃ ādānato abhinivesā muccatīti'; suññato vimokkho, ‘animittānupassanāñāṇaṃ nimittato abhinivesā muccatīti'; suññato vimokkho, ‘appaṇihitānupassanāñāṇaṃ paṇidhiyā abhinivesā muccatīti'; suññato vimokkho, ‘suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti'; suññato vimokkho.
     ‘Rūpe aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti'; suññato vimokkho . . . pe . . . ‘rūpe suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti'; suññato vimokkho, ‘vedanāya . . . pe . . . saññāya saṅkhāresu viññāṇe cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti'; suññato vimokkho . . . pe . . . ‘jarāmaraṇe suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti'; suññato vimokkho.


[page 068]
68 Mahāvagge Vimokkhakathā
     Ayaṃ suññato vimokkho.
     Paṭis_I,V.44: Katamo animitto vimokkho?
     ‘Aniccānupassanāñāṇaṃ niccato nimittā muccatīti'; animitto vimokkho, ‘dukkhānupassanāñāṇaṃ sukhato nimittā muccatīti'; animitto vimokkho, ‘anattānupassanāñāṇaṃ attato nimittā muccatīti'; animitto vimokkho, nibbidānupassanāñāṇaṃ nandiyā nimittā muccatīti'; animitto vimokkho, ‘virāgānupassanāñāṇaṃ rāgato nimittā muccatīti'; animitto vimokkho, ‘nirodhānupassanāñāṇaṃ samudayato nimittā muccatīti'; animitto vimokkho, ‘paṭinissaggānupassanāñāṇaṃ ādānato nimittā muccatīti'; animitto vimokkho, ‘animittānupassanāñāṇaṃ sabbanimittehi muccatīti'; animitto vimokkho, ‘appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti'; animitto vimokkho, ‘suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti'; animitto vimokkho.
     ‘Rūpe aniccānupassanāñāṇaṃ niccato nimittā muccatīti'; animitto vimokkho . . . pe . . . ‘rūpe animittānupassanāñāṇaṃ sabbanimittehi muccatīti'; animitto vimokkho, ‘rūpe appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti'; animitto vimokkho, ‘rūpe suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti'; animitto vimokkho, ‘vedanāya . . . pe . . . saññāya saṅkhāresu viññāṇe cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanāñāṇaṃ niccato nimittā muccatīti'; animitto vimokkho . . . pe . . . ‘jarāmaraṇe animittānupassanāñāṇaṃ sabbanimittehi muccatīti'; animitto vimokkho, ‘jarāmaraṇe appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti'; animitto vimokkho, ‘jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti'; animitto vimokkho.
     Ayaṃ animitto vimokkho.
     Paṭis_I,V.45: Katamo appaṇihito vimokkho?
     ‘Aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti appaṇihito vimokkho, ‘dukkhānupassanāñāṇaṃ sukhato.
paṇidhiyā muccatīti'; appaṇihito vimokkho, ‘anattānupassanāñāṇaṃ attato paṇidhiyā muccatīti'; appaṇihito vimokkho, ‘nibbidānupassanāñāṇaṃ nandiyā paṇidhiyā muccatīti'; appaṇihito vimokkho,


[page 069]
Mahāvagge Vimokkhakathā 69
[... content straddling page break has been moved to the page above ...] ‘virāgānupassanāñāṇaṃ rāgato paṇidhiyā muccatīti'; appaṇihito vimokkho, ‘nirodhānupassanāñāṇaṃ samudayato paṇidhiyā muccatīti'; appaṇihito vimokkho, ‘paṭinissaggānupassanāñāṇaṃ ādānato paṇidhiyā muccatīti'; appaṇihito vimokkho, ‘animittānupassanāñāṇaṃ nimittato muccatīti'; appaṇihito vimokkho, ‘appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti'; appaṇihito vimokkho, ‘suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti'; appaṇihito vimokkho.
     ‘Rūpe aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti'; appaṇihito vimokkho . . . pe . . . ‘rūpe animittānupassanāñāṇaṃ nimittato muccatīti'; appaṇihito vimokkho, ‘rūpe appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti'; appaṇihito vimokkho, ‘rūpe suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti'; appaṇihito vimokkho, ‘vedanāya . . . pe . . . saññāya saṅkhāresu viññāṇe cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti'; appaṇihito vimokkho . . . pe . . . ‘jarāmaraṇe animittānupassanāñāṇaṃ nimittato muccatīti'; appaṇihito vimokkho, ‘jarāmaraṇe appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti'; appaṇihito vimokkho, ‘jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti'; appaṇihito vimokkho.
     Ayaṃ vimokkho.
     Paṭis_I,V.46: Katamaṃ mukhaṃ? Ye tattha jātā anavajjā kusalā bodhipakkhiyā dhammā. Idaṃ mukhaṃ.
     Katamaṃ vimokkhamukhaṃ? Yaṃ tesaṃ dhammānaṃ ārammaṇaṃ nirodho nibbānaṃ. Idaṃ vimokkhamukhaṃ.
     Katamaṃ vimokkhapaccanīkaṃ? Tīṇi akusalamūlāni vimokkhapaccanīkāni, tīṇi duccaritāni vimokkhapaccanīkāni, sabbe pi akusalā dhammā vimokkhapaccanīkā. Idaṃ vimokkhapaccanīkaṃ.


[page 070]
70 Mahāvagge Vimokkhakathā
     Katamaṃ vimokkhānulomaṃ? Tīṇi kusalamūlāni vimokkhānulomāni, tīṇi sucaritāni vimokkhānulomāni, sabbe pi kusalā dhammā vimokkhānulomā. Idaṃ vimokkhānulomaṃ.
     Paṭis_I,V.47: Katamo vimokkhavivaṭṭo? Saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo saccavivaṭṭo.
     ‘Sañjānanto vivaṭṭatīti'; saññāvivaṭṭo, ‘cetayanto vivaṭṭatīti'; cetovivaṭṭo, ‘vijānanto vivaṭṭatīti'; cittavivaṭṭo, ‘ñāṇaṃ karonto vivaṭṭatīti'; ñāṇavivaṭṭo, ‘vossajjanto vivaṭṭatīti'; vimokkhavivaṭṭo, ‘tathaṭṭhena vivaṭṭatīti'; saccavimokkho.
     Yattha saññāvivaṭṭo tattha cetovivaṭṭo, yattha cetovivaṭṭo tattha saññāvivaṭṭo; yattha saññāvivaṭṭo cetovivaṭṭo tattha cittavivaṭṭo, yattha cittavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo; yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo tattha ñāṇavivaṭṭo, yattha ñāṇavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo; yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo tattha vimokkhavivaṭṭo, yattha vimokkhavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo; yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo tattha saccavivaṭṭo, yattha saccavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo.
     Ayaṃ vimokkhavivaṭṭo.
     Paṭis_I,V.48: Katamā vimokkhabhāvanā? Paṭhamassa jhānassa āsevanā bhāvanā bahulīkammaṃ, dutiyassa jhānassa āsevanā bhāvanā bahulīkammaṃ, tatiyassa jhānassa āsevanā bhāvanā bahulīkammaṃ, catutthassa jhānassa āsevanā bhāvanā bahulīkammaṃ, ākāsānañcāyatanasamāpattiyā āsevanā bhāvanā bahulīkammaṃ, viññāṇañcāyatanasamāpattiyā . . . pe . . . ākiñcaññāyatanasamāpattiyā . . . pe . . . nevasaññānāsaññāyatanasamāpattiyā āsevanā bhāvanā bahulīkammaṃ, sotāpattimaggassa āsevanā bhāvanā bahulīkammaṃ, sakadāgāmimaggassa . . . pe . . . anāgāmimaggassa . . . pe . . . Arahattamaggassa āsevanā bhāvanā bahulīkammaṃ.


[page 071]
Mahāvagge Vimokkhakathā 71
     Ayaṃ vimokkhabhāvanā.
     Katamā vimokkhapaṭippassaddhi? Paṭhamassa jhānassa paṭilābho vā vipāko vā, dutiyassa jhānassa paṭilābho vā vipāko vā, tatiyassa jhānassa paṭilābho vā vipāko vā, catutthassa jhānassa paṭilābho vā vipāko vā, ākāsānañcāyatanasamāpattiyā . . . pe . . . viññāṇañcāyatanasamāpattiyā . . . pe . . . ākiñcaññāyatanasamāpattiyā . . . pe . . . nevasaññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā, sotāpattimaggassa sotāpattiphalaṃ, sakadāgāmimaggassa sakadāgāmiphalaṃ, anāgāmimaggassa anāgāmiphalaṃ, Arahattamaggassa Arahattaphalaṃ.
     Ayaṃ vimokkhapaṭippassaddhīti.
Tatiyabhāṇavāraṃ
Vimokkhakathā.


[page 072]
72 Mahāvagge Gatikathā

                                    I
                         VI. MAHĀVAGGE GATIKATHĀ

     Paṭis_I,VI.1: GATISAMPATTIYĀ ñāṇasampayutte katinaṃ hetūnaṃ paccayā upapatti hoti? Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte katinaṃ hetūnaṃ paccayā upapatti hoti? Rūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti? Arūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti?
     Gatisampattiyā ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Rūpāvacarānaṃ devānaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Arūpāvacarānaṃ devānaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.
     Paṭis_I,VI.2: Gatisampattiyā ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? Kusalakammassa javanakkhaṇe tayo hetū kusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; tena vuccati kusalamūlapaccayā pi saṅkhārā. Nikantikkhaṇe dve hetū akusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; tena vuccati akusalamūlapaccayā pi saṅkhārā. Paṭisandhikkhaṇe tayo hetū abyākatā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; tena vuccati nāmarūpapaccayā pi viññāṇaṃ viññāṇapaccayā pi nāmarūpaṃ.
     Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti,


[page 073]
Mahāvagge Gatikathā 73
aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; paṭisandhikkhaṇe nāmañ ca rūpañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.
     Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; paṭisandhikkhaṇe pañc'; indriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; paṭisandhikkhaṇe nāmañ ca viññāṇañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.
     Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.
     Gatisampattiyā ñāṇasampayutte imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.
     Paṭis_I,VI.3: Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti?
Kusalakammassa javanakkhaṇe tayo hetū kusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; tena vuccati kusalamūlapaccayā pi saṅkhārā. Nikantikkhaṇe dve hetū akusalā, tasmiṃ khaṇe jātecetanāya sahajātapaccayā honti; tena vuccati akusalamūlapaccayā pi saṅkhārā. Paṭisandhikkhaṇe tayo hetū abyākatā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti;


[page 074]
74 Mahāvagge Gatikathā
[... content straddling page break has been moved to the page above ...] tena vuccati nāmarūpapaccayā pi viññāṇaṃ viññāṇapaccayā pi nāmarūpaṃ.
     Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; paṭisandhikkhaṇe nāmañ ca rūpañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.
     Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; paṭisandhikkhaṇe pañc'; indriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; paṭisandhikkhaṇe nāmañ ca viññāṇañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti
     Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.
     Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.
     Paṭis_I,VI.4: Rūpāvacarānaṃ devānaṃ katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti?
     Kusalakammassa javanakkhaṇe tayo hetū kusalā . . . pe . . . Rūpāvacarānaṃ devānaṃ imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.
     Arūpavacarānaṃ devānaṃ katamesam aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti?


[page 075]
Mahāvagge Gatikathā 75
[... content straddling page break has been moved to the page above ...] Kusalakammassa javanakkhaṇe tayo hetū kusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; tena vuccati kusalamūlapaccayā pi saṅkhārā. Nikantikkhaṇe dve hetū akusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; tena vuccati akusalamūlapaccayā pi saṅkhārā. Paṭisandhikkhaṇe tayo hetū abyākatā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; tena vuccati nāmarūpapaccayā pi viññāṇaṃ viññāṇapaccayā pi nāmarūpaṃ.
     Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; paṭisandhikkhaṇe pañc'; indriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; paṭisandhikkhaṇe nāmañ ca viññāṇañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.
     Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.
     Arūpavacarānaṃ devānaṃ imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti, hoti.
     Paṭis_I,VI.5: Gatisampattiyā ñāṇavippayutte katinaṃ hetūnaṃ paccayā upapatti hoti? Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte katinaṃ hetūnaṃ paccayā upapatti hoti? Rūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti? Arūpāvacarānaṃ devānaṃ katinaṃ hetūnaṃ paccayā upapatti hoti?
     Gatisampattiyā ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hoti. Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hoti.


[page 076]
76 Mahāvagge Gatikathā
[... content straddling page break has been moved to the page above ...] Rūpāvacarānaṃ devānaṃ channaṃ hetūnaṃ paccayā upapatti hoti. Arūpāvacarānaṃ devānaṃ channaṃ hetūnaṃ paccayā upapatti hoti.
     Paṭis_I,VI.6: Gatisampattiyā ñāṇavippayutte katamesaṃ channaṃ hetūnaṃ paccayā upapatti hoti? Kusalakammassa javanakkhaṇe dve hetū kusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; tena vuccati kusalamūlapaccayā pi saṅkhārā. Nikantikkhaṇe dve hetū akusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; tena vuccati akusalamūlapaccayā pi saṅkhārā. Paṭisandhikkhaṇe dve hetū abyākatā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; tena vuccati nāmarūpapaccayā pi viññāṇaṃ, viññāṇapaccayā pi nāmarūpaṃ.
     Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti; paṭisandhikkhaṇe nāmañ ca rūpañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti. Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, vippayuttapaccayā honti.
     Paṭisandhikkhaṇe cattāro dhammā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; paṭisandhikkhaṇe cattār'; indriyāni sahajātapaccayā honti, aññamaññapaccayā honti nissayapaccayā honti, sampayuttapaccayā honti; paṭisandhikkhaṇe dve hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; paṭisandhikkhaṇe nāmañ ca viññāṇañ ca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe ime dvādasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.


[page 077]
Mahāvagge Gatikathā 77
     Paṭisandhikkhaṇe ime chabbīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.
     Gatisampattiyā ñāṇavippayutte imesaṃ channaṃ hetūnaṃ paccayā upapatti hoti.
     Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte katamesaṃ channaṃ hetūnaṃ paccayā upapatti hoti?
     Kusalakammassa javanakkhaṇe dve hetū kusalā, tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti; tena vuccati kusalamūlapaccayā pi saṅkhārā . . . pe . . . Khattiyamahāsālānaṃ {brāhmaṇamahāsālānaṃ} gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte imesaṃ channaṃ hetūnaṃ paccayā upapatti hoti.
Gatikathā samattā.


[page 078]
78 Mahāvagge Kammakathā

                                    I
                        VII. MAHĀVAGGE KAMMAKATHĀ

     Paṭis_I,VII.1: AHOSI kammaṃ ahosi kammavipāko, ahosi kammaṃ nāhosi kammavipāko, ahosi kammaṃ atthi kammavipāko, ahosi kammaṃ n'; atthi kammavipāko, ahosi kammaṃ bhavissati kammavipāko, ahosi kammaṃ na bhavissati kammavipāko; atthi kammaṃ atthi kammavipāko, atthi kammaṃ n'; atthi kammavipāko, atthi kammaṃ bhavissati kammavipāko, atthi kammaṃ na bhavissati kammavipāko; bhavissati kammaṃ bhavissati kammavipāko, bhavissati kammaṃ na bhavissati kammavipāko.
     Ahosi kusalaṃ kammaṃ ahosi kusalassa kammassa vipāko, ahosi kusalaṃ kammaṃ nāhosi kusalassa kammassa vipāko, ahosi kusalaṃ kammaṃ atthi kusalassa kammassa vipāko, ahosi kusalaṃ kammaṃ n'; atthi kusalassa kammassa vipāko, ahosi kusalaṃ kammaṃ bhavissati kusalassa kammassa vipāko, ahosi kusalaṃ kammaṃ na bhavissati kusalassa kammassa vipāko; atthi kusalaṃ kammaṃ atthi kusalassa kammassa vipāko, atthi kusalaṃ kammaṃ n'; atthi kusalassa kammassa vipāko, atthi kusalaṃ kammaṃ bhavissati kusalassa kammassa vipāko, atthi kusalaṃ kammaṃ na bhavissati kusalassa kammassa vipāko; bhavissati kusalaṃ kammaṃ bhavissati kusalassa kammassa vipāko, bhavissati kusalaṃ kammaṃ na bhavissati kusalassa kammassa vipāko.
     Ahosi akusalaṃ kammaṃ ahosi akusalassa kammassa vipāko, ahosi akusalaṃ kammaṃ nāhosi akusalassa kammassa vipāko, ahosi akusalaṃ kammaṃ atthi akusalassa kammassa vipāko, ahosi akusalaṃ kammaṃ n'; atthi akusalassa kammassa vipāko, ahosi akusalaṃ kammaṃ bhavissati akusalassa kammassa vipāko, ahosi akusalaṃ kammaṃ na bhavissati akusalassa kammassa vipāko; atthi akusalaṃ kammaṃ atthi akusalassa kammassa vipāko,


[page 079]
Mahāvagge Kammakathā 79
[... content straddling page break has been moved to the page above ...] atthi akusalaṃ kammaṃ n'; atthi akusalassa kammassa vipāko, atthi akusalaṃ kammaṃ bhavissati akusalassa kammassa vipāko, atthi akusalaṃ kammaṃ na bhavissati akusalassa kammassa vipāko; bhavissati akusalaṃ kammaṃ bhavissati akusalassa kammassa vipāko, bhavissati akusalaṃ kammaṃ na bhavissati akusalassa kammassa vipāko.
     Paṭis_I,VII.2: Ahosi sāvajjaṃ kammaṃ . . . pe . . . ahosi anavajjaṃ kammaṃ . . . pe . . . ahosi kaṇhaṃ kammaṃ..
pe . . . ahosi sukkaṃ kammaṃ . . . pe . . . ahosi sukhudrayaṃ kammaṃ . . . pe . . . ahosi dukkhudrayaṃ kammaṃ . . . pe . . . ahosi sukhavipākaṃ kammaṃ . . . pe . . . ahosi dukkhavipākaṃ kammaṃ ahosi dukkhavipākassa kammassa vipāko, ahosi dukkhavipākaṃ kammaṃ nāhosi dukkhavipākassa kammassa vipāko, ahosi dukkhavipākaṃ kammaṃ atthi dukkhavipākassa kammassa vipāko, ahosi dukkhavipākaṃ kammaṃ n'; atthi dukkhavipākassa kammassa vipāko, ahosi dukkhavipākaṃ kammaṃ bhavissati dukkhavipākassa kammassa vipāko, ahosi dukkhavipākaṃ kammaṃ na bhavissati dukkhavipākassa kammassa vipāko; atthi dukkhavipākaṃ kammaṃ atthi dukkhavipākassa kammassa vipāko, atthi dukkhavipākaṃ kammaṃ n'; atthi dukkhavipākassa kammassa vipāko, atthi dukkhavipākaṃ kammaṃ bhavissati dukkhavipākassa kammassa vipāko, atthi dukkhavipākaṃ kammaṃ na bhavissati dukkhavipākassa kammassa vipāko; bhavissati dukkhavipākaṃ kammaṃ bhavissati dukkhavipākassa kammassa vipāko, bhavissati dukkhavipākaṃ kammaṃ na bhavissati dukkhavipākassa kammassa vipāko ti.
Kammakathā.


[page 080]
80 Mahāvagge Vipallāsakathā

                                    I
                     VIII. MAHĀVAGGE VIPALLĀSAKATHĀ
                            PARIPUṆṆANIDĀNĀNI

     Paṭis_I,VIII.1: CATTĀRO 'me Bhikkhave saññāvipallāsā cittavipallāsā diṭṭhivipallāsā. Katame cattāro?
     Anicce Bhikkhave ‘niccan'; ti saññāvipallāso cittavipallāso diṭṭhivipallāso, dukkhe Bhikkhave ‘sukhan'; ti saññāvipallāso cittavipallāso diṭṭhivipallāso, anattani Bhikkhave ‘attā'; ti saññāvipallāso cittavipallāso diṭṭhivipallāso, asubhe Bhikkhave ‘subhan'; ti saññāvipallāso cittavipallāso diṭṭhivipallāso.
     Ime kho Bhikkhave cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.
     Paṭis_I,VIII.2: Cattāro 'me Bhikkhave na-saññāvipallāsā na-cittavipallāsā na-diṭṭhivipallāsā. Katame cattāro?
     Anicce Bhikkhave ‘aniccan'; ti na-saññāvipallāso na-cittavipallāso na-diṭṭhivipallāso, dukkhe Bhikkhave ‘dukkhan'; ti na-saññāvipallāso na-cittavipallāso na-diṭṭhivipallāso, anattani Bhikkhave ‘anattā'; ti na-saññāvipallāso na-cittavipallāso na-diṭṭhivipallāso, asubhe Bhikkhave ‘asubhan'; ti na-saññāvipallāso na-cittavipallāso na-diṭṭhivipallāso.
     Ime kho Bhikkhave cattāro na-saññāvipallāsā na-cittavipallāsā na-diṭṭhivipallāsā.
     Anicce niccasaññino dukkhe ca dukkhasaññino
     anattani ca ‘attā'; ti asubhe subhasaññino,
     micchādiṭṭhigatā sattā khittacittā visaññino


[page 081]
Mahāvagge Vipallāsakathā 81
     te yogayuttā Mārassa ayogakkhemagāmino
     sattā gacchanti saṃsāraṃ jātimaraṇagāmino,
     yadā ca Buddhā lokasmiṃ uppajjanti pabhaṅkarā,
     te imaṃ dhammaṃ pakāsenti dukkhūpasamagāminaṃ,
     tesaṃ sutvāna sappaññā sacittaṃ paccaladdhuṃ te,
     aniccaṃ aniccato dakkhuṃ dukkhamaddakkhuṃ dukkhato
     anattani ‘anattā'; ti asubhaṃ asubhataddasuṃ
     sammādiṭṭhisamādānā sabbadukkhaṃ upaccagun ti.
     Ime cattāro vipallāsā diṭṭhisampannassa puggalassa pahīnā appahīnā ti. Keci pahīnā, keci appahīnā. Anicce ‘niccan'; ti saññāvipallāso cittavipallāso diṭṭhivipallāso pahīno; dukkhe ‘sukhan'; ti saññā uppajjati, cittaṃ uppajjati, diṭṭhivipallāso pahīno; anattani ‘attā'; ti saññāvipallāso cittavipallāso diṭṭhivipallāso pahīno; asubhe ‘subhan'; ti saññā uppajjati, cittaṃ uppajjati, diṭṭhivipallāso pahīno.
     Dvīsu vatthūsu cha vipallāsā pahīnā; dvīsu vatthūsu dve vipallāsā pahīnā, cattāro vipallāsā appahīnā; catūsu vatthūsu aṭṭha vipallāsā pahīnā, cattāro vipallāsā appahīnā ti.
Vipallāsakathā.


[page 082]
82 Maggakathā

                                    I
                             IX. MAGGAKATHĀ

     Paṭis_I,IX.1: ‘MAGGO'; ti. Ken'; aṭṭhena maggo?
     Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā pahānāya maggo c'; eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c'; eva hetu ca, kilesānaṃ pariyādānāya maggo c'; eva hetu ca, paṭivedhādivisodhanāya maggo c'; eva hetu ca, cittassa adhiṭṭhānāya maggo c'; eva hetu ca, cittassa vodānāya maggo c'; eva hetu ca, visesādhigamāya maggo c'; eva hetu ca, uttaripaṭivedhāya maggo c'; eva hetu ca, saccābhisamayāya maggo c'; eva hetu ca, nirodhe patiṭṭhāpanāya maggo c'; eva hetu ca; abhiropanaṭṭhena sammāsaṅkappo micchāsaṅkappassa pahānāya maggo c'; eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c'; eva hetu ca, kilesānaṃ pariyādānāya maggo c'; eva hetu ca, paṭivedhādivisodhanāya maggo c'; eva hetu ca, cittassa adhiṭṭhānāya maggo c'; eva hetu ca, cittassa vodānāya maggo c'; eva hetu ca, visesādhigamāya maggo c'; eva hetu ca, uttaripaṭivedhāya maggo c'; eva hetu ca, saccābhisamayāya maggo c'; eva hetu ca, nirodhe patiṭṭhāpanāya maggo c'; eva hetu ca; pariggahaṭṭhena sammāvācā micchāvācāya pahānāya maggo c'; eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c'; eva hetu ca, kilesānaṃ pariyādānāya maggo c'; eva hetu ca, paṭivedhādivisodhanāya maggo c'; eva hetu ca, cittassa adhiṭṭhānāya maggo c'; eva hetu ca, cittassa vodānāya maggo c'; eva hetu ca, visesādhigamāya maggo c'; eva hetu ca, uttaripaṭivedhāya maggo c'; eva hetu ca.


[page 083]
Maggakathā 83
saccābhisamayāya maggo c'; eva hetu ca, nirodhe patiṭṭhāpanāya maggo c'; eva hetu ca; samuṭṭhānaṭṭhena sammākammanto micchākammantassa pahānāya maggo c'; eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c'; eva hetu ca, kilesānaṃ pariyādānāya maggo c'; eva hetu ca, paṭivedhādivisodhanāya maggo c'; eva hetu ca, cittassa adhiṭṭhānāya maggo c'; eva hetu ca, cittassa vodānāya maggo c'; eva hetu ca, visesādhigamāya maggo c'; eva hetu ca, uttaripaṭivedhāya maggo c'; eva hetu ca, saccābhisamayāya maggo c'; eva hetu ca, nirodhe patiṭṭhāpanāya maggo c'; eva hetu ca; vodānaṭṭhena sammā-ājīvo micchāājīvassa pahānāya maggo c'; eva hetu ca . . . pe . . . paggahaṭṭhena sammāvāyāmo micchāvāyāmassa pahānāya maggo c'; eva hetu ca . . . pe . . . uppaṭṭhānaṭṭhena sammāsati micchāsatiyā pahānāya maggo c'; eva hetu ca . . . pe . . . avikkhepaṭṭhena sammāsamādhi micchāsamādhissa pahānāya maggo c'; eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c'; eva hetu ca, kilesānaṃ pariyādānāya maggo c'; eva hetu ca, paṭivedhādivisodhanāya maggo c'; eva hetu ca, cittassa adhiṭṭhānāya maggo c'; eva hetu ca, cittassa vodānāya maggo c'; eva hetu ca, visesādhigamāya maggo c'; eva hetu ca, uttaripaṭivedhāya maggo c'; eva hetu ca, saccābhisamayāya maggo c'; eva hetu ca, nirodhe patiṭṭhāpanāya maggo c'; eva hetu ca.
     Paṭis_I,IX.2: Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi oḷārikassa kāmarāgasaññojanassa paṭighasaññojanassa oḷārikassa kāmarāgānusayassa paṭighānusayassa pahānāya maggo c'; eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c'; eva hetu ca, kilesānaṃ pariyādānāya maggo c'; eva hetu ca, paṭivedhādivisodhanāya maggo c'; eva hetu ca, cittassa adhiṭṭhānāya maggo c'; eva hetu ca, cittassa vodānāya maggo c'; eva hetu ca, visesādhigamāya maggo c'; eva hetu ca, uttaripaṭivedhāya maggo c'; eva hetu ca, saccābhisamayāya maggo c'; eva hetu ca, nirodhe patiṭṭhāpanāya maggo c'; eva hetu ca.
     Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi aṇusahagatassa kāmarāgasaññojanassa paṭighasaññojanassa aṇusahagatassa kāmarāgānusayassa paṭighānusayassa pahānāya maggo c'; eva hetu ca,


[page 084]
84 Maggakathā
[... content straddling page break has been moved to the page above ...] sahajātānaṃ dhammānaṃ upatthambhanāya maggo c'; eva hetu ca, kilesānaṃ pariyādānāya maggo c'; eva hetu ca, paṭivedhādivisodhanāya maggo c'; eva hetu ca, cittassa adhiṭṭhānāya maggo c'; eva hetu ca, cittassa vodānāya maggo c'; eva hetu ca, visesādhigamāya maggo c'; eva hetu ca, uttaripaṭivedhāya, maggo c'; eva hetu ca, saccābhisamayāya maggo c'; eva hetu ca, nirodhe patiṭṭhāpanāya maggo c'; eva hetu ca.
     Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi rūparāgassa arūparāgassa mānassa uddhaccassa avijjāya mānānusayassa bhavarāgānusayassa avijjānusayassa pahānāya maggo c'; eva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo c'; eva hetu ca, kilesānaṃ pariyādānāya maggo c'; eva hetu ca, paṭivedhādivisodhanāya maggo c'; eva hetu ca, cittassa adhiṭṭhānāya maggo c'; eva hetu ca, cittassa vodānāya maggo c'; eva hetu ca, visesādhigamāya maggo c'; eva hetu ca, uttaripaṭivedhāya maggo c'; eva hetu ca, saccābhisamayāya maggo c'; eva hetu ca, nirodhe patiṭṭhāpanāya maggo c'; eva hetu ca.
     Paṭis_I,IX.3: Dassanamaggo sammādiṭṭhi, abhiropanamaggo sammāsaṅkappo, pariggahamaggo sammāvācā, vodānamaggo sammā-ājīvo, paggahamaggo sammāvāyāmo, upaṭṭhānamaggo sammāsati, avikkhepamaggo sammāsamādhi; upaṭṭhanamaggo satisambojjhaṅgo, pavicayamaggo dhanamavicayasambojjhaṅgo, paggahamaggo viriyasambojjhaṅgo, pharaṇamaggo pītisambojjhaṅgo, upasamamaggo passaddhisambojjhaṅgo, avikkhepamaggo samādhisambojjhaṅgo, paṭisaṅkhānamaggo upekkhāsambojjhaṅgo; assaddhiye akampiyamaggo saddhābalaṃ, kosajje akampiyamaggo viriyabalaṃ, pamāde akampiyamaggo satibalaṃ, uddhacce akampiyamaggo samādhibalaṃ, avijjāya akampiyamaggo paññābalaṃ; adhimokkhamaggo saddhindriyaṃ, paggahamaggo viriyindriyaṃ, upaṭṭhānamaggo satindriyaṃ,


[page 085]
Maggakathā 85
[... content straddling page break has been moved to the page above ...] avikkhepamaggo samādhindriyaṃ, dassanamaggo paññindriyaṃ. Ādhipateyyaṭṭhena indriyaṃ maggo, akampiyaṭṭhena balaṃ maggo, niyyānaṭṭhena bojjhaṅgo maggo; hetuṭṭhena maggo, upaṭṭhānaṭṭhena satipaṭṭhānā maggo, padahaṭṭhena sammappadhānā maggo, ijjhanaṭṭhena iddhipādā maggo, tathaṭṭhena saccāni maggo, avikkhepaṭṭhena samatho maggo, anupassanaṭṭhena vipassanā maggo, ekarasaṭṭhena samathavipassanā maggo, anativattanaṭṭhena yuganandhā maggo; saṃvaraṭṭhena sīlavisuddhi maggo, avikkhepaṭṭhena cittavisuddhi maggo, dassanaṭṭhena diṭṭhivisuddhi maggo; muttaṭṭhena vimokkho maggo, paṭivedhaṭṭhena vijjā maggo, pariccāgaṭṭhena vimutti maggo, samucchedaṭṭhena khaye ñāṇaṃ maggo; chando mūlaṭṭhena maggo, manasikāro samuṭṭhānaṭṭhena maggo, phasso samodhānaṭṭhena maggo, vedanā samosaraṇaṭṭhena maggo, samādhi samukhaṭṭhena maggo, sati ādhipateyyaṭṭhena maggo, paññā taduttaraṭṭhena maggo, vimutti sāraṭṭhena maggo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo ti.
Maggakathā.


[page 086]
86 Mahāvagge Maṇḍapeyyakathā

                                    I
                      X. MAHĀVAGGE MAṆḌAPEYYAKATHĀ

     Paṭis_I,X.1: MAṆḌAPEYYAṂ idaṃ Bhikkhave brahmacariyaṃ satthari sammukhībhūte. Tividho maṇḍo satthari sammukhībhūtā -- desanāmaṇḍo paṭiggahamaṇḍo brahmacariyamaṇḍo.
     Katamo desanāmaṇḍo?
     Catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānikammaṃ, catunnaṃ satipaṭṭhānānaṃ . . . pe . . . catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānikammaṃ. Ayaṃ desanāmaṇḍo.
     Katamo paṭiggahamaṇḍo?
     Bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā, ye va pan'; aññe pi keci viññātāro.
     Ayaṃ paṭiggahamaṇḍo.
     Katamo brahmacariyamaṇḍo?
     Ayaṃ eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ -- sammādiṭṭhi sammāsaṅkappo sammāvacā sammākammanto sammā- ājīvo sammāvāyāmo sammāsati sammāsamādhi.
Ayaṃ brahmacariyamaṇḍo.
     Paṭis_I,X.2: ‘Adhimokkhamaṇḍo saddhindriyaṃ assaddhiyaṃ kasaṭo, assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhindriyassa adhimokkhamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ;


[page 087]
Mahāvagge Maṇḍapeyyakathā 87
[... content straddling page break has been moved to the page above ...] ‘paggahamaṇḍo viriyindriyaṃ kosajjaṃ kasaṭo, kosajjaṃ kasaṭaṃ chaḍḍetvā viriyindriyassa paggahamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘upaṭṭhānamaṇḍo satindriyaṃ pamādo kasaṭo, pamādaṃ kasaṭaṃ chaḍḍetvā satindriyassa upaṭṭhānamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘avikkhepamaṇḍo samādhindriyaṃ uddhaccaṃ kasaṭo, uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhindriyassa avikkhepamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘dassanamaṇḍo paññindriyaṃ avijjā kasaṭo, avijjaṃ kasaṭaṃ chaḍḍetvā paññindriyassa dassanamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ.
     ‘Assaddhiye akampiyamaṇḍo saddhābalaṃ assaddhiyaṃ kasaṭo, assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhābalassa assaddhiye akampiyamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘kosajje akampiyamaṇḍo viriyabalaṃ kosajjaṃ kasaṭo, kosajjaṃ kasaṭaṃ chaḍḍetvā viriyabalassa kosajje akampiyamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘pamāde akampiyamaṇḍo satibalaṃ pamādo kasaṭo, pamādaṃ kasaṭaṃ chaḍḍetvā satibalassa pamāde akampiyamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘uddhacce akampiyamaṇḍo samādhibalaṃ uddhaccaṃ kasato, uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhibalassa uddhacce akampiyamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘avijjāya akampiyamaṇḍo paññābalaṃ avijjā kasaṭo, avijjaṃ kasaṭaṃ chaḍḍetvā paññābalassa avijjāya akampiyamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ
     ‘Upaṭṭhānamaṇḍo satisambojjhaṅgo pamādo kasaṭo, pamādaṃ kasataṃ chaḍḍetvā satisambojjhaṅgassa upaṭṭhānamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; pavicayamaṇḍo dhammavicayasambojjhaṅgo avijjā kasaṭo, avijjaṃ kasaṭaṃ chaddetvā dhammavicayasambojjhaṅgassa pavicayamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘paggahamaṇḍo viriyasambojjhaṅgo kosajjaṃ kasaṭo, kosajjaṃ kasaṭaṃ chaḍḍetvā viriyasambojjhaṅgassa paggahamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘pharaṇamaṇḍo pītisambojjhaṅgo pariḷāho kasaṭo, pariḷāhaṃ kasaṭaṃ chaḍḍetvā pītisambojjhaṅgassa pharaṇamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘upasamamaṇḍo passaddhisambojjhaṅgo duṭṭhullaṃ kasaṭo,


[page 088]
88 Mahāvagge Maṇḍapeyyakathā
[... content straddling page break has been moved to the page above ...] duṭṭhullaṃ kasaṭaṃ chaḍḍetvā passaddhisambojjhaṅgassa upasamamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘avikkhepamaṇḍo samādhisambojjhaṅgo uddhaccaṃ kasaṭo, uddhaccaṃ kasaṭaṃ chaḍḍetvā samādhisambojjhaṅgassa avikkhepamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo appaṭisaṅkhānaṃ kasaṭo, appaṭisaṅkhānaṃ kasaṭaṃ chaḍḍetvā upekkhāsambojjhaṅgassa paṭisaṅkhānamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘dassanamaṇḍo sammādiṭṭhi micchādiṭṭhi kasaṭo, micchādiṭṭhiṃ kasaṭaṃ chaḍḍetvā sammādiṭṭhiyā dassanamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘abhiropanamaṇḍo sammāsaṅkappo micchāsaṅkappo kasaṭo, micchāsaṅkappaṃ kasaṭaṃ chaḍḍetvā sammāsaṅkappassa abhiropanamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘pariggahamaṇḍo sammāvācā micchāvācā kasaṭo, micchāvācaṃ kasaṭaṃ chaḍḍetvā sammāvācāya pariggahamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘samuṭṭhānamaṇḍo sammākammanto micchākammanto kasaṭo, micchākammantaṃ kasaṭaṃ chaḍḍetvā sammākammantassa samuṭṭhānamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘vodānamaṇḍo sammā-ājīvo micchā-ājīvo kasaṭo, micchā-ājīvaṃ kasaṭaṃ chaḍḍetvā sammā-ājīvassa vodānamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘paggahamaṇḍo sammāvāyāmo micchāvāyāmo kasaṭo, micchāvāyāmaṃ kasaṭaṃ chaḍḍetvā sammāvāyāmassa paggahamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘upaṭṭhānamaṇḍo sammāsati micchāsati kasaṭo, micchāsatiṃ kasataṃ chaḍḍetvā sammāsatiyā upaṭṭhānamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ; ‘avikkhepamaṇḍo sammāsamādhi micchāsamādhi kasaṭo, micchāsamādhiṃ kasaṭaṃ chaḍḍetvā sammāsamādhissa avikkhepamaṇḍaṃ pivatīti'; maṇḍapeyyaṃ.
     Paṭis_I,X.3: Atthi maṇḍo, atthi peyyaṃ, atthi kasaṭo.
     Adhimokkhamaṇḍo saddhindriyaṃ assaddhiyaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; paggahamaṇḍo viriyindriyaṃ kosajjaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso,


[page 089]
Mahāvagge Maṇḍapeyyakathā 89
[... content straddling page break has been moved to the page above ...] idaṃ peyyaṃ; upaṭṭhānamaṇḍo satindriyaṃ pamādo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; avikkhepamaṇḍo samādhindriyaṃ uddhaccaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; dassanamaṇḍo paññindriyaṃ avijjā kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ.
     Assaddhiye akampiyamaṇḍo saddhābalaṃ assaddhiyaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; kosajje akampiyamaṇḍo viriyabalaṃ kosajjaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; pamāde akampiyamaṇḍo satibalaṃ pamādo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; uddhacce akampiyamaṇḍo samādhibalaṃ uddhaccaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; avijjāya akampiyamaṇḍo paññābalaṃ avijjā kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ.
     Upaṭṭhānamaṇḍo satisambojjhaṅgo pamādo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; pavicayamaṇḍo dhammavicayasambojjhaṅgo avijjā kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; paggahamaṇḍo viriyasambojjhaṅgo kosajjaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; pharaṇamaṇḍo pītisambojjhaṅgo pariḷāho kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; upasamamaṇḍo passaddhisambojjhaṅgo duṭhullaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; avikkhepamaṇḍo samādhisambojjhaṅgo uddhaccaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo appaṭisaṅkhānaṃ kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ.
     Dassanamaṇḍo sammādiṭṭhi micchādiṭṭhi kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; abhiropanamaṇḍo sammāsaṅkappo micchāsaṅkappo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; pariggahamaṇḍo sammāvācā micchāvācā kasaṭo, yo tattha attharaso dhammaraso vimuttiraso,


[page 090]
90 Mahāvagge Maṇḍapeyyakathā
[... content straddling page break has been moved to the page above ...] idaṃ peyyaṃ; samuṭṭhānamaṇḍo sammākammanto micchākammanto kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; vodānamaṇḍo sammā-ājīvo micchā-ājīvo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; paggahamaṇḍo sammāvāyāmo micchāvāyāmo kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; upaṭṭhānamaṇḍo sammāsati micchāsati kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ; avikkhepamaṇḍo sammāsamādhi micchāsamādhi kasaṭo, yo tattha attharaso dhammaraso vimuttiraso, idaṃ peyyaṃ.
     Paṭis_I,X.4: Dassanamaṇḍo sammādiṭṭhi, abhiropanamaṇḍo sammāsaṅkappo, pariggahamaṇḍo sammāvācā, samuṭṭhānamaṇḍo sammākammanto, vodānamaṇḍo sammā-ājīvo, paggahamaṇḍo sammāvāyāmo, upaṭṭhānamaṇḍo sammāsati, avikkhepamaṇḍo sammāsamādhi; upaṭṭhānamaṇḍo satisambojjhaṅgo, pavicayamaṇḍo dhammavicayasambojjhaṅgo, paggahamaṇḍo viriyasambojjhaṅgo, pharaṇamaṇḍo pītisambojjhaṅgo, upasamamaṇḍo passaddhisambojjhaṅgo, avikkhepamaṇḍo samādhisambojjhaṅgo, paṭisaṅkhānamaṇḍo upekkhāsambojjhaṅgo; assaddhiye akampiyamaṇḍo saddhābalaṃ, kosajje akampiyamaṇḍo viriyabalaṃ, pamāde akampiyamaṇḍo satibalaṃ, uddhacce akampiyamaṇḍo samādhibalaṃ, avijjāya akampiyamaṇḍo paññābalaṃ; adhimokkhamaṇḍo saddhindriyaṃ, paggahamaṇḍo viriyindriyaṃ, upaṭṭhānamaṇḍo satindriyaṃ, avikkhepamaṇḍo samādhindriyaṃ, dassanamaṇḍo paññindriyaṃ.
     Ādhipateyyaṭṭhena indriyaṃ maṇḍo, akampiyaṭṭhena balaṃ maṇḍo, niyyānaṭṭhena bojjhaṅgo maṇḍo, hetuṭṭhena maggo maṇḍo, upaṭṭhānaṭṭhena satipaṭṭhānā maṇḍo, padahanaṭṭhena sammappadhānā maṇḍo, ijjhanaṭṭhena iddhipādā maṇḍo; avikkhepaṭṭhena samatho maṇḍo, anupassanaṭṭhena vipassanā maṇḍo, ekarasaṭṭhena samathavipassanā maṇḍo, anativattanaṭṭhena yuganandhā maṇḍo; saṃvaraṭṭhena sīlavisuddhi maṇḍo, avikkhepaṭṭhena cittavisuddhi maṇḍo, dassanaṭṭhena diṭṭhivisuddhi maṇḍo; muttaṭṭhena vimokkho maṇḍo,


[page 091]
Mahāvagge Maṇḍapeyyakathā 91
[... content straddling page break has been moved to the page above ...] paṭivedhaṭṭhena vijjā maṇḍo, pariccāgaṭṭhena vimutti maṇḍo, samucchedaṭṭhena khaye ñāṇaṃ maṇḍo, paṭipassaddhaṭṭhena anuppāde ñāṇaṃ maṇḍo. Chando mūlaṭṭhena maṇḍo, manasikāro samuṭṭhānaṭṭhena maṇḍo, phasso samodhānaṭṭhena maṇḍo, vedanā samosaraṇaṭṭhena maṇḍo, samādhi pamukhaṭṭhena maṇḍo, sati ādhipateyyaṭṭhena naṇḍo, paññā taduttaraṭṭhena maṇḍo, vimutti sāraṭṭhena maṇḍo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maṇḍo ti.
Maṇḍapeyyakathā niṭṭhitā.
Bhāṇavāraṃ.
Mahāvaggo paṭhamo.
Tassa vaggassa udānaṃ bhavati.
Ñāṇa diṭṭhi ca assāsā
Indriya vimokkha pañcamā
Gati kamma vipallāsā
Maggo maṇḍena te dasā ti.

     Esanikāyavaro ṭhapito asamo paṭhamo pavaro varo ca vaggo ti.


[page 092]
92 Yuganandhavagge Yuganandhakathā

                                   II
                             YUGANANDHAVAGGO
                           I. YUGANANDHAKATHĀ

     Paṭis_II,I.1: EVAṂ me sutaṃ.
     Ekaṃ samayaṃ āyasmā Ānando Kosambiyaṃ viharati Ghosītārāme. Tatra kho āyasmā Ānando bhikkhū āmantesi. ‘Āvuso Bhikkhave'; ti. ‘Āvuso'; ti kho te bhikkhū āyasmato Ānandassa paccassosuṃ. Āyasmā Ānando etad avoca -- ‘Yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike Arahattapattiṃ byākaroti, sabbaso catūhi maggehi etesaṃ vā aññatarena. Katamehi catūhi?
     Idh'; āvuso bhikkhu samathapubbaṅgamaṃ vipassanaṃ bhāveti, tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti, tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantihonti.
     Puna ca paraṃ āvuso bhikkhu vipassanāpubbaṅgamaṃ samathaṃ bhāveti, tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti; tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantihonti.
     Puna ca paraṃ āvuso bhikkhu samathavipassanaṃ yuganandhaṃ bhāveti, tassa samathavipassanaṃ yuganandhaṃ bhāvayato maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti; tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti,


[page 093]
Yuganandhavagge Yuganandhakathā 93
[... content straddling page break has been moved to the page above ...] anusayā byantihonti.
     Puna ca paraṃ āvuso bhikkhuno dhammuddhaccaviggahitaṃ mānasaṃ hoti. So āvuso samayo, yan taṃ cittaṃ ajjhattañ ñeva santiṭṭhati sannisīdati, ekodi hoti samādhiyati; tassa maggo sañjāyati. So taṃ maggaṃ āsevati bhāveti bahulīkaroti, tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantihonti.
Yo hi koci āvuso bhikkhu vā bhikkhunī vā mama santike Arahattapattiṃ byākaroti, sabbaso imehi catūhi maggehi etesaṃ vā aññatarenāti.
     Paṭis_II,I.2: Kathaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti?
Nekkhammavasena cittassa ekaggatā avikkhepo samādhi, tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā. Iti paṭhamaṃ samatho, pacchā vipassanā; tena vuccati -- samathapubbaṅgamaṃ vipassanaṃ bhāveti.
     ‘Bhavetīti'. Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.
     ‘Maggo sañjāyatīti'. Kathaṃ maggo sañjāyati? Dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiropanaṭṭhena sammāsaṅkappo maggo sañjayāti, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammā-ājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhanaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo sañjāyati.
     ‘So taṃ maggaṃ āsevati bhāveti bahulīkarotīti'.
     ‘Āsevatīti'. Kathaṃ āsevati? Āvajjanto āsevati, jānanto āsevati, passanto āsevati, paccavekkhanto āsevati,


[page 094]
94 Yuganandhavagge Yuganandhakathā
cittaṃ adhiṭṭhahanto āsevati; saddhāya adhimuccanto āsevati, viriyaṃ paggaṇhanto āsevati, satiṃ upaṭṭhapento āsevati, cittaṃ samādahanto āsevati, paññāya pajānanto āsevati; abhiññeyyaṃ abhijānanto āsevati, pariññeyyaṃ parijānanto āsevati, pahātabbaṃ pajahanto āsevati, bhāvetabbaṃ bhāvento āsevati, sacchikātabbaṃ sacchikaronto āsevati. Evaṃ āsevati.
     ‘Bhāvetīti'. Kathaṃ bhāveti? Āvajjanto bhāveti, jānanto bhāveti, passanto bhāveti, paccavekkhanto bhāveti, cittaṃ adhiṭṭhahanto bhāveti; saddhāya adhimuccanto bhāveti, viriyaṃ paggaṇhanto bhāveti, satiṃ upaṭṭhapento bhāveti, cittaṃ samādahanto bhāveti, paññāya pajānanto bhāveti; abhiññeyyaṃ abhijānanto bhāveti, pariññeyyaṃ parijānanto bhāveti, pahātabbaṃ pajahanto bhāveti, bhāvetabbaṃ bhāvento bhāveti, sacchikātabbaṃ sacchikaronto bhāveti. Evaṃ bhāveti.
     ‘Bahulīkarotīti'. Kathaṃ bahulīkaroti? Āvajjanto bahulīkaroti, jānanto bahulīkaroti, passanto bahulīkaroti, paccavekkhanto bahulīkaroti, cittaṃ adhiṭṭhahanto bahulīkaroti; saddhāya adhimuccanto bahulīkaroti, viriyaṃ paggaṇhanto bahulīkaroti, satiṃ upaṭṭhapento bahulīkaroti, cittaṃ samādahanto bahulīkaroti, paññāya pajānanto bahulīkaroti; abhiññeyyaṃ abhijānanto bahulīkaroti, pariññeyyaṃ parijānanto bahulīkaroti, pahātabbaṃ pajahanto bahulīkaroti, bhāvetabbaṃ bhāvento bahulīkaroti, sacchikātabbaṃ sacchikaronto bahulīkaroti. Evaṃ bahulīkaroti.
     ‘Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantihontīti'. Kathaṃ saññojanāni pahīyanti, anusayā byantihonti?
     Sotāpattimaggena sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso, imāni tīṇi saññojanāni pahīyanti; diṭṭhānusayo {vicikicchānusayo}, ime dve anusayā byantihonti.
     Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ, imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo, ime dve anusayā byantihonti.
     Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ,


[page 095]
Yuganandhavagge Yuganandhakathā 95
[... content straddling page break has been moved to the page above ...] imāni dve saññojanāni pahīyanti, aṇusahagato kāmarāganusayo paṭighānusayo, ime dve anusayā byantihonti. Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā -- imāni pañca saññojanāni pahīyanti, mānānusayo bhavarāgānusayo avijjānusayo -- ime tayo anusayā byantihonti. Evaṃ saññojanāni pahīyanti, anusayā byantihonti.
     Paṭis_II,I.3: Abyāpādavasena cittassa ekaggatā avikkhepo samādhi, ālokasaññāvasena cittassa ekaggatā avikkhepo samādhi . . . pe . . . paṭinissaggānupassī assāsavasena, paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samādhi, tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā. Iti paṭhamaṃ samatho, pacchā vipassanā; tena vuccati -- samathapubbaṅgamaṃ vipassanaṃ bhāveti.
     ‘Bhāvetīti'. Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.
     ‘Maggo sañjāyatīti'. Kathaṃ maggo sañjāyati? Dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiropanaṭṭhena sammāsaṅkappo maggo sañjāyati . . . pe . . . avikkhepaṭṭhena sammāsamādhi maggo sañjāyati. Evaṃ maggo sañjāyati.
     ‘So taṃ maggaṃ āsevati bhāveti bahulīkarotīti'.
‘Āsevatīti'. Kathaṃ āsevati? Āvajjanto āsevati, jānanto āsevati . . . pe . . . sacchikātabbaṃ sacchikaronto āsevati.
Evaṃ āsevati.
     ‘Bhāvetīti'. Kathaṃ bhāveti? Āvajjanto bhāveti.
jānanto bhāveti . . . pe . . . sacchikātabbaṃ sacchikaronto bhāveti. Evaṃ bhāveti.
     ‘Bahulīkarotīti'. Kathaṃ bahulīkaroti? Āvajjanto bahulīkaroti, jānanto bahulīkaroti . . . pe . . . sacchikātabbaṃ sacchikaronto bahulīkaroti. Evaṃ bahulīkaroti.
     ‘Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantihontīti'. Kathaṃ saññojanāni pahīyanti, anusayā byantihonti?


[page 096]
96 Yuganandhavagge Yuganandhakathā
     Sotāpattimagena sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso, imāni tīṇi saññojanāni pahīyanti; diṭṭhānusayo {vicikicchānusayo}, ime dve anusayā byantihonti.
     Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ, imāni dve saññojanāni pahīyanti, oḷāriko kāmarāgānusayo paṭighānusayo, ime dve anusayā byantihonti.
     Anāgāmimaggena aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ, imāni dve saññojanāni pahīyanti, aṇusahagato kāmarāgānusayo paṭighānusayo, ime dve anusayā byantihonti. Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā -- imāni pañca saññojanāni pahīyanti, mānānusayo bhavarāgānusayo avijjānusayo -- ime tayo anusayā byantihonti. Evaṃ saññojanāni pahīyanti, anusayā byantihonti.
     Evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti.
     Paṭis_II,I.4: Kathaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti?
Aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā; tattha jātānaṃ dhammānañ ca vossaggārammaṇatā cittassa ekaggatā avikkhepo samādhi. Iti paṭhamaṃ vipassanā pacchā samatho; tena vuccati -- vipassanāpubbaṅgamaṃ samathaṃ bhāveti.
     ‘Bhāvetīti'. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā . . . pe . . . ‘Maggo sañjāyatīti'.
     Kathaṃ maggo sañjāyati? . . . pe . . . Evaṃ maggo sañjāyati . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti.
     Rūpaṃ aniccato anupassanaṭṭhena vipassanā, rūpaṃ dukkhato anupassanaṭṭhena vipassanā, rūpaṃ anattato anupassanaṭṭhena vipassanā; tattha jātānaṃ dhammānañ ca vossaggārammaṇatā cittassa ekaggatā avikkhepo samādhi. Iti paṭhamaṃ vipassanā pacchā samatho; tena vuccati -- vipassanāpubbaṅgamaṃ samathaṃ bhāveti.
     ‘Bhāvetīti'. Catasso bhāvanā . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. Vedanaṃ saññaṃ,


[page 097]
Yuganandhavagge Yuganandhakathā 97
[... content straddling page break has been moved to the page above ...] saṅkhāre, viññāṇaṃ, cakkhuṃ . . . pe . . . jarāmaraṇaṃ aniccato anupassanaṭṭhena vipassanā, jarāmaraṇaṃ dukkhato . . . pe . . . anattato anupassanaṭṭhena vipassanā; tattha jātānaṃ dhammānañ ca vossaggārammaṇatā cittassa ekaggatā avikkhepo samādhi. Iti paṭhamaṃ vipassanā, pacchā samatho; tena vuccati -- vipassanāpubbaṅgamaṃ samathaṃ bhāveti.
     ‘Bhāvetīti'. Catasso bhāvanā . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti.
     Evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.
     Paṭis_II,I.5: Kathaṃ samathavipassanaṃ yuganandhaṃ bhāveti?
Soḷasahi ākārehi samathavipassanaṃ yuganandhaṃ bhāveti -- ārammaṇaṭṭhena gocaraṭṭhena pahānaṭṭhena pariccāgaṭṭhena vuṭṭhānaṭṭhena vivaṭṭanaṭṭhena santaṭṭhena paṇītaṭṭhena vimuttaṭṭhena anāsavaṭṭhena taraṇaṭṭhena animittaṭṭhena appaṇihitaṭṭhena suññataṭṭhena ekarasaṭṭhena anativattanaṭṭhena yuganandhaṭṭhena.
     Kathaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇo, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā. Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; tena vuccati -- ārammaṇaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     ‘Bhāvetīti'. Catasso bhāvanā . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti.
     Evaṃ ārammaṇaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     Kathaṃ gocaraṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā nirodhagocarā. Iti gocaraṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti;


[page 098]
98 Yuganandhavagge Yuganandhakathā
[... content straddling page break has been moved to the page above ...] tena vuccati -- gocaraṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     Paṭis_II,I.6: Kathaṃ pahānaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? Uddhaccasahagatakilese ca khandhe ca pajahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilese ca khandhe ca pajahato anupassanaṭṭhena vipassanā nirodhagocarā. Iti pahānaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; tena vuccati -- pahānaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     Kathaṃ pariccāgaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? Uddhaccasahagatakilese ca khandhe ca pariccajato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilese ca khandhe ca pariccajato anupassanaṭṭhena vipassanā nirodhagocarā. Iti pariccāgaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; tena vuccati -- pariccāgaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     Kathaṃ vuṭṭhānaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? Uddhaccasahagatakilesehi ca khandhehi ca vuṭṭhahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilesehi ca khandhehi ca vuṭṭhahato anupassanaṭṭhena vipassanā nirodhagocarā. Iti vuṭṭhānaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; tena vuccati -- vuṭṭhānaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     Kathaṃ vivaṭṭanaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? Uddhaccasahagatakilesehi ca khandhehi ca vivaṭṭato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilesehi ca khandhehi ca vivaṭṭato anupassanaṭṭhena vipassanā nirodhagocarā. Iti vivaṭṭanaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; tena vuccati -- vivaṭṭanaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     Paṭis_II,I.7: Kathaṃ santaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi santo hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā santā hoti nirodhagocarā.


[page 099]
Yuganandhavagge Yuganandhakathā 99
[... content straddling page break has been moved to the page above ...] Iti santaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; tena vuccati -- santaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     Kathaṃ paṇītaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi paṇīto hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā paṇītā hoti nirodhagocarā. Iti paṇītaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; tena vuccati -- paṇītaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     Kathaṃ vimuttaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi vimutto hoti nirodhagacaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā vimuttā hoti nirodhagocarā; iti rāgavirāgā cetovimutti, avijjāvirāgā paññāvimutti. Iti vimuttaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; tena vuccati -- vimuttaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     Paṭis_II,I.8: Kathaṃ anāsavaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi kāmāsavena anāsavo hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā avijjāsavena anāsavā hoti nirodhagocarā. Iti anāsavaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; tena vuccati -- anāsavaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     Kathaṃ taraṇaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? Uddhaccasahagatakilesehi ca khandhehi ca tarato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilesehi ca khandhehi ca tarato anupassanaṭṭhena vipassanā nirodhagocarā. Iti taraṇaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; tena vuccati -- taraṇaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     Kathaṃ animittaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti?


[page 100]
100 Yuganandhavagge Yuganandhakathā
[... content straddling page break has been moved to the page above ...] Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbanimittehi animitto hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbanimittehi animittā hoti nirodhagocarā. Iti animittaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; tena vuccati -- animittaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     Kathaṃ appaṇihitaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbapaṇidīhi appaṇihito hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbapaṇidīhi appaṇihitā hoti nirodhagocarā. Iti appaṇihitaṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; tena vuccati -- appaṇihitaṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     Kathaṃ suññataṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti? Uddhaccaṃ pajahato cittassa ekaggatā avikkhepo samādhi sabbābhinevesehi suñño hoti nirodhagocaro, avijjaṃ pajahato anupassanaṭṭhena vipassanā sabbābhinevesehi suññā hoti nirodhagocarā. Iti suññataṭṭhena samathavipassanā ekarasā honti, yuganandhā honti, aññamaññaṃ nātivattantīti; tena vuccati -- suññataṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti.
     ‘Bhāvetīti'. Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā . . . pe . . . maggo sañjāyatīti.
Kathaṃ maggo sañjāyati? . . . pe . . . Evaṃ maggo sañjāyati . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. Evaṃ suññataṭṭhena samathavipassanaṃ yuganandhaṃ bhāveti. Imehi soḷasahi ākārehi samathavipassanaṃ yuganandhaṃ bhāveti. Evaṃ samathavipassanaṃ yuganandhaṃ bhāveti.
     Paṭis_II,I.9: Kathaṃ dhammuddhaccaviggahitaṃ mānasaṃ hoti?
Aniccato manasikaroto obhāso uppajjati.


[page 101]
Yuganandhavagge Yuganandhakathā 101
     ‘Obhāso dhammo'; ti obhāsaṃ āpajjati, tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti; tena vuccati -- dhammuddhaccaviggahitamānaso hoti. So samayo, yan taṃ cittaṃ ajjhattañ ñeva santiṭṭhati sannisīdati ekodi hoti samādhiyati; tassa maggo sañjāyatīti. Kathaṃ maggo sañjāyati? . . . pe . . . Evaṃ maggo sañjāyati . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti.
     Aniccato manasikaroto ñāṇaṃ uppajjati, pīti uppajjati, passaddhi uppajjati, sukhaṃ uppajjati, adhimokkho uppajjati, paggaho uppajjati, upaṭṭhānaṃ uppajjati, upekkhā uppajjati, nikanti uppajjati. ‘Nikanti dhammo'; ti nikantiṃ āpajjati, tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti, anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti; tena vuccati -- dhammuddhaccaviggahitamānaso hoti. So samayo, yan taṃ cittaṃ ajjhattañ ñeva santiṭṭhati sannisīdati ekodi hoti samādhiyati; tassa maggo sañjāyatīti. Kathaṃ maggo sañjāyati? . . . pe . . . Evaṃ maggo sañjāyati . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti.
     Dukkhato manasikaroto . . . pe . . . anattato manasikaroto obhāso uppajjati, ñāṇaṃ uppajjati, pīti uppajjati, passaddhi uppajjati, sukhaṃ uppajjati, adhimokkho uppajjati, paggaho uppajjati, upaṭṭhānaṃ uppajjati, upekkhā uppajjati, nikanti uppajjati. ‘Nikanti dhammo'; ti nikantiṃ āpajjati, tato vikkhepo uddhaccaṃ, tena uddhaccena viggāhitamānaso anattato upaṭṭhānaṃ aniccato upaṭṭhānaṃ dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti;


[page 102]
102 Yuganandhavagge Yuganandhakathā
[... content straddling page break has been moved to the page above ...] tena vuccati -- dhammuddhaccaviggahitamānaso hoti . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti.
     Paṭis_II,I.10: Rūpaṃ aniccato manasikaroto . . . pe . . . rūpaṃ dukkhato manasikaroto . . . pe . . . rūpaṃ anattato manasikaroto, vedanaṃ . . . pe . . . saññaṃ, saṅkhāre, viññāṇaṃ, cakkhuṃ . . . pe . . . jarāmaraṇaṃ aniccato manasikaroto, jarāmaraṇaṃ dukkhato manasikaroto, jarāmaraṇaṃ anattato manasikaroto obhāso uppajjati, ñāṇaṃ uppajjati . . . pe . . . nikanti uppajjati. ‘Nikanti dhammo'; ti nikantiṃ āpajjati, tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso jarāmaraṇaṃ anattato uppaṭṭhānaṃ, jarāmaraṇaṃ aniccato upaṭṭhānaṃ, jarāmaraṇaṃ dukkhato upaṭṭhānaṃ yathābhūtaṃ nappajānāti; tena vuccati -- dhammuddhaccaviggahitamānaso hoti. So samayo . . . pe . . . Evaṃ saññojanāni pahīyanti, anusayā byantihonti. Evaṃ dhammuddhaccaviggahitaṃ mānasaṃ hoti.
          Obhāse c'; eva ñāṇe ca
          pītiyā ca vikampati
          passaddhiyā sukhe c'; eva
          yehi cittaṃ pavedhati
          adhimokkhe ca paggāhe
          upaṭṭhāne ca kampati
          upekkhāvajjanāya c'; eva
          upekkhāya ca nikantiyā.
          Imāni dasa ṭhānāni
          paññāy'; yassa paricitā
          dhammuddhaccakusalo hoti
          na ca sammohaṃ gacchati.
          Vikkhipati c'; eva kilissati ca
          cavati cittabhāvanā


[page 103]
Yuganandhavagge Yuganandhakathā 103
          vikkhipati kilissati
          bhāvanā parihāyati,
          visujjhati na kilissati
          bhāvanā na parihāyati
          na ca vikkhipati cittaṃ
          na kilissati na cavati bhāvanā.
          Imehi catūhi ṭhānehi
          cittasaṅkhepavikkhepaṃ
          avikkhepaṃ viggahitaṃ
          dasaṭṭhāṇehi pajānātīti.
Yuganandhakathā.


[page 104]
104 Yuganandhavagge Saccakathā
                                 II
                     II. YUGANANDHAVAGGE SACCAKATHA
                         PARIPUṆṆAKATHĀNIDĀNAṂ

     Paṭis_II,II.1: CATTĀR'; imāni Bhikkhave tathāni avitathāni anaññathāni. Katamāni cattāri?
     ‘Idaṃ dukkhan'; ti Bhikkhave tathaṃ etaṃ avitathaṃ etaṃ anaññathaṃ etaṃ, ‘ayaṃ dukkhasamudayo'; ti tathaṃ etaṃ avitathaṃ etaṃ anaññathaṃ etaṃ, ‘ayaṃ dukkhanirodho'; ti tathaṃ etaṃ avitathaṃ etaṃ anaññathaṃ etaṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā'; ti tathaṃ etaṃ avitathaṃ etaṃ anaññathaṃ etaṃ.
     Imāni kho Bhikkhave cattāri tathāni avitathāni anaññathāni.
     Paṭis_II,II.2: Kathaṃ dukkhaṃ tathaṭṭhena saccaṃ? Cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā; dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho.
Ime cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā.
     Evaṃ dukkhaṃ tathaṭṭhena saccaṃ.
     Kathaṃ samudayo tathaṭṭhena saccaṃ? Cattāro samudayassa samudayaṭṭhā tathā avitathā anaññathā; samudayassa āyuhanaṭṭho nidānaṭṭho saññogaṭṭho palibodhaṭṭho.
Ime cattāro samudayassa samudayaṭṭhā tathā avitathā anaññathā.
     Evaṃ samudayo tathaṭṭhena saccaṃ.
     Kathaṃ nirodho tathaṭṭhena saccaṃ? Cattāro nirodhassa nirodhaṭṭhā tathā avitathā anaññathā:


[page 105]
Yuganandhavagge Saccakathā 105
[... content straddling page break has been moved to the page above ...] nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho. Ime cattāro nirodhassa nirodhaṭṭhā tathā avitathā anaññathā.
     Evaṃ nirodho tathaṭṭhena saccaṃ.
     Kathaṃ maggo tathaṭṭhena saccaṃ? Cattāro maggassa maggaṭṭhā tathā avitathā anaññathā: maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho. Ime cattāro maggassa maggaṭṭhā tathā avitathā anaññathā.
     Evaṃ maggo tathaṭṭhena saccaṃ.
     Paṭis_II,II.3: Katih'; ākārehi cattāri saccāni ekapaṭivedhāni? Catūh'; ākārehi cattāri saccāni ekapaṭivedhāni; tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena. Imehi catūh'; ākārehi cattāri saccāni ekasaṅgahitāni. ‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'; cattāri saccāni ekapaṭivedhāni.
     Kathaṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni?
Catūh'; ākārehi tathaṭṭhena cattāri saccāni ekapaṭivedhāni; dukkhassa dukkhaṭṭho tathaṭṭho, samudayassa samudayaṭṭho tathaṭṭho, nirodhassa nirodhaṭṭho tathaṭṭho,maggassa maggaṭṭho tathaṭṭho. Imehi catūh'; ākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. ‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'; cattāri saccāni ekapaṭivedhāni.
     Kathaṃ anattaṭṭhena cattāri saccāni ekapaṭivedhāni?
Catūh'; ākārehi anattaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkhassa dukkhaṭṭho anattaṭṭho, samudayassa samudayaṭṭho anattaṭṭho, nirodhassa nirodhaṭṭho anattaṭṭho, maggassa maggaṭṭho anattaṭṭho. Imehi catūh'; ākārehi anattaṭṭhena cattāri saccāni ekasaṅgahitāni. ‘Yaṃ {ekasaṅgahitaṃ}, taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'; cattāri saccāni ekapaṭivedhāni.
     Kathaṃ saccaṭṭhena cattāri saccāni ekapaṭivedhāni?
Catūh'; ākārehi saccaṭṭhena cattāri saccāni ekapaṭivedhāni:
dukkhassa dukkhaṭṭho saccaṭṭho, samudayassa samudayaṭṭho saccaṭṭho, nirodhassa nirodhaṭṭho saccaṭṭho, maggassa maggaṭṭho saccaṭṭho.


[page 106]
106 Yuganandhavagge Saccakathā
[... content straddling page break has been moved to the page above ...] Imehi catūh'; ākārehi saccaṭṭhena cattāri saccāni ekasaṅgahitāni. ‘Yaṃ {ekasaṅgahitaṃ}, taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'; cattāri saccāni ekapaṭivedhāni.
     Kathaṃ paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni?
Catūh'; ākārehi paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkhassa dukkhaṭṭho paṭivedhaṭṭho, samudayassa samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivedhaṭṭho. Imehi catūh'; ākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni. ‘Yaṃ {ekasaṅgahitaṃ}, taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'; cattāri saccāni ekapaṭivedhāni.
     Paṭis_II,II.4: Kathaṃ cattāri saccāni ekapaṭivedhāni? Yaṃ aniccaṃ, taṃ dukkhaṃ; yaṃ aniccañ ca dukkhañ ca, taṃ anattā; yaṃ aniccañ ca dukkhañ ca anattā ca, taṃ tathaṃ; yaṃ aniccañ ca dukkhañ ca anattā ca tathañ ca, taṃ saccaṃ; yaṃ aniccañ ca dukkhañ ca anattā ca tathañ ca saccañ ca, taṃ ekasaṅgahitaṃ. ‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'; cattāri saccāni ekapaṭivedhāni.
     Katih'; ākārehi cattāri saccāni ekapaṭivedhāni? Navah'; ākārehi cattāri saccāni ekapaṭivedhāni: tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena abhiññaṭṭhena pariññaṭṭhena pahānaṭṭhena bhāvanaṭṭhena sacchikiriyaṭṭhena. Imehi navah'; ākārehi cattāri saccāni ekasaṅgahitāni. ‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'; cattāri saccāni ekapaṭivedhāni.
     Paṭis_II,II.5: Kathaṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni?
Navah'; ākārehi tathaṭṭhena cattāri saccāni ekapaṭivedhāni:
dukkhassa dukkhaṭṭho tathaṭṭho, samudayassa samudayaṭṭho tathaṭṭho, nirodhassa nirodhaṭṭho tathaṭṭho, maggassa maggaṭṭho tathaṭṭho, abhiññāya abhiññaṭṭho tathaṭṭho, pariññāya pariññaṭṭho tathaṭṭho, pahānassa pahānaṭṭho tathaṭṭho, bhāvanāya bhāvanaṭṭho tathaṭṭho, sacchikiriyāya sacchikiriyaṭṭho tathaṭṭho. Imehi navah'; ākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. ‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'; cattāri saccāni ekapaṭivedhāni.


[page 107]
Yuganandhavagge Saccakathā 107
     Kathaṃ anattaṭṭhena . . . pe . . . saccaṭṭhena . . . pe . . . paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni?
Navah'; ākārehi paṭivedhaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkhassa dukkhaṭṭho paṭivedhaṭṭho, samudayassa samudayaṭṭho paṭivedhaṭṭho, nirodhassa nirodhaṭṭho paṭivedhaṭṭho, maggassa maggaṭṭho paṭivedhaṭṭho, abhiññāya abhiññaṭṭho paṭivedhaṭṭho, pariññāya pariññaṭṭho paṭivedhaṭṭho, pahānassa pahānaṭṭho paṭivedhaṭṭho, bhāvanāya bhāvanaṭṭho paṭivedhaṭṭho, sacchikiriyāya sacchikiriyaṭṭho paṭivedhaṭṭho. Imehi navah'; ākārehi paṭivedhaṭṭhena cattāri saccāni ekasaṅgahitāni. ‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'; cattāri saccāni ekapaṭivedhāni.
     Paṭis_II,II.6: Katih'; ākārehi cattāri saccāni ekapaṭivedhāni? Dvādasahi ākārehi cattāri saccāni ekapaṭivedhāni; tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena abhijānanaṭṭhena parijānanaṭṭhena dhammaṭṭhena tathaṭṭhena ñātaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena. Imehi dvādasahi ākārehi cattāri saccāni ekasaṅgahitāni. ‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'; cattāri saccāni ekapaṭivedhāni.
     Kathaṃ tathaṭṭhena cattāri saccāni ekapaṭivedhāni?
Soḷasahi ākārehi tathaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho tathaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saññogaṭṭho palibodhaṭṭho tathaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho tathaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho tathaṭṭho. Imehi soḷasahi ākārehi tathaṭṭhena cattāri saccāni ekasaṅgahitāni. ‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'; cattāri saccāni ekapaṭivedhāni.


[page 108]
108 Yuganandhavagge Saccakathā
     Kathaṃ anattaṭṭhena . . . pe . . . saccaṭṭhena paṭivedhaṭṭhena abhijānanaṭṭhena parijānanaṭṭhena dhammaṭṭhena tathaṭṭhena ñātaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena cattāri saccāni ekapaṭivedhāni? Soḷasahi ākārehi abhisamayaṭṭhena cattāri saccāni ekapaṭivedhāni: dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho, samudayassa āyuhanaṭṭho nidānaṭṭho saññogaṭṭho palibodhaṭṭho abhisamayaṭṭho, nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho abhisamayaṭṭho, maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho ādhipateyyaṭṭho abhisamayaṭṭho. Imehi soḷasahi ākārehi abhisamayaṭṭhena cattāri saccāni ekasaṅgahitāni. ‘Yaṃ ekasaṅgahitaṃ, taṃ ekattaṃ; ekattaṃ ekena ñāṇena paṭivijjhatīti'; cattāri saccāni ekapaṭivedhāni.
     Paṭis_II,II.7: Saccānaṃ kati lakkhaṇāni? Saccānaṃ dve lakkhaṇāni: saṅkhatalakkhaṇañ ca asaṅkhatalakkhaṇañ ca.
Saccānaṃ imāni dve lakkhaṇāni.
     Saccānaṃ kati lakkhaṇāni? Saccānaṃ cha lakkhaṇāni:
saṅkhatānaṃ saccānaṃ uppādo paññāyati, vayo paññāyati, ṭhitānaṃ aññathattaṃ paññāyati; asaṅkhatassa saccassa na uppādo paññāyati, na vayo paññāyati, va ṭhitassa aññathattaṃ paññāyati. Saccānaṃ imāni cha lakkhaṇāni.
     Saccānaṃ kati lakkhaṇāni? Saccānaṃ dvādasa lakkhaṇāni: dukkhasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; samudayasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; maggasaccassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati; nirodhasaccassa na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyati. Saccānaṃ imāni dvādasa lakkhaṇāni.
     Paṭis_II,II.8: Catunnaṃ saccānaṃ kati kusalā, kati akusalā, kati abyākatā? Samudayasaccaṃ akusalaṃ, maggasaccaṃ kusalaṃ,


[page 109]
Yuganandhavagge Saccakathā 109
[... content straddling page break has been moved to the page above ...] nirodhasaccaṃ abyākataṃ, dukkhasaccaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ. Tīṇi saccāni ekasaccena saṅgahitāni, ekaṃ saccaṃ tīhi saccehi saṅgahitaṃ vatthuvasena pariyāyena.
     ‘Siyā'; ti. Kathañ ca siyā? Yaṃ dukkhasaccaṃ akusalaṃ samudayasaccaṃ akusalaṃ, evaṃ akusalaṭṭhena dve saccāni ekasaccena saṅgahitāni: ekasaccaṃ dvīhi saccehi saṅgahitaṃ. Yaṃ dukkhasaccaṃ kusalaṃ maggasaccaṃ kusalaṃ, evaṃ kusalaṭṭhena dve saccāni ekasaccena saṅgahitāni: ekaṃ saccaṃ dvīhi saccehi saṅgahitaṃ. Yaṃ dukkhasaccaṃ abyākataṃ nirodhasaccaṃ abyākataṃ, evaṃ abyākataṭṭhena dve saccāni ekasaccena saṅgahitāni: ekasaccaṃ dvīhi saccehi saṅgahitaṃ. Evaṃ siyā. Tīṇi saccāni ekasaccena saṅgahitāni, ekasaccaṃ tīhi saccehi saṅgahitaṃ vatthuvasena pariyāyenāti.
     Paṭis_II,II.9: Pubbe me Bhikkhave sambodhā anabhisambuddhassa Bodhisattass'; eva sato etad ahosi -- ‘Ko nu kho rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko saṅkhārāṇaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇan'; ti? Tassa mayhaṃ Bhikkhave etad ahosi -- ‘Yaṃ kho rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo; yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo; yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpassa nissaraṇaṃ. Yaṃ vedanaṃ paṭicca . . . pe . . . yaṃ saññaṃ paṭicca, yaṃ saṅkhāre paṭicca, yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādo; yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavo; yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇaṃ.
     Paṭis_II,II.10: Yāva kīvañ cāhaṃ Bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaṃ nabbhaññāsiṃ,


[page 110]
110 Yuganandhavagge Saccakathā
[... content straddling page break has been moved to the page above ...] neva tāvāhaṃ Bhikkhave sadevake loke samārake sabrahmake {sassamanabrāhmaṇiyā} pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Yato ca khvāhaṃ Bhikkhave imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ Bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Ñāṇañ ca pana me dassanaṃ udapādi ‘akuppā me cetovimutti, ayaṃ antimā jāti, natth'; idāni punabbhavo'; ti.
     Paṭis_II,II.11: ‘Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo'; ti pahānapaṭivedho samudayasaccaṃ; ‘yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo'; ti pariññāpaṭivedho dukkhasaccaṃ; ‘yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpassa nissaraṇan'; ti sacchikiriyāpaṭivedho nirodhasaccaṃ; yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ. ‘Yaṃ vedanaṃ paṭicca . . . pe . . . yaṃ saññaṃ paṭicca, yaṃ saṅkhāre paṭicca, yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādo'; ti pahānapaṭivedho samudayasaccaṃ; ‘yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavo'; ti pariññāpaṭivedho dukkhasaccaṃ; ‘yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇan'; ti sacchikiriyāpaṭivedho nirodhasaccaṃ; yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi bhāvanāpaṭivedho maggasaccaṃ.
     Paṭis_II,II.12: ‘Saccan'; ti. Katih'; ākārehi saccaṃ? Tīh'; ākārehi saccaṃ:


[page 111]
Yuganandhavagge Saccakathā 111
[... content straddling page break has been moved to the page above ...] esanaṭṭhena pariggahaṭṭhena paṭivedhaṭṭhena.
     Kathaṃ esanaṭṭhena saccaṃ? ‘Jarāmaraṇaṃ kiṃnidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ kiṃ-pabhavan?'; ti evaṃ esanaṭṭhena saccaṃ. ‘Jarāmaraṇaṃ jātinidānaṃ jātisamudayaṃ jātijātikaṃ jātipabhavan'; ti evaṃ pariggahaṭṭhena saccaṃ. Jarāmaraṇañ ca pajānāti, jarāmaraṇasamudayañ ca pajānāti, jarāmaraṇanirodhañ ca pajānāti, jarāmaraṇanirodhagāminipaṭipadañ ca pajānāti. Evaṃ paṭivedhaṭṭhena saccaṃ.
     ‘Jāti kiṃ-nidānā kiṃ-samudayā kiṃ-jātikā kiṃ-pabhavā?'; ti evaṃ esanaṭṭhena saccaṃ. ‘Jāti bhavanidānā bhavasamudayā bhavajātikā bhavapabhavā'; ti evaṃ pariggahaṭṭhena saccaṃ.
     Jātiñ ca pajānāti, jātisamudayañ ca pajānāti, jātinirodhañ ca pajānāti, jātinirodhagāminipaṭipadañ ca pajānāti.
Evaṃ paṭivedhaṭṭhena saccaṃ.
     ‘Bhavo kiṃ-nidāno kiṃ-samudayo kiṃ-jātiko kiṃpabhavo?'; ti evaṃ esanaṭṭhena saccaṃ. ‘Bhavo upādānanidāno upādānasamudayo upādānajātiko upādānapabhavo'; ti evaṃ pariggahaṭṭhena saccaṃ. Bhavañ ca pajānāti, bhavasamudayañ ca pajānāti, bhavanirodhañ ca pajānāti, bhavanirodhagāminipaṭipadañ ca pajānāti. Evaṃ paṭivedhaṭṭhena saccaṃ.
     ‘Upādānaṃ kiṃ-nidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ kiṃ-pabhavan?'; ti evaṃ esanaṭṭhena saccaṃ. ‘Upādānaṃ taṇhānidānaṃ taṇhāsamudayaṃ taṇhājātikaṃ taṇhāpabhavan'; ti evaṃ pariggahaṭṭhena saccaṃ. Upādānañ ca pajānāti, upādānasamudayañ ca pajānāti, upādānanirodhañ ca pajānāti, upādānanirodhagāminipaṭipadañ ca pajānāti. Evaṃ paṭivedhaṭṭhena saccaṃ.
     ‘Taṇhā kiṃ-nidānā kiṃ-samudayā kiṃ-jātikā kiṃpabhavā?'; ti evaṃ esanaṭṭhena saccaṃ.
     ‘Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā'; ti evaṃ pariggahaṭṭhena saccaṃ.
     Taṇhañ ca pajānāti, taṇhāsamudayañ ca pajānāti, taṇhānirodhañ ca pajānāti, taṇhānirodhagāminipaṭipadañ ca pajānāti. Evaṃ paṭivedhaṭṭhena saccaṃ.


[page 112]
112 Yuganandhavagge Saccakathā
     ‘Vedanā kiṃ-nidānā kiṃ-samudayā kiṃ-jātikā kiṃpabhavā?'; ti evaṃ esanaṭṭhena saccaṃ. ‘Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā'; ti evaṃ pariggahaṭṭhena saccaṃ. Vedanañ ca pajānāti, vedanāsamudayañ ca pajānāti, vedanānirodhañ ca pajānāti, vedanānirodhagāminipaṭipadañ ca pajānāti. Evaṃ paṭivedhaṭṭhena saccaṃ.
     ‘Phasso kiṃ-nidāno kiṃ-samudayo kiṃ-jātiko kiṃpabhavo?'; ti evaṃ esanaṭṭhena saccaṃ. ‘Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo'; ti evaṃ pariggahaṭṭhena saccaṃ. Phassañ ca pajānāti, phassasamudayañ ca pajānāti, phassanirodhañ ca pajānāti, phassanirodhagāminipaṭipadañ ca pajānāti.
Evaṃ paṭivedhaṭṭhena saccaṃ.
     ‘Saḷāyatanaṃ kiṃ-nidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ kiṃ-pabhavan?'; ti evaṃ esanaṭṭhena saccaṃ. ‘Saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavan'; ti evaṃ pariggahaṭṭhena saccaṃ. saḷāyatanañ ca pajānāti, saḷāyatanasamudayañ ca pajānāti, saḷāyatananirodhañ ca pajānāti, saḷāyatananirodhagāminipaṭipadañ ca pajānāti. Evaṃ paṭivedhaṭṭhena saccaṃ.
     ‘Nāmarūpaṃ kiṃ-nidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ kiṃ-pabhavan?'; ti evaṃ esanaṭṭhena saccaṃ.
Nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññānajātikaṃ viññāṇapabhavan'; ti evaṃ pariggahaṭṭhena saccaṃ. Nāmarūpañ ca pajānāti, nāmarūpasamudayañ ca pajānāti, nāmarūpanirodhañ ca pajānāti, nāmarūpanirodhagāminipaṭipadañ ca pajānāti. Evaṃ paṭivedhaṭṭhena saccaṃ.
     ‘Viññāṇaṃ kiṃ-nidānaṃ kiṃ-samudayaṃ kiṃ-jātikaṃ kiṃ-pabhavan?'; ti evaṃ esanaṭṭhena saccaṃ. ‘Viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavan'; ti evaṃ pariggahaṭṭhena saccaṃ. Viññāṇañ ca pajānāti, viññāṇasamudayañ ca pajānāti, viññāṇanirodhañ ca pajānāti, viññāṇanirodhagāminipaṭipadañ ca pajānāti. Evaṃ paṭivedhaṭṭhena saccaṃ.


[page 113]
Yuganandhavagge Saccakathā 113
     ‘Saṅkhārā kiṃ-nidānā kiṃ-samudayā kiṃ-jātikā kiṃpabhavā?'; ti evaṃ esanaṭṭhena saccaṃ.
     ‘Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā'; ti evaṃ pariggahaṭṭhena saccaṃ.
     Saṅkhāre ca pajānāti, saṅkhārasamudayañ ca pajānāti, saṅkhāranirodhañ ca pajānāti, saṅkhāranirodhagāminipaṭipadañ ca pajānāti. Evaṃ paṭivedhaṭṭhena saccaṃ.
     Paṭis_II,II.13: Jarāmaraṇaṃ dukkhasaccaṃ, jāti samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; jāti dukkhasaccaṃ, bhavo samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; bhavo dukkhasaccaṃ, upādānaṃ samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; upādānaṃ dukkhasaccaṃ, taṇhā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; taṇhā dukkhasaccaṃ, vedanā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; vedanā dukkhasaccaṃ, phasso samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; phasso dukkhasaccaṃ, saḷāyatanaṃ samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; saḷāyatanaṃ dukkhasaccaṃ, nāmarūpaṃ samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; nāmarūpaṃ dukkhasaccaṃ, viññāṇaṃ samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; viññāṇaṃ dukkhasaccaṃ, saṅkhārā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; saṅkhārā dukkhasaccaṃ, avijjā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ.
     Jarāmaraṇaṃ dukkhasaccaṃ, jāti siyā dukkhasaccaṃ siyā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; jāti dukkhasaccaṃ,


[page 114]
114 Yuganandhavagge Saccakathā
[... content straddling page break has been moved to the page above ...] bhavo siyā dukkhasaccaṃ siyā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccaṃ; . . . pe . . . saṅkhārā dukkhasaccaṃ, avijjā siyā dukkhasaccaṃ siyā samudayasaccaṃ, ubhinnaṃ pi nissaraṇaṃ nirodhasaccaṃ, nirodhapajānanā maggasaccan ti.
Saccakathā.
Bhāṇavāraṃ.


[page 115]
Yuganandhavagge Bojjhaṅgakathā 115

                                   II
              III. Yuganandhavagge Bojjhaṅgakathā
                         Sāvatthinidānaṃ.

     Paṭis_II,III.1: SATT'; ime Bhikkhave bojjhaṅgā. Katame satta?
     Satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo. Ime kho Bhikkhave satta bojjhaṅgā.
     ‘Bojjhaṅgā'; ti. Ken'; aṭṭhena bojjhaṅgā?
     ‘Bodhāya saṃvattantīti'; bojjhaṅgā, ‘bujjhantīti'; bojjhaṅgā, ‘anubujjhantīti'; bojjhaṅgā, ‘paṭibujjhantīti'; bojjhaṅgā, ‘saṃbujjhantīti'; bojjhaṅgā; bujjhanaṭṭhena bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā, saṃbujjhanaṭṭhena bojjhaṅgā. ‘Bodhentīti'; bojjhaṅgā, ‘anubodhentīti'; bojjhaṅgā, ‘paṭibodhentīti'; bojjhaṅgā, ‘saṃbodhentīti'; bojjhaṅgā; bodhanaṭṭhena bojjhaṅgā, anubodhanaṭṭhena bojjhaṅgā, paṭibodhanaṭṭhena bojjhaṅgā, saṃbodhanaṭṭhena bojjhaṅgā. Bodhipakkhiyaṭṭhena bojjhaṅgā, anubodhipakkhiyaṭṭhena bojjhaṅgā, paṭibodhipakkhiyaṭṭhena bojjhaṅgā, saṃbodhipakkhiyaṭṭhena bojjhaṅgā; buddhilābhaṭṭhena bojjhaṅgā, buddhipaṭilābhaṭṭhena bojjhaṅgā, buddhiropanaṭṭhena bojjhaṅgā, buddhi-abhiropanaṭṭhena bojjhaṅgā, buddhipāpanaṭṭhena bojjhaṅgā, buddhisaṃpāpanaṭṭhena bojjhaṅgā.
     Paṭis_II,III.2: Mūlaṭṭhena bojjhaṅgā, mūlacariyaṭṭhena bojjhaṅgā, mūlapariggahaṭṭhena bojjhaṅgā, mūlaparivāraṭṭhena bojjhaṅgā,


[page 116]
116 Yuganandhavagge Bojjhaṅgakathā
[... content straddling page break has been moved to the page above ...] mūlaparipūraṭṭhena bojjhaṅgā, mūlaparipākaṭṭhena bojjhaṅgā, mūlapaṭisambhidaṭṭhena bojjhaṅgā, mūlapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, mūlapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, mūlapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; hetuṭṭhena bojjhaṅgā, hetucariyaṭṭhena bojjhaṅgā, hetupariggahaṭṭhena bojjhaṅgā, hetuparivāraṭṭhena bojjhaṅgā, hetuparipūraṭṭhena bojjhaṅgā, hetuparipākaṭṭhena bojjhaṅgā, hetupaṭisambhidaṭṭhena bojjhaṅgā, hetupaṭisambhidāpāpanaṭṭhena bojjhaṅgā, hetupaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, hetupaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; paccayaṭṭhena bojjhaṅgā, paccayacariyaṭṭhena bojjhaṅgā, paccayapariggahaṭṭhena bojjhaṅgā, paccayaparivāraṭṭhena bojjhaṅgā, paccayaparipūraṭṭhena bojjhaṅgā, paccayaparipākaṭṭhena bojjhaṅgā, paccayapaṭisambhidaṭṭhena bojjhaṅgā, paccayapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, paccayapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, paccayapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; visuddhaṭṭhena bojjhaṅgā, visuddhicariyaṭṭhena bojjhaṅgā, visuddhipariggahaṭṭhena bojjhaṅgā, visuddhiparivāraṭṭhena bojjhaṅgā, visuddhiparipūraṭṭhena bojjhaṅgā, visuddhiparipākaṭṭhena bojjhaṅgā, visuddhipaṭisambhidaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāpāpanaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; anavajjaṭṭhena bojjhaṅgā, anavajjacariyaṭṭhena bojjhaṅgā, anavajjapariggahaṭṭhena bojjhaṅgā, anavajjaparivāraṭṭhena bojjhaṅgā, anavajjaparipūraṭṭhena bojjhaṅgā, anavajjaparipākaṭṭhena bojjhaṅgā anavajjapaṭisambhidaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; nekkhammaṭṭhena bojjhaṅgā, nekkhammacariyaṭṭhena bojjhaṅgā, nekkhammapariggahaṭṭhena bojjhaṅgā, nekkhammaparivāraṭṭhena bojjhaṅgā, nekkhammaparipūraṭṭhena bojjhaṅgā, nekkhammaparipākaṭṭhena bojjhaṅgā,


[page 117]
Yuganandhavagge Bojjhaṅgakathā 117
[... content straddling page break has been moved to the page above ...] nekkhammapaṭisambhidaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; vimuttaṭṭhena bojjhaṅgā, vimutticariyaṭṭhena bojjhaṅgā, vimuttipariggahaṭṭhena bojjhaṅgā, vimuttiparivāraṭṭhena bojjhaṅgā, vimuttiparipūraṭṭhena bojjhaṅgā, vimuttiparipākaṭṭhena bojjhaṅgā, vimuttipaṭisambhidaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; anāsavaṭṭhena bojjhaṅgā, anāsavacariyaṭṭhena bojjhaṅgā, anāsavapariggahaṭṭhena bojjhaṅgā, anāsavaparivāraṭṭhena bojjhaṅgā, anāsavaparipūraṭṭhena bojjhaṅgā, anāsavaparipākaṭṭhena bojjhaṅgā, anāsavapaṭisambhidaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; vivekaṭṭhena bojjhaṅgā, vivekacariyaṭṭhena bojjhaṅgā, vivekapariggahaṭṭhena bojjhaṅgā, vivekaparivāraṭṭhena bojjhaṅgā, vivekaparipūraṭṭhena bojjhaṅgā, vivekaparipākaṭṭhena bojjhaṅgā, vivekapaṭisambhidaṭṭhena bojjhaṅgā, vivekapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vivekapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, vivekapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā; vossaggaṭṭhena bojjhaṅgā, vossaggacariyaṭṭhena bojjhaṅgā, vossaggapariggahaṭṭhena bojjhaṅgā, vossaggaparivāraṭṭhena bojjhaṅgā, vossaggaparipūraṭṭhena bojjhaṅgā, vossaggaparipākaṭṭhena bojjhaṅgā, vossaggapaṭisambhidaṭṭhena bojjhaṅgā, vossaggapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vossaggapaṭisambhidāya vasībhāvanaṭṭhena bojjhaṅgā, vossaggapaṭisambhidāya vasībhāvappattānaṃ pi bojjhaṅgā.
     Paṭis_II,III.3: ‘Mūlaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘hetuṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘paccayaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘visuddhaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘anavajjaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘nekkhammaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vimuttaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘anāsavaṭṭhaṃ bujjhantīti'; bojjhaṅgā,


[page 118]
118 Yuganandhavagge Bojjhaṅgakathā
[... content straddling page break has been moved to the page above ...] ‘vivekaṭṭhaṃ {bujjhantīti}'; bojjhaṅgā, ‘vossaggaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘mūlacariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘hetucariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘paccayacariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘visuddhicariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘anavajjacariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘nekkhammacariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vimutticariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘anāsavacariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vivekacariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vossaggacariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘mūlapariggahaṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . vossaggapariggahaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘mūlaparivāraṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘vossaggaparivāraṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘mūlaparipūraṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘vossaggaparipūraṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘mūlaparipākaṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘vossaggaparipākaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘mūlapaṭisambhidaṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘vossaggapaṭisambhidaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘mūlapaṭisambhidāpāpanaṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘vossaggapaṭisambhidāpāpanaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘mūlapaṭisambhidāya vasībhāvanaṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘vossaggapaṭisambhidāya vasībhāvanaṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . .
     Paṭis_II,III.4: ‘Pāriggahaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘parivāraṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘paripūraṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekaggaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘avikkhepaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘paggahaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘avisāraṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘anāvilaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘aniñjanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekattupaṭṭhānavasena cittassa ṭhitaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ārammaṇaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘gocaraṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘pahānaṭṭhaṃ bujjhantīti'; bojjhaṅgā,


[page 119]
Yuganandhavagge Bojjhaṅgakathā 119
[... content straddling page break has been moved to the page above ...] ‘pariccāgaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vuṭṭhānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vivaṭṭanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, santaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘paṇītaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vimuttaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘anāsavaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘taraṇaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘animittaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘suññataṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekarasaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘anativattanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘yuganandhaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘niyyānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘hetuṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘dassanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ādhipateyyaṭṭhaṃ bujjhantīti'; bojjhaṅgā.
     Paṭis_II,III.5: ‘Samathassa avikkhepaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vipassanāya anupassanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘samathavipassanānaṃ ekarasaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘yuganandhassa anativattanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘sikkhāya samādānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ārammaṇassa gocaraṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘līnassa cittassa paggahaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘uddhaccassa cittassa viniggahaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ubhovisuddhānaṃ ajjhupekkhanaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘visesādhigamaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘uttaripaṭivedhaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘saccābhisamayaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘nirodhapatiṭṭhāpanaṭṭhaṃ bujjhantīti'; bojjhaṅgā.
     Paṭis_II,III.6: ‘Saddhindriyassa adhimokkhaṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘paññindriyassa dassanaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘saddhābalassa assaddhiye akampiyaṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘paññābalassa avijjāya akampiyaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘satisambojjhaṅgassa upaṭṭhānaṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘upekkhāsambojjhaṅgassa paṭisaṅkhānaṭṭhaṃ bujjhantīti'; bojjhaṅgā;


[page 120]
120 Yuganandhavagge Bojjhaṅgakathā
[... content straddling page break has been moved to the page above ...] ‘sammādiṭṭhiyā dassanaṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘sammāsamādhissa avikkhepaṭṭhaṃ bujjhantīti'; bojjhaṅgā.
     ‘Indriyānaṃ ādhipateyyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘balānaṃ akampiyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘bojjhaṅgānaṃ niyyānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘maggassa hetuṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘satipaṭṭhānānaṃ upaṭṭhānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘sammappadhānānaṃ padahaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘iddhipādānaṃ ijjhanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘saccānaṃ tathaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘payogānaṃ paṭipassaddhaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘phalānaṃ sacchikiriyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘paññāya pajānanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vitakkassa abhiropanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vicārassa upavicāraṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘pītiyā pharaṇaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘sukhassa abhisandanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittassa ekaggaṭṭhaṃ bujjhantīti'; bojjhaṅgā.
     Paṭis_II,III.7: ‘Āvajjanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vijānanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘pajānanaṭṭhaṃ bujjhantīti'; bojjhāṅgā, ‘sañjānanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekodaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘abhiññāya ñātaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘pariññāya tīraṇaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘pahānassa pariccāgaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘bhāvanāya ekarasaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘sacchikiriyāya phassanaṭṭhaṃ bujjhantīti'; bojjhaṅgā,


[page 121]
Yuganandhavagge Bojjhaṅgakathā 121
[... content straddling page break has been moved to the page above ...] ‘khandhānaṃ khandhaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘dhātūnaṃ dhātuṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘āyatanānaṃ āyatanaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘saṅkhatānaṃ saṅkhataṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘asaṅkhatassa asaṅkhataṭṭhaṃ bujjhantīti'; bojjhaṅgā.
     Paṭis_II,III.8: ‘Cittaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittānantarikaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittassa vuṭṭhānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittassa vijānanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittassa hetuṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittassa paccayaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittassa vatthuṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittassa samaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittassa ārammaṇaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittassa gocaraṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittassa cariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittassa gataṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittassa abhinīhāratthaṃ bujjhantīti'; bojjhaṅgā, ‘cittassa niyyānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittassa nissaraṇaṭṭhaṃ bujjhantīti'; bojjhaṅgā.
     Paṭis_II,III.9: ‘Ekatte āvajjanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte vijānanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte pajānanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte sañjānanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte ekodaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte pakkhandanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte pasīdanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte santiṭṭhanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte vimuttaṭṭhaṃ bujjhantīti'; bojjhaṅgā,


[page 122]
122 Yuganandhavagge Bojjhaṅgakathā
‘ekatte "etaṃ santan" ti passanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte yānīkataṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte vatthukataṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte anuṭṭhitaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte paricitaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte susamāraddhaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte pariggahaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte parivāraṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte paripūraṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte samodhānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte adhiṭṭhānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte āsevanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte bhāvanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte bahulīkammaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte susamuggataṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte suvisuddhaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘ekatte buñjanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte anubuñjanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte paṭibuñjanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte sambuñjanaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘ekatte bodhanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte anubodhanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte paṭibodhanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte sambodhanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte bodhipakkhiyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte anubodhipakkhiyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte paṭibodhipakkhiyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte sambodhipakkhiyaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘ekatte jotanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte ujjotanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte anujotanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte paṭijotanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ekatte sañjotanaṭṭhaṃ bujjhantīti'; bojjhaṅgā.
     Paṭis_II,III.10: ‘Pahānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘nirodhaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘patāpanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘virocanaṭṭhaṃ bujjhantīti'; bojjhaṅgā,


[page 123]
Yuganandhavagge Bojjhaṅgakathā 123
[... content straddling page break has been moved to the page above ...] ‘kilesānaṃ santāpaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘amalatthaṃ bujjhantīti'; bojjhaṅgā, ‘vimalaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘nimmalaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘samaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘samayaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vivekaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vivekacariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘virāgaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘virāgacariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘nirodhaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘nirodhacariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vossaggaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vossaggacariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vimuttaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vimutticariyaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘chandaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘chandassa mūlaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘chandassa padahaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘chandassa padhānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘chandassa ijjhanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘chandassa adhimokkhaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘chandassa paggahaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘chandassa upaṭṭhānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘chandassa avikkhepaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘chandassa dassanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘viriyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘cittaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘vīmaṃsaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vīmaṃsāya mūlaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vīmaṃsāya padahaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vīmaṃsāya padhānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vīmaṃsāya ijjhanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vīmaṃsāya adhimokkhaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vīmaṃsāya paggahaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vīmaṃsāya upaṭṭhānaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vīmaṃsāya avikkhepaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘vīmaṃsāya dassanaṭṭhaṃ bujjhantīti'; bojjhaṅgā.
     Paṭis_II,III.11: ‘Dukkhassa pīlanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘dukkhassa saṅkhataṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘dukkhassa santāpaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘dukkhassa vipariṇāmaṭṭhaṃ bujjhantīti'; bojjhaṅgā;


[page 124]
124 Yuganandhavagge Bojjhaṅgakathā
[... content straddling page break has been moved to the page above ...] ‘samudayassa āyuhanaṭṭhaṃ nidānaṭṭhaṃ saññogatthaṃ palibodhaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘nirodhassa nissaraṇaṭṭhaṃ vivekaṭṭhaṃ asaṅkhataṭṭhaṃ amataṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘maggassa niyyānaṭṭhaṃ hetuṭṭhaṃ dassanaṭṭhaṃ ādhipateyyaṭṭhaṃ bujjhantīti'; bojjhaṅgā.
     ‘Tathaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘anaññathaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘anattaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘saccaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘paṭivedhaṭṭhaṃ bujjhantīti'; bojjhaṅgā; ‘abhijānanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘parijānanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘dhammaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘dhātuṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘ñātaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘sacchikiriyaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘phassanaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘abhisamayaṭṭhaṃ bujjhantīti'; bojjhaṅgā, ‘nekkhammaṃ bujjhantīti'; bojjhaṅgā, ‘abyāpādaṃ bujjhantīti'; bojjhaṅgā, ‘ālokasaññaṃ bujjhantīti'; bojjhaṅgā, ‘avikkhepaṃ bujjhantīti'; bojjhaṅgā, ‘dhammavavatthānaṃ bujjhantīti'; bojjhaṅgā, ‘ñāṇaṃ bujjhantīti'; bojjhaṅgā, ‘pāmojjaṃ bujjhantīti'; bojjhaṅgā, ‘paṭhamajjhānaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘Arahattamaggaṃ bujjhantīti'; bojjhaṅgā.
     Paṭis_II,III.12: ‘Adhimokkhaṭṭhena saddhindriyaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘dassanaṭṭhena paññindriyaṃ bujjhantīti'; bojjhaṅgā; ‘assaddhiye akampiyaṭṭhena saddhābalaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘avijjāya akampiyaṭṭhena paññābalaṃ bujjhantīti'; bojjhaṅgā; ‘upaṭṭhānaṭṭhena satisambojjhaṅgaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ bujjhantīti'; bojjhaṅgā; ‘dassanaṭṭhena sammādiṭṭhiṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘avikkhepaṭṭhena sammāsamādhiṃ bujjhantīti'; bojjhaṅgā; ‘ādhipateyyaṭṭhena indriyaṃ bujjhantīti'; bojjhaṅgā; . . . pe . . . ‘akampiyaṭṭhena balaṃ bujjhantīti'; bojjhaṅgā, ‘niyyānaṭṭhaṃ bujjhantīti'; bojjhaṅgā . . . pe . . . ‘hetuṭṭhena maggaṃ bujjhantīti'; bojjhaṅgā, ‘upaṭṭhānaṭṭhena satipatthānaṃ bujjhantīti bojjhaṅgā


[page 125]
Yuganandhavagge Bojjhaṅgakathā 125
[... content straddling page break has been moved to the page above ...] . . . pe . . . ‘padahaṭṭhena sammappadhānaṃ bujjhantīti'; bojjhaṅgā, ‘ijjhanaṭṭhena iddhipādaṃ bujjhantīti'; bojjhaṅgā, ‘tathaṭṭhena saccaṃ bujjhantīti'; bojjhaṅgā; ‘avikkhepaṭṭhena samathaṃ bujjhantīti'; bojjhaṅgā, ‘anupassanaṭṭhena vipassanaṃ bujjhantīti'; bojjhaṅgā, ‘ekarasaṭṭhena samathavipassanaṃ bujjhantīti'; bojjhaṅgā, ‘anativattanaṭṭhena yuganandhaṃ bujjhantīti'; bojjhaṅgā, ‘saṃvaraṭṭhena sīlavisuddhiṃ bujjhantīti'; bojjhaṅgā, ‘avikkhepaṭṭhena cittavisuddhiṃ bujjhantīti'; bojjhaṅgā, ‘dassanaṭṭhena diṭṭhivisuddhiṃ bujjhantīti'; bojjhaṅgā, ‘muttaṭṭhena vimokkhaṃ bujjhantīti'; bojjhaṅgā, ‘paṭivedhaṭṭhena vijjaṃ bujjhantīti'; bojjhaṅgā, ‘pariccāgaṭṭhena vimuttiṃ bujjhantīti'; bojjhaṅgā, ‘samucchedaṭṭhena khaye ñāṇaṃ bujjhantīti'; bojjhaṅgā, ‘paṭipassaddhaṭṭhena anuppāde ñāṇaṃ bujjhantīti'; bojjhaṅgā; ‘chandaṃ mūlaṭṭhena bujjhantīti'; bojjhaṅgā, ‘manasikāraṃ samuṭṭhānaṭṭhena bujjhantīti'; bojjhaṅgā, ‘phassaṃ samodhānaṭṭhena bujjhantīti'; bojjhaṅgā, ‘vedanaṃ samosaraṇaṭṭhena bujjhantīti'; bojjhaṅgā, ‘samādhiṃ pamukhaṭṭhena bujjhantīti'; bojjhaṅgā, ‘satiṃ ādhipateyyaṭṭhena bujjhantīti'; bojjhaṅgā, ‘paññaṃ tatuttaraṭṭhena bujjhantīti'; bojjhaṅgā, ‘vimuttiṃ sāraṭṭhena bujjhantīti'; bojjhaṅgā, ‘amatogadhaṃ nibbānaṃ pariyosānaṭṭhena bujjhantīti'; bojjhaṅgā.
Sāvatthinidānaṃ.

     Paṭis_II,III.13: Tatra kho āyasmā Sāriputto bhikkhū āmantesi:
‘Āvuso'; ti. ‘Āvuso'; ti kho te bhikkhū āyasmato Sāriputtassa paccasosuṃ. Āyasmā Sāriputto etad avoca -- ‘Satt'; ime āvuso bojjhaṅgā. Katame satta? Satisambojjhaṅgo dhammavicayasambojjhaṅgo . . . pe . . . upekkhāsambojjhaṅgo. Ime kho āvuso satta bojjhaṅgā.
Imesaṃ svāhaṃ āvuso sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi; yena yena bojjhaṅgena ākaṅkhāmi majjhantikasamayaṃ . . . pe . . . sāyaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena sāyaṇhasamayaṃ viharāmi.


[page 126]
126 Yuganandhavagge Bojjhaṅgakathā
[... content straddling page break has been moved to the page above ...] Satisambojjhaṅgo iti ce me āvuso hoti, ‘appamāṇo'; ti me hoti, ‘susamāraddho'; ti me hoti, tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti'; pajānāmi; sace pi me cavati, ‘idappaccayā me cavatīti'; pajānāmi. Dhammavicayasambojjhaṅgo . . . pe . . . upekkhāsambojjhaṅgo iti ce me āvuso hoti, ‘appamāṇo'; ti me hoti, ‘susamāraddho'; ti me hoti, tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti'; pajānāmi; sace pi me cavati, ‘idappaccayā me cavatīti'; pajānāmi.
Seyyathāpi āvuso rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa, so yañ ñad eva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ, tan tad eva dussayugaṃ pubbaṇhasamayaṃ pārupeyya; yañ ñad eva dussayugaṃ ākaṅkheyya majjhantikasamayaṃ . . . pe . . . sāyaṇhasamayaṃ pārupituṃ, tan tad eva dussayugaṃ sāyaṇhasamayaṃ pārupeyya; evam eva kho ahaṃ āvuso sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi; yena yena bojjhaṅgena ākaṅkhāmi majjhantikasamayaṃ . . . pe . . . sāyaṇhasamayaṃ viharituṃ, tena tena bojjhaṅgena sāyaṇhasamayaṃ viharāmi. Satisambojjhaṅgo iti ce me āvuso hoti, ‘appamāṇo'; ti me hoti, ‘susamāraddho'; ti me hoti, tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti'; pajānāmi; sace pi me cavati, ‘idappaccayā me cavatīti'; pajānāmi. Dhammavicayasambojjhaṅgo . . . pe . . . upekkhāsambojjhaṅgo iti ce me āvuso hoti, ‘appamāṇo'; ti me hoti, ‘susamāraddho'; ti me hoti, tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti'; pajānāmi; sace pi me cavati, ‘idappaccayā me cavatīti'; pajānāmi.
     Paṭis_II,III.14: Kathaṃ ‘satisambojjhaṅgo iti ce me hotīti'; bojjhaṅgo? Yāvatā nirodhūpaṭṭhāti, tāvatā ‘satisambojjhaṅgo iti ce me hotīti'; bojjhaṅgo. Seyyathāpi telappadīpassa jhāyato yāvatā acchi tāvatā vaṇṇo, yāvatā vaṇṇo tāvatā acchi; evam eva yāvatā nirodhūpaṭṭhāti tāvatā ‘satisambojjhaṅgo iti ce me hotīti'; bojjhaṅgo.


[page 127]
Yuganandhavagge Bojjhaṅgakathā 127
     Kathaṃ ‘appamāṇo iti me hotīti'; bojjhaṅgo. ‘Pamāṇabandhā kilesā sabbe ca pariyuṭṭhānā ye ca saṅkhārā ponobbhavikā, {appamāno} nirodho acalaṭṭhena asaṅkhataṭṭhena; yāvatā nirodhūpaṭṭhāti, tāvatā ‘appamāṇo iti me hotīti'; bojjhaṅgo.
     Kathaṃ ‘susamāraddho iti me hotīti'; bojjhaṅgo?
Visamā kilesā sabbe ca pariyuṭṭhānā ye ca saṅkhārā ponobbhavikā, samadhammo nirodho santaṭṭhena paṇītaṭṭhena; yāvatā nirodhūpaṭṭhāti, tāvatā ‘susamāraddho iti me hotīti'; bojjhaṅgo.
     Paṭis_II,III.15: Kathaṃ tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti'; pajānāmi, sace pi cavati ‘idappaccayā cavatīti'; pajānāmi?
     Katih'; ākārehi satisambojjhaṅgo tiṭṭhati? Katih'; ākārehi satisambojjhaṅgo cavati?
     Aṭṭhah'; ākārehi satisambojjhaṅgo tiṭṭhati, aṭṭhah'; ākārehi satisambojjhaṅgo cavati.
     Katamehi aṭṭhah'; ākārehi satisambojjhaṅgo tiṭṭhati?
Anuppādaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, uppādaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati, appavattaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, pavattaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati, animittaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, nimittaṃ anāvajjitattā satisambojjhaṅgo tiṭṭhati, nirodhaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, saṅkhāre anāvajjitattā satisambojjhaṅgo tiṭṭhati. Imehi aṭṭhah'; ākārehi satisambojjhaṅgo tiṭṭhati.
     Katamehi aṭṭhah'; ākārehi satisambojjhaṅgo cavati?
Uppādaṃ āvajjitattā satisambojjhaṅgo cavati, anuppādaṃ anāvajjitattā satisambojjhaṅgo cavati, pavattaṃ āvajjitattā satisambojjhaṅgo cavati, appavattaṃ anāvajjitattā satisambojjhaṅgo cavati, nimittaṃ āvajjitattā satisambojjhaṅgo cavati, animittaṃ anāvajjitattā satisambojjhaṅgo cavati, saṅkhāre āvajjitattā {satisambojjhaṅgo} cavati, nirodhaṃ anāvajjitattā satisambojjhaṅgo cavati. Imehi aṭṭhah'; ākārehi satisambojjhaṅgo cavati.


[page 128]
128 Yuganandhavagge Bojjhaṅgakathā
     Evaṃ tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti'; pajānāmi, sace pi cavati ‘idappaccayā cavatīti'; pajānāmi . . . pe . . .
     Paṭis_II,III.16: Kathaṃ ‘upekkhāsambojjhaṅgo iti ce me hotīti'; bojjhaṅgo? Yāvatā nirodhūpaṭṭhāti, tāvatā ‘upekkhāsambojjhaṅgo iti ce me hotīti'; bojjhaṅgo. Seyyathāpi telappadīpassa jhāyato yāvatā acchi tāvatā vaṇṇo, yāvatā vaṇṇo tāvatā acchi; evam eva yāvatā nirodhūpaṭṭhāti tāvatā ‘upekkhāsambojjhaṅgo iti ce me hotīti'; bojjhaṅgo.
     Kathaṃ ‘appamāṇo iti me hotīti'; bojjhaṅgo? Pamāṇabandhā kilesā sabbe ca pariyuṭṭhānā ye ca saṅkhārā ponobbhavikā, {appamāno} nirodho acalaṭṭhena asaṅkhataṭṭhena; yāvatā nirodhūpaṭṭhāti, tāvatā ‘appamāṇo iti me hotīti'; bojjhaṅgo.
     Kathaṃ ‘susamāraddho iti me hotīti'; bojjhaṅgo?
Visamā kilesā sabbe ca pariyuṭṭhānā ye ca saṅkhārā ponobbhavikā, samadhammo nirodho santaṭṭhena paṇītaṭṭhena; yāvatā nirodhūpaṭṭhāti, tāvatā ‘susamāraddho iti me hotīti'; bojjhaṅgo.
     Kathaṃ tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti'; pajānāmi, sace pi cavati ‘idappaccayā cavatīti'; pajānāmi?
     Katih'; ākārehi upekkhāsambojjhaṅgo tiṭṭhati? Katih'; ākārehi upekkhāsambojjhaṅgo cavati?
     Aṭṭhah'; ākārehi upekkhāsambojjhaṅgo tiṭṭhati, aṭṭhah'; ākārehi upekkhāsambojjhaṅgo cavati.
     Paṭis_II,III.17: Katamehi aṭṭhah'; ākārehi upekkhāsambojjhaṅgo tiṭṭhati? Anuppādaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, uppādaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, appavattaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, pavattaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, animittaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, nimittaṃ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, nirodhaṃ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, saṅkhāre anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati. Imehi aṭṭhah'; ākārehi upekkhāsambojjhaṅgo tiṭṭhati.
     Katamehi aṭṭhah'; ākārehi upekkhāsambojjhaṅgo cavati?
Uppādaṃ āvajjitattā upekkhāsambojjhaṅgo cavati, anuppādaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati, pavattaṃ āvajjitattā upekkhāsambojjhaṅgo cavati, appavattaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati,


[page 129]
Yuganandhavagge Bojjhaṅgakathā 129
[... content straddling page break has been moved to the page above ...] nimittaṃ āvajjitattā upekkhāsambojjhaṅgo cavati, animittaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati, saṅkhāre āvajjitattā upekkhāsambojjhaṅgo cavati, nirodhaṃ anāvajjitattā upekkhāsambojjhaṅgo cavati. Imehi aṭṭhah'; ākārehi upekkhāsambojjhaṅgo cavati.
     Evaṃ tiṭṭhantaṃ vacanaṃ ‘tiṭṭhatīti'; pajānāmi, sace pi cavati ‘idappaccayā cavatīti'; pajānāmīti.
Bojjhaṅgakathā.


[page 130]
130 Yuganandhavagge Mettākathā

                                   II
                     IV. YUGANANDHAVAGGE METTĀKATHĀ
                             SĀVATTHINIDĀNAṂ

     Paṭis_II,IV.1: METTĀYA Bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādas'; ānisaṃsā pātikaṅkhā.
Katame ekādasa? Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammūḷho kālaṃ karoti, uttariṃ appaṭivijjhanto brahmalokūpago hoti. Mettāya Bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime ekādas'; ānisaṃsā pāṭikaṅkhā.
     Paṭis_II,IV.2: Atthi anodhiso pharaṇā mettā cetovimutti, atthi odhiso pharaṇā mettā cetovimutti, atthi disā pharaṇā mettā cetovimutti.
     Katih'; ākārehi anodhiso pharaṇā mettā cetovimutti?
Katih'; ākārehi odhiso pharaṇā mettā cetovimutti? Katih'; ākārehi disā pharaṇā mettā cetovimutti?
     Pañcah'; ākārehi anodhiso pharaṇā mettā cetovimutti, sattah'; ākārehi odhiso pharaṇā mettā cetovimutti, dasah'; ākārehi disā pharaṇā mettā cetovimutti.
     Katamehi pañcah'; ākārehi anodhiso pharaṇā mettā cetovimutti? ‘Sabbe sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantu, sabbe pāṇā . . . pe . . . sabbe bhūtā, sabbe puggalā, sabbe attabhāvapariyāpannā averā abyāpajjhā anīghā sukhī attānaṃ pariharantūti',


[page 131]
Yuganandhavagge Mettākathā 131
[... content straddling page break has been moved to the page above ...] imehi pañcah'; ākārehi anodhiso pharaṇā mettā cetovimutti.
     Katamehi sattah'; ākārehi odhiso pharaṇā mettā cetovimutti? ‘Sabbā itthiyo averā abyāpajjhā anīghā sukhī attānaṃ pariharantu, sabbe purisā . . . pe . . . sabbe ariyā, sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā averā abyāpajjhā anīghā sukhī attānaṃ pariharantūti', imehi sattah'; ākārehi odhiso pharaṇā mettā cetovimutti.
     Paṭis_II,IV.3: Katamehi dasah'; ākārehi disā pharaṇā mettā cetovimutti?
     ‘Sabbe puratthimāya disāya sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantu, sabbe pacchimāya disāya sattā . . . pe . . . sabbe uttarāya disāya sattā, sabbe dakkhiṇāya disāya sattā; sabbe puratthimāya anudisāya sattā, sabbe pacchimāya anudisāya sattā, sabbe uttarāya anudisāya sattā, sabbe dakkhiṇāya anudisāya satta, sabbe hetthimāya disāya sattā, sabbe uparimāya disāya sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantu; sabbe puratthimāya disāya pāṇā . . . pe . . . bhūtā, puggalā, attabhāvapariyāpannā, sabbā itthiyo, sabbe purisā, sabbe ariyā, sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā averā abyāpajjhā anīghā sukhī attānaṃ pariharantu; sabbe pacchimāya disāya vinipātikā, sabbe uttarāya disāya vinipātikā, sabbe dakkhiṇāya disāya vinipātikā; sabbe puratthimāya anudisāya vinipātikā, sabbe pacchimāya anudisāya vinipātikā, sabbe uttarāya anudisāya vinipātikā, sabbe dakkhiṇāya anudisāya vinipātikā, sabbe heṭṭhimāya disāya vinipātikā, sabbe uparimāya disāya vinipātikā averā abyāpajjhā anīghā sukhī attānaṃ pariharantūti', imehi dasah'; ākārehi disā pharaṇā mettā cetovimutti. ‘Sabbesaṃ sattānaṃ pīlaṇaṃ vajjetvā apīḷanāya, upaghātaṃ vajjetvā anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe sattā averino hontu mā verino, sukhino hontu mā dukkhino, sukhitattā hontu mā dukkhitattā'; ti, imehi aṭṭhah'; ākārehi ‘sabbe sattā mettāyatīti'; mettā, ‘taṃ dhammaṃ cetayatīti'; ceto,


[page 132]
132 Yuganandhavagge Mettākathā
‘sabbabyāpādapariyuṭṭhānehi vimuccatīti'; vimutti, ‘mettā ca ceto ca vimutti cāti'; mettācetovimutti.
     Paṭis_II,IV.4: ‘Sabbe sattā averino hontu khemino hontu sukhino hontūti'; saddhāya adhimuccati, saddhindriyaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu khemino hontu sukhino hontūti'; viriyaṃ paggaṇhāti, viriyindriyaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu khemino hontu sukhino hontūti'; satiṃ upaṭṭhāpeti, satindriyaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu khemino hontu sukhino hontūti'; cittaṃ samādahati, samādhindriyaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu khemino hontu sukhino hontūti'; paññāya pajānāti, paññindriyaṃ paribhāvitā hoti mettā cetovimutti.
     Imāni pañc'; indriyāni mettāya cetovimuttiyā āsevanā honti, imehi pañcah'; indriyehi mettā cetovimutti āseviyati; imāni pañc'; indriyāni mettāya cetovimuttiyā bhāvanā honti, imehi pañcah'; indriyehi mettā cetovimutti bhāviyati; imāni pañc'; indriyāni mettāya cetovimuttiyā bahulīkammā honti, imehi pañcah'; indriyehi mettā cetovimutti bahulīkariyati; imāni pañc'; indriyāni mettāya cetovimuttiyā alaṅkārā honti, imehi pañcah'; indriyehi mettā cetovimutti svālaṅkatā hoti; imāni pañc'; indriyāni mettāya cetovimuttiyā parikkhārā honti, imehi pañcah'; indriyehi mettā cetovimutti suparikkhatā hoti; imāni pañc'; indriyāni mettāya cetovimuttiyā parivārā honti, imehi pañcah'; indriyehi mettā cetovimutti suparivutā hoti.
     Imāni pañc'; indriyāni mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkammā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, ‘etaṃ santan'; ti passanā honti, yānīkatā honti,


[page 133]
Yuganandhavagge Mettākathā 133
[... content straddling page break has been moved to the page above ...] vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhavitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pabhāsenti.
     Paṭis_II,IV.5: ‘Sabbe sattā averino hontu, khemino hontu, sukhino hontūti'; assaddhiye na kampati, saddhābalaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti'; kosajje na kampati, viriyabalaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti'; pamāde na kampati, satibalaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti'; uddhacce na kampati, samādhibalaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti'; avijjāya na kampati, paññābalaṃ paribhāvitā hoti mettā cetovimutti.
     Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti, imehi pañcahi balehi mettā cetovimutti āseviyati; imāni pañca balāni mettāya cetovimuttiyā bhāvanā honti, imehi pañcahi balehi mettā cetovimutti bhāviyati; imāni pañca balāni mettāya cetovimuttiyā bahulīkammā honti, imehi pañcahi balehi mettā cetovimutti bahulīkariyati; imāni pañca balāni mettāya cetovimuttiyā alaṅkārā honti, imehi pañcahi balehi mettā cetovimutti svālaṅkatā hoti; imāni pañca balāni mettāya cetovimuttiyā parikkhārā honti, imehi pañcahi balehi mettā cetovimutti suparikkhatā hoti; imāni pañca balāni mettāya cetovimuttiyā parivārā honti, imehi pañcahi balehi mettā cetovimutti suparivutā hoti.
     Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkammā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti,


[page 134]
134 Yuganandhavagge Mettākathā
[... content straddling page break has been moved to the page above ...] ‘etaṃ santan'; ti passanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pabhāsenti.
     Paṭis_II,IV.6: ‘Sabbe sattā averino hontu, khemino hontu, sukhino hontūti'; satiṃ upaṭṭhāpeti, satisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā . . . pe . . '. paññāya parivicināti, dhammavicayasambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā . . . pe . . '. viriyaṃ paggaṇhāti, viriyasambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā . . . pe . . '. pariḷāhaṃ paṭipassambheti, pītisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā . . . pe . . '. duṭṭhullaṃ paṭipassambheti, passaddhisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā . . . pe . . '. cittaṃ samādahati, samādhisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā . . . pe . . '. ñāṇena kilese paṭisaṅkhāti, upekkhāsambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti.
     Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti āseviyati; ime satta bojjhaṅgā mettāya cetovimuttiyā bhāvanā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti bhāviyati; ime satta bojjhaṅgā mettāya cetovimuttiyā bahulīkammā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti bahulīkariyati; ime satta bojjhaṅgā mettāya cetovimuttiyā alaṅkārā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti svālaṅkatā hoti; ime satta bojjhaṅgā mettāya cetovimuttiyā parikkhārā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti suparikkhatā hoti; ime satta bojjhaṅgā mettāya cetovimuttiyā parivārā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti suparivutā hoti.
     Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkammā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti,


[page 135]
Yuganandhavagge Mettākathā 135
[... content straddling page break has been moved to the page above ...] ‘etaṃ santan'; ti passanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pabhāsenti.
     Paṭis_II,IV.7: ‘Sabbe sattā averino hontu, khemino hontu, sukhino hontūti'; sammā passati, sammādiṭṭhim paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti'; sammā abhiniropeti, sammāsaṅkappaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti'; sammā pariggaṇhāti, sammāvācaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti'; sammā samuṭṭhāpeti, sammākammantaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti'; sammā vodāpeti, sammā-ājīvaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti'; sammā paggaṇhāti, sammāvāyāmaṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti'; sammā upaṭṭhāpeti, sammāsatiṃ paribhāvitā hoti mettā cetovimutti; ‘sabbe sattā averino hontu, khemino hontu, sukhino hontūti'; sammā samādahati, sammāsamādhiṃ paribhāvitā hoti mettā cetovimutti.
     Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti āseviyati; ime aṭṭha maggaṅgā mettāya cetovimuttiyā bhāvanā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti bhāviyati; ime aṭṭha maggaṅgā mettāya cetovimuttiyā bahulīkammā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti bahulīkariyati; ime aṭṭha maggaṅgā mettāya cetovimuttiyā alaṅkārā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti svālaṅkatā hoti; ime aṭṭha maggaṅgā mettāya cetovimuttiyā parikkhārā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti suparikkhatā hoti; ime aṭṭha maggaṅgā mettāya cetovimuttiyā parivārā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti suparivutā hoti.
     Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti,


[page 136]
136 Yuganandhavagge Mettākathā
[... content straddling page break has been moved to the page above ...] bhāvanā honti, bahulīkammā honti, alaṅkārā honti, parikkhārā honti, parivārā honti, pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, ‘etaṃ santan'; ti passanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pabhāsenti.
     Paṭis_II,IV.8: ‘Sabbesaṃ pāṇānaṃ . . . pe . . . sabbesaṃ bhūtānaṃ, sabbesaṃ puggalānaṃ, sabbesaṃ attabhāvapariyāpannānaṃ, sabbesaṃ itthīnaṃ, sabbesaṃ purisānaṃ, sabbesaṃ ariyānaṃ, sabbesaṃ anariyānaṃ, sabbesaṃ devānaṃ, sabbesaṃ manussānaṃ, sabbesaṃ vinipātikānaṃ pīlanaṃ vajjetvā apīlanāya, upaghātaṃ vajjetvā anupaghātena, santāpaṃ vajjetvā asantāpena, pariyādānaṃ vajjetvā apariyādānena, vihesaṃ vajjetvā avihesāya, sabbe vinipātikā averino hontu mā verino, sukhino hontu mā dukkhino, sukhitattā hontu mā dukkhitattā, imehi aṭṭhah'; ākārehi ‘sabbe vinipātikā mettāyatīti'; mettā, ‘taṃ dhammaṃ cetayatīti'; ceto, ‘sabbabyāpādapariyuṭṭhānehi vimuccatīti'; vimutti, ‘mettā ca ceto ca vimutti cāti'; mettācetovimutti.
‘Sabbe vinipātikā averino hontu, khemino hontu, sukhino hontūti'; saddhāya adhimuccati, saddhindriyaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . nibbattenti jotenti pabhāsenti.
     Paṭis_II,IV.9: ‘Sabbesaṃ puratthimāya disāya sattānaṃ . . . pe . . . sabbesaṃ pacchimāya disāya sattānaṃ, sabbesaṃ uttarāya disāya sattānaṃ, sabbesaṃ dakkhiṇāya disāya sattānaṃ, sabbesaṃ puratthimāya anudisāya sattānaṃ, sabbesaṃ pacchimāya anudisāya sattānaṃ, sabbesaṃ uttarāya anudisāya sattānaṃ, sabbesaṃ dakkhiṇāya anudisāya sattānaṃ, sabbesaṃ hetthimāya disāya sattānaṃ, sabbesaṃ uparimāya disāya sattānaṃ pīlanaṃ vajjetvā apīlanāya . . . pe . . . ‘mettā ca ceto ca vimutti cāti'; mettācetovimutti.
     ‘Sabbe uparimāya disāya sattā averino hontu, khemino hontu, sukkino hontūti'; saddhāya adhimuccati, saddhindriyaṃ paribhāvitā hoti mettā cetovimutti


[page 137]
Yuganandhavagge Mettākathā 137
[... content straddling page break has been moved to the page above ...] . . . pe . . . nibbattenti jotenti pabhāsenti.
     Paṭis_II,IV.10: ‘Sabbesaṃ puratthimāya disāya pāṇānaṃ . . . pe . . . vinipātikānaṃ, sabbesaṃ pacchimāya disāya vinipātikānaṃ, sabbesaṃ uttarāya disāya vinipātikānaṃ, sabbesaṃ dakkhiṇāya disāya vinipātikānaṃ, sabbesaṃ puratthimāya anudisāya vinipātikānaṃ, sabbesaṃ pacchimāya anudisāya vinipātikānaṃ, sabbesaṃ uttarāya anudisāya vinipātikānaṃ, sabbesaṃ dakkhiṇāya anudisāya vinipātikānaṃ sabbesaṃ hetthimāya disāya vinipātikānaṃ, sabbesaṃ uparimāya disāya vinipātikānaṃ pīlanaṃ vajjetvā apīlanāya . . . pe . . . ‘mettā ca ceto ca vimutti cāti'; mettācetovimutti.
     Paṭis_II,IV.11: ‘Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti'; saddhāya adhimuccati, saddhindriyaṃ paribhāvitā hoti mettā cetovimutti; sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti'; viriyaṃ paggaṇhāti, viriyindriyaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . satiṃ upaṭṭhāpeti, satindriyaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . cittaṃ samādahati, samādhindriyaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . paññāya pajānāti, paññindriyaṃ paribhāvitā hoti mettā cetovimutti.
Imāni pañc'; indriyāni mettāya cetovimuttiyā āsevanā honti, imehi pañcah'; indriyehi mettā cetovimutti āseviyati . . . pe . . . nibbattenti jotenti pabhāsenti.
     Paṭis_II,IV.12: ‘Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti'; assaddhiye na kampati, saddhābalaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . kosajje na kampati, viriyabalaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . pamāde na kampati, satibalaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . uddhacce na kampati, samādhibalaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . avijjāya na kampati, paññābalaṃ paribhāvitā hoti mettā cetovimutti. Imāni pañca balāni mettāya cetovimuttiyā āsevanā honti, imehi pañcahi balehi mettā cetovimutti āseviyati . . . pe . . . nibbattenti jotenti pabhāsenti.


[page 138]
138 Yuganandhavagge Mettākathā
     Paṭis_II,IV.13: ‘Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti'; satim upaṭṭhāpeti, satisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . paññāya parivicināti, dhammavicayasambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . viriyaṃ paggaṇhāti, viriyasambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . pariḷāhaṃ paṭipassambheti, pītisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . duṭṭhullaṃ paṭipassambheti, passaddhisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . cittaṃ samādahati, samādhisambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . ñāṇena kilese paṭisaṅkhāti, upekkhāsambojjhaṅgaṃ paribhāvitā hoti mettā cetovimutti.
     Ime satta bojjhaṅgā mettāya cetovimuttiyā āsevanā honti, imehi sattahi bojjhaṅgehi mettā cetovimutti āseviyati . . . pe . . . nibbattenti jotenti pabhāsenti.
     Paṭis_II,IV.14: Sabbe uparimāya disāya vinipātikā averino hontu, khemino hontu, sukhino hontūti'; sammā passati, sammādiṭṭhiṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā abhiniropeti, sammāsaṅkappaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā pariggaṇhāti, sammāvācaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā samuṭṭhāpeti, sammākammantaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā vodāpeti, sammā-ājīvaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā paggaṇhāti, sammāvāyāmaṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā upaṭṭhāpeti, sammāsatiṃ paribhāvitā hoti mettā cetovimutti . . . pe . . . sammā samādhiyati, sammāsamādhiṃ paribhāvitā hoti mettā cetovimutti.
     Ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti āseviyati; ime aṭṭha maggaṅgā mettāya cetovimuttiyā parivārā honti, imehi aṭṭhahi maggaṅgehi mettā cetovimutti suparivutā hoti; ime aṭṭha maggaṅgā mettāya cetovimuttiyā āsevanā honti, bhāvanā honti, bahulīkammā honti, alaṅkārā honti, parikkhārā honti, parivārā honti,


[page 139]
Yuganandhavagge Mettākathā 139
pāripūrī honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti, pakkhandanā honti, pasīdanā honti, santiṭṭhanā honti, vimuccanā honti, ‘etaṃ santan'; ti passanā honti, yānīkatā honti, vatthukatā honti, anuṭṭhitā honti, paricitā honti, susamāraddhā honti, subhāvitā honti, svādhiṭṭhitā honti, susamuggatā honti, suvimuttā honti, nibbattenti, jotenti, pabhāsentīti.
Mettākathā niṭṭhitā.


[page 140]
140 Yuganandhavagge Virāgakathā

                                   II
                      V. YUGANANDHAVAGGE VIRĀGAKATHĀ

     Paṭis_II,V.1: VIRĀGO maggo, vimutti phalaṃ. Kathaṃ virāgo maggo?
     Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati.
     Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.
     ‘Virāgo'; ti. Dve virāgā: nibbānañ ca virāgo, ye ca nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti virāgo. ‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti'; virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti'; aṭṭhaṅgiko maggo.
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.
     Abhiropanaṭṭhena sammāsaṅkappo micchāsaṅkappā virajjati, pariggahaṭṭhena sammāvācā micchāvācāya virajjati, samuṭṭhānaṭṭhena sammākammanto micchākammantā virajjati, vodānaṭṭhena sammā-ājīvo micchā-ājīvā virajjati, paggahaṭṭhena sammāvāyāmo micchāvāyāmā virajjati, upaṭṭhānaṭṭhena sammāsati micchāsatiyā virajjati, avikkhepaṭṭhena sammāsamādhi micchāsamādhito virajjati,


[page 141]
Yuganandhavagge Virāgakathā 141
tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati.
     Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.
     ‘Virāgo'; ti. Dve virāgā: nibbānañ ca virāgo, ye ca nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti virāgo. ‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti'; virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti'; aṭṭhaṅgiko maggo.
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti maggānam aṭṭhaṅgiko seṭṭho.
     Paṭis_II,V.2: Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā, oḷārikā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati.
     Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.
     ‘Virāgo'; ti. Dve virāgā: nibbānañ ca virāgo, ye ca nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti virāgo. ‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti'; virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti'; aṭṭhaṅgiko maggo.
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.
     Paṭis_II,V.3: {Anāgāmimaggakkhaṇe} dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati.
     Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.


[page 142]
142 Yuganandhavagge Virāgakathā
     ‘Virāgo'; ti. Dve virāgā: nibbānañ ca virāgo, ye ca nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti virāgo. ‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti'; virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti'; aṭṭhaṅgiko maggo.
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.
     Paṭis_II,V.4: Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati.
     Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.
     ‘Virāgo'; ti. Dve virāgā: nibbānañ ca virāgo, ye ca nibbānārammaṇatā jātā dhammā sabbe virāgā hontīti virāgo. ‘Sahajātāni sattaṅgāni virāgaṃ gacchantīti'; virāgo maggo, ‘etena maggena Buddhā ca sāvakā ca agataṃ disaṃ nibbānaṃ gacchantīti'; aṭṭhaṅgiko maggo.
Yāvatā puthusamaṇabrāhmaṇānaṃ parappavādānaṃ maggā, ayaṃ eva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti maggānaṃ aṭṭhaṅgiko seṭṭho.
     Paṭis_II,V.5: Dassanavirāgo sammādiṭṭhi, abhiropanavirāgo sammāsaṅkappo, pariggahavirāgo sammāvācā, samuṭṭhānavirāgo sammākammanto, vodānavirāgo sammā-ājīvo, paggahavirāgo sammāvāyāmo, upaṭṭhānavirāgo sammāsati, avikkhepavirāgo sammāsamādhi; upaṭṭhānavirāgo satisambojjhaṅgo, pavicayavirāgo dhammavicayasambojjhaṅgo, paggahavirāgo viriyasambojjhaṅgo, pharaṇavirāgo pītisambojjhaṅgo, upasamavirāgo passaddhisambojjhaṅgo, avikkhepavirāgo samādhisambojjhaṅgo, paṭisaṅkhānavirāgo upekkhāsambojjhaṅgo.


[page 143]
Yuganandhavagge Virāgakathā 143
     Assaddhiye akampiyavirāgo saddhābalaṃ, kosajje akampiyavirāgo viriyabalaṃ, pamāde akampiyavirāgo satibalaṃ, uddhacce akampiyavirāgo samādhibalaṃ, avijjāya akampiyavirāgo paññābalaṃ; adhimokkhavirāgo saddhindriyaṃ, paggahavirāgo viriyindriyaṃ, upaṭṭhānavirāgo satindriyaṃ, avikkhepavirāgo samādhindriyaṃ, dassanavirāgo paññindriyaṃ.
     Ādhipateyyaṭṭhena indriyā virāgo, akampiyaṭṭhena balā virāgo, niyyānaṭṭhena bojjhaṅgā virāgo, hetuṭṭhena maggo virāgo, upaṭṭhānaṭṭhena satipaṭṭhānā virāgo, padahanaṭṭhena sammappadhānā virāgo, ijjhanaṭṭhena iddhipādā virāgo, tathaṭṭhena saccā virāgo, avikkhepaṭṭhena samatho virāgo; anupassanaṭṭhena vipassanā virāgo, ekarasaṭṭhena samathavipassanā virāgo, anativattanaṭṭhena yuganandhaṃ virāgo; saṃvaraṭṭhena sīlavisuddhi virāgo, avikkhepaṭṭhena cittavisuddhi virāgo, dassanaṭṭhena diṭṭhivisuddhi virāgo; vimuttaṭṭhena vimokkho virāgo, paṭivedhaṭṭhena vijjā virāgo, pariccāgaṭṭhena vimutti virāgo, samucchedaṭṭhena khaye ñāṇaṃ virāgo.
     Chando mūlaṭṭhena virāgo, manasikāro samuṭṭhānaṭṭhena virāgo, phasso samodhānaṭṭhena virāgo, vedanā samosaraṇaṭṭhena virāgo, samādhi pamukhaṭṭhena virāgo, sati ādhipateyyaṭṭhena virāgo, paññā tatuttaraṭṭhena virāgo, vimutti sāraṭṭhena virāgo. Dassanamaggo sammādiṭṭhi, abhiropanamaggo sammāsaṅkappo . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo.
     Evaṃ virāgo maggo.
     Paṭis_II,V.6: Kathaṃ vimutti phalaṃ?
     Sotāpattiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti.
     Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā.
     ‘Vimuttīti'. Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ.
     Abhiropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vimutto hoti,


[page 144]
144 Yuganandhavagge Virāgakathā
[... content straddling page break has been moved to the page above ...] tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti.
     Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā.
     ‘Vimuttīti'. Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ.
     Pariggahaṭṭhena sammāvācā micchāvācāya vimuttā hoti . . . pe . . . samuṭṭhānaṭṭhena sammākammanto micchākammantā vimuttā hoti, vodānaṭṭhena sammā-ājīvo micchāājīvā vimutto hoti, paggahaṭṭhena sammāvāyāmo micchāvāyāmā vimutto hoti, upaṭṭhānaṭṭhena sammāsati micchāsatiyā vimuttā hoti, avikkhepaṭṭhena sammāsamādhi micchāsamādhito vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti.
     Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā.
     ‘Vimuttīti'. Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ.
     Paṭis_II,V.7: Sakadāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā, oḷārikā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti.
     Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samuḍāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā.
     ‘Vimuttīti'. Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ.
     Paṭis_II,V.8: Anāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti.


[page 145]
Yuganandhavagge Virāgakathā 145
     Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā.
     ‘Vimuttīti'. Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ.
     Paṭis_II,V.9: Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti.
     Vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā paṭiṭṭhitā.
     ‘Vimuttīti'. Dve vimuttiyo: nibbānañ ca vimutti, ye ca nibbānārammaṇatā jātā dhammā sabbe vimuttā hontīti vimutti phalaṃ.
     Paṭis_II,V.10: Dassanavimutti sammādiṭṭhi, abhiropanavimutti sammāsaṅkappo, pariggahavimutti sammāvācā, samuṭṭhānavimutti sammākammanto, vodānavimutti sammā-ājīvo, paggahavimutti sammāvāyāmo, upaṭṭhānavimutti sammāsati, avikkhepavimutti sammāsamādhi; upaṭṭhānavimutti satisambojjhaṅgo, pavicayavimutti dhammavicayasambojjhaṅgo, paggahavimutti viriyasambojjhaṅgo, {pharaṇavimutti} pītisambojjhaṅgo, upasamavimutti passaddhisambojjhaṅgo, avikkhepavimutti samādhisambojjhaṅgo, paṭisaṅkhānavimutti upekkhāsambojjhaṅgo.
     Assaddhiye akampiyavimutti saddhābalaṃ, kosajje akampiyavimutti viriyabalaṃ, pamāde akampiyavimutti satibalaṃ, uddhacce akampiyavimutti samādhibalaṃ, avijjāya akampiyavimutti paññābalaṃ; adhimokkhavimutti saddhindriyaṃ, paggahavimutti virindriyaṃ, upaṭṭhānavimutti satindriyaṃ, avikkhepavimutti samādhindriyaṃ, dassanavimutti paññindriyaṃ.
     Ādhipateyyaṭṭhena indriyā vimutti, akampiyaṭṭhena balā vimutti, niyyānaṭṭhena bojjhaṅgā vimutti, hetuṭṭhena maggo vimutti, upaṭṭhānaṭṭhena satipaṭṭhānā vimutti, padahanaṭṭhena sammappadhānā vimutti, ijjhanaṭṭhena iddhipādā vimutti, tathaṭṭhena saccā vimutti, avikkhepaṭṭhena samatho vimutti;


[page 146]
146 Yuganandhavagge Virāgakathā
[... content straddling page break has been moved to the page above ...] anupassanaṭṭhena vipassanā vimutti, ekarasaṭṭhena samathavipassanā vimutti, anativattanaṭṭhena yuganandhaṃ vimutti; saṃvaraṭṭhena sīlavisuddhi vimutti, avikkhepaṭṭhena cittavisuddhi vimutti, dassanaṭṭhena diṭṭhivisuddhi vimutti; vimuttaṭṭhena vimokkho vimutti, paṭivedhaṭṭhena vijjā vimutti, pariccāgaṭṭhena vimutti vimutti, samucchedaṭṭhena khaye ñāṇaṃ vimutti.
     Chando mūlaṭṭhena vimutti, manasikāro samuṭṭhānaṭṭhena vimutti, phasso samodhānaṭṭhena vimutti, vedanā samosaraṇaṭṭhena vimutti, samādhi pamukhaṭṭhena vimutti, sati ādhipateyyaṭṭhena vimutti, paññā tatuttaraṭṭhena vimutti, vimutti sāraṭṭhena vimutti. Dassanamaggo sammādiṭṭhi, abhiropanamaggo sammāsaṅkappo . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo. Evaṃ vimutti phalaṃ. Evaṃ virāgo maggo, vimutti phalan ti.
Virāgakathā.


[page 147]
Yuganandhavagge Paṭisambhidākathā 147

                                   II
                  VI. Yuganandhavagge Paṭisambhidākathā

     Paṭis_II,VI.1: EVAṂ me sutaṃ. Ekaṃ {samayaṃ} Bhagavā Bārāṇasiyaṃ viharati Isipatane Migadāye. Tatra kho Bhagavā pañcavaggiye bhikkhū āmantesi- ‘Dve 'me Bhikkhave antā pabbajitena na sevitabbā. Katame dve? Yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito, ete te Bhikkhave ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamā ca sā Bhikkhave majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayam eva ariyo atthaṅgiko maggo, seyyathīdaṃ - sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā- ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā Bhikkhave majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
     Paṭis_II,VI.2: Idaṃ kho pana Bhikkhave dukkhaṃ ariyasaccaṃ Jāti pi dukkhā jarā pi dukkhā byādhi pi dukkhā maraṇaṃ pi dukkhaṃ, appiyehi sampayogo dukkho piyehi vippayogo dukkho, yaṃ p'; icchaṃ na labhati taṃ pi dukkhaṃ, saṅkhittena pañc'; upādānakkhandhā pi dukkhā.
     Idaṃ kho pana Bhikkhave dukkhasamudayaṃ ariyasaccaṃ. Yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ -- kāmataṇhā bhavataṇhā vibhavataṇhā.


[page 148]
148 Yuganandhavagge Paṭisambhidākathā
     Idaṃ kho pana Bhikkhave dukkhanirodhaṃ ariyasaccaṃ.
Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.
     Idaṃ kho pana Bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ayam eva ariyo atthaṅgiko maggo, seyyathīdaṃ -- sammādiṭṭhi . . . pe . . . sammāsamādhi.
     Paṭis_II,VI.3: Idaṃ dukkhaṃ ariyasaccan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho pan'; idaṃ dukkhaṃ ariyasaccaṃ pariññeyyan ti me Bhikkhave . . . pe . . . pariññātan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
     Idam dukkhasamudayaṃ ariyasaccan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho pan'; idaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabban ti me Bhikkhave . . . pe . . . pahīnan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
     Idaṃ dukkhanirodhaṃ ariyasaccan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi {ñāṇaṃ} udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho pan'; idaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabban ti me Bhikkhave . . . pe . . . sacchikatan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇam udapādi paññā udapādi vijjā udapādi āloko udapādi.
     Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho pan'; idaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabban ti me Bhikkhave . . . pe . . . bhāvitan ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
     Paṭis_II,VI.4: Yāva kīvañ ca me Bhikkhave imesu catūsu ariyasaccesu evan tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, n'; eva tāvāhaṃ Bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ.


[page 149]
Yuganandhavagge Paṭisambhidākathā 149
[... content straddling page break has been moved to the page above ...] Yato ca kho me Bhikkhave imesu catūsu ariyasaccesu evan tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi, athāhaṃ Bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Nāṇañ ca pana me dassanaṃ udapādi -- ‘Akuppā me cetovimutti, ayam antimā jāti, n'; atth'; idāni punabbhavo'; ti. Idam avoca Bhagavā, attamanā pañcavaggiyā bhikkhū Bhagavato bhāsitaṃ abhinandun ti.
     Imasmiñ ca pana veyyākaraṇasmiṃ bhaññamāne āyasmato Koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi -- ‘Yaṃ kiñci samudayadhammaṃ, sabban taṃ nirodhadhamman'; ti. Pavattite ca pana Bhagavatā dhammacakke Bhummā devā saddaṃ anussāvesuṃ -- ‘Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmin'; ti. Bhummānaṃ devānaṃ saddaṃ sutvā Cātumahārājikā devā saddaṃ anussāvesum, Cātumahārājikānaṃ devānaṃ saddaṃ sutvā Tāvatiṃsā devā . . . pe . . . Yāmā devā, Tusitā devā, Nimmānaratī devā, Paranimmitavasavattī devā, Brahmakāyikā devā saddaṃ anussāvesuṃ -- ‘Etaṃ Bhagavatā Bārāṇasiyaṃ Isipatane Migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmin'; ti.
     Iti ha tena khaṇena tena layena tena mūhuttena yāva Brahmalokā saddo abbhuggacchi, ayañ ca dasasahassī lokadhātu saṅkampi sampakampi sampavedhi, appamāṇo ca uḷāro obhāso loke pātur ahosi attikkamm'; eva devānaṃ devānubhāvan ti. Atha kho Bhagavā udānaṃ udānesi -- ‘Aññāsi vata bho Koṇḍañño, aññāsi vata bho Koṇḍañño'; ti. Iti h'; idaṃ āyasmato Koṇḍaññassa ‘Aññāta-Koṇḍañño'; tveva nāmaṃ ahosi.
     Paṭis_II,VI.5: ‘Idaṃ dukkhaṃ ariyasaccan'; ti pubbe ananussutesu dhammesu cakkhuṃ udapādi,


[page 150]
150 Yuganandhavagge Paṭisambhidākathā
[... content straddling page break has been moved to the page above ...] ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
     Cakkhuṃ udapādīti'. Ken'; aṭṭhena? ‘Ñāṇaṃ udapādīti'. Ken'; aṭṭhena? ‘Paññā udapādīti'. Ken'; aṭṭhena?
‘Vijjā udapādīti'. Ken'; aṭṭhena? ‘Āloko udapādīti'.
Ken'; aṭṭhena?
     ‘Cakkhuṃ udapādīti'. Dassanaṭṭhena. ‘Ñāṇaṃ udapādīti'. Ñātaṭṭhena. ‘Paññā udapādīti'. Pajānanaṭṭhena.
‘Vijjā udapādīti'. Paṭivedhaṭṭhena. ‘Āloko udapādīti'.
Obhāsaṭṭhena.
     Cakkhuṃ dhammo. ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- dhammesu ñāṇaṃ dhammapaṭisambhidā.
     Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho, ime pañc'; atthā atthapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca.
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- atthesu ñāṇaṃ atthapaṭisambhidā.
     Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañc'; atthe sandassetuṃ byañjananiruttābhilāpā, imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- niruttīsu ñāṇaṃ niruttipaṭisambhidā.
     Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni, imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā ārammaṇā, te tassā gocarā; ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā.
     Paṭis_II,VI.6: Taṃ kho pan'; idaṃ dukkhaṃ ariyasaccaṃ pariññeyyan ti . . . pe . . . pariññātan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.


[page 151]
Yuganandhavagge Paṭisambhidākathā 151
     ‘Cakkhuṃ udapādīti'. Ken'; aṭṭhena? ‘Ñāṇaṃ udapādīti'. Ken'; aṭṭhena? ‘Paññā udapādīti'. Ken'; aṭṭhena?
‘Vijjā udapādīti'. Ken'; aṭṭhena? ‘Āloko udapādīti'.
Ken'; aṭṭhena?
     ‘Cakkhuṃ udapādīti'. Dassanaṭṭhena. ‘Ñāṇaṃ udapādīti'. Ñātaṭṭhena. ‘Paññā udapādīti'. Pajānanaṭṭhena.
‘Vijjā udapādīti'. Paṭivedhaṭṭhena. ‘Āloko udapādīti'.
Obhāsaṭṭhena.
     Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā ārammaṇa, te tassā gocarā, ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- dhammesu ñāṇaṃ dhammapaṭisambhidā.
     Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho, ime pañc'; atthā atthapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- atthesu ñāṇaṃ atthapaṭisambhidā.
     Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañc'; atthe sandassetuṃ byañjananiruttābhilāpā, imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- niruttīsu ñāṇaṃ niruttipaṭisambhidā.
     Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni, imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā ārammaṇā, te tassā gocarā; ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā. Dukkhe ariyasacce paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
     Paṭis_II,VI.7: Idaṃ dukkhasamudayaṃ ariyasaccan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe . . . Taṃ kho pan'; idaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabban ti . . . pe . . . pahīnan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi


[page 152]
152 Yuganandhavagge Paṭisambhidākathā
. . . pe . . . āloko udapādi . . . pe . . . Dukkhasamudaye ariyasacce paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
     Idaṃ dukkhanirodhaṃ ariyasaccan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe . . . Taṃ kho pan'; idaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabban ti . . . pe . . . sacchikatan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe . . . Dukkhanirodhe ariyasacce paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
     Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe . . . Taṃ kho pan'; idaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvitabban ti . . . pe . . . bhāvitan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe.
. . . Dukkhanirodhagāminiyā paṭipadāya ariyasacce paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
     Catūsu ariyasaccesu saṭṭhi dhammā, saṭṭhi atthā, vīsasatā niruttiyo, cattārīsañ ca dve ca ñāṇasatāni.
     Paṭis_II,VI.8: Ayaṃ kāye kāyānupassanā ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā ti me Bhikkhave . . . pe . . . bhāvitā ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. Ayaṃ vedanāsu . . . pe . . . ayaṃ citte . . . pe . . . ayaṃ dhammesu dhammānupassanā ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. Sā kho panāyaṃ kāye dhammānupassanā bhāvetabbā ti me Bhikkhave . . . pe . . . bhāvitā ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi.
     Ayaṃ kāye kāyānupassanā ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi.


[page 153]
Yuganandhavagge Paṭisambhidākathā 153
Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā ti . . . pe . . . bhāvitā ti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
     ‘Cakkhuṃ udapādīti'. Ken'; aṭṭhena? ‘Ñāṇaṃ udapādīti'. Ken'; aṭṭhena? ‘Paññā udapādīti'. Ken'; aṭṭhena?
‘Vijjā udapādīti'. Ken'; aṭṭhena? ‘Āloko udapādīti'. Ken'; aṭṭhena?
     ‘Cakkhuṃ udapādīti'. Dassanaṭṭhena. ‘Ñāṇaṃ udapādīti'. Ñātaṭṭhena. ‘Paññā udapādīti'. Pajānanaṭṭhena.
‘Vijjā udapādīti'. Paṭivedhaṭṭhena. ‘Āloko udapādīti'.
Obhāsaṭṭhena.
     Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca.
Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- dhammesu ñāṇaṃ dhammapaṭisambhidā.
     Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho, ime pañc'; atthā atthapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- atthesu ñāṇaṃ atthapaṭisambhidā.
     Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañc'; atthe sandassetuṃ byañjananiruttābhilāpā, imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- niruttīsu ñāṇaṃ niruttipaṭisambhidā.
     Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni, imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā ārammaṇā, te tassā gocarā; ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā. Kāye kāyānupassanāsatipaṭṭhāne paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
Ayaṃ vedanāsu . . . pe . . . ayaṃ citte . . . pe . . . ayaṃ dhammesu dhammānupassanā bhāvetabbā ti


[page 154]
154 Yuganandhavagge Paṭisambhidākathā
[... content straddling page break has been moved to the page above ...] . . . pe . . . bhāvitā ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. Dhammesu dhammānupassanāsatipaṭṭhāne paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, {saṭṭhi} ñāṇāni. Catūsu satipaṭṭhānesu saṭṭhi dhammā, saṭṭhi atthā, vīsasatā niruttiyo, cattārīsañ ca dve ca ñāṇasatāni.
     Paṭis_II,VI.9: Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo ti me Bhikkhave . . . pe . . . bhāvito ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi.
     Ayaṃ viriyasamādhi- . . . pe . . . ayaṃ cittasamādhi . . . pe . . . ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo ti me Bhikkhave . . . pe . . . bhāvito ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi.
     Paṭis_II,VI.10: Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo ti me Bhikkhave . . . pe . . . bhāvito ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
     ‘Cakkhuṃ udapādīti'. Ken'; aṭṭhena? ‘Ñāṇaṃ udapādīti'. Ken'; aṭṭhena? ‘Paññā udapādīti'. Ken'; aṭṭhena?
‘Vijjā udapādīti'. Ken'; aṭṭhena? ‘Āloko udapādīti'.
Ken'; aṭṭhena?
     ‘Cakkhuṃ udapādīti'. Dassanaṭṭhena. ‘Ñāṇaṃ udapādīti'. Ñātaṭṭhena. ‘Paññā udapādīti'. Pajānanaṭṭhena.
‘Vijjā udapādīti'. Paṭivedhaṭṭhena. ‘Āloko udapādīti'.
Obhāsaṭṭhena.


[page 155]
Yuganandhavagge Paṭisambhidākathā 155
     Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo, ime pañca dhammā dhammapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- dhammesu ñāṇaṃ dhammapaṭisambhidā.
     Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho, ime pañc'; atthā atthapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- atthesu ñāṇaṃ atthapaṭisambhidā.
     Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañc'; atthe sandassetuṃ byañjananiruttābhilāpā, imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā ārammaṇā, te tassā gocarā: ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- niruttīsu ñāṇaṃ niruttipaṭisambhidā.
     Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni, imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā c'; eva honti gocarā ca. Ye tassā ārammaṇā, te tassā gocarā; ye tassā gocarā, te tassā ārammaṇā. Tena vuccati -- paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā. Chandasamādhipadhānasaṅkhārasamannāgate iddhipāde paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
     Ayaṃ viriyasamādhi- . . . pe . . . ayaṃ cittasamādhi . . . pe . . . ayaṃ vimaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . aloko udapādi. So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo ti . . . pe . . . bhāvito ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi . . . pe . . . paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgate iddhipāde paṇṇarasa dhammā, paṇṇarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni. Catūsu iddhipādesu saṭṭhi dhammā, saṭṭhi aṭṭhā, vīsasatā niruttiyo, cattārīsañ ca dve ca ñāṇasatāni.


[page 156]
156 Yuganandhavagge Paṭisambhidākathā
     Paṭis_II,VI.11: Samudayo samudayo ti kho Bhikkhave Vipassissa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. Nirodho nirodho ti kho Bhikkhave Vipassissa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. Vipassissa Bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattārīsaṃ ñāṇāni.
     Samudayo samudayo ti kho Bhikkhave Sikhissa Bodhisattassa . . . pe . . . Vessabhussa Bodhisattassa . . . pe . . . Kakusandhassa Bodhisattassa . . . pe . . . Konāgamanassa Bodhisattassa . . . pe . . . Kassapassa Bodhisattassa pubbe ananussuttesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. Nirodho nirodho ti kho Bhikkhave Kassapassa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi.
Kassapassa Bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattārisaṃ ñāṇāni.
     Samudayo samudayo ti kho Bhikkhave Gotamassa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. Nirodho nirodho ti kho Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. Gotamassa Bodhisattassa veyyākaraṇe dasa dhammā, dasa atthā, vīsati niruttiyo, cattārisaṃ ñāṇāni.
     Sattannaṃ Bodhisattānaṃ sattasu veyyākaraṇesu sattati dhammā, sattati atthā, cattārīsasatā niruttiyo, asīti ca dve ca ñāṇasatāni.
     Paṭis_II,VI.12: ‘Yāvatā abhiññāya abhiññaṭṭho ñāto diṭṭho vidito sacchikato phassito paññāya, aphassito paññāya abhiññaṭṭho n'; atthīti'; cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Abhiññāya abhiññaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni.
     Yāvatā pariññāya pariññaṭṭho . . . pe . . . yāvatā pahānassa pahānaṭṭho . . . pe . . . yāvatā bhāvanāya bhāvanaṭṭho . . . pe . . . yāvatā sacchikiriyāya sacchikiriyaṭṭho ñāto diṭṭho vidito


[page 157]
Yuganandhavagge Paṭisambhidākathā 157
[... content straddling page break has been moved to the page above ...] . . . pe . . . āloko udapādi.
Sacchikiriyāya sacchikiriyaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni. {Abhiññāya} abhiññaṭṭhe, pariññāya pariññaṭṭhe,pahānāya pahānaṭṭhe, bhāvanāya bhāvanaṭṭhe, sacchikiriyāya sacchikiriyaṭṭhe pañcavīsasataṃ dhammā, pañcavīsasataṃ atthā, aḍḍhateyyaniruttisatāni, pañca ñāṇasatāni.
     Paṭis_II,VI.13: Yāvatā khandhānaṃ khandhaṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi. Khandhānaṃ khandhaṭṭhe pañcavīsati dhammā . . . pe . . . sataṃ ñāṇāni. Yāvatā dhātūnaṃ dhātuṭṭho . . . pe . . . yāvatā āyatanānaṃ āyatanaṭṭho . . . pe . . . yāvatā saṅkhatānaṃ saṅkhataṭṭho . . . pe . . . yāvatā asaṅkhatassa asaṅkhataṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi.
     Asaṅkhatassa asaṅkhataṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni. Khandhānaṃ khandhaṭṭhe, dhātūnaṃ dhātuṭṭhe, āyatanānaṃ āyatanaṭṭhe, saṅkhatānaṃ saṅkhataṭṭhe, asaṅkhatassa asaṅkhataṭṭhe pañcavīsasataṃ dhammā, pañcavīsasataṃ atthā, aḍḍhateyyaniruttisatāni, pañca ñāṇasatāni.
     Paṭis_II,VI.14: Yāvatā dukkhassa dukkhaṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi. Dukkhassa dukkhaṭṭho pañcavīsati dhammā . . . pe . . . sataṃ ñāṇāni. Yāvatā samudayassa samudayaṭṭho . . . pe . . . yāvatā nirodhassa nirodhaṭṭho . . . pe . . . yāvatā maggassa maggaṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi.
Maggassa maggaṭṭhe pañcavīsati dhammā, pañcavīsati atthā, paññāsa niruttiyo, sataṃ ñāṇāni. Catūsu ariyasaccesu sataṃ dhammā, sataṃ atthā,dve niruttisatāni, cattāri ñāṇasatāni.
     Paṭis_II,VI.15: yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho ñāto diṭṭho vidito . . . pe . . . āloko udapādi. Atthapaṭisambhidāya atthapaṭisambhidaṭṭhe pañcavīsati dhammā . . . pe . . . sataṃ ñāṇāni.
     Yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho . . . pe . . . yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho . . . pe . . . yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho ñāto diṭṭho vidito . . .


[page 158]
158 Yuganandhavagge Paṭisambhidākathā
pe . . . āloko udapādi. Paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭhe pañcavīsati dhammā . . . pe . . . sataṃ ñāṇāni. Catūsu paṭisambhidāsu sataṃ dhammā, sataṃ atthā, dve niruttisatāni, cattāri ñāṇasatāni.
     Paṭis_II,VI.16: Yāvatā indriyaparopariyatte ñāṇaṃ ñātaṃ diṭṭhaṃ viditaṃ . . . pe . . . āloko udapādi. Indriyaparopariyatte ñāṇe pañcavīsati dhammā . . . pe . . . sataṃ ñāṇāni.
Yāvatā sattānaṃ āsayānusaye ñāṇaṃ . . . pe . . . yāvatā yamakapātihīre ñāṇaṃ . . . pe . . . yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ . . . pe . . . yāvatā anāvaraṇaṃ ñāṇaṃ ñātaṃ diṭṭhaṃ viditaṃ . . . pe . . . āloko udapādi.
Anāvaraṇe ñāṇe pañcavīsati dhammā.. pe . . . sataṃ ñāṇāni. Chasu Buddhadhammesu diyaḍḍhasataṃ dhammā, diyaḍḍhasataṃ atthā, tīṇi niruttisatāni, cha ñāṇasatāni.
Paṭisambhidādhikaraṇe aḍḍhanavamāni dhammasatāni, aḍḍhanavamāni atthasatāni, niruttisahassañ ca satta ca niruttisatāni, tīṇi ca ñāṇasahassāni cattāri ca ñāṇasatānīti.
Paṭisambhidākathā.


[page 159]
Yuganandhavagge Dhammacakkakathā 159

                                   II
              VII. YUGANANDHAVAGGE DHAMMACAKKAKATHĀ

     Paṭis_II,VII.1: EVAṂ me sutaṃ. Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati . . . pe . . . iti h'; idaṃ {āyasmato} Koṇḍaññassa ‘Aññātakoṇḍañño'; tveva nāmaṃ ahosi.
     ‘Idaṃ dukkhaṃ ariyasaccan'; ti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
     ‘Cakkhuṃ udapādīti'. Ken'; aṭṭhena? ‘Ñāṇaṃ udapādīti'. Ken'; aṭṭhena? ‘Paññā udapādīti'. Ken'; aṭṭhena?
‘Vijjā udapādīti'. Ken'; aṭṭhena? ‘Āloko udapādīti'.
Ken'; aṭṭhena?
     ‘Cakkhuṃ udapādīti'. Dassanaṭṭhena. ‘{Ñāṇaṃ} udapādīti'. Ñātaṭṭhena. ‘Paññā udapādīti'. Pajānanaṭṭhena.
‘Vijjā udapādīti'. Paṭivedhaṭṭhena. ‘Āloko udapādīti'.
Obhāsaṭṭhena.
     Cakkhuṃ dhammo dassanaṭṭho attho, ñāṇaṃ dhammo ñātaṭṭho attho, paññā dhammo pajānanaṭṭho attho, vijjā dhammo paṭivedhaṭṭho attho, āloko dhammo obhāsaṭṭho attho, ime pañca dhammā pañca atthā dukkhavatthukā saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce patiṭṭhitā.
     Paṭis_II,VII.2: ‘Dhammacakkan'; ti. Ken'; aṭṭhena dhammacakkaṃ?
     ‘Dhammañ ca pavatteti cakkañ cāti'; dhammacakkaṃ, ‘cakkañ ca pavatteti dhammañ cāti'; dhammacakkaṃ, ‘dhammena pavattetīti'; dhammacakkaṃ, ‘dhammacariyāya pavattetīti'; dhammacakkaṃ, ‘dhamme ṭhito pavattetīti'; dhammacakkaṃ, ‘dhamme patiṭṭhito pavattetīti'; dhammacakkaṃ, ‘dhamme patiṭṭhāpento pavattetīti'; dhammacakkaṃ, ‘dhamme vasippatto pavattetīti'; dhammacakkaṃ, ‘dhamme vasiṃ pāpento pavattetīti'; dhammacakkaṃ,


[page 160]
160 Yuganandhavagge Dhammacakkakathā
[... content straddling page break has been moved to the page above ...] ‘dhamme pāramippatto pavattetīti'; dhammacakkaṃ, ‘dhamme pāramiṃ pāpento pavattetīti'; dhammacakkaṃ, ‘dhamme vesārajjappatto pavattetīti'; dhammacakkaṃ, dhamme vesārajjaṃ pāpento pavattetīti'; dhammacakkaṃ, ‘dhammaṃ sakkaronto pavattetīti'; dhammacakkaṃ, ‘dhammaṃ garukaronto pavattetīti'; dhammacakkaṃ, ‘dhammaṃ mānento pavattetīti'; dhammacakkaṃ.
‘dhammaṃ pūjento pavattetīti'; dhammacakkaṃ, ‘dhammaṃ apacāyamāno pavattetīti'; dhammacakkaṃ, ‘dhammaddhajo pavattetīti'; dhammacakkaṃ, ‘dhammaketuṃ pavattetīti'; dhammacakkaṃ, ‘dhammādhipateyyo pavattetīti'; dhammacakkaṃ, ‘taṃ kho pana dhammacakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmin'; ti dhammacakkaṃ.
     ‘Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘viriyindriyaṃ dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘satindriyaṃ dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘samādhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ.
‘paññindriyaṃ dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ; ‘saddhābalaṃ dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘viriyabalaṃ dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘satibalaṃ dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘samādhibalaṃ dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘paññābalaṃ dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ; ‘satisambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘dhammavicayasambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘viriyasambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘pītisambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘passaddhisambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘samādhisambojjhaṅgo dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘upekkhāsambojjhaṅgo dhammo,


[page 161]
Yuganandhavagge Dhammacakkakathā 161
[... content straddling page break has been moved to the page above ...] taṃ dhammaṃ pavattetīti'; dhammacakkaṃ; ‘sammādiṭṭhi dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘sammāsaṅkappo dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘sammāvācā dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘sammākammanto dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘sammā-ājīvo dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘sammāvāyāmo dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘sammāsati dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘sammāsamādhi dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ.
     ‘Ādhipateyyaṭṭhena indriyā dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘akampiyaṭṭhena balā dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘niyyānaṭṭhena bojjhaṅgā dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘hetuṭṭhena maggo dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘upaṭṭhānaṭṭhena satipaṭṭhānā dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘padahanaṭṭhena sammappadhānā dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘ijjhanaṭṭhena iddhipādā dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘tathaṭṭhena saccā dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ; ‘avikkhepaṭṭhena samatho dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘anupassanaṭṭhena vipassanā dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘ekarasaṭṭhena samathavipassanā dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘anativattanaṭṭhena yuganandhaṃ dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ; ‘saṃvaraṭṭhena sīlavisuddhi dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘avikkhepaṭṭhena cittavisuddhi dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘dassanaṭṭhena diṭṭhivisuddhi dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ; ‘muttaṭṭhena vimokkho dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘paṭivedhaṭṭhena vijjā dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘pariccāgaṭṭhena vimutti dhammo,


[page 162]
162 Yuganandhavagge Dhammacakkakathā
[... content straddling page break has been moved to the page above ...] taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘samucchedaṭṭhena khaye ñāṇaṃ dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘paṭippassaddhaṭṭhena anuppāde ñāṇaṃ dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ.
     ‘Chando mūlaṭṭhena dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘manasikāro samuṭṭhānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘phasso samodhānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘vedanā samosaraṇaṭṭhena dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘samādhi pamukkhaṭṭhena dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘sati ādhipateyyaṭṭhena dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘pañña tatuttaraṭṭhena dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘vimutti sāraṭṭhena dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ, ‘amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ.
     Paṭis_II,VII.3: Taṃ kho pan'; idaṃ dukkhaṃ ariyasaccaṃ pariññeyyan ti . . . pe . . . pariññātan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi.
‘Cakkhuṃ udapadīti'. Ken'; aṭṭhena? . . . pe . . . ‘āloko udapādīti'. Ken'; aṭṭhena? ‘Cakkhuṃ udapādīti'. Dassanaṭṭhena . . . pe . . . ‘āloko udapādīti'. Obhāsaṭṭhena.
     Cakkhuṃ dhammo dassanaṭṭho attho . . . pe . . . āloko dhammo obhāsaṭṭho attho, ime pañca dhammā pañca atthā dukkhavatthukā saccavatthukā . . . pe . . . sacce patiṭṭhitā.
     ‘Dhammacakkan'; ti. Ken'; aṭṭhena dhammacakkaṃ?
‘Dhammañ ca pavatteti cakkañ cāti'; dhammacakkaṃ . . . pe . . . ‘amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ.
     Paṭis_II,VII.4: ‘Idaṃ dukkhasamudayaṃ ariyasaccan'; ti pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. Taṃ kho pan'; idaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabban ti . . . pe . . . pahīnan ti pubbe ananussutesu dhammesu cakkhuṃ udapādi


[page 163]
Yuganandhavagge Dhammacakkakathā 163
[... content straddling page break has been moved to the page above ...] . . . pe . . . āloko udapādi. ‘Cakkhuṃ udapādīti'. Ken'; aṭṭhena? . . . pe . . . ‘āloko udapādīti'. Ken'; aṭṭhena? ‘Cakkhuṃ udapādīti'. Dassanaṭṭhena . . . pe . . . ‘āloko udapādīti'.
Obhāsaṭṭhena. Cakkhuṃ dhammo dassanaṭṭho attho . . . pe . . .āloko dhammo obhāsaṭṭho attho, ime pañca dhammā pañca atthā samudayavatthukā saccavatthukā . . . pe . . . nirodhavatthukā saccavatthukā . . . pe . . . maggavatthukā saccavatthukā saccārammaṇā . . . pe . . . sacce patiṭṭhitā.
     ‘Dhammacakkan'; ti. Ken'; aṭṭhena dhammacakkaṃ?
‘Dhammañ ca pavatteti cakkañ cāti'; dhammacakkaṃ . . . pe . . . ‘amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ.
     Paṭis_II,VII.5: ‘Ayaṃ kāye kāyānupassanā'; ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā ti me Bhikkhave . . . pe . . . bhāvitā ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. ‘Ayaṃ vedanāsu . . . pe . . . ayaṃ citte . . . pe . . . ayaṃ dhammesu dhammānupassanā'; ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. Sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbā ti me Bhikkhave . . . pe . . . bhāvitā ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi.
     ‘Ayaṃ kāye kāyānupassanā'; ti . . . pe . . . āloko udapādi.
‘Cakkhuṃ udapādīti'. Ken'; aṭṭhena? . . . pe . . . ‘Āloko udapādīti'. Ken'; aṭṭhena? ‘Cakkhuṃ udapādīti'. Dassanaṭṭhena . . . pe . . . ‘Āloko udapādīti'. Obhāsatthena.
Cakkhuṃ dhammo dassanaṭṭho attho . . . pe . . . āloko dhammo obhāsaṭṭho attho, ime pañca dhammā pañca atthā kāyavatthukā satipaṭṭhānavatthukā . . . pe . . . vedanāvatthukā satipaṭṭhānavatthukā . . . pe . . . cittavatthukā satipaṭṭhānavatthukā . . . pe . . . dhammavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā . . . pe . . . satipaṭṭhāne patiṭṭhitā. ‘Dhammacakkan'; ti. Ken'; aṭṭhena dhammacakkaṃ? ‘Dhammañ ca pavatteti cakkañ cāti'; dhammacakkaṃ


[page 164]
164 Yuganandhavagge Dhammacakkakathā
[... content straddling page break has been moved to the page above ...] . . . pe . . . ‘amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ.
     Paṭis_II,VII.6: ‘Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo'; ti me Bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi . . . pe . . . āloko udapādi. So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo ti me Bhikkhave . . . pe . . . āloko udapādi. ‘Ayaṃ viriyasamadhi- . . . pe . . . ayaṃ cittasamādhi- . . . pe . . . ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo'; ti me Bhikkhave . . . pe . . . āloko udapādi. So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo ti me Bhikkhave . . . pe . . . āloko udapādi.
     ‘Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo'; ti . . . pe . . . āloko udapādi.
     ‘Cakkhuṃ udapādīti'. Ken'; aṭṭhena? . . . pe . . . ‘Āloko udapādīti'. Ken'; aṭṭhena?
     ‘Cakkhuṃ udapādīti'. Dassanaṭṭheha . . . pe . . . ‘{Āloko} udapādīti'. Obhāsaṭṭhena.
     Cakkhuṃ dhammo dassanaṭṭho attho . . . pe . . . āloko dhammo obhāsaṭṭho attho, ime pañca dhammā pañca atthā chandavatthukā iddhipādavatthukā iddhipādārammaṇā . . . pe . . . iddhipāde patiṭṭhitā. ‘Dhammacakkan'; ti. Ken'; aṭṭhena dhammacakkaṃ? ‘Dhammañ ca pavatteti cakkañ cāti'; dhammacakkaṃ . . . pe . . . ‘amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkaṃ.
     Ayaṃ {viriyasamādhipadhānasaṅkhārasamannāgato} iddhipādo ti . . . pe . . . āloko udapādi. ‘Cakkhuṃ udapādīti'.
Ken'; aṭṭhena? . . . pe . . . ‘Āloko udapādīti'? Ken'; aṭṭhena? ‘Cakkhuṃ udapādīti'. Dassanaṭṭhena . . . pe . . . ‘Āloko udapādīti'? Obhāsaṭṭhena. Cakkhuṃ dhammo dassanaṭṭho attho . . . pe . . . āloko dhammo obhāsaṭṭho attho, ime pañca dhammā pañca atthā viriyavatthukā iddhipādavatthukā . . . pe . . . cittavatthukā iddhipādavatthukā . . . pe . . . vīmaṃsāvatthukā iddhipādavatthukā iddhipādārammaṇā . . . pe . . . iddhipāde patiṭṭhitā.


[page 165]
Yuganandhavagge Dhammacakkakathā 165
[... content straddling page break has been moved to the page above ...] ‘Dhammacakkan'; ti. Ken'; aṭṭhena dhammacakkaṃ? ‘Dhammañ ca pavatteti cakkañ cāti'; dhammacakkaṃ . . . pe . . . ‘amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo, taṃ dhammaṃ pavattetīti'; dhammacakkan ti.
Dhammacakkakathā niṭṭhitā.


[page 166]
166 Yuganandhavagge Lokuttarakathā

                                  II
                  VIII. YUGANANDHAVAGGE LOKUTTARAKATHĀ

     Paṭis_II,VIII.1: KATAME dhammā lokuttarā?
     Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañc'; indriyāni, pañca balāni, satta bojjhaṅgā, aṭṭhaṅgiko maggo, cattāro ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañ ca; ime dhammā lokuttarā.
     ‘Lokuttarā'; ti. Ken'; aṭṭhena lokuttarā?
     ‘Lokaṃ tarantīti'; lokuttarā, ‘lokā uttarantīti'; lokuttarā, ‘lokato uttarantīti'; lokuttarā, ‘lokamhā uttarantīti'; lokuttarā; ‘lokaṃ atikkamantīti'; lokuttarā, ‘lokaṃ samatikkamantīti'; lokuttarā, ‘lokaṃ samatikkantā'; ti lokuttarā, ‘loke atirekā'; ti lokuttarā; ‘lokantaṃ tarantīti'; lokuttarā, ‘lokā nissarantīti'; lokuttarā, ‘lokato nissarantīti'; lokuttarā, ‘lokamhā nissarantīti'; lokuttarā; ‘lokā nissaṭā'; ti lokuttarā, ‘lokena nissaṭā'; lokuttarā, ‘lokamhā nissaṭā'; ti lokuttarā; ‘loke na tiṭṭhantīti'; lokuttarā, ‘lokamhi na tiṭṭhantīti'; lokuttarā, ‘loke na limpantīti'; lokuttarā, ‘lokena na limpantīti'; lokuttarā, ‘loke asaṅkilittā'; ti lokuttarā, ‘lokena asaṅkilittā'; ti lokuttarā, ‘loke anupalittā'; ti lokuttarā, ‘lokena anupalittā'; ti lokuttarā; ‘loke vippamuttā'; ti lokuttarā, ‘lokena vippamuttā'; ti lokuttarā, ‘lokā vippamuttā'; ti lokuttarā, ‘lokato vippamuttā'; ti lokuttarā, ‘lokamhā vippamuttā'


[page 167]
Yuganandhavagge Lokuttarakathā 167
ti lokuttarā; ‘loke visaññuttā'; ti lokuttarā, ‘lokena visaññuttā'; ti lokuttarā, ‘lokā visaññuttā'; ti lokuttarā, ‘lokato visaññuttā'; ti lokuttarā, ‘lokamhā visaññuttā'; ti lokuttarā; ‘lokā sujjhantīti'; lokuttarā, ‘lokato sujjhantīti'; lokuttarā, ‘lokamhā sujjhantīti'; lokuttarā; ‘lokā visujjhantīti'; lokuttarā, ‘lokato visujjhantīti'; lokuttarā, ‘lokamhā visujjhantīti'; lokuttarā; ‘lokā vuṭṭhahantīti'; lokuttarā, ‘lokato vuṭṭhahantīti'; lokuttarā, ‘lokamhā vuṭṭhahantīti'; lokuttarā; ‘lokā vivaṭṭantīti'; lokuttarā, ‘lokato vivaṭṭantīti'; lokuttarā, ‘lokamhā vivaṭṭantīti'; lokuttarā; ‘loke na sajjantīti'; lokuttarā, ‘loke na gayhantīti'; lokuttarā, ‘loke na bajjhantīti'; lokuttarā; ‘lokaṃ samucchindantīti'; lokuttarā, ‘lokaṃ samucchinnattā'; ti lokuttarā; ‘lokaṃ paṭipassambhentīti'; lokuttarā, ‘lokaṃ paṭipassambhitattā'; ti lokuttarā; ‘lokassa atītā'; ti lokuttarā, ‘lokassa agatīti'; lokuttarā, ‘lokassa avisayā'; ti lokuttarā, ‘lokassa asādhāraṇā'; ti lokuttarā; ‘lokaṃ vamantīti'; lokuttarā, ‘lokaṃ na paccāgamantīti'; lokuttarā, ‘lokaṃ pajahantīti'; lokuttarā, ‘lokaṃ na upādiyantīti'; lokuttarā, ‘lokaṃ visinentīti'; lokuttarā, ‘lokaṃ na ussinentīti'; lokuttarā, ‘lokaṃ vidhūpentīti'; lokuttarā, ‘lokaṃ na sandhūpentīti'; lokuttarā, ‘lokaṃ samatikkamma abhibhuyya tiṭṭhantīti'; lokuttarā ti.
Lokuttarakathā.


[page 168]
168 Yuganandhavagge Balakathā

                                  II
                      IX. YUGANANDHAVAGGE BALAKATHĀ
                             SĀVATTHINIDĀNAṂ

     Paṭis_II,IX.1: PAÑC'; imāni Bhikkhave balāni. Katamāni pañca?
     Saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ. Imāni kho Bhikkhave pañca balāni.
     Api ca aṭṭhasaṭṭhī balāni -- saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalam paññābalaṃ, hiribalaṃ ottappabalaṃ paṭisaṅkhānabalaṃ bhāvanābalaṃ anavajjabalaṃ saṅgahabalaṃ, khantibalaṃ paññattibalaṃ nijjhantibalaṃ issariyabalaṃ adhiṭṭhānabalaṃ samathabalaṃ vipassanābalaṃ, dasa sekhabalāni, dasa asekhabalāni, dasa khīṇāsavabalāni, dasa iddhibalāni, dasa Tathāgatabalāni.
     Paṭis_II,IX.2: Katamaṃ saddhābalaṃ? ‘Assaddhiye na kampatīti saddhābalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena saddhābalaṃ, kilesānaṃ pariyādānaṭṭhena saddhābalaṃ, paṭivedhādivisodhanaṭṭhena saddhābalaṃ, cittassa adhiṭṭhānaṭṭhena saddhābalaṃ, cittassa vodānaṭṭhena saddhābalaṃ, visesādhigamanaṭṭhena saddhābalaṃ, uttaripaṭivodhaṭṭhena saddhābalaṃ, saccābhisamayaṭṭhena saddhābalaṃ, nirodhe patiṭṭhāpakaṭṭhena saddhābalam. Idaṃ saddhābalaṃ.
     Katamaṃ viriyabalaṃ? ‘Kosajje na kampatīti'; viriyabalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena viriyabalaṃ, kilesānaṃ pariyādānaṭṭhena viriyabalaṃ, paṭivedhādivisodhanaṭṭhena viriyabalaṃ, cittassa adhiṭṭhānaṭṭhena viriyabalaṃ, cittassa vodānaṭṭhena viriyabalaṃ, visesādhigamanaṭṭhena viriyabalaṃ, uttaripaṭivedhaṭṭhena viriyabalaṃ, saccābhisamayaṭṭhena viriyabalaṃ, nirodhe patiṭṭhāpakaṭṭhena viriyabalaṃ. Idaṃ viriyabalaṃ.


[page 169]
Yuganandhavagge Balakathā 169
     Katamaṃ satibalaṃ? ‘Pamāde na kampatīti'; satibalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena satibalaṃ . . . pe . . . nirodhe patiṭṭhāpakaṭṭhena satibalaṃ.
Idaṃ satibalaṃ.
     Katamaṃ samādhibalaṃ? ‘Uddhacce na kampatīti'; samādhibalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena samādhibalaṃ . . . pe . . . nirodhe patiṭṭhāpakaṭṭhena samādhibalaṃ. Idaṃ samādhibalaṃ.
     Katamaṃ paññābalaṃ? ‘Avijjāya na kampatīti'; paññābalaṃ, sahajātānaṃ dhammānaṃ upatthambhanaṭṭhena paññābalaṃ . . . pe . . . nirodhe patiṭṭhāpakaṭṭhena paññābalaṃ. Idaṃ paññābalaṃ.
     Paṭis_II,IX.3: Katamaṃ biribalaṃ? ‘Nekkhammena kāmacchandaṃ hiriyatīti'; hiribalaṃ, ‘abyāpādena byāpādaṃ hiriyatīti'; hiribalaṃ, ‘ālokasaññāya thīnamiddhaṃ hiriyatīti'; hiribalaṃ, ‘avikkhepena uddhaccaṃ hiriyatīti'; hiribalaṃ, ‘dhammavavatthānena vicikicchaṃ hiriyatīti'; hiribalaṃ, ‘ñāṇena avijjaṃ hiriyatīti,'; hiribalaṃ, ‘pāmojjena aratiṃ hiriyatīti'; hiribalaṃ, ‘paṭhamajjhānena nīvaraṇe hiriyatīti'; hiribalaṃ . . . pe . . . ‘Arahattamaggena sabbakilese hiriyatīti'; hiribalaṃ. Idaṃ hiribalaṃ.
     Katamaṃ ottappabalaṃ? ‘Nekkhammena kāmacchandaṃ ottappatīti'; ottappabalaṃ, ‘abyāpādena byāpādaṃ ottappatīti'; ottappabalaṃ, ‘ālokasaññāya thīnamiddhaṃ ottappatīti'; ottappabalaṃ, ‘avikkhepena uddhaccaṃ ottappatīti'; {ottappabalaṃ}, ‘dhammavavatthānena vicikicchaṃ ottappatīti'; ottappabalaṃ, ‘ñāṇena avijjaṃ ottappatīti'; ottappabalaṃ, ‘pāmojjena aratiṃ ottappatīti'; ottappabalaṃ, ‘paṭhamajjhānena nīvaraṇe ottappatīti'; ottappabalaṃ . . . pe . . . ‘Arahattamaggena sabbakilese ottappatīti'; ottappabalaṃ. Idaṃ ottappabalaṃ.
     Katamaṃ paṭisaṅkhānabalaṃ? ‘Nekkhammena kāmacchandaṃ paṭisaṅkhātīti'; paṭisaṅkhānabalaṃ, ‘abyāpādena byāpādaṃ paṭisaṅkhātīti'; paṭisaṅkhānabalaṃ, ‘ālokasaññāya thīnamiddhaṃ paṭisaṅkhātīti'; paṭisaṅkhānabalaṃ, ‘avikkhepena uddhaccaṃ paṭisaṅkhātīti paṭisaṅkhānabalaṃ, ‘dhammavavatthānena vicikicchaṃ paṭisaṅkhātīti'; paṭisaṅkhānabalaṃ, ‘ñāṇena avijjaṃ paṭisaṅkhātīti'; paṭisaṅkhānabalaṃ,


[page 170]
170 Yuganandhavagge Balakathā
[... content straddling page break has been moved to the page above ...] ‘pāmojjena aratiṃ paṭisaṅkhātīti'; paṭisaṅkhānabalaṃ, ‘paṭhamajjhānena nīvaraṇe paṭisaṅkhātīti'; paṭisaṅkhānabalaṃ . . . pe . . . ‘Arahattamaggena sabbakilese paṭisaṅkhātīti'; paṭisaṅkhānabalaṃ. Idaṃ paṭisaṅkhānabalaṃ.
     Paṭis_II,IX.4: Katamaṃ bhāvanābalaṃ? ‘Kāmacchandaṃ pajahanto nekkhammaṃ bhāvetīti'; bhāvanābalaṃ, ‘byāpādaṃ pajahanto abyāpādaṃ bhāvetīti'; bhāvanābalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññaṃ bhāvetīti'; bhāvanābalaṃ, ‘uddhaccaṃ pajahanto avikkhepaṃ bhāvetīti'; bhāvanābalaṃ, ‘vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetīti'; bhāvanābalaṃ, ‘avijjaṃ pajahanto ñāṇaṃ bhāvetīti'; bhāvanābalaṃ, ‘aratiṃ pajahanto pāmojjaṃ bhāvetīti'; bhāvanābalaṃ, ‘nīvaraṇe pajahanto paṭhamajjhānaṃ bhāvetīti'; bhāvanābalaṃ . . . pe . . . ‘sabbakilese pajahanto Arahattamaggaṃ bhāvetīti'; bhāvanābalaṃ.
     Katamaṃ anavajjabalam? ‘Kāmacchandassa pahīnattā nekkhamme n'; atthi kiñci vajjan'; ti anavajjabalaṃ, ‘byāpādassa pahīnattā abyāpāde n'; atthi kiñci vajjan'; ti anavajjabalaṃ, ‘thīnamiddhassa pahīnattā ālokasaññāya n'; atthi kiñci vajjan'; ti anavajjabalaṃ, ‘uddhaccassa pahīnattā avikkhepe n'; atthi kiñci vajjan'; ti anavajjabalaṃ, ‘vicikicchāya pahīnattā dhammavavatthāve n'; atthi kiñci vajjan'; ti anavajjabalaṃ, ‘avijjāya pahīnattā ñāṇe n'; atthi kiñci vajjan'; ti anavajjabalaṃ, ‘aratiyā pahīnattā pāmojje n'; atthi kiñci vajjan'; ti anavajjabalaṃ, ‘nīvaraṇānaṃ pahīnattā paṭhamajjhāne n'; atthi kiñci vajjan'; ti anavajjabalaṃ . . . pe . . . ‘sabbakilesānaṃ pahīnattā Arahattamagge n'; atthi kiñci vajjan'; ti anavajjabalaṃ. Idaṃ anavajjabalaṃ.
     Katamaṃ saṅgahabalaṃ? ‘Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ saṅgaṇhātīti'; saṅgahabalaṃ, ‘byāpādaṃ pajahanto abyāpādavasena cittaṃ saṅgaṇhātīti'; saṅgahabalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ saṅgaṇhātīti'; saṅgahabalaṃ . . . pe . . . ‘sabbakilese pajahanto Arahattamaggavasena cittaṃ saṅgaṇhātīti'; saṅgahabalaṃ.


[page 171]
Yuganandhavagge Balakathā 171
     Paṭis_II,IX.5: Katamaṃ khantibalaṃ? ‘Kāmacchandassa pahīnattā nekkhammaṃ khantīti'; khantibalaṃ, ‘byāpādassa pahīnattā abyāpādo khantīti'; khantibalaṃ, ‘{thīnamiddhassa} pahīnattā ālokasaññā khantīti'; khantibalaṃ, ‘uddhaccassa pahīnattā avikkhepo khantīti'; khantibalaṃ, ‘vicikicchāya pahīnattā dhammavavatthānaṃ khantīti'; khantibalaṃ, ‘avijjāya pahīnattā ñāṇaṃ khantīti'; khantibalaṃ, ‘aratiyā pahīnattā pāmojjaṃ khantīti'; khantibalaṃ, ‘nīvaraṇānaṃ pahīnattā paṭhamajjhānaṃ khantīti'; khantibalaṃ . . . pe . . . ‘sabbakilesānaṃ pahīnattā Arahattamaggo khantīti'; khantibalaṃ. Idaṃ khantibalaṃ.
     Katamaṃ paññattibalaṃ? ‘Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ paññāpetīti'; paññattibalaṃ, ‘byāpādaṃ pajahanto abyāpādavasena cittaṃ paññāpetīti'; paññattibalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ paññāpetīti'; paññattibalaṃ . . . pe . . . ‘sabbakilese pajahanto Arahattamaggavasena cittaṃ paññāpetīti'; paññattibalaṃ. Idaṃ paññattibalaṃ.
     Katamaṃ nijjhantibalaṃ? ‘Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ nijjhāpetīti'; nijjhantibalaṃ, ‘byāpādaṃ pajahanto abyāpādavasena cittaṃ nijjhāpetīti'; nijjhantibalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ nijjhāpetīti'; nijjhantibalaṃ . . . pe . . . ‘sabbakilese pajahanto Arahattamaggavasena cittaṃ nijjhāpetīti'; nijjhantibalaṃ. Idaṃ nijjhantibalaṃ.
     Katamaṃ issariyabalaṃ? ‘Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ vasaṃ vattetīti'; issariyabalaṃ, ‘byāpādaṃ pajahanto abyāpādavasena cittaṃ vasaṃ vattetīti'; issariyabalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ vasaṃ vattetīti'; issariyabalaṃ . . . pe . . . ‘sabbakilese pajahanto Arahattamaggavasena cittaṃ vasaṃ vattetīti'; issariyabalaṃ. Idaṃ issariyabalaṃ.
     Katamaṃ adhiṭṭhānabalaṃ? ‘Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ adhiṭṭhātīti'; adhiṭṭhānabalaṃ, ‘byāpādaṃ pajahanto abyāpādavasena cittaṃ adhiṭṭhātīti'; adhiṭṭhānabalaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ adhiṭṭhātīti'; adhiṭṭhānabalaṃ


[page 172]
172 Yuganandhavagge Balakathā
[... content straddling page break has been moved to the page above ...] . . . pe . . . ‘sabbakilese pajahanto Arahattamaggavasena cittaṃ adhiṭṭhātīti'; adhiṭṭhānabalaṃ. Idaṃ adhiṭṭhānabalaṃ.
     Paṭis_II,IX.6: Katamaṃ samathabalaṃ? Nekkhammavasena cittassa ekaggatā avikkhepo samathabalaṃ, abyāpādavasena cittassa ekaggatā avikkhepo samathabalaṃ, ālokasaññāvasena cittassa ekaggatā avikkhepo samathabalaṃ . . . pe . . . paṭinissaggānupassī assāsavasena cittassa ekaggatā avikkhepo samathabalaṃ, paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samathabalaṃ.
     ‘Samathabalan'; ti. Ken'; aṭṭhena samathabalaṃ?
     ‘Paṭhamajjhānena nīvaraṇe na kampatīti'; samathabalaṃ, ‘dutiyajjhānena vitakkavicāre na kampatīti'; samathabalaṃ, ‘tatiyajjhānena pītiyā na kampatīti'; samathabalaṃ, ‘catutthajjhānena sukhadukkhe na kampatīti'; samathabalaṃ, ‘ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatīti'; samathabalaṃ, ‘viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampatīti'; samathabalaṃ, ‘ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatīti'; samathabalaṃ, ‘nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatīti'; samathabalaṃ, ‘uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na vedhatīti'; samathabalaṃ. Idaṃ samathabalaṃ.
     Paṭis_II,IX.7: Katamaṃ vipassanābalaṃ? Aniccānupassanā vipassanābalaṃ, dukkhānupassanā vipassanābalaṃ . . . pe . . . paṭinissagānupassanā vipassanābalaṃ. Rūpe anniccānupassanā vipassanābalaṃ, rūpe dukkhānupassanā vipassanābalaṃ . . . pe . . . rūpe paṭinissaggānupassanā vipassanābalaṃ; vedanāya . . . pe . . . saññāya, saṅkhāresu, viññāṇe, cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanā vipassanābalaṃ, jarāmaraṇe dukkhānupassanā vipassanābalaṃ, jarāmaraṇe paṭinissaggānupassanā vipassanābalaṃ.
     ‘Vipassanābalan'; ti. Ken'; aṭṭhena vipassanābalaṃ?
     ‘Aniccānupassanāya niccasaññāya na kampatīti'; vipassanābalaṃ, ‘dukkhānupassanāya sukhasaññāya na kampatīti'; vipassanābalaṃ, ‘anattānupassanāya attasaññāya na kampatīti'; vipassanābalaṃ,


[page 173]
Yuganandhavagge Balakathā 173
[... content straddling page break has been moved to the page above ...] ‘nibbidānupassanāya nandiyā na kampatīti'; vipassanābalaṃ, ‘virāgānupassanāya rāge na kampatīti'; vipassanābalaṃ, ‘nirodhānupassanāya samudaye na kampatīti'; vipassanābalaṃ, ‘paṭinissaggānupassanāya ādāne na kampatīti'; vipassanābalaṃ, ‘avijjāya ca avijjāsahagatakilese ca khandhe ca na kampati na calati na vedhatīti'; vipassanābalaṃ. Idaṃ vipassanābalaṃ.
     Paṭis_II,IX.8: Katamāni dasa sekhabalāni, dasa asekhabalāni?
     ‘Sammādiṭṭhiṃ sikkhatīti'; sekhabalaṃ, tattha sikkhitattā asekhabalaṃ; ‘sammāsaṅkappaṃ sikkhatīti'; sekhabalaṃ, tattha sikkhitattā asekhabalaṃ; ‘sammāvācaṃ . . . pe . . . saṃmākammantaṃ, sammā-ājīvaṃ, sammāvāyāmaṃ, sammāsatiṃ, sammāsamādhiṃ, sammāñāṇaṃ . . . pe . . . sammāvimuttiṃ sikkhatīti'; sekhabalaṃ, tattha sikkhitattā asekhabalaṃ. Imāni dasa sekhabalāni, dasa asekhabalāni.
     Paṭis_II,IX.9: Katamāni dasa khīṇāsavabalāni?
     Idha khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti: yaṃ pi khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idaṃ pi khīṇāsavassa bhikkhuno balaṃ hoti; yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘khīṇā me āsavā'; ti.
     Puna ca paraṃ, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti:
yaṃ pi khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idaṃ pi khīṇāsavassa bhikkhuno balaṃ hoti; yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘khīṇā me āsavā'; ti.
     Puna ca paraṃ, khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantibhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi: yaṃ pi khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantibhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi, idaṃ pi khīnāsavassa bhikkhuno balaṃ hoti;


[page 174]
174 Yuganandhavagge Balakathā
[... content straddling page break has been moved to the page above ...] yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘khīṇā me āsavā'; ti.
     Puna ca paraṃ, khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā; yaṃ pi khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā, idaṃ pi khīṇāsavassa bhikkhuno balaṃ hoti; yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘khīṇā me āsavā'; ti.
     Puna ca paraṃ, khīnāsavassa bhikkhuno cattāro sammappadhānā bhāvitā honti subhāvitā . . . pe . . . cattāro iddhipādā bhāvitā honti subhāvitā, pañc'; indriyāni bhāvitāni honti subhāvitāni, pañca balāni bhāvitāni honti subhāvitāni, satta bojjhaṅgā bhāvitā . . . pe . . . ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito: yaṃ pi khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idaṃ pi khīṇāsavassa bhikkhuno balaṃ hoti; yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti -- ‘Khīṇā me āsavā'; ti. Imāni dasa khiṇāsavabalāni.
     Paṭis_II,IX.10: Katamāni dasa iddhibalāni?
     Adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddhi, puññavato iddhi, vijjāmayā iddhi, tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi.
Imāni dasa iddhibalāni.
     Paṭis_II,IX.11: Katamāni dasa Tathāgatabalāni?
     Idha Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathābhūtaṃ pajānāti: yaṃ pi Tathāgato ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa Tathāgatabalaṃ hoti; yaṃ balaṃ āgamma Tathāgato āsabhaṭṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
     Puna ca paraṃ, Tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti: yaṃ pi Tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti,


[page 175]
Yuganandhavagge Balakathā 175
[... content straddling page break has been moved to the page above ...] idaṃ pi Tathāgatassa Tathāgatabalaṃ hoti; yaṃ balaṃ āgamma Tathāgato āsabhaṭṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
     Puna ca paraṃ, Tathāgato sabbatthagāminipaṭipadaṃ yathābhūtaṃ pajānāti: yaṃ pi Tathāgato sabbatthagāminipaṭipadaṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa Tathāgatabalaṃ hoti; yaṃ balaṃ āgamma Tathāgato āsabhaṭṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
     Puna ca paraṃ, Tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti: yaṃ pi Tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa Tathāgatabalaṃ hoti . . . pe . . . brahmacakkaṃ pavatteti.
     Puna ca paraṃ, Tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti: yaṃ pi Tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa . . . pe . . . brahmacakkaṃ pavatteti.
     Puna ca paraṃ, Tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti:
yaṃ pi Tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa . . . pe . . . brahmacakkaṃ pavatteti.
     Puna ca paraṃ, Tathāgato jhāṇavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti: yaṃ pi Tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, idaṃ pi Tathāgatassa . . . pe . . . brahmacakkaṃ pavatteti.
     Puna ca paraṃ, Tathāgato anekaviditaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekaṃ pi jātiṃ dve pi jātiyo . . . pe . . . iti sākāraṃ sa-uddesaṃ anekaviditaṃ pubbenivāsaṃ anussarati: yaṃ pi Tathāgato anekaviditaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ -- ekaṃ pi jātiṃ dve pi jātiyo . . . pe . . . idaṃ pi Tathāgatassa . . . pe . . . brahmacakkaṃ pavatteti.
     Puna ca paraṃ, Tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapājjamāne:


[page 176]
176 Yuganandhavagge Balakathā
yaṃ pi Tathāgato dibbena cakkhunā visuddhena atikantamānussakena . . . pe . . . idaṃ pi Tathāgatassa . . . pe . . . brahmacakkaṃ pavatteti.
     Puna ca paraṃ, Tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttim diṭṭhe 'va dhamme sayaṃ abhiññāya sacchikatvā upasampajja viharati: yaṃ pi Tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe 'va dhamme sayaṃ abhiññāya sacchikatvā upasampajja viharati, idaṃ pi Tathāgatassa Tathāgatabalaṃ hoti; yaṃ balaṃ āgamma Tathāgato āsabhaṭṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Imāni dasa Tathāgatabalāni.
     Paṭis_II,IX.12: Ken'; aṭṭhena saddhābalaṃ? Ken'; aṭṭhena viriyabalaṃ? Ken'; aṭṭhena satibalaṃ? Ken'; aṭṭhena samādhibalaṃ? Ken'; aṭṭhena paññābalaṃ? Ken'; aṭṭhena hiribalaṃ? Ken'; aṭṭhena ottappabalaṃ? Ken'; aṭṭhena paṭisaṅkhānabalaṃ? Ken'; aṭṭhena Tathāgatabalaṃ?
     Assaddhiye akampiyaṭṭhena saddhābalaṃ, kosajje akampiyaṭṭhena viriyabalaṃ, pamāde akampiyaṭṭhena satibalaṃ, uddhacce akampiyaṭṭhena samādhibalaṃ, avijjāya akampiyaṭṭhena paññābalaṃ. ‘Hiriyati pāpake akusale dhamme'; ti hiribalaṃ, ‘ottappati pāpake kusale dhamme'; ti ottappabalaṃ, ‘ñāṇena kilese paṭisaṅkhātīti'; paṭisaṅkhānabalaṃ, ‘tattha jātā dhammā ekarasā hontīti'; bhāvanābalaṃ, ‘tattha n'; atthi kiñci vajjan'; ti anavajjabalaṃ, ‘tena cittaṃ saṅgaṇhātīti'; saṅgahabalaṃ, ‘tam tassa khamatīti'; khantibalaṃ, ‘tena cittaṃ paññāpetīti'; paññattibalaṃ, ‘tena cittaṃ nijjhāpetīti'; nijjhantibalaṃ, ‘tena cittaṃ vasaṃ vattetīti'; issariyabalaṃ, ‘tena cittaṃ adhiṭṭhātīti'; adhiṭṭhānabalaṃ, ‘tena cittaṃ ekaggan'; ti samathabalaṃ, ‘tattha jāte dhamme anupassatīti'; vipassanābalaṃ, ‘tattha sikkhatīti'; sekhabalaṃ, tattha sikkhitattā asekhabalaṃ, ‘tena āsavā khīṇā'; ti khīṇāsavabalaṃ, ‘taṃ tassaijjhatīti'; iddhibalaṃ, appameyyaṭṭhena Tathāgatabalaṃ.
Balakathā.


[page 177]
Yuganandhavagge Suññakathā 177

                                   II
                       X. YUGANANDHAVAGGE SUÑÑAKATHĀ

     Paṭis_II,X.1: EVAṂ me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmā Ānando yena Bhagavā ten'; upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca -- ‘Suñño loko, suñño loko'; ti bhante vuccati:
kittāvatā nu kho bhante ‘suñño loko'; ti vuccatīti'?
     Yasmā kho Ānanda suññaṃ attena vā attaniyena vā, tasmā ‘suñño loko'; ti vuccati. Kiñ ca Ānanda suññaṃ attena vā attaniyena vā? Cakkhuṃ kho Ānanda suññaṃ attena vā attaniyena vā, rūpā suññā attena vā attaniyena vā, cakkhuviññāṇaṃ suññaṃ attena vā attaniyena vā, cakkhusamphasso suñño attena vā attaniyena vā, yaṃ p'; idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ pi suññaṃ attena vā attaniyena vā. Sotaṃ suññaṃ . . . pe . . . saddā suññā, ghānaṃ suññaṃ gandhā suññā, jivhā suññā rasā suññā, kāyo suñño phoṭṭhabbā suññā, mano suñño attena vā attaniyena vā, dhammā suññā attena vā attaniyena vā, manoviññāṇaṃ suññaṃ attena vā attaniyena vā, manosamphasso suñño attena vā attaniyena vā, yaṃ p'; idaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ pi suññaṃ attena vā attaniyena vā. Yasmā kho Ānanda suññaṃ attena vā attaniyena vā, tasmā ‘suñño loko'; ti vuccatīti.
     Paṭis_II,X.2: {Suññasuññaṃ}, saṅkhārasuññaṃ, vipariṇāmasuññaṃ, aggasuññaṃ, lakkhaṇasuññaṃ, vikkhambhanasuññaṃ, tadaṅgasuññaṃ, samucchedasuññaṃ, paṭippassaddhisuññaṃ,


[page 178]
178 Yuganandhavagge Suññakathā
[... content straddling page break has been moved to the page above ...] nissaraṇasuññaṃ, ajjhattasuññaṃ, bahiddhāsuññaṃ, dubhatosuññaṃ, sabhāgasuññaṃ, visabhāgasuññaṃ, esanāsuññaṃ, pariggahasuññaṃ, paṭilābhasuññaṃ, paṭivedhasuññaṃ, ekattasuññaṃ, nānattasuññaṃ, khantisuññaṃ, adhiṭṭhānasuññaṃ, pariyogāhanasuññaṃ, sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramaṭṭhasuññaṃ.
     Paṭis_II,X.3: Katamaṃ suññasuññaṃ?
     Cakkhuṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā, sotaṃ suññaṃ . . . pe . . . ghānaṃ suññaṃ, jivhā suññā, kāyo suñño, mano suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Idaṃ suññasuññaṃ.
     Paṭis_II,X.4: Katamaṃ saṅkhārasuññaṃ?
     Tayo saṅkhārā -- puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro. Puññābhisaṅkhāro apuññābhisaṅkhārena ca āneñjābhisaṅkhārena ca suñño, apuññābhisaṅkhāro puññābhisaṅkhārena ca āneñjābhisaṅkhārena ca suñño, āneñjābhisaṅkhāro puññābhisaṅkhārena ca apuññābhisaṅkhārena ca suñño. Ime tayo saṅkhārā.
     Aparā pi tayo saṅkhārā -- kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. Kāyasaṅkhāro vacīsaṅkhārena ca cittasaṅkhārena ca suñño, vacīsaṅkhāro kāyasaṅkhārena ca cittasaṅkhārena ca suñño, cittasaṅkhāro kāyasaṅkhārena ca vacīsaṅkhārena ca suñño. Ime tayo saṅkhārā.
     Aparā pi tayo saṅkhārā -- atītā saṅkhārā, anāgatā saṅkhārā, paccuppannā saṅkhārā. Atītā saṅkhārā anāgatehi ca paccuppannehi ca saṅkhārehi suññā, anāgatā saṅkhārā atītehi ca paccuppannehi ca saṅkhārehi suññā, paccuppannā saṅkhārā atītehi ca anāgatehi ca saṅkhārehi suññā. Ime tayo saṅkhārā. Idaṃ saṅkhārasuññaṃ.
     Paṭis_II,X.5: Katamaṃ vipariṇāmasuññaṃ?
     Jātaṃ rūpaṃ sabhāvena suññaṃ, vigataṃ rūpaṃ vipariṇatañ c'; eva suññañ ca; jātā vedanā sabhāvena suññā, vigatā vedanā vipariṇatā c'; eva suññā ca; jātā saṅkhārā, jātaṃ viññāṇaṃ, jātaṃ cakkhuṃ . . . pe . . . jāto bhavo sabhāvena suñño,


[page 179]
Yuganandhavagge Suññakathā 179
[... content straddling page break has been moved to the page above ...] vigato bhavo vipariṇato c'; eva suñño ca.
Idaṃ vipariṇāmasuññaṃ.
     Paṭis_II,X.6: Katamaṃ aggasuññaṃ? Aggaṃ etaṃ padaṃ, seṭṭhaṃ etaṃ padaṃ, visiṭṭhaṃ etaṃ padaṃ; yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Idaṃ aggasuññaṃ.
     Paṭis_II,X.7: Katamaṃ lakkhaṇasuññaṃ?
     Dve lakkhaṇāni -- bālalakkhaṇañ ca paṇḍitalakkhaṇañ ca.
Bālalakkhaṇaṃ paṇḍitalakkhaṇena suññaṃ, paṇḍitalakkhaṇaṃ bālalakkhaṇena suññaṃ. Tīṇi lakkhaṇāni -- uppādalakkhaṇaṃ vayalakkhaṇaṃ ṭhitaññathattalakkhaṇaṃ Uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ.
Rūpassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, rūpassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, rūpassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ. Vedanāya, saññāya, saṅkhārānaṃ, viññāṇassa, cakkhussa . . . pe . . . jarāmaraṇassa uppādalakkhaṇaṃ vayalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, jarāmaraṇassa vayalakkhaṇaṃ uppādalakkhaṇena ca ṭhitaññathattalakkhaṇena ca suññaṃ, jarāmaraṇassa ṭhitaññathattalakkhaṇaṃ uppādalakkhaṇena ca vayalakkhaṇena ca suññaṃ. Idaṃ lakkhaṇasuññaṃ.
     Paṭis_II,X.8: Katamaṃ vikkhambhanasuññaṃ?
     Nekkhammena kāmacchando vikkhambhito c'; eva suñño ca, abyāpādena byāpādo vikkhambhito c'; eva suñño ca, ālokasaññāya thīnamiddhaṃ vikkhambhitañ c'; eva suññañ ca, avikkhepena uddhaccaṃ vikkhambhitañ c'; eva suññañ ca, dhammavavatthānena vicikicchā vikkhambhitā c'; eva suññā ca, ñāṇena avijjā vikkhambhitā c'; eva suññā ca, pāmojjena arati vikkhambhitā c'; eva suññā ca, paṭhamajjhānena nīvaraṇā vikkhambhitā c'; eva suññā ca . . . pe . . . Arahattamaggena sabbakilesā vikkhambhitā c'; eva suññā ca. Idaṃ vikkhambhanasuññaṃ.


[page 180]
180 Yuganandhavagge Suññakathā
     Paṭis_II,X.9: Katamaṃ tadaṅgasuññaṃ?
     Nekkhammena kāmacchando tadaṅgasuñño, abyāpādena byāpādo tadaṅgassuñño, ālokasaññāya thīnamiddhaṃ tadaṅgasuññaṃ, avikkhepena uddhaccaṃ tadaṅgasuññaṃ, dhammavavatthānena vicikicchā tadaṅgasuññā, ñāṇena avijjā tadaṅgasuññā, pāmojjena arati tadaṅgasuññā, paṭhamajjhānena nīvaraṇā tadaṅgassuññā . . . pe . . . vivaṭṭanānupassanāya saññogābhiniveso tadaṅgasuñño.
Idaṃ tadaṅgasuññaṃ.
     Paṭis_II,X.10: Katamaṃ samucchedasuññaṃ?
     Nekkhammena kāmacchando samucchinno c'; eva suñño ca, abyāpādena byāpādo samucchinno c'; eva suñño ca, ālokasaññāya thīnamiddhaṃ samucchinnañ c'; eva suññañ ca, avikkhepena uddhaccaṃ samucchinnañ c'; eva suññañ ca, dhammavavatthānena vicikicchā samucchinnā c'; eva suññā ca, ñāṇena avijjā samucchinnā c'; eva suññā ca, pāmojjena arati samucchinnā c'; eva suññā ca, paṭhamajjhānena nīvaraṇā samucchinnā c'; eva suññā ca . . . pe . . . Arahattamaggena sabbakilesā samucchinnā c'; eva suññā ca. Idaṃ samucchedasuññaṃ.
     Paṭis_II,X.11: Katamaṃ paṭipassaddhisuññaṃ?
     Nekkhammena kāmacchando paṭipassaddho c'; eva suñño ca, abyāpādena byāpādo paṭipassaddho c'; eva suñño ca, ālokasaññāya thīnamiddhaṃ paṭipassaddhañ c'; eva suññañ ca, avikkhepena uddhaccaṃ paṭipassaddhañ c'; eva suññañ ca, dhammavavatthānena vicikicchā paṭipassaddhā c'; eva suññā ca, ñāṇena avijjā paṭipassaddhā c'; eva suññā ca, pāmojjena arati paṭipassaddhā c'; eva suññā ca, paṭhamajjhānena nīvaraṇā paṭipassaddhā c'; eva suññā ca . . . pe.
. . . Arahattamaggena sabbakilesā paṭipassaddhā c'; eva suññā ca. Idaṃ paṭipassaddhisuññaṃ.
     Paṭis_II,X.12: Katamaṃ nissaraṇasuññaṃ?
     Nekkhammena kāmacchando nissaṭo c'; eva suñño ca, abyāpādena byāpādo nissaṭo c'; eva suñño ca, ālokasaññāya thīnamiddhaṃ nissaṭañ c'; eva suññañ ca, avikkhepena uddhaccaṃ nissaṭañ c'; eva suññañ ca, dhammavavatthānena vicikicchā nissaṭā c'; eva suññā ca, ñāṇena avijjā nissaṭā c'; eva suññā ca, pāmojjena arati nissaṭā c'; eva suññā ca, paṭhamajjhānena nīvaraṇā nissaṭā c'; eva suññā ca

[page 181]
Yuganandhavagge Suññakathā 181
[... content straddling page break has been moved to the page above ...] . . . pe . . . Arahattamaggena sabbakilesā nissaṭā c'; eva suññā ca. Idaṃ nissaraṇasuññaṃ.
     Paṭis_II,X.13: Katamaṃ ajjhattasuññaṃ?
     Ajjhattaṃ cakkhuṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā, ajjhattaṃ sotaṃ suññaṃ . . . pe . . . ajjhattaṃ ghāṇaṃ suññaṃ, ajjhattaṃ jivhā suññā, ajjhattaṃ kāyo suñño, ajjhattaṃ mano suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Idaṃ ajjhattasuññaṃ.
     Paṭis_II,X.14: {Katamaṃ} bahiddhāsuññaṃ?
     Bahiddhā rūpā suññā . . . pe . . . bahiddhā dhammā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Idaṃ bahiddhāsuññaṃ.
     Paṭis_II,X.15: Katamaṃ dubhatosuññaṃ?
     Yañ ca ajjhattaṃ cakkhuṃ ye ca bahiddhā rūpā, ubhayaṃ etaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā; yañ ca ajjhattaṃ sotaṃ ye ca bahiddhā saddā . . . pe . . . yañ ca ajjhattaṃ ghānaṃ ye ca bahiddhā gandhā, yā ca ajjhattaṃ jivhā ye ca bahiddhā rasā, yo ca ajjhattaṃ kāyo ye ca bahiddhā phoṭṭhabbā, yo ca ajjhattaṃ mano ye ca bahiddhā dhammā, ubhayaṃ etaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Idaṃ dubhatosuññaṃ.
     Paṭis_II,X.16: Katamaṃ sabhāgasuññaṃ?
     Cha ajjhattikāni āyatanāni sabhāgāni c'; eva suññāni ca, cha bāhirāni āyatanāni sabhāgāni c'; eva suññāni ca, cha viññāṇakāyā sabhāgā c'; eva suññā ca, cha phassakāyā sabhāgā c'; eva suññā ca, cha vedanākāyā sabhāgā c'; eva suññā ca, cha saññākāyā sabhāgā c'; eva suññā ca, cha cetanākāyā sabhāgā c'; eva suññā ca. Idaṃ sabhāgasuññaṃ.
     Paṭis_II,X.17: Katamaṃ visabhāgasuññaṃ?
     Cha ajjhattikāni āyatanāni chahi bāhirehi āyatanehi visabhāgāni c'; eva suññāni ca, cha bāhirāni āyatanāni chahi viññāṇakāyehi visabhāgāni c'; eva suññāni ca, cha viññāṇakāyā chahi phassakāyehi visabhāgā c'; eva suññā ca, cha phassakāyā chahi vedanākāyehi visabhāgā c'; eva suññā ca,


[page 182]
182 Yuganandhavagge Suññakathā
[... content straddling page break has been moved to the page above ...] cha vedanākāyā chahi saññākāyehi visabhāgā c'; eva suññā ca, cha saññākāyā chahi cetanākāyehi visabhāgā c'; eva suññā ca. Idaṃ visabhāgasuññaṃ.
     Paṭis_II,X.18: Katamaṃ esanāsuññaṃ?
     Nekkhammesanā kāmacchandena suññā, abyāpādesanā byāpādena suññā, ālokasaññesanā thīnamiddhena suññā, avikkhepesanā uddhaccena suññā, dhammavavatthānesanā vicikicchāya suññā, ñāṇesanā avijjāya suññā, pāmojjesanā aratiyā suññā, paṭhamajjhānesanā nīvaraṇehi suññā . . . pe . . . Arahattamaggesanā sabbakilesehi suññā. Idaṃ esanāsuññaṃ.
     Paṭis_II,X.19: Katamaṃ pariggahasuññaṃ?
     Nekkhammapariggaho kāmacchandena suñño, abyāpādapariggaho byāpādena suñño, ālokasaññāpariggaho thīnamiddhena suñño, avikkhepapariggaho uddhaccena suñño, dhammavavatthānapariggaho vicikicchāya suñño, ñāṇapariggaho avijjāya suñño, pāmojjapariggaho aratiyā suñño, paṭhamajjhānapariggaho nīvaraṇehi suñño . . . pe . . . Arahattamaggapariggaho sabbakilesehi suñño. Idaṃ pariggahasuññaṃ.
     Paṭis_II,X.20: Katamaṃ paṭilābhasuññaṃ?
     Nekkhammapaṭilābho kāmacchandena suñño, abyāpādapaṭilābho byāpādena suñño, ālokasaññāpaṭilābho thīnamiddhena suñño, avikkhepapaṭilābho uddhaccena suñño, dhammavavatthānapaṭilābho vicikicchāya suñño, ñāṇapaṭilābho avijjāya suñño, pāmojjapaṭilābho aratiyā suñño, paṭhamajjhānapaṭilābho nīvaraṇehi suñño . . . pe . . . Arahattamaggapaṭilābho sabbakilesehi suñño. Idaṃ paṭilābhasuññaṃ.
     Paṭis_II,X.21: Katamaṃ paṭivedhasuññaṃ?
     Nekkhammapaṭivedho kāmacchandena suñño, abyāpādapaṭivedho byāpādena suñño, ālokasaññāpaṭivedho thīnamiddhena suñño, avikkhepapaṭivedho uddhaccena suñño, dhammavavatthānapaṭivedho vicikicchāya suñño, ñāṇapaṭivedho avijjāya suñño, pāmojjapaṭivedho aratiyā suñño, paṭhamajjhānapaṭivedho nīvaraṇehi suñño . . . pe . . . Arahattamaggapaṭivedho sabbakilesehi suñño. Idaṃ paṭivedhasuññaṃ.


[page 183]
Yuganandhavagge Suññakathā 183
     Paṭis_II,X.22: Katamaṃ ekattasuññaṃ nānattasuññaṃ?
     Kāmacchando nānattaṃ nekkhammaṃ ekattaṃ, nekkhammekattaṃ cetayato kāmacchandena suññaṃ; byāpādo nānattaṃ abyāpādo ekattaṃ, abyāpādekattaṃ cetayato byāpādena suññaṃ; thīnamiddhaṃ nānattaṃ ālokasaññā ekattaṃ, ālokasaññekattaṃ cetayato thīnamiddhena suññaṃ; uddhaccaṃ nānattaṃ, vicikicchā nānattaṃ, avijjā nānattaṃ, arati nānattaṃ, nīvaraṇā nānattaṃ paṭhamajjhānaṃ ekattaṃ, paṭhamajjhānekattaṃ cetayato nīvaraṇehi suññaṃ . . . pe . . . sabbakilesā nānattaṃ Arahattamaggo ekattaṃ, Arahattamaggekattaṃ cetayato sabbakilesehi suññaṃ. Idaṃ ekattasuññaṃ nānattasuññaṃ.
     Paṭis_II,X.23: Katamaṃ khantisuññaṃ?
     Nekkhammakhanti kāmacchandena suññā, abyāpādakhanti byāpādena suññā, ālokasaññākhanti thīnamiddhena suññā, avikkhepakhanti uddhaccena suññā, dhammavavatthānakhanti vicikicchāya suññā, ñāṇakhanti avijjāya suññā, pāmojjakhanti aratiyā suññā, paṭhamajjhānakhanti nīvaraṇehi suññā . . . pe . . . Arahattamaggakhanti sabbakilesehi suññā. Idaṃ khantisuññaṃ.
     Paṭis_II,X.24: Katamaṃ adhiṭṭhānasuññaṃ?
     Nekkhammādhiṭṭhānaṃ kāmacchandena suññaṃ, abyāpādādhiṭṭhānaṃ byāpādena suññaṃ, ālokasaññādhiṭṭhānaṃ thīnamiddhena suññaṃ, avikkhepādhiṭṭhānaṃ uddhaccena suññaṃ, dhammavavatthānādhiṭṭhānaṃ vicikicchāya suññaṃ, ñāṇādhiṭṭhānaṃ avijjāya suññaṃ, pāmojjādhiṭṭhānaṃ aratiyā suññaṃ, paṭhamajjhānādhiṭṭhānaṃ nīvaraṇehi suññaṃ . . . pe . . . Arahattamaggādhiṭṭhānaṃ sabbakilesehi suññaṃ. Idaṃ adhiṭṭhānasuññaṃ.
     Paṭis_II,X.25: Katamaṃ pariyogāhanasuññaṃ?
     Nekkhammapariyogāhanaṃ kāmacchandena suññaṃ, abyāpādapariyogāhanaṃ byāpādena suññaṃ, ālokasaññāpariyogāhanaṃ thīnamiddhena suññaṃ, avikkhepapariyogāhanaṃ uddhaccena suññaṃ, dhammavavatthānapariyogāhanaṃ vicikicchāya suññaṃ, ñāṇapariyogāhanaṃ avijjāya suññaṃ, pāmojjapariyogāhanaṃ aratiyā suññaṃ, paṭhamajjhānapariyogāhanaṃ nīvaraṇehi suññaṃ . . . pe . . . Arahattamaggapariyogāhanaṃ sabbakilesehi suññaṃ. Idaṃ pariyogāhanasuññaṃ.


[page 184]
184 Yuganandhavagge Suññakathā
     Paṭis_II,X.26: Katamaṃ sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramaṭṭhasuññaṃ?
     Idha sampajāno nekkhammena kāmacchandassa pavattaṃ pariyādiyati, abyāpādena byāpādassa pavattaṃ pariyādiyati, ālokasaññāya thīnamiddhassa pavattaṃ pariyādiyati, avikkhepena uddhaccassa pavattaṃ pariyādiyati, dhammavavatthānena vicikicchāya pavattaṃ pariyādiyati, ñāṇena avijjāya pavattaṃ pariyādiyati, pāmojjena aratiyā pavattaṃ pariyādiyati, paṭhamajjhānena nīvaraṇānaṃ pavattaṃ pariyādiyati . . . pe . . . Arahattamaggena sabbakilesānaṃ pavattaṃ pariyādiyati.
     Atha vā pana sampajānassa anupādisesāya nibbānadhātuyā parinibbāyantassa idañ c'; eva cakkhupavattaṃ pariyādiyati, aññañ ca cakkhupavattaṃ na uppajjati; idañ c'; eva sotapavattaṃ . . . pe . . . jhānapavattaṃ, jivhāpavattaṃ, kāyapavattaṃ, manopavattaṃ pariyādiyati, aññañ ca manopavattaṃ na uppajjati. Idaṃ sampajānassa pavattapariyādānaṃ sabbasuññatānaṃ paramaṭṭhasuññan ti.
                               Suññakathā.

                        Yuganandhavaggo dutiyo.

                     Tassa vaggassa udānaṃ bhavati:
Yuganandhā saccabojjhaṅgā mettā virāgapañcamaṃ
paṭisambhidā dhammacakkaṃ lokuttarabalā suññā te dasāti'.
     Esa nikāyavaro ṭhapito asamo dutiyo pavaro pavaravaggo ti.


[page 185]
Paññāvagge Mahāpaññākathā 185

                                   III
                               PAÑÑĀVAGGO
                      I. PAÑÑĀVAGGE MAHĀPAÑÑĀKATHĀ

     Paṭis_III,I.1: ANICCĀNUPASSANĀ bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Dukkhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Anattānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Nibbidānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Virāgānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti?
Nirodhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti?
     Aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Dukkhānupassanā bhāvitā bahulīkatā nibbedhikapaññaṃ paripūreti. Anattānupassanā bhāvitā bahulīkatā mahāpaññaṃ paripūreti. Nibbidānupassanā bhāvitā bahulīkatā tikkhapaññaṃ paripūreti. Virāgānupassanā bhāvitā bahulīkatā vipulapaññaṃ paripūreti. Nirodhānupassanā bhāvitā bahulīkatā gambhīrapaññaṃ paripūreti. Paṭinissaggānupassanā bhāvitā bahulīkatā assāmantapaññaṃ paripūreti.
     Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti, imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti, imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti.
     Hāsapaññā paṭibhānapaṭisambhidā, tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.


[page 186]
186 Paññāvagge Mahāpaññākathā
[... content straddling page break has been moved to the page above ...] Tass'; imā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.
     Paṭis_III,I.2: Rūpe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? . . . pe . . . rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti?
     Rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti, rūpe paṭinissaggānupassanā bhāvitā bahulīkatā assāmantapaññaṃ paripūreti.
     Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti, imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti, imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti.
     Hāsapaññā paṭibhānapaṭisambhidā, tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Tass'; imā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya. Vedanāya, saññāya, saṅkhāresu, viññāṇe, cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? . . . pe . . . jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti, jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā assāmantapaññaṃ paripūreti.
     Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti, imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti, imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti.
     Hāsapaññā paṭibhānapaṭisambhidā, tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya,


[page 187]
Paññāvagge Mahāpaññākathā 187
[... content straddling page break has been moved to the page above ...] dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Tass'; imā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.
     Paṭis_III,I.3: Rūpe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Rūpe dukkhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe dukkhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti?
Rūpe anattānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe anattānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti?
Rūpe nibbidānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe nibbidānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Rūpe virāgānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe virāgānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Rūpe nirodhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe nirodhānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapaccuppanne rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti?
     Rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti, atītānāgatapaccuppanne rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Rūpe dukkhānupassanā bhāvitā bahulīkatā nibbedhikapaññaṃ paripūreti, atītānāgatapaccuppanne rūpe dukkhānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Rūpe anattānupassanā bhāvitā bahulīkatā mahāpaññaṃ paripūreti, atītānāgatapaccuppanne rūpe anattānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Rūpe nibbidānupassanā bhāvitā bahulīkatā tikkhapaññaṃ paripūreti,


[page 188]
188 Paññāvagge Mahāpaññākathā
[... content straddling page break has been moved to the page above ...] atītānāgatapaccuppanne rūpe nibbidānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Rūpe virāgānupassanā bhāvitā bahulīkatā vipulapaññaṃ paripūreti, atītānāgatapaccuppanne rūpe virāgānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Rūpe nirodhānupassanā bhāvitā bahulīkatā gambhīrapaññaṃ paripureti, atītānāgatapaccuppanne rūpe nirodhānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti. Rūpe paṭinissaggānupassanā bhāvitā bahulīkatā assāmantapaññaṃ paripūreti, atītānāgatapaccuppanne rūpe paṭinissaggānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti.
     Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṃ paripūrenti, imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṃ paripūrenti, imā nava paññā bhāvitā bahulīkatā hāsapaññaṃ paripūrenti. Hāsapaññā paṭibhānapaṭisambhidā, tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.
Tass'; imā catasso paṭisambhidāyo adhigatā hoti sacchikatā phassitā paññāya. Vedanāya, saññāya, saṅkhāresu, viññāṇe, cakkhusamiṃ . . . pe . . . jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti?
Atītānāgatapaccuppanne jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? . . . pe . . . Jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti? Atītānāgatapaccuppanne jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṃ paññaṃ paripūreti?
     Jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti, atītānāgatapaccuppanne jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṃ paripūreti . . . pe . . .
     Tass'; imā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.


[page 189]
Paññāvagge Mahāpaññākathā 189
     Paṭis_III,I.4: Cattāro 'me Bhikkhave dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattanti. Katame cattāro?
Sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho Bhikkhave cattāro dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattanti.
     Cattāro 'me Bhikkhave dhammā bhāvitā bahulīkatā sakadāgāmiphalasacchikiriyāya saṃvattanti . . . pe . . . anāgāmiphalasacchikiriyāya saṃvattanti . . . pe . . . Arahattaphalasacchikiriyāya saṃvattanti. Katame cattāro?
Sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho Bhikkhave cattāro dhammā bhāvitā bahulīkatā Arahattaphalasacchikiriyāya saṃvattanti.
     Paṭis_III,I.5: Cattāro 'me Bhikkhave dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṃvattanti, paññābuddhiyā saṃvattanti, paññāvepullāya saṃvattanti, mahāpaññatāya saṃvattanti, puthupaññatāya saṃvattanti, vipulapaññatāya saṃvattanti, gambhīrapaññatāya saṃvattanti, assāmantapaññatāya saṃvattanti, bhūripaññatāya saṃvattanti, paññābāhullāya saṃvattanti, sīghapaññatāya saṃvattanti, lahupaññatāya saṃvattanti, hāsapaññatāya saṃvattanti, javanapaññatāya saṃvattanti, tikkhapaññatāya saṃvattanti, nibbedhikapaññatāya saṃvattanti. Katame cattāro? Sappurisaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho Bhikkhave cattāro dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṃvattanti, paññābuddhiyā saṃvattanti . . . pe . . . nibbedhikapaññatāya saṃvattanti.
     Paṭis_III,I.6: ‘Paññāpaṭilābhāya saṃvattantīti'. Katamo paññāpaṭilābho?
     ‘Catunnaṃ maggañāṇānaṃ catunnaṃ phalañāṇānaṃ catunnaṃ paṭisambhidāñāṇānaṃ channaṃ abhiññāñāṇānaṃ tesattatīnaṃ ñāṇānaṃ sattasattatīnaṃ ñāṇānaṃ lābho paṭilābho patti sampatti phassanā sacchikiriyā upasampadā paññāpaṭilābhāya saṃvattantīti'. Ayaṃ paññāpaṭilābho.


[page 190]
190 Paññāvagge Mahāpaññākathā
     ‘Paññābuddhiyā saṃvattantīti'. Katamā paññābuddhi?
     ‘Sattannañ ca sekhānaṃ puthujjanakalyāṇakassa ca paññā vaḍḍhati, Arahato paññā vaḍḍhati; vaḍḍhanā paññābuddhiyā saṃvattantīti'. Ayaṃ paññābuddhi.
     ‘Paññāvepullāya saṃvattantīti'. Katamaṃ paññāvepullaṃ?
     ‘Sattannañ ca sekhānaṃ puthujjanakalyāṇakassa ca paññā vepullaṃ gacchati, Arahato paññā vepullagatā; vepullatā paññāvepullāya saṃvattantīti'. Idaṃ paññāvepullaṃ.
     Paṭis_III,I.7: ‘Mahāpaññatāya saṃvattantīti'. Katamā mahāpaññā?
     ‘Mahante atthe pariggaṇhātīti'; mahāpaññā, ‘mahante dhamme pariggaṇhātīti'; mahāpaññā, ‘mahantā niruttiyo pariggaṇhātīti'; mahāpaññā, ‘mahantāni paṭibhānāni pariggaṇhātīti'; mahāpaññā, ‘mahante sīlakkhandhe pariggaṇhātīti'; mahāpaññā, ‘mahante samādhikkhandhe pariggaṇhātīti'; mahāpaññā, ‘mahante paññākkhandhe pariggaṇhātīti'; mahāpaññā, ‘mahante vimuttikkhandhe pariggaṇhātīti'; mahāpaññā, ‘mahante vimuttiñāṇadassanakkhandhe pariggaṇhātīti'; mahāpaññā, ‘mahantāni ṭhānāṭṭhānāni pariggaṇhātīti'; mahāpaññā, ‘mahāvihārasamāpattiyo pariggaṇhātīti'; mahāpaññā, ‘mahantāni ariyasaccāni pariggaṇhātīti'; mahāpaññā, ‘mahante satipaṭṭhāne pariggaṇhātīti'; mahāpaññā, ‘mahante sammappadhāne pariggaṇhātīti'; mahāpaññā, ‘mahante iddhipāde pariggaṇhātīti'; mahāpaññā, ‘mahantāni indriyāni pariggaṇhātīti'; mahāpaññā, ‘mahantāni balāni pariggaṇhātīti'; mahāpaññā, ‘mahante bojjhaṅge pariggaṇhātīti'; mahāpaññā, ‘mahantaṃ ariyamaggaṃ pariggaṇhātīti'; mahāpaññā, ‘mahantāni sāmaññaphalāni pariggaṇhātīti'; mahāpaññā, ‘mahantā abhiññāyo pariggaṇhātīti'; mahāpaññā, ‘mahantaṃ paramaṭṭhaṃ nibbānaṃ pariggaṇhātīti'; mahāpaññā.


[page 191]
Paññāvagge Mahāpaññākathā 191
[... content straddling page break has been moved to the page above ...] ‘Mahāpaññatāya saṃvattantīti'; ayaṃ mahāpaññā.
     Paṭis_III,I.8: ‘Puthupaññatāya saṃvattantīti'. Katamā puthupaññā?
     ‘Puthunānākhandhesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānādhātūsu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānā-āyatanesu ñāṇaṃ pavattatīti'; puthupaññā, ‘{puthunānāpaṭiccasamuppādesu} ñāṇaṃ pavattatīti'; puthupaññā, puthunānāsuññatamanupalabbhesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānā-atthesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānādhammesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānāniruttīsu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānāpaṭibhānesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānāsīlakkhandhesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānāsamādhikkhandhesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānāpaññākkhandhesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānāvimuttikkhandesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānāvimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānāthānāṭṭhānesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānāvihārasamāpattīsu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānā-ariyasaccesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānāsatipaṭṭhānesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānāsammappadhānesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānā-iddhipādesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānā-indriyesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānābalesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānābojjhaṅgesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānā-ariyamaggesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānāsāmaññaphalesu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthunānā-abhiññāsu ñāṇaṃ pavattatīti'; puthupaññā, ‘puthujjanasādhāraṇe dhamme samatikkamma paramaṭṭhe nibbāne ñāṇaṃ pavattatīti'; puthupaññā.
     ‘Puthupaññatāya saṃvattantīti,'; ayaṃ puthupaññā.
     Paṭis_III,I.9: ‘Vipulapaññataya saṃvattantīti'. Katamā vipulapaññā?


[page 192]
192 Paññāvagge Mahāpaññākathā
     ‘Vipule atthe pariggaṇhātīti'; vipulapaññā, ‘vipule dhamme pariggaṇhātīti'; vipulapaññā, vipulā niruttiyo pariggaṇhātīti'; vipulapaññā, ‘vipulāni paṭibhānāni pariggaṇhātīti'; vipulapaññā, ‘vipule sīlakkhandhe pariggaṇhātīti'; vipulapaññā, ‘vipule samādhikkhandhe pariggaṇhātīti'; vipulapaññā, ‘vipule paññākkhandhe pariggaṇhātīti'; vipulapaññā, ‘vipule vimuttikkhandhe pariggaṇhātīti'; vipulapaññā, ‘vipule paññākkhandhe pariggaṇhātīti'; vipulapaññā, ‘vipule vimuttikkhandhe pariggaṇhātīti'; vipulapaññā, ‘vipule vimuttiñāṇadassanakkhandhe pariggaṇhātīti'; vipulapaññā; ‘vipulāni ṭhānāṭṭhānāni pariggaṇhātīti'; vipulapaññā, ‘vipulavihārasamāpattiyo {pariggaṇhātīti}'; vipulapaññā, ‘vipulāni ariyasaccāni pariggaṇhātīti'; vipulapaññā, ‘vipule satipaṭṭhāne pariggaṇhātīti'; vipulapaññā, ‘vipule sammappadhāne pariggaṇhātīti'; vipulapaññā, ‘vipule iddhipāde pariggaṇhātīti'; vipulapaññā, ‘vipulāni indriyāni pariggaṇhātīti'; vipulapaññā, ‘vipulāni balāni pariggaṇhātīti'; vipulapaññā, ‘vipule bojjhaṅge pariggaṇhātīti'; vipulapaññā, ‘vipulaṃ ariyamaggaṃ pariggaṇhātīti'; vipulapaññā, ‘vipulāni sāmaññaphalāni pariggaṇhātīti'; vipulapaññā, ‘vipulā abhiññāyo pariggaṇhātīti'; vipulapaññā, ‘vipulaṃ paramaṭṭhaṃ nibbānaṃ pariggaṇhātīti'; vipulapaññā.
     ‘Vipulapaññatāya saṃvattantīti,'; ayaṃ vipulapaññā.
     Paṭis_III,I.10: ‘Gambhīrapaññatāya saṃvattantīti'. Katamā gambhīrapaññā?
     ‘Gambhīresu khandhesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu dhātūsu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu āyatanesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu paṭiccasamuppādesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu suññatamanupalabbhesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu atthesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu dhammesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu niruttīsu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu paṭibhānesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu sīlakkhandhesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu samādhikkhandhesu ñāṇaṃ pavattatīti'; gambhīrapaññā,


[page 193]
Paññāvagge Mahāpaññākathā 193
[... content straddling page break has been moved to the page above ...] ‘gambhīresu paññākkhandhesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu vimuttikkhandhesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu vimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu thānāṭṭhānesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu vihārasamāpattīsu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu ariyāsaccesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu satipaṭṭhānesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu sammappadhānesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu iddhipādesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu indriyesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu balesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu bojjhaṅgesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu ariyamaggesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīresu sāmaññaphalesu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīrāsu abhiññāsu ñāṇaṃ pavattatīti'; gambhīrapaññā, ‘gambhīre paramaṭṭhe nibbāne ñāṇaṃ pavattatīti'; gambhīrapaññā. ‘Gambhīrapaññatāya saṃvattantīti,'; ayaṃ gambhīrapaññā.
     Paṭis_III,I.11: ‘Assāmantapaññatāya saṃvattantīti'. Katāma assamantapaññā?
     ‘Yassa puggalassa atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, tassa atthe ca dhamme ca niruttiyā ca paṭibhāne ca na añño koci sakkoti abhisambhavituṃ, anabhisambhavanīyo ca so aññehīti'; assāmantapaññā.
Puthujjanakalyāṇakassa paññā aṭṭhamakassa paññāya dūre vidūre suvidūre na santike na sāmantā, {puthujjanakalyānakaṃ} upādāya aṭṭhamako assāmantapañño; aṭṭhamakassa paññā sotāpannassa paññāya dūre vidūre suvidūre na santike na sāmantā,


[page 194]
194 Paññāvagge Mahāpaññākathā
[... content straddling page break has been moved to the page above ...] aṭṭhamakaṃ upādāya sotāpanno assāmantapañño; sotāpannassa paññā sakadāgāmissa paññāya dūre vidūre suvidūre na santike na sāmantā, sotāpannaṃ upādāya sakadāgāmī assāmantapañño; sakadāgāmissa paññā anāgāmissa paññāya dūre vidūre suvidūre na santike na sāmantā, sakadāgāmiṃ upādāya anāgāmī assāmantapañño; anāgāmissa paññā Arahato paññāya dūre vidūre suvidūre na santike na sāmantā, anāgāmiṃ upādāya Arahā assāmantapañño; Arahato paññā Paccekabuddhassa paññāya dūre vidūre suvidūre na santike na sāmantā, Arahantaṃ upādāya Paccekabuddho assāmantapañño; Paccekabuddhañ ca sadevakañ ca lokaṃ upādāya Tathāgato Arahaṃ Sammāsambuddho aggo assāmantapañño paññappabhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho anantañāṇo anantatejo anantayaso aḍḍho mahaddhano dhanavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhatā pasādetā.
So hi Bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido, maggānugāmī ca pana etarahi sāvakā viharanti pacchā sammannāgatā. So hi Bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī Tathāgato, n'; atthi tassa Bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya, atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena Buddhassa Bhagavato ñāṇamukhe āpāthaṃ āgacchanti. Yaṃ kiñci neyyaṃ nāma atthadhammaṃ jānitabbaṃ -- attattho vā parattho vā ubhayattho vā, diṭṭhadhammiko vā attho, samparāyiko vā attho, uttāno vā attho,


[page 195]
Paññāvagge Mahāpaññākathā 195
gambhīro vā attho, gūḷho vā attho, paṭicchanno vā attho, neyyo vā attho, nīto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramaṭṭho vā attho -- sabban taṃ anto Buddhañāṇe parivattati, sabbaṃ kāyakammaṃ Buddhassa ñāṇānuparivattati, sabbaṃ vacīkammaṃ Buddhassa ñāṇānuparivattati, sabbaṃ manokammaṃ Buddhassa ñāṇānuparivattati.
     Atīte Buddhassa appaṭihataṃ ñāṇaṃ anāgate Buddhassa appaṭihataṃ ñāṇaṃ, paccuppanne Buddhassa appatihataṃ ñāṇaṃ. Yāvatakaṃ neyyaṃ, tāvatakaṃ ñāṇaṃ; yāvatakaṃ ñāṇaṃ, tāvatakaṃ neyyaṃ; neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ; neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho n'; atthi; aññamaññaṃ pariyantaṭṭhāniyo te dhammā. Yathā dvinnaṃ samuggapaṭalānaṃ suphussitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati, aññamaññaṃ pariyantaṭṭhāniyo; evamevaṃ Buddhassa Bhagavato neyyañ ca ñāṇañ ca aññamaññaṃ pariyantaṭṭhāniyo te dhammā.
Yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ; neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ; neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho n'; atthi; aññamaññaṃ pariyantaṭṭhāniyo te dhammā. Sabbadhammesu Buddhassa ñāṇaṃ pavattati, sabbe dhammā Buddhassa Bhagavato āvajjanapaṭibaddhā ākaṅkhāpaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. Sabbasattesu Buddhassa ñāṇaṃ pavattati; sabbesaṃ sattānaṃ Buddho āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti. Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā anto Buddhañāṇe parivattati. Yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ upādāya anto mahāsamudde parivattanti,


[page 196]
196 Paññāvagge Mahāpaññākathā
[... content straddling page break has been moved to the page above ...] evamevaṃ sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā anto Buddhañāṇe parivattati. Yathā ye keci pakkhino antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti, evamevaṃ ye pi te Sāriputta sattā paññavanto te pi Buddhañāṇassa padese parivattanti. Buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā atighaṃsitvā tiṭṭhati.
Ye pi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā te bhindantā paññe caranti, paññāgatena diṭṭhigatāni, te pañhaṃ abhisaṅkharitvā Tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca, kathitā vissajjitā va te pañhā Bhagavatā honti, niddiṭṭhakāraṇā upakkhittakā te Bhagavato sampajjanti: atha kho Bhagavā va tattha atirocati yadidaṃ paññāyāti aggo assāmantapañño. ‘Assāmantapaññatāya saṃvattantīti,'; ayaṃ assāmantapaññā.
     Paṭis_III,I.12: ‘Bhūripaññatāya saṃvattantīti'; Katamā bhūripaññā?
     ‘Rāgaṃ abhibhuyyatīti'; bhūripaññā, ‘abhibhavitā'; ti bhūripaññā; ‘dosaṃ abhibhuyyatīti'; bhūripaññā, ‘abhibhavitā'; ti bhūripaññā; ‘mohaṃ abhibhuyyatīti'; bhūripaññā, ‘abhibhavitā'; ti bhūripaññā; ‘kodhaṃ . . . pe . . .


[page 197]
Paññāvagge Mahāpaññākathā 197
upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre . . . pe . . . sabbe bhavagāmikamme abhibhuyyatīti'; bhūripaññā, ‘abhibhavitā'; ti bhūripaññā. ‘Rāgo ari, taṃ ariṃ maddati paññā'; ti bhūripaññā; ‘doso ari, taṃ ariṃ maddati paññā'; ti bhūripaññā; ‘moho ari, taṃ ariṃ maddati paññā'; ti bhūripaññā; ‘kodho . . . pe . . . upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe abhisaṅkhārā . . . pe . . . sabbe bhavagāmikammā ari, taṃ ariṃ maddati paññā'; ti bhūripaññā.
‘Bhūri vuccati paṭhavī, paṭhavīsamāya vitthatāya vipulāya paññāya samannāgato'; ti bhūripaññā; api ca ‘paññāya-m-etaṃ adhivacanaṃ, bhūri medhā pariṇāyikā'; ti bhūripaññā. ‘Bhūripaññatāya saṃvattantīti'; ayaṃ bhūripaññā.
     Paṭis_III,I.13: ‘Paññābāhullāya saṃvattantīti'. Katamaṃ paññābāhullaṃ?
     Idh'; ekacco paññāgaruko hoti paññācarito paññāsayo paññādhimutto paññādhajo paññāketu paññādhipateyyo, vicayabahulo pavicayabahulo okkhāyanabahulo sampekkhāyanabahulo sampekkhāyanadhammo vibhūtavihāritaccarito taggaruko tabbahulo tanninno tappoṇo tappabbhāro tadadhimutto tadādhipateyyo. Yathā gaṇagaruko vuccati ‘gaṇabāhuliko'; ti, cīvaragaruko vuccati ‘cīvarabāhuliko '; ti, pattagaruko vuccati ‘pattabāhuliko'; ti, senāsanagaruko vuccati ‘senāsanabāhuliko'; ti; evamevaṃ idh'; ekacco paññāgaruko hoti paññācarito paññāsayo paññādhimutto paññādhajo paññāketu paññādhipateyyo,


[page 198]
198 Paññāvagge Mahāpaññākathā
[... content straddling page break has been moved to the page above ...] vicayabahulo pavicayabahulo okkhāyanabahulo sampekkhāyanabahulo sampekkhāyanadhammo vibhūtavihāritaccarito taggaruko tabbahulo tanninno tappoṇo tappabbhāro tadadhimutto tadādhipateyyo. ‘Paññābāhullāya saṃvattantīti'. idaṃ paññābāhullaṃ.
     Paṭis_III,I.14: ‘Sīghapaññatāya saṃvattantīti'. Katamā sīghapaññā?
     ‘Sīghaṃ {sīghaṃ} sīlāni paripūretīti'; sīghapaññā, ‘sīghaṃ sīghaṃ indriyasaṃvaraṃ paripūretīti'; sīghapaññā, ‘sīghaṃ sīghaṃ bhojane mattaññutaṃ paripūretīti'; sīghapaññā, ‘sīghaṃ sīghaṃ jāgariyānuyogaṃ paripūretīti'; sīghapaññā, ‘sīghaṃ sīghaṃ sīlakkhandhaṃ paripūretīti'; sīghapaññā, ‘sīghaṃ sīghaṃ samādhikkhandhaṃ paripūretīti'; sīghapaññā, ‘sīghaṃ sīghaṃ paññākkhandhaṃ paripūretīti'; sīghapaññā, ‘sīgham sīghaṃ vimuttikkhandhaṃ paripūretīti'; sīghapaññā, ‘sīghaṃ sīghaṃ vimuttiñāṇadassanakkhandhaṃ paripūretīti'; sīghapaññā, ‘sīghaṃ sīghaṃ ṭhānāṭṭhānāni paṭivijjhatīti'; sīghapaññā, ‘sīghaṃ sīghaṃ vihārasamāpattiyo paripūretīti'; sīghapaññā, ‘sīghaṃ sīghaṃ ariyasaccāni paṭivijjhatīti'; sīghapaññā, ‘sīghaṃ sīghaṃ satipaṭṭhāne bhāvetīti'; sīghapaññā, ‘sīghaṃ sīghaṃ sammappadhāne bhāvetīti'; sīghapaññā, ‘sīghaṃ sīghaṃ iddhipāde bhāvetīti'; sīghapaññā, ‘sīghaṃ sīghaṃ indriyāni bhāvetīti'; sīghapaññā, ‘sīghaṃ sīghaṃ balāni bhāvetīti'; sīghapaññā, ‘sīghaṃ sīghaṃ bojjhaṅge bhāvetīti'; sīghapaññā, ‘sīghaṃ sīghaṃ ariyamaggaṃ bhāvetīti'; sīghapaññā, ‘sīghaṃ sīghaṃ sāmaññaphalāni sacchikarotīti'; sīghapaññā, ‘sīghaṃ sīghaṃ abhiññāyo paṭivijjhatīti'; sīghapaññā, ‘sīghaṃ sīghaṃ paramatthaṃ nibbānaṃ sacchikarotīti'; sīghapaññā. ‘Sīghapaññatāya saṃvattantīti,'; ayaṃ sīghapaññā.
     Paṭis_III,I.15: Lahupaññatāya saṃvattantīti'. Katamā lahupaññā?
     ‘Lahuṃ lahuṃ sīlāni paripūretīti'; lahupaññā, lahuṃ lahuṃ indriyasaṃvaraṃ paripūretīti'; lahupaññā, ‘lahuṃ lahuṃ bhojane mattaññutaṃ paripūretīti'; lahupaññā,


[page 199]
Paññāvagge Mahāpaññākathā 199
[... content straddling page break has been moved to the page above ...] ‘lahuṃ lahuṃ jāgariyānuyogaṃ paripūretīti'; lahupaññā, ‘lahuṃ lahuṃ sīlakkhandhaṃ paripūretīti'; lahupaññā, ‘lahuṃ lahuṃ samādhikkhandhaṃ paripūretīti'; lahupaññā, ‘lahuṃ lahuṃ paññākkhandhaṃ paripūretīti'; lahupaññā, ‘lahuṃ lahuṃ vimuttikkhandhaṃ paripūretīti'; lahupaññā, ‘lahuṃ lahuṃ vimuttiñāṇadassanakkhandhaṃ paripūretīti'; lahupaññā, ‘lahuṃ lahuṃ ṭhānāṭṭhānāni paṭivijjhatīti'; lahupaññā, ‘lahuṃ lahuṃ vihārasamāpattiyo paripūretīti'; lahupaññā, ‘lahuṃ lahuṃ ariyasaccāni paṭivijjhatīti'; lahupañña, ‘lahuṃ lahuṃ satipaṭṭhāne bhāvetīti'; lahupaññā, ‘lahuṃ lahuṃ sammappadhāne bhāvetīti'; lahupaññā, ‘lahuṃ lahuṃ iddhipāde bhāvetīti'; lahupaññā, ‘lahuṃ lahuṃ indriyāni bhāvetīti'; lahupaññā, ‘lahuṃ lahuṃ balāni bhāvetīti'; lahupaññā, ‘lahuṃ lahuṃ bojjhaṅge bhāvetīti'; lahupaññā, ‘lahuṃ lahuṃ ariyamaggaṃ bhāvetīti'; lahupaññā, ‘lahuṃ lahuṃ sāmaññaphalāni sacchikarotīti'; lahupaññā, ‘lahuṃ lahuṃ abhiññāyo paṭivijjhatīti'; lahupaññā, ‘lahuṃ lahuṃ paramatthaṃ nibbānaṃ sacchikarotīti'; lahupaññā. ‘Lahupaññatāya saṃvattantīti,'; ayaṃ lahupaññā.
     Paṭis_III,I.16: ‘Hāsapaññatāya saṃvattantīti'. Katamā hāsapaññā? ‘Idh'; ekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlāni paripūretīti'; hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo indriyasaṃvaraṃ paripūretīti'; hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo bhojane mattaññutaṃ paripūretīti'; hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo jāgariyānuyogaṃ paripūretīti'; hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlakkhandhaṃ . . . pe . . . samādhikkhandhaṃ paññākkhandhaṃ vimuttikkhandhaṃ vimuttiñāṇadassanakkhandhaṃ paripūretīti'; hāsapaññā, ‘ṭhānāṭṭhānāni paṭivijjhatīti, vihārasamāpattiyo paripūretīti, ariyasaccāni paṭivijjhatīti, satipaṭṭhāne bhāvetīti, sammappadhāne bhāvetīti, iddhipāde bhāvetīti, indriyāni bhāvetīti, balāni bhāvetīti, bojjhaṅge bhāvetīti,


[page 200]
200 Paññāvagge Mahāpaññākathā
[... content straddling page break has been moved to the page above ...] ariyamaggaṃ bhāvetīti, sāmaññaphalāni sacchikarotīti'; hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo abhiññāyo paṭivijjhatīti'; hāsapaññā, ‘hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti'; hāsapaññā.
     ‘Hāsapaññatāya saṃvattantīti,'; ayaṃ hāsapaññā.
     Paṭis_III,I.17: ‘Javanapaññatāya saṃvattantīti'. Katamā javanapaññā?
     ‘Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti'; javanapaññā, ‘dukkhato khippaṃ javatīti'; javanapaññā, ‘anattato khippaṃ javatīti'; javanapaññā; ‘yā kāci vedanā . . . pe . . . yā kāci saññā, ye keci saṅkhārā,yaṃ kiñci viññāṇaṃ, yaṃ kiñci cakkhuṃ . . . pe . . . yaṃ kiñci jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato khippaṃ javatīti'; javanapaññā, ‘dukkhato khippaṃ javatīti'; javanapaññā, ‘anattato khippaṃ javatīti'; javanapaññā.
     ‘Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti'; tūlayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti'; javanapaññā. ‘Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamman'; ti tūlayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti'; javanapaññā, ‘vedanā saññā saṅkhārā viññāṇaṃ cakkhuṃ . . . pe . . . jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamman'; ti tūlayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti'; javanapaññā. ‘Javanapaññatāya saṃvattantīti,'; ayaṃ javanapaññā.
     Paṭis_III,I.18: Tikkhapaññatāya saṃvattantīti'. Katamā tikkhapaññā?


[page 201]
Paññāvagge Mahāpaññākathā 201
     ‘Khippaṃ kilese chindatīti'; tikkhapaññā, ‘uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vimodeti byantikaroti anabhāvaṃ gametīti'; tikkhapaññā, ‘uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vimodeti byantikaroti anabhāvaṃ gametīti'; tikkhapaññā, ‘uppannaṃ vihiṃsāvitakkaṃ nādhivāseti . . . pe . . . uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vimodeti byantikaroti anabhāvaṃ gametīti'; tikkhapaññā, ‘uppannaṃ rāgaṃ vāseti pajahati vimodeti byantikaroti anabhāvaṃ gametīti'; tikkhapaññā, ‘uppannaṃ dosaṃ . . . pe . . . uppannaṃ mohaṃ uppannaṃ kodhaṃ upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre . . . pe . . . sabbe bhavagāmikamme nādhivāseti pajahati vimodeti byantikaroti anabhāvaṃ gametīti'; tikkhapaññā, ‘ekamhi āsane cattāro ca ariyamaggā cattāri ca sāmaññaphalāni catasso ca paṭisambhidāyo cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti'; tikkhapaññā.
     ‘Tikkhapaññatāya saṃvattantīti,'; ayaṃ tikkhapaññā.
     Paṭis_III,I.19: ‘Nibbedhikapaññatāya saṃvattantīti'. Katamā nibbedhikapaññā?
     ‘Idh'; ekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo, ukkaṇṭhanabahulo hoti aratibahulo anabhiratibahulo, bahimukho na ramati sabbasaṅkhāresu; anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti'; nibbedhikapaññā, ‘anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāletīti'; nibbedhikapaññā, ‘anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāletīti'; nibbedhikapaññā,


[page 202]
202 Paññāvagge Mahāpaññākathā
[... content straddling page break has been moved to the page above ...] ‘anibbedhapubbaṃ appadālitapubbaṃ kodhaṃ . . . pe . . . upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre . . . pe . . . sabbe bhavagāmikamme nibbijjhati padāletīti'; nibbedhikapaññā. ‘Nibbedhikapaññatāya saṃvattantīti,'; ayaṃ nibbedhikapaññā. Imā soḷasa paññāyo.
     Paṭis_III,I.20: Imāhi soḷasahi paññāhi samannāgato puggalo paṭisambhidappatto.
     Dve puggalā paṭisambhidappattā: eko pubbayogasampanno, eko na pubbayogasampanno. Yo pubbayogasampanno, so tena atireko hoti, adhiko hoti, viseso hoti; tassa ñāṇaṃ pabhijjhati. Dve puggalā paṭisambhidappattā: dve pi pabbayogasampannā; eko bahussuto, eko na bahussuto. Yo bahussuto, so tena atireko hoti, adhiko hoti, viseso hoti; tassa ñāṇaṃ pabhijjhati.
     Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā; eko desanābahulo, eko na desanābahulo. Yo desanābahulo, so tena atireko hoti, adhiko hoti, viseso hoti; tassa ñāṇaṃ pabhijjhati.
     Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā; eko garūpanissito, eko na garūpanissito. Yo garūpanissito, so tena atireko hoti, adhiko hoti, viseso hoti; tassa ñāṇaṃ pabhijjhati.
     Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā, dve pi garūpanissitā; eko vihārabahulo. eko na vihārabahulo.
Yo vihārabahulo, so tena atireko hoti, adhiko hoti, viseso hoti; tassa ñāṇaṃ pabhijjati.
     Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā, dve pi garūpanissitā, dve pi vihārabahulā; eko paccavekkhanabahulo,


[page 203]
Paññāvagge Mahāpaññākathā 203
[... content straddling page break has been moved to the page above ...] eko na paccavekkhanabahulo. Yo paccavekkhanabahulo, so tena atireko hoti, adhiko hoti, viseso hoti; tassa ñāṇaṃ pabhijjati.
     Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā, dve pi garūpanissitā, dve pi vihārabahulā, dve pi paccavekkhanabahulā; eko sekhapaṭisambhidappatto, eko asekhapaṭisambhidappatto. Yo asekhapaṭisambhidappato, so tena atireko hoti, adhiko hoti, viseso hoti; tassa ñāṇaṃ pabhijjati.
     Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā, dve pi garūpanissitā, dve pi vihārabahulā, dve pi paccavekkhanabahulā, dve pi asekhapaṭisambhidappattā; eko sāvakapāramippatto, eko na sāvakapāramippatto. Yo sāvakapāramippatto, so tena atireko hoti, adhiko hoti, viseso hoti; tassa ñāṇaṃ pabhijjati.
     Dve puggalā paṭisambhidappattā: dve pi pubbayogasampannā, dve pi bahussutā, dve pi desanābahulā, dve pi garūpanissitā, dve pi vihārabahulā, dve pi paccavekkhanabahulā, dve pi asekhapaṭisambhidappattā; eko sāvakapāramippatto, eko Paccekasambuddho. Yo Paccekasambuddho, so tena atireko hoti, adhiko hoti, viseso hoti; tassa ñāṇaṃ pabhijjati. Paccekasambuddhañ ca sadevatañ ca lokaṃ upādāya Tathāgato Arahaṃ Sammāsambuddho aggo paṭisambhidappatto paññāpabhedakusalo pabhinnañaṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho . . . pe . . . ye pi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā, te bhindantā paññe caranti, paññāgatena diṭṭhigatāni, te pañhaṃ abhisaṅkharitvā Tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni ca paṭichannāni ca,


[page 204]
204 Paññāvagge Mahāpaññākathā
[... content straddling page break has been moved to the page above ...] kathitā vissajjitā va te pañhā Bhagavatā honti, niddiṭṭhakāraṇā {upakkhittakā} te Bhagavato sampajjanti: atha kho Bhagavā va tattha atirocati yadidaṃ paññāyāti aggo paṭisambhidappatto ti.
Mahāpaññākathā samattā.


[page 205]
Paññāvagge Iddhikathā 205

                                   III
                       II. PAÑÑĀVAGGE IDDHIKATHĀ

     Paṭis_III,II.1: KĀ iddhi? Kati iddhiyo? Iddhiyā kati bhūmiyo?
Kati pādā? Kati padāni? Kati mūlāni?
     ‘Kā iddhīti'? Ijjhanaṭṭhena iddhi. ‘Kati iddhiyo'; ti? Dasa iddhiyo. Iddhiyā catasso bhūmiyo, cattāro pādā, aṭṭha padāni, soḷasa mūlāni.
     Paṭis_III,II.2: Katamā dasa iddhiyo? Adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddhi, puññavato iddhi, vijjāmayā iddhi, tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi.
     Paṭis_III,II.3: Iddhiyā katamā catasso bhūmiyo? Vivekajā bhūmi paṭhamajjhānaṃ, pītisukhabhūmi dutiyajjhānaṃ, upekkhāsukhabhūmi tatiyajjhānaṃ, adukkhamasukhabhūmi catutthajjhānaṃ. Iddhiyā imā catasso bhūmiyo iddhilābhāya iddhipaṭilābhāya iddhivikubbanāya iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantīti.
     Paṭis_III,II.4: Iddhiyā katamā cattāro pādā? Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iddhiyā ime cattāro pādā iddhilābhāya iddhipaṭilābhāya iddhivikubbadāya iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantīti.
     Paṭis_III,II.5: Iddhiyā katamāni aṭṭha padāni? Chandañ ce bhikkhu nissāya labhati samādhiṃ,


[page 206]
206 Paññāvagge Iddhikathā
[... content straddling page break has been moved to the page above ...] labhati cittassa ekaggataṃ; chando na samādhi, samādhi na chando; añño chando añño samādhi. Viriyañ ce bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ; viriyaṃ na samādhi, samādhi na viriyaṃ; aññaṃ viriyaṃ añño samādhi. Cittañ ce bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ; cittaṃ na samādhi, samādhi na cittaṃ; aññaṃ cittaṃ añño samādhi. Vīmaṃsañ ce bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ; vīmaṃsā na samādhi, samādhi na vīmaṃsā; aññā vīmaṃsā añño samādhi. Iddhiyā imāni aṭṭha padāni iddhilābhāya iddhipaṭilābhāya iddhivikubbanāya iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantīti.
     Paṭis_III,II.6: Iddhiyā katamāni soḷasa mūlāni? ‘Anoṇataṃ cittaṃ kosajje na ijjhatīti'; āneñjaṃ, ‘anunnataṃ cittaṃ uddhacce na ijjhatīti'; āneñjaṃ, ‘anabhiṇataṃ cittaṃ rāge na ijjhatīti'; āneñjaṃ, ‘anapaṇataṃ cittaṃ byāpāde na ijjhatīti'; āneñjaṃ, ‘anissitaṃ cittaṃ diṭṭhiyā na ijjhatīti'; āneñjaṃ, ‘appaṭibaddhaṃ cittaṃ chandarāge na ijjhatīti'; āneñjaṃ, ‘vippamuttaṃ cittaṃ kāmarāge na ijjhatīti'; āneñjaṃ, ‘visaññuttaṃ cittaṃ kilese na ijjhatīti'; āneñjaṃ, ‘vipariyādikataṃ cittaṃ kilesapariyāde na ijjhatīti'; āneñjaṃ, ‘ekaggataṃ cittaṃ nānattakilese na ijjhatīti'; āneñjaṃ, ‘saddhāya pariggahitaṃ cittaṃ assaddhiye na ijjhatīti'; āneñjaṃ, ‘viriyena pariggahitaṃ cittaṃ kosajje na ijjhatīti'; āneñjaṃ, ‘satiyā pariggahitaṃ cittaṃ pamāde na ijjhatīti'; āneñjaṃ, ‘samādhinā pariggahitaṃ cittaṃ pamāde na ijjhatīti'; āneñjaṃ, ‘paññāya pariggahitaṃ cittaṃ avijjāya na ijjhatīti'; āneñjaṃ, ‘obhāsagataṃ cittaṃ avijjandhakāre na ijjhatīti'; āneñjaṃ. Iddhiyā imāni soḷasa mūlāni iddhilābhāya iddhipaṭilābhāya iddhivikubbanāya iddhivisavitāya iddhivasībhāvāya iddhivesārajjāya saṃvattantīti.


[page 207]
Paññāvagge Iddhikathā 207
     Paṭis_III,II.7: Katamā adhiṭṭhānā iddhi? Idha bhikkhu anekaviditaṃ iddhividhaṃ paccanubhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti; āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbakaṃ asajjamāno gacchati, seyyathāpi ākāse; paṭhaviyā pi ummujjanimmujjaṃ karoti, seyyathāpi udake; udake pi abhijjamāne gacchati, seyyathāpi paṭhaviyaṃ; ākāse pi pallaṅkena caṅkamati, seyyathāpi pakkhī sakuṇo; ime pi candimasuriye evaṃ-mahiddhike evaṃ-mahānubhāve pāṇinā parāmasati parimajjati, yāva Brahmalokā pi kāyena vasaṃ vatteti.
     ‘Idhāti'. Imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane, tena vuccati ‘idhāti'.
     ‘Bhikkhūti'. Puthujjanakalyāṇako vā hoti bhikkhu sekho vā Arahā vā akuppadhammo.
     ‘Anekaviditaṃ iddhividhaṃ paccanubhotīti'. Nānappakāraṃ iddhividhaṃ paccanubhoti.
     ‘Eko pi hutvā bahudhā hotīti'. Pakatiyā eko bahulaṃ āvajjati, sataṃ vā sahassaṃ vā satasahassaṃ vā āvajjati; āvajjitvā ñāṇena adhiṭṭhāti ‘bahulo homīti,'; bahulo hoti.
Yathāyasmā Cūḷapanthako eko pi hutvā bahudhā hoti, evamevaṃ so iddhimā cetovasippatto eko pi hutvā bahudhā hoti.
     ‘Bahudhā pi hutvā eko hotīti'. Pakatiyā bahulo ekaṃ āvajjati; āvajjitvā ñāṇena adhiṭṭhāti ‘eko homīti,'; eko hoti. Yathāyasmā Cūḷapanthako bahudhā pi hutvā eko hoti, evamevaṃ so iddhimā cetovasippatto bahudhā pi hutvā eko hoti.
     ‘Āvibhāvan'; ti. Kenaci anāvaṭaṃ hoti appaṭicchannaṃ vivaṭaṃ pākaṭaṃ.
     ‘Tirobhāvan'; ti. Kenaci āvataṃ hoti paṭicchannaṃ pihitaṃ paṭikujjitaṃ.


[page 208]
208 Paññāvagge Iddhikathā
     ‘Tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse'; ti.
     Pakatiyā ākāsakasiṇasamāpattiyā lābhī hoti, tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ āvajjati; āvajjitvā ñāṇena adhiṭṭhāti ‘ākāso hotūti,'; ākāso hoti. So tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ āvajjamāno gacchati. Yathā manussā pakatiyā aniddhimanto kenaci anāvaṭe aparikkhitte asajjamānā gacchanti, evamevaṃ so iddhimā cetovasippatto tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse.
     ‘Paṭhaviyā pi ummujjanimujjaṃ karoti, seyyathāpi udake'; ti. Pakatiyā āpokasiṇasamāpattiyā lābhī hoti, paṭhaviṃ āvajjati; āvajjitvā ñāṇena adhiṭṭhāti ‘udakaṃ hotūti,'; udakaṃ hoti. So paṭhaviyā ummujjanimujjaṃ karoti.
Yathā manussā pakatiyā aniddhimanto udake ummujjanimujjaṃ karonti, evamevaṃ so iddhimā cetovasippatto paṭhaviyā ummujjanimujjaṃ karoti, seyyathāpi udake.
     ‘Udake pi abhijjamāne gacchati, seyyathāpi paṭhaviyan'; ti. Pakatiyā paṭhavīkasiṇasamāpattiyā lābhī hoti, udakaṃ āvajjati; āvajjitvā ñāṇena adhiṭṭhāti ‘paṭhavī hotūti,'; paṭhavī hoti. So abhijjamāne udake gacchati.
Yathā manussā pakatiyā aniddhimanto abhijjamānāya paṭhaviyā gacchanti, evamevaṃ so iddhimā cetovasippatto abhijjamāne udake gacchati, seyyathāpi paṭhaviyaṃ.
     ‘Ākāse pi pallaṅkena caṅkamati, seyyathāpi pakkhī sakuṇo'; ti. Pakatiyā paṭhavīkasiṇasamāpattiyā lābhī hoti, ākāsaṃ āvajjati; āvajjitvā ñāṇena adhiṭṭhāti ‘paṭhavī hotūti,'; paṭhavī hoti. So ākāse antalikkhe caṅkamati pi tiṭṭhati pi nisīdati pi seyyaṃ pi kappeti. Yathā manussā pakatiyā aniddhimanto paṭhaviyā caṅkamanti pi tiṭṭhanti pi nisīdanti pi seyyaṃ pi kappenti, evamevaṃ so iddhimā cetovasippatto ākāse antalikkhe caṅkamati pi tiṭṭhati pi nisīdati pi seyyaṃ pi kappeti, seyyathāpi pakkhī sakuṇo.
     ‘Ime pi candimasuriye evaṃ-mahiddhike evaṃ-mahānubhāve pāṇinā parāmasati parimajjatīti'. Idha so iddhimā cetovasippatto nisinnako vā nipannako vā candimasuriye āvajjati;


[page 209]
Paññāvagge Iddhikathā 209
[... content straddling page break has been moved to the page above ...] āvajjitvā ñāṇena adhiṭṭhāti ‘hatthapāse hotūti,'; hatthapāse hoti. So nisinnako vā nipannako vā candimasuriye pāṇinā āmasati parāmasati parimajjati. Yathā manussā pakatiyā aniddhimanto kiñcid eva rūpagataṃ hatthapāse āmasanti parāmasanti parimajjanti, evamevaṃ so iddhimā cetovasippatto nisinnako vā nipannako vā candimasuriye pāṇinā āmasati parāmasati parimajjati.
     ‘Yāva Brahmalokā pi kāyena vasaṃ vattetīti'. Sace so iddhimā cetovasippatto Brahmalokaṃ gantukāmo hoti, dūre pi santike adhiṭṭhāti ‘santike hotūti'; santike hoti, santike pi dūre adhiṭṭhāti ‘dūre hotūti'; dūre hoti; bahukaṃ pi thokaṃ adhiṭṭhāti ‘thokaṃ hotūti'; thokaṃ hoti, thokaṃ pi bahukaṃ adhiṭṭhāti ‘bahukaṃ hotūti'; bahukaṃ hoti; dibbena cakkhunā tassa Brahmuno rūpaṃ passati, dibbāya sotadhātuyā tassa Brahmuno saddaṃ suṇāti, cetopariyañāṇena tassa Brahmuno cittaṃ pajānāti. Sace so iddhimā cetovasippatto dissamānena kāyena Brahmalokaṃ gantukāmo hoti, kāyavasena cittaṃ pariṇāmeti, kāyavasena cittaṃ adhiṭṭhāti; kāyavasena cittaṃ pariṇāmetvā kāyavasena cittaṃ adhiṭṭhahitvā sukhasaññañ ca lahusaññañ ca okkamitvā dissamānena kāyena Brahmalokaṃ gacchati.
Sace so iddhimā cetovasippatto adissamānena kāyena Brahmalokaṃ gantukāmo hoti, cittavasena kāyaṃ pariṇāmeti, cittavasena kāyaṃ adhiṭṭhāti; cittavasena kāyaṃ pariṇāmetvā cittavasena kāyaṃ adhiṭṭhahitvā sukhasaññañ ca lahusaññañ ca okkamitvā adissamānena kāyena Brahmalokaṃ gacchati. So tassa Brahmuno purato rūpaṃ abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahinindriyaṃ. Sace so iddhimā caṅkamati, nimmito pi tattha caṅkamati; sace so iddhimā tiṭṭhati, nimmito pi tattha tiṭṭhati; sace so iddhimā nisīdati, nimmito pi tattha nisīdati; sace so iddhimā seyyaṃ kappeti, nimmito pi tattha seyyaṃ kappeti;


[page 210]
210 Paññāvagge Iddhikathā
[... content straddling page break has been moved to the page above ...] sace so iddhimā dhūpāyati, nimmito pi tattha dhūpāyati; sace so iddhimā pajjalati, nimmito pi tattha pajjalati; sace so iddhimā dhammaṃ bhāsati, nimmito pi tattha dhammaṃ bhāsati; sace so iddhimā pañhaṃ pucchati, nimmito pi tattha pañhaṃ pucchati; sace so iddhimā pañhaṃ puṭṭho vissajjeti, nimmito pi tattha pañhaṃ puṭṭho vissajjeti; sace so iddhimā tena Brahmunā saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati, nimmito pi ti tattha tena Brahmunā saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati; yañ ñad eva hi so iddhimā karoti, tan tad eva hi so nimmito karotīti. Ayaṃ adhiṭṭhānā iddhi.
     Paṭis_III,II.8: Katamā vikubbanā iddhi?
     Sikhissa Bhagavato Arahato Sammāsambuddhassa Abhibhū nāma sāvako Brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpeti. So dissamānena pi kāyena dhammaṃ deseti, adissamānena pi kāyena dhammaṃ deseti, dissamānena pi heṭṭhimena upaḍḍhakāyena adissamānena pi uparimena upaḍḍhakāyena dhammaṃ deseti, dissamānena pi uparimena upaḍḍhakāyena adissamānena pi heṭṭhimena upaḍḍhakāyena dhammaṃ deseti. So pakativaṇṇaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti, nāgavaṇṇaṃ vā dasseti, supaṇṇavaṇṇaṃ vā dasseti, yakkhavaṇṇaṃ vā dasseti, indavaṇṇaṃ vā dasseti, devavaṇṇaṃ vā dasseti, Brahmavaṇṇaṃ vā dasseti, samuddavaṇṇaṃ vā dasseti, pabbatavaṇṇaṃ vā dasseti, vanavaṇṇaṃ vā dasseti, sīhavaṇṇaṃ vā dasseti, byagghavaṇṇaṃ vā dasseti, dīpivaṇṇaṃ vā dasseti, hatthivaṇṇaṃ vā dasseti, assaṃ pi dasseti, rathaṃ pi dasseti, pattiṃ pi dasseti, vividhaṃ pi senābyuhaṃ dasseti. Ayaṃ vikubbanā iddhi.
     Paṭis_III,II.9: Katamā manomayā iddhi? Idha bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ.


[page 211]
Paññāvagge Iddhikathā 211
[... content straddling page break has been moved to the page above ...] Seyyathāpi puriso muñjamhā isikaṃ pavāheyya, tassa evam assa -- ‘Ayaṃ muñjo ayaṃ isikā, añño muñjo aññā isikā, muñjamhā tve va isikā pavāḷhā'; ti; seyyathāpi vā pana puriso asiṃ kosiyā pavāheyya, tassa evam assa -- ‘Ayaṃ assi ayaṃ kosi, añño asi aññā kosi, kosiyā tv eva asi pavāḷho'; ti; seyyathāpi vā pana puriso ahiṃ karaṇḍā uddhareyya, tassa evam assa -- ‘Ayaṃ asi ayaṃ karaṇḍo, añño asi añño karaṇḍo, karaṇḍā tv eva ahi ubbhato'; ti. Evam evaṃ bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ. Ayaṃ manomayā iddhi.
     Paṭis_III,II.10: Katamā ñāṇavipphārā iddhi?
     ‘Aniccānupassanāya niccasaññāya pahānaṭṭho ijjhatīti'; ñāṇavipphārā iddhi, ‘dukkhānupassanāya sukhasaññāya, anattānupassanāya attasaññāya, nibbidānupassanāya nandiyā, virāgānupassanāya rāgassa, nirodhānupassanāya samudayassa, paṭinissaggānupassanāya ādānassa pahānaṭṭho ijjhatīti'; ñāṇavipphārā iddhi. {Āyasmato} Bakkulassa ñāṇavipphārā iddhi, {āyasmato} Saṅkiccassa ñāṇavipphārā iddhi, {āyasmato} Bhūtapālassa ñāṇavipphārā iddhi.
Ayaṃ ñāṇavipphārā iddhi.
     Paṭis_III,II.11: Katamā samādhivipphārā iddhi?
     ‘Paṭhamajjhānena nīvaraṇānaṃ pahānaṭṭho ijjhatīti'; samādhivipphārā iddhi, ‘dutiyajjhānena vitakkavicārānaṃ pahānaṭṭho ijjhatīti'; samādhivipphārā iddhi, ‘tatiyajjhānena pītiyā pahānaṭṭho ijjhatīti'; samādhivipphārā iddhi . . . pe . . . ‘catutthajjhānena sukhadukkhānaṃ pahānaṭṭho ijjhatīti . . . pe . . . ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya pahānaṭṭho ijjhatīti'; . . . pe . . . ‘viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya pahānaṭṭho ijjhatīti'; . . . pe . . . ‘ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya pahānaṭṭho ijjhatīti'


[page 212]
212 Paññāvagge Iddhikathā
[... content straddling page break has been moved to the page above ...] . . . pe . . . ‘nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya pahānaṭṭho ijjhatīti'; samādhivipphārā iddhi. Ayasmato Sāriputtassa samādhivipphārā iddhi, {āyasmato} Sañjīvassa samādhivipphārā iddhi, {āyasmato} Khāṇukoṇḍaññassa samādhivipphārā iddhi; Uttarāya upāsikāya samādhivipphārā iddhi, Sāmāvatikāya upāsikāya samādhivipphārā iddhi. Ayaṃ samādhivipphārā iddhi.
     Paṭis_III,II.12: Katamā ariyā iddhi? Idha bhikkhu sace ākaṅkhati ‘Paṭikkūle apaṭikkūlasaññī vihareyyan'; ti, apaṭikkūlasaññī tattha viharati; sace ākaṅkhati ‘Apaṭikkūle paṭikkūlasaññī vihareyyan'; ti, paṭikkūlasaññī tattha viharati; sace ākaṅkhati ‘Paṭikkūle ca apaṭikkūle ca apaṭikkūlasaññī vihāreyyan'; ti, apaṭikkūlasaññī tattha viharati; sace ākaṅkhati ‘Apaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihāreyyan'; ti, paṭikkūlasaññī tattha viharati; sace ākaṅkhati ‘Paṭikkūle ca apaṭikkūle ca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno'; ti, upekkhako tattha viharati sato sampajāno.
     Kathaṃ paṭikkūle apaṭikkūlasaññī viharati? Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati. Evaṃ paṭikkūle apaṭikkūlasaññī viharati.
     Kathaṃ apaṭikkūle paṭikkūlasaññī viharati? Iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati. Evaṃ apaṭikkūle paṭikkūlasaññī viharati.
     Kathaṃ paṭikkūle ca apaṭikkūle ca apaṭikkūlasaññī viharati? Aniṭṭhasmiṃ ca iṭṭhasmiṃ ca vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati. Evaṃ paṭikkūle ca apaṭikkūle ca apaṭikkūlasaññī viharati.
     Kathaṃ apaṭikkūle ca paṭikkūle ca paṭikkūlasaññī viharati? Iṭṭhasmiṃ ca aniṭṭhasmiṃ ca vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati. Evaṃ apaṭikkūle ca paṭikkūle ca paṭikkūlasaññī viharati.
     Kathaṃ paṭikkūle ca apaṭikkūle ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno?


[page 213]
Paññāvagge Iddhikathā 213
[... content straddling page break has been moved to the page above ...] Idha bhikkhu cakkhunā rūpaṃ disvā n'; eva sumano hoti na dummano, upekkhako viharati sato sampajāno; sotena saddaṃ sutvā, ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya n'; eva sumano hoti na dummano, upekkhako viharati sato sampajāno. Evaṃ paṭikkūle ca apaṭikkūle ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno. Ayaṃ ariyā iddhi.
     Paṭis_III,II.13: Katamā kammavipākajā iddhi? Sabbesaṃ pakkhīnaṃ, sabbesaṃ devānaṃ, ekaccānaṃ manussānaṃ, ekaccānaṃ vinipātikānaṃ. Ayaṃ kammavipākajā iddhi.
     Paṭis_III,II.14: Katamā puññavato iddhi? Rājā Cakkavatti vehāsaṃ gacchati saddhiṃ caturaṅginiyā senāya antamaso assabandhagopake purise upādāya; jotikassa gahapatissa puññavato iddhi, jaṭilassa gahapatissa puññavato iddhi, meṇḍakassa gahapatissa puññavato iddhi, ghositassa gahapatissa puññavato iddhi, pañcannaṃ mahāpuññānaṃ puññavato iddhi. Ayaṃ puññavato iddhi.
     Paṭis_III,II.15: Katamā vijjāmayā iddhi? Vijjādharā vijjaṃ parijapetvā vehāsaṃ gacchanti: ākāse antalikkhe hatthiṃ pi dassenti, assaṃ pi dassenti, rathaṃ pi dassenti, pattiṃ pi dassenti, vividhaṃ pi senābyūhaṃ dassenti. Ayaṃ vijjāmayā iddhi.
     Paṭis_III,II.16: Kathaṃ tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi? ‘Nekkhammena kāmacchandassa pahānaṭṭho ijjhatīti'; tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi,


[page 214]
214 Paññāvagge Iddhikathā
[... content straddling page break has been moved to the page above ...] ‘abyāpādena byāpādassa pahānaṭṭho ijjhatīti'; . . . pe . . . ‘ālokasaññāya thīnamiddhassa . . . pe . . . Arahattamaggena sabbakilesānaṃ pahānaṭṭho ijjhatīti'; tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi. Evaṃ tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhi. Imā dasa iddhiyo.
Iddhikathā niṭṭhitā.


[page 215]
Paññāvagge Abhisamayakathā 215

                                   III
                     III. PAÑÑĀVAGGE ABHISAMAYAKATHĀ

     Paṭis_III,III.1: ‘ABHISAMAYO'; ti. Kena abhisameti? Hañci cittena abhisameti, tena hi aññāṇī abhisameti? Na aññāṇī abhisameti, ñāṇena abhisameti. Hañci ñāṇena abhisameti, tena hi acittako abhisameti? Na acittako abhisameti, cittena ca ñāṇena ca abhisameti. Hañci cittena ca ñāṇena ca abhisameti, tena hi kāmāvacaracittena ca ñāṇena ca abhisameti? Na kāmāvacaracittena ca ñāṇena ca abhisameti. Tena hi rūpāvacaracittena ca ñāṇena ca abhisameti? Na rūpāvacaracittena ca ñāṇena ca abhisameti. Tena hi arūpāvacaracittena ca ñāṇena ca abhisameti?
Na arūpāvacaracittena ca ñāṇena ca abhisameti. Tena hi kammassakacittena ca ñāṇena ca abhisameti? Na kammassakacittena ca ñāṇena ca abhisameti. Tena hi saccānulomikacittena ca ñāṇena ca abhisameti? Na saccānulomikacittena ca ñāṇena ca abhisameti. Tena hi atītacittena ca ñāṇena ca abhisameti? Na atītacittena ca ñāṇena ca abhisameti. Tena hi anāgatacittena ca ñāṇena ca abhisameti? Na anāgatacittena ca ñāṇena ca abhisameti. Tena hi paccuppannalokikacittena ca ñāṇena ca abhisameti? Na paccuppannalokikacittena ca ñāṇena ca abhisameti, lokuttaramaggakkhaṇe paccuppannacittena ca ñāṇena ca abhisameti.
     Paṭis_III,III.2: Kathaṃ lokuttaramaggakkhaṇe paccuppannacittena ca ñāṇena ca abhisameti? Lokuttaramaggakkhaṇe uppādādhipateyyaṃ cittaṃ ñāṇassa hetu paccayo ca, taṃsampayuttaṃ cittaṃ nirodhagocaraṃ;


[page 216]
216 Paññāvagge Abhisamayakathā
[... content straddling page break has been moved to the page above ...] dassanādhipateyyaṃ ñāṇaṃ cittassa hetu paccayo ca, taṃ-sampayuttaṃ ñāṇaṃ nirodhagocaraṃ. Evaṃ lokuttaramaggakkhaṇe paccuppannacittena ca ñāṇena ca abhisameti.
     Paṭis_III,III.3: Kin nu ettako yeva abhisamayo ti? Na hi; lokuttaramaggakkhaṇe dassanābhisamayo sammādiṭṭhi abhiropanābhisamayo sammāsaṅkappo, pariggahābhisamayo sammāvācā, samuṭṭhānābhisamayo sammākammanto, vodānābhisamayo sammā-ājīvo, paggahābhisamayo sammāvāyāmo, upaṭṭhānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi; upaṭṭhānābhisamayo {satisambojjhaṅgo} . . . pe . . . paṭisaṅkhānābhisamayo {upekkhāsambojjh aṅgo}; assaddhiye akampiyābhisamayo saddhābalaṃ, kosajje akampiyābhisamayo viriyabalaṃ, pamāde akampiyābhisamayo satibalaṃ, uddhacce akampiyābhisamayo samādhibalaṃ, avijjāya akampiyābhisamayo paññābalaṃ; adhimokkhābhisamayo saddhindriyaṃ, paggahābhisamayo viriyindriyaṃ, upaṭṭhānābhisamayo satindriyaṃ, avikkhepābhisamayo {samādhindriyaṃ}, dassanābhisamayo paññindriyaṃ. Ādhipateyyaṭṭhena indriyābhisamayo, akampiyaṭṭhena balābhisamayo, niyyānaṭṭhena bojjhaṅgābhisamayo, hetuṭṭhena maggābhisamayo, upaṭṭhānaṭṭhena satipaṭṭhānābhisamayo, padahanaṭṭhena sammappadhānābhisamayo, ijjhanaṭṭhena iddhipādābhisamayo, tathaṭṭhena saccābhisamayo; avikkhepaṭṭhena samathābhisamayo, anupassanaṭṭhena vipassanābhisamayo, ekarasaṭṭhena samathavipassanābhisamayo, anativattanaṭṭhena yuganandhābhisamayo; saṃvaraṭṭhena sīlavisuddhi abhisamayo, avikkhepaṭṭhena cittavisuddhi abhisamayo, dassanaṭṭhena diṭṭhivisuddhi abhisamayo; muttaṭṭhena adhimokkhābhisamayo, paṭivedhaṭṭhena vijjābhisamayo, pariccāgaṭṭhena vimutti abhisamayo, samucchedaṭṭhena khaye ñāṇaṃ abhisamayo. Chando mūlaṭṭhena abhisamayo, manasikāro samuṭṭhānaṭṭhena abhisamayo, phasso samodhānaṭṭhena abhisamayo, vedanā samosaraṇaṭṭhena abhisamayo, samādhi pamukkhaṭṭhena abhisamayo,


[page 217]
Paññāvagge Abhisamayakathā 217
[... content straddling page break has been moved to the page above ...] sati ādhipateyyaṭṭhena abhisamayo, paññā taduttaraṭṭhena abhisamayo, vimutti sāraṭṭhena abhisamayo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo.
     Paṭis_III,III.4: Kin nu ettako yeva abhisamayo ti? Na hi; sotāpattimaggakkhaṇe dassanābhisamayo sammādiṭṭhi . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo.
     Kin nu ettako yeva abhisamayo ti? Na hi; sotāpattiphalakkhaṇe dassanābhisamayo sammādiṭṭhi . . . pe . . . paṭipassaddhaṭṭhena anuppāde ñāṇaṃ abhisamayo.
Chando mūlaṭṭhena abhisamayo . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo.
     Kin nu ettako yeva abhisamayo ti? Na hi; sakadāgāmimaggakkhaṇe . . . pe . . . sakadāgāmiphalakkhaṇe, anāgāmimaggakkhaṇe, anāgāmiphalakkhaṇe, Arahattamaggakkhaṇe, Arahattaphalakkhaṇe dassanābhisamayo sammādiṭṭhi, abhiropanābhisamayo sammāsaṅkappo . . . pe . . . paṭipassaddhaṭṭhena anuppāde ñāṇaṃ abhisamayo.
Chando mūlaṭṭhena abhisamayo . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo.
     Svāyaṃ atīte kilese pajahati, anāgate kilese pajahati, {paccuppanne} kilese pajahati.
     Paṭis_III,III.5: ‘Atīte kilese pajahatīti'. Hañci atīte kilese pajahati, tena hi khīṇaṃ khepeti, niruddhaṃ nirodheti, vigataṃ vigameti, atthaṅgataṃ atthaṅgameti; atītaṃ yaṃ n'; atthi, taṃ pajahatīti. Na atīte kilese pajahatīti.
     ‘Anāgate kilese pajahatīti'. Hañci anāgate kilese pajahati, tena hi ajātaṃ pajahati, anibbattaṃ pajahati, anuppannaṃ pajahati, apātubhūtaṃ pajahati; anāgataṃ yaṃ n'; atthi, taṃ pajahatīti. Na anāgate kilese pajahatīti.
     ‘Paccuppanne kilese pajahatīti'. Hañci paccuppanne kilese pajahati, tena hi ratto rāgaṃ pajahati, duṭṭho dosaṃ pajahati, mūḷho mohaṃ pajahati, vinibandho mānaṃ pajahati, parāmaṭṭho diṭṭhiṃ pajahati, avikkhepagato uddhaccaṃ pajahati, aniṭṭhaṅgato vicikicchaṃ pajahati, thāmagato anusayaṃ pajahati, kaṇhasukkadhammā yuganandhā pavattanti,


[page 218]
218 Paññāvagge Abhisamayakathā
[... content straddling page break has been moved to the page above ...] saṃkilesikā maggabhāvanā hotīti.
Na atīte kilese pajahati, na anāgate kilese pajahati, na paccuppanne kilese pajahatīti.
     Paṭis_III,III.6: Hañci na atīte kilese pajahati, na anāgate kilese pajahati, na paccuppanne kilese pajahati, tena hi n'; atthi maggabhāvanā, n'; atthi phalasacchikiriyā, n'; atthi kilesappahānaṃ, n'; atthi dhammābhisamayo ti? Na hi; atthi maggabhāvanā, atthi phalasacchikiriyā, atthi kilesappahānaṃ, atthi dhammābhisamayo. Yathā kathaṃ viya?
     Seyyathāpi taruṇo rukkho ajātaphalo, tam enaṃ puriso mūlaṃ chindeyya; ye tassa rukkhassa ajātaphalā te ajātā yeva na jāyanti, anibbattā yeva na nibbattanti, anuppannā yeva na uppajjanti, apātubhūtā yeva na pātubhavanti: evamevaṃ uppādo hetu uppādo paccayo kilesānaṃ nibbattiyā, uppāde ādīnavaṃ disvā anuppāde cittaṃ pakkhandati; anuppāde cittassa pakkhandanattā ye uppādapaccayā kilesā nibbatteyyuṃ, te ajātā yeva na jāyanti, anibbattā yeva na nibbattanti, anuppannā yeva na uppajjanti, apātubhūtā yeva na pātubhavanti. Evaṃ hetunirodhā dukkhanirodho, pavattaṃ hetu nimittaṃ hetu āyuhanā hetu āyuhanā paccayo kilesānaṃ nibbattiyā, āyuhane ādīnavaṃ disvā anāyuhane cittaṃ pakkhandati; anāyuhane cittassa pakkhandanattā ye āyuhanapaccayā kilesā nibbatteyyuṃ, te ajātā yeva na jāyanti, anibbattā yeva na nibbattanti, anuppannā yeva na uppajjanti, apātubhūtā yeva na pātubhavanti. Evaṃ hetunirodhā dukkhanirodho. Evaṃ atthi maggabhāvanā, atthi maggasacchikiriyā, atthi kilesappahānaṃ, atthi dhammābhisamayo ti.
Abhisamayakathā niṭṭhitā.


[page 219]
Paññāvagge Vivekakathā 219

                                   III
                       IV. PAÑÑĀVAGGE VIVEKAKATHĀ
                            PARIPUṆṆANIDĀNAṂ1

     Paṭis_III,IV.1: SEYYATHĀPI Bhikkhave ye keci bahulakaraṇīyā kammantā kayiranti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam ete bahulakaraṇīyā kammantā kayiranti, evamevaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     Paṭis_III,IV.2: Kathañ ca Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti? Idha Bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ . . . pe . . . sammāvācaṃ sammākammantaṃ sammā-ājīvaṃ sammāvāyāmaṃ sammāsatiṃ sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya [ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     Seyyathāpi Bhikkhave ye p'; ime bījagāmabhūtagāmā. vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya] evam ete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, evamevaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu.


[page 220]
220 Paññāvagge Vivekakathā
[... content straddling page break has been moved to the page above ...]
     Paṭis_III,IV.3: Kathañ ca Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu? Idha Bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ . . . pe . . . sammāvācaṃ sammākammantaṃ sammā-ājīvaṃ sammāvāyāmaṃ sammāsatiṃ sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammādiṭṭhiyā pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā, sammāsaṅkappassa . . . pe . . . sammāvācāya sammākammantassa sammā-ājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā.
     Paṭis_III,IV.4: Sammādiṭṭhiyā katame pañca vivekā? Vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodho nibbānaṃ. Sammādiṭṭhiyā ime pañca vivekā.
Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittaṃ c'; assa svādhiṭṭhitaṃ.
     Paṭis_III,IV.5: Sammādiṭṭhiyā katame pañca virāgā? Vikkhambhanavirāgo tadaṅgavirāgo samucchedavirāgo paṭipassaddhivirāgo nissaraṇavirāgo. Vikkhambhanavirāgo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhim bhāvayato, samucchedavirāgo ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibbānaṃ. Sammādiṭṭhiyā ime pañca virāgā.
Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto, cittaṃ c'; assa svādhiṭṭhitaṃ.


[page 221]
Paññāvagge Vivekakathā 221
     Paṭis_III,IV.6: Sammādiṭṭhiyā katame pañca nirodhā? Vikkhambhananirodho tadaṅganirodho samucchedanirodho paṭippassaddhinirodho nissaraṇanirodho. Vikkhambhananirodho ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅganirodho ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhinirodho ca phalakkhaṇe, nissaraṇanirodho ca nirodho nibbānaṃ. Sammādiṭṭhiyā ime pañca nirodhā. Imesu pañcasu nirodhesu chandajāto hoti saddhādhimutto, cittaṃ c'; assa svādhiṭṭhitaṃ.
     Paṭis_III,IV.7: Sammādiṭṭhiyā katame pañca vossaggā? Vikkhambhanavossaggo tadaṅgavossaggo samucchedavossaggo paṭippassaddhivossaggo nissaraṇavossaggo. Vikkhambhanavossaggo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavossaggo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavossaggo ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhivossaggo ca phalakkhaṇe, nissaraṇavossaggo ca nirodho nibbānaṃ.
Sammādiṭṭhiyā ime pañca vossaggā. Imesu pañcasu vossaggesu chandajāto hoti saddhādhimutto, cittaṃ c'; assa svādhiṭṭhitaṃ.
     Sammādiṭṭhiyā ime pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā.
     Paṭis_III,IV.8: Sammāsaṅkappassa . . . pe . . ṣammāvācāya . . . pe . . . sammākammantassa . . . pe . . . sammā-ājīvassa . . . pe . . . sammāvāyāmassa . . . pe . . . sammāsatiyā . . . pe . . . sammāsamādhissa katame pañca vivekā? Vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodho nibbānaṃ. Sammāsamādhissa ime pañca vivekā.


[page 222]
222 Paññāvagge Vivekakathā
[... content straddling page break has been moved to the page above ...] Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittaṃ c'; assa svādhiṭṭhitaṃ.
     Paṭis_III,IV.9: Sammāsamādhissa katame pañca virāgā? Vikkhambhanavirāgo tadaṅgavirāgo samucchedavirāgo paṭippassaddhivirāgo nissaraṇavirāgo. Vikkhambhanavirāgo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavirāgo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavirāgo ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhivirāgo ca phalakkhaṇe, nissaraṇavirāgo ca nirodho nibbānaṃ. Sammāsamādhissa ime pañca virāgā. Imesu pañcasu virāgesu chandajāto hoti saddhādhimutto, cittaṃ c'; assa svādhiṭṭhitaṃ.
     Paṭis_III,IV.10: Sammāsamādhissa katame pañca nirodhā? Vikkhambhananirodho tadaṅganirodho samucchedanirodho paṭippassaddhinirodho nissaraṇanirodho. Vikkhambhananirodho ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅganirodho ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedanirodho ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhinirodho ca phalakkhaṇenissaraṇanirodho ca nirodho nibbānaṃ. Sammāsamādhissa ime pañca nirodhā. Imesu pañcasu nirodhesu chandajāto hoti saddhādhimutto, cittaṃ c'; assa svādhiṭṭhitaṃ.
     Paṭis_III,IV.11: Sammāsamādhissa katame pañca vossaggā? Vikkhambhanavossaggo tadaṅgavossaggo samucchedavossaggo paṭippassaddhivossaggo nissaraṇavossaggo. Vikkhambhanavossaggo ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgavossaggo ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedavossaggo ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhivossaggo ca phalakkhaṇe, nissaraṇavossaggo ca nirodho nibbānaṃ. Sammāsamādhissa ime pañca vossaggā. Imesu pañcasu vossaggesu chandajāto hoti saddhādhimutto, cittaṃ c'; assa svādhiṭṭhitaṃ. Sammāsamādhissa ime pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā.
     Paṭis_III,IV.12: Seyyathāpi Bhikkhave ye keci bahulakaraṇīyā kammantā kayiranti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam ete bahulakaraṇīyā kammantā kayiranti, evamevaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti,


[page 223]
Paññāvagge Vivekakathā 223
[... content straddling page break has been moved to the page above ...] satta bojjhaṅge bahulīkaroti . . . pe . . . satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu . . . pe . . . pañca balāni bhāveti, pañca balāni bahulīkaroti . . . pe . . . pañca balāni bhāvento pañca balāni bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu . . . pe . . . pañc'; indriyāni bhāveti, pañc'; indriyāni bahulīkaroti . . . pe . . . Seyyathāpi Bhikkhave ye keci bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evam ete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, evamevaṃ kho Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc'; indriyāni bhāvento pañc'; indriyāni bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ papuṇāti dhammesu.
     Paṭis_III,IV.13: Kathañ ca Bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya pañc'; indriyāni bhāvento pañc'; indriyāni bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu?
Idha Bhikkhave bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, viriyindriyaṃ bhāveti . . . pe . . . satindriyaṃ bhāveti, samādhindriyaṃ bhāveti, paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Saddhindriyassa pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā . . . pe . . . viriyindriyassa . . . pe . . . satindriyassa samādhindriyassa paññindriyassa pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā.
     Paṭis_III,IV.14: Saddhindriyassa katame pañca vivekā? Vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko. Vikkhambhanaviveko ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgaviveko ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedaviveko ca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhiviveko ca phalakkhaṇe, nissaraṇaviveko ca nirodho nibbānaṃ. Saddhindriyassa ime pañca vivekā.


[page 224]
224 Paññāvagge Vivekakathā
Imesu pañcasu vivekesu chandajāto hoti saddhādhimutto, cittaṃ c'; assa svādhiṭṭhitaṃ . . . pe . . . Saddhindriyassa ime pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā. Viriyindriyassa . . . pe . . . satindriyassa samādhindriyassa paññindriyassa katame pañca vivekā? Vikkhambhanaviveko tadaṅgaviveko samucchedaviveko paṭippassaddhiviveko nissaraṇaviveko . . . pe . . . Paññindriyassa ime pañca vivekā pañca virāgā pañca nirodhā pañca vossaggā dvādasa nissayā ti.
Vivekakathā niṭṭhitā.


[page 225]
Paññāvagge Cariyākathā 225

                                   III
                        V. PAÑÑĀVAGGE CARIYĀKATHĀ

     Paṭis_III,V.1: ‘CARIYĀ'; ti. Aṭṭha cariyāyo: iriyāpathacariyā āyatanacariyā saticariyā samādhicariyā ñāṇacariyā maggacariyā patticariyā lokatthacariyā.
     ‘Iriyāpathacariyā'; ti. Catūsu iriyāpathesu. ‘Āyatanacariyā'; ti. Chasu ajjhattikabāhiresu āyatanesu. ‘Saticariyā'; ti. Catūsu satipaṭṭhānesu. ‘Samādhicariyā'; ti.
Catūsu jhānesu. ‘Ñāṇacariyā'; ti. Catūsu ariyasaccesu.
‘Maggacariyā'; ti. Catūsu ariyamaggesu. ‘Patticariyā'; ti. Catūsu sāmaññaphalesu. ‘Lokatthacariyā'; ti. Tathāgatesu Arahantesu Sammāsambuddhesu padeso Paccekabuddhesu padeso sāvakesu. Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārīnaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannānaṃ, patticariyā ca adhigataphalānaṃ, lokatthacariyā ca Tathāgatānaṃ Arahantānaṃ Sammāsambuddhānaṃ padeso Paccekasambuddhānaṃ, padeso sāvakānaṃ. Imā aṭṭha cariyāyo.
     Paṭis_III,V.2: Aparā pi aṭṭha cariyāyo: adhimuccanto saddhāya carati, paggaṇhanto viriyena carati, upaṭṭhāpento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, ‘evaṃ paṭipanno visesaṃ adhigacchatīti'; visesacariyāya carati, ‘evaṃ paṭipannassa kusalā dhammā āyāpentīti'; āyatanacariyāya carati.


[page 226]
226 Paññāvagge Cariyākathā
[... content straddling page break has been moved to the page above ...] Imā aṭṭha cariyāyo.
     Paṭis_III,V.3: Aparā pi aṭṭha cariyāyo: dassanacariyā ca sammādiṭṭhiyā, abhiropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammā-ājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa. Imā aṭṭha cariyāyo ti.
Cariyākathā samattā.


[page 227]
Paññāvagge Pāṭihāriyakathā 227

                                   III
                     VI. PAÑÑĀVAGGE PĀṬIHĀRIYAKATHĀ

     Paṭis_III,VI.1: TĪṆ'; imāni Bhikkhave pāṭihāriyāni. Katamāni tīṇi?
Iddhipāṭihāriyaṃ ādesanāpāṭihāriyaṃ anusāsanīpāṭihāriyaṃ.
     Katamañ ca Bhikkhave iddhipāṭihāriyaṃ? Idha Bhikkhave ekacco anekaviditaṃ iddhividhaṃ paccanubhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti; āvibhāvaṃ tirobhāvaṃ . . . pe . . . yāva Brahmalokā pi kāyena vasaṃ vatteti. idaṃ vuccati Bhikkhave iddhipāṭihāriyaṃ
     Paṭis_III,VI.2: Katamañ ca Bhikkhave ādesanāpāṭihāriyaṃ? Idha Bhikkhave ekacco nimittena ādisati ‘evaṃ pi te mano, itthaṃ pi te mano, iti pi te cittan'; ti. So bahuñ ce pi ādisati, tath'; eva taṃ hoti no aññathā. Idha pana Bhikkhave ekacco na h'; eva kho nimittena ādisati, api ca kho manussānaṃ vā amanussānaṃ vā devānaṃ vā saddaṃ sutvā ādisati ‘evaṃ pi te mano, itthaṃ pi te mano, iti pi te cittan'; ti. So bahuñ ce pi ādisati, tath'; eva taṃ hoti no aññathā. Idha pana Bhikkhave ekacco na h'; eva kho nimittena ādisati, na pi manussānaṃ vā amanussānaṃ vā devānaṃ vā saddaṃ sutvā ādisati; api ca kho vitakkayato vicārayato vitakkavicārasaddaṃ sutvā ādisati ‘evaṃ pi te mano, itthaṃ pi te mano, iti pi te cittan'; ti. So bahuñ ce pi ādisati, tath'; eva taṃ hoti no aññathā. Idha pana Bhikkhave ekacco na h'; eva kho nimittena ādisati, na pi manussānaṃ vā amanussānaṃ vā devānaṃ vā saddaṃ sutvā ādisati, na vitakkayato vicārayato vitakkavicārasaddaṃ sutvā ādisati;


[page 228]
228 Paññavagge Pāṭihāriyakathā
[... content straddling page break has been moved to the page above ...] api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti ‘yathā imassa bhoto manosaṅkhārā paṇihitā, tathā imassa cittassa anantarā; amukaṃ nāma vitakkaṃ vitakessatīti'. So bahuñ ce pi ādisati, tath'; eva taṃ hoti no aññathā. Idaṃ vuccati Bhikkhave ādesanāpāṭihāriyaṃ.
     Paṭis_III,VI.3: Katamāñ ca Bhikkhave anusāsanīpāṭihāriyaṃ? Idha pana Bhikkhave ekacco evaṃ anusāsati ‘evaṃ vitakketha, mā evaṃ vitakkayittha; evaṃ manasi karotha, mā evaṃ manasā karittha; idaṃ pajahatha, idaṃ upasampajja viharathāti'. Idaṃ vuccati Bhikkhave anusāsanīpāṭihāriyaṃ.
Imāni kho Bhikkhave tīṇi pāṭihāriyāni.
     Paṭis_III,VI.4: ‘Nekkhammaṃ ijjhatīti'; iddhi, ‘kāmacchandaṃ paṭiharatīti'; {pāṭihāriyaṃ}; ‘ye tena nekkhammena samannāgatā, sabbe te visuddhicittā anāvilasaṅkappā'; ti ādesanāpāṭihāriyaṃ; ‘taṃ kho pana nekkhammaṃ evaṃ āsevitabbaṃ evaṃ bhāvetabbaṃ evaṃ bahulīkātabbaṃ evaṃ tadanudhammatāsati upaṭṭhāpetabbā'; ti anusāsanīpāṭihāriyaṃ.
     ‘Abyāpādo ijjhatīti'; iddhi, ‘byāpādaṃ paṭiharatīti'; pāṭihāriyaṃ; ‘ye tena abyāpādena samannāgatā, sabbe te visuddhicittā anāvilasaṅkappā'; ti ādesanāpāṭihāriyaṃ; ‘so kho pana abyāpādo evaṃ āsevitabbo evaṃ bhāvetabbo evaṃ bahulīkātabbo evaṃ tadanudhammatāsati upaṭṭhāpetabbā'; ti anusāsanīpāṭihāriyaṃ.
     ‘Ālokasaññā ijjhatīti'; iddhi, ‘thīnamiddhaṃ paṭiharatīti'; pāṭihāriyaṃ; ‘ye tāya ālokasaññāya samannāgatā, sabbe te visuddhicittā anāvilasaṅkappā'; ti ādesanāpāṭihāriyaṃ; ‘sā kho pana ālokasaññā evaṃ āsevitabbā evaṃ bhāvetabbā evaṃ bahulīkātabbā evaṃ tadanudhammatāsati upaṭṭhāpetabbā'; ti anusāsanīpāṭihāriyaṃ.
     ‘Avikkhepo ijjhatīti'; iddhi, ‘uddhaccaṃ paṭiharatīti'; pāṭihāriyaṃ; ‘ye tena avikkhepena samannāgatā, sabbe te visuddhicittā anāvilasaṅkappā'; ti ādesanāpāṭihāriyaṃ;


[page 229]
Paññāvagge Pāṭihāriyakathā 229
[... content straddling page break has been moved to the page above ...] ‘so kho pana avikkhepo evaṃ āsevitabbo evaṃ bhāvetabbo evaṃ bahulīkātabbo evaṃ tadanudhammatāsati upaṭṭhāpetabbā'; ti anusāsanīpāṭihāriyaṃ . . . pe . . .
     ‘Arahattamaggo ijjhatīti'; iddhi, ‘sabbakilese paṭiharatīti'; pāṭihāriyaṃ; ‘ye tena Arahattamaggena samannāgata, sabbe te visuddhicittā anāvilasaṅkappā'; ti ādesanāpāṭihāriyaṃ; ‘so kho pana Arahattamaggo evaṃ āsevitabbo evaṃ bhāvetabbo evaṃ bahulīkātabbo evaṃ tadanudhammatāsati upaṭṭhāpetabbā'; ti anusāsanīpāṭihāriyaṃ.
     ‘Nekkhammaṃ ijjhatīti'; iddhi, kāmacchandaṃ paṭiharatīti'; pāṭihāriyaṃ; yā ca iddhi, yañ ca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyaṃ. ‘Abyāpādo ijjhatīti'; iddhi, ‘byāpādaṃ paṭiharatīti'; pāṭihāriyaṃ, yā ca iddhi yañ ca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyaṃ. ‘Ālokasañña ijjhātīti'; iddhi, ‘thīnamiddhaṃ paṭiharatīti'; pāṭihāriyaṃ . . . pe . . . ‘Arahattamaggo ijjhatīti'; iddhi, sabbakilese paṭiharatīti'; pāṭihāriyaṃ; yā ca iddhi yañ ca pāṭihāriyaṃ, idaṃ vuccati iddhipāṭihāriyan'; ti.
Pāṭihāriyakathā niṭṭhitā.


[page 230]
230 Paññāvagge Samasīsakathā

                               III
                   VII. Paññāvagge samasīsakathā

     Paṭis_III,VII.1: SABBADHAMMĀNAṂ sammāsamucchede nirodhe ca anupaṭṭhānatāpaññā samasīsaṭṭhe ñāṇaṃ.
     ‘Sabbadhammānan'; ti. Pañcakkhandhā, dvādas'; āyatanāni, aṭṭhārasa dhātuyo; kusalā dhammā, akusalā dhammā, abyākatā dhammā; kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā, apariyāpannā dhammā.
     ‘Sammāsamucchede'; ti. Nekkhammena kāmacchandaṃ sammā samucchindati, abyāpādena byāpādaṃ sammā samucchindati, ālokasaññāya thīnamiddhaṃ sammā samucchindati, avikkhepena uddhaccaṃ sammā samucchindati, dhammavavatthānena vicikicchaṃ sammā samucchindati, ñāṇena avijjaṃ sammā samucchindati, pāmojjena aratiṃ sammā samucchindati, paṭhamajjhānena nīvaraṇe sammā samucchindati . . . pe . . . Arahattamaggena sabbakilese sammā samucchindati.
     Paṭis_III,VII.2: ‘Nirodhe'; ti. Nekkhammena kāmacchandaṃ nirodheti, abyāpādena byāpādaṃ nirodheti, ālokasaññāya thīnamiddhaṃ nirodheti, avikkhepena uddhaccam nirodheti, dhammavavatthānena vicikicchaṃ nirodheti, ñāṇena avijjaṃ nirodheti, pāmojjena aratiṃ nirodheti, paṭhamajjhānena nīvaraṇe nirodheti . . . pe . . . Arahattamaggena sabbakilese nirodheti.
     ‘Anupaṭṭhānatā'; ti Nekkhammaṃ paṭiladdhassa kāmacchando na upaṭṭhāti, abyāpādaṃ paṭiladdhassa byāpādo na upaṭṭhāti, ālokasaññaṃ paṭiladdhassa thīnamiddhaṃ na upaṭṭhāti, avikkhepaṃ paṭiladdhassa uddhaccaṃ na upaṭṭhāti, dhammavavaṭṭhānaṃ paṭiladdhassa vicikicchā na upaṭṭhāti, ñāṇaṃ paṭiladdhassa avijjā na upaṭṭhāti, pāmojjaṃ paṭiladdhassa arati na upaṭṭhāti, paṭhamajjhānaṃ paṭiladdhassa nīvaraṇā na upaṭṭhanti


[page 231]
Paññāvagge Samasīsakathā 231
[... content straddling page break has been moved to the page above ...] . . . pe . . . Arahattamaggaṃ paṭiladdhassa sabbakilesā na upaṭṭhanti.
     Paṭis_III,VII.3: ‘Saman'; ti. Kāmacchandassa pahīnattā nekkhammaṃ samaṃ, byāpādassa pahīnattā abyāpādo samaṃ, thīnamiddhassa pahīnattā ālokasaññā samaṃ, uddhaccassa pahīnattā avikkhepo samaṃ, vicikicchāya pahīnattā dhammavavatthānaṃ samaṃ, avijjāya pahīnattā ñāṇaṃ samaṃ, aratiyā pahīnattā pāmojjaṃ samaṃ, nīvaraṇānaṃ pahīnattā paṭhamajjhānaṃ samaṃ . . . pe . . . sabbakilesānaṃ pahīnattā Arahattamaggo samaṃ.
     ‘Sīsan'; ti. Terasa sīsāni: palibodhasīsañ ca taṇhā, vinibandhasīsañ ca māno, parāmāsasīsañ ca diṭṭhi, vikkepasīsañ ca uddhaccaṃ, kilesasīsañ ca avijjā; adhimokkhasīsañ ca saddhā, paggahasīsañ ca viriyaṃ, upaṭṭhānasīsañca sati. avikkhepasīsañ ca samādhi, dassanasīsañ ca paññā; pavattasīsañ ca jīvitindriyaṃ, gocarasīsañ ca vimokkho, saṅkhārasīsañ ca nirodho ti.
Samasīsakathā niṭṭhitā.


[page 232]
232 Paññāvagge Satipaṭṭhānakathā

                                  III
              VIII. PAÑÑĀVAGGE SATIPAṬṬHĀNAKATHĀ

     Paṭis_III,VIII.1: CATTĀRO 'me Bhikkhave satipaṭṭhānā. Katame cattāro?
Idha Bhikkhave bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā viññeyya loke abhijjhādomanassaṃ; vedanāsu . . . pe . . . citte, dhammesu dhammānupassī viharati, ātāpī sampajāno satimā viññeyya loke abhijjhādomanassaṃ. Ime kho Bhikkhave cattāro satipaṭṭhānā.
     Paṭis_III,VIII.2: Kathaṃ kāye kāyānupassī viharati? Idh'; ekacco paṭhavīkāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato; nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati; aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati; nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati.
nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattah'; ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c'; eva sati ca; tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti. Tena vuccati -- kāye kāyānupassanā satipaṭṭhānabhāvanā.
     ‘Bhāvanā'; ti. Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.
     Idh'; ekacco āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ lomakāyaṃ chavikāyaṃ cammakāyaṃ maṃsakāyaṃ rudhirakāyam nahārukāyaṃ aṭṭhikāyaṃ aṭṭhimiñjakāyaṃ aniccato anupassati no niccato, dukkhato anupassati no sukhato,


[page 233]
Paññāvagge Satipaṭṭhānakathā 233
[... content straddling page break has been moved to the page above ...] anattato anupassati no attato; nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati; aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati; nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati.
Imehi sattah'; ākārehi kāyaṃ anupassati. Kāyo upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c'; eva sati ca; tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti. Tena vuccati -- kāye kāyānupassanā satipaṭṭhānabhāvanā. Bhāvanā ti. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā . . . pe . . . Evaṃ kāye kāyānupassī viharati.
     Paṭis_III,VIII.3: Kathaṃ vedanāsu vedanānupassī viharati? Idh'; ekacco sukhaṃ vedanaṃ aniccato anupassati no niccato . . . pe . . . paṭinissajjati no ādiyati; aniccato anupassanto niccasaññaṃ pajahati . . . pe . . . paṭinissajjanto ādānaṃ pajahati. Imehi sattah'; ākārehi vedanaṃ anupassati.
Vedanā upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c'; eva sati ca; tāya satiyā tena ñāṇena taṃ vedanaṃ anupassatīti.
Tena vuccati -- vedanāsu vedanānupassanā satipaṭṭhānabhāvanā.
     ‘Bhāvanā'; ti. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. Idh'; ekacco dukkhaṃ vedanaṃ . . . pe . . . adukkhamasukhaṃ vedanaṃ, cakkhusamphassajaṃ vedanaṃ, sotasamphassajaṃ vedanaṃ ghānasamphassajaṃ vedanaṃ . . . pe . . . paṭinissajjanto ādānaṃ pajahati.
Imehi sattah'; ākārehi vedanaṃ anupassati. Vedanā upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c'; eva sati ca; tāya satiyā tena ñāṇena taṃ vedanaṃ anupassatīti. Tena vuccati -- vedanāsu vedanānupassanā satipaṭṭhānabhāvanā. ‘Bhāvanā'; ti. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā . . . pe . . . Evaṃ vedanāsu vedanānupassī viharati.
     Paṭis_III,VIII.4: Kathaṃ citte cittānupassī viharati? Idh'; ekacco sarāgaṃ cittaṃ aniccato anupassati no niccato . . . pe . . . paṭinissajjati no ādiyati; aniccato anupassanto niccasaññaṃ pajahati . . . pe . . . paṭinissajjanto ādānaṃ pajahati.


[page 234]
234 Paññāvagge Satipaṭṭhānakathā
[... content straddling page break has been moved to the page above ...] Imehi sattah'; ākārehi cittaṃ anupassati.
Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c'; eva sati ca; tāya satiyā tena ñāṇena taṃ cittaṃ anupassatīti.
Tena vuccati -- citte cittānupassanā satipaṭṭhānabhāvanā.
‘Bhāvanā'; ti. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā . . . pe . . . Idh'; ekacco vītarāgaṃ cittaṃ, sadosaṃ cittaṃ, vītadosaṃ cittaṃ, samohaṃ cittaṃ, vītamohaṃ cittaṃ, saṅkhittaṃ cittaṃ, vikkhittaṃ cittaṃ, mahaggataṃ cittaṃ, amahaggataṃ cittaṃ, sa-uttaraṃ cittaṃ, anuttaraṃ cittaṃ, samāhitaṃ cittaṃ, asamāhitaṃ cittaṃ, vimuttaṃ cittaṃ, avimuttaṃ cittaṃ, cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ aniccato anupassati no niccato . . . pe . . . paṭinissajjati no ādiyati; aniccato anupassanto niccasaññaṃ pajahati . . . pe . . . paṭinissajjanto ādānaṃ pajahati. Imehi sattah'; ākārehi cittaṃ anupassati. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c'; eva sati ca; tāya satiyā tena ñāṇena taṃ cittaṃ anupassatīti. Tena vuccati -- citte cittānupassanā satipaṭṭhānabhāvanā. ‘Bhāvanā'; ti. Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. Evaṃ citte cittānupassī viharati.
     Paṭis_III,VIII.5: Kathaṃ dhammesu dhammānupassī viharati? Idh'; ekacco ṭhapetvā kāyaṃ ṭhapetvā vedanaṃ ṭhapetvā cittaṃ tadavasese dhamme aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato; nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati; aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati; nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Imehi sattah'; ākārehi dhamme anupassati.
Dhammā upaṭṭhānaṃ no sati, sati upaṭṭhānaṃ c'; eva sati ca; tāya satiyā tena ñāṇena te dhamme anupassatīti.
Tena vuccati -- dhammesu dhammānupassanā satipaṭṭhānabhāvanā.


[page 235]
Paññāvagge Satipaṭṭhānakathā 235
[... content straddling page break has been moved to the page above ...] ‘Bhāvanā'; ti. Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā . . . pe . . . Evaṃ dhammesu dhammānupassī viharatīti.
Satipaṭṭhānakathā niṭṭhitā.

[page 236]
236 Paññāvagge Vipassanākathā

                                 III
                  IX. PAÑÑĀVAGGE VIPASSANĀKATHĀ

     Paṭis_III,IX.1: Evaṃ me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhu āmantesi ‘{Bhikkhavo}'; ti. ‘Bhaddante'; ti te bhikkhū Bhagavato paccasosuṃ. Bhagavā etad avoca.
‘So vata Bhikkhave bhikkhu kañci saṅkhāraṃ niccato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti'; n'; etaṃ ṭhānaṃ vijjati, ‘anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti'; n'; etaṃ ṭhānaṃ vijjati, ‘sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti'; n'; etaṃ ṭhānaṃ vijjati. ‘So vata Bhikkhave bhikkhu sabbasaṅkhāre aniccato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti'; ṭhānaṃ etaṃ vijjati, ‘anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti'; ṭhānaṃ etaṃ vijjati, ‘sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti'; ṭhānaṃ etaṃ vijjati.
     Paṭis_III,IX.2: ‘So vata Bhikkhave bhikkhu kañci saṅkhāram sukhato samanupassanto anulomikāya khantiyā sammannāgato bhavissatīti'; n'; etaṃ ṭhānaṃ vijjati, ‘anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti'; n'; etaṃ ṭhānaṃ vijjati, ‘sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti'; n'; etaṃ ṭhānaṃ vijjati.


[page 237]
Paññāvagge Vipassanākathā 237
[... content straddling page break has been moved to the page above ...] ‘So vata Bhikkhave bhikkhu sabbasaṅkhāre dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti'; ṭhānaṃ etaṃ vijjati, ‘anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti'; ṭhānaṃ etaṃ vijjati, ‘sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti'; ṭhānaṃ etaṃ vijjati.
     Paṭis_III,IX.3: ‘So vata Bhikkhave bhikkhu kañci dhammaṃ attato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti'; n'; etaṃ ṭhānaṃ vijjati, ‘anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti'; n'; etaṃ ṭhānaṃ vijjati, ‘sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti'; n'; etaṃ ṭhānaṃ vijjati. ‘So vata Bhikkhave bhikkhu kañci dhammaṃ anattato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti'; ṭhānaṃ etaṃ vijjati, ‘anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti'; ṭhānaṃ etaṃ vijjati, ‘sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti'; ṭhānaṃ etaṃ vijjati.
     Paṭis_III,IX.4: ‘So vata Bhikkhave bhikkhu nibbānaṃ dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti'; n'; etaṃ ṭhānaṃ vijjati, ‘anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti'; n'; etaṃ ṭhānaṃ vijjati, ‘sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti'; n'; etaṃ ṭhānaṃ vijjati. ‘So vata Bhikkhave bhikkhu nibbānaṃ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti'; ṭhānaṃ etaṃ vijjati, ‘anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti'; ṭhānaṃ etaṃ vijjati, ‘sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā Arahattaphalaṃ vā sacchikarissatīti'; ṭhānaṃ etaṃ vijjati.


[page 238]
238 Paññāvagge Vipassanākathā
     Paṭis_III,IX.5: Katih'; ākārehi anulomikaṃ khantiṃ paṭilabhati?
Katih'; ākārehi sammattaniyāmaṃ okkamati? Cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati, cattārīsāya ākārehi sammattaniyāmaṃ okkamati.
     Katamehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati? Katamehi cattārīsāya ākārehi sammattaniyāmaṃ okkamati?
     Pañcakkhandhe aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅgato adhuvato atāṇato aleṇato asaraṇato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokadhammato paridevadhammato upāyāsadhammato saṅkilesikadhammato.
     Pañcakkhandhe aniccato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho niccaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe dukkhato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho sukhaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe rogato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho ārogyaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe gaṇḍato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho agaṇḍaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe sallato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho nisallaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe aghato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anagho nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe ābādhato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anābādho nibbānan'; ti passanto sammattaniyāmaṃ okkamati;


[page 239]
Paññāvagge Vipassanākathā 239
[... content straddling page break has been moved to the page above ...] pañcakkhandhe parato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho aparapaccayaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe palokato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho apalokadhammo nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe ītito passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anītikaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe upaddavato passanto anulomikaṃ khantiṃ patilabhati, ‘pañcannaṃ khandhānaṃ nirodho anupaddavaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe bhayato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho abhayaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe upasaggato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anupasaggaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe calato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho acalaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhande pabhaṅgato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho apabhaṅgaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe adhuvato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho dhuvaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe atāṇato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho tāṇaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe aleṇato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho leṇaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe asaraṇato passanto anulomikaṃ khantim paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho saraṇaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe rittato passanto anulomikaṃ khantiṃ paṭilabhati,


[page 240]
240 Paññāvagge Vipassanākathā
[... content straddling page break has been moved to the page above ...] ‘pañcannaṃ khandhānaṃ nirodho arittaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe tucchato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho atucchaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe suññato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho paramasuññaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe anattato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho paramatthaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe ādīnavato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anādīnavaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe vipariṇāmadhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho avipariṇāmadhammaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe asārakato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho sāraṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe aghamūlato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho anaghamūlaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe vadhakato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho avadhakaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe vibhavato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho avibhavaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe sāsavato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anāsavaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe saṅkhatato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho asaṅkhataṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati;


[page 241]
Paññavagge Vipassanākathā 241
[... content straddling page break has been moved to the page above ...] pañcakkhandhe mārāmisato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho nirāmisaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe jātidhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho ajātaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe jarādhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho ajaraṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe byādhidhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho abyādhi nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe maraṇadhammato passanto anulomikaṃ khantiṃ paṭilabhati, pañcannaṃ khandhānaṃ nirodho amataṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe sokadhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho asokaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe paridevadhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho aparidevaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe upāyāsadhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho anupāyāsaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati; pañcakkhandhe saṅkilesikadhammato passanto anulomikaṃ khantiṃ paṭilabhati, ‘pañcannaṃ khandhānaṃ nirodho asaṅkiliṭṭhaṃ nibbānan'; ti passanto sammattaniyāmaṃ okkamati.
     Paṭis_III,IX.6: ‘Aniccato'; ti: aniccānupassanā. ‘Dukkhato'; ti:
dukkhānupassanā. ‘Rogato'; ti: dukkhānupassanā. ‘Gaṇḍato'; ti: dukkhānupassanā. ‘Sallato'; ti: dukkhānupassanā. ‘Aghato'; ti: dukkhānupassanā. ‘Abādhato'; ti:
dukkhānupassanā. ‘Parato'; ti: anattānupassanā. ‘Palokato'; ti: anattānupassanā. ‘Ītito'; ti: dukkhānupassanā.
‘Upadavvato'; ti: dukkhānupassanā. ‘Bhayato'; ti: dukkhānupassanā.


[page 242]
242 Paññāvagge Vipassanākathā
[... content straddling page break has been moved to the page above ...] ‘Upasaggato'; ti: dukkhānupassanā.
‘Calato'; ti: aniccānupassanā. ‘{Pabhaṅgato}'; ti: aniccānupassanā. ‘Adhuvato'; ti: aniccānupassanā. ‘Atāṇato'; ti: dukkhānupassanā. ‘Aleṇato'; ti: dukkhānupassanā.
‘Asaraṇato'; ti: dukkhānupassanā. ‘Rittato'; ti: dukkhānupassanā. ‘Tucchato'; ti: anattānupassanā. ‘Suññato'; ti: anattānupassanā. ‘Anattato'; ti: anattānupassanā. ‘Adīnavato'; ti: dukkhānupassanā. ‘Vipariṇāmadhammato'; ti: aniccānupassanā. ‘Asārakato'; ti:
anattānupassanā. ‘Aghamūlato'; ti: dukkhānupassanā.
‘Vadhakato'; ti: dukkhānupassanā. ‘Vibhavato'; ti:
aniccānupassanā. ‘Sāsavato'; ti: dukkhānupassanā.
‘Saṅkhatato'; ti: aniccānupassanā. ‘Mārāmisato'; ti:
dukkhānupassanā. ‘Jātidhammato'; ti: dukkhānupassanā.
‘Jarādhammato'; ti: dukkhānupassanā. ‘Byādhidhammato'; ti: dukkhānupassanā. ‘Maraṇadhammato'; ti:
aniccānupassanā. ‘Sokadhammato'; ti: dukkhānupassanā.
‘Paridevadhammato'; ti: dukkhānupassanā. ‘Upāyāsadhammato'; ti: dukkhānupassanā. ‘Saṅkilesikadhammato'; ti: dukkhānupassanā.
     Imehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati, imehi cattārīsāya ākārehi sammattaniyāmaṃ okkamati.
     Imehi cattārīsāya ākārehi anulomikaṃ khantiṃ patilabhantassa imehi cattārīsāya ākārehi sammattaniyāmaṃ okkamantassa kati aniccānupassanā, kati dukkhānupassanā, kati anattānupassanā?
     Pañcavīsati anattānupassanā paññāsaṃ aniccānupassanā
     Sataṃ pañcavīsatiñ c'; eva yāni dukkhe pavuccare ti.
Vipassanākathā niṭṭhitā.


[page 243]
Paññāvagge Mātikakathā 243

                             III
                     X. PAÑÑĀVAGGE MĀTIKAKATHĀ

     Paṭis_III,X.1: NICCHĀTO muccatīti vimokkho, vijjāvimutti, adhisīlaṃ adhicittaṃ adhipaññā, passaddhi, ñāṇaṃ, dassanaṃ, visuddhi, nekkhammaṃ, nissaraṇaṃ,paviveko, vossaggo, cariyā, jhānavimokkho, bhāvanā, adhiṭṭhānaṃ, jīvitaṃ.
     ‘Nicchāto'; ti. Nekkhammena kāmacchandato nicchāto, abyāpādena byāpādato nicchāto . . . pe . . . paṭhamajjhānena nīvaraṇehi nicchāto . . . pe . . . Arahattamaggena sabbakilesehi nicchāto muccati.
     ‘Vimokkho'; ti. ‘Nekhammena kāmacchandato muccatīti'; vimokkho, ‘abyāpādena byāpādato muccatīti'; vimokkho . . . pe . . . ‘paṭhamajjhānena nīvaraṇehi muccatīti'; vimokkho . . . pe . . . ‘Arahattamaggena sabbakilesehi muccatīti'; vimokkho.
     ‘Vijjāvimuttīti'. ‘Nekhammaṃ vijjatīti'; vijjā, ‘kāmacchandato muccatīti'; vimutti, ‘vijjanto muccati muccanto vijjatīti'; vijjāvimutti; ‘abyāpādo vijjatīti'; vijjā, ‘byāpādato muccatīti'; vimutti, ‘vijjanto muccati muccanto vijjatīti'; Vijjāvimutti . . . pe . . . ‘Arahattamaggo vijjatīti'; vijjā, ‘sabbakilesehi muccatīti'; vimutti, ‘vijjanto muccati muccanto vijjatīti'; vijjāvimutti.
     Paṭis_III,X.2: ‘Adhisīlaṃ adhicittaṃ adhipaññā'; ti. Nekhammena kāmacchandaṃ saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā; yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā; yo tattha dassanaṭṭho,


[page 244]
244 Paññāvagge Mātikakathā
ayaṃ adhipaññāsikkhā. Abyāpādena byāpādaṃ saṃvaraṭṭhena sīlavisuddhi . . . pe . . . Arahattamaggena sabbakilese saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā; yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā; yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā.
     Paṭis_III,X.3: ‘Passaddhīti'. Nekhammena kāmacchandaṃ paṭippassambheti, abyāpādena byāpādaṃ paṭippassambheti . . . pe . . . Arahattamaggena sabbakilese paṭippassambheti.
     ‘Ñāṇan'; ti. Kāmacchandassa pahīnattā nekkhammaṃ ñātaṭṭhena ñāṇaṃ, byāpādassa pahīnattā abyāpādo ñātaṭṭhena ñāṇaṃ . . . pe . . . sabbakilesānaṃ pahīnattā Arahattamaggo ñātaṭṭhena {ñāṇaṃ}.
     ‘Dassanan'; ti. Kāmacchandassa pahīnattā nekkhammaṃ diṭṭhattā dassanaṃ, byāpādassa pahīnattā abyāpādo diṭṭhattā dassanaṃ . . . pe . . . sabbakilesānaṃ pahīnattā Arahattamaggo diṭṭhattā dassanaṃ.
     ‘Visuddhīti'. Kāmacchandaṃ pajahanto nekkhammena visujjhati, byāpādaṃ pajahanto abyāpādena visujjhati . . . pe . . . sabbakilese pajahanto Arahattamaggena visujjhati.
     Paṭis_III,X.4: ‘Nekkhamman'; ti, Kāmānaṃ etaṃ nissaraṇaṃ, yadidaṃ nekkhammaṃ; rūpānaṃ etaṃ nissaraṇaṃ, yadidaṃ āruppaṃ: yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nekkhammaṃ. Byāpādassa abyāpādo nekkhammaṃ, thīnamiddhassa ālokasaññā nekkhammaṃ . . . pe . . . sabbakilesānaṃ Arahattamaggo nekkhammaṃ.
     ‘Nissaraṇan'; ti. Kāmānaṃ etaṃ nissaraṇaṃ, yadidaṃ nekkhammaṃ: rūpānaṃ etaṃ nissaraṇaṃ, yadidaṃ āruppaṃ: yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nissaraṇaṃ. Kāmacchandassa nekkhammaṃ nissaraṇaṃ, byāpādassa abyāpādo nissaraṇaṃ . . . pe . . . sabbakilesānaṃ Arahattamaggo nissaraṇaṃ.
     ‘Paviveko'; ti. Kāmacchandassa nekkhammaṃ paviveko,


[page 245]
Paññāvagge Mātikakathā 245
[... content straddling page break has been moved to the page above ...] byāpādassa abyāpādo paviveko . . . pe . . . sabbakilesānaṃ Arahattamaggo paviveko.
     ‘Vossaggo'; ti. Nekkhammena kāmacchandaṃ vossajjati, abyāpādena byāpādaṃ vossajjati . . . pe . . . Arahattamaggena sabbakilese vossajjati.
     ‘Cariyā'; ti. Kāmacchandaṃ pajahanto nekkhammena carati, byāpādaṃ pajahanto abyāpādena carati . . . pe . . . sabbakilese pajahanto {Arahattamaggena} carati.
     ‘Jhānavimokkho'; ti. ‘Nekkhammaṃ jhāyatīti'; jhānaṃ, ‘kāmacchandaṃ jhāpetīti'; jhānaṃ; ‘jhāyanto muccatīti'; jhānavimokkho, ‘jhāpento muccatīti'; jhānavimokkho; ‘jhāyantīti dhammā jhāpentīti kilese jhāte ca jhāpe ca jānātīti'; jhānavimokkho. ‘Abyāpādo jhāyatīti'; jhānaṃ, ‘byāpādaṃ jhāpetīti'; jhānaṃ; ‘{ālokasaññā} jhāyatīti'; jhānaṃ, thīmamiddhaṃ jhāpetīti'; jhānaṃ . . . pe . . . ‘Arahattamaggo jhāyatīti'; jhānaṃ, ‘sabbakilese jhāpetīti'; jhānaṃ; ‘jhāyanto muccatīti'; jhānavimokkho, ‘jhāpento muccatīti'; jhānavimokkho; ‘jhāyantīti dhammā jhāpentīti kilese jhāte ca jhāpe ca jānātīti'; jhānavimokkho
     Paṭis_III,X.5: ‘Bhāvanā adhiṭṭhānaṃ jīvitan'; ti. ‘Kāmacchandaṃ pajahanto nekkhammaṃ bhāvetīti'; bhāvanāsampanno, ‘nekkhammavasena cittaṃ adhiṭṭhātīti'; adhiṭṭhānasampanno, ‘svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati no visamaṃ, sammā jīvati no micchā, visuddhaṃ jīvati no kiliṭṭhan'; ti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yañ ñad eva parisaṃ upasaṅkamati, yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto.
Taṃ kissa hetu? Tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno. ‘Byāpādaṃ pajahanto abyāpādaṃ bhāvetīti'; bhāvanāsampanno, ‘thīnamiddhaṃ pajahanto ālokasaññaṃ bhāvetīti'; bhāvanāsampanno, ‘uddhaccaṃ pajahanto avikkhepaṃ bhāvetīti'; bhāvanāsampanno, vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetīti'; bhāvanāsampanno, ‘avijjaṃ pajahanto ñāṇaṃ bhāvetīti'; bhāvanāsampanno,


[page 246]
246 Paññāvagge Mātikakathā
[... content straddling page break has been moved to the page above ...] ‘aratiṃ pajahanto pāmojjaṃ bhāvetīti'; bhāvanāsampanno, ‘nīvaraṇaṃ pajahanto paṭhamajjhānaṃ bhāvetīti'; bhāvanāsampanno . . . pe . . . ‘sabbakilese pajahanto Arahattamaggaṃ bhāvetīti'; bhāvanāsampanno, ‘Arahattamaggavasena cittaṃ adhiṭṭhātīti'; adhiṭṭhānasampanno, ‘svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati no visamaṃ, sammā jīvati no micchā, visuddhaṃ jīvati no kiliṭṭhan'; ti ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yañ ñad eva parisaṃ upasaṅkamati, yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto. Tam kissa hetu? Tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno ti.
Matikakathā niṭṭhitā.

     Tatr'; uddānaṃ bhavati:
Ñāṇaṃ diṭṭhi ānāpānaṃ indriyaṃ vimokkhapañcamaṃ gatikammaṃ vipallāso maggo maṇḍo ti te dasa, yuganadhasaccabojjhaṅgā mettā virāgapañcamā paṭisambhidā dhammacakkaṃ lokuttarabalasuññato, paññā iddhi abhisamayo viveko cariyapañcamo pātihāriyañ ca samasīsañ ca sati vipassanamātikā ti.
     Paṭisambhidāpakaraṇaṃ samattaṃ.