Niddesa I: Mahaniddesa Based on the ed. by L. de la Vall‚e Poussin and E.J. Thomas: Mahāniddesa, Parts I and II. London : Pali Text Society 1916/1917. (Combined reprint 1978) Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 10.4.2015] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. PLAIN TEXT VERSION (In order to fascilitate word search, all annotations have been removed, and the line breaks of the printed edition have been converted into floating text.) STRUCTURE OF REFERENCES (added): Sn_n,nn.nn(=nnn) = Suttanipata_Vagga[IV only],Suttanta.Verse(=cumulative verse numbering[766-975]) Nidd_I.nn:nn = Niddesa I[=Mahāniddesa].Niddesa[section].Verse NOTE: The verse numbering jumps from "Nidd I.6:9" to "Nidd I.6:11". #<...># = BOLD %<...>% = ITALICS $<...>$ = UNDERLINE/LARGE \<...>\ = REDLINE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Niddesa, Mahā Vol. I & II #<[page 001]># %< 1>% NAMO TASSA BHAGAVATO ARAHATO SAMMâSAMBUDDHASSA. Mahāniddeso. Part I AōōHAKAVAGGIKO. Paņhamo Kāmasuttaniddeso. $$ Kāmaü kāmayamānassā ti. Kāmā ti uddānato dve kāmā, vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā råpā, manāpikā saddā, manāpikā gandhā, manāpikā rasā, manāpikā phoņņhabbā; attharaõā pāpuraõā; dāsidāsā ajeëakā kukkuņasåkarā hatthigavāssavaëavā khettaü vatthu hira¤¤aü suvaõõaü gāmanigamarājadhāniyo raņņhaü ca janapado ca koso ca koņņhāgāra¤ ca, yaü ki¤ci rajanãyaü vatthu, vatthukāmā. Api ca atãtā kāmā, anāgatā kāmā, paccuppannā kāmā; ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā; hãnā kāmā, majjhimā kāmā, paõãtā kāmā; āpāyikā kāmā, mānusikā kāmā, dibbā kāmā; paccupaņņhitā kāmā, nimmitā kāmā, paranimmitā kāmā; pariggahitā kāmā, apariggahitā kāmā; #<[page 002]># %<2 Aņņhakavaggo. [S.N. 766>% \<[... content straddling page break has been moved to the page above ...]>/ mamāyitā kāmā, amamāyitā kāmā; sabbe pi kāmāvacarā dhammā, sabbe pi råpāvacarā dhammā, sabbe pi aråpāvacarā dhammā; taõhāvatthukā taõhārammaõā kāmanãyatthena rajanãyatthena madanãyatthena kāmā; ime vuccanti vatthukāmā. Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo, saükappo kāmo, rāgo kāmo, saükapparāgo kāmo; yo kāmesu kāmachando kāmarāgo kāmanandi kāmataõhā kāmasneho kāmapariëāho kāmamucchā kāmajjhosānaü kāmogho kāmayogo kāmupādānam kāmachandanãvaraõaü -- *Addasam kāma te målaü, saükappā kāma jāyasi; na taü saükappayissāmi, evaü kāma na hohisã ti; ime vuccanti kilesakāmā. Kāmaü kāmayamānassā ti kāmaü kāmayamānassa icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassā ti, kāmaü kāmayamānassa. Tassa ce taü samijjhatã ti. Tassa ce ti tassa khattiyassa vā brāhmaõassa vā vessassa vā suddassa vā gahaņņhassa vā pabbajitassa vā devassa vā manussassa vā. Tan ti vatthukāmā vuccanti manāpikā råpā, manāpikā saddā, manāpikā gandhā, manāpikā rasā, manāpikā phoņņhabbā. Samijjhatã ti ijjhati samijjhati labhati paņilabhati adhigacchati vindatã ti, tassa ce taü samijjhati. Addhā pãtimano hotã ti. Addhā ti ekaüsavacanaü nissaüsayavacanaü nikkaükhavacanaü advejjhavacanaü adveëhakavacanaü niyogavacanaü apaõõakavacanaü avatthāpanavacanam etaü, #<[page 003]># %% \<[... content straddling page break has been moved to the page above ...]>/ addhā ti. Pãtã ti yā pa¤cakāmaguõapaņisaüyuttā pãti, pāmujjaü, āmodanā, pamodanā, hāso, pahāso, vitti, tuņņhi, odagyaü, attamanatā cittassa, abhipåraõatā cittassa. Mano ti yaü cittaü mano mānasaü hadayaü paõķaraü mano manāyatanaü manindriyaü vi¤¤āõaü vi¤¤āõakkhandho, tajjā manovi¤¤āõadhātu; ayaü vuccati mano. Ayaü mano imāya pãtiyā sahagato hoti, sahajāto saüsaņņho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaõo. Pãtimano hotã ti pãtimano hotã tuņņhamano haņņhamano pahaņņhamano attamano udaggamano muditamano pamoditamano hotã ti, addhā pãtimano hoti. Laddhā macco yad icchatã ti. Laddhā ti laddhā labhitvā paņilabhitvā adhigantvā vinditvā. Macco ti satto naro māõavo poso puggalo jãvo jagå jantu indagå manujo. Yad icchatã ti yaü icchati yaü sādiyati yaü pattheti yaü piheti yaü abhijappati råpaü vā saddaü vā gandhaü vā rasaü vā phoņņhabbaü vā ti, laddhā macco yad icchati. Ten' āha Bhagavā: Kāmaü kāmayamānassa tassa ce taü samijjhati, addhā pãtimano hoti laddhā macco yad icchatã ti. _________________________________ $$ #<[page 004]># %<4 Aņņhakavaggo. [S.N. 767>% Tassa ce kāmayānassā ti. Tassa ce ti tassa khattiyassa vā brāhmaõassa vā vessassa vā suddassa vā gahaņņhassa vā pabbajitassa vā devassa vā manussassa vā. Kāmayānassā ti kāmayamānassa icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassa. Athavā kāmataõhāya yāyati niyyati vuyhati saühariyati. Yathā hatthiyānena vā assayānena vā goyānena vā ajayānena vā meõķakayānena vā oņņhayānena vā kharayānena vā yāyati niyyati vuyhati saühariyati, evam eva kāmataõhāya yāyati niyyati vuyhati saühariyatã ti, tassa ce kāmayānassa. Chandajātassa jantuno ti. Chando ti yo kāmesu kāmachando kāmarāgo kāmanandi kāmataõhā kāmasneho kāmapariëāho kāmamucchā kāmajjhosānaü kāmogho kāmayogo kāmupādānaü kāmachandanãvaraõaü. Tassa so kāmachando jāto hoti, sa¤jāto nibbatto abhinibbatto pātubhåto. Jantuno ti sattassa narassa māõavassa posassa puggalassa jãvassa jagussa jantussa indagussa manujassā ti, chandajātassa jantuno. Te kāmā parihāyantã ti te vā kāmā parihāyanti, so vā kāmehi parihāyati. Kathaü te kāmā parihāyanti? Tassa tiņņhantass' eva, te bhoge rājāno vā haranti, corā vā haranti, aggi vā ķahati, udakaü vā vahati, *appiyā vā dāyādā haranti, nihitaņņhānā vā vigacchati, duppayuttā vā kammantā bha¤janti, kule vā kulajjhāpako uppajjati yo te bhoge vikirati vidhameti vidhaüseti, #<[page 005]># %% \<[... content straddling page break has been moved to the page above ...]>/ aniccatā yeva aņņhamã; evaü te kāmā hāyanti parihāyanti paridhaüsenti paripatanti antaradhāyanti vippalujjanti. Kathaü so kāmehi parihāyati? Tiņņhant' eva te bhogā, so cavati marati antaradhāyati vippalujjati; evaü so kāmehi hāyati parihāyati paridhaüseti paripatati antaradhāyati vippalujjati. *Corā haranti rājāno, aggi ķahati, nassati, atho antena jahati sarãraü sapariggahaü. Etad a¤¤āya medhāvã bhu¤jetha ca dadetha ca, datvā ca bhutvā ca yathānubhāvaü anindito saggam upeti ņhānan ti, te kāmā parihāyanti. Sallaviddho va ruppatã ti yathā ayomayena vā sallena viddho, aņņhimayena vā sallena, dantamayena vā sallena, visāõamayena vā sallena, kaņņhamayena vā sallena viddho, ruppati kuppati ghaņņiyati pãëiyati, byādhito domanassito hoti; evam eva vatthukāmānaü vipariõāma¤¤athābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā, so kāmasallena ca sokasallena ca viddho ruppati kuppati ghaņņiyati pãëiyati, byādhito domanassito hotã ti, sallaviddho va ruppati. Ten' āha Bhagavā: Tassa ce kamāyānassa chandajātassa jantuno te kāmā parihāyanti, sallaviddho va ruppatã ti. _________________________________ #<[page 006]># %<6 Aņņhakavaggo. [S.N. 768>% $$ Yo kāme parivajjetã ti. Yo ti yo yādiso yathāyutto yathāvihito yathāpakāro yanthānapatto yaüdhammasamannāgato khattiyo vā brāhmaõo vā vesso vā suddo vā gahaņņho vā pabbajito vā devo vā manusso vā. Kāme parivajjetã ti kāmā ti uddānato dve kāmā, vatthukāmā ca kilesakāmā cā . . . pe . . . ime vuccanti vatthukāmā . . . pe . . . ime vuccanti kilesakāmā. Kāme parivajjetã ti dvãhi kāraõehi kāme parivajjeti, vikkhambhanato vā samucchedato vā. Kathaü vikkhambhanato kāme parivajjeti? Aņņhikaükalåpamā kāmā appassādatthenā ti passanto vikkhambhanato kāme parivajjeti. Maüsapesåpamā kāmā bahusādhāraõatthenā ti passanto vikkhambhanato kāme parivajjeti. Tiõukkåpamā kāmā anudahanatthenā ti passanto vikkhambhanato kāme parivajjeti. Aīgārakāsåpamā kāmā mahāpariëāhatthenā ti passanto vikkhambhanato kāme parivajjeti. Supinakåpamā kāmā ittarapaccupaņņhānatthenā ti passanto vikkhambhanato kāme parivajjeti. Yācitakåpamā kāmā tāvakālikatthenā ti passanto vikkhambhanato kāme parivajjeti. Rukkhaphalåpamā kāmā sambha¤janaparibha¤janatthenā ti passanto, vikkhambhanato kāme parivajjeti. Asisånåpamā kāmā adhikuņņanatthenā ti passanto vikkhambhanato kāme parivajjeti. Sattisålåpamā kāmā vinivijjanatthenā ti passanto vikkhambhanato kāme parivajjeti. Sappasiråpamā kāmā sappaņibhayatthenā ti passanto vikkhambhanato kāme parivajjeti. #<[page 007]># %% \<[... content straddling page break has been moved to the page above ...]>/ Aggikhandhåpamā kāmā mahābhitāpanatthenā ti passanto vikkhambhanato kāme parivajjeti. Buddhānussatiü bhāvento pi vikkhambhanato kāme parivajjeti, dhammānussatiü bhāvento pi . . . pe . . . saīghānussatiü bhāvento pi, sãlānussatiü bhāvento pi, cāgānussatiü bhāvento pi, devatānussatiü bhāvento pi, ānāpāõassatiü bhāvento pi, maraõassatiü bhāvento pi, kāyagatāsatiü bhāvento pi vikkhambhanato kāme parivajjeti, upasamānussatiü bhāvento pi vikkhambhanato kāme parivajjeti, paņhamaü jhānaü bhāvento pi vikkhambhanato kāme parivajjeti, dutiyaü jhānaü bhāvento pi, tatiyaü jhānaü bhāvento pi, catutthaü jhānaü bhāvento pi, ākāsāna¤cāyatanasamāpattiü bhāvento pi, vi¤¤āna¤cāyatanasamāpattiü bhāvento pi, āki¤ca¤¤āyatanasamāpattiü bhāvento pi, nevasa¤¤ānāsa¤¤āyatanasamāpattiü bhāvento pi vikkhambhanato kāme parivajjeti. Evaü vikkhambhanato kāme parivajjeti. Kathaü samucchedato kāme parivajjeti? Sotāpattimaggaü bhāvento pi apāyagamanãve kāme samucchedato parivajjeti, sakadāgāmimaggaü bhāvento pi oëārike kāme samucchedato parivajjeti, anāgāmimaggaü bhāvento pi aõusahagate kāme samucchedato parivajjeti, arahattamaggaü bhāvento pi sabbena sabbaü sabbathā sabbaü asesaü nissesaü samucchedato kāme parivajjeti. Evaü samucchedato kāme parivajjetã ti, yo kāme parivajjeti. Sappass' eva padā siro ti. Sappo vuccati ahi. Ken' atthena sappo? Saüsappanto gacchatã ti sappo. Bhujanto gacchatã ti bhujago; #<[page 008]># %<8 Aņņhakavaggo. [S.N. 768>% \<[... content straddling page break has been moved to the page above ...]>/ ureõa gacchatã ti urago; pannasiro gacchatã ti pannago; sireõa supatã ti siriüsapo; vile sayatã ti vilāsayo; guhāyaü setã ti guhāsayo; dāņhā tassa āvudho ti dāņhāvudho; visaü tassa ghoran ti ghoraviso; jivhā tassa duvidhā ti dujivho; dvãhi jivhāhi rasaü sāyatã ti dvirasa¤¤å. Yathā puriso jãvitukāmo amaritukāmo sukhakāmo dukkhapaņikkålo pādena sappasiraü vajjeyya vivajjeyya parivajjeyya abhinivajjeyya, evam eva sukhakāmo dukkhapaņikkålo kāme vajjeyya vivajjeyya parivajjeyya abhinivajjeyyā ti, sappass' eva padā siro. So 'maü visattikaü loke sato samatirattatã ti. So ti yo kāme parivajjeti. Visattikā vuccati taõhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo, cittassa sārāgo, icchā mucchā ajjhosānaü gedho paligedho saīgo paīko ejā māyā janikā sa¤jananã sibbinã jālinã saritā visattikā suttaü visaņā āyåhanã dutiyā paõidhi bhavanetti vanaü vanatho santhavo sneho apekkhā paņibandhā āsā āsiüsanā āsiüsitattaü, råpāsā saddāsā gandhāsā rasāsā phoņņhabbāsā lābhāsā dhanāsā puttāsā jãvitāsā, jappā pajappā abhijappā jappanā pajappanā jappitattaü, loluppā loluppāyanā loluppāyitattaü, muccha¤cikatā, sādhukamyatā, adhammarāgo visamalobho, nikanti nikāmanā patthanā pihanā sampatthanā, kāmataõhā bhavataõhā vibhavatanhā råpataõhā aråpataõhā nirodhataõhā råpataõhā, #<[page 009]># %% \<[... content straddling page break has been moved to the page above ...]>/ saddataõhā gandhataõhā rasataõhā phoņņhabbataõhā dhammataõhā; ogho yogo gantho upādānaü āvaranaü nãvaraõaü chadanaü bandhanaü upakkileso anusayo pariyuņņhānaü latā, vevicchaü dukkhamålaü dukkhanidānaü dukkhappabhavo, mārapāso mārabaëisaü māravisayo, taõhānadi tanhājālaü taõhāgaddulaü taõhāsamuddo, abhijjhā, lobho akusalamålaü. Visattikā ti. Ken' atthena visattikā? Visaņā ti visattikā, visālā ti visattikā, visaņā ti visattikā, visakkatã ti visattikā, visaüharatã ti visattikā, visaüvādikā ti visattikā, visamålā ti visattikā, visaphalā ti visattikā, visaparibhogā ti visattikā; visālā vā pana sā råpe taõhā, sadde gandhe rase phoņņhabbe kule gaõe āvāse lābhe yase pasaüsāya sukhe cãvare piõķapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā råpadhātuyā aråpadhātuyā kāmabhave råpabhave aråpabhave sa¤¤ābhave asa¤¤ābhave nevasa¤¤ānāsa¤¤ābhave ekavokārabhave catuvokārabhave pa¤cavokārabhave atãte anāgate paccuppanne diņņhasutamutavi¤¤ātabbesu dhammesu visaņā vitthatā ti, visattikā. Loke ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Sato ti catåhi kāraõehi sato, kāye kāyānupassanāsatipaņņhānaü bhāvento sato, vedanāsu citte dhammesu dhammānupassanāsatipaņņhānaü bhāvento sato. Aparehi pi catåhi kāraõehi sato, asatiparivajjanāya sato, satikaraõãyāna¤ ca dhammānaü katattā sato, satipaņipakkhānaü dhammānaü hatattā sato, satinimittānaü dhammānaü appamuņņhattā sato. #<[page 010]># %<10 Aņņhakavaggo. [S.N. 768>% \<[... content straddling page break has been moved to the page above ...]>/ Aparehi pi catåhi kāraõehi sato, satiyā samannāgatattā sato, satiyā vasitattā sato, satiyā pāgu¤¤atāya sato, satiyā apaccorohaõatāya sato. Aparehi pi catåhi kāraõehi sato, satattā sato, santattā sato, samitattā sato, santadhammasamannāgatattā sato. Båddhānussatiyā sato, dhammānussatiyā sato, saüghānussatiyā sato, sãlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpāõasatiyā sato, maraõasatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato. Yā sati anussati patissati sati saraõatā dhāraõatā apilāpanatā asammussanatā sati satindriyaü satibalaü sammāsati satisambojjhaīgo ekāyanamaggo, ayaü vuccati sati. Imāya satiyā upeto hoti, samupeto upāgato samupāgato upapanno samupapanno samannāgato, so vuccati sato. So 'maü visattikaü loke sato samativattatã ti yā loke visattikā, imaü loke visattikaü sato tarati uttarati patarati samatikkamati vãtivattatã ti, so 'maü visattikaü loke sato samativattatã ti. Ten' āha Bhagavā: Yo kāme parivajjeti sappass' eva padā siro, So 'maü visattikaü loke sato samativattatã ti. _________________________________ $$ #<[page 011]># %% Khettaü vatthuü hira¤¤aü vā ti. Khettan ti sālikhettaü vãhikhettaü muggakhettaü māsakhettaü yavakhettaü godhåmakhettaü tilakhettaü. Vatthun ti gharavatthu koņņhavatthu purevatthu pacchāvatthu ārāmavatthu vihāravatthu. Hira¤¤an ti hira¤¤aü vuccati kahāpaõo ti, khettaü vatthuü hira¤¤aü vā. Gavāssaü dāsaporisan ti. Gavan ti gāvo vuccanti. Assā ti pasukādayo vuccanti. Dāsā ti cattāro dāsā, antojātako dāso, dhanakkitako dāso, sāmaü vā dāsavisayaü upeti, akāmako vā dāsavisayaü upeti. *âmāya dāsā pi bhavanti h' eke, dhanena kãtā pi bhavanti dāsā, sāma¤ ca eke upayanti dāsaü, bhayā panuõõā pi bhavanti dāsā. Porisan ti tayo purisā, bhaņakā kammakarā upajãvino ti, gavāssaü dāsaporisaü. Thiyo bandhå puthå kāme ti. Thiyo ti itthipariggaho vuccati. Bandhå ti cattāro bandhå, ¤ātibandhavā pi bandhu, gottabandhavā pi bandhu. mantabandhavā pi bandhu, sippabandhavā pi banhdu, Puthå kāme ti bahå kāme, ete puthå kāmā manāpikā råpā . . . pe . . . manāpikā phoņņhabbā ti, thiyo bandhå puthå kāme. Yo naro anugijjhatã ti. Yo ti yo yādiso yathāyutto yathāvihito yathāpakāro yanthānapatto yaüdhammasamannāgato khattiyo vā brāhmaõo vā vesso vā suddo vā gahaņņho vā pabbajito vā devo vā manusso vā. #<[page 012]># %<12 Aņņhakavaggo. [S.N. 770>% \<[... content straddling page break has been moved to the page above ...]>/ Naro ti satto naro māõavo poso puggalo jãvo jagå jantu indagå manujo. Anugijjhatã ti kilesakāmena vatthukāmesu gijjhati anugijjhati paligijjhati palibajjhatã ti, yo naro anugijjhati. Ten' āha Bhagavā: Khettaü vatthuü hira¤¤aü vā gavāssaü dāsaporisaü thiyo bandhå puthå kāme yo naro anugijjhati. _________________________________ $$ Abalā naü balãyantã ti. Abalā ti abalā kilesā dubbalā appabalā appathāmakā hãnā nihãnā parihãnā omakā lāmakā jatukkā parittā. Te kilesā taü puggalaü sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantã ti, evam pi abalā naü balãyanti. Athavā abalaü puggalaü dubbalaü appabalaü appathāmakaü hãnaü nihãnaü parihãnaü omakaü lāmakaü jatukkaü parittaü, yassa n' atthi saddhābalaü viriyabalaü satibalaü samādhibalaü pa¤¤ābalaü hiribalaü ottappabalaü, te kilesā taü puggalaü sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantã ti, evam pi abalā naü balãyanti. Maddante naü parissayā ti. Parissayā ti dve parissayā, pākaņaparissayā ca paņicchannaparissayā ca. Katame pākaņaparissayā? Sãhā byagghā dãpi-acchataracchā kokā gomahisā hatthã ahi-vicchikā satapadã corā vā assu, #<[page 013]># %% \<[... content straddling page break has been moved to the page above ...]>/ māõavā vā katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sãsarogo kaõõarogo mukharogo dantarogo kāso sāso pināso ķāho jaro kucchirogo mucchā pakkhandikā sålā visåcikā kuņņhaü gaõķo kilāso soso apamāro daddu kaõķu kacchu rakhasā vitacchikā lohitapittaü madhumeho aüsā piëakā bhagandalā, pittasamuņņhānā ābādhā, semhasamuņņhānā ābādhā, vātasamuņņhānā ābādhā, sannipātikā ābādhā, utupariõāmajā ābādhā, visamaparihārajā ābādhā, opakkamikā ābādhā, kammavipākajā ābādhā, sãtaü uõhaü jighacchā pipāsā uccāro passāvo ķaüsamakasavātātapasiriüsapasamphassā iti vā, ime vuccanti pākaņaparissayā. Katame paņicchannaparissayā? Kāyaduccaritaü vacãduccaritaü manoduccaritaü, kāmachandanãvaraõaü byāpādanãvaraõaü thãnamiddhanãvaraõaü uddhaccakukkuccanãvaraõaü vicikicchānãvaraõaü, rāgo doso moho kodho upanāho makkho paëāso issā macchariyaü māyā sāņheyyaü thambho sārambho māno atimāno mado pamādo, sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariëāhā, sabbe santāpā, sabbākusalābhisaükhārā; ime vuccanti paņicchannaparissayā. Parissayā ti ken' atthena parissayā? Parisahantã ti parissayā, parihānāya saüvattantã ti parissayā, tatr' āsayā ti, parissayā. Kathaü parisahantã ti parissayā? Te parissayā taü puggaëaü sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti; evaü parisahantã ti, parissayā. Kathaü parihānāya saüvattantã ti parissayā? Te parissayā kusalānaü dhammānaü parihānāya antarāyāya saüvattanti. Katamesaü kusalānaü dhammānaü? Sammāpaņipadāya anulomapaņipadāya apaccanãkapaņipadāya anvatthapaņipadāya dhammānudhammapaņipadāya, #<[page 014]># %<14 Aņņhakavaggo.>% \<[... content straddling page break has been moved to the page above ...]>/ sãlesu paripårikāritāya, indriyesu guttadvāratāya, bhojane matta¤¤utāya, jāgariyānuyogassa, satisampaja¤¤assa, catunnaü satipaņņhānānaü bhāvanānuyogassa, catunnaü sammappadhānānaü bhāvanānuyogassa, catunnaü iddhippādānaü bhāvanānuyogassa, pa¤cannaü indriyānaü bhāvanānuyogassa, pa¤cannaü balānaü bhāvanānuyogassa, sattannaü bojjhaīgānaü bhāvanānuyogassa, ariyassa aņņhaīgikassa maggassa bhāvanānuyogassa. Imesaü kusalānaü dhammānaü parihānāya antarāyāya saüvattanti; evaü parihānāya samvattantã ti, parissayā. Kathaü tatr' āsayā ti parissayā? Tatth' ete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā; yathā bile bilāsayā pāõā sayanti, dake dakāsayā pāõā sayanti, vane vanāsayā pāõā sayanti, rukkhe rukkhāsayā pāõā sayanti, evam eva tatth' ete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā, evam pi tatr' āsayā ti, parissayā. Vuttaü h' etaü Bhagavatā: *Sāntevāsiko bhikkhave bhikkhu sācariyako dukkhaü na phāsu viharati. Katha¤ ca bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaü na phāsu viharati? Idha bhikkhave bhikkhuno cakkhunā råpaü disvā uppajjanti pāpakā akusalā dhammā sarasaükappā saüyojanãyā, ty assa anto vasanti anvāvasanti pāpakā akusalā dhammā ti, tasmā sāntevasiko ti vuccati; te naü samudācaranti samudācaranti naü pāpakā akusalā dhammā ti, tasmā sācariyako ti vuccati. Puna c' aparaü bhikkhave bhikkhuno sotena saddaü sutvā, #<[page 015]># %% \<[... content straddling page break has been moved to the page above ...]>/ ghānena gandhaü ghāyitvā, jivhāya rasaü sāyitvā, kāyena phoņņhabbaü phusitvā, manasā dhammaü vi¤¤āya uppajjanti pāpakā akusalā dhammā sarasaükappā saüyojanãyā, ty assa anto vasanti anvāvasanti pāpakā akusalā dhammā ti, tasmā sāntevāsiko ti vuccati; te naü samudācaranti samudācaranti naü pāpakā akusalā dhammā ti, tasmā sācariyako ti vuccati. Evaü kho bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaü na phāsu viharatã ti, evam pi tatr' āsayā ti, parissayā. Vuttaü h' etaü Bhagavatā: *Tayo me bhikkhave antarāmalā antarā-amittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo? Lobho bhikkhave antarāmalaü antarā-amitto antarāsapatto antarāvadhako antarāpaccatthiko. Doso bhikkhave antarāmalaü antarā-amitto antarāsapatto antarāvadhako antarāpaccatthiko. Moho bhikkhave antarāmalaü antarā-amitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho bhikkhave tayo antarāmalā antarā-amittā antarāsapattā antarāvadhakā antarāpaccatthikā ti. Anatthajanano lobho, lobho cittappakopano, bhayaü antarato jātaü taü jano nāvabujjhati. Luddho atthaü na jānāti, luddho dhammaü na passati; andhaü tamaü tadā hoti, yaü lobho sahate naraü. Anatthajanano doso, doso cittappakopano, bhayaü antarato jātaü taü jano nāvabujjhati. Kuddho atthaü na jānāti, kuddho dhammaü na passati; andhaü tamaü tadā hoti, yaü kodho sahate naraü. #<[page 016]># %<16 Aņņhakavaggo. [S.N. 770>% Anatthajanano moho, moho cittappakopano, bhayaü antarato jātaü taü jano nāvabujjhati. Måëho atthaü na jānāti, måëho dhammaü na passati; andhaü tamaü tadā hoti, yam moho sahate naraü, evam pi tatr' āsayā ti parissayā ti. Vuttaü h' etaü Bhagavatā: *Tayo kho mahārāja purisassa dhammā ajjhattam uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho mahārāja purisassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho mahārāja purisassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Moho kho mahārāja purisassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho mahārāja tayo purisassa dhammā ajjhattaü uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā ti. Lobho doso ca moho ca purisaü pāpacetasaü hiüsanti attasambhåtā tacasāraü va samphalan ti, evam pi tatr' āsayā ti parissayā. Vuttaü pi c' etaü Bhagavatā: *Rāgo ca doso ca itonidānā arati rati lomahaüso ito jāto ito samuņņhāya manovitakkā kumārakā dhaükam iv' ossajjantã ti, evam pi tatr' āsayā ti, parissayā. Maddante naü parissayā ti te parissayā taü puggalaü sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantã ti, maddante naü parissayā. #<[page 017]># %% Tato naü dukkham anvetã ti. Tato ti tato tato parissayato taü puggalaü dukkhaü anveti anugacchati anvāyikaü hoti; jātidukkhaü anveti anugacchati anvāyikaü hoti, jarādukkhaü anveti anugacchati anvāyikaü hoti, byādhidukkhaü anveti anugacchati anvāyikaü hoti, maraõadukkhaü anveti anugacchati anvāyikaü hoti, sokaparidevadukkhadomanassupāyāsadukkhaü anveti anugacchati anvāyikaü hoti, nerayikaü dukkhaü, tiracchānayonikaü dukkhaü, petavisayikaü dukkhaü anveti anugacchati anvāyikam hoti, mānusakaü dukkhaü, gabbhe okkantimålakaü dukkhaü, gabbhe ņhitimålakaü dukkhaü, gabbhā vuņņhānamålakaü dukkhaü, jātass' upanibandhikaü dukkhaü, jātassa parādheyyakaü dukkhaü, attupakkamadukkhaü, parupakkamadukkhaü anveti anugacchati anvāyikaü hoti; dukkhadukkhaü anveti anugacchati anvāyikaü hoti, saükhāradukkham vipariõāmadukkhaü, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sãsarogo kaõõarogo mukharogo dantarogo kāso sāso pināso ķāho jaro kucchirogo mucchā pakkhandikā sålā visåcikā kuņņhaü gaõķo kilāso soso apamāro daddu kaõķu kacchu rakhasā vitacchikā lohitapittaü madhumeho aüsā piëakā bhagandalā, pittasamuņņhānā ābādhā, semhasamuņņhānā ābādhā, vātasamuņņhānā ābādhā, sannipātikā ābādhā, utupariõāmajā ābādhā, visamaparihārajā ābādhā, opakkamikā ābādhā, kammavipākajā ābādhā, sitaü uõhaü jighacchā pipāsā uccāro passāvo ķaüsamakasavātātapasiriüsapasamphassadukkhaü, mātumaraõadukkhaü pitumaraõadukkhaü bhātumaraõadukkhaü bhaginãmaraõadukkhaü puttamaraõadukkhaü dhãtumaraõadukkhaü ¤ātibyasanadukkhaü bhogabyasanadukkhaü rogabyasanadukkhaü sãlabyasanadukkhaü diņņhibyasanadukkhaü anveti anugacchati anvāyikaü hotã ti, #<[page 018]># %<18 Aņņhakavaggo. [S.N. 770>% \<[... content straddling page break has been moved to the page above ...]>/ tato naü dukkhaü anveti. Nāvaü bhinnaü ivodakan ti yathā bhinnaü nāvaü tato tato udakaü anveti anugacchati anvāyikaü hoti, purato pi udakaü anveti anugacchati anvāyikaü hoti, pacchato pi, heņņhato pi, passato pi udakaü anveti anugacchati anvāyikaü hoti; evam eva tato tato parissayato taü puggalaü dukkhaü anveti anugacchati anvāyikaü hoti, jātidukkhaü anveti anugacchati anvāyikaü hoti . . . pe . . . diņņhibyasanadukkhaü anveti anugacchati anvāyikaü hotã ti, nāvaü bhinnam ivodakaü. Ten' āha Bhagavā: Abalā naü balãyanti, maddante naü parissayā, tato naü dukkham anveti, nāvaü bhinnam ivodakan ti. _________________________________ $$ Tasmā jantu sadā sato ti. Tasmā ti tasmā taükāraõā taühetu tappaccayā taünidānā etaü ādãnavaü sampassamāno kāmeså ti, tasmā. Jantå ti satto naro māõavo poso puggalo jãvo jagå jantu indagå manujo. Sadā ti sadā sabbadā sabbakālaü niccakālaü dhuvakālaü satataü samitaü abbocchiõõaü poīkhānupoīkhaü, udakummikājātaü avãci-santatisahitaü phusitaü purebhattaü pacchābhattaü purimayāmaü majjhimayāmaü pacchimayāmaü kāëe juõhe vasse hemante gimhe, #<[page 019]># %% \<[... content straddling page break has been moved to the page above ...]>/ purime vayokhandhe, majjhime vayokhandhe, pacchime vayokhandhe. Sato ti catåhi kāraõehi sato, kāye kāyānupassanāsatipaņņhānaü bhāvento sato, vedanāsu citte dhammesu dhammānupassanāsatipaņņhānaü bhāvento sato; aparehi pi catåhi kāraõehi sato . . . pe . . . so vuccati sato ti, tasmā jantu sadā sato. Kāmāni parivajjaye ti. Kāmānã ti uddānato dve kāmā, vātthukāmā ca kilesakāmā ca . . . pe . . . ime vuccanti vatthukāmā . . . pe . . . ime vuccanti kilesakāmā. Kāmāni parivajjaye ti dvãhi kāraõehi kāme parivajjeyya, vikkhambhanato vā samucchedato vā. Kathaü vikkhambhanato kāme parivajjeyya? Aņņhikaükalåpamā kāmā appassādatthenā ti passanto vikkhambhanato kāme parivajjeyya; maüsapesåpamā kāmā bahusādhāraõatthenā ti passanto vikkhambhanato kāme parivajjeyya; tiõukkåpamā kāmā anudahanatthenā ti passanto vikkhambhanato kāme parivajjeyya . . . pe . . . nevasa¤¤ānāsa¤¤āyatanasamāpattiü bhāvento pi vikkhambhanato kāme parivajjeyya. Evaü vikkhambhanato kāme parivajjeyya . . . pe . . . evaü samucchedato kāme parivajjeyyā ti, kāmāni parivajjaye. Te pahāya tare oghan ti. Te ti vatthukāme parijānitvā, kilesakāme pahāya pajahitvā vinoditvā byantikaritvā anabhāvaü gamitvā, kāmachandanãvaraõaü pahāya pajahitvā vinoditvā byantikaritvā anabhāvaü gamitvā, byāpādanãvaraõaü thãnamiddhanãvaraõaü uddhaccakukkuccanãvaraõaü vicikicchānãvaranaü pahāya pajahitvā vinoditvā byantikaritvā anabhāvaü gamitvā, kāmoghaü bhavoghaü diņņhoghaü avijjoghaü tareyya uttareyya patareyya samatikkameyya vãtivatteyyā ti, te pahāya tare oghaü. #<[page 020]># %<20 Aņņhakavaggo. [S.N. 771>% Nāvaü sitvā va pāragå ti yathā garukaü nāvaü bhārikaü udakaü sitvā osi¤citvā chaķķetvā lahukāya nāvāya khippaü lahuü appakasiren' eva pāraü gaccheyya; evam eva vatthukāme parijānitvā, kilesakāme pahāya pajahitvā vinoditvā byantikaritvā anabhāvaü gamitvā, kāmachandanãvaraõaü byāpādanãvaraõaü thãnamiddhanãvaraõaü uddhaccakukkuccanãvaraõaü vicikicchānãvaraõaü pahāya pajahitvā vinoditvā byantikaritvā anabhāvaü gamitvā, khippaü lahuü appakasiren' eva pāraü gaccheyya. Pāraü vuccati amataü nibbānaü; yo so sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü; pāraü gaccheyya, pāraü adhigaccheyya, pāraü phuseyya, pāraü sacchikareyya pāragå ti; yo pi pāraü gantukāmo so pi pāragå, yo pi pāraü gacchati so pi pāragå, yo pi pāraü gato so pi pāragå. Vuttaü h' etaü Bhagavatā: *Tiõõo pāragato thale tiņņhati brāhmaõo ti. Brāhmaõo ti kho bhikkhave arahato etaü adhivacanaü; so abhi¤¤āpāragå pari¤¤āpāragå pahānapāragå bhāvanāpāragå sacchikiriyāpāragå samāpattipāragå; abhi¤¤āpāragå sabbadhammānaü, pari¤¤āpāragå sabbadukkhānaü, pahānapāragå sabbakilesānaü, bhāvanāpāragå catunnaü ariyamaggānaü, sacchikiriyāpāragå nirodhassa, samāpattipāragå sabbasamāpattãnaü; so vasippatto pāramippatto ariyasmiü sãlasmiü, vasippatto pāramippatto ariyasmiü samādhismiü, vasippatto pāramippatto ariyāya pa¤¤āya, vasippatto pāramippatto ariyāya vimuttiyā; so pāragato pārappatto, antagato antappatto, koņigato koņippatto, pariyantagato pariyantappatto, vosānagato vosānappatto, tāõagato tāõappatto, leõagato leõappatto, saraõagato saraõappatto, abhayagato abhayappatto, accutagato accutappatto, amatagato amatappatto, nibbānagato nibbānappatto; so vuņņhavāso ciõõacaraõo gataddho gatadiso gatakoņiko pālitabrahmacariyo uttamadiņņhippatto bhāvitamaggo pahãnakileso paņividdhākuppo sacchikatanirodhi; #<[page 021]># %% \<[... content straddling page break has been moved to the page above ...]>/ dukkhaü tassa pari¤¤ātaü, samudayo pahãno, maggo bhāvito, nirodho sacchikato, abhi¤¤eyyam abhi¤¤ātam, pari¤¤eyyaü pari¤¤ātaü, pahātabbaü pahãnaü, bhāvetabbaü bhāvitaü, sacchikātabbaü sacchikataü; so ukkhittapaligho saükiõõaparikho abbåëhesiko niraggaëo ariyo pannaddhajo pannabhāro visaüyutto pa¤caīgavippahãno chalaīgasamannāgato ekārakkho caturāpasseno panuõõapaccekasacco samavayasaņņhesano anāvilasaükappo passaddhakāyasaükhāro suvimuttacitto suvimuttapa¤¤o kevalã vusitavā uttamapuriso paramapuriso paramapattippatto. So n' eva ācināti, na apacināti, apacinitvā ņhito; n' eva pajahati, na upādiyati, pajahitvā ņhito; n' eva visineti, na ussineti, visinetvā ņhito; n' eva vidhupeti, na sandhupeti, vidhupetvā ņhito; asekkhena sãlakkhandhena samannāgatattā ņhito, asekkhena samādhikkhandhena, asekkhena pa¤¤akkhandhena, asekkhena vimuttikkhandhena, asekkhena vimutti¤āõadassanakkhandhena samannāgatattā ņhito; saccaü paņipādayitvā ņhito, ejaü samatikkamitvā ņhito, kilesaggiü pariyādayitvā ņhito, aparigamanatāya ņhito, kataü samādāya ņhito, muttipaņisevanatāya ņhito, mettāya pārisuddhiyā ņhito, karuõāya muditāya upekkhāya pārisuddhiyā ņhito, accantapārisuddhiyā ņhito, akamma¤¤atāya pārisuddhiyā ņhito, vimuttattā ņhito, santussitattā ņhito, khandhapariyante ņhito, dhātupariyante ņhito, āyatanapariyante ņhito, gatipariyante ņhito, upapattipariyante ņhito, paņisandhipariyante ņhito, bhavapariyante ņhito, saüsārapariyante ņhito, #<[page 022]># %<22 Aņņhakavaggo. [S.N. 771>% \<[... content straddling page break has been moved to the page above ...]>/ vaņņapariyante ņhito, antimabhave ņhito, antimasamussaye ņhito, antimadehadharo arahā. *Tassāyaü pacchimako bhavo, carimo 'yaü samussayo, jātimaraõasaüsāro n' atthi tassa punabbhavo ti, nāvaü sitvā va pāragå. Ten' āha Bhagavā: Tasmā jantu sadā sato kāmāni parivajjaye, te pahāya tare oghaü, nāvaü sitvā va pāragå ti. PAōHAMO KâMASUTTANIDDESO NIōōHITO. #<[page 023]># %< 23>% II. DUTIYO GUHAōōHAKASUTTANIDDESO. $$ Satto guhāyaü bahunābhichanno ti. Satto ti hi kho vuttaü. Api ca guhā tāva vattabbā. Guhā vuccati kāyo: kāyo ti vā guhā ti vā deho ti vā sandeho ti vā nāvā ti vā ratho ti vā dhajo ti vā vammiko ti vā niddan ti vā nagaran ti vā kuņã ti vā gaõķo ti vā kummo ti vā nāgo ti vā kāyass' etaü adhivacanaü. Satto guhāyan ti guhāyaü satto visatto āsatto laggo laggito palibuddho: yathā bhittikhãle vā nāgadante vā bhaõķaü sattaü visattaü āsattaü laggaü laggitaü palibuddhaü; evaü eva guhāyaü satto visatto āsatto laggo laggito palibuddho. Vuttaü h' etaü Bhavagatā: *Råpe kho Rādha yo chando, yo rāgo, yā nandi, yā taõhā, ye upāyupādānā cetaso adhiņņhānābhinivesānusayā, #<[page 024]># %<24 Aņņhakavaggo. [S.N. 772>% \<[... content straddling page break has been moved to the page above ...]>/ tatra satto, tatra visatto, tasmā satto ti vuccati. Satto ti lagganādhivacanan ti, satto guhāyaü. Bahunābhichanno ti bahukehi kilesehi channo, rāgena channo, dosena channo, mohena channo, kodhena channo, upanāhena channo, makkhena channo, paëāsena channo, issāya channo, macchariyena channo, māyāya channo, sāņheyyena channo, thambhena channo, sārambhena channo, mānena channo, atimānena channo, madena channo, pamādena channo, sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariëāhehi sabbasantāpehi sabbākusalābhisaükhārehi channo ucchanno āvuņo nivuņo ovuņo pihito paņicchanno paņikujjito ti, satto guhāyaü bahunābhichanno. Tiņņhaü naro mohanasmiü pagāëho ti. Tiņņhaü naro ti tiņņhanto naro ratto rāgavaseõa tiņņhati, duņņho dosavasena tiņņhati, måëho mohavasena tiņņhati, vinibandho mānavasena tiņņhati, parāmaņņho diņņhivasena tiņņhati, vikkhepagato uddhaccavasena tiņņhati, aniņņhaīgato vicikicchāvasena tiņņhati, thāmagato anusayavasena tiņņhatã ti, evam pi tiņņhaü naro. Vuttaü h' etaü Bhavagatā: *Santi bhikkhave cakkhuvi¤¤eyyā råpā iņņhā kantā manāpā piyaråpā kāmåpasamhitā rajanãyā; ta¤ ce bhikkhu abhinandati abhivadati ajjhosāya tiņņhati. Santi bhikkhave sotavi¤¤eyyā saddā, ghānavi¤¤eyyā gandhā, #<[page 025]># %% \<[... content straddling page break has been moved to the page above ...]>/ jivhāvi¤¤eyyā rasā, kāyavi¤¤eyyā phoņņhabbā, manovi¤¤eyyā dhammā iņņhā kantā manāpā piyaråpā kāmåpasaühitā rajanãyā; ta¤ ce bhikkhu abhinandati abhivadati ajjhosāya tiņņhatã ti, evam pi tiņņhaü naro. Vuttaü h' etaü Bhavagatā: *Råpupayaü vā bhikkhave vi¤¤āõaü tiņņhamānaü tiņņhati råpārammaõaü råpappatiņņhaü nandåpasevanaü vuddhiü viråëhiü vepullaü āpajjati. Vedanupayaü vā bhikkhave, sa¤¤upayaü vā bhikkhave, saükhārupayaü vā bhikkhave vi¤¤āõaü tiņņhamānaü tiņņhati, saükhārārammaõaü saükhārappatiņņhaü nandåpasevanaü vuddhiü viråhiü vepullaü āpajjatã ti, evam pi tiņņhaü naro. Vuttaü pi h' etaü Bhagavatā:** Kavaëiīkāre ce bhikkhave āhāre atthi rāgo, atthi nandi, atthi taõhā, patiņņhitaü tattha vi¤¤āõaü viråëhaü; yattha patiņņhitaü vi¤¤āõaü viråëhaü, atthi tattha nāmaråpassāvakkanti; yattha atthi nāmaråpassāvakkanti, atthi tattha saükhārānaü vuddhi; yattha atthi saükhārānaü vuddhi atthi tattha āyatiü punabbhavābhinibbatti; yattha atthi āyatiü punabbhavābhinibbatti, atthi tattha āyatiü jātijarāmaraõaü; yattha atthi āyatiü jātijarāmaraõaü, sasokan taü bhikkhave sarajaü sa-upāyāsan ti vadāmi. Phasse ce bhikkhave āhāre, manosa¤cetanāya ce bhikkhave āhāre, vi¤¤āõe ce bhikkhave āhāre atthi rāgo, atthi nandi, atthi taõhā, #<[page 026]># %<26 Aņņhakavaggo. [S.N. 772>% \<[... content straddling page break has been moved to the page above ...]>/ patiņņhitaü tattha vi¤¤āõaü viråëhaü; yattha patiņņhitaü vi¤¤āõaü viråëhaü, atthi tattha nāmaråpassāvakkanti; yattha atthi nāmaråpassāvakkanti, atthi tattha saükhārānaü vuddhi; yattha atthi saükhārānaü vuddhi, atthi tattha āyatiü punabbhavābhinibbatti; yattha atthi āyatiü punabbhavābhinibbatti, atthi tattha āyatiü jātijarāmaraõaü; yattha atthi āyatiü jātijarāmaraõaü, sasokan taü bhikkhave sarajaü sa-upāyāsan ti vadāmã ti, evam pi tiņņhaü naro. Mohanasmiü pagāëho ti. Mohanā vuccanti pa¤ca kāmaguõā, cakkhuvi¤¤eyyā råpā iņņhā kantā manāpā piyaråpā kāmåpasaühitā rajanãyā, sotavi¤¤eyyā saddā, ghānavi¤¤eyyā gandhā, jivhāvi¤¤eyyā rasā, kāyavi¤¤eyyā phoņņhabbā iņņhā kantā manāpā piyaråpā kāmåpasaühitā rajanãyā. Kiükāraõā mohanā vuccanti pa¤ca kāmaguõā? Yebhuyyena devamanussā pa¤casu kāmaguõesu muyhanti sammuyhanti sampamuyhanti, måëhā sammåëhā sampamåëhā, avijjāya andhikatā āvuņā nivuņā ovuņā pihitā paņicchannā paņikujjitā; taükāraõā mohanā vuccanti pa¤ca kāmaguõā. Mohanasmiü pagāëho ti mohanasmiü pagāëho ogāëho ajjhogāëho nimuggo ti, tiņņhaü naro mohanasmiü pagāëho. Dåre vivekā hi tathāvidho so ti. Vivekā ti tayo vivekā, kāyaviveko cittaviveko upadhiviveko. Katamo kāyaviveko? Idha bhikkhu vivittaü senāsanaü bhajati ara¤¤aü rukkhamålaü pabbataü kandaraü giriguhaü susānaü vanapatthaü abbhokāsaü palālapu¤jaü, kāyena ca vivitto viharati; so eko gacchati, eko tiņņhati, eko nisãdati, eko seyyaü kappeti, eko gāmaü piõķāya pavisati, eko paņikkamati, eko raho nisãdati, eko caīkamaü adhiņņhāti, eko carati viharati iriyati vattati pāleti yapeti yāpeti. Ayaü kāyaviveko. #<[page 027]># %% Katamo cittaviveko? Paņhamaü jhānaü samāpannassa nãvaraõehi cittaü vivittaü hoti; dutiyaü jhānaü samāpannassa vitakkavicārehi cittaü vivittaü hoti; tatiyaü jhānaü samāpannassa pãtiyā cittaü vivittaü hoti, catutthaü jhānaü samāpannassa sukhadukkhehi cittaü vivittaü hoti; ākāsāna¤cāyatanaü samāpannassa råpasa¤¤āya paņighasa¤¤āya nānattasa¤¤āya cittaü vivittaü hoti; vi¤¤āõa¤cāyatanaü samāpannassa ākāsāna¤cāyatanasa¤¤āya cittaü vivittaü hoti; āki¤ca¤¤āyatanaü samāpannassa vi¤¤āõa¤cāyatanasa¤¤āya cittaü vivittaü hoti; nevasa¤¤ānāsa¤¤āyatanaü samāpannassa āki¤ca¤¤āyatanasa¤¤āya cittaü vivittaü hoti; sotāpannassa sakkāyadiņņhiyā vicikicchāya sãlabbataparāmāsā diņņhānusayā vicikicchānusayā tadekaņņhehi ca kilesehi cittaü vivittaü hoti; sakadāgāmissa oëārikā kāmarāgasaüyojanā paņighasaüyojanā oëārikā kāmarāgānusayā paņighānusayā tadekaņņhehi ca kilesehi cittaü vivittaü hoti; anāgāmissa aõusahagatā kāmarāgasaüyojanā paņighasaüyojanā, aõusahagatā kāmarāgānusayā paņighānusayā tadekaņņhehi ca kilesehi cittaü vivittaü hoti; arahato råparāgā aråparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaņņhehi ca kilesehi bahiddhā ca sabbanimittehi cittaü vivittaü hoti. Ayaü cittaviveko. Katamo upadhiviveko? Upadhi vuccanti kilesā ca khandhā ca abhisaükhārā ca. Upadhiviveko vuccati amataü nibbānaü; yo so sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü. Ayaü upadhiviveko. Kāyaviveko ca våpakaņņhakāyānaü nekkhammābhiratānaü; cittaviveko ca parisuddhacittānaü paramavodānappattānaü; upadhiviveko ca nirupadhãnaü puggalānaü visaükhāragatānaü. #<[page 028]># %<28 Aņņhakavaggo. [S.N. 772>% Dåre vivekā hã ti yo so evaü guhāyaü satto evaü bahukehi kilesehi channo, evaü mohanasmiü pagāëho, so kāyavivekā pi dåre, cittavivekā pi dåre, upadhivivekā pi dåre vidåre suvidåre na santike na sāmantā anāsanne våpakaņņhe. Tathāvidho ti tathāvidho tādiso tassaõņhito tappakāro tappaņibhāgo yo so mohanasmiü pagāëho ti, dåre vivekā hi tathāvidho so. Kāmā hi loke na hi suppahāyā ti. Kāmā ti uddānato dve kāmā, vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā råpā, manāpãkā saddā, manāpikā gandhā, manāpikā rasā, manāpikā phoņņhabbā; attharaõā pāpuraõā dāsidāsā ajeëakā kukkuņasåkarā hatthigavāssavaëavā khettaü vatthu hira¤¤aü suvaõõam gāmanigamarājadhāniyo raņņha¤ ca janapado ca koso ca koņņhāgāra¤ ca, yaü ki¤ci rajanãyavatthu vatthukāmā. Api ca atãtā kāmā, anāgatā kāmā paccupapannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hãnā kāmā, majjhimā kāmā, paõãtā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccuppaņņhitā kāmā, nimmitā kāmā, paranimmitā kāmā, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe pi kāmāvacarā dhammā, sabbe pi råpāvacarā dhammā, sabbe pi aråpāvacarā dhammā, taõhāvatthukā taõhārammaõā kāmanãyatthena rajanãyatthena madanãyatthena kāmā; ime vuccanti vatthukāmā. Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo, saükappo kāmo, rāgo kāmo, saükapparāgo kāmo; yo kāmesu kāmachando kāmarāgo kāmanandi kāmataõhā kāmasneho kāmapariëāho kāmamucchā kāmajjhosānaü kāmogho kāmayogo kāmupādānaü kāmachandanãvaraõaü. *Addasaü kāma te målaü, saükappā kāma jāyasi; na taü saükappayissāmi. evaü kāma na hohisi; ime vuccanti kilesakāmā. #<[page 029]># %% Loke ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Kāmā hi loke na hi suppahāyā ti kāmā hi loke duppahāyā duccajjā duppariccajjā dunnimmadayā dunnivedhayā dubbinivedhayā duttarā duppatarā dussamatikkamā dubbãtivattā ti, kāmā hi loke na hi suppāhāyā. Ten' āha Bhagavā: Satto guhāyaü bahunābhichanno tiņņhaü naro mohanasmiü pagāëho, dåre vivekā hi tathāvidho so, kāmā hi loke na hi suppahāya ti. _________________________________ $$ Icchānidānā bhavasātabaddhā ti. Icchā ti vuccati taõhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaü gedho paligedho saīgo paīko ejā māyā janikā sa¤janikā sa¤jananã sibbinã jālinã saritā visattikā suttaü visaņā āyåhanã dutiyā paõidhi bhavanetti vanaü vanatho santhavo sneho apekkhā paņibandho, āsā āsiüsanā āsiüsitattaü råpāsā saddāsā gandhāsā rasāsā phoņņhabbāsā lābhāsā dhanāsā puttāsā jãvitāsā, jappā pajappā abhijappā jappā jappanā jappitattaü, loluppā loluppāyanā loluppāyitattaü, muccha¤cikatā, sādhukamma¤¤atā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, #<[page 030]># %<30 Aņņhakavaggo. [S.N. 773>% \<[... content straddling page break has been moved to the page above ...]>/ kāmataõhā bhavataõhā vibhavataõhā, råpataõhā aråpataõhā, nirodhataõhā, råpataõhā saddataõhā gandhataõhā rasataõhā phoņņhabbataõhā dhammataõhā, ogho yogo gantho, upādānaü āvaraõaü nãvaraõaü chadanaü bandhanaü upakkileso anusayo pariyuņņhānaü latā vevicchaü dukkhamålaü dukkhanidānaü dukkhappabhavo mārapāso mārabaëisaü māravisayo taõhānadã taõhājālaü taõhāgaddulaü taõhāsamuddo abhijjhā, lobho akusalamålaü. Icchānidānā ti icchānidānā icchāhetukā icchāpaccayā icchākāraõā icchāpabhavā ti, icchānidānā. Bhavasātabaddhā ti. Ekaü bhavasātaü, sukhā vedanā. Dve bhavasātāni, sukhā ca vedanā iņņha¤ ca vatthu. Tãõi bhavasātāni, yobba¤¤aü ārogyaü jãvitaü. Cattāri bhavasātāni, lābho yaso pasaüsā sukhaü. Pa¤ca bhavasātāni, manāpikā råpā, manāpikā saddā, manāpikā gandhā, manāpikā rasā, manāpikā phoņņhabbā. Cha bhavasātāni, cakkhusampadā sotasampadā ghānasampadā jivhāsampadā kāyasampadā manosampadā. Bhavasātabaddhā ti sukhāya vedanāya baddhā, iņņhasmiü vatthusmiü baddhā, yobba¤¤e baddhā, ārogye baddhā, jãvite baddhā, lābhe baddhā, yase baddhā, pasaüsāya baddhā, sukhe baddhā, manāpikesu råpesu baddhā, saddesu gandhesu rasesu manāpikesu phoņņhabbesu baddhā, cakkhusampadāya baddhā, sotasampadāya ghānasampadāya jivhāsampadāya kāyasampadāya, manosampadāya, baddhā vinibaddhā ābaddhā laggā laggitā palibuddhā ti, icchānidānā bhavasātabaddhā. #<[page 031]># %% Te duppamu¤cā na hi a¤¤amokkhā ti te vā bhavasātavatthå duppamu¤cā, sattā vā etto dummocayā. Kathan te bhavasātavatthå duppamu¤cā? Sukhā vedanā dummu¤cā, iņņhaü vatthu dummu¤caü, yobba¤¤aü dummu¤caü, ārogyaü dummu¤caü, jãvitaü dummu¤caü, lābho dummu¤co, yaso dummu¤co, pasaüsā dummu¤cā, sukhaü dummu¤caü, manāpikā råpā dummu¤cā, manāpikā saddā gandhā rasā phoņņhabbā dummu¤cā, cakkhusampadā dummu¤cā, sotasampadā ghānasampadā jivhāsampadā kāyasampadā manosampadā, dummu¤cā duppamu¤cā dummocayā duppamocayā dunnimmadayā dubbinivedhayā duttarā duppatarā dussamatikkamā dubbãtivattā; evan te bhavasātavatthå duppamu¤cā. Kathaü sattā etto dummocayā? Sukhāya vedanāya sattā dummocayā, iņņhasmā vatthusmā dummocayā, yobba¤¤ā dummocayā, ārogyā dummocayā, jãvitā dummocayā, lābhā dummocayā, yasā dummocayā, pasaüsāya dummocayā, sukhā dummocayā, manāpikehi råpehi dummocayā, manāpikehi saddehi gandhehi rasehi phoņņhabbehi dummocayā, cakkhusampadāya dummocayā, sotasampadāya ghānasampadāya jivhāsampadāya kāyasampadāya manosampadāya dummocayā duppamocayā duddharā dussamuddharā dubbuņņhāpanā dussamuņņhāpanā; evaü sattā etto dummocayā ti, te duppamu¤cā. #<[page 032]># %<32 Aņņhakavaggo. [S.N. 773>% Na hi a¤¤amokkhā ti te attanā palipapalipannā na sakkonti paraü palipapalipannaü uddharituü. Vuttaü h' etaü Bhavagatā: *So vata Cunda attanā palipapalipanno paraü palipapalipannaü uddharissatã ti n' etaü ņhānaü vijjati. So vata Cunda attanā adanto avinãto aparinibbuto paraü damessati vinessati parinibbāpessatã ti n' etaü ņhānaü vijjatã ti evaü, na hi a¤¤amokkhā. Athavā n' atth' a¤¤o koci mocetā; te yadi mucceyyuü, sakena thāmena, sakena balena, sakena viriyena, sakena parakkamena sakena purisathāmena, sakena purisabalena, sakena purisaviriyena, sakena purisaparakkamena attanā sammāpaņipadaü anulomapaņipadam apaccanãkapaņipadaü anvatthapaņipadaü dhammānudhammapaņipadaü paņipajjamānā mucceyyun ti, evam pi na hi a¤¤amokkhā. Vuttaü pi h' etaü Bhagavatā: *Nāhaü gamissāmi pamocanāya kathaükathiü Dhotaka ka¤ci loke, dhamma¤ ca seņņhaü abhijānamāno evaü tuvaü ogham imaü taresã ti, evam pi na hi a¤¤amokkhā. Vuttaü pi h' etaü Bhagavatā: Attanā pakataü pāpaü, attanā saükilissati, attanā akataü pāpaü, attanā 'va visujjhati, suddhi asuddhi paccattaü, nā¤¤o a¤¤aü visodhaye ti, evam pi na hi a¤¤amokkhā. #<[page 033]># %% Vuttaü pi h' etaü Bhagavatā: *Evam eva kho brāhmaõa tiņņhat' eva nibbānaü, tiņņhati nibbānagāmimaggo, tiņņhām' ahaü samādapetā; atha ca pana mama sāvakā mayā evaü ovadiyamānā evaü anusāsiyamānā app' ekacce accantaniņņhaü nibbānaü ārādhenti, ekacce n' ārādhenti. Ettha kyāhaü brāhmaõa karomi? maggakkhāyã brāhmaõa tathāgato, maggaü buddho ācikkhati, attanā paņipajjamānā mucceyyun ti. Evam pi na hi a¤¤amokkhā ti, te duppamu¤cā na hi a¤¤amokkhā. Pacchā pure vā pi apekkhamānā ti. Pacchā vuccati anāgataü, pure vuccati atãtaü; api ca atãtaü upādāya anāgata¤ ca paccuppanna¤ ca pacchā, anāgataü upādāya atãta¤ ca paccuppanna¤ ca pure. Kathaü pure apekkhaü karoti? Evaüråpo ahosiü atãtaü addhānan ti tattha nandiü samanvāgameti; evaüvedano ahosiü, evaüsa¤¤o ahosiü, evaüsaükhāro ahosiü, evaüvi¤¤āõo ahosiü atãtam addhānan ti tattha nandiü samanvāgameti; evam pi pure apekkhaü karoti. Athavā, iti me cakkhu ahosi atãtam addhānaü, iti råpā ti tattha chandarāgapaņibaddhaü hoti vi¤¤āõaü, chandarāgapaņibaddhattā vi¤¤āõassa, tad abhinandati, tad abhinandanto evam pi pure apekkhaü karoti; iti me sotaü ahosi atãtam addhānaü, iti saddā ti; iti me ghānam ahosi atãtam addhānaü, iti gandhā ti; iti me jivhā ahosi atãtam addhānaü, iti rasā ti; iti me kāyo ahosi atãtam addhānaü, iti phoņņhabbā ti; iti me mano ahosi atãtam addhānaü, iti dhammā ti tattha chandarāgapaņibaddhaü hoti vi¤¤āõaü; chandarāgapaņibaddhattā vi¤¤āõassa, tad abhinandati; tad abhinandanto evam pi pure apekkhaü karoti. #<[page 034]># %<34 Aņņhakavaggo. [S.N. 773>% Athavā, yān' assu tāni pubbe mātugāmena saddhiü hasitalapitakãëitāni, tad assādeti, taü nikāmeti, tena ca vittiü āpajjati; evam pi pure apekkhaü karoti. Kathaü pacchā apekkhaü karoti? Evaüråpo siyaü anāgatam addhānan ti tattha nandiü samanvāgameti; evaüvedano siyaü, evaüsa¤¤o siyaü, evaüsaükhāro siyaü, evaüvi¤¤āõo siyaü anāgatam addhānan ti tattha nandiü samanvāgameti; evam pi pacchā apekkhaü karoti. Athavā, iti me cakkhu siyā anāgatam addhānaü, iti råpā ti appaņiladdhassa paņilābhāya cittaü paõidahati, cetaso paõidhānapaccayā, tad abhinandati, tad abhinandanto evam pi pacchā apekkhaü karoti; iti me sotaü siyā anāgatam addhānaü, iti saddā ti; iti me ghānaü siyā anāgatam addhānaü, iti gandhā ti; iti me jivhā siyā anāgatam addhānaü, iti rasā ti; iti me kāyo siyā anāgatam addhānaü, iti phoņņhabbā ti; iti me mano siyā anāgatam addhānaü, iti dhammā ti appaņiladdhassa paņilābhāya cittaü paõidahati; cetaso paõidhānapaccayā, tad abhinandati, tad abhinandanto evam pi pacchā apekkhaü karoti. Athavā, imināhaü sãlena vā vattena vā tapena vā brahmacariyena vā devo vā bhavissāmi deva¤¤ataro vā ti appaņiladdhassa paņilābhāya cittaü paõidahati; cetaso paõidhānapaccayā, tad abhinandati, tad abhinandanto evam pi pacchā apekkhaü karotã ti, pacchā pure vā pi apekkhamānā. Ime va kāme purime va jappan ti. Ime va kāme ti paccuppanne pa¤ca kāmaguõe icchantā sādiyantā patthayantā pihayantā abhijappantā. #<[page 035]># %% \<[... content straddling page break has been moved to the page above ...]>/ Purime va jappan ti atãte pa¤ca kāmaguõe jappantā pajappantā abhijappantā ti, ime va kāme purime va jappaü. Ten' āha Bhagavā: Icchānidānā bhavasātabaddhā te duppamu¤cā, na hi a¤¤amokkhā, pacchā pure vā pi apekkhamānā ime va kāme purime va jappan ti. _________________________________ $$ Kāmesu giddhā pasutā pamåëhā ti. Kāmā ti uddānato dve kāmā, vatthukāmā ca kilesakāmā ca . . . pe . . . ime vuccanti vatthukāmā . . . pe . . . ime vuccanti kilesakāmā; gedho vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Kilesakāmena vatthukāmesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhā ti, kāmesu giddhā. Pasutā ti ye pi kāme esanti gavesanti pariyesanti, taccaritā tabbahulā taggarukā tanninnā tappoõā tappabbhārā tadadhimuttā tadādhipateyyā, te pi kāmapasutā. Ye pi taõhāvasena råpe esanti gavesanti pariyesanti, sadde, gandhe, rase, phoņņhabbe esanti gavesanti pariyesanti, taccaritā tabbahulā taggarukā tanninnā tappoõā tappabbhārā tadadhimuttā tadādhipateyyā, te pi kāmapasutā. Ye pi taõhāvasena råpe paņilabhanti, sadde gandhe rase phoņņhabbe paņilabhanti, #<[page 036]># %<36 Aņņhakavaggo. [S.N. 774>% \<[... content straddling page break has been moved to the page above ...]>/ taccaritā tabbahulā taggarukā tanninnā tappoõā tappabbhārā tadadhimuttā tadādhipateyyā, te pi kāmappasutā. Ye pi taõhāvasena råpe paribhu¤janti, sadde gandhe rase phoņņhabbe paribhu¤janti, taccaritā tabbahulā taggarukā tanninnā tappoõā tappabbhāra tadadhimuttā tadādhipateyyā, te pi kāmappasutā. Yathā kalahakārako kalahappasuto, kammakārako kammappasuto, gocare caranto gocarappasuto, jhāyã jhānappasuto; evaü eva ye pi kāme esanti gavesanti pariyesanti, taccaritā tabbahulā taggarukā tanninnā tappoõā tappabbhārā tadadhimuttā tadādhipateyyā, te pi kāmappasutā. Ye pi taõhāvasena råpe esanti gavesanti pariyesanti, sadde gandhe rase phoņņhabbe esanti gavesanti pariyesanti, taccaritā tabbahulā taggarukā tanninnā tappoõā tappabbhārā tadadhimuttā tadādhipateyya, te pi kāmappasutā. Ye pi taõhāvasena råpe paņilabhanti, sadde gandhe rase phoņņhabbe paņilabhanti, taccaritā tabbahulā taggarukā tanninnā tappoõā tappabbhārā tadadhimuttā tadādhipateyyā, te pi kāmappasutā. Ye pi taõhāvasena råpe paribhu¤janti, sadde gandhe rase phoņņhabbe paribhu¤janti, taccaritā tabbahulā taggarukā tanninnā tappoõā tappabbhārā tadadhimuttā tadādhipateyyā, te pi kāmappasutā. Pamåëhā ti yebhuyyena devamanussā pa¤casu kāmaguõesu muyhanti saümuyhanti sampamuyhanti, måëhā sammåëhā sampamåëhā, avijjāya andhikatā āvuņā nivuņā ovuņā pihitā paņicchannā paņikujjitā ti, kāmesu giddhā pasutā pamåëhā. Avadāniyā te visame niviņņhā ti. Avadāniyā ti avaü gacchantã ti pi avadāniyā. Maccharino pi vuccanti avadāniyā. Buddhānaü buddhasāvakānaü vacanaü byappathaü desanaü anusiņņhiü n' ādiyantã ti, #<[page 037]># %% \<[... content straddling page break has been moved to the page above ...]>/ avadāniyā. Kathaü avaü gacchantã ti avadāniyā? Avaü gacchantã ti nirayaü gacchanti, tiracchānayoniü gacchanti, pittivisayaü gacchantã ti evaü avaü gacchantã ti, avadāniyā. Kathaü maccharino vuccanti avadāniyā? Pa¤ca macchariyāni, āvāsamacchariyaü kulamacchariyaü lābhamacchariyaü vaõõamacchariyaü dhammamacchariyaü; yaü evaråpaü macchariyaü maccharāyanā maccharāyitattaü vevicchaü kadariyaü kaņuka¤cakatā aggahitattaü cittassa, idaü vuccati macchariyaü. Api ca khandhamacchariyaü pi macchariyaü, dhātumacchariyam pi macchariyaü, āyatanamacchariyam pi macchariyaü gāho, idaü vuccati macchariyaü. Iminā macchariyena avada¤¤utāya samannāgatā janā pamattā; evaü maccharino vuccanti avadāniyā. Kathaü buddhānaü buddhasāvakānaü vacanaü byappathaü desanaü anusiņņhim n' ādiyantã ti avadāniyā? Buddhānaü buddhasāvakānaü vacanaü byappathaü desanaü anusiņņhiü n' ādiyanti, na sussusanti, na sotaü odahanti, na a¤¤ācittaü upaņņhapenti, anassavā avacanakarā paņilomavuttino a¤¤en' eva mukhaü karonti, evaü buddhānaü buddhasāvakānaü vacanaü byappathaü desanaü anusiņņhiü n' ādiyantã ti, avadāniyā. Avadāniyā te visame niviņņhā ti. Visame ti visame kāyakamme niviņņhā, visame vacãkamme niviņņhā, visame manokamme niviņņhā, visame pāõātipāte niviņņhā, visame adinnādāne niviņņhā, visame kāmesu micchācāre niviņņhā, visame musāvāde niviņņhā, visamāya pisuõāya vācāya niviņņhā, #<[page 038]># %<38 Aņņhakavaggo. [S.N. 774>% \<[... content straddling page break has been moved to the page above ...]>/ visamāya pharusāya vācāya niviņņhā, visame samphappalāpe niviņņhā, visamāya abhijjhāya niviņņhā, visame byāpāde niviņņhā, visamāya micchādiņņhiyā niviņņhā, visamesu saükhāresu niviņņhā, visamesu pa¤casu kāmaguõesu niviņņhā, visamesu pa¤casu nãvaraõesu niviņņhā, visamāya cetanāya, visamāya patthanāya, visamāya paõidhiyā niviņņhā patiņņhitā allãnā upagatā ajjhositā adhimuttā laggā laggitā palibuddhā ti, avadāniyā te visame niviņņhā. Dukkhåpanãtā paridevayantã ti. Dukkhåpanãtā ti dukkhåpanãtā dukkhappattā dukkhasampattā dukkhupagatā mārappattā mārasampattā mārupagatā maraõappattā maraõasampattā maraõupagatā ti, dukkhåpanãtā. Paridevayantã ti lapanti lālapanti socanti kilamanti paridevanti, urattāëiü kandanti, sammohaü āpajjantã ti, dukkhåpanãtā paridevayanti. Kiü su bhavissāma ito cutāse? ti ito cutā kiü su bhavissāma? nerayikā bhavissāma, tiracchānayonikā bhavissāma, pittivisayikā bhavissāma, manussā bhavissāma, devā kiü bhavissāma? råpã bhavissāma, aråpã bhavissāma, sa¤¤ã bhavissāma, asa¤¤ã bhavissāma, nevasa¤¤ãnāsa¤¤ã bhavissāma? bhavissāma nu kho mayaü anāgatam addhānaü? nanu kho bhavissāma anāgatam addhānaü? kiü nu kho bhavissāma anāgatam addhānam? kathaü nu kho bhavissāma anagātam addhānaü? kiü hutvā bhavissāma nu kho mayaü anāgatam addhānan? ti saüsayapakkhannā vimatipakkhannā dveëhakajātā lapanti lālapanti socanti kilamanti paridevanti, urattāëiü kandanti, sammohaü āpajjantã ti, kiü su bhavissāma ito cutāse? Ten' āha Bhagavā: #<[page 039]># %% Kāmesu giddhā pasutā pamåëhā avadāniyā te visame niviņņhā dukkhåpanãtā paridevayanti: kiü su bhavissāma ito cutāse? ti. _________________________________ $$ Tasmā hi sikkhetha idh' eva jantå ti. Tasmā ti tasmā taükāraõā taühetu tappaccayā tannidānā etaü ādãnavaü sampassamāno kāmeså ti, tasmā. Sikkhethā ti. Tisso sikkhā, adhisãlasikkhā adhicittasikkhā adhipa¤¤āsikkhā. Katamā adhisãlasikkhā? Idha bhikkhu sãlavā hoti, pātimokkhasaüvarasaüvuto viharati ācāragocarasampanno; aõumattesu vajjesu bhayadassāvã, samādāya sikkhati sikkhāpadesu. Khuddako sãlakkhandho, mahanto sãlakkhandho, sãlaü patiņņhā ādicaraõaü saüyamo saüvaro, mukhaü pamukham kusalānaü dhammānaü samāpattiyā. Ayaü adhisãlasikkhā. Katamā adhicittasikkhā? Idha bhikkhu vivicc' eva kāmehi, vivicca akusalehi dhammehi, savitakkaü savicāraü vivekajaü pãtisukhaü paņhamaü jhānaü upasampajja viharati. Vitakkavicārānaü våpasamā ajjhattaü saüpasādanaü, cetaso ekodibhāvaü, avitakkaü avicāraü samādhijaü pãtisukhaü dutiyaü jhānaü upasampajja viharati. Pãtiyā ca virāgā upekkhako ca viharati sato sampajāno, sukha¤ ca kntå ti satto naro . . . pe . . . manujo ti, tasmā hi sikkhetha idh' eva jantu. Yaü ki¤ci ja¤¤ā visaman ti loke ti. Yaü ki¤cã ti sabbena sabbaü sabbathā sabbaü asesaü nissesaü pariyādāyavacanaü etaü yaü ki¤cã ti. #<[page 041]># %% \<[... content straddling page break has been moved to the page above ...]>/ Ja¤¤ā visaman tã ti, visamaü kāyakammaü visaman ti jāneyya, visamaü vacãkammaü visaman ti jāneyya, visamaü manokammaü visaman ti jāneyya, visamaü pāõātipātaü visamo ti jāneyya, visamaü adinnādānaü visaman ti jāneyya, visamaü kāmesu micchācāraü visamo ti jāneyya, visamaü musāvādaü visamo ti jāneyya, visamaü pisuõaü vācaü visamā ti jāneyya, visamaü pharusaü vācaü visamā ti jāneyya, visamaü samphappalāpaü visamo ti jāneyya, visamaü abhijjhaü visamā ti jāneyya, visamaü byāpādaü visamo ti jāneyya, visamaü micchādiņņhiü visamā ti jāneyya, visame saükhāre visamā ti jāneyya, visame pa¤ca kāmaguõe visamā ti jāneyya, visame pa¤ca nãvaraõe visamā ti jāneyya, visamaü cetanaü visamā ti jāneyya, visamaü paņņhanam visamā ti jāneyya, visamaü paõidhiü visamā ti jāneyya ājāneyya vijāneyya paņijāneyya paņivijjheyya. Loke ti apāyaloke . . . pe . . . āyatanaloke ti, yaü ki¤ci ja¤¤ā visaman ti loke. Na tassa hetu visamaü careyyā ti visamassa kāyakammassa hetu visamaü na careyya, visamassa vacãkammassa hetu visamaü na careyya, visamassa manokammassa hetu visamaü na careyya, visamassa pāõātipātassa hetu visamaü na careyya, visamassa adinnādānassa hetu visamaü na careyya, visamassa kāmesu micchācārassa hetu visamaü na careyya, visamassa musāvādassa hetu visamaü na careyya, visamāya pisuõāya vācāya hetu visamaü na careyya, visamāya pharusāya vācāya hetu visamaü na careyya, visamassa samphappalāpassa hetu visamaü na careyya, visamāya abhijjhāya hetu visamaü na careyya, visamassa byāpādassa hetu visamaü na careyya, visamāya micchādiņņhiyā hetu visamaü na careyya, visamānaü saükhārānaü hetu visame na careyya, #<[page 042]># %<42 Aņņhakavaggo. [S.N. 775>% visamānaü pa¤cannaü kāmaguõānaü hetu visame na careyya, visamānaü pa¤cannaü nãvaraõānaü hetu visame na careyya, visamāya cetanāya hetu, visamāya patthanāya hetu, visamāya paõidhiyā hetu visamaü na careyya, na ācareyya, na samācareyya, na samādāya vatteyyā ti, na tassa hetu visamaü careyya. Appaü h' idaü jãvitam āhu dhãrā ti. Jãvitan ti āyu ņhiti yapanā yāpanā iriyanā vattanā pālanā jãvitaü jãvitindriyaü. Api ca dvãhi kāraõehi appakaü jãvitaü: ņhitiparittatāya vā appakaü jãvitaü, sarasaparittatāya vā appakaü jãvitaü. Kathaü ņhitiparittatāya appakaü jãvitaü? Atãte cittakkhaõe jãvittha, na jãvati, na jãvissati. Anāgate cittakkhaõe jãvissati, na jãvati, na jãvittha. Paccuppanne cittakkhaõe jãvati, na jãvittha, na jãvissati. *Jãvitaü attabhāvo ca sukhadukkhā ca kevalā ekacittasamāyuttā, lahuso vattati kkhaõo. Cullāsãti sahassāni kappā tiņņhanti ye marå, na tv eva te pi jãvanti dvãhi cittehi samāhitā. Ye niruddhā marantassa tiņņhamānassa vā idha, sabb' eva sadisā khandhā, gatā appaņisandhikā. Anantarā ca ye bhaīgā ye ca bhaīgā anāgatā, tadantare niruddhānaü vesammaü n' atthi lakkhaõe. Anibbattena na jāto, paccuppannena jãvati, cittabbhaīgamato loko, pa¤¤atti paramatthiyā. Yathā ninnā pavattanti, chandena pariõāmitā acchinnavārā vattanti saëāyatanapaccayā. #<[page 043]># %% Anidhānagatā bhaīgā, pu¤jo n' atthi anāgate, nibbattā yeva tiņņhanti āragge sāsapåpamā. Nibbattāna¤ ca dhammānaü bhaīgo nesaü purekkhato, palokadhammā tiņņhanti purāõehi amissitā. Adassanato āyanti bhaīgā, gacchanti dassanaü, vijjuppādo va ākāse uppajjanti vayanti cā ti. Evaü ņhitiparittatāya appakaü jãvitaü. Kathaü sarasaparittatāyā appakaü jãvitam? Assāsupanibaddhaü jãvitaü, passāsupanibaddhaü jãvitaü assāsappassāsupanibaddhaü jãvitaü, mahābhåtupanibaddhaü jãvitaü, usmåpanibaddhaü jãvitam, kavaëiīkārāhārupanibaddhaü jãvitaü, vi¤¤āõupanibaddhaü jãvitaü. Målam pi imesaü dubbalaü; pubbahetå pi imesaü dubbalā; ye pi paccayā te pi dubbalā; ye pi pabhavikā te pi dubbalā; sahabhå pi imesaü dubbalā; sampayogā pi imesaü dubbalā; sahajā pi imesaü dubbalā; yā pi payojikā sā pi dubbalā. A¤¤ama¤¤aü niccadubbalā ime. A¤¤ama¤¤aü anavaņņhitā ime. A¤¤ama¤¤aü paripāņayanti ime. A¤¤ama¤¤assa hi n' atthi tāyitā. Na cā pi ņhapenti a¤¤ama¤¤' ime. Yo pi nibbattako so na vijjati. Na ca kena ci koci hāyati. Bhaīgabyā ca imehi sabbaso. Purimehi pabhāvitā ime, ye pi pabhāvitā te pure matā. Purimā pi ca pacchimā pi ca a¤¤ama¤¤aü na kadāci addasaüså ti. #<[page 044]># %<44 Aņņhakavaggo. [S.N. 775>% \<[... content straddling page break has been moved to the page above ...]>/ Evaü sarasaparittatāya appakaü jãvitaü. Api ca cātummahārājikānaü devānaü jãvitaü upādāya manussānaü appakaü jãvitaü, parittakaü jãvitaü, thokaü jãvitaü, khaõikaü jãvitaü, lahukaü jãvitaü, ittaraü jãvitaü, anaddhanãyaü jãvitaü, na ciraņņhitikaü jãvitaü; tāvatiüsānaü devānaü, yāmānaü devānaü, tusitānaü devānaü, nimmānaratãnaü devānaü, parinimmitavasavattãnaü devānaü, brahmakāyikānaü devānaü jãvitaü upādāya manussānaü appakaü jãvitaü, parittakaü jãvitaü, thokaü jãvitaü, khaõikaü jãvitaü, lahukaü jãvitaü, ittaraü jãvitaü, anaddhanãyaü jãvitaü, na ciraņņhitikaü jãvitaü. Vuttaü h' etaü Bhagavatā: *Appam idaü bhikkhave manussānaü āyu, gamanãyo samparāyo, mantāya phoņņhabbaü, kattabbaü kusalaü, caritabbaü brahmacariyaü. N' atthi jātassa amaraõaü. Yo hi bhikkhave ciraü jãvati so vassasataü appaü vā bhiyyo. Appam āyu manussānaü, hãëeyya naü suporiso; careyy' ādittasãso va, n' atthi maccussa n' āgamo. Accayanti ahorattā, jãvitaü uparujjhati, āyu jãyati maccānaü kunnadãnaü va ådakan ti. Appaü h' idaü jãvitam āhu dhãrā ti. Dhãrā ti dhitimā ti dhãrā; dhitisampannā ti dhãrā; dhikkatapāpā ti dhãrā. Dhi vuccati pa¤¤ā; yā pa¤¤ā pajānanā vicayo pavicayo dhammavicayo sallakkhaõā upalakkhaõā paccuppalakkhaõā paõķiccaü kosallaü nepu¤¤aü vebhabyā cintā upaparikkhā bhårã medhā pariõāyikā vipassantā sampaja¤¤aü patodo pa¤¤ā pa¤¤indriyaü pa¤¤ābalaü pa¤¤āsatthaü pa¤¤āpāsādo pa¤¤ā-āloko pa¤¤a-obhāso pa¤¤āpajjoto pa¤¤āratanaü amoho dhammavicayo, #<[page 045]># %% \<[... content straddling page break has been moved to the page above ...]>/ sammādiņņhi; tāya pa¤¤āya samannāgatattā dhãrā. Api ca khandhadhãrā dhātudhãrā āyatanadhãrā paņiccasamuppādadhãrā satipaņņhānadhãrā sammappadhānadhãrā iddhipādadhãrā indriyadhãrā baladhãrā bojjhaīgadhãrā maggadhãrā phaladhãrā nibbānadhãrā. Te dhãrā evaü āhaüsu manussānaü appakaü jãvitaü, parittakaü jãvitaü, thokaü jãvitaü, khaõikaü jãvitaü, lahukaü jãvitaü, ittaraü jãvitaü, anaddhanãyaü jãvitaü, na ciraņņhitikaü jãvitan ti, evaü āhaüsu, evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, appaü h' idaü jãvitam āhu dhãrā. Ten āha Bhagavā: Tasmā hi sikkhetha idh' eva jantu; yaü ki¤ci ja¤¤ā visaman ti loke, na tassa hetå visamaü careyya, appaü h' idaü jãvitaü āhu dhãrā ti. _________________________________ $$ Passāmi loke pariphandamānan ti. Passāmã ti maüsacakkhunā pi passāmi, dibbacakkhunā pi passāmi, pa¤¤ācakkhunā pi passāmi, buddhacakkhunā pi passāmi, samantacakkhunā pi passāmi, dakkhāmi olokemi nijjhāyāmi upaparikkhāmi. Loke ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. #<[page 046]># %<46 Aņņhakavaggo. [S.N. 776>% \<[... content straddling page break has been moved to the page above ...]>/ Pariphandamānan ti taõhāphandanāya phandamānaü, diņņhiphandanāya phandamānaü, kilesaphandanāya phandamānaü, payogaphandanāya phandamānaü, vipākaphandanāya phandamānaü, duccaritaphandanāya phandamānaü, rattaü rāgena phandamānaü, duņņhaü dosena phandamānaü, måëhaü mohena phandamānaü, vinibandhaü mānena phandamānaü, parāmaņņhaü diņņhiyā phandamānaü, vikkhepagataü uddhaccena phandamānaü, aniņņhaīgataü vicikicchāya phandamānaü, thāmagataü anusayehi phandamānaü, lābhena phandamānaü, alābhena phandamānaü, yasena phandamānaü, ayasena phandamānaü, pasaüsāya phandamānaü, nindāya phandamānaü, sukhena phandamānaü, dukkhena phandamānaü, jātiyā phandamānaü, jarāya phandamānaü, byādhinā phandamānaü, maraõena phandamānaü, sokaparidevadukkhadomanassupāyāsehi phandamānaü, nerayikena dukkhena phandamānaü, tiracchānayonikena dukkhena phandamānaü, pittivisayikena dukkhena phandamānaü, mānusikena dukkhena phandamānam, gabbhokkantimålakena dukkhena phandamānaü, gabbhe ņhitimålakena dukkhena phandamānaü, gabbhavuņņhānamålakena dukkhena phandamānaü, jātass' upanibandhikena dukkhena phandamānaü, jātassa parādheyyakena dukkhena phandamānaü, attupakkamena dukkhena phandamānaü, parupakkamena dukkhena phandamānaü, dukkhadukkhena phandamānaü, saükhāradukkhena phandamanaü, vipariõāmadukkhena phandamānaü, cakkhurogena dukkhena phadamānaü, sotarogena dukkhena phandamānaü, #<[page 047]># %% ghānarogena dukkhena, jivhārogena dukkhena, kāyarogena dukkhena, sãsarogena dukkhena, kaõõarogena, mukharogena, dantarogena, kāsena, sāsena, pināsena, ķahena, jareõa, kucchirogena, mucchāya, pakkhandikāya, sulāya, visåcikāya, kuņņhena, gaõķena, kilāsena, sosena, apamāreõa, dadduyā, kaõķuyā, kacchuyā, rakhasāya, vitacchikāya, lohitena, pittena, madhumehena, aüsāya piëakāya, bhagaõķalena, pittasamuņņhānena ābādhena, semhasamuņņhānena ābādhena, vātasamuņņhānena ābādhena, sannipātikena ābādhena, utupariõāmajena ābāķhena, visamaparihārajena ābādhena, opakkamikena ābādhena, kammavipākajena ābādhena, sãtena, uõhena, jighacchāya, pipāsāya, uccārena, passāvena, ķaüsamakasavātātapasiriüsapasamphassena dukkhena, mātumaraõena dukkhena, pitumaraõena dukkhena, bhātumaraõena dukkhena, bhaginimaraõena dukkhena, puttamaraõena dukkhena, dhãtumaraõena dukkhena, ¤ātibyasanena, bhogabyasanena, rogabyasanena, sãlabyasanena, diņņhibyasanena, dukkhena phandamānaü samphandamānam vipphandamānam vedhamānam pavedhamānam sampavedhamānam passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmã ti, passāmi loke pariphandamānaü. Pajaü imaü taõhagataü bhaveså ti. Pajā ti sattādhivacanaü. Taõhā ti råpataõhā saddataõhā gandhataõhā rasataõhā phoņņhabbataõhā dhammataõhā. Taõhagatan ti taõhāgataü taõhānugataü taõhānusaņaü taõhāya pannaü taõhāya pātitaü abhibhåtaü pariyādiõõacittaü.ū #<[page 048]># %<48 Aņņhakavaggo. [S.N. 776>% \<[... content straddling page break has been moved to the page above ...]>/ Bhaveså ti kāmabhave råpabhave aråpabhave ti, pajaü imaü taõhagataü bhavesu. Hãnā narā maccumukhe lapantã ti. Hãnā narā ti hãnena kāyakammena samannāgatā ti hãnā; hãnena vacãkammena samannāgatā ti hãnā; hãnena manokammena samannāgatā ti hãnā; hãnena pāõātipātena samannāgatā ti hãnā; hãnena adinnādānena, hãnena kāmesu micchācārena, hãnena musāvādena, hãnāya pisuõāya vācāya, hãnāya pharusāya vācāya, hãnena samphappalāpena, hãnāya abhijjhāya, hãnena byāpādena, hãnāya micchādiņņhiyā, hãnehi saükhārehi, hãnehi pa¤cahi kāmaguõehi, hãnehi pa¤cahi nãvaraõehi, hãnāya cetanāya, hãnāya patthanāya, hãnāya paõidhiyā samannāgatā ti hãnā nihãnā omakā lāmakā jatukkā parittā ti, hãnā narā. Maccumukhe lapantã ti maccumukhe māramukhe maraõamukhe maccuppattā maccusampattā maccupāgatā mārappattā mārasampattā mārupāgatā maraõappattā maraõasampattā maraõupāgatā lapanti lālapanti socanti kilamanti paridevanti urattāëiü kandanti sammohaü āpajjantã ti, hãnā narā maccumukhe lapanti. Avãtataõhāse bhavābhaveså ti taõhā ti råpataõhā . . . pe . . . dhammataõhā. Bhavābhaveså ti bhavābhave kammabhave, punabbhave, kāmabhave kammabhave, kāmabhave punabbhave, råpabhave kammabhave, råpabhave punabbhave, aråpabhave kammabhave, aråpabhave punabbhave, punappunaü bhave, punappunaü gatiyā, punappunaü upapattiyā, #<[page 049]># %% \<[... content straddling page break has been moved to the page above ...]>/ punappunaü paņisandhiyā, punappunaü attabhāvābhinibbattiyā. Avãtataõhā ti avigatataõhā acattataõhā avantataõhā amuttataõhā appahãnataõhā appaņinissaņņhataõhā ti, avãtataõhāse bhavābhavesu. Ten' āha Bhagavā: Passāmi loke pariphandamānaü pajaü imaü taõhagataü bhavesu, hãnā narā maccumukhe lapanti avãtataõhāse bhavābhaveså ti. _________________________________ $$ Mamāyite passatha phandamāne ti. Mamattā ti dve mamattā: taõhāmamatta¤ ca diņņhimamatta¤ ca. Katamaü taõhāmamattaü? Yāvatā taõhāsaükhātena sãmakataü mariyādikataü odhikataü pariyantikataü pariggahitaü mamāyitaü: idaü mamaü, etaü mamaü, ettakaü mamaü, ettāvatā mamaü, mama råpā saddā gandhā rasā phoņņhabbā, attharaõā, pāpuraõā, dāsidāsā ajeëakā kukkuņasåkarā hatthigavāssavaëavā khettam vatthu hira¤¤aü suvaõõaü gāmanigamarājadhāniyo raņņha¤ ca janapado ca koso ca koņņhāgāra¤ ca; kevalam pi mahāpaņhaviü taõhāvasena mamāyati, yāvatā aņņhasatataõhāvicaritaü; idaü taõhāmamattaü. Katamam diņņhimamattaü? Vãsativatthukā sakkāyadiņņhi, dasavatthukā micchādiņņhi, dasavatthukā antaggāhikā diņņhi; yā evaråpā diņņhi, diņņhigataü diņņhigahaõaü diņņhikantāro diņņhivisåkāyikaü diņņhivipphanditaü diņņhisaüyojanaü gāho paņiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaü titthāyatanaü, #<[page 050]># %<50 Aņņhakavaggo. [S.N. 777>% \<[... content straddling page break has been moved to the page above ...]>/ vipariyesagāho, viparittagāho, vippallāsagāho, micchāgāho, ayāthāvakasmiü yāthāvakan ti gāho, yāvatā dvāsaņņhi diņņhigatāni; idaü diņņhimamattaü. Mamāyite passatha phandamāne ti mamāyitavatthuacchedasaükino pi phandanti, acchijjante pi phandanti, acchinne pi phandanti, {mamāyitavatthuvipariõāmasampino} pi phandanti, vipariõāmante pi phandanti, vipariõate pi phandanti paphandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti: evaü phandamāne paphandamāne samphandamāne vipphandamāne vedhamāne pavedhamāne sampavedhamāne passatha dakkhatha oloketha nijjhāyatha upaparikkhathā ti, mamāyite passatha phandamāne. Macche va appodake khãõasote ti: yathā macchā appodake parittodake udakapariyādāne kākehi vā kulalehi vā balākehi vā paripātiyamānā ukkhipiyamānā khajjamānā phandanti paphandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti; evaü eva pajā mamāyitavatthuacchedasaükino pi phandanti, acchijjante pi phandanti, acchinne pi phandanti, mamāyitavatthuvipariõāmasaükino pi phandanti, vipariõāmante pi phandanti, vipariõate pi phandanti paphandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhantã ti, macche va appodake khãõasote. Etam pi disvā amamo careyyā ti etaü ādãnavaü disvā passitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā mamatteså ti, #<[page 051]># %% \<[... content straddling page break has been moved to the page above ...]>/ etam pi disvā amamo careyya. Mamattā ti dve mamattā: taõhāmamatta¤ ca diņņhimamatta¤ ca . . . pe . . . idaü taõhāmamattaü . . . pe . . . idaü diņņhimamattaü. Taõhāmamattam pahāya, diņņhimamattaü paņinissajjitvā, cakkhuü amamāyanto, sotaü amamāyanto, ghānaü amamāyanto, jivhaü amamāyanto, kāyaü amamāyanto, manaü amamāyanto, råpe sadde gandhe rase phoņņhabbe kulaü gaõaü āvāsaü lābhaü yasaü pasaüsaü sukhaü cãvaraü piõķapātaü senāsanaü gilānapaccayabhesajjaparikkhāraü kāmadhātuü råpadhātuü aråpadhātuü kāmabhavaü råpabhavaü aråpabhavaü sa¤¤ābhavaü asa¤¤ābhavaü nevasa¤¤ānāsa¤¤ābhavaü ekavokārabhavaü catuvokārabhavaü pa¤cavokārabhavaü atãtaü anāgataü paccuppannaü diņņhasutamutavi¤¤ātabbe dhamme amamāyanto aggaõhanto aparāmasanto anabhinivisanto, careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyā ti, etam pi disvā amamo careyya. Bhavesu āsattim akubbamāno ti. Bhaveså ti kāmabhave råpabhave aråpabhave. âsatti vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Bhavesu āsattim akubbamāno ti bhavesu āsattiü akubbamāno, chandaü pemaü rāgaü khantiü akubbamāno ajanayamāno asa¤janayamāno anibbattayamāno anabhinibbattayamāno ti, bhavesu āsattim akubbamāno. Ten' āha Bhagavā: Mamāyite passatha phandamāne macche va appodake khãõasote, etam pi disvā amamo careyya bhavesu āsattim akubbamāno ti. _________________________________ $$ #<[page 052]># %<52 Aņņhakavaggo. [S.N. 778>% Ubhosu antesu vineyya chandan ti. Antā ti phasso eko anto, phassasamudayo dutiyo anto. Atãto eko anto, anāgato dutiyo anto. Sukhā vedanā eko anto, dukkhā vedanā dutiyo anto. Nāmaü eko anto, råpaü dutiyo anto. Cha ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto. Sakkāyo eko anto, sakkāyasamudayo dutiyo anto ti. Chando ti yo kāmesu kāmacchando, kāmarāgo kāmanandi kāmataõhā kāmasneho kāmapariëāho kāmamucchā kāmajjhosānaü kāmogho kāmayogo kāmupādānaü kāmacchandanãvaraõaü. Ubhosu antesu vineyya chandan ti ubhosu antesu chandaü vineyya paņivineyya pajaheyya vinodeyya byantãkareyya anabhāvaü gameyyā ti, ubhosu antesu vineyya chandaü. Phassaü pari¤¤āya anānugiddho ti. Phasso ti cakkhusamphasso, sotasamphasso, ghānasamphasso jivhāsamphasso, kāyasamphasso, manosamphasso, adhivacanasamphasso, paņighasamphasso, sukhavedanãyo samphasso, dukkhavedanãyo samphasso, adukkha-m-asukhavedanãyo samphasso, kusalo phasso, akusalo phasso, abyākato phasso, kāmāvacaro phasso, råpāvacaro phasso, aråpāvacaro phasso, su¤¤ato phasso, animitto phasso, appaõihito phasso, lokiyo phasso, lokuttaro phasso, atãto phasso, anāgato phasso, paccuppanno phasso; yo evaråpo phasso phusanā samphusanā samphusitattaü; ayaü vuccati phasso. Phassaü pari¤¤āyā ti phassaü tãhi pari¤¤āhi parijānitvā ¤ātapari¤¤āya tãraõapari¤¤āya pahānapari¤¤āya. Katamā ¤ātapari¤¤ā? Phassaü jānāti: ayaü cakkhusamphasso, ayaü sotasamphasso, ayaü ghānasamphasso, ayaü jivhāsamphasso, ayaü kāyasamphasso, ayaü manosamphasso, ayaü adhivacanasamphasso, ayaü paņighasamphasso, ayaü sukhavedanãyo phasso, ayaü dukkhavedanãyo phasso, ayaü adukkha-m-asukhavedanãyo phasso, ayaü kusalo phasso, ayaü akusalo phasso, ayaü abyākato phasso, ayaü kāmāvacaro phasso, ayaü råpāvacaro phasso, #<[page 053]># %% ayaü aråpāvacaro phasso, ayaü su¤¤ato phasso, ayaü animitto phasso, ayaü appaõihito phasso, ayaü lokiyo phasso, ayaü lokuttaro phasso, ayaü atãto phasso, ayaü anāgato phasso, ayaü paccuppanno phasso ti jānāti passati; ayaü ¤ātapari¤¤ā. Katamā tãraõapari¤¤ā? Evaü ¤ātaü katvā phassaü tãreti, aniccato dukkhato rogato gaõķato sallato aghato ābādhato parato palokato ãtito upaddavato bhayato upasaggato calato pabhaīguto addhuvato atāõato aleõato asaraõato rittato tucchato su¤¤ato anattato ādãnavato vipariõāmadhammato asārakato aghamålato vadhakato vibhavato sāsavato saükhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraõadhammato sokaparidevadukkhadomanassupāyāsadhammato saükilesikadhammato samudayato atthaīgamato assādato ādãnavato nissaraõato tãreti; ayaü tãraõapari¤¤ā. Katamā pahānapari¤¤ā? Evaü tãrayitvā phasse chandarāgaü pajahati vinodeti byantãkaroti anabhāvaü gameti. Vuttaü h' etaü Bhagavatā: *Yo bhikkhave phassesu chandarāgo, taü pajahatha; evaü so phasso pahãno bhavissati ucchinnamålo tālāvatthukato anabhāvaīgato āyatiü anuppādadhammo ti; ayaü pahānapari¤¤ā. Phassaü pari¤¤āyā ti phassaü imāhi tãhi pari¤¤āhi parijānitvā. Anānugiddho ti. Gedho vuccati taõhā. Yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü; yass' eso gedho pahãno samucchinno våpasanto paņipassaddho abhabbuppattiko ¤āõagginā daķķho, so vuccati agiddho. So råpe agiddho, sadde agiddho, gandhe agiddho, rase agiddho, phoņņhabbe agiddho, kule gaõe āvāse lābhe yase pasaüsāya sukhe cãvare piõķapāte senāsane gilānapaccayabhesajjaparikkhāre, #<[page 054]># %<54 Aņņhakavaggo. [S.N. 778>% \<[... content straddling page break has been moved to the page above ...]>/ kāmadhātuyā råpadhātuyā aråpadhātuyā, kāmabhave råpabhave aråpabhave sa¤¤ābhave asa¤¤ābhave nevasa¤¤ānāsa¤¤ābhave ekavokārabhave catuvokārabhave pa¤cavokārabhave, atãte anāgate paccuppanne, diņņhasutamutavi¤¤ātabbesu dhammesu agiddho agadhito amucchito anajjhopanno vãtagedho vigatagedho cattagedho vantagedho muttagedho pahãnagedho paņinissaņņhagedho vãtarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahãnarāgo paņinissaņņharāgo nicchāto nibbuto sãtibhåto {sukhapaņisaüvedã} brahmabhåtena attanā viharatã ti, phassaü pari¤¤āya anānugiddho. Yad attagarahã tad akubbamāno ti. Yadan ti yaü. Attagarahã ti dvãhi kāraõehi attānaü garahati, katattā ca akatattā ca. Kathaü katattā ca akatattā ca attānaü garahati? Kataü me kāyaduccaritaü, akataü me kāyasucaritan ti attānaü garahati; kataü me vacãduccaritaü, akataü me vacãsucaritan ti attānaü garahati; kataü me manoduccaritaü, akataü me manosucaritan ti attānaü garahati; kato me pāõātipāto, akatā me pāõātipātā veramaõã ti attānaü garahati; kataü me adinnādānaü, akatā me adinnādānā veramaõã ti attānaü garahati; kato me kāmesu micchācāro, akatā me kāmesu micchācārā veramaõã ti attānaü garahati; kato me musāvādo, akatā me musāvādā veramaõã ti attānaü garahati; katā me pisuõā vācā, akatā me pisuõāya vācāya veramaõã ti attānaü garahati; katā me pharusā vācā, akatā me pharusāya vācāya veramaõã ti attānaü garahati; kato me samphappalāpo, akatā me samphappalāpā veramaõã ti attānaü garahati; katā me abhijjhā, akatā me anabhijjhā ti attānaü garahati; kato me byāpādo, akato me abyābhijjhā ti attānaü garahati; katā me micchādiņņhi, akatā me sammādiņņhã ti attānaü garahati; evaü katattā ca akatattā ca attānaü garahati. Athavā, sãlesu 'mhi na paripårakārã ti attānaü garahati; #<[page 055]># %% indriyesu 'mhi aguttadvāro ti attānaü garahati; bhojane amatta¤¤u 'mhã ti attānaü garahati; jāgariyaü ananuyutto 'mhã ti attānaü garahati; na satisampaja¤¤ena samannāgato 'mhã ti attānaü garahati; abhāvitā me cattāro satipaņņhānā ti attānaü garahati; abhāvitā me cattāro sammappadhānā ti attānaü garahati; abhāvitā me cattāro iddhipādā ti attānaü garahati; abhāvitāni me pa¤c' indriyānã ti attānaü garahati; abhāvitāni me pa¤ca balānã ti attānaü garahati; abhāvitā me satta bojjhaīgā ti attānaü garahati; abhāvito me ariyo aņņhaīgiko maggo ti attānaü garahati; dukkhaü me apari¤¤ātan ti attānaü garahati; samudayo me appahãno ti attānaü garahati; maggo me abhāvito ti attānaü garahati; nirodho me asacchikato ti attānaü garahati; evaü katattā ca akatattā ca attānaü garahati. Evaü attagarahitaü kammaü akubbamāno ajanayamāno asa¤janayamāno anibbattayamāno anabhinibbattayamāno ti, yad attagarahã tad akubbamāno. Na limpatã diņņhasutesu dhãro ti. Lepā ti dve lepā: taõhālepo ca diņņhilepo ca . . . pe . . . ayaü taõhālepo . . . pe . . . ayaü diņņhilepo. Dhãro ti dhãro paõķito pa¤¤avā buddhimā ¤āõã vibhāvã medhāvã. Dhãro taõhālepaü pahāya, diņņhilepaü paņinissajjitvā, diņņhe na limpati, sute na limpati, mute na limpati, vi¤¤āte na limpati na saülimpati na upalimpati, alitto asaülitto anupalitto nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā viharatã ti, na limpati diņņhasutesu dhãro. Ten' āha Bhagavā: Ubhosu antesu vineyya chandaü phassaü pari¤¤āya anānugiddho, yad attagarahã, tad akubbamāno na limpatã diņņhasutesu dhãro ti. _________________________________ #<[page 056]># %<56 Aņņhakavaggo. [S.N. 779>% $$ Sa¤¤aü pari¤¤ā vitareyya oghan ti. Sa¤¤ā ti kāmasa¤¤ā byāpādasa¤¤ā vihiüsāsa¤¤ā, nekkhammasa¤¤ā abyāpādasa¤¤ā avihiüsāsa¤¤ā, råpasa¤¤ā saddasa¤¤ā gandhasa¤¤ā rasasa¤¤ā phoņņhabbasa¤¤ā dhammasa¤¤ā; yā evaråpā sa¤¤ā sa¤jānanā sa¤jānitattaü ayaü vuccati sa¤¤ā. Sa¤¤aü pari¤¤ā ti sa¤¤aü tãhi pari¤¤āhi parijānitvā ¤ātapari¤¤āya tãraõapari¤¤āya pahānapari¤¤āya. Katamā ¤ātapari¤¤ā? Sa¤¤aü jānāti: ayaü kāmasa¤¤ā, ayaü byāpādasa¤¤ā, ayaü vihiüsāsa¤¤ā, ayaü nekkhammasa¤¤ā, ayaü abyāpādasa¤¤ā, ayaü avihiüsāsa¤¤ā, ayaü råpasa¤¤ā, ayaü saddasa¤¤ā, ayaü gandhasa¤¤ā, ayaü rasasa¤¤ā, ayaü phoņņhabbasa¤¤ā, ayaü dhammasa¤¤ā ti jānāti passati; ayaü ¤ātapari¤¤ā. Katamā tãraõapari¤¤ā? Evaü ¤ātaü katvā sa¤¤aü tãreti, aniccato dukkhato rogato gaõķato sallato aghato ābādhato parato palokato ãtito upaddavato bhayato upasaggato calato pabhaīguto . . . pe . . . samudayato aņņhaīgamato assādato ādãnavato nissaraõato tãreti; ayaü tãraõapari¤¤ā. Katamā pahānapari¤¤ā? Evaü tãretvā sa¤¤āya chandarāgaü pajahati vinodeti byantãkaroti anabhāvaü gameti. Vuttaü h' etaü Bhagavatā: *Yo bhikkhave sa¤¤āya chandarāgo, taü pajahatha; evaü sā sa¤¤ā pahãnā bhavissati ucchinnamålā tālāvatthukatā anabhāvaīgatā āyatiü anuppādadhammā ti; ayaü pahānapari¤¤ā. Sa¤¤aü pari¤¤ā ti sa¤¤aü imāhi tãhi pari¤¤āhi parijānitvā. #<[page 057]># %% Vitareyya oghan ti kāmoghaü bhavoghaü diņņhoghaü avijjoghaü vitareyya uttareyya patareyya samatikkameyya vãtivatteyyā ti, sa¤¤aü pari¤¤ā vitareyya oghaü. Pariggahesu muni nopalitto ti. Pariggahā ti dve pariggahā, taõhāpariggaho ca diņņhipariggaho ca . . . pe . . . ayaü taõhāpariggaho . . . pe . . . ayaü diņņhipariggaho. Munã ti. Monaü vuccati ¤āõaü, yā pa¤¤ā pajānanā . . . pe . . . amoho dhammavicayo sammādiņņhi; tena ¤āõena samannāgato muni monappatto ti. Tãõi moneyyāni, kāyamoneyyaü vacãmoneyyaü manomoneyyaü. Katamaü kāyamoneyyaü? Tividhānaü kāyaduccaritānaü pahānaü, kāyamoneyyaü. Tividhaü kāyasucaritaü, kāyamoneyyaü. Kāyārammaõaü ¤āõaü, kāyamoneyyaü. Kāyapari¤¤ā, kāyamoneyyaü. Pari¤¤āsahagato maggo, kāyamoneyyaü. Kāye chandarāgassa pahānaü, kāyamoneyyaü. Kāyasaükhāranirodho catutthajjhānasamāpatti, kāyamoneyyaü; idaü kāyamoneyyaü. Katamaü vacãmoneyyaü? Catubbidhānaü vacãduccaritānaü pahānaü, vacãmoneyyaü. Catubbidhaü vacãsucaritaü, vacãmoneyyaü. Vācārammaõaü ¤āõaü, vacãmoneyyaü. Vācāpari¤¤ā, vacãmoneyyaü. Pari¤¤āsahagato maggo, vacãmoneyyaü. Vācāya chandarāgassa pahānaü, vacãmoneyyaü. Vacãsaükhāranirodho dutiyajjhānasamāpatti, vacãmoneyyaü; idaü vacãmoneyyaü. Katamaü manomoneyyaü? Tividhānaü manoduccaritānaü pahānaü, manomoneyyaü. Tividhaü manosucaritaü, manomoneyyaü. Cittārammaõaü ¤āõaü, manomoneyyaü. Cittapari¤¤ā, manomoneyyaü. Pari¤¤āsahagato maggo, manomoneyyam. Cittacchandarāgassa pahānaü, manomoneyyaü. Cittasaükhāranirodho sa¤¤āvedayitanirodhasamāpatti, #<[page 058]># %<58 Aņņhakavaggo. [S.N. 779>% \<[... content straddling page break has been moved to the page above ...]>/ manomoneyyaü; idaü manomoneyyaü. *Kāyamuniü vācāmuniü manomunim anāsavaü muniü moneyyasampannaü āhu sabbapahāyinaü. Kāyamuniü vācāmuniü manomunim anāsavaü muniü moneyyasampannaü āhu ninhātapāpakan ti. Imehi tãhi moneyyehi dhammehi samannāgatā cha munayo, āgāramunayo anāgāramunayo sekhamunayo asekhamunayo paccekamunayo munimunayo. Katame āgāramunayo? Ye te āgārikā diņņhapadā vi¤¤ātasāsanā ime āgāramunayo. Katame anāgāramunayo? Ye te pabbajitā diņņhapadā vi¤¤ātasāsanā, ime anāgāramunayo. Satta sekhā sekhamunayo. Arahanto asekhamunayo. Paccekabuddhā paccekamunayo. Munimunayo vuccanti tathāgatā arahanto sammāsambuddhā. Na monena muni hoti måëharåpo aviddasu, yo ca tulaü va paggayha varam ādāya paõķito. Pāpāni parivajjeti, sa muni, tena so muni; yo munāti ubho loke, muni tena pavuccati. Asata¤ ca sata¤ ca ¤atvā dhammaü ajjhattaü bahiddhā ca sabbaloke devamanussehi påjito, yo so saīgajālam aticca so muni. Lepā ti dve lepā, taõhālepo ca diņņhilepo ca . . . pe . . . ayaü tanhālepo . . . pe . . . ayaü diņņhilepo. Muni taõhālepaü pahāya diņņhilepaü paņinissajjitvā pariggahesu na limpati na saülimpati na upalimpati, #<[page 059]># %% \<[... content straddling page break has been moved to the page above ...]>/ alitto asaülitto anupalitto nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā viharatã ti, pariggahesu muni nopalitto. Abbåëhasallo caraü appamatto ti. Sallan ti satta sallāni, rāgasallaü dosasallaü mohasallaü mānasallaü diņņhisallaü sokasallaü kathaükathāsallaü. Yass' etāni sallāni pahãnāni samucchinnāni våpasantāni paņipassaddhāni abhabbuppattikāni ¤āõagginā daķķhāni, so vuccati abbåëhasallo abbåëhitasallo pahatasallo uddhaņasallo samuddhaņasallo uppāņitasallo samuppāņitasallo cattasallo vantasallo muttasallo pahãnasallo paņinissaņņhasallo, nicchāto nibbuto sãtibhåto {sukhapaņisaüvedã} brahmabhåtena attanā viharatã ti abbåëhasallo. Caran ti caranto viharanto iriyanto vattento pālento yapento yāpento. Appamatto ti sakkaccakārã sātaccakārã aņņhitakārã anolãnavuttiko anikkhittacchando anikkhittadhuro kusalesu dhammesu. Kathāhaü aparipåraü vā sãlakkhandhaü paripåreyyaü, paripåraü vā sãlakkhandhaü tattha tattha pa¤¤āya anuggaõheyyan? ti, yo tattha chando ca vāyāmo ca ussāho ca ussoëhã ca appaņivāõã ca satisampaja¤¤a¤ ca ātappaü padhānaü adhiņņhānaü anuyogo appamādo kusalesu dhammesu. Kathāhaü aparipåraü vā samādhikkhandhaü paripåreyyaü paripåraü vā samādhikkhandhaü tattha tattha pa¤¤āya anuggaõheyyan? ti . . . pe . . . kusalesu dhammesu. Kathāhaü aparipåraü vā pa¤¤ākkhandhaü vimuttikkhandhaü vimutti¤āõadassanakkhandhaü paripåreyyaü paripåraü vā vimutti¤āõadassanakkhandhaü tattha tattha pa¤¤āya anuggaõheyyan? #<[page 060]># %<60 Aņņhakavaggo. [S.N. 779>% \<[... content straddling page break has been moved to the page above ...]>/ ti, yo tattha chando ca vāyāmo ca ussāho ca ussoëhã ca appaņivānã ca satisampaja¤¤a¤ ca ātappaü padhānaü adhiņņhānaü anuyogo appamādo kusalesu dhammesu. Kathāhaü apari¤¤ātaü vā dukkhaü parijāneyyaü, appahãne vā kilese pajaheyyaü, abhāvitaü vā maggaü bhāveyyaü, asacchikataü vā nirodhaü sacchikareyyan? ti, yo tattha chando ca vāyāmo ca ussāho ca ussoëhã ca appaņivāõã ca satisampaja¤¤a¤ ca ātappaü padhānaü adhiņņhānaü anuyogo appamādo kusalesu dhammeså ti, abbåëhasallo caraü appamatto. Nāsiüsati lokam imaü para¤ cā ti imaü lokaü nāsiüsati sakattabhāvaü, paraü lokaü nāsiüsati parattabhāvaü. Imaü lokaü nāsiüsati sakaråpavedanāsa¤¤āsaükhāravi¤¤āõaü, paraü lokaü nāsiüsati pararåpavedanāsa¤¤āsaükhāravi¤¤āõaü. Imaü lokaü nāsiüsati cha ajjhattikāni āyatanāni, paraü lokaü nāsiüsati cha bāhirāni āyatānani. Imaü lokaü nāsiüsati manussalokaü, paraü lokaü nāsiüsati devalokaü. Imaü lokaü nāsiüsati kāmadhātum, paraü lokaü nāsiüsati råpadhātuü aråpadhātuü. Imaü lokaü nāsiüsati kāmadhātuü råpadhātuü, paraü lokaü nāsiüsati aråpadhātuü. Punāgatiü vā upapattiü vā paņisandhiü vā bhavaü vā saüsāraü vā vaņņaü vā nāsiüsati na icchati na sādiyati na pattheti na piheti nābhijappatã ti, nāsiüsati lokaü imaü para¤ ca. Ten' āha Bhagavā: #<[page 061]># %% Sa¤¤aü pari¤¤ā vitareyya oghaü pariggahesu muni nopalitto abbåëhasallo caraü appamatto nāsiüsati lokaü imaü para¤ cā ti. DUTIYO GUHAōōHAKASUTTANIDDESO NIōōHITO. #<[page 062]># %< 62>% III. TATIYO DUōōHAōōHAKASUTTANIDDESO. $$ Vadanti ve duņņhamanā pi eke ti. Te titthiyā duņņhamanā paduņņhamanā viruddhamanā paņiviruddhamanā āhatamanā paccāhatamanā āghāņitamanā paccāghāņitamanā vadanti upavadanti Bhagavanta¤ ca bhikkhusaügha¤ ca abhåtenā ti, vadanti ve duņņhamanā pi eke. A¤¤e pi ve saccamanā vadantã ti. Ye tesaü titthiyānaü saddahantā okappentā adhimuccantā saccamanā saccasa¤¤ino bhåtamanā bhåtasa¤¤ino tathamanā tathasa¤¤ino yāthāvamanā yāthāvasa¤¤ino aviparittamanā aviparittasa¤¤ino vadanti upavadanti Bhagavanta¤ ca bhikkhusaügha¤ ca abhåtenā ti, a¤¤e pi ve saccamanā vadanti. Vāda¤ ca jātaü muni no upetã ti. So vādo jāto hoti sa¤jāto nibbatto abhinibbatto pātubhåto, parato ghoso akkoso upavādo Bhagavato ca bhikkhusaüghassa ca abhåtenā ti, vāda¤ ca jātaü muni no upetã ti. Munã* ti. Monaü vuccati ¤āõaü, yā pa¤¤ā pajānanā . . . pe . . . amoho dhammavicayo sammādiņņhi; tena ¤āõena samannāgato muni monappatto #<[page 063]># %% \<[... content straddling page break has been moved to the page above ...]>/ . . . pe . . . saīgajālam aticca so munã ti. Yo vādaü upeti so dvãhi kāraõehi vādaü upeti. Kārako kārakatāya vādaü upeti; atha vā vuccamāno upavadiyamāno kuppati byāpajjati patiņņhiyati, kopa¤ ca dosa¤ ca appaccaya¤ ca pātukaroti akārako 'mhã ti yo vādaü upeti so imehi dvãhi kāraõehi vādaü upeti. Muni dvãhi kāraõehi vādaü na upeti. Akārako akārakatāya vādaü na upeti; athavā vuccamāno upavadiyamāno na kuppati na byāpajjati na patiņņhiyati na kopa¤ ca dosa¤ ca appaccaya¤ ca pātukaroti akārako 'mhã ti muni imehi dvãhi kāraõehi vādaü na upeti na upagacchati na gaõhāti na parāmasati na abhinivisatã ti, vāda¤ ca jātaü muni no upeti. Tasmā munã n' atthi khilo kuhi¤cã ti. Tasmā ti tasmā taükāraõā taühetu tappaccayā taünidānā munino ahatacittatā khilajātatā pi n' atthi; pa¤ca pi cetokhilā n' atthi; tayo pi khilā n' atthi; rāgakhilo dosakhilo mohakhilo n' atthi na santi na saüvijjati n' upalabbhati, pahãno samucchinno våpasanto paņipassaddho abhabbuppattiko ¤āõagginā daķķho. Kuhi¤cã ti kuhi¤ci kimhici katthaci ajjhattaü vā bahiddhā vā ajjhattabahiddhā vā ti, tasmā munã n' atthi khilo kuhi¤ci. Ten' āha Bhagavā: Vadanti ve duņņhamanā pi eke, a¤¤e pi ve saccamanā vadanti, vāda¤ ca jātaü muni no upeti, tasma munã n' atthi khilo kuhi¤cã ti. _________________________________ $$ #<[page 064]># %<64 Aņņhakavaggo. [S.N. 781>% Sakaü hi diņņhiü katham accayeyyā? ti. Ye te titthiyā Sundariü* paribbājikaü hantvā, samaõānaü sakyaputtiyānaü avaõõaü pakāsayitvā, evaü etaü lābhaü yasaü sakkārasammānaü paccāharissāmā ti evaüdiņņhikā evaükhantikā evaürucikā evaüladdhikā evamajjhasayā evamadhippāyā, te nāsakkhiüsu sakaü diņņhiü sakaü khantiü sakaü ruciü sakaü laddhiü sakaü ajjhāsayaü sakaü adhippāyaü atikkamituü. Atha kho sv eva ayaso te paccāgato ti, evam pi sakaü hi diņņhiü katham accayeyya? Athavā sassato loko, idam eva saccaü, mogham a¤¤an ti yo so evaüvādo, so sakaü diņņhiü sakaü khantiü sakaü ruciü sakaü laddhiü sakaü ajjhāsayaü sakaü adhippāyaü kathaü accayeyya atikkameyya samatikkameyya vãtivatteyya? Taü kissa hetu? Tassa sā diņņhi tathā samattā samādiõõā gahitā parāmaņņhā abhiniviņņhā ajjhositā adhimuttā ti, evam pi sakam hi diņņhiü katham accayeyya? Asassato loko, antavā loko, anantavā loko, taü jãvaü taü sarãraü, a¤¤aü jãvaü a¤¤aü sarãraü, hoti tathāgato param maraõā, na hoti tathāgato param maraõā, hoti ca na ca hoti tathāgato param maraõā, n' eva hoti na na hoti tathāgato param maraõā, idam eva saccaü, mogham a¤¤an ti yo so evaüvādo, so sakaü diņņhiü sakaü khantiü sakaü ruciü sakaü laddhiü sakaü ajjhāsayaü sakaü adhippāyaü kathaü accayeyya atikkameyya samatikkameyya vãtivatteyya? Taü kissa hetu? Tassa sā diņņhi tathā samattā samādiõõā gahitā parāmaņņhā abhiniviņņhā ajjhositā adhimuttā ti, evam pi sakaü hi diņņhiü katham accayeyya? Chandānunãto ruciyā niviņņho ti. Chandānunãto ti sakāya diņņhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saühariyati. Yathā hatthiyānena vā rathayānena vā assayānena vā goyānena vā ajayānena vā meõķakayānena vā oņņhayānena vā kharayānena vā yāyati niyyati vuyhati saühariyati; #<[page 065]># %% \<[... content straddling page break has been moved to the page above ...]>/ evam eva sakāya diņņhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saühariyatã ti, chandānunãto. Ruciyā niviņņho ti sakāya diņņhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā niviņņho patiņņhito allãno upāgato ajjhosito adhimutto ti, chandānunãto ruciyā niviņņho. Sayaü samattāni pakubbamāno ti sayaü samattaü karoti, paripuõõaü karoti, anomaü karoti, aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaraü karoti; ayaü satthā sabba¤¤å ti sayaü samattaü karoti, paripuõõaü karoti, anomaü karoti, aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaraü karoti; ayaü dhammo svākkhāto, ayaü gaõo supaņipanno, ayaü diņņhi bhaddikā, ayaü paņipadā supa¤¤attā, ayaü maggo niyyāniko ti sayaü samattaü karoti, paripuõõaü karoti, anomaü karoti, aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaraü karoti janeti sa¤janeti nibbatteti abhinibbattetã ti, sayaü samattāni pakubbamāno. Yathā hi jāneyya tathā vadeyyā ti yathā jāneyya tathā vadeyya katheyya bhaõeyya dãpeyya vohareyya. Sassato loko, idaü eva saccaü, moghaü a¤¤an ti yathā jāneyya tathā vadeyya katheyya bhaneyya dãpeyya vohareyya. Asassato loko . . . pe . . . n' eva hoti na na hoti tathāgato paraü maraõā, idam eva saccaü, mogham a¤¤an ti yathā jāneyya tathā vadeyya katheyya bhaõeyya dãpeyya vohareyyā ti, yathā hi jāneyya tathā vadeyya. Ten' āha Bhagavā: #<[page 066]># %<66 Aņņhakavaggo. [S.N. 782>% Sakaü hi ditthiü kathaü accayeyya chandānunãto ruciyā niviņņho? sayaü samattāni pakubbamāno, yathā hi jāneyya tathā vadeyyā ti. _________________________________ $$ Yo attano sãlavatāni jantå ti. Yo ti yo yādiso yathāyutto yathāvihito yathāpakāro yanthānappatto yaüdhammasamannāgato khattiyo vā brāhmaõo vā vesso vā suddo vā gahaņņho vā pabbajito vā devo vā manusso vā. Sãlavatānã ti. Atthi sãla¤ c' eva vatta¤ ca, atthi vattaü na sãlaü. Katamaü sãla¤ c' eva vatta¤ ca? Idha bhikkhu sãlavā hoti, pātimokkhasaüvarasaüvuto viharati ācāragocarasampanno, aõumattesu vajjesu bhayadassāvã samādāya sikkhati sikkhāpadesu; yo tattha saüyamo saüvaro avãtikkamo, idaü sãlaü; yaü samādānaü, taü vattaü; saüvaratthena sãlaü, samādānatthena vattaü; idaü vuccati sãla¤ c' eva vatta¤ ca. Katamaü vattaü na sãlaü? Aņņha dhåtaīgāni, āra¤¤ikaīgaü piõķapātikaīgaü paüsukålikaīgaü tecãvarikaīgaü sapadānacārikaīgaü khalupacchābhattikaīgaü nesajjikaīgaü yathāsanthatikaīgaü; idaü vuccati vattaü na sãlaü. Viriyasamādānam pi vuccati vattaü na sãlaü: Kāmaü taco ca nhārå ca aņņhi ca avasussatu, sarãre upasussatu maüsalohitaü, yan taü purisathāmena purisabalena purisaviriyena purisaparakkamena pattabbaü, #<[page 067]># %% \<[... content straddling page break has been moved to the page above ...]>/ na taü apāpuõitvā viriyassa saõņhānaü bhavissatã ti cittaü paggaõhāti padahati; evaråpaü viriyasamādānaü vuccati vattaü na sãlaü. Na tāvāhaü imaü pallaīkaü bhindissāmi yāva me anupādāya āsavehi cittaü vimuccissatã ti cittaü paggaõhāti padahati; evaråpam pi viriyasamādānaü vuccati vattaü na sãlaü. *Nāssissaü, na pivissāmi, vihārato na nikkhamiü, na pi passaü nipātessaü taõhāsalle anåhate ti cittaü paggaõhāti padahati; evaråpam pi viriyasamādānaü vuccati vattaü na sãlaü. Na tāvāhaü imamhā āsanā vuņņhahissāmi, caīkamā orohissāmi, vihārā nikkhamissāmi, aķķhayogā nikkhamissāmi, pāsādā nikkhamissāmi, hammiyā nikkhamissāmi, guhāya nikkhamissāmi leõā nikkhamissāmi, kuņiyā nikkhamissāmi, kåņāgārā nikkhamissāmi, aņņā nikkhamissāmi, māëā nikkhamissāmi, uddhaõhā nikkhamissāmi, upaņņhānasālāya nikkhamissāmi, maõķapā nikkhamissāmi, rukkhamålā nikkhamissāmi yāva me anupādāya āsavehi cittaü vimuccissatã ti cittaü paggaõhāti padahati; evaråpam pi viriyasamādānaü vuccati vattaü na sãlaü. Imasmi¤ ¤eva pubbaõhasamayaü ariyadhammaü āharissāmi samāharissāmi adhigacchissāmi phusayissāmi sacchikarissāmi ti cittaü paggaõhāti padahati; evaråpam pi viriyasamādānaü vuccati vattaü na sãlaü. Imasmi¤ ¤eva majjhantikasamayaü sāyaõhasamayam purebhattaü pacchābhattaü purimayāmaü majjhimayāmaü pacchimayāmaü kāëe juõhe vasse hemante gimhe, purime vayokhandhe, majjhime vayokhandhe, pacchime vayokhandhe ariyadhammaü āharissāmi samāharissāmi adhigacchissāmi phusayissāmi sacchikarissāmã ti cittaü paggaõhāti padahati; #<[page 068]># %<68 Aņņhakavaggo. [S.N. 782>% \<[... content straddling page break has been moved to the page above ...]>/ evaråpam pi viriyasamādānaü vuccati vattaü na sãlaü. Jantå ti satto naro māõavo poso puggalo jãvo jagå jantu indagå manujo ti, yo attano sãlavatāni jantu. Anānupuņņho ca paresa pāvā ti. Paresan ti paresaü khattiyānaü brāhmaõānaü vessānaü suddānaü gahaņņhānaü pabbajitānaü devānaü manussānaü. Anānupuņņho ti apuņņho apucchito anāyācito anajjhesito appasadito. Pāvā ti attano sãlaü vā vattaü vā sãlavattaü vā pāvadati. Aham asmi sãlasampanno ti vā, vattasampanno ti vā, sãlavattasampanno ti vā, jātiyā vā gottena vā kolaputtikena vā vaõõapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaņņhānena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā, uccākulā pabbajito ti vā, mahākulā pabbajito ti vā, mahābhogakulā pabbajito ti vā, uëārabhogakulā pabbajito ti vā, ¤āto yasassã sagahaņņhapabbajitānan ti vā, lābhi 'mhi cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti vā, suttantiko ti vā, vinayadharo ti vā, dhammakathiko ti va, āra¤¤iko ti vā, piõķapātiko ti vā, paüsukåliko ti vā, tecãvariko ti vā, sapadānacāriko ti vā, khalupacchābhattiko ti vā, nesajjiko ti va, yathāsanthatiko ti vā, paņhamassa jhānassa lābhã ti vā, dutiyassa jhānassa lābhã ti vā, tatiyassa jhānassa lābhã ti vā, catutthassa jhānassa lābhã ti vā, ākāsāna¤cāyatanasamāpattiyā lābhã ti vā, vi¤¤āõa¤cāyatanasamāpattiyā lābhã ti vā, āki¤ca¤¤āyatanasamāpattiyā lābhã ti vā, nevasa¤¤ānāsa¤¤āyatanasamāpattiyā lābhã ti vā pāvadati katheti bhaõati dãpayati voharatã, ti anānupuņņho ca paresa pāvā. #<[page 069]># %% Anariyadhammaü kusalā tam āhå ti. Kusalā ti ye te khandhakusalā dhātukusalā āyatanakusalā paņiccasamuppādakusalā satipaņņhānakusalā sammappadhānakusalā iddhippādakusalā indriyakusalā balakusalā bojjhaīgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā evam āhaüsu: Anariyānaü eso dhammo, n' eso dhammo ariyānaü; bālānaü eso dhammo, n' eso dhammo paõķitānaü; asappurisānaü eso dhammo, n' eso dhammo sappurisānan ti evam āhaüsu evaü kathenti evaü bhaõanti evaü dãpayanti evaü voharantã ti, anariyadhammaü kusalā tam āhu. Yo ātumānaü sayam eva pāvā ti. âtumā vuccati attā. Sayam eva pāvā ti sayam eva attānaü {pāvadati}: aham asmi sãlasampanno ti vā, vattasampanno ti vā, sãlavattasampanno ti vā, jātiyā vā gottena vā kolaputtikena vā vaõõapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaņņhānena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā, uccākulā pabbajito ti vā, mahākulā pabbajito ti vā, mahābhogakulā pabbajito ti vā, uëārabhogakulā pabbajito ti vā, ¤āto yasassã sagahaņņhapabbajitānan ti vā, lābhi 'mhi cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti vā, suttantiko ti vā, vinayadharo ti vā, dhammakathiko ti vā, āra¤¤iko ti vā, piõķapātiko ti vā, paüsukåliko ti vā, tecãvariko ti vā, sapadānacāriko ti vā, khalupacchābhattiko ti vā, nesajjiko ti vā, yathāsanthatiko ti vā, paņhamassa jhānassa lābhã ti vā, dutiyassa jhānassa lābhã ti vā, tatiyassa jhānassa lābhã ti vā, catutthassa jhānassa lābhã ti vā, ākāsāna¤cāyatanasamāpattiyā lābhã ti vā, vi¤¤āõa¤cāyatanasamāpattiyā lābhã ti vā, āki¤ca¤¤āyatanasamāpattiyā lābhã ti vā, #<[page 070]># %<70 Aņņhakavaggo. [S.N. 782>% \<[... content straddling page break has been moved to the page above ...]>/ nevasa¤¤ānāsa¤¤āyatanasamāpattiyā lābhã ti vā pāvadati katheti bhaõati dãpayati voharatã ti, yo ātumānaü sayam eva pāvā. Ten' āha Bhagavā: Yo attano sãlavatāni jantu anānupuņņho ca paresa pāvā, anariyadhammaü kusalā tam āhu, yo ātumānaü sayam eva pāvā ti. _________________________________ $$ Santo ca bhikkhu abhinibbutatto ti. Santo ti rāgassa santattā santo, dosassa santattā santo, mohassa santattā santo, kodhassa upanāhassa makkhassa paëāsassa issāya macchariyassa māyāya sāņheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaü sabbaduccaritānam sabbadarathānaü sabbapariëāhānaü sabbasantāpānaü sabbākusalābhisaükhārānaü santattā samitattā våpasamitattā vijjhātattā nibbutattā vigatattā paņipassaddhattā santo våpasanto nibbuto paņipassaddho ti, santo. Bhikkhå ti sattannaü dhammānaü bhinnattā bhikkhu; sakkāyadiņņhi bhinnā hoti, vicikicchā bhinnā hoti, sãlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti; bhinn' assa honti pāpakā akusalā dhammā saükilesikā ponobbhavikā sadarā dukkhavipākā āyatiü jātijarāmaraõãyā. #<[page 071]># %% *Pajjena katena attanā, Sabhiyā ti Bhagavā, parinibbānagato vitiõõakaükho vibhava¤ ca bhava¤ ca vippahāya vusitavā khãõapunabbhavo ti. Santo ca bhikkhu abhinibbutatto ti. Rāgassa nibbāpitattā dosassa nibbāpitattā mohassa nibbāpitattā abhinibbutatto, kodhassa upanāhassa makkhassa paëāsassa issāya macchariyassa māyāya sāņheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaü sabbaduccaritānaü sabbadarathānaü sabbapariëāhānaü sabbasantāpānaü sabbākusalābhisaükhārānaü nibbāpitattā abhinibbutatto ti, santo ca bhikkhu abhinibbutatto. Iti 'han ti sãlesu akatthamāno ti. Iti 'han ti padasandhi padasaüsaggo padapāripåri akkharasamavāyo bya¤janasiliņņhatā padānupubbatā-m-etaü, iti 'han ti. Sãlesu akatthamāno ti. idh' ekacco katthã hoti vikatthã; so katthati vikatthati aham asmi sãlasampanno ti vā vattasampanno ti vā sãlavattasampanno ti vā, jātiyā vā gottena vā kolaputtikena vā vaõõapokkharatāya vā . . . pe . . . n' evasa¤¤ānāsa¤¤āyatanasamāpattiyā lābhã ti vā katthati vikatthati. Evaü na katthati na vikatthati, katthanā ārato virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā viharati ti, iti 'han ti sãlesu akatthamāno. Tam ariyadhammaü kusalā vadantã ti. Kusalā ti ye te khandhakusalā dhātukusalā āyatanakusalā paņiccasamuppādakusalā satipaņņhānakusalā sammappadhānakusalā iddhippādakusalā indriyakusalā balakusalā bojjhaīgakusalā maggakusalā phalakusalā nibbānakusalā, #<[page 072]># %<72 Aņņhakavaggo. [S.N. 783>% \<[... content straddling page break has been moved to the page above ...]>/ te kusalā evaü vadanti. Ariyānaü eso dhammo, n' eso dhammo anariyānaü; paõķitānaü eso dhammo, n' eso dhammo bālānaü; sappurisānaü eso dhammo, n' eso dhammo asappurisānan ti, evaü vadanti evaü kathenti evaü bhaõanti evaü dãpayanti evaü voharantã ti, tam ariyadhammaü kusalā vadanti. Yass' ussadā n' atthi kuhi¤ci loke ti. Yassā ti arahato khãõāsavassa. Ussadā ti satt' ussadā, rāgussado dosussado mohussado mānussado diņņhussado kilesussado kammussado. Yass' ime ussadā n' atthi na santi na saüvijjanti n' upalabbhanti, pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā. Kuhi¤cã ti kuhi¤ci kimhici katthaci ajjhattaü vā bahiddhā vā ajjhattabahiddhā vā. Loke ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke ti, yass' ussadā n' atthi kuhi¤ci loke. Ten' āha Bhagavā: Santo ca bhikkhu abhinibbutatto iti 'han ti sãlesu akatthamāno tam ariyadhammaü kusalā vadanti, yass' ussadā n' atthi kuhi¤ci loke ti. _________________________________ $$ Pakappitā saükhatā yassa dhammā ti. Pakappanā ti dve pakappanā, taõhāpakappanā ca diņņhipakappanā ca . . . pe . . . ayaü taõhāpakappanā . . . pe . . . ayaü diņņhipakappanā. Saükhatā ti saükhatā visaükhatā abhisaükhatā saõņhapitā ti pi saükhatā; #<[page 073]># %% \<[... content straddling page break has been moved to the page above ...]>/ athavā aniccā saükhatā paņiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā ti pi saükhatā. Yassā ti diņņhigatikassa. Dhammā vuccanti dvāsaņņhi diņņhigatānã ti, pakappitā saükhatā yassa dhammā. Purakkhatā santi avãvadātā ti. Purekkhārā ti dve purekkhārā, taõhāpurekkhāro ca diņņhipurekkhāro ca . . . . . . pe . . . ayaü taõhāpurekkhāro . . . pe . . . ayaü diņņhipurekkhāro. Tassa taõhāpurekkhāro appahãno, diņņhipurekkhāro appaņinissaņņho, tassa taõhāpurekkhārassa appahãnattā, tassa diņņhipurekkhārassa appaņinissaņņhattā, so taõhaü vā diņņhiü vā purato katvā carati, taõhādhajo taõhāketu taõhādhipateyyo diņņhidhajo diņņhiketu diņņhādhipateyyo taõhāya vā diņņhiyā vā parivārito caratã ti, purakkhatā. Santã ti santi saüvijjanti upalabbhanti. Avãvadātā ti avãvadātā avodātā aparisuddhā saükiliņņhā saükilesikā ti, purekkhatā santi avãvadātā Yad attani passati ānisaüsan ti. Yad attanã ti yaü attani. Attā vuccati diņņhigataü; attano diņņhiyā dve ānisaüse passati, {diņņhadhammika¤} ca ānisaüsaü samparāyika¤ ca ānisaüsaü. Katamo diņņhiyā {diņņhadhammiko} ānisaüso? Yaüdiņņhiko satthā hoti, taüdiņņhikā sāvakā honti; taüdiņņhikaü satthāraü sāvakā sakkaronti garukaronti mānenti påjenti apacitiü karonti; labhanti ca tatonidānaü cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhāraü. Ayaü diņņhiyā diņņhadhammiko ānisaüso. Katamo diņņhiyā samparāyiko ānisaüso? Ayaü diņņhi alaü nāgattāya vā supaõõattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā. Ayaü diņņhi alaü suddhiyā visuddhiyā parisuddhiyā muttiyā vimuttiyā parimuttiyā; #<[page 074]># %<74 Aņņhakavaggo. [S.N. 784>% \<[... content straddling page break has been moved to the page above ...]>/ imāya diņņhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti, imāya diņņhiyā sujjhissāmi visujjhissāmi parisujjhissāmi muccissāmi vimuccissāmi parimuccissāmã ti āyatiü phalapāņikaükhã hoti. Ayaü diņņhiyā samparāyiko ānisaüso. Attano diņņhiyā ime dve ānisaüse passati dakkhati oloketi nijjhāyati upaparikkhatã ti, yad attani passati ānisaüsaü. Tan nissito kuppa-paticca-santin ti. Tisso santiyo, accantasanti tadaīgasanti sammatisanti. Katamā accantasanti? Accantasanti vuccati amataü nibbānaü; yo so sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü; ayaü accantasanti. Katamā tadaīgasanti? Paņhamaü jhānaü samāpannassa nãvaraõā santā honti, dutiyaü jhānaü samāpannassa vitakkavicārā santā honti, tatiyaü jhānaü samāpannassa pãti santā hoti, catutthaü jhānaü samāpannassa sukhadukkhā santā honti, ākāsāna¤cāyatanaü samāpannassa råpasa¤¤ā paņighasa¤¤ā nānattasa¤¤ā santā honti, vi¤¤āõa¤cāyatanaü samāpannassa ākāsāna¤cāyatanasa¤¤ā santā hoti, āki¤ca¤¤āyatanaü samāpannassa vi¤¤āõa¤cāyatanasa¤¤ā santā hoti, n' evasa¤¤ā-nāsa¤¤āyatanaü samāpannassa āki¤cā¤¤āyatanasa¤¤ā santā hoti; ayaü tadaīgasanti. Katamā sammatisanti? Sammatisanti vuccanti dvāsaņņhi diņņhigatā diņņhisantiyo; api ca sammatisanti imasmiü atthe adhippetā santatã ti. #<[page 075]># %% Tan nissito kuppa-paņicca-santin ti kuppasantiü pakuppasantim eritasantiü sameritasantiü calitasantiü ghaņitasantiü kappitasantiü pakappitasantiü aniccaü saükhataü paņiccasamuppannaü khayadhammaü vayadhammaü virāgadhammaü nirodhadhammaü santiü nissito āsito allãno upāgato ajjhosito adhimutto ti, tan nissito kuppa-paņicca-santiü. Ten' āha Bhagavā: Pakappitā saükhatā yassa dhammā purakkhatā santi avãvadātā, yad attani passati ānisaüsaü, tan nissito kuppa-paņicca-santin ti. _________________________________ $$ Diņņhãnivesā na hi svātivattā ti. Diņņhãnivesā ti sassato loko, idam eva saccaü, mogham a¤¤an ti abhinivesapparāmāso diņņhinivesanaü; asassato loko, antavā loko, anantavā loko, taü jãvaü taü sarãraü, a¤¤aü jãvaü a¤¤aü sarãraü, hoti tathāgato parammaraõā, na hoti tathāgato parammaraõā, hoti ca na ca hoti tathāgato parammaraõā, n' eva hoti na na hoti tathāgato parammaraõā, idam eva saccaü, mogham a¤¤an ti abhinivesapparāmāso diņņhinivesanan ti, diņņhinivesā. Na hi svātivatā ti durativattā duttarā duppatarā dussamatikkamā dubbãtivattā ti, #<[page 076]># %<76 Aņņhakavaggo. [S.N. 785>% \<[... content straddling page break has been moved to the page above ...]>/ diņņhãnivesā na hi svātivattā. Dhammesu niccheyya samuggahãtan ti. Dhammeså ti dvāsaņņhi diņņhigatesu. Niccheyyā ti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā. Samuggahãtan ti nivesanesu odhisaggāho vilaggāho varaggāho koņņhāsaggāho uccayaggāho samuccayaggāho: idaü saccaü tacchaü tathaü bhåtaü yāthāvaü aviparittan ti gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttan ti, dhammesu niccheyya samuggahãtaü. Tasmā naro tesu nivesaneså ti. Tasmā ti tasmā taükāraõā taühetu taüpaccayā taünidānā. Naro ti satto naro māõavo poso puggalo jãvo jagå jantu indagå manujo. Tesu nivesaneså ti tesu diņņhinivesaneså ti, tasmā naro tesu nivesanesu. Nidassatã ādiyati-cca dhamman ti. Nidassatã ti dvãhi kāraõehi nidassati, paravicchindanāya vā nidassati, anabhisambhuõanto vā nidassati. Kathaü paravicchindanāya nidassati? Paro vicchindati: So satthā na sabba¤¤å, dhammo na svākkhāto, gaõo na suppaņipanno, diņņhi na bhaddikā, paņipadā na suppa¤¤attā, maggo na niyyāniko; n' atth' ettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā; na tattha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā; hãnā nihãnā omakā lāmakā jatukkā parittā ti. Evaü paro vicchindati; evaü vicchindiyamāno satthāraü nidassati, #<[page 077]># %% \<[... content straddling page break has been moved to the page above ...]>/ dhammakkhānaü nidassati, gaõaü nidassati, diņņhiü nidassati, paņipadaü nidassati, maggaü nidassati. Evaü paravicchindanāya nidassati. Kathaü anabhisambhuõanto nidassati? Sãlaü anabhisambhuõanto sãlaü nidassati, vattaü anabhisambhuõanto vattaü nidassati, sãlavattaü anabhisambhuõanto sãlavattaü nidassati. Evaü anabhisambhuõanto nidassati. âdiyati-cca dhamman ti. Satthāraü gaõhāti, dhammakkhānaü gaõhāti, gaõaü gaõhāti, diņņhiü gaõhāti, paņipadaü gaõhāti, maggaü gaõhāti, phalaü gaõhāti parāmasati abhinivisatã ti, nidassatã ādiyati-cca dhammaü. Ten' āha Bhagavā: Diņņhãnivesā na hi svātivattā dhammesu niccheyya samuggahãtaü, tasmā naro tesu nivesanesu nidassatã ādiyati-cca dhamman ti. _________________________________ $$ Dhonassa hi n' atthi kuhi¤ci loke pakappitā diņņhi bhavābhaveså ti. Dhono ti. Dhonā vuccati pa¤¤ā, yā pa¤¤ā pajānanā vicayo pavicayo dhammavicayo sallakhaõā upalakkhaõā paccupalakkhaõā paõķiccaü kosallaü nepu¤¤aü vebhavyā cintā upaparikkhā bhåri medhā pariõāyikā vipassanā sampajja¤¤aü patodo pa¤¤ā {pa¤¤indri-} yam pa¤¤ābalaü pa¤¤āsaņņhaü pa¤¤āpāsādo pa¤¤āāloko pa¤¤ā-obhāso pa¤¤āpajjoto pa¤¤āratanaü amoho dhammavicayo sammādiņņhi. Kiükāraõā dhonā vuccati pa¤¤ā? Tāya pa¤¤āya kāyaduccaritaü dhuta¤ ca dhota¤ ca sandhota¤ ca niddhota¤ ca, #<[page 078]># %<78 Aņņhakavaggo. [S.N. 786>% \<[... content straddling page break has been moved to the page above ...]>/ vacãduccaritaü dhuta¤ ca dhota¤ ca sandhota¤ ca niddhota¤ ca, manoduccaritaü dhuta¤ ca dhota¤ ca sandhota¤ ca niddhota¤ ca, rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca, doso moho kodho upanāho makkho paëāso issā macchariyaü māyā sāņheyyaü thambho sārambho māno atimāno mado pamādo, sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariëāhā, sabbe santāpā, sabbākusalābhisaükhārā dhutā ca dhotā ca sandhotā ca niddhotā ca; taü-kāraõā dhonā vuccati pa¤¤ā. Athavā sammādiņņhiyā micchādiņņhi dhutā ca dhotā ca sandhotā ca niddhotā ca, sammāsaükappena micchāsaükappo dhuto ca dhoto ca sandhoto ca niddhoto ca, sammāvācāya micchāvācā dhutā ca, sammākammantena micchākammanto dhuto ca, sammā-ājãvena micchāājãvo dhuto ca, sammāvāyāmena micchāvāyāmo dhuto ca, sammāsatiyā micchāsati dhutā ca, sammāsamādhinā micchāsamādhi dhuto ca, sammā¤āõena micchā¤āõaü dhuta¤ ca, sammāvimuttiyā micchāvimutti dhutā ca dhotā cā sandhotā ca niddhotā ca. Athavā ariyena aņņhaīgikena maggena sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariëāhā, sabbe santāpā, sabbākusalābhisaükhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato; tasmā arahā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariëāho ti dhono. Kuhi¤cã ti kuhi¤ci kimhici katthaci ajjhattaü vā bahiddhā vā ajjhattabahiddhā vā. Loke ti apāyaloke . . . pe . . . āyatanaloke. Pakappanā ti dve pakappanā, #<[page 079]># %% taõhāpakappanā ca diņņhipakappanā ca . . . pe . . . ayaü taõhāpakappanā . . . pe . . . ayaü diņņhipakappanā. Bhavābhavesu ti bhavābhave, kammabhave, punabbhave, kāmabhave kammabhave, kāmabhave punabbhave, råpabhave kammabhave, råpabhave punabbhave, aråpabhave kammabhave, aråpabhave punabbhave, punappunaü bhave punappunaü gatiyā punappunaü upapattiyā punappunaü paņisandhiyā punappunaü attabhāvābhinibbattiyā. Dhonassa hi n' atthi kuhi¤ci loke pakappitā diņņhi bhavābhaveså ti; dhonassa kuhi¤ci loke bhavābhavesu ca kappitā pakappitā abhisaükhatā saõņhapitā diņņhi n' atthi na santi na saüvijjanti n' upalabbhanti, pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, dhonassa hi n' atthi kuhi¤ci loke pakappitā diņņhi bhavābhavesu. Māya¤ ca māna¤ ca pahāya dhono ti. Māyā vuccati va¤canikā cariyā. Idh' ekacco kāyena duccaritaü caritvā, vacasā duccaritaü caritvā, manasā duccaritaü caritvā, tassa paņicchādanahetu pāpikaü icchaü paõidahati: Mā maü ja¤¤ā ti icchati, mā maü ja¤¤ā ti saükappeti, mā maü ja¤¤ā ti vācaü bhāsati, mā maü ja¤¤ā ti kāyena parakkamati. Yā evaråpā māyā māyāvitā accasarā va¤ca¤ā nikati nikiraõā pariharaõā kuhanā parikuhaõā chādanā paricchādanā anuttānikammaü anāvikammaü vocchādanā pāpakiriyā; ayaü vuccati māyā. Māno ti. Ekavidhena māno, yā cittassa uõõati. Duvidhena māno: attukkaüsanamāno paravambhanamāno. Tividhena māno: seyyo 'ham asmã ti māno, sadiso 'ham asmã ti māno, #<[page 080]># %<80 Aņņhakavaggo. [S.N. 786>% \<[... content straddling page break has been moved to the page above ...]>/ hãno 'ham asmã ti māno. Catubbidhena māno: lābhena mānaü janeti, yasena mānaü janeti, pasaüsāya mānaü janeti, sukhena mānaü janeti. Pa¤cavidhena māno: lābhi 'mhi manāpikānaü råpānan ti mānaü janeti, lābhi 'mhi manāpikānaü saddānaü gandhānaü rasānaü phoņņhabbānan ti mānaü janeti. Chabbidhena māno: cakkhusampadāya mānaü janeti, sotasampadayā ghānasampadāya jivhāsampadāya kāyasampadāya manosampadāya mānaü janeti. Sattavidhena māno: māno atimāno mānātimāno omāno adhimāno asmimāno micchāmāno. Aņņhavidhena māno: lābhena mānaü janeti, alābhena omānaü janeti, yasena mānaü janeti, ayasena omānaü janeti, pasaüsāya mānaü janeti, nindāya omānaü janeti, sukhena mānaü janeti, dukkhena omānaü janeti. Navavidhena māno: seyyassa seyyo 'ham asmã ti māno, seyyassa sadiso 'ham asmã ti māno, seyyassa hãno 'ham asmã ti māno, sadisassa seyyo 'ham asmã ti māno, sadisassa sadiso 'ham asmã ti māno, sadisassa hãno 'ham asmã ti māno, hãnassa seyyo 'ham asmã ti māno, hãnassa sadiso 'ham asmã ti māno, hãnassa hãno 'ham asmã ti māno. Dasavidhena māno: idh' ekacco mānaü janeti jātiyā vā gottena vā kolaputtikena vā vaõõapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaņņhānena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā. Yo evaråpo māno ma¤¤anā ma¤¤itattaü uõõati uõõamo dhajo saüpaggāho ketukamyatā cittassa, ayaü vuccati māno. Māya¤ ca māna¤ ca pahāya dhono ti māya¤ ca māna¤ ca pahāya pajahitvā vinoditvā byantãkaritvā anabhāvaügametvā ti, māya¤ ca māna¤ ca pahāya dhono. Sa kena gaccheyya anåpayo so ti. Upayo ti dve upayā, taõhåpayo ca diņņhåpayo ca . . . pe . . . ayaü taõhåpayo . . . pe . . . ayaü diņņhåpayo. Tassa taõhåpayo pahãno, #<[page 081]># %% \<[... content straddling page break has been moved to the page above ...]>/ diņņhåpayo paņinissaņņho; taõhåpayassa pahãnattā, diņņhåpayassa paņinissaņņhattā anåpayo so kena rāgena gaccheyya, kena dosena gaccheyya, kena mohena gaccheyya, kena mānena gaccheyya, kāya diņņhiyā gaccheyya, kena uddhaccena gaccheyya kāya vicikicchāya gaccheyya, kehi anusayehi gaccheyya ratto ti vā duņņho ti vā måëho ti vā vinibandho ti vā parāmaņņho ti vā vikkhepagato ti vā aniņņhaīgato ti vā thāmagato ti vā? Te abhisaükhārā pahãnā, abhisaükhārānaü pahãnattā gatiyā kena gaccheyya nerayiko ti vā tiracchānayoniko ti vā pittivisayiko ti vā manusso ti vā devo ti vā råpã ti vā aråpã ti vā sa¤¤ã ti vā asa¤¤ã ti vā nevasa¤¤ã-nāsa¤¤ã ti vā? So hetu n' atthi paccayo n' atthi kāraõaü n' atthi yena gaccheyyā ti, sa kena gaccheyya? Anåpayo so. Ten' āha Bhagavā: Dhonassa hi n' atthi kuhi¤ci loke pakappitā diņņhi bhavābhavesu; māya¤ ca māna¤ ca pahāya dhono, sa kena gaccheyya? Anåpayo so ti. _________________________________ $$ Upayo hi dhammesu upeti vādan ti. Upayo ti dve upayā, taõhåpayo ca diņņhåpayo ca . . . pe . . . ayaü taõhåpayo . . . pe . . . ayaü diņņhåpayo. Tassa taõhåpayo appahãno, diņņhåpayo appaņinissaņņho, taõhåpayassa appahãnattā, diņņhåpayassa appaņinissaņņhattā dhammesu vādaü upeti, ratto ti vā duņņho ti vā måëho ti vā vinibandho ti vā parāmaņņho ti vā vikkhepagato ti vā aniņņhaīgato ti vā thāmagato ti vā; #<[page 082]># %<82 Aņņhakavaggo. [S.N. 787>% \<[... content straddling page break has been moved to the page above ...]>/ te abhisaükhārā appahãnā, abhisaükhārānaü appahãnattā gatiyā vādaü upeti, nerayiko ti vā tiracchānayoniko ti vā pittivisayiko ti vā manusso ti vā devo ti vā råpã ti vā aråpã ti vā sa¤¤ã ti vā asa¤¤ã ti vā nevasa¤¤ã-nāsa¤¤ã ti vā vādaü upeti upagacchati gaõhāti parāmasati abhinivisatã ti, upayo hi dhammesu upeti vādaü. Anåpayaü kena kathaü vadeyyā? ti. Upayo ti dve upayā, taõhåpayo ca diņņhåpayo ca . . . pe . . . ayaü taõhåpayo . . . pe . . . ayaü diņņhåpayo. Tassa taõhåpayo pahãno, diņņhåpayo paņinissaņņho, taõhåpayassa pahãnattā, diņņhåpayassa paņinissaņņhattā anåpayaü kena rāgena vadeyya, kena dosena vadeyya, kena mohena vadeyya, kena mānena vadeyya, kāya diņņhiyā vadeyya, kena uddhaccena vadeyya, kāya vicikicchāya vadeyya, kehi anusayehi vadeyya ratto ti vā duņņho ti vā måëho ti vā vinibandho ti vā parāmaņņho ti vā vikkhepagato ti vā aniņņhaīgato ti vā thāmagato ti vā? Te abhisaükhārā pahãnā, abhisaükhārānaü pahãnattā gatiyā kena vadeyya nerayiko ti vā . . . pe . . . nevasa¤¤ã nāsa¤¤ã ti vā? So hetu n' atthi, paccayo n' atthi, kāraõaü n' atthi yena vadeyya katheyya bhaõeyya dãpayeyya vohareyyā ti, anåpayaü kena kathaü vadeyya? Attaü nirattaü na hi tassa atthã ti. Attā ti sassatadiņņhi n' atthi, nirattā ti ucchedadiņņhi n' atthi, attā ti gahitaü n' atthi, nirattā ti mu¤citabbaü n' atthi; yass' atthi gahitaü tass' atthi mu¤citabbaü, yass' atthi mu¤citabbaü tass' atthi gahitaü; gahaõamu¤canaü samatikkanto arahā vuddhiparihāniü vãtivatto. So vuņņhavāso ciõõacaraõo . . . pe . . . n' atthã tassa punabbhavo ti, attaü nirattaü na hi tassa atthi. #<[page 083]># %% Adhosi so diņņhim idh' eva sabban ti. Tassa dvāsaņņhi diņņhigatāni pahãnāni samucchinnāni våpasantāni paņipassaddhāni abhabbuppattikāni ¤āõagginā daķķhāni. So sabbaü diņņhigataü idh' eva adhosi dhuni niddhuni pajahi vinodesi byanti-akāsi anabhāvaü gamesã ti, adhosi so diņņhim idh' eva sabbaü. Ten' āha Bhagavā: Upayo hi dhammesu upeti vādaü, anupayaü kena kathaü vadeyya? attaü nirattaü na hi tassa atthi, adhosi so diņņhim idh' eva sabban ti. TATIYO DUōōHAōōHAKASUTTANIDDESO NIōōHITO. #<[page 084]># %< 84>% CATUTTHO SUDDHAōōHAKASUTTANIDDESO. $$ Passāmi suddhaü paramaü arogan ti. Passāmi suddhan ti passāmi suddhaü, dakkhāmi suddhaü, olokemi suddhaü, nijjhāyāmi suddhaü, upaparikkhāmi suddhaü. Paramaü arogan ti paramaü ārogyappattaü khemappattaü tāõappattaü leõappattaü saraõappattaü parāyanappattaü abhayappattaü accutappattaü amatappattaü nibbānappattan ti, passāmi suddhaü paramaü arogaü. Diņņhena saüsuddhi narassa hotã ti cakkhuvi¤¤āõena råpadassanena narassa suddhi visuddhi parisuddhi mutti vimutti parimutti hoti, naro sujjhati visujjhati parisujjhati muccati vimuccati parimuccatã ti, diņņhena saüsuddhi narassa hoti. Evābhijānaü paraman ti ¤atvā ti evaü abhijānanto ājānanto vijānanto paņivijānanto pativijjhanto, idaü paramaü aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaran ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, evābhijānaü paraman ti ¤atvā. #<[page 085]># %% Suddhānupassã ti pacceti ¤āõan ti. Yo suddhaü passati so suddhānupassã. Pacceti ¤āõan ti cakkhuvi¤¤āõena råpadassanaü ¤āõan ti pacceti, maggo ti pacceti, patho ti pacceti, niyyānan ti paccetã ti, suddhānupassã ti pacceti ¤āõaü. Ten' āha Bhagavā: Passāmi suddhaü paramaü arogaü, diņņhena saüsuddhi narassa hoti, evābhijānaü paraman ti ¤ātvā, suddhānupassã ti pacceti ¤āõan ti. _________________________________ $$ Diņņhena ce suddhi narassa hotã ti cakkhuvi¤¤āõena* råpadassanena ce narassa suddhi visuddhi parisuddhi mutti vimutti parimutti hoti, naro sujjhati visujjhati parisujjhati muccati vimuccati parimuccatã ti, diņņhena ce suddhi narassa hoti. Ĩāõena vā so pajahāti dukkhan ti cakkhuvi¤¤āõena råpadassanena ce naro jātidukkhaü pajahati, jarādukkhaü pajahati, byādhidukkhaü pajahati, maraõadukkhaü pajahati, sokaparidevadukkhadomanassupāyāsadukkhaü pajahatã ti, ¤āõena vā so pajahāti dukkhaü. A¤¤ena so sujjhati sopadhãko ti a¤¤ena asuddhimaggena micchāpaņipadāya aniyyānapathena a¤¤atra satipaņņhānehi a¤¤atra sammappadhānehi a¤¤atra iddhippādehi a¤¤atra indriyehi a¤¤atra balehi a¤¤atra bojjhaīgehi a¤¤atra ariyaņņhaīgikamaggena naro sujjhati visujjhati parisujjhati muccati vimuccati parimuccati. #<[page 086]># %<86 Aņņhakavaggo. [S.N. 789>% \<[... content straddling page break has been moved to the page above ...]>/ Sopadhãko ti sarāgo sadoso samiho samāno sataõho sadiņņhi sakileso sa-upādāno ti, a¤¤ena so sujjhati sopadhãko. Diņņhã hi naü pāva tathā vadānan ti sā va diņņhi taü puggalaü {pāvadati}; iti vā yaü puggalo micchādiņņhiko viparãtadassano ti. Tathā vadānan ti tathā vadantaü kathentaü bhaõantaü dãpayantaü voharantaü: sassato loko, idam eva saccaü, mogham a¤¤an ti tathā vadantaü kathentaü bhaõantaü dãpayantaü voharantaü asassato loko, antavā loko, anantavā loko, taü jãvaü taü sarãraü, a¤¤aü jãvaü a¤¤aü sarãraü, hoti tathāgato paraümaraõā, na hoti tathāgato paraümaraõā, hoti ca na ca hoti tathāgato paraümaraõā, n' eva hoti na na hoti tathāgato paraümaraõā, idam eva saccaü, mogham a¤¤an ti tathā vadantaü kathentaü bhaõantaü dãpayantaü voharantan ti, diņņhã hi naü pāva tathā vadānaü. Ten' āha Bhagavā: Diņņhena ce suddhi narassa hoti, ¤āõena vā so pajahāti dukkhaü, a¤¤ena so sujjhati sopadhãko, diņņhã hi naü pāva tathā vadānan ti. _________________________________ $$ Na brāhmaõo a¤¤ato suddhim āha diņņhe sute sãlavate mute vā ti. Nā ti paņikkhepo. Brāhmaõo ti sattannaü dhammānaü bāhitattā brāhmaõo; sakkāyadiņņhi bāhitā hoti, vicikicchā bāhitā hoti, sãlabbataparāmāso bāhito hoti, #<[page 087]># %% \<[... content straddling page break has been moved to the page above ...]>/ rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhit' assa honti pāpakā akusalā dhammā saīkilesikā ponobbhavikā sadarā dukkhavipākā āyatiü jātijarāmaraõãyā: *Bāhetvā sabbapāpakāni Sabhiyā ti Bhagavā vimalo sādhusamāhito ņhitatto saüsāram aticca kevalã so, anissito tādi pavuccate sa brahmā. Na brāhmaõo a¤¤ato suddhim āhā ti brāhmaõo a¤¤ena asuddhimaggena micchāpaņipadāya aniyyānapathena a¤¤atra satipaņņhānehi a¤¤atra sammappadhānehi a¤¤atra iddhippādehi a¤¤atra indriyehi a¤¤atra balehi a¤¤atra bojjhaīgehi a¤¤atra ariyaņņhaīgikamaggena, suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü n' āha na katheti na bhaõati na dãpayati na voharatã ti, na brāhmaõo a¤¤ato suddhim āha. Diņņhe sute sãlavate mute vā ti. Sant' eke samaõabrāhmaõā diņņhasuddhikā; te ekaccānaü råpānaü dassanaü maīgalaü paccenti; ekaccānaü råpānaü dassanaü amaīgalaü paccenti. Katamesaü råpānaü dassanaü maīgalaü paccenti? Te kālato vuņņhahitvā abhimaīgalagatāni råpāõi passanti: vātasakuõaü passanti, pussaveëuvalaņņhiü passanti, gabbhinitthiü passanti, kumārikaü khandhe āropetvā gacchantaü passanti, puõõaghaņaü passanti, rohitamacchaü passanti, āja¤¤aü passanti, āja¤¤arathaü passanti, #<[page 088]># %<88 Aņņhakavaggo. [S.N. 790>% usabhaü passanti, gokapilaü passanti; evaråpānaü råpānaü dassanaü maīgalaü paccenti. Katamesaü råpānaü dassanaü amaīgalaü paccenti? Palālapu¤jaü passanti, takkaghaņaü passanti, rittaghaņaü passanti, naņaü passanti, naggasamaõaü passanti, kharaü passanti, kharayānaü passanti, ekayuttayānaü passanti, kāõaü passanti, kuõiü passanti, kha¤jaü passanti, pakkhahataü passanti, jiõõakaü passanti, byādhikaü passanti, mataü passanti; evaråpānaü råpānaü dassanaü amaīgalaü paccenti. Ime te samaõabrāhmaõā diņņhasuddhikā, te diņņhena suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti. Sant' eke samaõabrāhmaõā sutasuddhikā; te ekaccānaü saddānaü savanaü maīgalaü paccenti; ekaccānaü saddānaü savanaü amaīgalaü paccenti. Katamesaü saddānaü savanaü maīgalaü paccenti? Te kālato vuņņhahitvā abhimaīgalagatāni saddāni suõanti: vaķķhā ti vā vaķķhamānā ti vā puõõā ti vā pussā ti vā assokā ti vā sumanā ti vā sunakkhattā ti vā sumaīgalā ti vā sirã ti vā sirivaķķhā ti vā; evaråpānaü saddānaü savanaü maīgalaü paccenti. Katamesaü saddānaü savanaü amaīgalaü paccenti? Kāõo ti vā kuõã ti vā kha¤jo ti vā pakkhahato ti vā jiõõako ti vā byādhiko ti vā mato ti vā chinnan ti vā bhinnan ti vā daķķhan ti vā naņņhan ti vā n' atthã ti vā; evaråpānaü saddānaü savanaü amaīgalaü paccenti. Ime te samaõabrāhmaõā sutasuddhikā te sutena suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti. Sant' eke samaõabrāhmaõā sãlasuddhikā; te sãlamattena saüyamamattena saüvaramattena avãtikkamamattena suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti. #<[page 089]># %% \<[... content straddling page break has been moved to the page above ...]>/ Samaõo Muõķikāputto evam āha: Catåhi kho ahaü thapati dhammehi samannāgataü purisapuggalaü pa¤¤āpemi sampannakusalaü paramakusalaü uttamapattippattaü samaõaü ayojjhaü. Katamehi catåhi? Idha thapati na kāyena pāpakammaü karoti, na pāpikaü vācaü bhāsati, na pāpakaü saükappaü saükappeti, na pāpakaü ājãvaü ājãvati. Imehi kho ahaü thapati catåhi dhammehi samannāgataü purisapuggalaü pa¤¤āpemi sampannakusalaü paramakusalaü uttamapattippattaü samaõaü ayojjhaü. Evaü eva sant' eke samaõabrāhmaõā sãlasuddhikā; te sãlamattena saüyamamattena saüvaramattena avãtikkamamattena suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti. Sant' eke samaõabrāhmaõā vattasuddhikā. Te hatthivattikā vā honti, assavattikā vā honti, govattikā vā honti, kukkuravattikā vā honti, kākavattikā vā honti, Vāsudevavattikā vā honti, Baladevavattikā vā honti, Puõõabhaddavattikā vā honti, Maõibhaddavattikā vā honti, aggivattikā vā honti, nāgavattikā vā honti, supaõõavattikā vā honti, yakkhavattikā vā honti, asuravattikā vā honti, gandhabbavattikā vā honti, mahārājavattikā vā honti, candavattikā vā honti, suriyavattikā vā honti, Indavattikā vā honti, Brahmavattikā vā honti, devavattikā vā honti, disavattikā vā honti. Ime te samaõabrāhmaõā vattasuddhikā; tena vattena suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti. Sant' eke samaõabrāhmaõā mutavisuddhikā. Te kālato vuņņhahitvā paņhaviü āmasanti, haritaü āmasanti, gomayaü āmasanti, #<[page 090]># %<90 Aņņhakavaggo. [S.N. 790>% \<[... content straddling page break has been moved to the page above ...]>/ kacchapaü āmasanti, jālaü akkamanti, tilavāhaü āmasanti, pussatilaü khādanti, pussatelaü makkhenti, pussadantakaņņhaü khādanti, pussamattikāya nhāyanti, pussasāņakaü nivāsenti, pussaveņņhanaü veņņhanti. Ime te samaõabrāhmaõā mutasuddhikā; tena mutena suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti. Na brāhmaõo a¤¤ato suddhim āha diņņhe sute sãlavate mute vā ti brāhmaõo diņņhasuddhiyā pi suddhiü n' āha, sutasuddhiyā pi suddhiü n' āha, sãlasuddhiyā pi suddhiü n' āha, vattasuddhiyā pi suddhiü n' āha, mutasuddhiyā pi suddhiü n' āha na katheti na bhaõati na dãpayati na voharatã ti, na brāhmaõo a¤¤ato suddhim āha diņņhe sute sãlavatre mute vā. Pu¤¤e ca pāpe ca anåpalitto ti. Pu¤¤aü vuccati yaü ki¤ci tedhātukaü kusalābhisaükhāraü; apu¤¤aü vuccati sabbaü akusalaü. Yato pu¤¤ābhisaükhāro ca apu¤¤ābhisaükhāro ca āne¤jābhisaükhāro ca pahãnā honti ucchinnamålā tālavatthukatā anabhāvaīgatā āyatiü anuppādadhammā, ettāvatā pu¤¤e ca pāpe ca na limpati na saülimpati na upalimpati, alitto asaülitto anåpalitto nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā viharatã ti, pu¤¤e ca pāpe ca anåpalitto. Atta¤jaho na-y-idha pakubbamāno ti. Atta¤jaho ti attadiņņhijaho; atta¤jaho ti gāhajaho; atta¤jaho ti taõhāvasena diņņhivasena gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttaü, #<[page 091]># %% \<[... content straddling page break has been moved to the page above ...]>/ sabbaü taü cattaü hoti vantaü muttaü pahãnaü paņinissaņņhaü. Na-y-idha pakubbamāno ti pu¤¤ābhisaükhāraü vā apu¤¤ābhisaükhāraü vā āne¤jābhisaükhāraü vā akubbamāno ajanayamāno asa¤janayamāno anibbattayamāno anabhinibbattayamāno ti, atta¤jaho na-y-idha pakubbamāno. Ten' āha Bhagavā: Na brāhmaõo a¤¤ato suddhim āha diņņhe sute sãlavate mute vā, pu¤¤e ca pāpe ca anåpalitto, atta¤jaho na-y-idha pakubbamāno ti. _________________________________ $$ Purimaü pahāya aparaü sitāse ti purimaü satthāraü pahāya aparaü satthāraü nissitā, purimaü dhammakkhānaü pahāya aparaü dhammakkhānaü nissitā, purimaü gaõaü pahāya aparaü gaõaü nissitā, purimaü diņņhiü pahāya aparaü diņņhiü nissitā, purimaü paņipadaü pahāya aparaü paņipadaü nissitā, purimaü maggaü pahāya aparaü maggaü nissitā sannissitā allãnā upagatā ajjhositā adhimuttā ti, purimaü pahāya aparaü sitāse. Ejānugā te na taranti saīgan ti. Ejā vuccati taõhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Ejānugā ti ejānugā ejānugatā ejānusaņā, ejāya pannā patitā abhibhåtā pariyādiõõacittā. Na taranti saīgan ti rāgasaīgaü dosasaīgaü mohasaīgaü mānasaīgaü diņņhisaīgaü kilesasaīgaü duccaritasaīgaü na taranti, na uttaranti na pataranti na samatikkamanti na vãtivattantã ti, ejānugā te na taranti saīgaü. Te uggahāyanti nirassajantã ti satthāram gaõhanti, taü mu¤citvā a¤¤aü satthāraü gaõhanti; dhammakkhānaü gaõhanti, #<[page 092]># %<92 Aņņhakavaggo. [S.N. 791>% \<[... content straddling page break has been moved to the page above ...]>/ taü mu¤citvā a¤¤aü dhammakkhānaü gaõhanti; gaõaü gaõhanti, taü mu¤citvā a¤¤aü gaõaü gaõhanti; diņņhiü gaõhanti, taü mu¤citvā a¤¤aü diņņhiü gaõhanti; paņipadaü gaõhanti, taü mu¤citvā a¤¤aü paņipadaü gaõhanti; maggaü gaõhanti, taü mu¤citvā a¤¤aü maggaü gaõhanti, gaõhanti ca mu¤canti ca, ādiyanti ca nirassajanti cā ti, te uggahāyanti nirassajanti. Kapã va sākhaü pamukhaü gahāyā ti yathā makkaņo ara¤¤e pavane caramāno sākhaü gaõhāti, taü mu¤citvā a¤¤aü sākhaü gaõhāti, taü mu¤citvā a¤¤aü sākhaü gaõhāti; evam eva puthå samaõabrāhmaõā puthå diņņhigatāni gaõhanti ca mu¤canti ca, ādiyanti ca nirassajanti cā ti, kapã va sākhaü pamukhaü gahāya. Ten' āha Bhagavā: Purimaü pahāya aparaü sitāse ejānugā te na taranti saīgaü, te uggahāyanti nirassajanti, kapã va sākhaü pamukhaü gahāyā ti. _________________________________ $$ Sayaü samādāya vatāni jantu ti. Sayaü samādāyā ti sāmaü samādāya. Vatāni ti hatthivattaü vā assavattaü vā govattaü vā kukkuravattaü vā kākavattaü vā Vāsudevavattaü vā Baladevavattaü vā Puõõabhaddavattaü vā Maõibhaddavattaü vā aggivattaü vā nāgavattaü vā supaõõavattaü vā yakkhavattaü vā asuravattaü vā . . . pe . . . disavattaü vā ādāya samādāya ādiyitvā samādiyitvā gaõhitvā parāmasitvā abhinivisitvā. Jantå ti satto naro #<[page 093]># %% \<[... content straddling page break has been moved to the page above ...]>/ . . . pe . . . manujo ti, sayaü samādāya vatāni jantu. Uccāvacam gacchati sa¤¤asatto ti satthārato satthāraü gacchati, dhammakkhānato dhammakkhānaü gacchati, gaõato gaõaü gacchati, diņņhiyā diņņhiü gacchati, paņipadāto paņipadaü gacchati, maggato maggaü gacchati. Sa¤¤asatto ti kāmasa¤¤āya byāpādasa¤¤āya vihiüsāsa¤¤āya diņņhisa¤¤āya satto visatto āsatto laggo laggito palibuddho. Yathā bhittikhãle vā nāgadante vā bhaõķaü sattaü visattaü āsattaü laggaü laggitaü palibuddhaü, evam eva kāmasa¤¤āya byāpādasa¤¤āya vihiüsāsa¤¤āya diņņhisa¤¤āya satto visatto āsatto laggo laggito palibuddho ti, uccāvacaü gacchati sa¤¤asatto. Vidvā ca vedehi samecca dhamman ti. Vidvā ti vidvā vijjāgato ¤āõã buddhimā vibhāvã medhāvã. Vedehã ti vedā vuccanti catåsu maggesu ¤āõaü pa¤¤ā pa¤¤indriyaü pa¤¤ābalaü dhammavicayasambojjhaīgo, vãmaüsā vipassanā sammādiņņhi; tehi vedehi jātijarāmaraõassa antagato antappatto koņigato koņippatto pariyantagato pariyantappatto vosānagato vosānappatto tāõagato tāõappatto leõagato leõappatto saraõagato saraõappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto, vedānaü vā antagato ti vedagå, vedehi vā antagato ti vedagå, sattannaü dhammānaü viditattā vedagå; sakkāyadiņņhi viditā hoti, vicikicchā viditā hoti, sãlabbataparāmaso vidito hoti, rāgo vidito hoti, doso vidito hoti, moho vidito hoti, māno vidito hoti, vidit' assa honti pāpakā akusalā dhammā saükilesikā ponobbhavikā sadarā dukkhavipākā āyatiü jarāmaraõãyā. *Vedāni viceyya kevalāni Sabhiyā ti Bhagavā samaõānaü yāni p' atthi brāhmaõānaü sabbavedanāsu vãtarāgo sabbaü vedam aticca vedagå so ti. #<[page 094]># %<94 Aņņhakavaggo. [S.N. 792>% Vidvā ca vedehi samecca dhamman ti. Samecca abhisamecca dhammaü: sabbe saükhārā aniccā ti samecca abhisamecca dhammaü; sabbe saükhārā dukkhā ti samecca abhisamecca dhammaü; sabbe dhammā anattā ti samecca abhisamecca dhammaü; avijjāpaccayā saükhārā ti samecca abhisamecca dhammaü; saükhārapaccayā vi¤¤āõan ti samecca abhisamecca dhammaü; vi¤¤āõapaccayā nāmaråpan ti, nāmaråpapaccayā saëāyatanan ti, saëāyatanapaccayā phasso ti, phassapaccayā vedanā ti, vedanāpaccayā taõhā ti, taõhāpaccayā upādānan ti, upādānapaccayā bhavo ti, bhavapaccayā jātã ti, jātipaccayā jarāmaraõan ti samecca abhisamecca dhammaü; avijjānirodhā saükhāranirodho ti samecca abhisamecca dhammaü, saükhāranirodhā vi¤¤āõanirodho ti samecca abhisamecca dhammaü, vi¤¤āõanirodhā nāmaråpanirodho ti, nāmaråpanirodhā saëāyatananirodho ti, saëāyatananirodhā phassanirodho ti, phassanirodhā vedanānirodho ti, vedanānirodhā taõhānirodho ti, taõhānirodhā upādānanirodho ti, upādānanirodhā bhavanirodho ti, bhavanirodhā jātinirodho ti, jātinirodhā jarāmaraõanirodho ti samecca abhisamecca dhammaü; idaü dukkhan ti samecca abhisamecca dhammaü; ayaü dukkhasamudayo ti, ayaü dukkhanirodho ti, ayaü dukkhanirodhagāminã paņipadā ti samecca abhisamecca dhammaü; ime āsavā ti samecca abhisamecca dhammaü; ayam āsavasamudayo ti, ayaü āsavanirodho ti, ayaü āsavanirodhagāminã paņipadā ti samecca abhisamecca dhammaü; ime dhammā abhi¤¤eyyā ti samecca abhisamecca dhammaü; ime dhammā pari¤¤eyyā ti, ime dhammā pahātabbā ti, ime dhammā bhāvetabbā ti, ime dhammā sacchikātabbā ti samecca abhisamecca dhammaü; channaü phassāyatanānaü samudaya¤ ca atthaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ ca samecca abhisamecca dhammaü; pa¤cannaü upādānakkhandhānaü samudaya¤ ca atthaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ ca samecca abhisamecca dhammaü; #<[page 095]># %% \<[... content straddling page break has been moved to the page above ...]>/ catunnaü mahābhåtānaü samudaya¤ ca atthaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ ca samecca abhisamecca dhammaü; yaü ki¤ci samudayadhammaü sabban taü nirodhadhamman ti samecca abhisamecca dhamman ti, vidvā ca vedehi samecca dhammaü. Na uccāvacaü gacchati bhåripa¤¤o ti na satthārato satthāraü gacchati, na dhammakkhānato dhammakkhānaü gacchati, na gaõato gaõaü gacchati, na diņņhiyā diņņhiü gacchati, na paņipadāya paņipadaü gacchati, na maggato maggaü gacchati. Bhåripa¤¤o ti mahāpa¤¤o puthupa¤¤o hāsapa¤¤o javanapa¤¤o tikkhapa¤¤o nibbedhikapa¤¤o. Bhåri vuccati pathavã; tāya paņhavãsamāya pa¤¤āya vipulāya vitthatāya samannāgato ti, na uccāvacaü gacchati bhåripa¤¤o. Ten' āha Bhagavā: Sayaü samādāya vatāni jantu uccāvacaü gacchati sa¤¤asatto, vidvā ca vedehi samecca dhammaü na uccāvacaü gacchati bhåripa¤¤o ti. _________________________________ $$ Sa sabbadhammesu visenibhuto yaü ki¤ci diņņhaü va sutaü mutaü vā ti. Senā vuccati mārasenā; kāyaduccaritam mārasenā, vacãduccaritaü mārasenā, manoduccaritaü mārasenā, rāgo mārasenā, doso mārasenā, moho mārasenā, kodho upanāho . . . pe . . . sabbākusalābhisaükhārā mārasenā. Vuttaü h' etaü Bhagavatā: #<[page 096]># %<96 Aņņhakavaggo. [S.N. 793>% *Kāmā te paņhamā senā, dutiyārati vuccati, tatiyā khuppipāsā te, catutthã taõhā pavuccati. Pa¤camaü thãnamiddhan te, chaņņhā bhãrå pavuccati, sattamaü vicikicchā te, makkho thambho te aņņhamo. Lābho siloko sakkāro micchāladdho ca yo yaso yo c' attānaü samukkaüse pare ca avajānati. Esā Namuci te senā Kaõhassābhippahāriõã, na naü asåro jināti, jetvā ca labhate sukhan ti. Yato catåhi maggehi sabbā ca mārasenā, sabbe ca paņisenikarā kilesā, jitā ca parājitā ca bhaggā vippaluggā paraümukhā, so vuccati visenibhåto. So diņņhe visenibhåto, sute visenibhåto, mute visenibhåto, vi¤¤āte visenibhåto ti, sa sabbadhammesu visenibhåto yaü ki¤ci diņņhaü va sutaü mutaü vā. Tam evadassiü vivaņaü carantan ti tam eva suddhadassiü visuddhadassiü parisuddhadassiü vodānadassiü pariyodānadassiü; athavā suddhadassanaü visuddhadassanaü parisuddhadassanaü vodānadassanaü pariyodānadassanaü. Vivaņan ti. Taõhāchadanaü kilesachadanaü avijjāchadanaü; tāni chadanāni vivaņāni honti viddhaüsitāni upaghātitāni samugghātitāni pahãnāni samucchinnāni våpasantāni paņipassaddhāni abhabbuppattikāni ¤āõagginā daķķhāni. Carantan ti carantaü vicarantaü iriyantaü vattantaü pālentaü yapentaü yāpentan ti, tam evadassiü vivaņaü carantaü. #<[page 097]># %% Kenãdha lokasmiü vikappayeyyā ti. Kappā ti dve kappā, taõhākappo ca diņņhikappo ca . . . pe . . . ayaü taõhākappo . . . pe . . . ayaü diņņhikappo. Tassa taõhākappo pahãno, diņņhikappo paņinissaņņho; taõhākappassa pahãnattā diņņhikappassa paņinissaņņhattā kena rāgena kappeyya, kena dosena kappeyya, kena mohena kappeyya, kena mānena kappeyya, kāya diņņhiyā kappeyya, kena uddhaccena kappeyya, kāya vicikicchāya kappeyya, kehi anusayehi kappeyya ratto ti vā duņņho ti vā måëho ti vā vinibandho ti vā parāmaņņho ti vā vikkhepagato ti vā aniņņhaīgato ti vā thāmagato ti vā? Te abhisaükhārā pahãnā, abhisaükhārānaü pahãnattā gatiyā kena kappeyya nerayiko ti vā, tiracchānayoniko ti vā pittivisayiko ti vā manusso ti vā devo ti vā råpã ti vā aråpã ti vā sa¤¤ã ti vā asa¤¤ã ti vā nevasa¤¤i-nāsa¤¤ã ti vā? So hetu n' atthi, paccayo n' atthi, kāraõaü n' atthi yena kappeyya vikappeyya vikappam āpajjeyya. Lokasmin ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke ti, kenãdha lokasmiü vikappayeyya. Ten' āha Bhagavā: Sa sabbadhammesu visenibhåto yaü ki¤ci diņņhaü va sutaü mutaü vā tam evadassiü vivaņaü carantaü kenãdha lokasmiü vikappayeyyā? ti. _________________________________ $$ Na kappayanti na purekkharontã ti. Kappā ti dve kappā, taõhākappo ca diņņhikappo ca . . . pe . . . ayaü taõhākappo . . . pe . . . ayaü diņņhikappo. Tesaü taõhākappo pahãno, diņņhikappo paņinissaņņho; taõhākappassa pahãnattā diņņhikappassa paņinissaņņhattā taõhākappaü vā diņņhikappaü vā na kappenti na janenti na sa¤janenti na nibbattenti nābhinibbattentã ti, #<[page 098]># %<98 Aņņhakavaggo. [S.N. 794>% \<[... content straddling page break has been moved to the page above ...]>/ na kappayanti. Na purekkharontã ti. Dve purekkhārā, taõhāpurekkhāro ca diņņhipurekkhāro ca . . . pe . . . Ayaü taõhāpurekkhāro . . . pe . . . ayaü diņņhipurekkhāro. Tesaü taõhāpurekkāro pahãno, diņņhipurekkhāro paņinissaņņho; taõhāpurekkhārassa pahãnattā diņņhipurekkhārassa paņinissaņņhattā na taõhaü vā na diņņhiü vā purato katvā caranti; na taõhādhajā, na taõhāketå, na taõhādhipateyyā; na diņņhidhajā, na diņņhiketå, na diņņhādhipateyyā; na taõhāya vā na diņņhiyā vā parivāritā carantã ti, na kappayanti na purekkharonti. Accantasuddhã ti na te vadantã ti. Accantasuddhã ti anaccantasuddhiü saüsārasuddhiü akiriyasuddhiü sassatavādaü na vadanti na kathenti na bhaõanti na dãpayanti na voharantã ti, accantasuddhã ti na te vadanti. âdānaganthaü gathitaü visajjā ti. Ganthā ti cattāro ganthā, abhijjhā kāyagantho, byāpādo kāyagantho, sãlabbataparāmāso kāyagantho, idaüsaccābhiniveso kāyagantho. Attano diņņhiyā rāgo abhijjhā kāyagantho. Paravādesu āghāto appaccayo byāpādo kāyagantho. Attano sãlaü vā vattaü vā sãlabbataü vā parāmasan ti sãlabbataparāmāso kāyagantho. Attano diņņhe idaüsaccābhiniveso kāyagantho. Kiükāraõā vuccanti ādānagantho? Tehi ganthehi råpaü ādiyanti upādiyanti gaõhanti parāmasanti abhinivisanti, vedanaü sa¤¤aü saükhāre vi¤¤ānaü gatiü upapattiü paņisandhiü bhavaü saüsāravaņņaü ādiyanti upādiyanti gaõhanti parāmasanti abhinivisanti; taükāranā vuccanti ādānagantho. Visajjā ti ganthe vossajjitvā vā visajja; athavā ganthe gathite ganthite bandhe vibandhe ābandhe lagge laggite palibuddhe photayitvā vā visajja; #<[page 099]># %% \<[... content straddling page break has been moved to the page above ...]>/ yathā vayhaü vā rathaü vā sakaņaü vā sandamānikaü vā sajjaü visajjaü karonti vikopenti, evam eva ganthe vossajjitvā vā visajja; athavā ganthe gathite ganthite bandhe vibandhe ābandhe lagge laggite palibuddhe phoņayitvā vā visajjā ti, ādānaganthaü gathitaü visajja. âsaü na kubbanti kuhi¤ci loke ti. âsā vuccati taõhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. âsaü na kubbantã ti āsaü na kubbanti na janenti na sa¤janenti na nibbattenti nābhinibbattenti. Kuhi¤cã ti kuhi¤ci kimhici katthaci ajjhattaü vā bahiddhā vā ajjhattabahiddhā vā. Loke ti apāyaloke . . . pe . . . āyatanaloke ti, āsaü na kubbanti kuhi¤ci loke. Ten' āha Bhagavā: Na kappayanti, na purekkharonti accantasuddhã ti na te vadanti, ādānaganthaü gathitaü visajja āsaü na kubbanti kuhi¤ci loke ti. _________________________________ $$ Sãmātigo brāhmaõo, tassa n' atthi ¤atvā ca disvā ca samuggahãtan ti. Sãmā ti catasso sãmāyo; sakkāyadiņņhi vicikicchā sãlabbataparāmāso diņņhānusayo vicikicchānusayo tadekaņņhā ca kilesā, ayaü paņhamā sãmā; oëārikaü kāmarāgasaüyojanaü, paņighasaüyojanaü, oëāriko kāmarāgānusayo, paņighānusayo, tadekaņņhā ca kilesā, ayaü dutiyā sãmā; aõusahagataü kāmarāgasaüyojanaü, paņighasaüyojanaü, aõusahagato kāmarāgānusayo, paņighānusayo, tadekaņņhā ca kilesā; ayaü tatiyā sãmā; råparāgo aråparāgo māno uddhaccaü avijjā, #<[page 100]># %<100 Aņņhakavaggo. [S.N. 795>% \<[... content straddling page break has been moved to the page above ...]>/ mānānusayo bhavarāgānusayo avijjānusayo tadekaņņhā ca kilesā, ayaü catutthā sãmā. Yato catåhi ariyamaggehi imā catasso sãmāyo atikkanto hoti samatikkanto vãtivatto, so vuccati sãmātigo. Brāhmaõo ti sattannaü dhammānaü bāhitattā brāhmaõo . . . pe . . . anissito tādi pavuccate brahmā. Tassā ti arahato khãõāsavassa. Ĩatvā ti paracitta¤āõena vā ¤atvā, pubbenivāsānussati¤āõena vā ¤atvā. Disvā ti maüsacakkhunā vā dibbacakkhunā vā disvā ti, sãmātigo brāhmaõo tassa n' atthi ¤atvā ca disvā ca. Samuggahãtan ti tassa idaü paramaü aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaran ti gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttaü n' atthã ti n' atthi na santi na saüvijjati n' upalabbhati, pahãnaü samucchinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhan ti, sãmātigo brāhmaõo tassa n' atthi ¤atvā ca disvā ca samuggahãtaü. Na rāgarāgã na virāgaratto ti. Rāgarattā vuccanti ye pa¤casu kāmaguõesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhā. Virāgarattā vuccanti ye råpāvacarāråpāvacarasamāpattãsu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhā. Na rāgarāgã na virāgaratto ti yato kāmarāgo ca råparāgo ca aråparāgo ca pahãnā honti ucchinnamålā tālavatthukatā anabhāvaīgatā āyatiü anuppādadhammā, ettāvatā na rāgarāgã na virāgaratto. Tassãdaü n' atthi param uggahãtan ti. Tassā ti arahato khãõāsavassa. Tassa idaü paramaü aggaü seņņham viseņņhaü pāmokkhaü uttamaü pavaran ti gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttaü n' atthã ti n' atthi na santi na saüvijjati n' upalabbhati, #<[page 101]># %% \<[... content straddling page break has been moved to the page above ...]>/ pahãnaü samucchinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhan ti, tassãdaü n' atthi param uggahãtaü. Ten' āha Bhagavā: Sãmātigo brāhmaõo, tassa n' atthi ¤atvā ca disvā ca samuggahãtaü; na rāgarāgã, na virāgaratto, tassãdaü n' atthi param uggahãtan ti. CATUTTHO SUDDHAōōHAKASUTTANIDDESO NIōōHITO. #<[page 102]># %< 102>% PAĨCAMO PARAMAōHAKASUTTANIDDESO. $$ Paraman ti diņņhãsu paribbasāno ti. Sant' eke samaõabrāhmaõā diņņhigatikā. Te dvāsaņņhiyā diņņhigatānaü a¤¤atara¤¤ataradiņņhigataü, idaü paramaü aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaran ti gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā, sakāya sakāya diņhiyā vasanti saüvasanti āvasanti parivasanti. Yathā āgārikā vā gharesu vasanti, sāpattikā vā āpattãsu vasanti, sakilesā vā kilesesu vasanti; evam eva sant' eke samaõabrāhmaõā diņņhigatikā; te dvāsaņņhiyā diņņhigatānaü a¤¤atara¤¤ataraü diņņhigataü, idaü paramaü aggaü seņņhaü viseņņhaü pāmokhaü uttamaü pararan ti gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā, sakāya sakāya diņņhiyā vasanti saüvasanti āvasanti parivasantã ti, paraman ti diņņhãsu paribbasāno. Yad uttariükurute jantu loke ti. Yadan ti yaü. Uttariükurute ti uttariükaroti, aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaraü karoti: #<[page 103]># %% \<[... content straddling page break has been moved to the page above ...]>/ ayaü satthā sabba¤¤å ti uttariü karoti, aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaraü karoti; ayaü dhammo svakkhāto, ayaü gaõo supaņipanno, ayaü diņņhi bhaddikā, ayaü paņipadā supa¤¤attā, ayaü maggo niyyāniko ti uttariü karoti, aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaraü karoti nibbatteti abhinibbatteti. Jantå ti satto naro . . . pe . . . manujo. Loke ti apāyaloke . . . pe . . . āyatanaloke ti, yad uttariükurute jantu loke. Hãnā ti a¤¤e tato sabba-m-āhā ti. Attano satthāraü dhammakkhānaü gaõaü diņņhiü paņipadaü maggaü ņhapetvā, sabbe parappavāde khipati ukkhipati parikkhipati: so satthā na sabba¤¤å, dhammo na svākkhāto, gaõo na supaņipanno, diņņhi na bhaddikā, paņipadā na supa¤¤attā, maggo na niyyāniko; n' atth' ettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā; na tattha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā; hãnā nihãnā omakā lāmakā jatukkā parittā ti evam āha evaü katheti evaü bhaõati evaü dãpayati evaü voharatã ti, hãnā ti a¤¤e tato sabba-m-āha. Tasmā vivādāni avãtivatto ti tasmā taükāraõā taühetu tappaccayā taünidānā diņņhikalahāni diņņhibhaõķaõāni diņņhiviggahāni diņņhivivādāni diņņhimedhagāni avãtivatto anatikkanto asamatikkanto ti, tasmā vivādāni avãtivatto. Ten' āha Bhagavā: Paraman ti diņņhãsu paribbasāno, yad uttariükurute jantu loke hãnā ti a¤¤e tato sabba-m-āha, tasmā vivādāni avãtivatto ti. _________________________________ #<[page 104]># %<104 Aņņhakavaggo. [S.N. 797>% $$ Yad attanã passati ānisaüsaü diņņhe sute sãlavate mute vā ti. Yad attanã ti yaü attani. Attā vuccati diņņhigataü. Attano diņņhiyā dve ānisaüse passati; diņņhadhammika¤ ca ānisaüsaü, samparāyika¤ ca ānisaüsaü. Katamo diņņhiyā diņņhadhammiko ānisaüso? Yaüdiņņhiko satthā hoti, taüdiņņhikā sāvakā honti, taüditthikaü satthāraü sāvakā sakkaronti garukaronti mānenti påjenti apacitiü karonti; labhanti ca tatonidānaü cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhāraü. Ayaü diņņhiyā diņņhadhammiko ānisaüso. Katamo diņņhiyā samparāyiko ānisaüso? Ayaü diņņhi alaü nāgattāya vā supaõõattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā. Ayaü diņņhi alaü suddhiyā visuddhiyā parisuddhiyā muttiyā vimuttiyā parimuttiyā; imāya diņņhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti; imāya diņņhiyā sujjhissāmi visujjhissāmi parisujjhissāmi muccissāmi vimuccissāmi parimuccissāmã ti āyatiü phalapāņikaükhã hoti. Ayaü diņņhiyā samparāyiko ānisaüso. Attano diņņhiyā ime dve ānisaüse passati. Diņņhasuddhiyā pi dve ānisaüse passati; sutasuddhiyā pi dve ānisaüse passati; sãlasuddhiyā pi dve ānisaüse passati; vattasuddhiyā pi dve ānisaüse passati; mutasuddhiyā pi dve ānisaüse passati: diņņhadhammika¤ ca ānisaüsaü, sāmparāyika¤ ca ānisaüsaü. Katamo mutasuddhiyā diņņhadhammiko ānisaüso? Yaüdiņņhiko satthā hoti, taüdiņņhikā sāvakā honti . . . pe . . . ayaü mutasuddhiyā diņņhadhammiko ānisaüso. #<[page 105]># %% Katamo mutasuddhiyā samparāyiko ānisaüso? Ayaü diņņhi alaü nāgattāya vā . . . pe . . . ayaü mutasuddhiyā saüparāyiko ānisaüso. Mutasuddhiyā pi ime dve ānisaüse passati dakkhati oloketi nijjhāyati upaparikkhatã ti, yad attanã passati ānisaüsaü diņņhe sute sãlavate mute vā. Tad eva so tattha samuggahāyā ti. Tad evā ti taü diņņhigataü. Tatthā ti sakāya diņņhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Samuggahāyā ti idaü paramaü aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaran ti gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā ti, tad eva so tattha samuggahāya. Nihãnato passati sabbam a¤¤an ti. A¤¤aü satthāraü dhammakkhānaü gaõaü diņņhiü paņipadaü maggaü hãnato nihãnato omakato lāmakato jatukkato parittato passati dakkhati oloketi nijjhāyati upaparikkhatã ti, nihãnato passati sabbam a¤¤aü. Ten' āha Bhagavā: Yad attanã passati ānisaüsaü diņņhe sute sãlavate mute vā, tad eva so tattha samuggahāya nihãnato passati sabbam a¤¤an ti. _________________________________ $$ Taü vā pi ganthaü kusalā vadantã ti. Kusalā ti ye te khandhakusalā dhātukusalā āyatanakusalā paņiccasamuppādakusalā satipaņņhānakusalā sammappadhānakusalā iddhippādakusalā indriyakusalā balakusalā bojjhaīgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā evaü vadanti: gantho eso, lambanaü etaü, bandhanaü etaü, #<[page 106]># %<106 Aņņhakavaggo. [S.N. 798>% palibodho eso ti evaü vadanti evaü kathenti evaü bhaõanti evaü dãpayanti evaü voharantã ti, taü vā pi ganthaü kusalā vadanti. Yaü nissito passati hãnam a¤¤an ti. Yaü nissito ti yam satthāraü dhammakkhānaü gaõaü diņņhiü paņipadaü maggaü nissito sannissito allãno upagato ajjhosito adhimutto. Passati hãnam a¤¤an ti a¤¤aü satthāraü dhammakkhānaü gaõaü diņņhiü paņipadaü maggaü hãnato nihãnato omakato lāmakato jatukkato parittato passati dakkhati oloketi nijjhāyati upaparikkhatã ti, yaü nissito passati hãnam a¤¤aü. Tasmā hi diņņhaü va sutaü mutaü vā sãlabbataü bhikkhu na nissayeyyā ti. Tasmā ti tasmā taükāraõā taühetu tappaccayā taünidānā. Diņņhaü vā diņņhasuddhiü vā sutaü vā sutasuddhiü vā mutaü vā mutasuddhiü vā sãlaü vā sãlasuddhiü vā vattaü vā vattasuddhiü vā na nissayeyya na gaõheyya na parāmaseyya nābhiniviseyyā ti, tasmā hi diņņhaü va sutaü mutaü vā sãlabbataü bhikkhu na nissayeyya. Ten' āha Bhagavā: Taü vā pi ganthaü kusalā vadanti yam nissito passati hãnam a¤¤aü, tasmā hi diņņhaü va sutaü mutaü vā sãlabbataü bhikkhu na nissayeyyā ti. _________________________________ $$ Diņņhiü pi lokasmiü na kappayeyya ¤āõena vā sãlavatena vā pã ti. Aņņhasamāpatti¤āõena vā pa¤cābhi¤¤ā¤āõena vā micchā¤āõena vā sãlena vā vattena vā sãlavattena vā diņņhiü na kappayeyya na janeyya na sa¤janeyya na nibbatteyya nābhinibbatteyya. #<[page 107]># %% \<[... content straddling page break has been moved to the page above ...]>/ Lokasmin ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke ti, diņņhiü pi lokasmiü na kappayeyya ¤āõena vā sãlavatena vā pi. Samo ti attānam anåpaneyyā ti. Sadiso 'ham asmã ti attānaü na upaneyya, jātiyā vā gottena vā kolaputtikena vā vaõõapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā ti, samo ti attānam anåpaneyya. Hãno na ma¤¤etha visesi vā pã ti. Hãno 'ham asmã ti attānam na upaneyya, jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā. Seyyo 'ham asmã ti attānaü na upaneyya, jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā ti, hãno na ma¤¤etha visesi vā pi. Ten' āha Bhagavā: Diņņhiü pi lokasmiü na kappayeyya ¤āõena vā sãlavatena vā pi, samo ti attānam anåpaneyya, hãno na ma¤¤etha, visesi vā pã ti. _________________________________ $$ Attaü pahāya anupādiyāno ti. Attaü pahāyā ti attaditthiü pahāya; attaü pahāyā ti attagahaü pahāya; attaü pahāyā ti taõhāvasena diņņhivasena gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttaü pahāya pajahitvā vinodetvā byantãkatvā anabhāvaü gamitvā. #<[page 108]># %<108 Aņņhakavaggo. [S.N. 800>% Attaü pahāya anupādiyāno ti catåhi upādānehi anupādiyamāno agaõhamāno aparāmasamāno anabhinivisamāno ti, attaü pahāya anupādiyāno. Ĩāõe pi so nissayaü no karotã ti. Aņņhasamāpatti¤āõe vā pa¤cābhi¤¤ā¤āõe vā micchā¤āõe vā taõhānissayaü vā diņņhinissayaü vā na karoti na janeti na sa¤janeti na nibbatteti nābhinibbattetã ti, ¤āõe pi so nissayaü no karoti. Sa ve viyattesu na vaggasārã ti. Sa ve vavatthitesu bhinnesu dvejjhāpannesu dveëhakajātesu nānādiņņhikesu nānākhantikesu nānārucikesu nānāladdhikesu nānādiņņhinissayanissitesu chandāgatiü gacchantesu, dosāgatiü gacchantesu, mohāgatiü gacchantesu, bhayāgatiü gacchantesu, na chandāgatiü gacchati, na dosāgatim gacchati, na mohāgatiü gacchati, na bhayāgatiü gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diņņhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati niyyāyati vuyhati saühariyatã ti, sa ve viyattesu na vaggasārã. Diņņhiü pi so na pacceti ki¤cã ti. Tassa dvāsaņņhi diņņhigatāni pahãnāni samucchinnāni våpasantāni paņipassaddhāni abhabbuppattikāni ¤āõagginā daķķhāni. So ki¤ci diņņhigataü na pacceti na paccāgacchatã ti, diņņhiü pi so na pacceti ki¤ci. Ten' āha Bhagavā: Attaü pahāya anupādiyāno ¤āõe pi so nissayaü no karoti, sa ve viyattesu na vaggasārã, diņņhiü pi so na pacceti ki¤cã ti. _________________________________ #<[page 109]># %% $$ Yassåbhayante paõidhãdha n' atthi bhavābhavāya idha vā huraü vā ti. Yassā ti arahato khãõāsavassa. Antā ti phasso eko anto, phassasamudayo dutiyo anto; atãtaü eko anto, anāgataü dutiyo anto; sukhā vedanā eko anto, dukkhā vedanā dutiyo anto; nāmaü eko anto, råpaü dutiyo anto; cha ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto; sakkāyo eko anto, sakkāyasamudayo dutiyo anto. Paõidhi vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Bhavābhavāyā ti bhavābhavāya, kammabhavāya, punabbhavāya, kāmabhavāya kammabhavāya, kāmabhavāya punabbhavāya, råpabhavāya kammabhavāya, råpabhavāya punabbhavāya, aråpabhavāya kammabhavāya, aråpabhavāya punabbhavāya, punappunaü bhavāya, punappunaü gatiyā punappunaü upapattiyā, punappunaü paņisandhiyā, punappunaü attabhāvābhinibbattiyā. Idhā ti sakattabhāvo, hurā ti parattabhāvo; idhā ti sakaråpavedanāsa¤¤āsaükhāravi¤¤āõaü, hurā ti pararåpavedanāsa¤¤āsaükhāravi¤¤āõaü; idhā ti cha ajjhattikāni āyatanāni, hurā ti cha bāhirāni āyatanāni; idhā ti manussaloko, hurā ti devaloke; idhā ti kāmadhātu, hurā ti råpadhātu aråpadhātu; idhā ti kāmadhātu råpadhātu, hurā ti aråpadhātu. Yassåbhayante paõidhãdha n' atthi bhavābhavāya idha vā huraü vā ti yassa ubho ante, bhavābhavāya, idha vā huraü vā paõidhi n' atthi na saüvijjati, n' upalabbhati, pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, #<[page 110]># %<110 Aņņhakavaggo. [S.N. 801>% \<[... content straddling page break has been moved to the page above ...]>/ yassåbhayante paõidhãdha n' atthi bhavābhavāya idha vā huraü vā. Nivesanā tassa na santi kecã ti. Nivesanā ti dve nivesanā, taõhānivesanā ca diņņhinivesanā ca . . . pe . . . ayaü taõhānivesanā . . . pe . . . ayaü diņņhinivesanā. Tassā ti: arahato khãõāsavassa. Nivesanā tassa na santã ti na santi na saüvijjanti n' upalabbhanti, pahãnā samucchinnā våpasantā patipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, nivesanā tassa na santi keci. Dhammesu niccheyya samuggahãtan ti. Dhammeså ti dvāsaņņhiyā diņņhigatesu. Niccheyyā ti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā. Odhiggāho vilaggāho varaggāho koņņhāsaggāho uccayaggāho samuccayaggāho: idaü saccaü tacchaü tathaü bhåtaü yāthāvaü aviparãtan ti gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttaü n' atthi na saüvijjati n' upalabbhati, pahãnaü samucchinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhan ti, dhammesu niccheyya samuggahãtaü. Ten' āha Bhagavā: Yassåbhayante paõidhãdha n' atthi bhavābhavāya idha vā huraü vā, nivesanā tassa na santi keci dhammesu niccheyya samuggahãtan ti. _________________________________ $$ Tassãdha diņņhe va sute mute vā pakappitā n' atthi aõå pi sa¤¤ā ti. Tassā ti arahato khãõāsavassa tassa. Diņņhe vā diņņhavisuddhiyā vā sute vā sutavisuddhiyā vā mute vā mutavisuddhiyā vā sa¤¤āpubbaīgamatā sa¤¤ādhipateyyatā; #<[page 111]># %% \<[... content straddling page break has been moved to the page above ...]>/ sa¤¤āviggahena sa¤¤āya uņņhapitā kappitā abhisaükhatā saõņhapitā diņņhi n' atthi na saüvijjati n' upalabbhati, pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā nāõagginā daķķhā ti, tassãdha diņņhe va sute mute vā pakappitā n' atthi aõå pi sa¤¤ā. Taü brāhmaõaü diņņhim anādiyānan ti. Brāhmaõo ti sattannaü dhammānaü bāhitattā brāhmaõo . . . pe . . . anissito tādi pavuccate brahmā. Taü brāhmaõaü diņņhim anādiyānan ti taü brāhmaõam diņņhiü anādiyantaü agaõhantaü aparāmasantaü abhinivisantan ti, taü brāhmaõaü diņņhim anādiyānaü. Kenãdha lokasmiü vikappayeyyā ti. Kappā ti dve kappā, taõhākappo ca diņņhikappo ca . . . pe . . . ayaü taõhākappo . . . pe . . . ayaü diņņhikappo. Tassa taõhākappo pahãno, diņņhikappo paņinissaņņho; taõhākappassa pahãnattā, diņņhikappassa paņinissaņņhattā, kena rāgena kappeyya? kena dosena kappeyya? kena mohena kappeyya? kena mānena kappeyya? kāya diņņhiyā kappeyya? kena uddhaccena kappeyya? kāya vicikicchāya kappeyya? kehi anusayehi kappeyya ratto ti vā duņņho ti vā måëho ti vā, vinibandho ti vā parāmaņņho ti vā, vikkhepagato ti vā, aniņņhaīgato ti vā thāmagato ti vā? Te abhisaükhārā pahãnā, abhisaükhārānaü pahãnattā, gatiyā kena kappeyya nerayiko ti vā tiracchānayoniko ti vā pittivisayiko ti vā, #<[page 112]># %<112 Aņņhakavaggo. [S.N. 802>% \<[... content straddling page break has been moved to the page above ...]>/ manusso ti vā devo ti vā, råpã ti vā aråpã ti vā, sa¤¤ã ti vā, asa¤¤ã ti vā, nevasa¤¤ãnāsa¤¤ã ti vā? So hetu n' atthi, paccayo n' atthi, kāranaü n' atthi; yena kappeyya vikappeyya vikappaü āpajjeyya. Lokasmin ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke ti, kenãdha lokasmiü vikappayeyya? Ten' āha Bhagavā: Tassãdha diņņhe va sute mute vā pakappitā n' atthi aõå pi sa¤¤ā; taü brāhmaõaü diņņhim anādiyānaü kenãdha lokasmiü vikappayeyyā? ti. _________________________________ $$ Na kappayanti na purekkharontã ti. Kappā ti dve kappā, taõhākappo ca diņņhikappo ca . . . pe . . . ayaü taõhākappo . . . pe . . . ayaü diņņhikappo. Katamo taõhākappo? Yāvatā taõhāsaükhātena sãmakataü mariyādikataü odhikataü pariyantikataü pariggahitaü mamāyitaü: idaü mamaü, etaü mamaü, ettakaü mamaü, ettāvatā mamaü, mama råpā saddā gandhā rasā phoņņhabā; attharaõā pāpuraõā; dāsidāsā ajeëakā kukkuņasåkarā hatthigavāssavalavā khettaü vatthu hira¤¤aü suvaõõaü gāmanigamarājadhāniyo raņņha¤ ca janapado ca koso ca koņņhāgāra¤ ca; kevalam pi mahāpaņhaviü taõhāvasena mamāyati, yāvatā aņņhasatataõhāvicaritaü. Ayaü taõhākappo. Katamo diņņhikappo? Vãsativatthukā sakkāyadiņņhi, #<[page 113]># %% dasavatthukā micchādiņņhi, dasavatthukā antaggāhikā diņņhi; yā evaråpā diņņhi diņņhigataü diņņhigahaõaü diņņhikantāraü diņņhivisåkāyikaü diņņhivipphanditaü diņņhisaüyojanaü gāho paņiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaü titthāyatanaü vipariyesagāho viparittagāho vippallāsagāho micchāgāho ayāthāvakasmiü yāthāvakan ti gāho, yāvatā dvāsaņņhã diņņhigatāni. Ayaü diņņhikappo. Tesaü taõhākappo pahãno, diņņhikappo paņinissaņņho; taõhākappassa pahãnattā, diņņhikappassa paņinissaņņhattā, taõhākappaü vā diņņhikappaü vā na kappenti na janenti na sa¤janenti na nibbattenti nābhinibbattentã ti, na kappayanti. Na purekkharontã ti. Purekkhārā ti dve purekkharā, taõhāpurekkhāro ca diņņhipurekkhāro ca . . . pe . . . ayaü taõhāpurekkhāro . . . pe . . . ayaü diņņhipurekkhāro. Tesaü taõhāpurekkhāro pahãno, diņņhipurekkhāro paņinissaņņho; taõhāpurekkhārassa pahãnattā, diņņhipurekkhārassa paņinissaņņhattā, na taõhaü vā, na diņņhiü vā purato katvā caranti; na taõhādhajā, na taõhāketå, na taõhādhipateyyā, na diņņhidhajā, na diņņhiketå, na diņņhādhipateyyā, na taõhāya vā, na diņņhiyā vā parivāritā carantã ti, na kappayanti na purekkharonti. Dhammā pi tesaü na paņicchitāse ti. Dhammā vuccanti dvāsatthã diņņhigatāni. Tesan ti tesaü arahantānaü khãõāsavānaü. Paņicchitāse ti sassato loko, idam eva saccaü, mogham a¤¤an ti na paņicchitāse; asassato loko . . . pe . . . n' eva hoti na na hoti tathāgato parammaraõā, idam eva saccaü, mogham a¤¤an ti na paņicchitāse ti, dhammā pi tesaü na paņicchitāse. Na brāhmaõo sãlavatena neyyo ti. Nā ti paņikkhepo. Brāhmaõo ti sattannaü dhammānaü bāhitattā brāhmāõo #<[page 114]># %<114 Aņņhakavaggo. [S.N. 803>% . . . pe . . . anissito tādi pavuccate brahmā. Na brāhmaõo sãlavatena neyyo ti brāhmaõo sãlena vā vattena vā sãlavattena vā na yāyati na niyyāti na vuyhati na saühariyatã ti, na brāhmaõo sãlavatena neyyo. Pāraīgato na pacceti tādã ti. Pāraü vuccati amataü nibbānaü; yo so sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü. Yo pāragato pārappatto antagato antappatto koņigato koņippatto. . . pe . . . n' atthi tassa punabbhavo ti, pāraīgato. Na paccetã ti sotāpattimaggena ye kilesā pahãnā, te kilese na puna pacceti na paccāgacchati; sakadāgāmimaggena ye kilesā pahãnā, te kilese na puna pacceti na paccāgacchati; anāgāmimaggena ye kilesā pahãnā, te kilese na puna pacceti na paccāgacchati; arahattamaggena ye kilesā pahãnā, te kilese na puna pacceti na paccāgacchatã ti, pāraīgato na pacceti. Tādã ti. Arahā pa¤cah' ākārehi tādi, iņņhāniņņhe tādi, cattāvã ti tādi, tiõõāvã ti tādi, muttāvã ti tādi, taüniddesā tādi. Kathaü arahā iņņhāniņņhe tādi? Arahā lābhe pi tādi, alābhe pi tādi, yase pi tādi, ayase pi tādi, pasaüsāya pi tādi, nindāya pi tādi, sukhe pi tādi, dukkhe pi tādi; eka¤ ce bāhaü gandhena limpeyyum, eka¤ ce bāhaü vāsiyā taccheyyuü, amusmiü n' atthi rāgo, amusmiü n' atthi paņighaü; anunayapaņighavippahãno ugghātinigghātiü vãtivatto anurodhavirodhasamatikkanto. Evaü arahā iņņhāniņņhe tādi. Kathaü arahā cattāvã ti tādi? Arahato rāgo catto vanto mutto pahãno paņinissaņņho; #<[page 115]># %% \<[... content straddling page break has been moved to the page above ...]>/ doso moho kodho upanāho makkho palāso issā macchariyaü māyā sāņheyyaü thambho sārambho māno atimāno mado pamādo, sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariëāhā, sabbe santāpā, sabbākusalābhisaükhārā cattā vantā muttā pahãnā paņinissaņņhā. Evaü arahā cattāvã ti tādi. Kathaü arahā tiõõāvã ti tādã? Arahā kāmoghaü tiõõo, bhavoghaü tiõõo, diņņhoghaü tiõõo, avijjoghaü tiõõo, sabbasaükhārapaņipathaü tiõõo uttiõõo nittiõõo atikkanto samatikkanto vãtivatto; so vuņņhavāso ciõõacaraõo . . . pe . . . n' atthi tassa punabbhavo ti. Evaü arahā tiõõāvã ti tādi. Kathaü arahā muttāvã ti tādi? Arahato rāgā cittaü muttaü vimuttaü suvimuttaü, dosā cittaü muttaü vimuttaü suvimuttaü, mohā cittaü muttaü vimuttaü suvimuttaü, kodhā upanāhā makkhā paëāsā issā macchariyā māyā sāņheyyā thambhā sārambhā mānā atimānā madā pamādā sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariëāhehi sabbasantāpehi sabbākusalābhisaükhārehi cittaü muttaü vimuttaü suvimuttaü. Evaü arahā muttāvã ti tādi. Kathaü arahā taüniddesā tādi? Arahā, sãle sati, sãlavā ti taüniddesā tādi; saddhāya sati, saddho ti taüniddesā tādi; viriye sati, viriyavā ti taüniddesā tādi; satiyā sati, satimā ti taüniddesā tādi; samādhismiü sati, samāhito ti taüniddesā tādi; pa¤¤āya sati, pa¤¤avā ti taüniddesā tādi; vijjāya sati, tevijjo ti taüniddesā tādi; abhi¤¤āya sati, chaëabhi¤¤o ti taüniddesā tādi. Evaü arahā taüniddesā tādã ti, #<[page 116]># %<116 Aņņhakavaggo. [S.N. 803>% \<[... content straddling page break has been moved to the page above ...]>/ pāraīgato na pacceti tādi. Ten' āha Bhagavā: Na kappayanti na purekkharonti, dhammā pi tesaü na paticchitāse; na brāhmaõo sãlavatena neyyo, pāraīgato na pacceti tādã ti. PAĨCAMO PARAMAōōHAKASUTTANIDDESO NIōōHITO. #<[page 117]># %< 117>% CHAōōHO JARâSUTTANIDDESO. $$ Appaü vata jãvitaü idan ti. Jãvitan ti āyu ņhiti yapanā yāpanā iriyanā vattanā pālanā jãvitaü jãvitindriyaü. Api ca dvãhi kāraõehi appakaü jãvitaü, thokaü jãvitaü, ņhitiparittatāya vā appakaü jãvitaü, sarasaparittatāya vā appakaü jãvitaü. Kathaü ņhitiparittatāya vā appakaü jãvitaü? Atãte cittakkhaõe jãvittha, na jãvati, na jãvissati; anāgate cittakkhaõe jãvissati, na jãvati, na jãvittha; paccuppanne cittakkhaõe jãvati, na jãvittha, na jãvissati. *Jãvitaü attabhāvo ca sukhadukkhā ca kevalā ekacittasamāyuttā, lahuso vattati-kkhaõo. Cullāsãtisahassāni kappā tiņņhanti ye marå, na tv eva te pi jãvanti dvãhi cittehi samāhitā. #<[page 118]># %<118 Aņņhakavaggo. [S.N. 804>% Ye niruddhā marantassa tiņņhamānassa vā idha, sabb' eva sadisā khandhā gatā appaņisandhikā. Anantarā ca ye bhaīgā, ye ca bhaīgā anāgatā, tadantare niruddhānaü vesammaü n' atthi lakkhaõe. Anibbattena na jāto, paccuppannena jãvati, cittabhaīgamato loko, pa¤¤atti paramatthiyā. Yathā ninnā pavattanti chandena pariõāmitā acchinnavārā vattanti saëāyatanapaccayā. Anidhānagatā bhaīgā, pu¤jo n' atthi anāgate, nibbattā yeva tiņņhanti āragge sāsapåpamā. Nibbattāna¤ ca dhammānaü bhaīgo nesaü purekkhato, palokadhammā tiņņhanti porāõehi amissitā. Adassanato āyanti bhaīgā gacchanti dassanaü, vijjuppādo va ākāse uppajjanti vayanti cā ti. Evaü ņhitiparittatāya appakaü jãvitaü. Kathaü sarasaparittatāya appakaü jãvitaü? Assāsupanibaddhaü jãvitaü, passāsupanibaddhaü jãvitaü, assāsappassāsupanibaddhaü jãvitaü, mahābhåtupanibaddhaü jãvitaü, usmåpanibaddhaü jãvitaü, kavaëiükārāhārupanibaddhaü jãvitaü, vi¤¤āõupanibaddhaü jãvitaü målam pi imesaü dubbalaü, pubbahetå pi imesaü dubbalā, ye pi paccayā te pi dubbalā, ye pi pabhavikā te pi dubbalā, sahabhå pi imesaü dubbalā, sampayogā pi imesaü dubbalā, sahajā pi imesaü dubbalā, yā pi payojikā sā pi dubbalā. A¤¤ama¤¤aü niccadubbalā ime, a¤¤ama¤¤aü anvatthitā ime, #<[page 119]># %% \<[... content straddling page break has been moved to the page above ...]>/ a¤¤ama¤¤aü paripātayanti ime, a¤¤ama¤¤assa hi n' atthi tāyitā, na cā pi ņhapenti a¤¤ama¤¤' ime, yo pi nibbattako so na vijjati, na ca kenaci koci hāyati, bhaīgabyā ca ime hi sabbaso, purimehi pabhāvitā ime, ye pi pabhāvitā te pure matā, purimā pi ca pacchimā pi ca a¤¤ama¤¤aü na kadāci addasun ti. Evaü sarasaparittatāya appakaü jãvitaü. Api ca cātummahārājikānaü devānaü jãvitaü upādāya manussānaü appakaü jãvitaü, parittakaü jãvitaü, thokaü jãvitaü, khaõikaü jãvitaü, lahukaü jãvitaü, ittaraü jãvitaü, anaddhanãyaü jãvitam, na ciraņņhitikaü jãvitaü tāvatiüsānaü devānaü, yāmānaü devānaü, tusitānaü devānaü, nimmānaratãnaü devānaü, paranimmitavasavattãnaü devānaü, brahmakāyikānaü devānaü jãvitaü upādāya manussānaü appakaü jãvitaü, parittakaü jãvitaü, thokaü jãvitam, khaõikaü jãvitaü, lahukaü jãvitaü, ittaraü jãvitaü, anaddhanãyaü jãvitaü, na ciraņņhitikaü jãvitaü. Vuttaü h' etaü Bhagavatā: *appam idaü bhikkhave manussānaü āyu, gamanãyo samparāyo, mantāya phoņņhabbaü, kattabbaü kusalaü, caritabbaü brahmacariyaü, n' atthi jātassa amaraõaü. Yo bhikkhave ciraü jãvati, so vassasataü appaü vā bhiyyo. Appam āyu manussānaü, hãëeyya naü suporiso, careyy' ādittasãso va, n' atthi maccussa n' āgamo. Accayanti ahorattā, jãvitaü uparujjhati, āyuü khãyati maccānaü, kunnadãnaü va ådakan ti. #<[page 120]># %<120 Aņņhakavaggo. [S.N. 804>% Appaü vata jãvitaü idaü oraü vassasatā pi miyyatã ti. Kalalakāle pi cavati marati antaradhāyati vippalujjati. Abbudakāle pi cavati marati antaradhāyati vippalujjati. Pesikāle pi cavati marati antaradhāyati vippalujjati. Ghaõakāle pi cavati marati antaradhāyati vippalujjati. Pasākhakāle pi cavati marati antaradhāyati vippalujjati. Jātimatto pi cavati marati antaradhāyati vippalujjati. Pasåtighare pi cavati marati antaradhāyati vippalujjati. Aķķhamāsiko pi cavati marati antaradhāyati vippalujjati. Māsiko pi cavati marati antaradhāyati vippalujjati. Dvimāsiko pi timāsiko pi catumāsiko pi pa¤camāsiko pi cavati marati antaradhāyati vippalujjati. Chamāsiko pi sattamāsiko pi aņņhamāsiko pi navamāsiko pi dasamāsiko pi saüvacchariko pi cavati marati antaradhāyati vippalujjati. Dvivassiko pi tivassiko pi catuvassiko pi pa¤cavassiko pi chavassiko pi sattavassiko pi aņņhavassiko pi navavassiko pi dasavassiko pi vãsativassiko pi tiüsavassiko pi cattāëãsavassiko pi pa¤¤āsavassiko pi saņņhivassiko pi sattativassiko pi asãtivassiko pi navutivassiko pi cavati marati antaradhāyati vippalujjatã ti, oraü vassasatā pi miyyati. Yo ce pi aticca jãvatã ti. Yo vassasataü atikkamitvā jãvati, so ekaü vā vassaü jãvati, dve vā vassāni jãvati, tãõi vā vassāni jãvati, cattāri vā vassāni jãvati, pa¤ca vā vassāni jãvati, dasa vā vassāni jãvati, vãsati vā vassāni jãvati, tiüsaü vā vassāni jãvati, cattāëãsaü vā vassāni jãvatã ti, yo ce pi aticca jãvati. Atha kho so jarasā pi miyyatã ti. Yadā jiõõo hoti vuķķho mahallako addhagato vayo anuppatto khaõķadanto palitakeso vilånaü khālitasiro vallãnaü tilakāhatagatto vaīko bhaggo daõķaparāyano, #<[page 121]># %% \<[... content straddling page break has been moved to the page above ...]>/ so jarāya pi cavati marati antaradhāyati vippalujjati. *N' atthi maraõamhā mokkho. Phalānam iva pakkānaü pāto patanato bhayam, evaü jātānaü maccānaü niccaü maraõato bhayaü. Yathā pi kumbhakārassa katā mattikabhājanā sabbe bhedanapariyantā, evaü maccāna jãvitaü. Daharā ca mahantā ca ye bālā ye ca paõķitā, sabbe maccuvasaü yanti, sabbe maccuparāyanā. Tesaü maccuparetānaü gacchataü paralokato na pitā tāyate puttaü ¤ātã vā pana ¤ātake. Pekkhata¤ ¤eva ¤ātãnaü passa lālappataü puthå; ekameko 'va maccānaü go vajjho viya niyyati. Evaü abbhāhato loko maccunā ca jarāya cā ti; atha kho so jarasā pi miyyati. Ten' āha Bhagavā: Appaü vata jãvitaü idaü, oraü vassasatā pi miyyati, yo ce pi aticca jãvati atha kho so jarasā pi miyyatã ti. _________________________________ $$ Socanti janā mamāyite ti. Janā ti khattiyā ca brāhmaõā ca vessā ca suddā ca gahaņņhā ca pabbajitā ca devā ca manussā ca. #<[page 122]># %<122 Aņņhakavaggo. [S.N. 805>% \<[... content straddling page break has been moved to the page above ...]>/ Mamattā ti dve mamattā, taõhāmamatta¤ ca diņņhimamatta¤ ca . . . pe . . . idaü taõhāmamattaü . . . pe . . . idaü diņņhimamattaü. Mamāyitavatthuacchedasaükino pi socanti, acchijjante pi socanti, acchinne pi socanti; mamāyitavatthuvipariõāmasaükino pi socanti, vipariõāmante pi socanti, vipariõate pi socanti kilamanti paridevanti, urattāëiü kandanti, sammohaü āpajjantã ti, socanti janā mamāyite. Na hi santi niccā pariggahā ti. Pariggahā ti dve pariggahā, taõhāpariggaho ca diņņhipariggaho ca . . . pe . . . ayaü taõhāpariggaho . . . pe . . . ayaü diņņhipariggaho. Taõhāpariggaho anicco saükhato paņiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariõāmadhammo. Diņņhipariggaho anicco saükhato paņiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariõāmadhammo. Vuttaü h' etaü Bhagavatā: *Passatha no tumhe bhikkhave taü pariggahaü yvāyaü pariggaho nicco dhuvo sassato avipariõāmadhammo sassatisamaü tath' eva ņhassatã ti? -- No h' etaü bhante. -- Sādhu bhikkhave, aham pi kho etaü bhikkhave pariggahaü na samanupassāmi yvāyaü pariggaho nicco dhuvo sassato avipariõāmadhammo sassatisamaü tath' eva ņhassatã ti pariggahā niccā dhuvā sassatā avipariõāmadhammā n' atthi na santi na saüvijjanti n' upalabbhantã ti, na hi santi niccā pariggahā. Vinābhāvasantam ev' idan ti. Nānābhāve vinābhāve a¤¤athābhāve sante samvijjamāne upalabhiyamāne. Vuttaü h' etaü Bhagavatā: **Alaü ânanda mā soci, mā paridevi. Nanu etaü ânanda mayā paņikacc' eva akkhātaü: #<[page 123]># %% \<[... content straddling page break has been moved to the page above ...]>/ sabbeh' eva piyehi manāpehi nānābhāvo vinābhāvo a¤¤athābhāvo? Taü kut' ettha ânanda labbhā yan taü jātaü bhåtaü saükhataü palokadhammaü, taü vata mā palujjã ti? N' etaü ņhānaü vijjati. *Purimānaü purimānaü khandhānaü dhātånaü āyatanānaü vipariõāma¤¤athābhāvā pacchimā pacchimā khandhā ca dhātuyo ca āyatanāni ca pavattantã ti, vinābhāvasantam ev' idaü. Iti disvā nāgāram āvase ti. Itã ti padasandhi padasaüsaggo padapāripåri akkharasamavāyo bya¤janasiliņņhatā padānupubbatā-m-etam itã ti. Iti disvā passitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā mamatteså ti, iti disvā. Nāgāram āvase ti sabbaü gharāvāsapalibodhaü chinditvā, puttadārapalibodhaü chinditvā, ¤ātipalibodhaü chinditvā, mittāmaccapalibodhaü chinditvā, sannidhipalibodhaü chinditvā, kesamassuü ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaü pabbajitvā, āki¤canabhāvaü upagantvā, eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyā ti, iti disvā nāgāram āvase. Ten' āha Bhagavā: Socanti janā mamāyite, na hi santi niccā pariggahā; vinābhāvasantam ev' idaü iti disvā nāgāram āvase ti. _________________________________ $$ Maraõena pi taü pahãyatã ti. Maraõan ti yā tesaü tesaü sattānaü tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaü maccu maraõaü kālakiriyā, #<[page 124]># %<124 Aņņhakavaggo. [S.N. 806>% \<[... content straddling page break has been moved to the page above ...]>/ khandhānaü bhedo, kaëevarassa nikkhepo, jãvitindriyass' upacchedo. Tan ti råpagataü vedanāgataü sa¤¤āgataü saükhāragataü vi¤¤āõagataü. Pahãyatã ti pahãyati jahãyati vijahãyati antaradhāyati vippalujjati. Bhāsitam pi h' etaü: *Pubb' eva maccaü vijahanti bhogā, macco va ne pubbataraü jahāti, asassatā bhogino kāmakāmã, tasmā na socām' ahaü sokakāle. Udeti āpårati veti cando, atthaü gametvāna paleti suriyo, viditā mayā sattakalokadhammā, tasmā na socām' ahaü sokakāle ti, maraõena pi taü pahãyati. Yaü puriso mama-y-idan ti ma¤¤atã ti. Yan ti råpagataü vedanāgataü sa¤¤āgataü saükhāragataü vi¤¤āõagataü. Puriso ti saükhā sama¤¤ā pa¤¤atti lokavohāro nāmaü nāmakammaü nāmadheyyaü nirutti bya¤janaü abhilāpo. Mama-y-idan ti ma¤¤atã ti taõhāma¤¤anāya ma¤¤ati, diņņhima¤¤anāya ma¤¤ati, mānama¤¤anāya ma¤¤ati, kilesama¤¤anāya ma¤¤ati, duccaritama¤¤anāya ma¤¤ati, payogama¤¤anāya ma¤¤ati, vipākama¤¤anāya ma¤¤atã ti, yaü puriso mama-y-idan ti ma¤¤ati. Etam pi viditvā paõķito ti. Etaü ādãnavaü ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā mamatteså ti, etam pi viditvā. Paõķito ti buddhimā ¤āõã vibhāvã medhāvã ti, etam pi viditvā paõķito. Na mamattāya nametha māmako ti. Mamattā ti dve mamattā, #<[page 125]># %% \<[... content straddling page break has been moved to the page above ...]>/ taõhāmamatta¤ ca diņņhimamatta¤ ca . . . pe . . . idaü taõhāmamattaü . . . pe . . . idaü diņņhimamattaü. Māmako ti buddhamāmako dhammamāmako saīghamāmako; so Bhagavantaü mamāyati, Bhagavā taü puggalaü pariggaõhāti. Vuttaü h' etaü Bhagavatā: *Ye te bhikkhave bhikkhå kuhā thaddhā lapā saīgã unnaëā asamāhitā, na me te bhikkhave bhikkhå māmakā, apagatā ca te bhikkhå imasmā dhammavinayā, na ca te imasmiü dhammavinaye vuddhiü viråëhiü vepullaü āpajjanti. Ye ca kho te bhikkhave bhikkhå nikkuhā nillapā dhãrā athaddhā susamāhitā, te kho me {bhikkhave} bhikkhå māmakā, anapagatā ca te bhikkhå imasmā dhammavinayā, te ca imasmiü dhammavinaye vuddhiü viråëhiü vepullaü āpajjanti. Kuhā thaddhā lapā saīgã unnaëā asamāhitā, na te dhamme viråhanti sammāsambuddhadesite. Nikkuhā nillapā dhãrā athaddhā susamāhitā, te ve dhamme viråhanti sammāsambuddhadesite. Na mamattāya nametha māmako ti māmako taõhāmamattaü pahāya, diņņhimamattaü paņinissajjitva, mamattāya na nameyya, na onameyya, na taüninno assa, na tappoõo, na tappabbhāro, na tadadhimutto, na tadādhipateyyo ti, na mamattāya nametha māmako. Ten' āha Bhagavā: Maraõena pi taü pahãyati, yaü puriso mama-y-idan ti ma¤¤ati, etam pi viditvā paõķito na mamattāya nametha māmako ti. _________________________________ #<[page 126]># %<126 Aņņhakavaggo. [S.N. 807>% $$ Supinena yathā saīgatan ti saīgataü samāgataü samāhitaü sannipatitan ti, supinena yathā pi saīgataü. Paņibuddho puriso na passatã ti. Yathā puriso supinagato candaü passati, suriyaü passati, mahāsamuddhaü passati, sinerupabbatarājaü passati, hatthiü passati, assaü passati, rathaü passati, pattiü passati, senābyåhaü passati, ārāmarāmaõeyyakaü passati, vanarāmaõeyyakaü passati, bhåmirāmaõeyyakaü passati, pokkharaõirāmaõeyyakaü passati, paņibuddho na ki¤ci passatã ti, paņibuddho puriso na passati. Evam pi piyāyitaü janan ti. Evan ti opammapaņisampādanā. Piyāyitaü janan ti piyāyitaü mamāyitaü janaü mātaraü vā pitaraü vā bhātaraü vā bhaginiü vā puttaü vā dhãtaraü vā mittaü vā amaccaü vā ¤ātisālohitaü vā ti, evam pi piyāyitaü janaü. Petaü kālakataü na passatã ti. Petā vuccanti matā kālakatā. Na passati na dakkhati nādhigacchati na vindati na paņilabhatã ti, petaü kālakataü na passati. Ten' āha Bhagavā: Supinena yathā pi saīgataü paņibuddho puriso na passati, evam pi piyāyitaü janaü petaü kālakataü na passatã ti. _________________________________ #<[page 127]># %% $$ Diņņhā pi sutā pi te janā ti. Diņņhā ti ye cakkhuvi¤¤āõābhisambhåtā. Sutā ti ye sotavi¤¤āõābhisambhåtā. Te janā ti khattiyā ca brāhmaõā ca vessā ca suddā ca gahaņņhā ca pabbajitā ca devā ca manussā cā ti, diņņhā pi sutā pi te janā. Yesaü nāmam idaü pavuccatã ti. Yesan ti khattiyānaü brāhmaõānaü vessānaü suddānaü gahaņņhānaü pabbajitānaü devānaü manussānaü. Nāman ti saükhā sama¤¤ā pa¤¤atti lokavohāro nāmaü nāmakammaü nāmadheyyaü nirutti bya¤janaü abhilāpo. Pavuccatã ti kathiyati bhaõiyati dãpayati vohariyatã ti, yesaü nāmam idaü pavuccati. Nāmaü evāvasissati akkheyyan ti. Råpagataü vedanāgataü sa¤¤āgataü saükhāragataü vi¤¤āõagataü pahãyati jahãyati vijahãyati antarādhayati vippalujjati, nāmam evāvasissati. Akkheyyan ti akkhātuü kathetuü bhaõituü dãpayituü voharitun ti, nāmam evāvasissati akkheyyaü. Petassa jantuno ti. Petassā ti matassa kālakatassa. Jantuno ti sattassa narassa māõavassa posassa puggalassa jãvassa jagussa jantussa indagussa manujassā ti, akkheyyaü petassa jantuno. Ten' āha Bhagavā: Diņņhā pi sutā pi te janā yesaü nāmam idaü pavuccati, nāmaü evāvasissati akkheyyaü petassa jantuno ti. _________________________________ #<[page 128]># %<128 Aņņhakavaggo. [S.N. 809>% $$ Sokaparidevamaccharaü na jahanti giddhā mamāyite ti. Soko ti ¤ātibyasanena vā phuņņhassa, bhogabyasanena vā phuņņhassa, rogabyasanena vā phuņņhassa, sãlabyasanena vā phuņņhassa, diņņhibyasanena vā phuņņhassa, a¤¤atara¤¤atarena vā byasanena samannāgatassa, a¤¤atara¤¤atarena vā dukkhadhammena phuņņhassa soko socanā socitattaü antosoko antoparisoko antoķāho antopariķāho cetaso parijjhāyanā domanassaü sokasallaü. *Paridevo ti ¤ātibyasanena vā phuņņhassa . . . pe . . . diņņhibyasanena vā phuņņhassa, a¤¤atara¤¤atarena vā byasanena samannāgatassa, a¤¤atara¤¤atarena vā dukkhadhammena phuņņhassa ādevo paridevo ādevanā paridevanā ādevitattaü paridevitattaü vācā palāpo vippalāpo lālappo lālappāyanā {lālappāyitattaü}. **Macchariyan ti pa¤ca macchariyāni, āvāsamacchariyaü kulamacchariyaü lābhamacchariyaü vaõõamacchariyaü dhammamacchariyaü; yaü evaråpaü macchariyaü maccharāyanā maccharāyitattaü vevicchaü kadariyaü kaņuka¤cakatā aggahitattaü cittassa; idaü vuccati macchariyaü. Api ca khandhamacchariyam pi macchariyaü, dhātumacchariyam pi macchariyaü, āyatanamacchariyaü pi macchariyaü. Gāho vuccati macchariyaü; gedho vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Mamattā ti dve mamattā, taõhāmamatta¤ ca diņņhimamatta¤ ca #<[page 129]># %% \<[... content straddling page break has been moved to the page above ...]>/ . . . pe . . . idaü taõhāmamattaü . . . pe . . . idaü diņņhimamattaü. Mamāyitavatthu-acchedasaükino pi socanti, acchijjante pi socanti, acchinne pi socanti; mamāyitavatthuvipariõāmasaükino pi socanti, vipariõāmante pi socanti, vipariõate pi socanti. Mamāyitavatthu-acchedasaükino pi paridevanti, acchijjante pi paridevanti, acchinne pi paridevanti; mamāyitavatthuvipariõāmasaükino pi paridevanti, vipariõāmante pi paridevanti, vipariõate pi paridevanti. Mamāyitavatthu rakkhanti gopenti pariggaõhanti, mamāyitan ti maccharāyanti. Mamāyitasmiü vatthusmiü socanti, sokaü na jahanti, paridevaü na jahanti, macchariyaü na jahanti, gedhaü na jahanti, na-ppajahanti, na vinodenti, na byantãkaronti, na anabhāvaü gamentã ti, sokaparidevamaccharaü na jahanti giddhā mamāyite. Tasmā munayo pariggahaü hitvā acariüsu khemadassino ti. Tasmā ti tasmā taükāraõā taühetu tappaccayā taünidānā etaü ādãnavaü sampassamāno mamatteså ti, tasmā. Munayo ti. Monaü vuccati ¤āõaü, yā pa¤¤ā pajānanā . . . pe . . . amoho dhammavicayo sammādiņņhi; tena ¤āõena samannāgatā munayo monapattā. Tãõi moneyyāni, kāyamoneyyaü vacãmoneyyaü manomoneyyaü . . . pe . . . saīgajālam aticca so muni. Pariggahā ti dve pariggahā, taõhāpariggaho ca diņņhipariggaho ca . . . pe . . . ayaü taõhāpariggaho . . . pe . . . ayaü diņņhipariggaho. Munayo taõhāpariggahaü pahāya diņņhipariggahaü paņinissajjitvā acariüsu vicariüsu iriyiüsu vattiüsu pāliüsu yapiüsu yāpiüsu. #<[page 130]># %<130 Aņņhakavaggo. [S.N. 809>% Khemadassino ti. Khemaü vuccati amataü nibbānaü, yo so sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü. Khemadassino ti khemadassino tāõadassino leõadassino saraõadassino abhayadassino accutadassino amatadassino nibbānadassino ti, tasmā munayo pariggahaü hitvā acariüsu khemadassino. Ten' āha Bhagavā: Sokaparidevamaccharaü na jahanti giddhā mamāyite tasmā munayo pariggahaü hitvā acariüsu khemadassino ti. _________________________________ $$ Patilãnacarassa bhikkhuno ti. Patilãnacarā vuccanti satta sekhā; arahā patilãno. Kiükāraõā patilãnacarā vuccanti satta sekhā? Te tato tato cittaü patilãnentā paņikujjentā paņivaņņentā sanniruddhantā sanniggaõhantā sannivārentā rakkhantā gopentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti. Cakkhudvāre cittaü patilãnentā paņikujjentā paņivaņņentā sanniruddhantā sanniggaõhantā sannivārentā rakkhantā gopentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti. Sotadvāre cittaü, ghānadvāre cittaü, jivhādvāre cittaü, kāyadvāre cittaü, manodvāre cittaü patilãnentā paņikujjentā pativaņņentā sanniruddhantā sanniggaõhantā sannivārentā rakkhantā gopentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti. #<[page 131]># %% \<[... content straddling page break has been moved to the page above ...]>/ Yathā kukkuņapattaü vā nahārugaddulaü vā aggimhi pakkhittaü hoti patilãyati paņikujjati paņivattati na sampasāriyati; evam eva te tato tato cittaü patilãnentā paņikujjentā paņivaņņentā sanniruddhantā sanniggaõhantā sannivārentā rakkhantā gopentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti. Cakkhudvāre cittaü, sotadvāre cittaü, ghānadvāre cittaü, jivhādvāre cittaü, kāyadvāre cittaü, manodvāre cittaü patilãnentā paņikujjentā pativaņņentā sanniruddhantā sanniggaõhantā sannivārentā rakkhantā gopentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti; taükāraõā patilãnacarā vuccanti satta sekhā. Bhikkhuno ti kalyāõaputhujjanassa vā bhikkhuno sekhassa vā bhikkhuno ti, patilãnacarassa bhikkhuno. Bhajamānassa vivittam āsanan ti. âsanaü vuccati yattha nisãdanti, ma¤co pãņhaü bhisã taņņikā cammakhando tiõasanthāro paõõasanthāro palālasanthāro; taü āsanaü asappāyaråpadassanena vittaü vivittaü pavivittaü, asappāyasaddasavanena vittaü vivittaü pavivittaü, asappāyagandhaghāyanena asappāyarasasāyanena asappāyaphoņņhabbaphusanena, asappāyehi pa¤cahi kāmaguõehi vittaü vivittaü pavivittaü; taü āsanaü bhajato sambhajato sevato nisevato saüsevato paņisevato ti, bhajamānassa vivittam āsanaü. Sāmaggiyam āhu tassa taü yo attānaü bhavane na dassaye ti. Sāmaggiyā ti tisso sāmaggiyo, gaõasāmaggã dhammasāmaggã anabhinibbattisāmaggã. Katamā gaõasāmaggã? Bahå ce pi bhikkhå samaggā sammodamānā avivadamānā khãrodakãbhåtā a¤¤ama¤¤aü piyacakkhåhi sampassantā viharanti, #<[page 132]># %<132 Aņņhakavaggo. [S.N. 810>% \<[... content straddling page break has been moved to the page above ...]>/ ayaü gaõasāmaggã. Katamā dhammasāmaggã? Cattāro satipaņņhānā, cattāro sammappadhānā, cattāro iddhippādā, pa¤c' indriyāni, pa¤ca balāni, satta bojjhaīgā, ariyo aņņhaīgiko maggo. Te ekato pakkhandanti pasãdanti sampatiņņhanti vimuccanti, na tesaü dhammānaü vivādo vippavādo atthi. Ayaü dhammasāmaggã. Katamā anabhinibbattisāmaggã? Bahå ce pi bhikkhå anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ånattaü vā puõõattaü vā pa¤¤āyati. Ayaü anabhinibbattisāmaggã. Bhavane ti. Nerayikānaü nirayo bhavanaü, tiracchānayonikānaü tiracchānayoni bhavanaü, pittivisayikānaü pittivisayo bhavanaü, manussānaü manussaloko bhavanaü, devānaü devaloko bhavanaü. Sāmaggiyam āhu tassa taü yo attānaü bhavane na dassaye ti. Tass' esā sāmaggã, etaü channaü, etaü paņiråpaü, etaü anucchavikaü, etaü anulomaü, yo evaü paņipanno niraye attānaü na dasseyya, tiracchānayoniyā attānaü na dasseyya, pittivisaye attānaü na dasseyya, manussaloke attānaü na dasseyya, devaloke attānaü na dasseyyā ti evam āhu, evam āhaüsu, evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, sāmaggiyam āhu tassa taü yo attānaü bhavane na dassaye. Ten' āha Bhagavā: Patilãnacarassa bhikkhuno bhajamānassa vivittam āsanaü sāmaggiyam āhu tassa taü, yo attānaü bhavane na dassaye ti. _________________________________ #<[page 133]># %% $$ Sabbattha muni anissito ti. Sabbaü vuccati dvādasāyatanāni, cakkhu c' eva råpā ca sota¤ ca saddā ca ghāna¤ ca gandhā ca jivhā ca rasā ca kāyo ca phoņņhabbā ca mano ca dhammā ca. Munã ti monaü vuccati ¤āõaü, yā pa¤¤ā pajānanā . . . pe . . . saīgajālam aticca so muni. Anissito ti dve nissayā, taõhānissayo ca diņņhinissayo ca . . . pe . . . ayaü taõhānissayo . . . pe . . . ayaü diņņhinissayo. Muni taõhānissayaü pahāya, diņņhinissayaü paņinissajjitvā, cakkhuü anissito, sotaü anissito, ghānaü anissito, jivhaü anissito, kāyaü anissito, manaü anissito, råpe sadde gandhe rase phoņņhabbe dhamme kulaü gaõaü āvāsaü lābham yasaü pasaüsaü sukhaü cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhāraü kāmadhātuü råpadhātuü aråpadhātuü kāmabhavaü råpabhavaü aråpabhavaü sa¤¤ābhavaü asa¤¤ābhavaü nevasa¤¤ā-nāsa¤¤ābhavaü ekavokārabhavaü catuvokārabhavaü pa¤cavokārabhavaü atãtaü anāgataü paccuppannaü diņņhasutamutāvi¤¤ātabbe dhamme anissito asannissito anallãno anupagato anajjhosito anadhimutto nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā viharatã ti, sabbattha muni anissito. Na piyaü kubbati no pi appiyan ti. Piyā ti dve piyā, sattā vā saükhārā vā. Katame sattā piyā? Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā, mātā vā pitā vā bhātā vā bhaginã vā putto vā dhãtā vā mittā vā amaccā vā ¤ātã vā sālohitā vā, #<[page 134]># %<134 Aņņhakavaggo. [S.N. 811>% \<[... content straddling page break has been moved to the page above ...]>/ ime sattā piyā. Katame saükhārā piyā? Manāpikā råpā, manāpikā saddā, manāpikā gandhā, manāpikā rasā, manāpikā phoņņhabbā; ime saükhārā piyā. Appiyā ti dve appiyā, sattā vā saükhārā vā. Katame sattā appiyā? Idha yassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā jãvitā voropetukāmā, ime sattā appiyā. Katame saükhārā appiyā? Amanāpikā råpā, amanāpikā saddā, amanāpikā gandhā, amanāpikā rasā, amanāpikā phoņņhabbā; ime saükhārā appiyā. Na piyaü kubbati no pi appiyan ti. Ayaü me satto piyo, ime ca me saükhārā manāpā ti bhaīgavasena piyaü na karoti. Ayaü me satto appiyo, ime ca me saükhārā amanāpā ti paņighavasena appiyaü na karoti na janeti na sa¤janeti na nibbatteti nābhinibbattetã ti, na piyaü kubbati no pi appiyaü. Tasmiü paridevamaccharaü paõõe vāri yathā na limpatã ti. Tasmin ti tasmiü puggale arahante khãõāsave. Paridevo ti ¤ātibyasanena vā phuņņhassa, bhogabyasanena vā phuņņhassa, rogabyasanena vā phuņņhassa, sãlabyasanena vā phuņņhassa, diņņhibyasanenā vā phuņņhassa, a¤¤atara¤¤atarena vā byasanena samannāgatassa, a¤¤atara¤¤atarena vā dukkhadhammena phuņņhassa ādevo paridevo ādevanā paridevanā ādevitattaü paridevitattaü vācāpalāpo vippalāpo lālappo lālappāyanā lālappāyitattaü. Macchariyan ti pa¤ca macchariyāni, āvāsamacchariyaü kulamacchariyaü lābhamacchariyaü vaõõamacchariyaü dhammamacchariyaü; yaü evaråpaü macchariyaü maccharāyanā maccharāyitattaü vevicchaü kadariyaü kaņuka¤cakatā aggahitattaü cittassa; idam vuccati macchariyaü. Api ca khandhamacchariyam pi macchariyaü, #<[page 135]># %% dhātumacchariyaü pi macchariyaü, āyatanamacchariyaü pi macchariyaü. Gāho vuccati macchariyaü. Paõõe vāri yathā na limpatã ti. Paõõaü vuccati padumapattaü. Vāri vuccati udakaü. Yathā vāri padumapatte na limpati na saülimpati n' upalimpati, alittaü asaülittaü anupalittaü; evaü eva tasmiü puggale arahante khãõāsave paridevo ca macchariya¤ ca na limpati na saülimpati n' upalimpati, alittā asaülittā anupalittā; so ca puggalo tehi kilesehi na limpati na saülimpati n' upalimpati, alitto asaülitto anupalitto nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā viharatã ti, tasmiü paridevamaccharaü paõõe vāri yathā na limpati. Ten' āha Bhagavā: Sabbattha muni anissito na piyaü kubbati no pi appiyaü, tasmiü paridevamaccharaü, paõõe vāri yathā na limpatã ti. _________________________________ $$ Udabindu yathā pi pokkhare ti. Udabindå ti vuccati udakathevo. Pokkharaü vuccati padumapattaü. Yathā udakabindu padumapatte na limpati, na saülimpati, n' upalimpati, alittaü asaülittaü anupalittan ti, udabindu yathā pi pokkhare. Padume vāri yathā na limpatã ti. Padumaü vuccati padumapupphaü. Vāri vuccati udakaü. Yathā vāri padumapupphe na limpati, na saülimpati, n' upalimpati, alittaü asaülittaü anupalittan ti, padume vāri yathā na limpati. #<[page 136]># %<136 Aņņhakavaggo. [S.N. 812>% Evaü muni nopalimpati yadidaü diņņhasutaümutesu vā ti. Evan ti opammasampaņipādanā. Munã ti monaü vuccati ¤āõaü, yā pa¤¤ā pajānanā . . . pe . . . saīgajālam aticca so muni. Lepā ti dve lepā, taõhālepo ca diņņhilepo ca . . . pe . . . ayaü taõhālepo . . . pe . . . ayaü diņņhilepo. Muni taõhālepaü pahāya, diņņhilepaü paņinissajjitvā, diņņhe na limpati, sute na limpati, mute na limpati, vi¤¤āte na limpati, na saülimpati, n' upalimpati, alitto asaülitto anupalitto nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā viharatã ti, evaü muni nopalimpati yadidaü diņņhasutaümutesu vā. Ten' āha Bhagavā: Udabindu yathā pi pokkhare, padume vāri yathā na limpati, evaü muni nopalimpati yadidaü diņņhasutaümutesu vā ti. _________________________________ $$ Dhono na hi tena ma¤¤ati yadidaü diņņhasutaümutesu vā ti. Dhono ti. Dhonā vuccati pa¤¤ā, yā pa¤¤ā pajānanā . . . pe . . . amoho dhammavicayo sammādiņņhi. Kiükāraõā dhonā vuccati pa¤¤ā? Tāya pa¤¤āya kāyaduccaritaü dhuta¤ ca dhota¤ ca sandhota¤ ca niddhota¤ ca, vacãduccaritaü dhuta¤ ca dhota¤ ca sandhota¤ ca niddhota¤ ca, manoduccaritaü dhuta¤ ca dhota¤ ca sandhota¤ ca niddhota¤ ca, rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca, doso moho kodho upanāho makkho paëāso issā macchariyaü māyā sāņheyyaü thambho sārambho māno atimāno mado pamādo, sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariëāhā sabbe santāpā, #<[page 137]># %% \<[... content straddling page break has been moved to the page above ...]>/ sabbākusalābhisaükhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Taükāraõā dhonā vuccati pa¤¤ā. Athavā sammādiņņhiyā micchādiņņhi dhutā ca dhotā ca sandhotā ca niddhotā ca; sammāsaükappena micchāsaükappo dhuto ca dhoto ca sandhoto ca niddhoto ca, sammāvācāya micchāvācā dhutā ca, sammākammantena micchākammanto dhuto ca, sammā-ājãvena micchā-ājãvo dhuto ca, sammāvāyāmena micchāvāyāmo dhuto ca, sammāsatiyā micchāsati dhutā ca, sammāsamādhinā micchāsamādhi dhuto ca, sammā¤āõena micchā¤āõaü dhuta¤ ca, sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca. Athavā ariyena aņņhaīgikena maggena sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariëāhā, sabbe santāpā, sabbākusalābhisaükhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato; tasmā arahā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariëāho ti, dhono. Dhono na hi tena ma¤¤ati yadidaü diņņhasutaümutesu vā ti dhono diņņhaü na ma¤¤ati, diņņhasmiü na ma¤¤ati, diņņhato na ma¤¤ati, diņņhaü me ti na ma¤¤ati; sutaü na ma¤¤ati, sutasmiü na ma¤¤ati, sutato na ma¤¤ati, sutaü me ti na ma¤¤ati; mutaü na ma¤¤ati, mutasmiü na ma¤¤ati, mutato na ma¤¤ati, mutaü me ti na ma¤¤ati; vi¤¤ātaü na ma¤¤ati, vi¤¤ātasmiü na ma¤¤ati, vi¤¤ātato na ma¤¤ati, vi¤¤ātaü me ti na ma¤¤ati. Vuttaü h' etaü Bhagavatā: *Asmã ti bhikkhave ma¤¤itam etaü, ayam aham asmã ti ma¤¤itam etaü, bhavissan ti ma¤¤itam etaü, na bhavissan ti ma¤¤itam etaü, råpã bhavissan ti ma¤¤itam etaü, aråpã bhavissan ti ma¤¤itam etaü, #<[page 138]># %<138 Aņņhakavaggo. [S.N. 813>% \<[... content straddling page break has been moved to the page above ...]>/ sa¤¤ã bhavissan ti ma¤¤itam etaü, asa¤¤ã bhavissan ti ma¤¤itam etaü, nevasa¤¤i-nāsa¤¤ã bhavissan ti ma¤¤itam etaü; ma¤¤itaü bhikkhave rogo, ma¤¤itaü gaõķo, ma¤¤itaü sallaü, ma¤¤itaü upaddavo; tasmā ti ha bhikkhave ama¤¤amānena cetasā viharissāmā ti evaü hi vo bhikkhave sikkhitabban ti, dhono na hi tena ma¤¤ati yadidaü diņņhasutaümutesu vā. Nā¤¤ena visuddhim icchatã ti. Dhono a¤¤ena asuddhimaggena micchāpaņipadāya aniyyānikapathena, a¤¤atra satipaņņhānehi, a¤¤atra sammappadhānehi, a¤¤atra iddhippādehi, a¤¤atra indriyehi, a¤¤atra balehi, a¤¤atra bojjhaīgehi, a¤¤atra ariyā aņņhaīgikā maggā, suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü na icchati, na assādiyati, na pattheti, na piheti, na samijjhati, nābhijappatã ti, nā¤¤ena visuddhim icchati. Na hi so rajjati no virajjatã ti. Sabbe bālaputhujjanā rajjanti; kalyāõaputhujjanam upādāya satta sekhā virajjanti; arahā n' eva rajjati, no virajjati, virato so, khayā rāgassa vãtarāgattā, khayā dosassa vãtadosattā, khayā mohassa vãtamohattā. So vuņņhavāso ciõõacaraõo . . . pe . . . n' atthi tassa punabbhavo ti, na hi so rajjati no virajjati. Ten' āha Bhagavā: Dhono na hi tena ma¤¤ati yadidam diņņhasutaümutesu vā, nā¤¤ena visuddhim icchati, na hi so rajjati no virajjatã ti. 7CHAōōHO JARâSUTTANIDDESO NIōōHITO. #<[page 139]># %< 139>% SATTAMO TISSAMETTEYYASUTTANIDDESO. $$ Methunam anuyuttassā ti. Methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duņņhullo odakantiko rahasso dvayadvayasamāpatti. Kiükāraõā vuccati methunadhammo? Ubhinnaü rattānaü sārattānam avassutānaü pariyuņņhitānaü pariyādiõõacittānaü ubhinnaü sadisānaü dhammo ti; taükāraõā vuccati methunadhammo. Yathā ubho kalahakārakā methunakā ti vuccanti, ubho bhaõķanakārakā methunakā ti vuccanti, ubho bhassakārakā methunakā ti vuccanti, ubho vivādakārakā methunakā ti vuccanti, ubho adhikaraõakārakā methunakā ti vuccanti, ubho vādino methunakā ti vuccanti, ubho sallāpakā methunakā ti vuccanti, evam eva ubhinnaü rattānaü sārattānam avassutānaü pariyuņņhitānam pariyādiõõacittānaü ubhinnaü sadisānaü dhammo ti taükāraõā vuccati methunadhammo. Methunam anuyuttassā ti methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa tabbahulassa taggarukassa tanninnassa tappoõassa tappabbhārassa tadadhimuttassa tadādhipateyyassā ti, methunam anuyuttassa. Icc-āyasmā Tisso Metteyyo ti. Iccā ti padasandhi padasaüsaggo padapāripåri akkharasamavāyo bya¤janasiliņņhatā padānupubbatā-m-etaü iccā ti. #<[page 140]># %<140 Aņņhakavaggo. [S.N. 814>% \<[... content straddling page break has been moved to the page above ...]>/ âyasmā ti piyavacanaü garuvacaõaü sagāravavacanaü sappatissavacanam etaü, āyasmā ti. Tisso ti tassa therassa nāmaü saükhā sama¤¤ā pa¤¤atti vohāro nāmaü nāmakammaü nāmadheyyaü nirutti bya¤janam abhilāpo. Metteyyo ti tassa therassa gottaü saükhā sama¤¤ā pa¤¤atti vohāro ti, icc-āyasmā Tisso Metteyyo. Vighātaü bråhi mārisā ti vighātaü upaghātaü pãëanaü ghaņņanaü upaddavaü upasaggaü bråhi ācikkha desehi pa¤¤āpehi paņņhapehi vivara vibhaja uttānãkarohi pakāsehi. Mārisā ti piyavacanaü garuvacanaü sagāravavacanaü sappatissavacanam etaü mārisā ti, vighātaü bråhi mārisā. Sutvāna tava sāsanan ti tuyhaü vacanaü byappathaü desanaü anusāsanaü anusiņņhiü sutvā suõitvā uggahitvā upadhārayitvā upalakkhayitvā ti, sutvāna tava sāsanaü. Viveke sikkhisāmase ti. Viveko ti tayo vivekā, kāyaviveko cittaviveko upadhiviveko. Katamo kāyaviveko? Idha bhikkhu vivittaü senāsanaü bhajati ara¤¤aü rukkhamålaü pabbataü kandaraü giriguhaü susānaü vanapatthaü abbhokāsaü palālapu¤jaü. Kāyena ca vivitto viharati: so eko gacchati, eko tiņņhati, eko nisãdati, eko seyyaü kappeti, eko gāmaü piõķāya pavisati, eko paņikkamati, eko raho nisãdati, eko caīkamaü adhiņņhāti, eko carati, eko viharati iriyati vattati pāleti yapeti yāpeti. Ayaü kāyaviveko. Katamo cittaviveko? Paņhamaü jhānaü samāpannassa nãvaraõehi cittaü vivittaü hoti, dutiyaü jhānaü samāpannassa vitakkavicārehi cittaü vivittaü hoti, tatiyaü jhānaü samāpannassa pãtiyā cittaü vivittam hoti, catutthaü jhānaü samāpannassa sukhadukkhehi cittaü vivittaü hoti, ākāsāna¤cāyatanaü samāpannassa råpasa¤¤āya paņighasa¤¤āya nānattasa¤¤āya cittaü vivittaü hoti, vi¤¤āõa¤cāyatanaü samāpannassa ākāsāna¤cāyatanasa¤¤āya cittaü vivittaü hoti, #<[page 141]># %% \<[... content straddling page break has been moved to the page above ...]>/ āki¤ca¤¤āyatanaü samāpannassa vi¤¤āõa¤cāyatanasa¤¤āya cittaü vivittaü hoti, nevasa¤¤ānāsa¤¤āyatanaü samāpannassa āki¤ca¤¤āyatanasa¤¤āya cittaü vivittaü hoti, sotāpannassa sakkāyadiņņhiyā vicikicchāya sãlabbataparāmāsā diņņhānusayā vicikicchānusayā tadekaņņhehi ca kilesehi cittaü vivittaü hoti, sakadāgāmissa oëārikā kāmarāgasaüyojanā paņighasaüyojanā oëārikā kāmarāgānusayā patighānusayā tadekaņņhehi ca kilesehi cittaü vivittaü hoti, anāgāmissa aõusahagatā kāmarāgasaüyojanā paņighasaüyojanā aõusahagatā kāmarāgānusayā paņighānusayā tadekaņņhehi ca kilesehi cittaü vivittaü hoti, arahato råparāgā aråparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaņņhehi ca kilesehi bahiddhā ca sabbanimittehi cittaü vivittaü hoti. Ayaü cittaviveko. Katamo upadhiviveko? Upadhi vuccanti kilesā ca khandhā ca abhisaükhārā ca. Upadhiviveko vuccati amataü nibbānaü, yo so sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānam. Ayaü upadhiviveko. Kāyaviveko ca våpakaņņhakāyānaü nekkhammābhiratānaü, cittaviveko ca parisuddhacittānaü paramavodānapattānaü, upadhiviveko ca niråpadhãnaü puggalānaü visaükhāragatānaü. Viveke sikkhisāmase ti. So thero pakatiyā sikkhitasikkho; api ca dhammadesanaü yācanto evam āha viveke sikkhisāmase ti. Ten' āha thero Tisso Metteyyo: Methunam anuyuttassa icc-āyasmā Tisso Metteyyo vighātaü bråhi mārisa, sutvāna tava sāsanaü viveke sikkhisāmase. _________________________________ #<[page 142]># %<142 Aņņhakavaggo. [S.N. 815>% $$ Methunam anuyuttassā ti. Methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duņņhullo odakantiko rahasso dvayadvayasamāpatti. Kiükāraõā vuccati methunadhammo? Ubhinnaü rattānaü sārattānaü avassutānaü pariyuņņhitānaü pariyādiõõacittānaü ubhinnaü sadisānaü dhammo ti taükāraõā vuccati methunadhammo. Yathā ubho kalahakārakā methunakā ti vuccanti, ubho bhaõķanakārakā methunakā ti vuccanti, ubho bhassakārakā methunakā ti vuccanti, ubho vivādakārakā methunakā ti vuccanti, ubho adhikaraõakārakā methunakā ti vuccanti, ubho vādino methunakā ti vuccanti, ubho sallāpakā methunakā ti vuccanti; evam eva ubhinnaü rattānaü sārattānam avassutānam pariyuņņhitānam pariyādiõõacittānam ubhinnaü sadisānaü dhammo ti taükāraõā vuccati methunadhammo. Methunam anuyuttassā ti methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa tabbahulassa taggarukassa tanninnassa tapponassa tappabbhārassa tadadhimuttassa tadādhipateyyassā ti, methunam anuyuttassa. Metteyyā ti Bhagavā taü theraü gottena ālapati. Bhagavā ti gāravādhivacanaü; api ca bhaggarāgo ti Bhagavā, bhaggadoso ti Bhagavā, bhaggamoho ti Bhagavā, bhaggadiņņhã ti Bhagavā, bhaggakaõņako ti Bhagavā, bhaggakileso ti Bhagavā; bhajã vibhajã paņibhajã dhammaratanan ti Bhagavā; bhavānaü antakaro ti Bhagavā; bhāvitakāyo ti bhāvitasãlo bhāvitacitto bhāvitapa¤¤o ti Bhagavā; bhajã vā Bhagavā ara¤¤avanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paņisallānasāråpānã ti Bhagavā; bhāgã vā Bhagavā cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti Bhagavā; #<[page 143]># %% \<[... content straddling page break has been moved to the page above ...]>/ bhāgã vā Bhagavā attharasassa dhammarasassa vimuttirasassa adhisãlassa adhicittassa adhipa¤¤āyā ti Bhagavā; bhāgã vā Bhagavā catunnaü jhānānaü catunnaü appama¤¤ānaü catunnaü aråpasamāpattãnan ti Bhagavā; bhāgã vā Bhagavā aņņhannaü vimokkhānam aņņhannaü abhibhāyatanānaü navannaü anupubbavihārasamāpattãnan ti Bhagavā; bhāgã vā Bhagavā dasannaü sa¤¤ābhāvanānaü dasannaü kasiõasamāpattãnam ānāpānasatisamāpattiyā asubhasamāpattiyā ti Bhagavā; bhāgã vā Bhagavā catunnaü satipaņņhānānaü catunnaü sammappadhānānaü catunnam iddhippādānaü pa¤cannaü indriyānaü pa¤cannaü balānaü sattannaü bojjhaīgānam ariyassa aņņhaīgikassa maggassā ti Bhagavā; bhāgã vā Bhagavā dasannaü tathāgatabalānaü catunnaü vesārajjānaü catunnaü paņisambhidānaü channaü abhi¤¤ānaü channaü buddhadhammānan ti Bhagavā; Bhagavā ti n' etaü nāmaü mātarā kataü, na pitarā kataü, na bhātarā kataü, na bhaginiyā kataü, na mittāmaccehi kataü, na ¤ātisālohitehi kataü, na samaõabrāhmaõehi kataü, na devatāhi kataü; vimokkhantikam etaü Buddhānaü Bhagavantānaü bodhityā måle saha sabba¤¤uta¤¤āõassa paņilābhā sacchikā pa¤¤atti yadidaü Bhagavā ti, Metteyyā ti Bhagavā. Mussat' evāpi sāsanan ti. Dvãhi kāraõehi sāsanaü mussati: pariyattisāsanam pi mussati, paņipattisāsanam pi mussati. Katamaü pariyattisāsanaü? Yaü tassa pariyāpuņaü suttaü geyyaü veyyākaraõaü gāthā udānaü itivuttakaü jātakaü abbhutadhammaü vedallaü, idaü pariyattisāsanaü; taü pi mussati parimussati paribāhiro hotã ti, evam pi mussat' evāpi sāsanaü. Katamaü paņipattisāsanaü? Sammāpaņipadā, anulomapaņipadā, #<[page 144]># %<144 Aņņhakavaggo. [S.N. 815>% \<[... content straddling page break has been moved to the page above ...]>/ apaccanãkapaņipadā, anvatthapaņipadā, dhammānudhammapaņipadā, kusalesu paripårikāritā, indriyesu guttadvāratā, bhojane matta¤¤utā, jāgariyānuyogo, satisampaja¤¤aü, cattāro satipaņņhānā, cattāro sammappadhānā, cattāro iddhippādā, pa¤c' indriyāni, pa¤ca balāni, satta bojjhaīgā, ariyo aņņhaīgiko maggo; idaü paņipattisāsanaü; taü pi mussati parimussati, paribāhiro hotã ti, evam pi mussat' evāpi sāsanaü. Micchā ca paņipajjatã ti. Pāõam pi hanati, adinnam pi ādiyati, sandhim pi chindati, nillopam pi harati, ekāgārikam pi karoti, paripanthe pi tiņņhati, paradāram pi gacchati, musā pi bhaõatã ti, micchā ca paņipajjati. Etaü tasmiü anāriyan ti etaü tasmiü puggale anariyadhammo bāladhammo måëhadhammo a¤¤āõadhammo amarāvikkhepadhammo yadidaü micchā paņipadā ti, etaü tasmiü anāriyaü. Ten' āha Bhagavā: Methunam anuyuttassa Metteyyā ti Bhagavā mussat' evāpi sāsanaü, micchā ca paņipajjati, etaü tasmiü anāriyan ti. _________________________________ $$ Eko pubbe caritvānā ti. Dvãhi kāraõehi eko pubbe caritvāna, pabbajjāsaükhātena vā gaõāvavassaggatthena vā. Kathaü pabbajjāsaükhātena eko pubbe caritvāna? Sabbaü gharāvāsapalibodhaü chinditvā, puttadārapalibodhaü chinditvā, ¤ātipalibodhaü chinditvā, mittāmaccapalibodhaü chinditvā, sannidhipalibodhaü chinditvā, kesamassuü ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaü pabbajitvā, āki¤canabhāvaü upagantvā, #<[page 145]># %% eko carati viharati iriyati vattati pāleti yapeti yāpeti; evaü pabbajjāsaükhātena, eko pubbe caritvāna. Kathaü gaõāvavassaggatthena eko pubbe caritvāna? So evaü pabbajito samāno eko ara¤¤avanapatthāni pantāni senāsanāni paņisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paņisallānasāruppāni. So eko gacchati, eko tiņņhati, eko nisãdati; eko seyyaü kappeti, eko gāmaü piõķāya pavisati, eko paņikkamati, eko raho nisãdati, eko caīkamaü adhiņņhāti, eko carati, eko viharati iriyati vattati pāleti yapeti yāpeti; evaü gaõāvavassaggatthena, eko pubbe caritvāna. Methunaü yo nisevatã ti. Methunadhammo nāma yo so asaddhammo . . . pe . . . taükāraõā vuccati methunadhammo. Methunaü yo nisevatã ti so aparena samayena Buddhaü dhammaü saüghaü sikkhaü paccakkhāya hãnāyāvattitvā methunadhammaü sevati nisevati saüsevati paņisevatã ti, methunaü yo nisevati. Yānaü bhantaü va taü loke ti. Yānan ti hatthiyānaü assayānaü goyānaü ajayānaü meõķakayānaü oņņhayānaü kharayānaü bhantaü adantaü akāritam avinãtam uppathaü gaõhāti, visamaü khāõum pi pāsāõam pi abhiruhati, yānam pi ārohakam pi bha¤jati, papāte pi papatati. Yathā taü bhantaü yānaü adantaü akāritaü avinãtaü uppathaü gaõhāti, evam eva so vibbhantako bhantayānapaņibhāgo uppathaü gaõhāti: micchādiņņhiü gaõhāti . . . pe . . . micchāsamādhiü gaõhāti. Yathā taü bhantaü yānaü adantaü akāritaü avinãtaü visamaü khāõum pi pāsāõam pi abhiruhati, evam eva so vibbhantako bhantayānapaņibhāgo visamaü kāyakammaü abhiruhati, visamaü vacãkammaü abhiruhati, visamaü manokammaü abhiruhati, visamaü pāõātipātaü abhiruhati, visamaü adinnādānaü abhiruhati, visamaü kāmesu micchācāraü abhiruhati, visamaü musāvādaü abhiruhati, visamaü pisuõaü vācaü abhiruhati, visamaü pharusaü vācaü abhiruhati, visamaü samphappalāpaü abhiruhati, #<[page 146]># %<146 Aņņhakavaggo. [S.N. 816>% \<[... content straddling page break has been moved to the page above ...]>/ visamaü abhijjhaü abhiruhati, visamaü byāpādaü abhiruhati, visamaü micchādiņņhiü abhiruhati, visame saükhāre abhiruhati, visame pa¤ca kāmaguõe abhiruhati, visame nãvaraõe abhiruhati. Yathā taü bhantaü yānaü adantaü akāritaü avinãtaü yānaü pi ārohakam pi bha¤jati, evam eva so vibbhantako bhantayānapaņibhāgo niraye attānaü bha¤jati, tiracchānayoniyā attānaü bha¤jati, pittivisaye attānaü bha¤jati, manussaloke attānaü bha¤jati, devaloke attānaü bha¤jati. Yathā taü bhantaü yānam adantaü akāritaü avinãtaü papāte pi papatati, evam eva so vibbhantako bhantayānapaņibhāgo jātipapātamhi pi papatati, jarāpapātamhi pi papatati, byādhipapātamhi pi papatati, maraõapapātamhi pi papatati, sokaparidevadukkhadomanassupāyāsapapātamhi pi papatati. Loke ti apāyaloke . . . pe . . . manussaloke ti, yānaü bhantaü va taü loke. Hãnam āhu puthujjanan ti. Puthujjanā ti ken' atthena puthujjanā? Puthu kilese janentã ti puthujjanā, puthu avihatasakkāyadiņņhikā ti puthujjanā, puthu satthārānaü mukhullokikā ti puthujjanā, puthu sabbagatãhi āvuņā ti puthujjanā, puthu nānābhisaükhārehi abhisaükharontã ti puthujjanā, puthu nānā-oghehi vuyhantã ti puthujjanā, puthu nānāsantāpehi santappantã ti puthujjanā, puthu nānāpariëāhehi paridayhantã ti puthujjanā, puthu pa¤casu kāmaguõesu rattā giddhā gadhitā mucchitā ajjhosānā laggā laggitā palibuddhā ti puthujjanā, puthu pa¤cahi nãvaraõehi āvuņā nivuņā ophuņā pihitā paņicchannā paņikujjitā ti puthujjanā. Hãnam āhu puthujjanan ti puthujjanaü hãnaü nihãnaü omakaü lāmakaü jatukkaü parittan ti evam āhu evam āhaüsu evaü kathenti evaü bhaõanti evaü dãpayanti evaü voharantã ti, #<[page 147]># %% \<[... content straddling page break has been moved to the page above ...]>/ hãnam āhu puthujjanaü. Ten' āha Bhagavā: Eko pubbe caritvāna methunaü yo nisevati, yānaü bhantaü va taü loke hãnam āhu puthujjanan ti. _________________________________ $$ Yaso kittã ca yā pubbe hāyat' evāpi tassa sā ti. Katamo yaso? Katamā kitti? Idh' ekacco pubbe samaõabhāve sakkato hoti garukato mānito påjito apacito lābhã cãvara{piõķapāta}senāsanagilānapaccayabhesajjaparikkhārānaü; ayaü yaso. Katamā kitti? Idh' ekacco pubbe samaõabhāve kittivaõõabhato hoti paõķito viyatto medhāvã bahussuto cittakathã kalyāõapaņibhāõo suttantiko ti vā vinayadharo ti vā dhammakathiko ti vā āra¤¤iko ti vā piõķapātiko ti vā paüsukåliko ti vā, tecãvariko ti vā sapadānacāriko ti vā khalupacchābhattiko ti vā nesajjiko ti vā yathāsanthatiko ti vā paņhamassa jhānassa lābhã ti vā dutiyassa jhānassa lābhã ti vā tatiyassa jhānassa lābhã ti vā catutthassa jhānassa lābhã ti vā ākāsāna¤cāyatanasamāpattiyā lābhã ti vā vi¤¤āõa¤cāyatanasamāpattiyā lābhã ti vā āki¤ca¤¤āyatanasamāpattiyā lābhã ti vā nevasa¤¤ānāsa¤¤āyatanasamāpattiyā lābhã ti vā; ayaü kitti. Yaso kittã ca yā pubbe hāyat' evāpi tassa sā ti. Tassa aparena samayena Buddhaü dhammaü saüghaü sikkhaü paccakkhāya hãnāyāvattassa so ca yaso sā ca kitti hāyati parihāyati paridhaüsati paripatati antaradhāyati vippalujjatã ti, #<[page 148]># %<148 Aņņhakavaggo. [S.N. 817>% \<[... content straddling page break has been moved to the page above ...]>/ yaso kittã ca yā pubbe hāyat' evāpi tassa sā. Etam pi disvā sikkhetha methunaü vippahātave ti. Etan ti pubbe samaõabhāve yaso kitti ca, aparabhāge Buddhaü dhammaü saüghaü sikkhaü paccakkhāya hãnāyāvattassa ayaso ca akitti ca; etaü sampattivipattiü disvā passitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, etam pi disvā. Sikkhethā ti tisso sikkhā, adhisãlasikkhā adhicittasikkhā adhipa¤¤āsikkhā. Katamā adhisãlasikkhā? Idha bhikkhu sãlavā hoti, pātimokkhasaüvarasaüvuto viharati ācāragocarasampanno, aõumattesu vajjesu bhayadassāvã samādāya sikkhati sikkhāpadesu; khuddako sãlakkhandho, mahanto sãlakkhandho, sãlaü patiņņhā ādicaraõaü saüyamo saüvaro mukhaü pamukhaü kusalānaü dhammānaü samāpattiyā. Ayaü adhisãlasikkhā. Katamā adhicittasikkā? Idha bhikkhu vivicc' eva kāmehi, vivicca akusalehi dhammehi, savitakkaü savicāraü vivekajaü pãtisukhaü paņhamaü jhānaü upasampajja viharati, vitakkavicārānaü våpasamā ajjhattaü sampasādanaü cetaso ekodibhāvaü avitakkaü avicāraü samādhijaü dutiyaü jhānaü, tatiyaü jhānaü, catutthaü jhānaü upasampajja viharati. Ayaü adhicittasikkhā. Katamā adhipa¤¤āsikkhā? Idha bhikkhu pa¤¤avā hoti, udayatthagāminiyā pa¤¤āya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā; so idaü dukkhan ti yathābhåtaü pajānāti, ayaü dukkhasamudayo ti yathābhåtaü pajānāti, ayaü dukkhanirodho ti yathābhåtaü pajānāti, ayaü dukkhanirodhagāminã paņipadā ti yathābhåtaü pajānāti, ime āsavā ti yathābhåtaü pajānāti, ayaü āsavasamudayo ti yathābhåtaü pajānāti, ayaü āsavanirodho ti yathābhåtaü pajānāti, ayaü āsavanirodhagāminã paņipadā ti yathābhåtaü pajānāti. Ayaü adhipa¤¤āsikkhā. #<[page 149]># %% Methunadhammo nāma yo so asaddhammo . . . pe . . . taükāraõā vuccati methunadhammo. Etam pi disvā sikkhetha methunaü vippahātave ti methunadhammassa pahānāya våpasamāya paņinissaggāya paņipassaddhiyā adhisãlam pi sikkheyya, adhicittam pi sikkheyya, adhipa¤¤am pi sikkheyya. Imā tisso sikkhā āvajjento sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaü adhiņņhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, viriyaü paggaõhanto sikkheyya, satiü upaņņhapento sikkheyya, cittaü samādahanto sikkheyya, pa¤¤āya pajānanto sikkheyya abhi¤¤eyyaü abhijānanto sikkheyya, pari¤¤eyyaü parijānanto sikkheyya, pahātabbaü pajahanto sikkheyya, bhāvetabbaü bhāvento sikkheyya, sacchikātabbaü sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyā ti, etam pi disvā sikkhetha methunaü vippahātave. Ten 'āha Bhagavā. Yaso kittã ca yā pubbe hāyat' evāpi tassa sā, etam pi disvā sikkhetha methunaü vippahātave ti. _________________________________ $$ Saükappehi pareto so kapaõo viya jhāyatã ti. Kāmasaükappena byāpādasaükappena vihiüsāsaükappena diņņhisaükappena phuņņho pareto samohito samannāgato pihito kapaõo viya mando viya momåho viya jhāyati pajjhāyati nijjhāyati avajjhāyati. Yathā ulåko rukkhasākhāyaü måsikaü magayamāno jhāyati pajjhāyati nijjhāyati avajjhāyati; yathā koņņhu nadãtãre macche magayamāno jhāyati pajjhāyati nijjhayāti avajjhāyati; #<[page 150]># %<150 Aņņhakavaggo. [S.N. 818>% yathā vilāro sandhisamalasapaīkatãre måsikaü magayamāno jhāyati pajjhāyati nijjhāyati avajjhāyati; yathā gadrabho vahacchinno sandhisamalasapaīkatãre jhāyati pajjhāyati nijjhāyati avajjhāyati; evam eva so vibbhantako kāmasaükappena byāpādasaükappena vihiüsāsaükappena diņņhisaükappena phuņņho pareto samohito samannāgato pihito kapaõo viya mando viya momåho viya jhāyati pajjhāyati nijjhāyati avajjhāyātã ti, saükappehi pareto so kapaõo viya jhāyati. Sutvā paresaü nigghosaü maīku hoti tathāvidho ti. Paresan ti upajjhāyakā vā ācariyakā vā samānupajjhāyakā vā samānācariyakā vā mittā vā sandiņņhā vā sambhattā vā sahāyā vā codenti: Tassa te kho āvuso alābhā, tassa te dulladdhaü; yaü tvaü evaråpaü uëāraü satthāraü labhitvā, evaü svākkhāte dhammavinaye pabbajitvā, evaråpaü ariyagaõaü labhitvā, hãnassa methunadhammassa kāraõā Buddhaü dhammaü saüghaü sikkhaü paccakkhāya hãnāyāvatto 'si; saddhā pi nāma te nāhosi kusalesu dhammesu, hiri pi nāma te nāhosi kusalesu dhammesu, ottappam pi nāma te nāhosi kusalesu dhammesu, viriyam pi nāma te nāhosi kusalesu dhammesu, sati pi nāma te nāhosi kusalesu dhammesu, pa¤¤ā pi nāma te nāhosi kusalesu dhammeså ti tesaü vacanaü byappathaü desanaü anusāsanaü anusiņņhiü sutvā suõitvā uggahetvā upadhārayitvā upalakkhayitvā maīku hoti, pãëito ghaņņito byatthito domanassito hoti. Tathāvidho ti tathāvidho tādiso tassaõņhito tappakāro tappaņibhāgo, #<[page 151]># %% \<[... content straddling page break has been moved to the page above ...]>/ yo so vibbhantako ti, sutvā paresaü nigghosaü maīku hoti tathāvidho. Ten' āha Bhagavā: Saükappehi pareto so kapaõo viya jhāyati, sutvā paresaü nigghosaü maīku hoti tathāvidho ti. _________________________________ $$ Atha satthāni kurute paravādehi codito ti. Athā ti padasandhi padasaüsaggo padapāripåri akkharasamavāyo bya¤janasiliņņhatā padānupubbatā-m-etaü athā ti. Satthānã ti tãõi satthāni, kāyasatthaü vacãsatthaü manosatthaü; tividhaü kāyaduccaritaü kāyasatthaü, catubbidhaü vacãduccaritaü vacãsatthaü, tividhaü manoduccaritaü manosatthaü. Paravādehi codito ti upajjhāyakehi vā ācariyakehi vā samānupajjhāyakehi vā samānācariyakehi vā mittehi vā sandiņņhehi vā sambhatte i vā sahāyehi vā codito, sampajānamusā bhāsati: Abhirato ahaü bhante ahosiü pabbajjāya, mātā me posetabbā, tena 'mhi vibbhanto ti bhaõati; pitā me posetabbo tena 'mhi vibbhanto ti bhaõati; bhātā me posetabbo, bhaginã me posetabbā, putto me posetabbo, dhãtā me posetabbā, mittā me posetabbā, amaccā me posetabbā, ¤ātakā me posetabbā, ¤ātisālohitā me posetabbā, tena 'mhi vibbhanto ti bhaõati vacãsatthaü karoti saükaroti janeti sa¤janeti nibbatteti abhinibbattetã ti, atha satthāni kurute paravādehi codito. Esa khv -assa mahāgedho ti. Eso kho assa mahāgedho mahāvanaü mahāgahaõaü mahākantāro mahāvisamo mahākuņilo mahāpaīko mahāpalipo mahāpalibodho mahābandhanaü yadidaü sampajānamusāvādo ti, #<[page 152]># %<152 Aņņhakavaggo. [S.N. 819>% \<[... content straddling page break has been moved to the page above ...]>/ esa khv-assa mahāgedho. Mosavajjaü pagāhatã ti. Mosavajjaü vuccati musāvādo. Idh' ekacco sabhaggato vā parisaggato vā ¤ātimajjhagato vā pågamajjhagato vā rājakulamajjhagato vā abhinãto sakkhipuņņho: ehi bho purisa yaü jānāsi taü vadehã ti. So ajānaü vā āha jānāmã ti, jānaü vā āha na jānāmã ti, apassaü vā āha passāmã ti, passaü vā āha na passāmã ti, iti attahetu vā parahetu vā āmisaki¤cikkhahetu vā sampajānamusā bhāsati; idaü vuccati mosavajjam. Api ca tãh' ākārehi musāvādo hoti; pubb' ev' assa hoti musā bhaõissan ti, bhaõantassa hoti musā bhaõāmã ti, bhaõitassa hoti musā mayā bhaõitan ti; imehi tãh' ākārehi musāvādo hoti. Api ca catåh' ākārehi pa¤cah' ākārehi chah' ākārehi sattah' ākarehi aņņhah' ākārehi musāvādo hoti: pubb' ev' assa hoti musā bhaõissan ti, bhaõantassa hoti musā bhaõāmã ti, bhaõitassa hoti musā mayā bhaõitan ti, vinidhāya diņņhiü, vinidhāya khantim, vinidhāya ruciü, vinidhāya sa¤¤aü, vinidhāya bhāvaü, imehi aņņhah' ākārehi musāvādo hoti. Mosavajjaü pagāhatã ti mosavajjaü pagāhati ogāhati ajjhogāhati pavisatã ti, mosavajjaü pagāhati. Ten' āha Bhagavā: #<[page 153]># %% Atha satthāni kurute paravādehi codito, esa khv-assa mahāgedho, mosavajjaü pagāhatã ti. _________________________________ $$ Paõķito ti sama¤¤āto ti idh' ekacco pubbe samaõabhāve kittivaõõabhato hoti paõķito viyatto medhāvã bahussuto cittakathã kalyāõapatibhāõo suttantiko ti vā vinayadharo ti vā dhammakathiko ti vā . . . pe . . . nevasa¤¤ānāsa¤¤āyatanasamāpattiyā lābhã ti vā evaü ¤āto hoti sa¤¤āto sama¤¤āto ti, paõķito ti sama¤¤āto. Ekacariyaü adhiņņhito ti dvãhi kāraõehi ekacariyaü adhiņņhito pabbajjāsaükhātena vā gaõāvavassaggatthena vā. Kathaü pabbajjāsaükhātena ekacariyaü adhiņņhito? Sabbaü gharāvāsapalibodhaü chinditvā . . . pe . . . evaü pabbajjāsaükhātena ekacariyaü adhiņņhito. Kathaü gaõāvavassaggatthena ekacariyaü adhiņņhito? So evaü pabbajito samāno eko ara¤¤avanapatthāni pantāni . . . pe . . . evaü gaõāvavassaggatthena ekacariyaü adhiņņhito ti, ekacariyaü adhiņņhito. Athāpi methune yutto ti. Methunadhammo nāma yo so asaddhammo . . . pe . . . taükāraõā vuccati methunadhammo. Athāpi methune yutto ti so aparena samayena Buddhaü dhammaü saüghaü sikkhaü paccakkhāya hãnāyāvattitvā methunadhamme yutto payutto ayutto samāyutto ti, athāpi methune yutto. Mando va parikissatã ti kapaõo viya momåho viya kissati parikissati parikilissati, #<[page 154]># %<154 Aņņhakavaggo. [S.N. 820>% \<[... content straddling page break has been moved to the page above ...]>/ pāõam pi hanati, adinnam pi ādiyati, sandhim pi chindati, nillopam pi harati, ekāgārikam pi karoti, paripanthe pi tiņņhati, paradāram pi gacchati, musā pi bhaõati, evam pi kissati parikissati parikilissati. Tam enaü rājāno gahetvā vividhā kammakāraõā kārenti: kasāhi pi tāëenti, vettehi pi tāëenti, aķķhadaõķakehi pi tāëenti, hattham pi chindanti, pādam pi chindanti, hatthapādam pi chindanti, kaõõam pi chindanti, nāsam pi chindanti, kaõõanāsam pi chindanti, vilaīgathālikam pi karonti, saükhamuõķikam pi karonti, rāhumukham pi karonti, jotimālikam pi karonti, hatthapajjotikam pi karonti, erakavattikam pi karonti, cãrakavāsikam pi karonti, eõeyyakam pi karonti, baëisamaüsikam pi karonti, kahāpaõakam pi karonti, khārāpatacchikam pi karonti, palighaparivattikam pi karonti, palālapãņhakam pi karonti, tattena pi telena osi¤canti, sunakhehi pi khādāpenti, jãvantam pi såle uttāsenti, asinā pi sãsaü chindanti; evam pi kissati parikissati parikilissati. Athavā kāmataõhāya abhibhåto pariyādiõõacitto bhoge pariyesanto nāvāya mahāsamuddaü pakkhandati, sãtassa purakkhato, uõhassa purakkhato, ķaüsamakasavātātapasiriüsapasamphassehi rissamāno khuppipāsāya pãëiyamāno Gumbaü gacchati, Takkolaü gacchati, Takkasilaü gacchati, Kālamukhaü gacchati, Maraõapāraü gacchati, Vesuīgaü gacchati, Verāpathaü gacchati, Javaü gacchati, Tamaliü gacchati, Vaīgam gacchati, Eëavaddanaü gacchati, #<[page 155]># %% Suvaõõakåņaü gacchati, Suvaõõabhåmiü gacchati, Tambapaõõiü gacchati, Suppāraü gacchati, Bharukacchaü gacchati, Suraņņhaü gacchati, Aīgaõekaü gacchati, Gaīgaõaü gacchati, Paramagaīgaõaü gacchati, Yonaü gacchati, Paramayonaü gacchati, Allasandaü gacchati, Marukantāraü gacchati, Jaõõupathaü gacchati, Ajapathaü gacchati, Meõķapathaü gacchati, Saīkupathaü gacchati, Chattapathaü gacchati, Vaüsapathaü gacchati, Sakuõapathaü gacchati, Måsikapathaü gacchati, Daripathaü gacchati, Vettādhāraü gacchati; evam pi kissati parikissati parikilissati. Pariyesanto na labhati, alābhamålakam pi dukkhadomanassaü {paņisaüvedeti}; evam pi kissati parikissati parikilissati. Pariyesanto labhati, laddhā ca ārakkhamålakam pi dukkhadomanassaü {paņisaüvedeti}: Kin ti me bhoge n' eva rājāno hareyyuü, na corā hareyyuü, na aggi ķaheyya, na udakaü vaheyya, na appiyā dāyādā hareyyun ti; tassa evaü rakkhato gopayato te bhogā vippalujjanti, so vippayogamålakam pi dukkhadomanassaü {paņisaüvedeti}; evam pi kissati parikissati parikilissatã ti, #<[page 156]># %<156 Aņņhakavaggo. [S.N. 820>% \<[... content straddling page break has been moved to the page above ...]>/ athāpi methune yutto mando va parikissati. Ten' āha Bhagavā: Paõķito ti sama¤¤āto ekacariyaü adhiņņhito, athāpi methune yutto mando va parikissatã ti. _________________________________ $$ Etam ādãnavaü ¤atvā muni pubbāpare idhā ti. Etan ti pubbe samaõabhāve yaso ca kitti ca, aparabhāge Buddhaü dhammaü saüghaü sikkhaü paccakkhāya hãnāyāvattassa ayaso ca akitti ca, etaü sampattivipattiü ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā. Munã ti. Monaü vuccati ¤āõaü, yā pa¤¤ā pajānanā . . . pe . . . saīgajālam aticca so muni. Idhā ti imissā diņņhiyā, imissā khantiyā, imissā ruciyā, imasmiü ādāye, imasmiü dhamme, imasmiü vinaye, imasmiü dhammavinaye, imasmiü pāvacane, imasmiü brahmacariye, imasmiü satthusāsane, imasmiü attabhāve, imasmiü manussaloke ti, etam ādãnavaü ¤atvā muni pubbāpare idha. Ekacariyaü daëhaü kayirā ti dvãhi kāraõehi ekacariyaü daëhaü kareyya, pabbajjāsaükhātena vā gaõāvavassaggatthena vā. Kathaü pabbajjāsaükhātena ekacariyaü daëhaü kareyya? Sabbaü gharāvāsapalibodhaü chinditvā, puttadārapalibodhaü chinditvā, ¤ātipalibodhaü chinditvā, mittāmaccapalibodhaü chinditvā, sannidhipalibodhaü chinditvā, kesamassuü ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaü pabbajitvā, aki¤canabhāvaü upagantvā, eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya; #<[page 157]># %% \<[... content straddling page break has been moved to the page above ...]>/ evaü pabbajjāsaükhātena ekacariyaü daëhaü kareyya. Kathaü gaõāvavassaggatthena ekacariyaü daëhaü kareyya? So evaü pabbajito samāno eko ara¤¤avanapatthāni pantāni senāsanāni patiseveyya appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paņisallānasāruppāni; so eko gaccheyya, eko tiņņheyya, eko nisãdeyya, eko seyyaü kappeyya, eko gāmaü piõķāya paviseyya, eko paņikkameyya, eko raho nisãdeyya, eko caīkamaü adhiņņheyya, eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya; evaü gaõāvavassaggatthena ekacariyaü daëhaü kareyyā ti. Ekacariyaü daëhaü kareyya, thiraü kareyya, daëhasamādāno assa avaņņhitasamādāno kusalesu dhammeså ti, ekacariyaü daëhaü kayirā. Na nisevetha methunan ti. Methunadhammo nāma yo so asaddhammo gāmadhammo . . . pe . . . taükāraõā vuccati methunadhammo. Methunadhammaü na seveyya, na niseveyya, na saüseveyya, na paņiseveyya, na careyya, na samācareyya, na samādāya vatteyā ti, na nisevetha methunam. Ten' āha Bhagavā: Etam ādãnavaü ¤atvā muni pubbāpare idha, ekacariyaü daëhaü kayirā, na nisevetha methunan ti. _________________________________ $$ Viveka¤ ¤eva sikkhethā ti. Viveko ti tayo vivekā, kāyaviveko cittaviveko upadhiviveko. #<[page 158]># %<158 Aņņhakavaggo. [S.N. 822>% Katamo kāyaviveko? . . . pe . . . ayaü upadhiviveko. Kāyaviveko ca våpakaņņhakāyānaü nekkhammābhiratānaü; cittaviveko ca parisuddhacittānaü paramavodānapattānaü; upadhiviveko ca nirupadhãnaü puggalānaü visaükhāragatānaü. Sikkhā ti tisso sikkhā, adhisãlasikkhā adhicittasikkhā adhipa¤¤āsikkhā . . . pe . . . ayaü adhipa¤¤āsikkhā. Viveka¤ ¤eva sikkhethā ti viveka¤ ¤eva sikkheyya ācareyya samācareyya samādāya vatteyyā ti, viveka¤ ¤eva sikkhetha. Etad ariyānam uttaman ti. Ariyā vuccanti Buddhā ca buddhasāvakā ca paccekabuddhā ca. Ariyānaü etaü aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaraü, yadidaü vivekacariyā ti, etad ariyānam uttamaü. Tena seņņho na ma¤¤ethā ti tāya vivekacariyāya uõõatiü na kareyya, uõõamaü na kareyya, mānaü na kareyya, thambhaü na kareyya, na tena mānaü janeyya, bandhaü na kareyya, na tena thaddho assa patthaddho paggahitasiro ti, tena seņņho na ma¤¤etha. Sa ve nibbānasantike ti so nibbānassa santike sāmantā āsanne avidåre upakaņņhe ti, sa ve nibbānasantike. Ten' āha Bhagavā: Viveka¤ ¤eva sikkhetha, etad ariyānam uttamaü; tena seņņho na ma¤¤etha, sa ve nibbānasantike ti. _________________________________ $$ Rittassa munino carato ti. Rittassā ti rittassa vivittassa pavivittassa, #<[page 159]># %% \<[... content straddling page break has been moved to the page above ...]>/ kāyaduccaritena rittassa vivittassa pavivittassa, vacãduccaritena manoduccaritena rāgena dosena mohena kodhena upanāhena makkhena paëāsena issāya macchariyena māyāya sāņheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariëāhehi sabbasantāpehi sabbākusalābhisaükhārehi rittassa vivittassa pavivittassa. Munino ti monaü vuccati ¤āõaü,yā pa¤¤ā pajānanā . . . pe . . . saīgajālam aticca so muni. Carato ti carato viharato iriyato vattato pālayato yapayato yāpayato ti, rittassa munino carato. Kāmesu anapekkhino ti. Kāmā ti uddānato dve kāmā, vatthukāmā ca kilesakāmā ca . . . pe . . . ime vuccanti vatthukāmā . . . pe . . . ime vuccanti kilesakāmā. Vatthukāme parijānitvā, kilesakāme pahāya pajahitvā vinoditvā byantãkaritvā anabhāvaü gamitvā, kāmesu anapekkhavā, cattakāmo vantakāmo muttakāmo pahãnakāmo paņinissaņņhakāmo vãtarāgo vantarāgo muttarāgo pahãnarāgo patinissaņņharāgo nicchāto nibbuto sãtibhåto {sukhapaņisaüvedã} brahmabhåtena attanā viharatã ti, kāmesu anapekkhino. Oghatiõõassa pihayanti kāmesu gadhitā pajā ti. Pajā ti sattādhivacanaü. Pajā kāmesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhā, tā kāmoghaü tiõõassa, bhavoghaü tiõõassa, diņņhoghaü tiõõassa, avijjoghaü tiõõassa, sabbasaükhārapathaü tiõõassa uttiõõassa nitiõõassa atikkantassa samatikkantassa vãtivattassa pāragatassa pārappattassa antagatassa antappattassa koņigatassa koņippattassa pariyantagatassa pariyantappattassa vosānagatassa vosānappattassa tāõagatassa tāõappattassa leõagatassa leõappattassa saraõagatassa saraõappattassa abhayagatassa abhayappattassa accutagatassa accutappattassa amatagatassa amatappattassa nibbānagatassa nibbānappattassa icchanti sādiyanti patthayanti pihayanti abhijappanti. #<[page 160]># %<160 Aņņhakavaggo. [S.N. 823>% \<[... content straddling page break has been moved to the page above ...]>/ Yathā iõāyikā ānaõyaü patthenti pihayanti, yathā ābādhikā ārogyam patthenti pihayanti, yathā bandhanabandhā bandhanamokkhaü patthenti pihayanti, yathā dāsā bhujissaü patthenti pihayanti, yathā kantāraddhānaü pakkhannā khemantabhåmiü patthenti pihayanti; evam eva pajā kāmesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhā, tā kāmoghatiõõassa bhavoghatiõõassa . . . pe . . . nibbānagatassa nibbānappattassa icchanti sādiyanti patthayanti pihayanti abhijappantã ti, oghatiõõassa pihayanti kāmesu gadhitā pajā. Ten' āha Bhagavā: Rittassa munino carato kāmesu anapekkhino oghatiõõassa pihayanti kāmesu gadhitā pajā ti. SATTAMO TISSAMETTEYYASUTTANIDDESO NITTHITO. #<[page 161]># %< 161>% AōōHAMO PASæRASUTTANIDDESO $$ Idh' eva suddhiü iti vādiyantã ti. Idh' eva suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü vadanti kathenti bhaõanti dãpayanti voharanti: sassato loko, idam eva saccaü, mogham a¤¤an ti suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü vadanti kathenti bhaõanti dãpayanti voharanti, asassato loko, antavā loko, anantavā loko, taü jãvaü taü sarãraü, a¤¤aü jãvaü a¤¤aü sarãraü, hoti tathāgato paraümaraõā, na hoti tathāgato paraümaraõā, hoti ca na ca hoti tathāgato {paraümaraõā}, n' eva hoti na na hoti tathāgato {paraümaraõā}, idam eva saccaü, mogham a¤¤an ti suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü vadanti kathenti bhaõanti dãpayanti voharantã ti, idh' eva suddhiü iti vādiyanti. Nā¤¤esu dhammesu visuddhim āhå ti. Attano satthāraü dhammakkhānaü gaõaü diņņhiü paņipadaü maggaü ņhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti: so satthā na sabba¤¤å, dhammo na svākkhāto, gaõo na supaņipanno, diņņhi na bhaddikā, paņipadā na supa¤¤attā, #<[page 162]># %<162 Aņņhakavaggo. [S.N. 824>% \<[... content straddling page break has been moved to the page above ...]>/ maggo na niyyāniko; n' atth' ettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā; n' atth' ettha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā hãnā nihãnā omakā lāmakā jatukkā parittā ti evam āhaüsu evaü kathenti evaü bhaõanti evaü dãpayanti evaü voharantã ti, nā¤¤esu dhammesu visuddhim āhu. Yaü nissitā tattha subhā vadānā ti. Yaü nissitā ti. Yaü satthāraü dhammakkhānaü gaõaü diņņhim paņipadaü maggaü nissitā sannissitā allãnā upagatā ajjhositā adhimuttā. Tatthā ti sakāya diņņhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Subhā vadānā ti subhavādā sobhaõavādā paõķitavādā dhãravādā ¤āõavādā hetuvādā lakkhaõavādā kāraõavādā ņhānavādā sakāya laddhiyā ti, yaü nissitā tattha subhā vadānā. Paccekasaccesu puthå niviņņhā ti. Puthå samaõabrāhmaõā puthupaccekasaccesu niviņņhā patiņņhitā allãnā upagatā ajjhositā adhimuttā: sassato loko, idam eva saccaü, mogham a¤¤an ti niviņņhā patiņņhitā allãnā upagatā ajjhositā adhimuttā, assassato loko . . . pe . . . n' eva hoti na na hoti tathāgato {paraümaraõā}, idam eva saccaü, mogham a¤¤an ti niviņņhā patiņņhitā allãnā upagatā ajjhositā adhimuttā ti, paccekasaccesu puthå niviņņhā. Ten' āha Bhagavā: Idh' eva suddhiü iti vādiyanti, nā¤¤esu dhammesu visuddhim āhu, yaü nissitā, tattha subhā vadānā paccekasaccesu puthå niviņņhā ti. #<[page 163]># %% $$ Te vādakāmā parisaü vigayhā ti. Te vādakāmā ti te vādakāmā vādatthikā vādādhippāyā vādapurekkhārā vādapariyesanaü carantā. Parisaü vigayhā ti khattiyaparisaü brāhmaõaparisaü gahapatiparisaü samaõaparisaü vigayha ogayha ajjhogahetvā pavisitvā ti, te vādakāmā parisaü vigayha. Bālaü dahanti mithu a¤¤ama¤¤an ti. Mithå ti dve janā dve kalahakārakā dve bhaõķanakārakā dve bhassakārakā dve vivādakārakā dve adhikaraõakārakā dve vādino dve sallāpakā, te a¤¤ama¤¤aü bālato hãnato nihãnato omakato lāmakato jatukkato parittato dahanti passanti dakkhanti olokenti nigghāyanti upaparikkhantã ti, bālaü dahanti mithu a¤¤ama¤¤aü. Vadanti te a¤¤asitā kathojjan ti. A¤¤aü satthāraü dhammakkhānaü gaõaü diņņhiü paņipadaü maggaü nissitā sannissitā allãnā upagatā ajjhositā adhimuttā. Kathojjaü vuccati kalaho bhaõķanaü viggaho vivādo medhagaü; athavā kathojjan ti anojavantã sā kathā. Kathojjaü vadanti, kalahaü vadanti, bhaõķanaü vadanti, viggahaü vadanti, vivādaü vadanti, medhagaü vadanti bhaõanti dãpayanti voharantã ti, vadanti te a¤¤asitā kathojjaü. Pasaüsakāmā kusalā vadānā ti. Pasaüsakāmā ti pasaüsakāmā pasaüsatthikā pasaüsādhippāyā pasaüsapurekkhārā pasaüsapariyesanaü carantā. Kusalā vadānā ti kusalavādā paõķitavādā dhãravādā ¤āõavādā hetuvādā lakkhaõavādā kāraõavādā ņhānavādā sakāya laddhiyā ti, #<[page 164]># %<164 Aņņhakavaggo. [S.N. 825>% \<[... content straddling page break has been moved to the page above ...]>/ pasaüsakāmā kusalā vadānā. Ten' āha Bhagavā: Te vādakāmā parisaü vigayha bālaü dahanti mithu a¤¤ama¤¤aü, vadanti te a¤¤asitā kathojjaü pasaüsakāmā kusalā vadānā ti. _________________________________ $$ Yutto kathāyaü parisāya majjhe ti. Khattiyaparisāya vā brāhmaõaparisāya vā gahapatiparisāya vā samaõaparisāya vā majjhe attano kathāyaü yutto payutto āyutto samāyutto sampayutto kathetun ti, yutto kathāyaü parisāya majjhe. Pasaüsam icchaü vinighāti hotã ti. Pasaüsam icchan ti pasaüsaü thomanaü kittiü vaõõahāriyaü icchanto sādiyanto patthayanto pihayanto abhijappanto. Vinighāti hotã ti pubb' eva sallāpā kathaükathã vinighāti hoti: Jayo nu kho me bhavissati, parājayo nu kho me bhavissati? kathaü niggahaü karissāmi? kathaü patikammaü karissāmi? kathaü visesaü karissāmi? kathaü paņivisesaü karissāmi? kathaü āvedhiyaü karissāmi? kathaü nibbedhiyaü karissāmi? kathaü chedaü karissāmi? kathaü maõķalaü karissāmã? ti. Evaü pubb' eva sallāpā kathaükathã vinighāti hotã ti, pasaüsam icchaü vinighāti hoti. Apāhatasmiü pana maīku hotã ti. Ye te pa¤havãmaüsakā pārisajjā pāsanikā te apaharanti, #<[page 165]># %% \<[... content straddling page break has been moved to the page above ...]>/ atthāpagataü bhaõitan ti atthato apaharanti, bya¤janāpagataü bhaõitan ti bya¤janato apaharanti, atthabya¤janāpagataü bhaõitan ti atthabya¤janato apaharanti; attho te dunnãto, bya¤janan te duropitaü, atthabya¤janan te dunnãtaü duropitaü, niggaho te akato, patikamman te dukkaņaü, viseso te akato, paņiviseso te dukkaņo, āvedhiyā te akatā, nibbedhiyā te dukkaņā, chedo te akato, maõķalan te dukkaņaü dukkathitaü dubbhaõitaü dullapitaü duruttaü dubbhāsitan ti apaharanti. Apāhatasmiü pana maīku hotã ti apāhatasmiü maīku hoti, pãlito ghaņņito byatthito domanassito hotã ti, apāhatasmiü pana maīku hoti. Nindāya so kuppati randhamesã ti. Nindāyā ti nindāya garahāya akittiyā avaõõahārikāya. Kuppatã ti kuppati byāpajjati patitthãyati kopa¤ ca dosa¤ ca apaccaya¤ ca pātukarotã ti nindāya so kuppati. Randhamesã ti randhamesã virandhamesã aparandhamesã khalitamesã gaëitamesã vivaramesã ti, nindāya so kuppati randhamesã ti. Ten' āha Bhagavā: Yutto kathāyaü parisāya majjhe pasaüsam icchaü vinighāti hoti, apāhatasmiü pana maīku hoti, nindāya so kuppati randhamesã ti. _________________________________ #<[page 166]># %<166 Aņņhakavaggo. [S.N. 827>% $$ Yam assa vādaü parihãnam āhå ti. Yaü tassa vādaü hãnaü nihãnam parihãnaü parihāpitaü na paripåritaü evam āhaüsu evaü kathenti evaü bhaõanti evaü dãpayanti evaü voharantã ti, yam assa vādaü parihãnam āhu. Apāhataü pa¤havimaüsakā ye ti. Ye te pa¤havãmaüsakā pārisajjā pāsanikā te apaharanti, atthāpagataü bhaõitan ti atthato apaharanti, bya¤janāpagataü bhaõitan ti bya¤janato apaharanti, atthabya¤janāpagataü bhaõitan ti atthabya¤janato apaharanti, attho te dunnãto, bya¤janaü te duropitaü, atthabya¤janaü te dunnãtaü duropitaü, niggaho te akato, patikamman te dukkaņaü, viseso te akato, paņiviseso te dukkaņo, āvedhiyā te akatā, nibbedhiyā te dukkaņā, chedo te akato, maõķalaü te dukkaņaü dukkathitaü dubbhaõitaü dullapitaü duruttaü dubbhāsitan ti apaharantã ti, apāhataü pa¤havimaüsakā ye. Paridevati socati hãnavādo ti. Paridevatã ti a¤¤aü mayā āvajjitaü, a¤¤aü cintitaü, a¤¤aü upadhāritaü, a¤¤aü upalakkhitaü; so mahāpakkho mahāpariso mahāparivāro parisā cāyaü vaggā na samaggā, samaggāya hotu kathāsallāpo, puna bha¤jissāmã ti yo evaråpo vācāpalāpo vippalāpo lālappo lālappāyanā lālappāyitattan ti, paridevati. Socatã ti tassa jayo ti socati, mayhaü parājayo ti socati, tassa lābho ti socati, mayhaü alābho ti socati, tassa yaso ti socati, mayhaü ayaso ti socati, tassa pasaüsā ti socati, mayhaü nindā ti socati, tassa sukhan ti socati, mayhaü dukkhan ti socati; so sakkato garukato mānito påjito apacito lābhã cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānaü, aham asmi asakkato agarukato amānito apåjito anapacito na lābhã cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti socati kilamati paridevati urattāëiü kandati sammohaü āpajjatã ti paridevati socati. #<[page 167]># %% \<[... content straddling page break has been moved to the page above ...]>/ Hãnavādo ti hãnavādo nihãnavādo parihãnavādo parihāpitavādo na paripårivādo ti, paridevati socati hãnavādo. Upaccagā man ti anutthunātã ti. So maü vādena vādaü accagā upaccagā atikkanto samatikkanto vãtivatto ti evam pi upaccagā man ti; athavā vādena vādaü abhibhavitvā ajjhottharitvā pariyāditvā madditvā carati viharati iriyati vattati pāleti yapeti yāpetã ti, evam pi upaccagā man ti. Anutthunā vuccati vācāpalāpo vippalāpo lālappo lālappāyanā lālappāyitattan ti, upaccagā man ti anutthunāti. Ten āha Bhagavā: Yam assa vādaü parihãnam āhu apāhataü pa¤havimaüsakā ye, paridevati socati hãnavādo, upaccagā man ti anutthunātã ti. _________________________________ $$ Ete vivādā samaõesu jātā ti. Samaõā ti ye keci ito bahiddhā paribbājupagatā paribbājakasamāpannā. Ete diņņhikalahā diņņhibhaõķanā diņņhiviggahā diņņhivivādā diņņhimedhagā samaõesu jātā sa¤jātā nibbattā abhinibbattā pātubhåtā ti, ete vivādā samaõesu jātā. Etesu ugghātinighāti hotã ti. Jayaparājayo hoti, lābhālābho hoti, yasāyaso hoti, nindāpasaüsā hoti, sukhadukkhaü hoti, #<[page 168]># %<168 Aņņhakavaggo. [S.N. 828>% \<[... content straddling page break has been moved to the page above ...]>/ somanassadomanassaü hoti, iņņhāniņņhaü hoti, anunayapatighaü hoti, ugghātinighāti hoti, anurodhavirodho hoti; jayena cittam ugghātitaü hoti, parājayena cittaü nighātitaü hoti, lābhena cittaü ugghātitaü hoti, alābhena cittaü nighātitaü hoti, yasena cittaü ugghātitaü hoti, ayasena cittaü nighātitaü hoti, pasaüsāya cittaü ugghātitaü hoti, nindāya cittaü nighātitaü hoti, sukhena cittaü ugghātitaü hoti, dukkhena cittaü nighātitaü hoti, somanassena cittaü ugghātitaü hoti, domanassena cittaü nighātitaü hoti, uõõatiyā cittaü ugghātitaü hoti, oõatiyā cittaü nighātitaü hotã ti, etesu ugghātinighāti hoti. Etam pi disvā virame kathojjan ti. Etaü pi disvā ti etam ādãnavaü disvā passitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā diņņhikalahesu diņņhibhaõķanesu diņņhiviggahesu diņņhivivādesu diņņhimedhageså ti. Etam pi disvā virame kathojjan ti. Kathojjaü vuccati kalaho bhaõķanaü viggaho vivādo medhagaü; athavā kathojjan ti anojavantã sā kathā. Kathojjaü na kareyya, kalahaü na kareyya, bhaõķanaü na kareyya, viggahaü na kareyya, vivādaü na kareyya, medhagaü na kareyya, kalahabhaõķanaviggahavivādamedhagaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya, kalahabhaõķanaviggahavivādamedhagā ārato assa, virato paņivirato nikkhanto nissaņņho vippayutto visaüyutto vimariyādikatena cetasā vihareyyā ti, etam pi disvā virame kathojjam. Na h' a¤¤ad-atth' atthi pasaüsalābhā ti. Pasaüsalābhā a¤¤o attho n' atthi attattho vā parattho vā ubhayattho vā, diņņhadhammiko vā attho samparāyiko vā attho, uttāno vā attho gambhãro vā attho, #<[page 169]># %% \<[... content straddling page break has been moved to the page above ...]>/ gåëho va attho paņicchanno vā attho, neyyo vā attho nãto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno va attho, paramattho vā attho n' atthi na saüvijjati n' upalabbhatã ti, na h' a¤¤ad-atth' atthi pasaüsalābhā. Ten' aha Bhagavā: Ete vivādā samaõesu jātā, etesu ugghātinighāti hoti, etam pi disvā virame kathojjaü, na h' a¤¤ad-atth' atthi pasaüsalābhā ti. _________________________________ $$ Pasaüsito vā pana tattha hotã ti. Tatthā ti sakāya diņņhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Pasaüsito thomito kittito vaõõito hotã ti, pasaüsito vā pana tattha hoti. Akkhāya vādaü parisāya majjhe ti. Khattiyaparisāya vā brāhmaõaparisāya vā gahapatiparisāya vā samaõaparisāya vā majjhe attano vādaü akkhāya ācikkhitvā anuvādaü akkhāya ācikkhitvā thambhayitvā bråhayitvā dãpayitvā jotayitvā voharitvā pariggaõhitvā ti, akkhāya vādaü parisāya majjhe. So hassati uõõamati-cca tenā ti. So tena jayatthena tuņņho hoti haņņho pahaņņho attamano paripuõõasaükappo; athavā dantavidaüsakaü hasamāno ti, so hassati. Uõõamati-cca tenā ti so tena jayatthena uõõato hoti uõõamo dhajo sampaggāho ketukamyatā cittassā ti, #<[page 170]># %<170 Aņņhakavaggo. [S.N. 829>% \<[... content straddling page break has been moved to the page above ...]>/ so hassati uõõamati-cca tena. Pappuyya tam atthaü yathāmano ahå ti. Taü jayattham pappuyya pāpuõitvā adhigantvā vinditvā paņilabhitvā yathāmano ahå ti yathāmano ahu, yathācitto ahu, yathāsaükappo ahu, yathāvi¤¤āõo ahå ti, pappuyya tam atthaü yathāmano ahu. Ten' āha Bhagavā: Pasaüsito vā pana tattha hoti akkhāya vādaü parisāya majjhe, so hassati uõõamati-cca tena pappuyya tam atthaü yathāmano ahå ti. _________________________________ $$ Yā uõõatã sā 'ssa vighātabhåmã ti. Yā uõõatã uõõamo dhajo sampaggāho ketukamyatā cittassa sā tassa vighātabhåmi ugghātabhåmi pãlanabhåmi ghaņņanabhåmi upaddavabhåmi upasaggabhåmã ti, yā uõõatã sā 'ssa vighātabhåmi. Mānātimānaü vadate pan' eso ti. So puggalo māna¤ ca vadati atimāna¤ ca vadatã ti, mānātimānaü vadate pan' eso. Etam pi disvā na vivādayethā ti. Etaü ādãnavaü disvā passitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā, diņņhikalahesu diņņhibhaõķanesu diņņhiviggahesu diņņhivivādesu diņņhimedhageså ti, etam pi disvā. Na vivādayethā ti na kalahaü kareyya, #<[page 171]># %% \<[... content straddling page break has been moved to the page above ...]>/ na bhaõķanaü kareyya, na viggahaü kareyya, na vivādaü kareyya, na medhagaü kareyya, kalahabhaõķanaviggahavivādamedhagaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya, kalahabhaõķanaviggahavivādamedhagā ārato assa, virato paņivirato nikkhanto patinissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, etam pi disvā na vivādayetha. Na hi tena suddhiü kusalā vadantã ti. Kusalā ti ye te khandhakusalā dhātukusalā āyatanakusalā paticcasamuppādakusalā satipaņņhānakusalā sammappadhānakusalā iddhippādakusalā indriyakusalā balakusalā bojjhaīgakusalā maggakusalā phalakusalā nibbānakusalā. Te kusalā diņņhikalahena diņņhibhaõķanena diņņhiviggahena diņņhivivādena diņņhimedhagena suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü na vadanti na kathenti na bhaõanti na dãpayanti na voharantã ti, na hi tena suddhiü kusalā vadanti. Ten' āha Bhagavā: Yā uõõatã, sā 'ssa vighātabhåmi, mānātimānaü vadate pan' eso, etam pi disvā na vivādayetha, na hi tena suddhiü kusalā vadantã ti. _________________________________ $$ Såro yathā rājakhadāya puņņho ti. Såro ti såro vãro vikkanto abhãrå achambhã anutrāsã apalāyã. Rājakhadāya puņņho ti rājakhādanãyena rājabhojanãyena puņņho posito āpādito paņipādito vaķķhito ti, #<[page 172]># %<172 Aņņhakavaggo. [S.N. 831>% \<[... content straddling page break has been moved to the page above ...]>/ såro yathā rājakhadāya puņņho. Abhigajjam eti paņisåram icchan ti, So gajjanto uggajjanto abhigajjanto eti upeti upagacchati paņisåraü paņipårisaü paņisattuü paņimallaü icchanto sādiyanto patthayanto pihayanto abhijappanto ti, abhigajjam eti paņisåram icchaü. Yen' eva so tena palehi sårā ti. Yen' eva so diņņhigatiko tena palehi: ten' eva vaja, tena gaccha, tena abhikkama; so tuyhaü paņisåro paņipåriso paņisattu paņimallo ti, yen' eva so tena palehi såra. Pubb' eva n' atthã yadidaü yudhāyā ti. Pubb' eva bodhiyā måle ye paņisenikarā kilesā paņilomakarā paņikaõņakakarā paņipakkhakarā, te n' atthi na santi na saüvijjanti n' upalabbhanti, pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā. Yadidaü yudhāyā ti yadidaü yuddhatthāya kalahatthāya bhaõķanatthāya viggahatthāya vivādatthāya medhagatthāyā ti' pubb' eva n' atthã yadidaü yudhāya. Ten' āha Bhagavā: Såro yathā rājakhadāya puņņho abhigajjam eti paņisåram icchaü, yen' eva so tena palehi såra, pubb' eva n' atthã yadidaü yudhāyā ti. _________________________________ $$ #<[page 173]># %% Ye diņņhim uggayha vivādiyantã ti. Ye dvāsaņņhiyā diņņhigatānaü a¤¤atara¤¤ataraü diņņhigataü gahetvā uggahitvā gaõhitvā parāmasitvā abhinivisitvā vivādiyanti, kalahaü karonti, bhaõķanaü karonti, viggahaü karonti, vivādaü karonti, medhagaü karonti: na tvaü imaü dhammavinayaü ājānāsi, ahaü imaü dhammavinayaü ājānāmi; kiü tvaü imaü dhammavinayaü ājānissasi? micchāpaņipanno tvam asi, aham asmi sammāpaņipanno; sahitam me, asahitan te; pure vacanãyaü, pacchā avaca; pacchā vacanãyaü, pure avaca; adhiciõõan te viparāvattaü, āropito te vādo, niggahito si, cara, vādappamokkhāya nibbedhehi vā sace pahosã ti, ye diņņhim uggayha vivādiyanti. Idam eva saccan ti ca vādiyantã ti. Sassato loko, idam eva saccaü, mogham a¤¤an ti vādiyanti kathenti bhananti dãpayanti voharanti. Asassato loko . . . pe . . . n' eva hoti na na hoti tathāgato paraümaraõā, idam eva saccaü, mogham a¤¤an ti vādiyanti kathenti bhaõanti dãpayanti voharantã ti, idam eva saccan ti ca vādiyanti. Te tvaü vadasså, na hi te 'dha atthi vādamhi jāte paņisenikattā ti. Te tvaü diņņhigatike vadasså vādena vādaü niggahena niggahaü, paņikkammena paņikkammaü, visesena visesam, paņivisesena paņivisesaü, āvedhiyāya āvedhiyaü, nibbedhiyāya nibbedhiyaü, chedena chedaü, maõķalena maõķalaü; te tuyhaü paņisårā paņipurisā paņisattå paņimallā ti te tvaü vadassu. Na hi te 'dha atthi vādamhi jāte paņisenikattā ti: vāde jāte sa¤jāte nibbatte abhinibbatte pātubhåte ye paņisenikattā paņilomakattā paņikaõņakakattā paņipakkhakattā kalahaü kareyyuü, #<[page 174]># %<174 Aņņhakavaggo. [S.N. 832>% \<[... content straddling page break has been moved to the page above ...]>/ bhaõķanaü kareyyuü, viggahaü kareyyuü, vivādaü kareyyuü, medhagaü kareyyuü, te n' atthi na santi na saüvijjanti n' upalabbhanti, pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, te tvaü vadasså na hi te 'dha atthi vādamhi jāte paņisenikattā. Ten' āha Bhagavā: Ye diņņhim uggayha vivādiyanti, idam eva saccan ti ca vādiyanti, te tvaü vadassu na hi te 'dha atthi vādamhi jāte paņisenikattā ti. _________________________________ $$ Visenikatvā pana ye carantã ti. Senā vuccati mārasenā; kāyaduccaritaü mārasenā, vacãduccaritaü mārasenā, manoduccaritaü mārasenā, rāgo mārasenā, doso mārasenā, moho mārasenā, kodho upanāho makkho paëāso issā macchariyaü māyā sāņheyyaü thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariëāhā sabbe santāpā sabbākusalabhisaükhārā mārasenā. Vuttaü h' etaü Bhagavatā: *Kāmā te pathamā senā, dutiyārati vuccati . . . pe . . . jetvā ca labhate sukhan ti. Yato catåhi ariyamaggehi sabbā ca mārasenā sabbe ca paņisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā parammukhā; #<[page 175]># %% \<[... content straddling page break has been moved to the page above ...]>/ tena vuccanti visenikatvā ye ti arahanto khãõāsavā. Carantã ti caranti viharanti iriyanti vattenti pālenti yapenti yāpentã ti, visenikatvā pana ye caranti. Diņņhãhi diņņhiü avirujjhamānā ti. Yesaü dvāsaņņhi diņņhigatāni pahãnāni samucchinnāni våpasantāni paņipassaddhāni abhabbuppattikāni ¤āõagginā daķķhāni; te diņņhãhi diņņhiü avirujjhamānā aghaņņiyamānā appaņiha¤¤amānā appaņihatamānā ti, diņņhãhi diņņhiü avirujjhamānā. Tesu tvaü kiü labhetho Pasårā ti; tesu arahantesu khãõāsavesu kiü labhetho paņisåra paņipurisa paņisattu paņimallā ti, tesu tvaü kiü labhetho Pasåra. Yesãdha n' atthã param uggahãtan ti yesaü arahantānaü khãõāsavānaü idaü paramaü aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaran ti gahitaü parāmaņņhaü ajjhositaü adhimuttaü n' atthi na saüvijjati n' upalambhati; pahãnaü samucchinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhan ti, yesãdha n' atthã param uggahãtaü. Ten' aha Bhagavā: Visenikatvā pana ye caranti diņņhãhi diņņhiü avirujjhamānā, tesu tvaü kiü labhetho Pasåra, yesãdha n' atthã param uggahãtan ti. _________________________________ $$ #<[page 176]># %<176 Aņņhakavaggo. [S.N. 834>% Atha tvaü pavitakkam āgamā ti. Athā ti padasandhi padasaüsaggo padapāripåri akkharasamavāyo bya¤janasiliņņhatā padānupubbatā-m-etaü, athā ti. Pavitakkam āgamā ti takkento vitakkento saükappento: Jayo nu kho me bhavissati, parājayo nu kho me bhavissati? kathaü niggahaü karissāmi? kathaü paņikammaü karissāmi? kathaü visesaü karissāmi kathaü paņivisesaü karissāmi? kathaü āvedhiyaü karissāmi? kathaü nibbedhiyaü karissāmi? kathaü chedaü karissāmi? kathaü maõķalaü karissāmã? ti evaü takkento vitakkento saükappento āgato 'si upāgato 'si sampatto 'si mayā saddhiü samāgato 'sã ti, atha tvaü pavitakkam āgamā. Manasā diņņhigatāni cintayanto ti. Mano ti yaü cittaü mano mānasaü hadayaü paõķaraü mano manāyatanaü manindriyaü vi¤¤āõaü vi¤¤āõakkhandho, tajjā manovi¤¤āõadhātu. Cittena diņņhigatāni cintento vicintento; sassato loko ti vā, asassato loko ti vā . . . pe . . . n' eva hoti na na hoti tathāgato paraümaraõā ti vā ti, manasā diņņhigatāni cintayanto. Dhonena yugaü samāgamā, na hi tvaü sakkhasi sampayātave ti. Dhonā vuccati pa¤¤ā; yā pa¤¤ā pajānanā . . . pe . . . amoho dhammavicayo sammādiņņhi. Kiükāraõā dhonā vuccati pa¤¤ā? Tāya pa¤¤āya kayaduccaritaü dhuta¤ ca dhota¤ ca sandhota¤ ca niddhota¤ ca . . . pe . . . sabbākusalābhisaükhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Athavā sammādiņņhiyā micchadiņņhi dhutā ca dhotā ca sandhotā ca niddhotā ca . . . pe . . . sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca; athavā ariyena aņņhaīgikena maggena sabbe akusalā, sabbe duccaritā, sabbe darathā, sabbe pariëāhā, sabbe santāpā, sabbākusalābhisaükhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Bhagavā imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato; #<[page 177]># %% \<[... content straddling page break has been moved to the page above ...]>/ tasmā Bhagavā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariëāho ti dhoõo ti. Dhonena yugaü samāgamā na hi tvaü sakkhasi sampayātave ti. Pasåro paribbājako na-ppaņibalo dhonena Buddhena Bhagavatā saddhiü yugaü samāgamā samāgantvā yugaggāhaü gaõhituü sākacchetuü sallapituü sākacchaü samāpajjituü. Taü kissa hetu? Pasåro paribbājako hãno nihãno omako lāmako jatukko paritto. So hi Bhagavā aggo ca seņņho ca viseņņho ca pāmokkho ca pavaro ca. Yathā saso na-ppaņibalo mattena mātaīgena saddhiü yugaü samāgamā samāgantvā yugaggāhaü gaõhituü; yathā koņņhako na-ppaņibalo sãhena migara¤¤ā saddhiü yugaü samāgamā samāgantvā yugaggāhaü gaõhituü; yathā vacchako taruõako dhenupako na-ppaņibalo usabhena balakkakunā saddhiü yugaü samāgamā samāgantvā yugaggāhaü gaõhituü; yathā dhaüko na-ppaņibalo garuëena venateyyena saddhiü yugaü samāgamā samāgantvā yugaggāhaü gaõhituü; yathā caõķālo na-ppaņibalo ra¤¤ā cakkavattinā saddhiü yugaü samāgamā samāgantvā yugaggāhaü gaõhituü; yathā paüsupisācako na-ppaņibalo Indena devara¤¤ā saddhiü yugaü samāgamā samāgantvā yugaggāhaü gaõhituü; evam eva Pasåro paribbājako na-ppaņibalo dhonena Buddhena Bhagavatā saddhiü yugaü samāgamā samāgantvā yugaggāhaü gaõhituü sākacchetuü sallapituü sākacchaü samāpajjituü. Taü kissa hetu? Pasåro paribbājako hãnapa¤¤o nihãnapa¤¤o omakapa¤¤o lāmakapa¤¤o jatukkapa¤¤o parittapa¤¤o. So hi Bhagavā mahāpa¤¤o puthupa¤¤o hāsapa¤¤o javanapa¤¤o tikkhapa¤¤o nibbedhikapa¤¤o pa¤¤āppabhedakusalo pabhinna¤āõo adhigatapaņisambhido catuvesārajjappatto dasabaladhārã purisāsabho purisasãho purisanāgo purisāja¤¤o purisadhorayho ananta¤āõo anantatejo anantayaso aķķho mahaddhano dhanavā netā vinetā anunetā sa¤¤āpetā nijjhāpetā pekkhatā pasāretā. #<[page 178]># %<178 Aņņhakavaggo. [S.N. 834>% \<[... content straddling page break has been moved to the page above ...]>/ So hi Bhagavā anuppannassa maggassa uppādetā, asa¤jātassa maggassa sa¤jānetā, anakkhātassa maggassa akkhātā, magga¤¤å maggavidå maggakovido; maggānugā ca pan' assa etarahi sāvakā viharanti pacchā samannāgatā. So hi Bhagavā jānaü jānāti, passaü passati, cakkhubhåto ¤āõabhåto dhammabhåto brahmabhåto vattā pavattā, atthassa ninnetā, amatassa dātā, dhammasāmi tathāgato. N' atthi tassa Bhagavato a¤¤ātaü adiņņhaü aviditaü asacchikataü aphusitaü pa¤¤āya; atãtaü anāgataü paccuppannaü upādāya sabbe dhammā sabbākārena Buddhassa Bhagavato ¤āõamukhe āpāthaü āgacchanti; yaü ki¤ci neyyaü nāma atthi jānitabbaü, attattho vā parattho vā ubhayattho vā, diņņhadhammiko vā attho samparāyiko vā attho, uttāno vā attho gambhãro vā attho, gåëho vā attho paņicchanno vā attho, neyyo vā attho nãto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramattho vā attho, sabban taü anto buddha¤āõe parivattati. Sabbaü kāyakammaü Buddhassa Bhagavato ¤āõānuparivattati, sabbaü vacãkammaü ¤āõānuparivattati, sabbaü manokammaü ¤āõānuparivattati. Atãte Buddhassa Bhagavato appaņihataü ¤āõaü, anāgate Buddhassa Bhagavato appaņihataü ¤āõaü, paccuppanne Buddhassa Bhagavato appaņihataü ¤āõaü. Yāvatakaü neyyaü tāvatakaü ¤āõaü, yāvatakaü ¤āõaü tāvatakaü neyyaü; neyyapariyantikaü ¤āõaü, ¤āõapariyantikaü neyyaü. Neyyaü atikkamitvā ¤āõaü na-pparivattati, #<[page 179]># %% \<[... content straddling page break has been moved to the page above ...]>/ ¤āõaü atikkamitvā neyyapatho n' atthi, a¤¤ama¤¤apariyantaņņhāyino te dhammā. Yathā dvinnaü samuggapaņalānaü sammāphusitānaü heņņhimaü samuggapaņalaü uparimaü nātivattati, uparimaü samuggapaņalaü heņņhimaü nātivattati, a¤¤ama¤¤apariyantaņņhāyino; evam eva Buddhassa Bhagavato neyya¤ ca ¤āõa¤ ca a¤¤ama¤¤apariyantaņņhāyino: yāvatakaü neyyaü tāvatakaü ¤āõaü, yāvatakaü ¤ānaü tāvatakaü neyyaü; neyyapariyantikaü ¤ānaü, ¤ānapariyantikaü neyyaü, neyyaü atikkamitvā ¤āõaü na-pparivattati, ¤āõaü atikkamitvā neyyapatho n' atthi; a¤¤ama¤¤apariyantaņņhāyino te dhammā. Sabbadhammesu Buddhassa Bhagavato ¤āõaü pavattati, sabbe dhammā Buddhassa Bhagavato āvajjanapaņibaddhā ākaükhapaņibaddhā manasikārapaņibaddhā cittuppādapaņibaddhā, sabbasattesu Buddhassa Bhagavato ¤āõaü pavattati; sabbesaü sattānaü Bhagavā āsayaü jānāti anusayaü jānāti caritaü jānāti adhimuttiü jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suvi¤¤āpaye duvi¤¤āpaye bhabbābhabbe satte pajānāti. Sadevako loko samārako sabrahmako sassamaõabrāhmaõã pajā sadevamanussā anto buddha¤āõe parivattati. Yathā ye keci macchakacchapā antamaso timitimiīgalaü upādāya anto mahāsamudde parivattanti; evam eva sadevako loko samārako sabrahmako sassamaõabrāhmaõã pajā sadevamanussā anto buddha¤āõe parivattati. Yathā ye keci pakkhã antamaso garuëaü venateyyaü upādāya ākāsassa padese parivattanti, evam eva ye pi te Sāriputtasamāpa¤¤āya te pi Buddha¤āõassa padese parivattanti. #<[page 180]># %<180 Aņņhakavaggo. [S.N. 834>% \<[... content straddling page break has been moved to the page above ...]>/ Buddha¤āõaü devamanussānaü pa¤¤aü pharitvā abhibhavitvā tiņņhati. Ye pi te khattiyapaõķitā brāhmaõapaõķitā gahapatipaõķitā samaõapaõķitā nipuõā kataparappavādā vālavedhiråpā vobhindantā ma¤¤e caranti pa¤¤āgatena diņņhigatāni, te pa¤he abhisaükharitvā abhisaükharitvā tathāgataü upasaükamitvā pucchanti gåëhāni ca paņicchannāni ca, kathitā ca visajjitā ca te pa¤hā Bhagavatā honti niddiņņhakāraõā upakkhittakā ca. Te Bhagavato sampajjanti. Atha kho Bhagavā tattha atirocati yadidam pa¤¤āyā ti, dhonena yugaü samāgamā na hi tvaü sakkhasi sampayātave. Ten' āha Bhagavā: Atha tvaü pavitakkam āgamā manasā diņņhigatāni cintayanto, dhonena yugaü samāgamā, na hi tvaü sakkhasi sampayātave ti. AōōHAMO PASæRASUTTANIDDESO NIōōHITO. #<[page 181]># %< NAVAMO1 MâGANDIYASUTTANIDDESO2. 181>% $$ Disvāna Taõhaü Arati¤ ca Rāgaü nāhosi chando api methunasmin ti Taõha¤ ca Arati¤ ca Rāga¤ ca māradhãtaro disvā passitvā, methunadhamme chando vā rāgo vā pemaü vā nāhosã ti, disvāna Taõhaü Arati¤ ca Rāgaü nāhosi chando api methunasmiü. Kim' ev' idaü muttakarãsapuõõaü pādā pi naü samphusituü na icche ti kim' ev' idaü sarãram muttapuõõaü karãsapuõõam semhapuõõaü rudhirapuõõaü aņņhisaüghāņaü nhārusambandhaü rudhiramaüsāvalepanaü cammāvanaddhaü chaviyā paņicchannaü chiddāvachiddaü ugghariü magghariü kimisaüghanisevitaü nānākalimalaparipåraü pādena akkamituü na iccheyyaü. Kuto pana saüvāso vā samāgamo vā ti, kim ev' idaü muttakarãsapuõõaü pādā pi naü samphusituü na icche. #<[page 182]># %<182 Aņņhakavaggo. [S.N. 835>% \<[... content straddling page break has been moved to the page above ...]>/ Anacchariya¤ c' etaü manusso yaü dibbe kāme patthayanto mānussake kāme na iccheyya, mānussake vā kāme patthayanto dibbe kāme na iccheyya; yaü tvaü ubho pi na icchasi, na sādiyasi na patthesi na pihesi nābhijappasi, kin te dassanaü, katamāya tvaü diņņhiyā samannāgato? ti pucchatã ti. Ten' āha Bhagavā: Disvāna Taõhaü Arati¤ ca Rāgaü nāhosi chando api methunasmiü; kim' ev' idaü muttakarãsapuõõaü, pādā pi naü samphusituü na icche ti. _________________________________ $$ $$ Idaü vadāmã ti na tassa hotã ti. Idaü vadāmã ti idaü vadāmi, etaü vadāmi, ettakaü vadāmi, ettāvatā vadāmi, idam diņņhigataü vadāmi, sassato loko ti vā . . . pe . . . n' eva hoti na na hoti tathāgato paraümaraõā ti vā ti. Na tassa hotã ti na mayhaü hoti ettāvatā vadāmã ti na tassa hotã ti, idaü vadāmã ti na tassa hoti. #<[page 183]># %% Māgandiyā ti Bhagavā taü brāhmaõaü nāmena ālapati. Bhagavā ti gāravādhivacanaü . . . pe . . . sacchikā pa¤¤atti; yadidaü Bhagavā ti, Māgandiyā ti Bhagavā. Dhammesu niccheyya samuggahãtan ti. Dhammesu dvāsaņņhiyā diņņhigatesu. Niccheyyā ti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā, odhiggāho vilaggāho varaggāho koņņhāsaggāho uccayaggāho samuccayaggāho: idaü saccaü tacchaü tathaü bhåtaü yāthāvaü aviparittan ti gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttaü n' atthi na saüvijjati n' upalabbhati; pahãnaü samucchinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhan ti, dhammesu niccheyya samuggahãtaü. Passa¤ ca diņņhãsu anuggahāyā ti diņņhãsu ādãnavaü passanto diņņhiyo na gaõhāmi na parāmasāmi na abhinivisāmi. Athavā na gaõhitabbā na parāmasitabbā na abhinivisitabbā ti, evam pi passa¤ ca diņņhãsu anuggahāya. Athavā sassato loko, idam eva saccaü mogham a¤¤an ti diņņhigatam etaü, diņņhigahaõaü diņņhikantāro diņņhivisåkāyikaü diņņhivipphanditaü diņņhisaüyojanaü sadukkhaü savighātaü sa-upāyāsaü sapariëāhaü, na nibbidhāya, na virāgāya, na nirodhāya, na upasamāya, na abhi¤¤āya, na sambodhāya, na nibbānāya saüvattatã ti diņņhãsu ādãnavaü passanto, diņņhiyo na gaõhāmi, na parāmasāmi, na abhinivisāmi. Athavā na gaõhitabbā na parāmasitabbā, na abhinivisitabbā ti, evam pi passa¤ ca diņņhãsu anuggahāya. #<[page 184]># %<184 Aņņhakavaggo. [S.N. 837>% Asassato loko, antavā loko, anantavā loko, taü jãvaü taü sarãraü, a¤¤aü jãvaü a¤¤aü sarãraü, hoti tathāgato paraümaraõā, na hoti tathāgato paraümaraõā, hoti ca na ca hoti tathāgato paraümaraõā, n' eva hoti na na hoti tathāgato paraümaraõā, idam eva saccaü, mogham a¤¤an ti diņņhigatam etaü diņņhigahaõaü diņņhikantāro diņņhivisåkāyikaü diņņhivipphanditaü diņņhisaüyojanaü sadukkhaü savighātaü sa-upāyāsaü sapariëāhaü, na nibbidhāya, na virāgāya, na nirodhāya, na upasamāya, na abhi¤¤āya, na sambodhāya, na nibbānāya saüvattatã ti diņņhãsu ādãnavaü passanto, diņņhiyo na gaõhāmi, na parāmasāmi, na abhinivisāmi. Athavā na gaõhitabbā, na parāmasitabbā, na abhinivisitabbā ti, evam pi passa¤ ca diņņhãsu anuggahāya. Athavā imā diņņhiyo evaügahitā evaü-parāmaņņhā evaü-gatikā bhavissanti evaüabhisamparāyā ti diņņhãsu ādãnavaü passanto, diņņhiyo na gaõhāmi, na parāmasāmi, na abhinivisāmi. Athavā na gaõhitabbā, na parāmasitabbā, na abhinivisitabbā ti, evam pi passa¤ ca diņņhãsu anuggahāya. Athavā imā diņņhiyo nirayasaüvattanikā tiracchānayonisaüvattanikā pittivisayasaüvattanikā ti diņņhisu ādãnavaü passanto diņņhiyo na gaõhāmi, na parāmasāmi, nābhinivisāmi. Athavā na gaõhitabbā, na parāmasitabbā, nābhinivisitabbā ti, evam pi passa¤ ca diņņhãsu anuggahāya. Athavā imā diņņhiyo aniccā saükhatā paņiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā ti diņņhãsu ādãnavaü passanto diņņhiyo na gaõhāmi, na parāmasāmi, nābhinivisāmi. Athavā na gaõhitabbā, na parāmasitabbā, nābhinivisitabbā ti, evam pi passa¤ ca diņņhãsu anuggahāya. #<[page 185]># %% Ajjhattasantiü pacinaü adassan ti ajjhattaü santiü, ajjhattaü rāgassa santiü, dosassa santiü, mohassa santiü, kodhassa upanāhassa makkhassa paëāsassa issāya macchariyassa māyāya sāņheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaü sabbaduccaritānaü sabbadarathānaü sabbapariëāhānaü sabbasantāpānaü sabbākusalābhisaükhārānaü santiü våpasantiü nibbutiü paņipassaddhiü. Pacinan ti pacinanto vicinanto pavicinanto tulayanto tãrayanto vibhāvayanto vibhåtaü karonto. Sabbe saükhārā aniccā ti pacinanto vicinanto pavicinanto tulayanto tãrayanto vibhāvayanto vibhåtaü karonto. Sabbe saükhārā dukkhā ti, sabbe dhammā anattā ti . . . pe . . . yaü ki¤ci samudayadhammaü sabban taü nirodhadhamman ti pacinanto vicinanto pavicinanto tulayanto tãrayanto vibhāvayanto vibhåtaü karonto. Adassan ti adassaü adakkhiü passiü paņivijjhin ti, ajjhattasantiü pacinaü adassaü. Ten āha Bhagavā: Idaü vadāmã ti na tassa hoti Māgandiyā ti Bhagavā dhammesu niccheyya samuggahãtaü, passa¤ ca diņņhãsu anuggahāya ajjhattasantiü pacinaü adassan ti. _________________________________ $$ #<[page 186]># %<186 Aņņhakavaggo. [S.N. 838>% Vinicchayā yāni pakappitānã ti. Vinicchayā vuccanti dvāsaņņhã diņņhigatāni diņņhivinicchayā. Pakappitānã ti kappitā abhisaükhatā saõņhapitā ti pi pakappitā. Athavā aniccā saükhatā paticcasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā vipariõāmadhammā ti pi pakappitā ti, vinicchayā yāni pakappitāni. Iti Māgandiyo ti. Itã ti padasandhi . . . pe . . . padānupubbatā-m-etam, itã ti. Te ve munã bråsi anuggahāya ajjhattasantã ti yam etam atthan ti. Te ve ti dvāsaņņhã diņņhigatāni. Munã ti monaü vuccati ¤āõaü . . . pe . . . saīgajālam aticca so munã ti. Anuggahāyā ti. Diņņhãsu ādãnavaü passanto diņņhiyo na gaõhāmi, na parāmasāmi, nābhinivisāmã ti paggaõhāsi. Ajjhattasantã ti ca bhaõasi. Yam etam atthan ti yaü paramatthan ti, te ve munã bråsi anuggahāya, ajjhattasantã ti yam etam atthaü. Kathaü nu dhãrehi paveditan tan ti. Kathan nå ti saüsayapucchā vimatipucchā dveëhakapucchā anekaüsapucchā. Evaü nu kho,na nu kho, kin nu kho, kathaü nu kho ti, kathaü nu. Dhãrehã ti paõķitehi pa¤¤avantehi buddhimantehi ¤āõãhi vibhāvãhi medhāvãhi. Paveditan ti veditaü paveditaü ācikkhitaü desitaü pa¤¤apitaü paņņhapitaü vivaritaü vibhajitaü uttānãkataü pakāsitan ti, #<[page 187]># %% \<[... content straddling page break has been moved to the page above ...]>/ kathaü nu dhãrehi paveditan taü. Ten āha Bhagavā: Vinicchayā yāni pakappitāni, iti Māgandiyo te ve munã bråsi anuggahāya, ajjhattasantã ti yam etam atthaü kathaü nu dhãrehi paveditan taü? _________________________________ $$ Na diņņhiyā na sutiyā na ¤āõenā ti. Diņņhena pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasi. Sutena pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasi. Diņņhasutena pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasi. Ĩāõena pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasã ti, na diņņhiyā na sutiyā na ¤āõena. Māgandiyā ti Bhagavā taü brāhmaõaü nāmena ālapati. Bhagavā ti gāravādhivacanaü . . . pe . . . sacchikā pa¤¤atti, yadidaü Bhagavā ti, Māgandiyā ti Bhagavā. #<[page 188]># %<188 Aņņhakavaggo. [S.N. 839>% Sãlabbatenā pi na suddhim āhā ti sãlena pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü n' āha, na kathesi, na bhaõasi, na dãpayasi na voharasi. Vattena pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasi. Sãlabbatenā pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasã ti, sãlabbatenā pi na suddhiü āha. Adiņņhiyā assutiyā a¤āõā asãlatā abbatā no pi tenā ti. Diņņhi pi icchitabbā, dasavatthukā sammādiņņhi: atthi dinnaü, atthi yiņņhaü, atthi hutaü, atthi sukaņadukkaņānaü kammānaü phalaü vipāko, atthi ayaü loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaõabrāhmaõā sammaggatā sammāpaņipannā, ye ima¤ ca lokaü para¤ ca lokaü sayaü abhi¤¤ā sacchikatvā pavedentã ti. Savanam pi icchitabbaü: parato ghoso, suttaü geyyaü veyyākaraõaü gāthā udānaü itivuttakaü jātakaü abbhutadhammaü vedallaü. Ĩāõam pi icchitabbaü: kammassakataü ¤āõaü saccānulomikaü ¤āõaü abhi¤¤ā ¤āõaü samāpatti¤āõaü. Sãlam pi icchitabbaü: pātimokkhasaüvaro. Vattam pi icchitabbaü: aņņha dhutaīgāni, āra¤¤ikaīgaü {piõķapātikaīgaü} paüsukålikaīgaü tecãvarikaīgaü sapadānacārikaīgaü khalupacchābhattikaīgaü nesajjikaīgaü yathāsanthatikaīgaü. Adiņņhiyā assutiyā a¤āõā asãlatā abbatā no pi tenā ti na pi sammādiņņhimattena, #<[page 189]># %% \<[... content straddling page break has been moved to the page above ...]>/ na pi savanamattena, na pi ¤āõamattena, na pi sãlamattena, na pi vattamattena ajjhattasantipatto hoti, na pi vinā etehi dhammehi ajjhattasantiü pāpuõāti; api ca sambhārā ime dhammā honti ajjhattasantiü pāpuõituü adhigantuü phusituü sacchikātun ti, adiņņhiyā assutiyā a¤āõā asãlatā abbatā no pi tena. Ete ca nissajja anuggahāyā ti ete kaõhapakkhikānaü dhammānaü samugghātato pahānaü icchitabbaü. Tedhātukesu kusalesu dhammesu atammayatā icchitabbā. Yato kaõhapakkhikā dhammā samugghātapahānena pahãnā honti ucchinnamålā tālāvatthukatā anabhāvaügatā āyatiü anuppādadhammā, tedhātukesu ca kusalesu dhammesu atammayatā hoti. Ettāvatā pi na gaõhāti, na parāmasati, nābhinivisati. Athavā na gaõhitabbā, na parāmasitabbā, nābhinivisitabbā ti, evam pi ete ca nissajja anuggahāya. Yato taõhā ca diņņhi ca māno ca pahãnā honti, ucchinnamålā tālāvatthukatā anabhāvaügatā āyatiü anuppādadhammā, ettāvatā pi na gaõhāti, na parāmasati, nābhinivisatã ti, evam pi ete ca nissajja anuggahāya. Yato pu¤¤ābhisaükhāro ca apu¤¤ābhisaükhāro ca āõe¤jābhisaükhāro ca pahãnā honti, ucchinnamålā tālāvatthukatā anabhāvaīgatā āyatiü anuppādadhammā, ettāvatā pi na gaõhāti, na parāmasati, nābhinivisatã ti, evam pi ete ca nissajja anuggahāya. Santo anissāya bhavaü na jappe ti. Santo ti rāgassa santattā santo, dosassa santattā santo, mohassa santattā santo, #<[page 190]># %<190 Aņņhakavaggo. [S.N. 839>% \<[... content straddling page break has been moved to the page above ...]>/ kodhassa upanāhassa makkhassa paëāsassa issāya macchariyassa māyāya sāņheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaü sabbaduccaritānaü sabbadarathānaü sabbapariëāhānaü sabbasantāpānaü sabbākusalābhisaükhārānaü santattā samitattā våpasamitattā vijjhātattā nibbutattā vigatattā paņipassaddhattā santo våpasanto nibbuto paņipassaddho ti, santo. Anissāyā ti dve nissayā, taõhānissayo ca diņņhinissayo ca . . . pe . . . ayaü taõhānissayo . . . pe . . . ayaü diņņhinissayo. Taõhānissayaü pahāya, diņņhinissayaü paņinissajjitvā, cakkhuü anissāya, sotaü anissāya, ghānaü anissāya, jivhaü anissāya, kāyaü anissāya, manaü anissāya, råpe sadde gandhe rase phoņņhabbe kulaü gaõam āvāsaü lābhaü yasaü pasaüsaü sukhaü cãvaraü piõķapātaü senāsanaü gilānapaccayabhesajjaparikkhāraü kāmadhātuü råpadhātuü aråpadhātuü kāmabhavaü råpabhavaü aråpabhavaü sa¤¤ābhavaü asa¤¤ābhavaü nevasa¤¤ānāsa¤¤ābhavaü ekavokārabhavaü catuvokārabhavaü pa¤cavokārabhavaü atãtaü anāgataü paccuppannaü diņņhasutamutavi¤¤ātabbe dhamme anissāya agaõhitvā aparāmasitvā abhinivisitvā ti, santo anissāya. Bhavaü na jappe ti kāmabhavaü na jappeyya, råpabhavaü na jappeyya, aråpabhavaü na jappeyya, na pajappeyya, na abhijappeyyā ti, santo anissāya bhavaü na jappe. Ten' āha Bhagavā: Na diņņhiyā na sutiyā na ¤āõena, Māgandiyā ti Bhagavā sãlabbatenā pi na suddhim āha adiņņhiyā assutiyā a¤āõā asãlatā abbatā no pi tena, ete ca nissajja anuggahāya santo anissāya bhavaü na jappe ti. _________________________________ #<[page 191]># %% $$ No ce kira diņņhiyā na sutiyā na ¤āõenā ti diņņhiyā pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttim n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasi. Sutena pi suddhiü visuddhiü parisuddhim muttiü vimuttiü parimuttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasi. Diņņhasutena pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasi. Ĩāõena pi suddhiü visuddhiü parisuddhim muttiü vimuttim parimuttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasã ti, no ce kira diņņhiyā na sutiyā na ¤āõena. Iti Māgandiyo ti. Itã ti padasandhi . . . pe . . . anupubbatā-m-etaü, itã ti. Māgandiyo ti tassa brāhmaõassa nāman ti, iti Māgandiyo. Sãlabbatenā pi na suddhim āhā ti sãlena pi suddhiü visuddhiü parisuddhiü; vattena pi suddhiü visuddhiü parissuddhiü sãlabbatenā pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasã ti, sãlabbatenā pi na suddhim āha. #<[page 192]># %<192 Aņņhakavaggo. [S.N. 840>% Adiņņhiyā assutiyā a¤āõā asãlatā abbatā no pi tenā ti diņņhi pi icchitabbā ti evaü bhaõasi, savanam pi icchitabban ti evaü bhaõasi, ¤āõam pi icchitabban ti evaü bhaõasi, sãlam pi icchitabban ti evaü bhaõasi, vattam pi icchitabban ti evaü bhaõasi. Na sakkosi ekaüsena anujānituü, na sakkosi ekaüsena paņikkhipitun ti, adiņņhiyā assutiyā a¤āõā asãlatā abbatā no pi tena. Ma¤¤ām' ahaü momuham eva dhamman ti momåhadhammo ayaü tuyhaü bāladhammo a¤āõadhammo amarāvikkhepadhammo ti evaü ma¤¤āmi, evaü jānāmi, evaü ājānāmi, evaü paņivijjhāmã ti, ma¤¤ām' ahaü momuham eva dhammaü. Diņņhiyā eke paccenti suddhin ti diņņhiyā eke samaõabrāhmaõā suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti: sassato loko, idam eva saccaü, mogham a¤¤an ti, diņņhiyā eke samaõabrāhmaõā suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti; asassato loko . . . pe . . . n' eva hoti na na hoti tathāgato paraümaraõā, idam eva saccaü, mogham a¤¤an ti diņņhiyā eke samaõabrāhmaõā suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccentã ti, diņņhiyā eke paccenti suddhiü. Ten' āha so brāhmaõo: No ce kira diņņhiyā na sutiyā na ¤āõena iti Māgandiyo sãlabbatenā pi na suddhim āha diņņhiyā assutiyā a¤āõā asãlatā abbatā no pi tena, ma¤¤ām' ahaü momuham eva dhammaü, diņņhiyā eke paccenti suddhin ti. _________________________________ #<[page 193]># %% $$ Diņņhãsu nissāya anupucchamāno ti. Māgandiyo brāhmaõo diņņhiü nissāya diņņhiü pucchati, lagganaü nissāya laggaõaü pucchati, bandhanaü nissāya bandhanaü pucchati, palibodhaü nissāya palibodhaü pucchati. Anupucchamāno ti punappunaü pucchatã ti, diņņhãsu nissāya anupucchamāno. Māgandiyā ti Bhagavā taü brāhmaõaü nāmena ālapati Bhagavā ti gāravādhivacanaü . . . pe . . . sacchikā pa¤¤atti yadidaü Bhagavā ti, Māgandiyā ti Bhagavā. Samuggahãtesu pamoham āgā ti yā diņņhi tayā gahiņā parāmaņņhā abhiniviņņhā ajjhositā adhimuttā; tay' eva tvaü diņņhiyā målho 'si, pamåëho sammåëho, mohaü āgato 'si, pamohaü āgato 'si, sammohaü āgato 'si, andhakāraü pakkhanto 'sã ti, samuggahãtesu pamoham āgā. Ito ca nāddakkhi aõum pi sa¤¤an ti. Ito ajjhattasantito vā paņipattito vā dhammadesanato vā, yuttasa¤¤aü vā pattasa¤¤aü vā lakkhaõasa¤¤aü vā kāraõasa¤¤aü vā ņhānasa¤¤aü vā na paņilabhasi; kuto ¤āõan? ti, evam pi ito ca nāddakkhi aõum pi sa¤¤aü. Athavā aniccaü vā aniccasa¤¤ānulomaü vā, dukkhaü vā dukkhasa¤¤ānulomaü vā, anattaü vā anattasa¤¤ānulomaü vā, sa¤¤uppādamattaü vā sa¤¤ānimittaü vā na paņilabhasi, #<[page 194]># %<194 Aņņhakavaggo. [S.N. 841>% \<[... content straddling page break has been moved to the page above ...]>/ kuto ¤āõan? ti, evam pi ito ca nāddakkhi aõum pi sa¤¤aü. Tasmā tuvaü momuhato dahāsã ti. Tasmā ti tasmā taükāraõā taühetu taüpaccayā taünidānā. Momåhadhammato bāladhammato målhadhammato a¤āõadhammato amarāvikkhepadhammato dahāsi passasi dakkhasi olokesi nijjhāyasi upaparikkhasã ti, tasmā tuvaü momuhato dahāsi. Ten' āha Bhagavā: Diņņhãsu nissāya anupucchamāno Māgandiyā ti Bhagavā samuggahãtesu pamoham āgā ito ca nāddakkhi aõum pi sa¤¤aü, tasmā tuvaü momuhato dahāsã ti. _________________________________ $$ Samo visesã uda vā nihãno yo ma¤¤atã so vivadetha tenā ti. Sadiso 'ham asmã ti vā, seyyo 'ham asmã ti vā, nihãno 'ham asmã ti vā yo ma¤¤ati, so tena mānena, tāya diņņhiyā, tena vā puggalena, kalahaü kareyya, bhaõķanaü kareyya, viggahaü kareyya, vivādaü kareyya, medhagaü kareyya: Na tvaü imaü dhammavinayaü ājānāsi, ahaü imaü dhammavinayaü ājānāmi; kiü tvaü imaü dhammavinayaü ājānissasi? micchāpaņipanno tvam asi, aham asmi sammāpaņipanno, sahitam me, asahitan te, pure vacanãyaü pacchā avaca, pacchā vacanãyaü pure avaca, adhiciõõan te viparāvattaü, āropito te vādo, niggahito tvam asi; cara vādappamokkhāya, nibbedhehi vā sace pahosã ti, samo visesã uda vā nihãno yo ma¤¤atã, so vivadetha tena. #<[page 195]># %% Tãsu vidhāsu avikampamāno samo visesã ti na tassa hotã ti. Yass' etā tisso vidhā pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā, ¤āõagginā daķķhā, so tãsu vidhāsu na kampati, na vikampati; avikampamānassa puggalassa sadiso 'ham asmã ti vā, seyyo 'ham asmã ti vā, nihãno 'ham asmã ti vā, na tassa hotã ti, na mayhaü hotã ti, tãsu vidhāsu avikampamāno samo visesã ti na tassa hoti. Ten' āha Bhagavā: Samo visesã uda vā nihãno yo ma¤¤atã, so vivadetha tena, tãsu vidhāsu avikampamāno samo visesã ti na tassa hotã ti. _________________________________ $$ Saccan ti so brāhmaõo kiü vadeyyā? ti. Brāhmaõo ti sattannaü dhammānaü bāhitattā brāhmaõo . . . pe . . . anissito tādi pavuccati sa brahmā ti. Saccan ti so brāhmaõo kiü vadeyyā? ti. Sassato loko, idam eva saccaü, moghama¤¤an ti brāhmaõo kiü vadeyya, kiü katheyya, kiü bhaõeyya, kiü dãpayeyya, kiü vohareyya, asassato loko . . . pe . . . n' eva hoti na na hoti tathāgato paraümaraõā, idam eva saccaü, mogham a¤¤an ti brāhmaõo kiü vadeyya, kiü katheyya, kiü bhaõeyya, kiü dãpayeyya, kiü vohareyyā? ti, saccan ti so brāhmaõo kiü vadeyya? Musā ti vā so vivadetha kenā? ti. Brāhmaõo mayhaü va saccaü, tuyhaü musā ti kena mānena, kāya diņņhiyā, kena vā puggalena kalahaü kareyya, bhaõķanaü kareyya, #<[page 196]># %<196 Aņņhakavaggo. [S.N. 843>% viggahaü kareyya, vivādaü kareyya, medhagaü kareyya: na tvaü imaü dhammavinayaü ājānāsi . . . pe . . . nibbedhehi vā sace pahosã? ti, musā ti vā so vivadetha kena? Yasmiü samaü visamaü vā pi n' atthã ti. Yasmin ti yasmiü puggale arahante khãõāsave. Sadiso 'ham asmã ti māno n' atthi, seyyo 'ham asmã ti atimāno n' atthi, hãno 'ham asmã ti omāno n' atthi, na saüvijjati, n' upalabbhati, pahãnaü samucchinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhan ti, yasmiü samaü visamaü vā pi n' atthi. Sa kena vādaü paņisaüyujeyyā? ti so kena mānena kāya diņņhiyā, kena vā puggalena vādaü paņisaüyujjeyya paņiphareyya, kalahaü kareyya, bhaõķanaü kareyya, viggahaü kareyya, vivādaü kareyya, medhagaü kareyya: na tvaü imaü dhammavinayaü ājānāsi . . . pe . . . nibbedhehi vā sace pahosã? ti, sa kena vādaü paņisaüyujeyya? Ten' āha Bhagavā: Saccan ti so brāhmaõo kiü vadeyya? musā ti vā so vivadetha kena? yasmiü samaü visamaü vā pi n' atthi, sa kena vādaü paņisaüyujeyyā? ti. _________________________________ $$ #<[page 197]># %% *Atha kho Hālindakāni gahapati yen' āyasmā Mahākaccāno ten' upasaükami; upasaükamitvā āyasmantaü Mahākaccānaü abhivādetvā ekam antaü nisãdi; ekam antaü nisinno kho Hālindakāni gahapati āyasmantaü Mahākaccānaü etad avoca: Vuttam idaü bhante Kaccāna Bhagavatā Aņņhakavaggike Māgandiyapa¤he: Okaü pahāya aniketasārã gāme akubbaü muni santhavānã kāmehi ritto, apurekkharāno kathaü na viggayha janena kayirā ti. Imassa nu kho bhante Kaccāna Bhagavatā saükhittena bhāsitassa kathaü attho vitthārena daņņhabbo? ti. -Råpadhātu kho gahapati vi¤¤āõassa oko, råpadhāturāgavinibandha¤ ca pana vi¤¤āõaü okasārã ti vuccati. Vedanādhātu kho gahapati, sa¤¤ādhātu kho gahapati, saükhāradhātu kho gahapati vi¤¤āõassa oko, saükhāradhāturāgavinibandha¤ ca pana vi¤¤āõaü okasarã ti vuccati; evaü kho gahapati okasārã hoti. Katha¤ ca gahapati anokasārã hoti? Råpadhātuyā kho gahapati yo chando, yo rāgo, yā nandi, yā taõhā, ye upāyupādānā cetaso adhiņņhānābhinivesānusayā, te tathāgatassa pahãnā ucchinnamålā tālāvatthukatā anabhāvaü gatā āyatiü anuppādadhammā; #<[page 198]># %<198 Aņņhakavaggo. [S.N. 844>% \<[... content straddling page break has been moved to the page above ...]>/ tasmā tathāgato anokasārã ti vuccati. Vedanādhātuyā kho gahapati, sa¤¤ādhātuyā kho gahapati, saükhāradhātuyā kho gahapati, vi¤¤āõadhātuyā kho gahapati yo chando, yo rāgo, yā nandi, yā taõhā, ye upāyupādānā cetaso adhiņņhānābhinivesānusayā, te tathāgatassa pahãnā ucchinnamålā tālāvatthukatā anabhāvaü gatā āyatiü anuppādadhammā; tasmā tathāgato anokasārã ti vuccati; evaü kho gahapati anokasārã hoti. Katha¤ ca gahapati niketasārã hoti? Råpanimittaniketasāravinibandhaü kho gahapati niketasārã ti vuccati. Saddanimittagandhanimittarasanimittaphoņņhabbanimittadhammanimittaniketasāravinibandhaü kho gahapati niketasārã ti vuccati; evaü kho gahapati niketasārã hoti. Katha¤ ca gahapati aniketasārã hoti? Råpanimittaniketasāravinibandhā kho gahapati tathāgatassa pahãnā ucchinnamålā tālāvatthukatā anabhāvaü gatā āyatiü anuppādadhammā; tasmā tathāgato aniketasārã ti vuccati. Saddanimittagandhanimittarasanimittaphoņņhabbanimittadhammanimittaniketasāravinibandhā kho gahapati tathāgatassa pahãnā ucchinnamålā tālāvatthugatā anabhāvaü gatā āyatiü anuppādadhammā; tasmā tathāgato aniketasārã ti vuccati; evaü kho gahapati aniketasārã hoti. Katha¤ ca gahapati gāme santhavajāto hoti? #<[page 199]># %% Idha gahapati ekacco gihãhi saüsaņņho viharati, sahanandã sahasokã, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraõãyesu attanā voyogaü āpajjati. Evaü kho gahapati gāme santhavajāto hoti. Katha¤ ca gahapati gāme na santhavajāto hoti? Idha gahapati bhikkhu gihãhi asaüsaņņho viharati, na sahanandã, na sahasokã, na sukhitesu sukkhito, na dukkhitesu dukkhito, uppannesu kiccakaraõãyesu na attanā voyogaü āpajjati. Evaü kho gahapati gāme na santhavajāto hoti. Katha¤ ca gahapati kāmehi aritto hoti? Idha gahapati ekacco kāmesu avãtarāgo hoti avãtachando avãtapemo avãtapipāso avãtapariëāho avãtataõho, evaü kho gahapati kāmehi aritto hoti. Katha¤ ca gahapati kāmehi ritto hoti? Idha gahapati bhikkhu kāmesu vãtarāgo hoti vãtachando vãtapemo vãtapipāso vãtapariëāho vãtataõho; evaü kho gahapati kāmehi ritto hoti. Katha¤ ca gahapati purekkharāno hoti? Idha gahapati ekaccassa evaü hoti: evaüråpo siyaü anāgatam addhānan ti, tattha nandiü samanvāgameti; evaüvedano siyaü, evaüsa¤¤o siyaü, evaüsaükhāro siyaü, evaüvi¤¤āõo siyaü anāgatam addhānan ti, tattha nandiü samanvāgameti; evaü kho gahapati purekkharāno hoti. #<[page 200]># %<200 Aņņhakavaggo. [S.N. 844>% Katha¤ ca gahapati apurekkharāno hoti? Idha gahapati ekaccassa evaü hoti: evaüråpo siyaü anāgatam addhānan ti, tattha nandiü na samanvāgameti, evaüvedano siyaü, evaüsa¤¤o siyaü, evaüsaükhāro siyaü, evaüvi¤¤āõo siyaü anāgatam addhānan ti, tattha nandiü na samanvāgameti; evaü kho gahapati apurekkharāno hoti. Katha¤ ca gahapati kathaü viggayha janena kattā hoti? Idha gahapati ekacco evaråpiü kathaü kattā hoti: na tvaü imaü dhammavinayaü ājānāsi . . . pe . . . nibbedhehi vā sace pahosã ti; evaü kho gahapati kathaü viggayha janena kattā hoti. Katha¤ ca gahapati kathaü na viggayha janena kattā hoti? Idha gahapati ekacco na evaråpiü kathaü kattā hotã: na tvaü imaü dhammavinayaü ājānāsi . . . pe . . . nibbedhehi vā sace pahosã ti; evaü kho gahapati kathaü na viggayha janena kattā hoti. Iti kho gahapati yan taü vuttaü Bhagavatā Aņņhakavaggike Māgaõķikapa¤he: Okam pahāya aniketasārã gāme akubbaü muni santhavānã kāmehi ritto apurekkharāno kathaü na viggayha janena kayirā ti. #<[page 201]># %% Imassa kho gahapati Bhagavatā saükhittena bhāsitassa evaü vitthārena attho daņņhabbo. Ten' āha Bhagavā: Okam pahāya aniketasārã gāme akubbaü muni santhavānã kāmehi ritto apurekkharāno kathaü na viggayha janena kayirā ti. _________________________________ $$ Yehi vivitto vicareyya loke ti. Yehã ti yehi diņņhigatehi. Vivitto ti kāyaduccaritena vitto vivitto pavivitto, vacãduccaritena manoduccaritena rāgena . . . pe . . . sabbākusalābhisaükhārehi vitto vivitto pavivitto. Vicareyyā ti careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya. Loke ti manussaloke ti, yehi vivitto vicareyya loke. Na tāni uggayha vadeyya nāgo ti. Nāgo ti āguü na karotã ti nāgo; na gacchatã ti nāgo, nāgacchatã ti nāgo. Kathaü āguü na karotã ti nāgo? âgu vuccanti pāpakā akusalā dhammā saükilesikā ponobbhavikā sadarā dukkhavipākā āyatiü jātijarāmaraõãyā. #<[page 202]># %<202 Aņņhakavaggo. [S.N. 845>% *âguü na karotã ti ki¤ci loke, Sabhiyā ti Bhagavā, sabbasaüyoge visajja bandhanāni sabbattha na sajjati vimutto, nāgo tādi vuccate tathattā ti; evaü āguü na karotã ti, nāgo. Kathaü na gacchatã ti nāgo? Na chandāgatiü gacchati, na dosāgatiü gacchati, na mohāgatiü gacchati, na bhayāgatiü gacchati; na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diņņhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati niyyati vuyhati saühariyati; evaü na gacchatã ti nāgo. Kathaü nāgacchatã ti nāgo? Sotāpattimaggena ye kilesā pahãnā, te kilese na puneti, na pacceti, na paccāgacchati; sakadāgāmimaggena anāgāmimaggena arahattamaggena ye kilesā pahãnā, te kilese na puneti, na pacceti, na paccāgacchati; evaü nāgacchatã ti nāgo. Na tāni uggayha vadeyya nāgo ti. Nāgo na tāni diņņhigatāni gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā vadeyya katheyya bhaõeyya dãpayeyya vohareyya: sassato loko asassato loko . . . pe . . . n' eva hoti na na hoti tathāgato paraümaraõā, idam eva saccaü, mogham a¤¤an ti vadeyya katheyya bhaõeyya dãpayeyya vohareyyā ti, na tāni uggayha vadeyya nāgo. Elambujaü kaõņakavārijaü yathā jalena paīkena c' anåpalittan ti. Elaü vuccati udakaü. Ambu vuccati udakaü. Ambujaü vuccati padumaü. Kaõņako vuccati kharadaõķo. #<[page 203]># %% \<[... content straddling page break has been moved to the page above ...]>/ Vāri vuccati udakaü. Vārijaü vuccati padumaü vārijaü vārisambhavaü. Jalaü vuccati udakaü. Paīko vuccati kaddamo. Yathā padumaü vārijaü vārisambhavaü jalena ca paīkena ca na limpati, na saülimpati, n' upalimpati, alittaü asaülittaü anupalittan ti, elambujaü kaõņakavārijaü yathā jalena paīkena c' anåpalittaü. Evaü munã santivado agiddho kāme ca loke ca anåpalitto ti. Evan ti opammasampaņipādanā. Munã ti monaü vuccati ¤āõaü . . . pe . . . saīgajālam aticca so muni. Santivado ti santivādo muni tāõavādo leõavādo saraõavādo accutavādo amatavādo nibbānavādo ti, evaü muni santivado. Agiddho ti. Gedho vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Yassa so gedho pahãno samucchinno våpasanto paņipassaddho abhabbuppattiko ¤āõagginā daķķho, so vuccati agiddho. So råpe agiddho, sadde gandhe rase phoņņhabbe kule gaõe āvāse lābhe yase pasaüsāya sukhe cãvare piõķapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā råpadhātuyā aråpadhātuyā kāmabhave råpabhave aråpabhave sa¤¤ābhave asa¤¤ābhave nevasa¤¤ānāsa¤¤ābhave ekavokārabhave catuvokārabhave pa¤cavokārabhave atãte anāgate paccuppanne diņņhasutamutavi¤¤ātabbesu dhammesu agiddho agadhito amucchito anajjhopanno vãtagedho cattagedho vantagedho muttagedho pahãnagedho paņinissaņņhagedho vãtarāgo cattarāgo vantarāgo muttarāgo pahãnarāgo paņinissaņņharāgo nicchāto nibbuto sãtibhåto sukhapaņisaüvedã brahmabhåtena attanā viharatã ti, #<[page 204]># %<204 Aņņhakavaggo. [S.N. 845>% \<[... content straddling page break has been moved to the page above ...]>/ evaü munã santivado agiddho. Kāme ca loke ca anåpalitto ti. Kāmā ti udānato dve kāmā, vatthukāmā ca kilesa kāmā ca . . . pe . . . ime vuccanti vatthukāmā . . . pe . . . ime vuccanti kilesakāmā. Loke ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Lepo ti dve lepā, taõhālepo ca diņņhilepo ca . . . pe . . . ayaü taõhālepo . . . pe . . . ayaü diņņhilepo. Muni taõhālepaü pahāya, diņņhilepam paņinissajjitvā, kāme ca loke ca na limpati, na saülimpati, n' upalimpati, alitto asaülitto anupalitto nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā viharatã ti, evaü munã santivado agiddho kāme ca loke ca anåpalitto. Ten' āha Bhagavā: Yehi vivitto careyya loke, na tāni uggayha vadeyya nāgo: elambujaü kaõņakavārijam yathā jalena paīkena c' anåpalittaü, evaü munã santivado agiddho kāme ca loke ca anåpalitto ti. _________________________________ $$ Na vedayå diņņhiyā na mutiyā sa mānam etã ti. Nā ti paņikkhepo. Vedagå ti. Vedo vuccati catåsu maggesu ¤āõaü, #<[page 205]># %% \<[... content straddling page break has been moved to the page above ...]>/ pa¤¤ā pa¤¤indriyaü pa¤¤ābalaü dhammavicayasambojjhaīgo vãmaüsā vipassanā sammādiņņhi. Tehi vedehi jātijarāmaraõassa antagato antappatto koņigato koņippatto pariyantagato pariyantappatto vosānagato vosānappatto tāõagato tāõappatto leõagato leõappatto saraõagato saraõappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto. Vedānaü vā antaü gato ti vedagå, vedehi vā antagato ti vedagå, sattannaü vā dhammānaü viditattā vedagå, sakkāyadiņņhi viditā hoti, vicikicchā viditā hoti, sãlabbataparāmāso vidito hoti,rāgo vidito hoti, doso vidito hoti, moho vidito hoti, māno vidito hoti, vidit' assa honti pāpakā akusalā dhammā saükilesikā ponobbhavikā sadarā dukkhavipākā āyatiü jātijarāmaraõãyā. *Vedāni viceyya kevalāni Sabhiyā ti Bhagavā samaõānaü yāni p' atthi brāhmaõānaü sabbavedanāsu vãtarāgo sabbaü vedam aticca vedagå so ti. Na diņņhiyā ti. Tassa dvāsaņņhã diņņhigatāni pahãnāni samucchinnāni våpasantāni paņipassaddhāni abhabbuppattikāni ¤āõagginā daķķhāni; so diņņhiyā na yāyati, na niyyati, na vuyhati, na saühariyati; na pi taü diņņhigataü sārato pacceti, na paccāgacchatã ti, na vedagå diņņhiyā. Na mutiyā sa mānam etã ti. Mutaråpena vā paraghosena vā mahājanasammutiyā vā na mānaü eti, #<[page 206]># %<206 Aņņhakavaggo. [S.N. 846>% \<[... content straddling page break has been moved to the page above ...]>/ na upeti, na upagacchati, na gaõhāti, na parāmasati, nābhinivisatã ti, na vedagå diņņhiyā na mutiyā sa mānam eti. Na hi tammayo so ti na taõhāvasena diņņhivasena tammayo hoti tapparamo tapparāyano. Yato taõhā ca diņņhi ca māno ca pahãnā honti ucchinnamålā tālāvatthukatā anabhāvaü gatā āyatiü anuppādadhammā, ettāvatā na tammayo hoti, na tapparamo, na tapparāyano ti, na hi tammayo so. Na kammunā no pi sutena neyyo ti. Na kammunā ti pu¤¤ābhisaükhārena vā apu¤¤ābhisaükhārena vā āõe¤jābhisaükhārena vā na yāyati, na niyyati, na vuyhati, na saühariyatã ti, na kammunā. No pi sutena neyyo ti sutasuddhiyā vā paraghosena vā mahājanasammutiyā vā na yāyati, na niyyati, na vuyhati, na saühariyatã ti, na kammunā no pi sutena neyyo. Anåpanãto sa nivesaneså ti. Upayo ti dve upayā, taõhupayo ca diņņhupayo ca . . . pe . . . ayaü taõhupayo . . . pe . . . ayaü diņņhupayo. Tassa taõhupayo pahãno, diņņhupayo paņinissaņņho, taõhupayassa pahãnattā, diņņhupayassa paņinissaņņhattā, so nivesanesu anupanãto anupalitto anupagato anajjhosito anadhimutto nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā viharatã ti, anåpanãto sa nivesanesu. #<[page 207]># %% Ten' āha Bhagavā: Na vedagå diņņhiyā na mutiyā sa mānam eti, na hi tammayo so, na kammunā no pi sutena neyyo anåpanãto sa nivesaneså ti. _________________________________ $$ Sa¤¤āvirattassa na santi ganthā ti yo samathapubbaīgamaü ariyamaggaü bhāveti, tassa ādito upādāya ganthā vikkhambhitā honti; arahattappatte, arahato ganthā ca mohā ca nãvaraõā ca kāmasa¤¤ā byāpādasa¤¤ā vihiüsāsa¤¤ā diņņhisa¤¤ā ca pahãnā honti, ucchinnamålā tālāvatthukatā anabhāvaü gatā āyatiü anuppādadhammā ti, sa¤¤āvirattassa na santi ganthā. Pa¤¤āvimuttassa na santi mohā ti yo vipassanāpubbaīgamaü ariyamaggaü bhāveti, tassa ādito upādāya mohā vikkhambhitā honti; arahattappatte, arahato mohā ca ganthā ca nãvaraõā ca kāmasa¤¤ā byāpādasa¤¤ā vihiüsāsa¤¤ā diņņhisa¤¤ā ca pahãnā honti, ucchinnamålātālāvatthukatā anabhāvaü gatā āyatiü anuppādadhammā ti, pa¤¤āvimuttassa na santi mohā. Sa¤¤a¤ ca diņņhi¤ ca ye aggahesuü te ghaņņayantā vicaranti loke ti ye sa¤¤aü gaõhanti, kāmasa¤¤aü byāpādasa¤¤aü vihiüsāsa¤¤aü, te sa¤¤āvasena ghaņņenti saüghaņņenti. Rājāno pi rājåhi vivadanti, khattiyā pi khattiyehi vivadanti; #<[page 208]># %<208 Aņņhakavaggo. [S.N. 847>% \<[... content straddling page break has been moved to the page above ...]>/ brāhmaõā pi brāhmaõehi vivadanti; gahapatã pi gahapatãhi vivadanti; mātā pi puttena vivadati; putto pi mātarā vivadati; pitā pi puttena vivadati; putto pi pitarā vivadati; bhātā pi bhātarā vivadati; bhaginã pi bhaginiyā vivadati; bhātā pi bhaginiyā vivadati; bhaginã pi bhātarā vivadati; sahāyo pi sahāyena vivadati. Te tattha kalahaviggahavivādāpannā a¤¤ama¤¤aü pāõãhi pi upakkamanti, leķķåhi pi upakkamanti, satthehi pi upakkamanti. Te tattha maraõam pi nigacchanti, maraõamattam pi dukkhaü. Ye diņņhiü gaõhanti: sassato loko ti vā . . . pe . . . n' eva hoti na na hoti tathāgato paraümaraõā ti vā, te diņņhivasena ghaņņenti saüghaņņenti. Satthārato satthāraü ghaņņenti; dhammakkhānato dhammakkhānaü ghaņņenti; gaõato gaõaü ghaņņenti, diņņhiyā diņņhiü ghaņņenti, paņipadāya paņipadaü ghaņņenti, maggato maggaü ghaņņenti. Athavā te vivadanti, kalahaü karonti, bhaõķanaü karonti, viggahaü karonti, vivādaü karonti, medhagaü karonti: na tvaü imaü dhammavinayaü ājānāsi . . . pe . . . nibbedhehi vā sace pahosã ti. Tesaü abhisaükhārā appahãnā; abhisaükhārānaü appahãnatta, gatiyā ghaņņenti, niraye ghaņņenti, tiracchānayoniyā ghaņņenti, pittivisaye ghaņņenti, manussaloke ghaņņenti, devaloke ghaņņenti, gatiyā gatiü upapattiyā upapattiü paņisandhiyā paņisandhiü bhavena bhavaü, saüsārena saüsāraü vaņņena vaņņaü ghaņņenti, ghaņņentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti. Loke ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke ti, sa¤¤a¤ ca diņņhi¤ ca ye aggahesuü te ghaņņayantā vicaranti loke. #<[page 209]># %% \<[... content straddling page break has been moved to the page above ...]>/ Ten' āha Bhagavā: Sa¤¤āvirattassa na santi ganthā, pa¤¤āvimuttassa na santi mohā: sa¤¤a¤ ca diņņhi¤ ca ye aggahesuü, te ghaņņayantā vicaranti loke ti. NAVAMO MâGANDIYASUTTANIDDESO NIōōHITO. #<[page 210]># %< 210>% DASAMO PURâBHEDASUTTANIDDESO. $$ Kathaüdassã kathaüsãlo upasanto ti vuccatã ti. Kathaüdassã ti kãdisena dassanena samannāgato, kiüsaõņhitena kiüpakārena kiüpaņibhāgenā ti, kathaüdassã. Kathaüsãlo ti kãdisena sãlena samannāgato, kiüsaõņhitena kiüpakārena kiüpaņibhāgenā ti, kathaüdassã kathaüsãlo. Upasanto ti vuccatã ti santo våpasanto nibbuto paņipassaddho ti vuccati pavuccati kathiyati bhaõiyati dãpayati vohariyati. Kathaüdassã ti adhipa¤¤aü pucchati. Kathaüsãlo ti adhisãlaü pucchati. Upasanto ti adhicittaü pucchatã ti, kathaüdassã kathaüsãlo upasanto ti vuccati. Tam me Gotama pabruhã ti. Tan ti yaü pucchāmi, yaü yācāmi, yaü ajjhesāmi, yaü pasādemi. Gotamā ti so nimmito Buddhaü Bhagavantaü gottena ālapati. #<[page 211]># %% Pabråhã ti bråhi ācikkha desehi pa¤¤āpehi paņņhapehi vivara vibhaja uttānãkarohi pakāsehã ti, taü me Gotama pabråhi. Pucchito uttamaü naran ti. Pucchito ti puņņho pucchito yācito ajjhesito pasādito. Uttamaü naran ti aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaraü naran ti, pucchito uttamaü naraü. Ten' āha so nimmito: Kathaüdassã kathaüsãlo upasanto ti vuccati, tam me Gotama pabråhi pucchito uttamaü naran ti. _________________________________ $$ Vãtataõho purā bhedā ti Bhagavā ti purā kāyassa bhedā, purā attabhāvassa bhedā, purā kaëevarassa nikkhepā, purā jãvitindriyassa upacchedā, vãtataõho vigatataõho cattataõho vantataõho muttataõho pahãnataõho paņinissaņņhataõho vãtarāgo vigatarāgo cattarāgo vantarāgo pahãnarāgo paņinissaņņharāgo nicchāto nibbuto sãtibhåto sukhapaņisaüvedã brahmabhåtena attanā viharatã ti. Bhagavā ti gāravādhivacanaü. Api ca bhaggarāgo ti Bhagavā, bhaggadoso ti Bhagavā, bhaggamoho ti Bhagavā, bhaggadiņņhã ti Bhagavā, bhaggakaõņako ti Bhagavā, bhaggakileso ti Bhagavā, bhaji vibhaji paņivibhaji dhammaratanan ti Bhagavā, bhavānaü antakaro ti Bhagavā, bhāvitakāyo ti Bhagavā, bhāvitasãlo bhāvitacitto bhāvitapa¤¤o ti Bhagavā. Bhaji vā Bhagavā ara¤¤avanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paņisallānasāråpānã ti Bhagavā. #<[page 212]># %<212 Aņņhakavaggo. [S.N. 849>% \<[... content straddling page break has been moved to the page above ...]>/ Bhāgã vā Bhagavā cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti Bhagavā. Bhāgã vā Bhagavā attharasassa dhammarasassa vimuttirasassa adhisãlassa adhicittassa adhipa¤¤āyā ti Bhagavā. Bhāgã vā Bhagavā catunnaü jhānānaü catunnaü appama¤¤ānaü catunnaü aråpasamāpattãnan ti Bhagavā. Bhāgã vā Bhagavā aņņhannaü vimokkhānaü aņņhannaü abhibhāyatanānaü navannaü anupubbavihārasamāpattãnan ti Bhagavā. Bhāgã vā Bhagavā dasannaü sa¤¤ābhāvanānaü dasannaü kasiõasamāpattãnaü ānāpānasatisamādhissa asubhasamāpattiyā ti Bhagavā. Bhāgã vā Bhagavā catunnaü satipaņņhānānaü catunnaü sammappadhānānaü catunnaü iddhippādānaü pa¤cannaü indriyānaü pa¤cannaü balānaü sattannaü bojjhaīgānaü ariyassa aņņhaīgikassa maggassā ti Bhagavā. Bhāgã vā Bhagavā dasannaü tathāgatabalānaü catunnaü vesārajjānaü catunnaü paņisambhidānaü channaü abhi¤¤ānaü channaü buddhadhammānan ti Bhagavā. Bhagavā ti n' etaü nāmaü mātarā kataü, na pitarā katam, na bhātarā kataü, na bhaginiyā kataü, na mittāmaccehi kataü, na ¤ātisālohitehi kataü, na samaõabrāhmaõehi kataü, na devatāhi kataü, vimokkhantikam etaü Buddhānaü Bhagavantānaü bodhiyā måle saha sabba¤¤uta¤āõassa paņilābhā sacchikā pa¤¤atti, yadidaü Bhagavā ti, vãtataõho purā bhedā ti Bhagavā. Pubbam antam anissito ti pubbanto vuccati atãto addhā; atãtaü addhānaü ārabbha taõhā pahãnā hoti, diņņhi paņinissaņņhā, taõhāya pahãnattā diņņhiyā paņinissaņņhattā, evam pi pubbaü antam anissito. Athavā evaüråpo ahosiü atãtam addhānan ti, tattha nandiü na samanvāgameti. Evaüvedano ahosiü, evaüsa¤¤o ahosiü, #<[page 213]># %% evaüsaükhāro ahosiü, evaüvi¤¤āno ahosiü atãtam addhānan ti, tattha nandiü na samanvāgameti, evam pi pubbaü antam anissito. Athavā iti me cakkhu ahosi atãtam addhānaü, iti råpā ti, tattha na chandarāgapaņibaddhaü hoti vi¤¤āõaü; na chandarāgapaņibaddhattā vi¤¤āõassa na tad abhinandati, na tad abhinandanto, evam pi pubbaü antam anissito. Iti me sotaü ahosi atãtam addhāõaü, iti saddā ti, iti me ghānaü ahosi atãtam addhānaü, iti gandhā ti, iti me jivhā ahosi atãtam addhānaü, iti rasā ti, iti me kāyo ahosi atãtam addhānaü, iti phoņņhabbā ti, iti me mano ahosi atãtam addhānaü, iti dhammā ti, tattha na chandarāgapaņibaddhaü hoti vi¤¤āõaü, na chandarāgapaņibaddhattā vi¤¤āõassa, na tad abhinandati, na tadabhinandanto, evam pi pubbaü antam anissito. Athavā yān' assu tāni pubbe mātugāmena saddhiü hasitalapitakathitakãëitāni na tad assādeti, na taü nikāmeti, na ca tena pavittiü āpajjati, evam pi pubbam antam anissito. Vemajjhe n' upasaükheyyo ti vemajjhe vuccati paccuppanno addhā; paccuppannaü addhānaü ārabbha taõhā pahãnā hoti, diņņhi paņinissaņņhā, taõhāya pahãnattā diņņhiyā paņinissaņņhattā ratto ti n' upasaükheyyo, duņņho ti n' upasaükheyyo, måëho ti n' upasaükheyyo, vinibandho ti n' upasaükheyyo, parāmaņņho ti n' upasaükheyyo, vikkhepagato ti n' upasaükheyyo, aniņņhaīgato ti n' upasaükheyyo, thāmagato ti n' upasaükheyyo; te abhisaükhārā pahãnā, abhisaükhārānaü pahãnattā gatiyā n' upasaükheyyo, nerayiko ti vā, tiracchānayoniko ti vā, pittivisayiko ti vā, manusso ti vā, devo ti vā, #<[page 214]># %<214 Aņņhakavaggo. [S.N. 849>% råpã ti vā, aråpã ti vā, sa¤¤ã ti vā, asa¤¤ã ti vā, nevasa¤¤ã nāsa¤¤ã ti vā. So hetu n' atthi, paccayo n' atthi, kāraõaü n' atthi, yena saükhaü gaccheyyā ti, vemajjhe n' upasaükheyyo. Tassa n' atthi purekkhatan ti. Tassā ti arahato khãõāsavassa. Purekkhāro ti dve purekkhārā, taõhāpurekkhāro ca diņņhipurekkhāro ca . . . pe . . . ayaü taõhāpurekkhāro . . . pe . . . ayaü diņņhipurekkhāro. Tassa taõhāpurekkhāro pahãno, diņņhipurekkhāro paņinissaņņho, taõhāpurekkhārassa pahãnattā diņņhipurekkhārassa paņinissaņņhattā, na taõhaü vā diņņhiü vā purato katvā carati, na taõhādhajo, na taõhāketu, na taõhādhipateyyo, na diņņhidhajo, na diņņhiketu, na diņņhādhipateyyo, na taõhāya vā diņņhiyā vā parivārito caratã ti, evam pi tassa n' atthi purekkhataü. Athavā evaüråpo siyaü anāgatam addhānan ti, tattha nandiü na samanvāgameti, evaüvedano siyaü, evaüsa¤¤o siyaü, evaüsaükhāro siyaü, evaüvi¤¤āõo siyaü anāgatam addhānan ti, tattha nandiü na samanvāgameti, evam pi tassa n' atthi purekkhataü. Athavā iti me cakkhu siyā anāgatam addhānaü, iti råpā ti appaņiladdhassa paņilābhāya cittaü na paõidahati, cetaso appaõidhānapaccayā na tad abhinandati, na tad abhinandanto, evam pi tassa n' atthi purekkhataü. Iti me sotaü siyā anāgatam addhānaü, iti saddā ti; iti me ghānaü siyā anāgatam addhānaü, iti gandhā ti; iti me jivhā siyā anāgatam addhānaü, iti rasā ti; iti me kāyo siyā anāgatam addhānaü, iti phoņņhabbā ti; iti me mano siyā anāgatam addhānaü, iti dhammā ti appaņiladdhassa paņilābhāya cittaü na paõidahati, cetaso appaõidhānapaccayā na tad abhinandati, na tad abhinandanto, evam pi tassa n' atthi purekkhataü. Athavā imināhaü sãlena vā vattena vā tapena vā brahmacariyena vā devo vā bhavissāmi deva¤¤ataro vā ti appaņiladdhassa paņilābhāya cittaü na paõidahati, #<[page 215]># %% \<[... content straddling page break has been moved to the page above ...]>/ cetaso appaõidhānapaccayā na tad abhinandati, na tadabhinandanto, evam pi tassa n' atthi purekkhataü. Ten' āha Bhagavā: Vãtataõho purā bhedā ti Bhagavā pubbam antaü anissito vemajjhe n' upasaükheyyo, tassa n' atthi purekkhatan ti. _________________________________ $$ Akkodhano asantāsã ti. Akkodhano ti hi kho vuttaü, api ca kodho tāva vattabbo. Dasah' ākārehi kodho jāyati: anattham me carã ti kodho jāyati, anattham me caratã ti kodho jāyati, anattham me carissatã ti kodho jāyati, piyassa me manāpassa anatthaü acarã ti, anatthaü caratã ti, anatthaü carissatã ti kodho jāyati, appiyassa me amanāpassa atthaü acarã ti, atthaü caratã ti, appiyassa me amanāpassa atthaü carissatã ti kodho jāyati, aņņhāne vā pana kodho jāyati. Yo evaråpo cittassa āghāto, paņighāto paņighaü paņinirodho kopo pakopo sampakopo doso padoso sampadoso cittassa, byāpatti manopadoso kodho kujjhanā kujjhitattaü doso dussanā dussitattaü byāpatti byāpajjanā byāpajjitattaü virodho paņivirodho caõķikkaü assuropo, anattamanatā cittassa; ayaü vuccati kodho. #<[page 216]># %<216 Aņņhakavaggo. [S.N. 850>% Api ca kodhassa adhimattaparittatā veditabbā. Atthi ka¤ci kālaü kodho cittāvilakaraõamatto hoti, na ca tāva mukhakulānavikulāno hoti. Atthi ka¤ci kālaü kodho mukhakulānavikulānamatto hoti, na ca tāva hanusa¤copano hoti. Atthi ka¤ci kālaü kodho hanusa¤copanamatto hoti, na ca tāva pharusavācaniccharāõo hoti. Atthi ka¤ci kālaü kodho pharusavācanicchāraõamatto hoti, na ca tāva disāvidisaü anuvilokano hoti. Atthi ka¤ci kālaü kodho disāvidisaü anuvilokanamatto hoti, na ca tāva daõķasatthaparāmasano hoti. Atthi ka¤ci kālaü kodho daõķasatthaparāmasanamatto hoti, na ca tāva daõķasattha-abbhukkiraõo hoti. Atthi ka¤ci kālaü kodho daõķasattha-abbhukkiraõamatto hoti, na ca tāva daõķasattha-abhinipātano hoti. Atthi ka¤ci kālaü kodho daõķasattha-abhinipātanamatto hoti, na ca tāva chindavicchindakaraõo hoti. Atthi ka¤ci kālaü kodho chindavichindakaraõamatto hoti, na ca tāva sambha¤janaparibha¤jano hoti. Atthi ka¤ci kālaü kodho sambha¤janaparibha¤janamatto hoti, na ca tāva aīgamaīgāpakaķķhano hoti. Atthi ka¤ci kālaü kodho {aīgamaīgāpakaķķhanamatto} hoti, na ca tāva jãvitapanāsano hoti. Atthi ka¤ci kālaü kodho jãvitapanāsanamatto hoti, na ca tāva sabbacāgaparicāgasaõņhito hoti. Yato kodho parapuggalaü ghātetvā attānaü ghāteti; ettāvatā kodho paramussadagato paramavepullapatto hoti. Yass' eso kodho pahãno samucchinno våpasanto paņipassaddho abhabbuppattiko ¤āõagginā daķķho, #<[page 217]># %% \<[... content straddling page break has been moved to the page above ...]>/ so vuccati akkodhano. Kodhassa pahãnattā akkodhano, kodhavatthussa pari¤¤ātattā akkodhano, kodhahetussa ucchinnattā akkodhano ti, akkodhano. Asantāsã ti. Idh' ekacco tāsã hoti uttāsã parittāsã. So tasati uttasati paritasati bhāyati santāsaü āpajjati: kulaü vā na labhāmi, gaõaü vā na labhāmi, āvāsaü vā na labhāmi, lābhaü vā na labhāmi, yasaü vā na labhāmi, pasaüsaü vā na labhāmi, sukhaü vā na labhāmi, cãvaraü vā na labhāmi, piõķapātaü vā na labhāmi, senāsanaü vā na labhāmi, gilānapaccayabhesajjaparikkhāraü vā na labhāmi, gilānupaņņhākaü vā na labhāmi, appa¤¤āto 'mhã ti. Idha bhikkhu asantāsã hoti anuttāsã aparittāsã. So na tasati, na uttasati, na paritasati, na bhāyati, na santāsaü āpajjati: kulaü vā na labhāmi, gaõaü vā na labhāmi, āvāsaü vā na labhāmi, lābhaü vā na labhāmi, yasaü vā na labhāmi, pasaüsaü vā na labhāmi, sukhaü vā na labhāmi, cãvaraü vā na labhāmi, piõķapātaü vā na labhāmi, senāsanaü vā na labhāmi, gilānapaccayabhesajjaparikkhāraü vā na labhāmi, gilānupaņņhākaü vā na labhāmi, appa¤¤āto 'mhã ti, na tasati, na uttasati, na parittasati, na bhāyati, na santāsaü āpajjatã ti, akkodhano asantāsã. Avikatthã akukkuco ti. Idh' ekacco katthã hoti vikatthã. So katthati vikatthati: aham asmi sãlasampanno ti vā, sãlabbatasampanno ti vā, jātiyā vā gottena vā kolaputtikena vā vaõõapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaņņhānena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā, #<[page 218]># %<218 Aņņhakavaggo. [S.N. 850>% uccākulā pabbajito ti vā, mahākulā pabbajito ti vā, mahābhogakulā pabbajito ti vā, uëārabhogakulā pabbajito ti vā, ¤āto yasassã gahaņņhapabbajitānan ti vā, lābhi 'mhi cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti vā, suttantiko ti vā, vinayadharo ti vā, dhammakathiko ti vā, āra¤¤iko ti vā, piõķapātiko ti vā, paüsukåliko ti vā, tecãvariko ti vā, sapadānacāriko ti vā, khalupacchābhattiko ti vā, nesajjiko ti vā, yathāsanthatiko ti vā, paņhamassa jhānassa lābhã ti vā, dutiyassa jhānassa lābhã ti vā, tatiyassa jhānassa lābhã ti vā, catutthassa jhānassa lābhã ti vā, ākāsāna¤cāyatanasamāpattiyā vi¤¤āõa¤cāyatanasamāpattiyā āki¤ca¤¤āyatanasamāpattiyā nevasa¤¤ānāsa¤¤āyatanasamāpattiyā lābhã ti vā katthati vikatthati; evaü na katthati na vikatthati, katthanā ārato virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā viharatã ti, avikatthã. Akukkuco ti. Kukkuccan ti hatthakukkuccam pi kukkuccaü, pādakukkuccam pi kukkuccaü, hatthapādakukkuccam pi kukkuccaü, akappiye kappiyasa¤¤itā, kappiye akappiyasa¤¤itā, vikāle kālasa¤¤itā avajje vajjasa¤¤itā, vajje avajjasa¤¤itā; yaü evaråpaü kukkuccaü, kukkuccāyanā, kukkuccāyitattaü, cetaso vippaņisāro, manovilekho; idaü vuccati kukkuccaü. Api ca dvãhi kāraõehi uppajjati kukkuccaü, cetaso vippaņisāro manovilekho, katattā ca akatattā ca. Kathaü katattā ca akatattā ca uppajjati kukkuccaü cetaso vippaņisāro manovilekho? Kataü me kāyaduccaritaü, akataü me kāyasucaritan ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Kataü me vacãduccaritaü, akataü me vacãsucaritan ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Kataü me manoduccaritaü, akataü me manosucaritan ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Kato me pāõātipāto, akatā me pāõātipātā veramaõã ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Kataü me adinnādānaü, #<[page 219]># %% \<[... content straddling page break has been moved to the page above ...]>/ akatā me adinnādānā veramaõã ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Kato me kāmesu micchācāro, akatā me kāmesu micchācārā veramanã ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Kato me musāvādo, akatā me musāvādā veramaõã ti. Katā me pisuõā vācā, akatā me pisuõāya vācāya veramaõã ti. Katā me pharusā vācā, akatā me pharusāya vācāya veramaõã ti. Kato me samphappalāpo, akatā me samphappalāpā veramaõã ti. Katā me abhijjhā, akatā me anabhijjhā ti. Kato me byāpādo, akato me abyāpādo ti. Katā me micchādiņņhi, akatā me sammādiņņhã ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho; evaü katattā ca akatattā ca uppajjati kukkuccaü cetaso vippatisāro manovilekho. Athavā sãlesu 'mhi na paripårakārã ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Indriyesu 'mhi aguttadvāro ti. Bhojane amatta¤¤å 'mhã ti. Jāgariyaü ananuyutto 'mhã ti. Na satisampaja¤¤ena samannāgato 'mhã ti. Abhāvitā me cattāro satipaņņhānā ti. Abhāvitā me cattāro sammappadhānā ti. Abhāvitā me cattāro iddhippādā ti. Abhāvitāni me pa¤c' indriyānã ti. Abhāvitāni me pa¤ca balānã ti. Abhāvitā me satta bojjhaīgā ti. Abhāvito me ariyo aņņhaīgiko maggo ti. Dukkhaü me apari¤¤ātan ti. Samudayo me appahãno ti. Maggo me abhāvito ti. Nirodho me asacchikato ti uppajjati kukkuccaü cetaso vippatisāro manovilekho. Yass' etaü kukkuccaü pahãnaü samucchinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhaü, so vuccati akukkucco ti, avikatthã akukkuco. Mantābhāõã anuddhato ti mantā vuccati pa¤¤ā; yā pa¤¤ā pajānanā . . . pe . . . amoho dhammavicayo sammādiņņhi. Mantāya pariggahetvā vācaü bhāsati, bahum pi kathento, bahum pi bhaõanto, bahum pi dãpayanto, bahum pi voharanto, dukkaņaü dukkathitaü dubbhāsitaü dubbhaõitaü dullapitaü duruttaü vācaü na bhāsatã ti, #<[page 220]># %<220 Aņņhakavaggo. [S.N. 850>% \<[... content straddling page break has been moved to the page above ...]>/ mantābhāõã. Anuddhato ti. Tattha katamaü uddhaccaü? Yaü cittassa uddhaccaü avåpasamo, cetaso vikkhepo, bhantattaü cittassa, idaü vuccati uddhaccaü. Yass' etaü uddhaccaü pahãnaü samucchinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhaü, so vuccati anuddhato ti, mantābhāõã anuddhato. Sa ve vācāyato munã ti. Idha bhikkhu musāvādaü pahāya musāvādā paņivirato hoti saccavādã saccasandho theto paccayiko avisaüvādako lokassa. Pisuõaü vācaü pahāya pisuõāya vācāya paņivirato hoti; ito sutvā na amutra akkhātā imesaü bhedāya, amutra vā sutvā na imesaü akkhātā amåsaü bhedāya; iti bhinnānaü vā sandhātā, sahitānaü vā anuppadātā, samaggārāmo samaggarato samagganandã samaggakaraõiü vācaü bhāsitā hoti. Pharusaü vācaü pahāya pharusāya vācāya paņivirato hoti; yā sā vācā nelā kaõõasukhā pemanãyā hadayaīgamā porã bahujanakantā bahujanamanāpā, tathāråpiü vācaü bhāsitā hoti. Samphappalāpaü pahāya samphappalāpā paņivirato hoti, kālavādã bhåtavādã atthavādã dhammavādã vinayavādã nidānavatiü vācaü bhāsitā hoti, kālena sāpadesaü pariyantavatiü atthasaühitaü. Catåhi vacãsucaritehi samannāgato catudosāgataü vācaü bhāsati, dvattiüsāya tiracchānakathāya ārato virato paņivirato nikkhanto paņinissaņņho vippamutto visaüyutto vimariyādikatena cetasā viharati. Dasavatthåni katheti, seyyathãdaü appicchakathaü katheti, santuņņhikathaü pavivekakatham asaüsaggakathaü viriyārambhakathaü sãlakathaü samādhikathaü pa¤¤ākathaü vimuttikathaü vimutti¤āõadassanakathaü satipaņņhānakathaü sammappadhānakathaü iddhippādakathaü indriyakathaü balakathaü bojjhaīgakathaü maggakathaü phalakatham nibbānakathaü katheti. #<[page 221]># %% \<[... content straddling page break has been moved to the page above ...]>/ Vācāyato ti yatto paņiyatto gutto gopito rakkhito saüvuto våpasanto. Munã ti monaü vuccati ¤āõaü . . . pe . . . saīgajālam aticca so munã* ti, sa ve vācāyato muni. Ten āha Bhagavā: Akkodhano asantāsã, avikatthã akukkuco, mantābhāõã anuddhato, sa ve vācāyato munã ti. _________________________________ $$ Nirāsattã anāgate ti āsatti vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Yass' esā āsatti taõhā pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, evam pi nirāsattã anāgate. Athavā evaüråpo siyaü anāgatam addhānan ti, tattha nandiü na samanvāgameti. Evaüvedano siyaü, evaüsa¤¤o siyaü, evaüsaükhāro siyaü, evaüvi¤¤āõo siyaü anāgatam addhānan ti, tattha nandiü na samanvāgameti, evam pi nirāsattã anāgate. Athavā iti me cakkhu siyā anāgatam addhānaü, iti råpā ti, appaņiladdhassa paņilābhāya cittaü na paõidahati, cetaso appaõidhānapaccayā na tad abhinandati, na tad abhinandanto, evam pi nirāsattã anāgate. Iti me sotaü siyā anāgatam addhānaü, iti saddā ti . . . pe . . . iti me mano siyā anāgatam addhānaü, iti dhammā ti, appaņiladdhassa paņilābhāya cittaü na paõidahati, cetaso appaõidhānapaccayā na tad abhinandati, #<[page 222]># %<222 Aņņhakavaggo. [S.N. 851>% \<[... content straddling page break has been moved to the page above ...]>/ na tad abhinandanto, evam pi nirāsattã anāgate. Athavā imināhaü sãlena vā vattena vā tapena vā brahmacariyena vā devo vā bhavissāmi deva¤¤ataro vā ti, appaņiladdhassa paņilābhāya cittaü na paõidahati, cetaso appaõidhānapaccayā na tad abhinandati, na tad abhinandanto, evam pi nirāsattã anāgate. Atãtaü nānusocatã ti vipariõataü vā vatthu na socati. Vipariõatamhi vā vatthusmiü na socati: cakkhuü me vipariõatan ti na socati, sotaü me, ghānaü me, jivhā me, kāyo me, råpā me, saddā me, gandhā me, rasā me, phoņņhabbā me, kulaü me, gaõaü me, āvāso me, lābho me, yaso me, pasaüsā me, sukhaü me, cãvaraü me, piõķapāto me, senāsanaü me, gilānapaccayabhesajjaparikkhāro me, mātā me, pitā me, bhātā me, bhaginã me, putto me, dhãtā me, mittāmaccā me, ¤ātakā me, sālohitā me vipariõatā ti na socati, na kilamati, na paridevati, na urattāëiü kandati, na sammohaü āpajjatã ti, atãtaü nānusocati. Vivekadassã phasseså ti. Phasso ti cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso adhivacanasamphasso paņighasamphasso sukhavedanãyo samphasso dukkhavedanãyo samphasso adukkha-m-asukhavedanãyo samphasso kusalo phasso akusalo phasso abyākato phasso kāmāvacaro phasso råpāvacaro phasso aråpāvacaro phasso su¤¤ato phasso animitto phasso appaõihito phasso lokiyo phasso lokuttaro phasso atãto phasso anāgato phasso paccuppanno phasso; yo evaråpo phasso phusanā samphusanā samphusitattaü; ayaü vuccati phasso. Vivekadassã phasseså ti cakkhusamphassaü vivittaü passati attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariõāmadhammena vā. Sotasamphassaü vivittaü passati, #<[page 223]># %% \<[... content straddling page break has been moved to the page above ...]>/ ghānasamphassaü vivittaü pāssati, jivhāsamphassaü vivittaü passati, kāyasamphassaü vivittaü passati, manosamphassaü vivittaü passati, adhivacanasamphassaü vivittaü passati, paņighasamphassaü vivittaü passati, sukhavedanãyaü samphassaü, dukkhavedanãyaü samphassaü, adukkha-m-asukhavedanãyam samphassaü, kusalaü phassaü vivittaü passati, akusalaü phassaü vivittaü passati, abyākataü phassaü vivittaü passati, kāmāvacaraü phassaü, råpāvacaraü phassaü, aråpāvacaraü phassaü, lokiyaü phassaü, lokuttaraü phassaü vivittaü passati attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariõāmadhammena vā. Athavā atãtaü phassaü anāgatehi ca phassehi paccuppannehi ca phassehi vivittaü passati; anāgataü phassaü atãtehi ca phassehi paccuppannehi ca phassehi vivittaü passati; paccuppannaü phassaü atãtehi ca phassehi anāgatehi ca phassehi vivittaü passati. Athavā ye te phassā ariyā anāsavā lokuttarā su¤¤atapaņisaüyuttā, te phasse vivitte passati rāgena dosena mohena kodhena upanāhena makkhena paëāsena issāya macchariyena māyāya sāņheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariëāhehi sabbasantāpehi sabbākusalābhisaükhārehi vivitte passatã ti, vivekadassã phassesu. Diņņhãsu ca na niyyatã ti tassa dvāsaņņhã diņņhigatāni pahãnāni samucchinnāni våpasantāni paņipassaddhāni abhabbuppattikāni ¤āõagginā daķķhāni, so diņņhiyā na yāyati, na niyyati, na vuyhati, na saühariyati, na pi taü diņņhigataü sārato pacceti paccāgacchatã ti, diņņhãsu ca na niyyati. Ten' āha Bhagavā: #<[page 224]># %<224 Aņņhakavaggo. [S.N. 852>% Nirāsattã anāgate atãtaü nānusocatã, vivekadassã phassesu diņņhãsu ca na niyyatã ti. _________________________________ $$ Patilãno akuhako ti. Patilãno ti rāgassa pahãnattā patilãno, dosassa pahãnattā patilãno, mohassa pahãnattā patilãno, kodhassa upanāhassa makkhassa paëāsassa issāya macchariyassa . . . pe . . . sabbākusalābhisaükhārānaü pahãnattā, patilãno. Vuttaü h' etaü Bhagavatā: *Katha¤ ca bhikkhave bhikkhu patilãno hoti? Idha bhikkhave bhikkhuno asmimāno pahãno hoti ucchinnamålo tālāvatthukato anabhāvaü gato āyatiü anuppādadhammo; evaü kho bhikkhave bhikkhu patilãno hotã ti, patilãno. Akuhako ti. Tãõi kuhanavatthåni, paccayapaņisevanasaükhātaü kuhanavatthu, iriyāpathasaükhātaü kuhanavatthu, sāmantajappanasaükhātaü kuhanavatthu. Katamaü paccayapaņisevanasaükhātaü kuhanavatthu? Idha gahapatikā bhikkhuü nimantenti cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārehi. So pāpiccho icchāpakato atthiko cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānaü, bhiyyo kamyataü upādāya cãvaraü paccakkhāti, piõķapātaü paccakkhāti, senāsanaü paccakkhāti, gilānapaccayabhesajjaparikkhāraü paccakkhāti. So evam āha: kiü samaõassa mahagghena cãvarena? Etaü sāruppaü yaü samaõo susānā vā saīkārakåņā vā pāpaõikā vā nantakāni uccinitvā saüghāņiü katvā dhāreyya. Kiü samaõassa mahagghena piõķapātena? #<[page 225]># %% \<[... content straddling page break has been moved to the page above ...]>/ Etaü sāruppaü yaü samaõo u¤chācariyāya piõķiyālopena jãvikaü kappeyya. Kiü samaõassa mahagghena senāsanena? Etaü sāråppaü yaü samaõo rukkhamåliko vā assa, sosāniko vā abbhokāsiko vā. Kiü samaõassa mahagghena gilānapaccayabhesajjaparikkhārena? Etaü sāråppaü yaü samaõo påtimuttena vā hariņakãkhaõķena vā osadhaü kareyyā ti, tadupādāya låkhaü cãvaraü dhāreti, låkhaü piõķapātaü bhu¤jati, låkhaü senāsanaü paņisevati, låkhaü gilānapaccayabhesajjaparikkhāraü paņisevati. Tam enaü gahapatikā evaü jānanti: ayaü samaõo appiccho santuņņho pavivitto asaüsaņņho āraddhaviriyo dhutavādo ti; bhiyyo bhiyyo nimantenti cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārehi. So evam āha: tiõõaü sammukhãbhāvā saddho kulaputto bahuü pu¤¤aü pasavati. Saddhāya sammukhãbhāvā saddho kulaputto bahuü pu¤¤aü pasavati; deyyadhammassa sammukhãbhāvā saddho kulaputto bahuü pu¤¤aü pasavati; dakkhiõeyyānaü sammukhãbhāvā saddho kulaputto bahuü pu¤¤aü pasavati. Tumhāka¤ c' evāyaü saddhā atthi. Deyyadhammo cāyaü saüvijjati. Aha¤ ca paņiggāhako. Sac' āhaü na paņiggahessāmi, evaü tumhe pu¤¤ena parihãnā bhavissatha. Na mayhaü iminā attho, api ca tumhāka¤ ¤eva anukampāya patiggaõhāmã ti, tad upādāya bahum pi cãvaraü paņiggaõhāti, bahum pi piõķapātaü paņiggaõhāti, bahum pi senāsanaü paņiggaõhāti, bahum pi gilānapaccayabhesajjaparikkhāraü paņiggaõhāti; yā evaråpā bhākuņikā bhākuņiyaü kuhanā kuhāyanā kuhitattaü; idaü vuccati paņisevanasaükhātaü kuhanavatthu. Katamaü iriyāpathasaükhātaü kuhanavatthu? Idh' ekacco pāpiccho icchāpakato sambhāvanādhippāyo: evaü maü jano sambhāvissatã ti gamanaü saõņhapeti, ņhānaü saõņhapeti, #<[page 226]># %<226 Aņņhakavaggo. [S.N. 852>% \<[... content straddling page break has been moved to the page above ...]>/ nisajjaü saõņhapeti, sayanaü saõņhapeti; paõidhāya gacchati, paõidhāya tiņņhati, paõidhāya nisãdati, paõidhāya seyyaü kappeti, samāhito viya gacchati, samāhito viya tiņņhati, samāhito viya nisãdati, samāhito viya seyyaü kappeti, āpādakajjhāyã ca hoti; yā evaråpā iriyāpathassa āņhapanā saõņhapanā bhākuņikā bhākuņiyaü kuhanā kuhāyanā kuhitattaü; idaü iriyāpathasaükhātaü kuhanavatthuü. Katamaü sāmantajappanasaükhātaü kuhanavatthuü? Idh' ekacco pāpiccho icchāpakato sambhāvanādhippāyo: evaü maü jano sambhāvissatã ti ariyadhammasannissitaü vācaü bhāsati. Yo evaråpaü cãvaraü dhāreti, so samaõo mahesakkho ti bhaõati, yo evaråpaü pattaü dhāreti, lohathālakaü dhāreti, dhammakarakaü dhāreti, parisāvanaü dhāreti, ku¤cikaü dhāreti, upāhanaü dhāreti, kāyabandhanaü dhāreti, āyogaü dhāreti, so samaõo mahesakkho ti bhaõati. Yassa evaråpo upajjhāyo, so samaõo mahesakkho ti bhaõati; yassa evaråpo ācariyo, evaråpā samānupajjhāyakā samānācariyakā mittā sandiņņhā sambhattā sahāyā, so samaõo mahesakkho ti bhaõati. Yo evaråpe vihāre vasati, so samaõo mahesakkho ti bhaõati. Yo evaråpe aķķhayoge vasati, pāsāde vasati, hammiye vasati, guhāyaü vasati, leõe vasati, kuņiyā vasati, kåņāgāre vasati, aņņe vasati, māëe vasati, uddaõķe vasati, upaņņhānasālāyam vasati, maõķape vasati, rukkhamåle vasati, so samaõo mahesakkho ti bhaõati. Athavā korajikakorajiko bhākuņikabhākuņiko kuhakakuhako lapakalapako mukhasambhāvito ayaü samaõo imāsaü evaråpānaü santāõaü vihārasamāpattãnaü lābhã tādisaü gambhãraü guyhaü nipuõõaü paņicchannaü lokuttarasu¤¤atapaņisaüyuttaü kathaü katheti; #<[page 227]># %% \<[... content straddling page break has been moved to the page above ...]>/ yā evaråpā bhākuņikā bhākuņiyaü kuhanā kuhāyanā kuhāyitattaü, idaü sāmantajappanasaükhātaü kuhanavatthuü. Yass' imāni tãõi kuhanavatthåni pahãnāni samucchinnāni våpasantāni paņipassaddhāni abhabbuppattikāni nāõagginā daķķhāni, so vuccati akuhako ti, patilãno akuhako. âpihālu amaccharã ti. Pihā vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Yass' esā pihā pahãnā samucchinnā våpasantā paņippassaddhā abhabbuppattikā ¤āõagginā daķķhā, so vuccati apihālu. So råpe na piheti, sadde gandhe rase phoņņhabbe kulaü gaõaü āvāsaü lābhaü yasaü pasaüsaü sukhaü cãvaraü piõķapātaü senāsanaü gilānapaccayabhesajjaparikkhāraü kāmadhātuü råpadhātuü aråpadhātum kāmabhavaü råpabhavaü aråpabhavaü sa¤¤ābhavaü asa¤¤ābhavaü nevasa¤¤ānāsa¤¤ābhavaü ekavokārabhavaü catuvokārabhavaü pa¤cavokārabhavaü atãtaü anāgataü paccuppannaü diņņhasutamutavi¤¤ātabbe dhamme na piheti, na icchati, na sādiyati, na pattheti, nābhijappatã ti, apihālu. Amaccharã ti pa¤ca macchariyāni, āvāsamacchariyaü kulamacchariyaü lābhamacchariyaü vaõõamacchariyaü dhammamacchariyaü; yaü evaråpaü macchariyaü maccharāyanā maccharāyitattaü vevicchaü kadariyaü kaņuka¤cakatā aggahitattaü cittassa, idaü vuccati macchariyaü. Api ca khandhamacchariyam pi macchariyaü, dhātumacchariyam pi macchariyaü, āyatanamacchariyam pi macchariyaü, gāho vuccati macchariyaü. Yass' etaü pahãnaü våpasantaü paņippassaddhaü abhabbuppattikaü ¤āõagginā daķķhaü, so vuccati amaccharã ti, apihālu amaccharã. #<[page 228]># %<228 Aņņhakavaggo. [S.N. 852>% Appagabbho ajeguccho ti. Pāgabbhiyan ti tãõi pāgabbhiyāni, kāyikaü pāgabbhiyaü, vācasikaü pāgabbhiyaü, cetasikaü pāgabbhiyaü. Katamaü kāyikaü pāgabbhiyaü? Idh' ekacco saīghagato pi kāyikaü pāgabbhiyaü dasseti, gaõagato pi kāyikaü pāgabbhiyaü dasseti, bhojanasālāyaü pi kāyikaü pāgabbhiyaü dasseti, jantāghare pi kāyikaü pāgabbhiyaü dasseti, udakatitthe pi kāyikaü pāgabbhiyaü dasseti, antaragharaü pavisanto pi kāyikaü pāgabbhiyaü dasseti, antaragharaü paviņņho pi kāyikaü pāgabbhiyaü dasseti. Kathaü saīghagato kāyikaü pāgabbhiyaü dasseti? Idh' ekacco saīghagato acittikārakato there bhikkhå ghaņņayanto pi tiņņhati, ghaņņayanto pi nisãdati, purato pi tiņņhati, purato pi nisãdati, ucce pi āsane nisãdati, sasãsaü pārupitvā pi nisãdati, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati; evaü saīghagato kāyikaü pāgabbhiyaü dasseti. Kathaü gaõagato kāyikaü pāgabbhiyaü dasseti? Idh' ekacco gaõagato acittikārakato therānaü bhikkhånaü anupāhanānaü caīkamantānaü sa-upāhano caīkamati, nãce caīkame caīkamantānaü ucce caīkame caīkamati, chamāyaü caīkamantānaü caīkame caīkamati, ghaņņayanto pi tiņņhati, ghaņņayanto pi nisãdati; purato pi tiņņhati, purato pi nisãdati, ucce pi āsane nisãdati, sasãsaü pārupitvā pi nisãdati, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati; evaü gaõagato kāyikaü pāgabbhiyaü dasseti. Kathaü bhojanasālāya kāyikaü pāgabbhiyaü dasseti? Idh' ekacco bhojanasālāya acittikārakato there bhikkhå anupakhajja nisãdati, nave pi bhikkhå āsanena patibāhati, ghaņņayanto pi tiņņhati, ghaņņayanto pi nisãdati, purato pi tiņņhati, purato pi nisãdati, ucce pi āsane nisãdati, sasãsaü pārupitvā pi nisãdati, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati; evaü bhojanasālāya kāyikaü pāgabbhiyaü dasseti. #<[page 229]># %% Kathaü jantāghare kāyikaü pāgabbhiyaü dasseti? Idh' ekacco jantāghare acittikārakato there bhikkhå ghaņņayanto pi tiņņhati, ghaņņayanto pi nisãdati, purato pi tiņņhati, purato pi nisãdati, ucce pi āsane nisãdati, anāpucchaü pi anajjhiņņho pi kaņņhaü pakkhipati, dvāraü pidahati, bāhāvikkhepako pi bhaõati; evaü jantāghare kāyikaü pāgabbhiyaü dasseti. Kathaü udakatitthe kāyikaü pāgabbhiyaü dasseti? Idh' ekacco udakatitthe acittikārakato there bhikkhå ghaņņayanto pi otarati, purato pi otarati, ghaņņayanto pi nhāyati, purato pi nhāyati, uparito pi nhāyati, ghaņņayanto pi uttarati, purato pi uttarati, uparito pi uttarati; evaü udakatitthe kāyikaü pāgabbhiyaü dasseti. Kathaü antaragharaü pavisanto kāyikaü pāgabbhiyaü dasseti? Idh' ekacco antaragharaü pavisanto acittikārakato there bhikkhå ghaņņayanto pi gacchati, purato pi gacchati, vokkamma pi therānaü bhikkhånaü purato gacchati; evaü antaragharaü pavisanto kāyikaü pāgabbhiyaü dasseti. Kathaü antaragharaü paviņņho kāyikaü pāgabbhiyaü dasseti? Idh' ekacco antaragharaü paviņņho na pavisa bhante ti vuccamāno pavisati, na tiņņha bhante ti vuccamāno tiņņhati, na nisãda bhante ti vuccamāno nisãdati, anokāsaü pi pavisati, anokāse pi tiņņhati, anokāse pi nisãdati; yāni tāni honti kulānaü ovarakāni guëhāni ca paticchannāni ca, yattha kulitthiyo kuladhãtaro kulasuõhāyo kulakumāriyo nisãdanti, tattha pi sahasā pavisati, kumārakassa pi sãsaü parāmasati; evaü antaragharaü paviņņho kāyikaü pāgabbhiyaü dasseti; idaü kāyikaü pāgabbhiyaü. #<[page 230]># %<230 Aņņhakavaggo. [S.N. 852>% Katamaü vācasikaü pāgabbhiyaü? Idh' ekacco saīghagato pi vācasikaü pāgabbhiyaü dasseti, gaõagato pi vācasikaü pāgabbhiyaü dasseti, antaragharaü paviņņho pi vācasikaü pāgabbhiyaü dasseti. Kathaü saīghagato vācasikaü pāgabbhiyaü dasseti? Idh' ekacco saīghagato acittikārakato there bhikkhå anāpucchaü vā anajjhiņņho vā dhammaü bhaõati, pa¤haü visajjeti, pātimokkhaü uddisati, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati; evaü saīghagato vācasikaü pāgabbhiyaü dasseti. Kathaü gaõagato vācasikaü pāgabbhiyaü dasseti? Idh' ekacco gaõagato acittikārakato there bhikkhå anāpucchaü vā anajjhiņņho vā ārāmagatānaü bhikkhånaü dhammaü bhaõati, pa¤haü visajjeti, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati, ārāmagatānaü bhikkhunãnaü upāsakānaü upāsikānaü dhammaü bhaõati, pa¤haü visajjeti, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati; evaü ganagato vācasikaü pāgabbhiyaü dasseti. Kathaü antaragharaü paviņņho vācasikaü pāgabbhiyaü dasseti? Idh' ekacco antaragharaü paviņņho itthiü vā kumāriü vā āha: itthannāme itthaügotte kiü atthi? Yāgå atthi, bhattaü atthi, khādanãyaü atthi? Kiü pivissāma, kiü bhu¤jissāma, kiü khādissāma, kiü vā atthi, kiü vā me dassathā? ti vippalapati. Yo evaråpo vācāpalāpo vippalāpo lālappo lālappāyanā lālappāyitattaü; evaü antaragharaü paviņņho vācasikaü pāgabbhiyaü dasseti; idaü vācasikaü pāgabbhiyaü. Katamaü cetasikaü pāgabbhiyaü? Idh' ekacco na uccākulā pabbajito samāno uccākulā pabbajitena saddhiü sadisaü attānaü dahati cittena; na mahākulā pabbajito samāno mahākulā pabbajitena saddhiü sadisaü attānaü dahati cittena; na mahābhogakulā pabbajito samāno mahābhogakulā pabbajitena saddhiü sadisaü attānaü dahati cittena; #<[page 231]># %% \<[... content straddling page break has been moved to the page above ...]>/ na uëārabhogakulā pabbajito samāno, na suttantiko samāno suttantikena saddhiü sadisaü attānaü dahati cittena, na vinayadharo samāno, na dhammakathiko samāno, āra¤¤iko samāno, na piõķapātiko samāno, na paüsukåliko samāno, na tecãvariko samāno, na sapadānacāriko samāno, na khalupacchābhattiko samāno, na nesajjiko samāno, na yathāsanthatiko samāno, na paņhamassa jhānassa lābhã samāno paņhamassa jhānassa lābhinā saddhiü sadisaü attānaü dahati cittena . . . pe . . . na nevasa¤¤ānāsa¤¤āyatanasamāpattiyā lābhã samāno nevasa¤¤ānāsa¤¤āyatanasamāpattiyā lābhinā saddhiü sadisaü attānaü dahati cittena; idaü cetasikaü pāgabbhiyaü. Yass' imāni tãõi pāgabbhiyāni pahãnāni samucchinnāni våpasantāni paņipassaddhāni abhabbuppattikāni ¤āõagginā daķķhāni, so vuccati appagabbho ti, appagabbho. Ajeguccho ti. Atthi puggalo jeguccho, atthi ajeguccho. Katamo ca puggalo jeguccho? Idh' ekacco puggalo dussãlo hoti pāpadhammo asucisaīkassarasamācāro paņicchannakammanto assamaõo samaõapaņi¤¤o abrahmacārã brahmacāripaņi¤¤o antoputi avassuto kasambujāto; ayaü vuccati puggalo jeguccho. Athavā kodhano hoti upāyāsabahulo, appam pi vutto samāno abhisajjati kuppati byāpajjati patiņņhiyati kopa¤ ca dosa¤ ca appaccaya¤ ca pātukaroti; ayaü vuccati puggalo jeguccho. Athavā kodhano hoti, upanāhã hoti, makkhã hoti, paëāsã hoti, issukã hoti, maccharã hoti, saņho hoti, māyāvã hoti, thaddho hoti, atimānã hoti, pāpiccho hoti, micchādiņņhi hoti, sandiņņhiparāmāsã hoti, ādhānagāhã duppaņinissaggã hoti; ayaü vuccati puggalo jeguccho. Katamo ca puggalo ajeguccho? Idha bhikkhu sãlavā hoti, pātimokkhasaüvarasaüvuto viharati ācāragocarasampanno, #<[page 232]># %<232 Aņņhakavaggo. [S.N. 852>% \<[... content straddling page break has been moved to the page above ...]>/ aõumattesu vajjesu bhayadassāvã samādāya sikkhati sikkhāpadesu; ayaü vuccati puggalo ajeguccho. Athavā akkodhano hoti anupāyāsabahulo, bahum pi vutto samāno na abhisajjati, na kuppati na byāpajjati na patiņņhiyati na kopa¤ ca dosa¤ ca appaccaya¤ ca pātukaroti. Ayaü vuccati puggalo ajeguccho. Athavā akkodhano hoti, anupanāhã hoti, amakkhã hoti, apaëāsã hoti, anissukã hoti, amaccharã hoti, asaņho hoti, amāyāvã hoti, athaddho hoti, anatimānã hoti, na pāpiccho hoti, na micchādiņņhi hoti, asandiņņhiparāmāsã hoti, anādhānagāhã hoti, suppaņinissaggã hoti; ayaü vuccati puggalo ajeguccho. Sabbo kalyāõaputhujjanaü upādāya ariyapuggalo ajeguccho ti, appagabbho ajeguccho. Pesuõeyye ca no yuto ti pesu¤¤an ti idh' ekacco pisuõavāco hoti, ito sutvā amutra akkhātā imesaü bhedāya, amutra vā sutvā imesaü akkhātā amåsaü bhedāya; iti samaggānaü vā bhettā, bhinnānaü vā anuppadātā, vaggārāmo vaggarato vagganandã vaggakaraõiü vācaü bhāsitā hoti; idaü vuccati pesu¤¤aü. Api ca dvãhi kāraõehi pesu¤¤aü upasaüharati, piyakamyatāya vā bhedādhippāyo vā. Kathaü piyakamyatāya pesu¤¤aü upasaüharati? Imassa piyo bhavissāmi, manāpo bhavissāmi, vissāsiko bhavissāmi, abbhantariko bhavissāmi, suhadayo bhavissāmã ti; evaü piyakamyatāya pesu¤¤aü upasaüharati. Kathaü bhedādhippāyo pesu¤¤aü upasaüharati? Kathaü ime nānā assu, vinā assu, vaggā assu, dvedhā assu, dvejjhā assu, dvepakkhā assu, bhijjeyyuü na samāgaccheyyuü, dukkhaü na phāsu vihareyyun ti; #<[page 233]># %% evaü bhedādhippāyo pesu¤¤aü upasaüharati. Yass' etaü pesu¤¤aü pahãnaü samucchinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhaü, so pesu¤¤e na yutto na-ppayutto nāyutto na samāyutto ti, pesuõeyye ca no yuto. Ten' āha Bhagavā: Paņilãno akuhako, apihālu amaccharã, appagabbho ajeguccho, pesuõeyye ca no yuto ti. _________________________________ $$ Sātiyesu anassāvã ti sātiyā vuccanti pa¤ca kāmaguõā. Kiükāraõā sātiyā vuccanti pa¤ca kāmaguõā? Yebhuyyena devamanussā pa¤ca kāmaguõe icchanti sādiyanti patthayanti pihayanti abhijappanti, taükāraõā sātiyā vuccanti pa¤ca kāmaguõā. Yesaü esā sātiyā taõhā appahãnā, tesaü cakkhuto råpataõhā savati pasavati sandati pavattati, sotato saddataõhā, ghānato gandhataõhā, jivhāto rasataõhā, kāyato phoņņhabbataõhā, manato dhammataõhā savati pasavati sandati pavattati. Yesaü esā sātiyā taõhā pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā, tesaü cakkhuto råpataõhā na savati, na pasavati, na sandati, na pavattati, sotato saddataõhā . . . pe . . . manato dhammataõhā na savati, na pasavati, na sandati, na pavattatã ti, sātiyesu anassāvã. Atimāne ca no yuto ti. Katamo atimāno? Idh' ekacco paraü atima¤¤ati jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā; yo evaråpo māno, ma¤¤anā ma¤¤itattaü uõõati uõõamo dhajo sampaggāho ketukamyatā cittassa, #<[page 234]># %<234 Aņņhakavaggo. [S.N. 853>% \<[... content straddling page break has been moved to the page above ...]>/ ayaü vuccati atimāno. Yass' eso atimāno pahãno samucchinno våpasanto paņipassaddho abhabbuppattiko ¤āõagginā daķķho, so atimāne no yutto, na-ppayutto, nāyutto, na samāyutto ti, atimāne ca no yuto. Saõho ca paņibhāõavā ti. Saõho ti saõhena kāyakammena samannāgato ti saõho, saõhena vacãkammena, saõhena manokammena samannāgato ti saõho, saõhehi satipaņņhānehi samannāgato ti saõho, saõhehi sammappadhānehi, saõhehi iddhippādehi, saõhehi indriyehi, saõhehi balehi, saõhehi bojjhaīgehi samannāgato ti saõho, saõhena ariyena aņņhaīgikena maggena samannāgato ti saõho. Paņibhāõavā ti. Tayo paņibhāõavanto, pariyattipaņibhāõavā paripucchāpaņibhāõavā adhigamapaņibhāõavā. Katamo pariyattipaņibhāõavā? Idh' ekaccassa pariyāpuņaü hoti suttaü geyyaü veyyākaraõaü gāthā udānaü itivuttakaü jāņakaü abbhutadhammaü vedallaü. Tassa pariyattiü nissāya paņibhāyati; ayaü pariyattipaņibhāõavā. Katamo paripucchāpaņibhāõavā? Idh' ekacco paripucchako hoti attatthe ca ¤āyatthe ca lakkhaõe ca kāraõe ca ņhānāņhāne ca. Tassa taü paripucchaü nissāya paņibhāyati; ayaü paripucchāpaņibhāõavā. Katamo adhigamapaņibhāõavā? Idh' ekaccassa adhigatā honti cattāro satipaņņhānā, cattāro sammappadhānā, cattāro iddhippādā, pa¤c' indriyāni, pa¤ca balāni, satta bojjhaīgā, ariyo aņņhaīgiko maggo, cattāri sāma¤¤aphalāni, catasso paņisambhidā, cha abhi¤¤ā; tassa attho ¤āto, dhammo ¤āto, nirutti ¤ātā, atthe ¤āte attho paņibhāyati, #<[page 235]># %% \<[... content straddling page break has been moved to the page above ...]>/ dhamme ¤āte dhammo paņibhāyati, niruttiyā ¤ātāya nirutti paņibhāyati; imesu tãsu ¤āõaü paņibhāõapaņisambhidā. Imāya paņibhāõapaņisambhidāya upeto samupeto upagato samupagato upapanno samupapanno samannāgato hoti; so vuccati paņibhāõavā. Yassa pariyatti n' atthi, paripucchā n' atthi, adhigamo n' atthi, kiü tassa paņibhāyissatã ti, saõho ca paņibhāõavā. Na saddho na virajjatã ti. Na saddho ti sāmaü sayam abhi¤¤ātaü attapacchakkhaü dhammaü na kassaci saddhahati a¤¤assa samaõassa vā brāhmaõassa vā devassa vā mārassa vā narassa vā brahmuno vā. Sabbe saükhārā aniccā ti sāmaü sayam abhi¤¤ātaü attapacchakkhaü dhammaü na kassaci saddahati a¤¤assa samaõassa vā brāhmaõassa vā devassa vā mārassa vā narassa vā brahmuno vā. Sabbe saükhārā dukkhā ti, sabbe dhammā anattā ti, avijjāpaccayā saükhārā ti . . . pe . . . jātipaccayā jarāmaraõan ti avijjānirodhā saükhāraõirodho ti . . . pe . . . jātinirodhā jarāmaraõanirodho ti. Idaü dukkhan ti . . . pe . . . ayaü dukkhanirodhagāminã paņipadā ti. Ime āsavā ti . . . pe . . . ayaü āsavanirodhagāminã paņipadā ti. Ime dhammā abhi¤¤eyyā ti . . . pe . . . ime dhammā sacchikātabbā ti. Channaü phassāyatanānaü samudaya¤ ca aņņhaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ ca, pa¤cannaü upādānakkhandhānaü samudaya¤ ca aņņhaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ ca, catunnaü mahābhåtānaü samudaya¤ ca aņņhaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ cā ti. Yaü ki¤ci samudayadhammaü, sabbantaü nirodhadhamman ti sāmaü sayam abhi¤¤ātaü attapaccakkhaü dhammaü na kassaci saddahati a¤¤assa samaõassa vā brāhmaõassa vā devassa vā mārassa vā narassa vā brahmuno vā. #<[page 236]># %<236 Aņņhakavaggo. [S.N. 853>% \<[... content straddling page break has been moved to the page above ...]>/ Vuttaü h' etaü Bhagavatā: *Saddahasi tvaü Sāriputta saddhindriyaü bhāvitaü bahulãkataü amatogadhaü hoti amataparāyanaü amatapariyosānaü, viriyindriyaü satindriyaü samādhindriyaü pa¤¤indriyaü bhāvitaü bahulãkatam amatogadhaü hoti amataparāyanaü amatapariyosānan? ti. Na khvāhaü ettha bhante Bhagavato saddhāya gacchāmi, saddhindriyaü viriyindriyaü satindriyaü samādhindriyaü pa¤¤indriyaü bhāvitaü bahulãkataü amatogadhaü hoti amataparāyanaü amatapariyosānaü. Yesam nån' etaü bhante a¤ātaü assa adiņņhaü aviditaü asacchikataü aphusitaü pa¤¤āya, te tattha paresaü saddhāya gaccheyyuü, saddhindriyam . . . pe . . . pa¤¤indriyaü bhāvitaü bahulãkataü amatogadhaü hoti amataparāyanaü amatapariyosānan ti. Yesa¤ ca kho etaü bhante ¤ātaü diņņhaü viditaü sacchikataü phusitaü pa¤¤āya, nikkaükhā te tattha nibbicikicchā, saddhindriyaü viriyindriyaü satindriyaü samādhindriyaü pa¤¤indriyaü bhāvitaü bahulãkataü amatogadhaü hoti amataparāyanaü amatapariyosānan ti; mayha¤ ca kho etaü bhante ¤ātam diņņhaü viditaü sacchikataü phusitaü pa¤¤āya, nikkaükho 'haü tattha nibbicikiccho, saddhindriyaü viriyindriyaü satindriyaü samādhindriyaü pa¤¤indriyaü bhāvitaü bahulãkataü amatogadhaü hoti amataparāyanaü amatapariyosānan ti. Sādhu sādhu Sāriputta. Yesaü h' etaü Sāriputta a¤ātaü assa adiņņhaü aviditaü asacchikataü aphusitaü pa¤¤āya, te tattha paresaü saddhāya gaccheyyuü, saddhindriyaü . . . pe . . . #<[page 237]># %% pa¤¤indriyaü bhāvitaü bahulãkataü amatogadhaü hoti amataparāyanaü amatapariyosānan ti. *Assaddho akata¤¤å ca sandhicchedo ca yo naro, hatāvakāso vantāso, sa ve uttamaporiso ti. Na virajjatã ti sabbe bālaputhujjanā rajjanti. Kalyāõaputhujjanaü upādāya satta sekhā virajjanti. Arahā n' eva rajjati, no virajjati; virato so khayā rāgassa vãtarāgattā, khayā dosassa vãtadosattā, khayā mohassa vãtamohattā; so vuņņhavāso ciõõacaraõo . . . pe . . . n' atthi tassa punabbhavo ti, na saddho na virajjati. Ten' āha Bhagavā: Sātiyesu anassāvã atimāne ca no yuto, saõho ca paņibhāõavā, na saddho na virajjatã ti. _________________________________ $$ Lābhakamyā na sikkhati, alābhe ca na kuppatã ti. Kathaü lābhakamyā na sikkhati? Idha bhikkhave bhikkhu bhikkhuü passati lābhiü cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānaü. Tassa evaü hoti: kena nu kho ayam āyasmā lābhã cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti? Tassa evaü hoti: ayaü kho āyasmā suttantiko, tena ayam āyasmā lābhã cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti. So lābhahetu lābhapaccayā lābhakāraõā lābhābhinibbattiyā lābhaü paripācento suttantaü pariyāpuõāti; evam pi lābhakamyā sikkhati. #<[page 238]># %<238 Aņņhakavaggo. [S.N. 854>% Athavā bhikkhu bhikkhuü passati lābhiü cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānaü. Tassa evaü hoti: kena nu kho ayam āyasmā lābhã cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti? Tassa evaü hoti: ayaü kho āyasmā vinayadharo . . . pe . . . ābhidhammiko, tena ayam āyasmā lābhã cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti, so lābhahetu lābhapaccayā lābhakāraõā labhābhinibbattiyā lābhaü paripācento abhidhammaü pariyāpuõāti; evam pi lābhakamyā sikkhati. Athavā bhikkhu bhikkhuü passati lābhiü cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānaü. Tassa evaü hoti: kena nu kho ayam āyasmā lābhã cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti? Tassa evaü hoti: ayaü kho āyasmā āra¤¤iko piõķapātiko paüsukåliko tecãvariko sapadānacāriko khalupacchābhattiko nesajjiko yathāsanthatiko, tena ayam āyasmā lābhã cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti. So lābhahetu lābhapaccayā lābhakāraõā lābhābhinibbattiyā lābhaü paripācento āra¤¤iko hoti . . . pe . . . yathāsanthatiko hoti; evam pi lābhakamyā sikkhati. Kathaü na lābhakamyā sikkhati? Idha bhikkhu na lābhahetu, na lābhapaccayā, na lābhakāraõā, na lābhābhinibbattiyā, na lābhaü paripācento yāvad eva attadamathāya attasamathāya attaparinibbāpanatthāya suttantaü pariyāpuõāti, vinayaü pariyāpuõāti, abhidhammaü pariyāpuõāti; evam pi na lābhakamyā sikkhati. Athavā bhikkhu na lābhahetu, na lābhapaccayā, na lābhakāraõā, na lābhābhinibbattiyā, na lābhaü paripācento yāvad eva appiccha¤ ¤eva nissāya, santuņņhi¤ ¤eva nissāya, sallekha¤ ¤eva nissāya, paviveka¤ ¤eva nissāya, idamatthita¤ ¤eva nissāya āra¤¤iko hoti, piõķapātiko hoti, paüsukåliko hoti, tecãvariko hoti, sapadānacāriko hoti, khalupacchābhattiko hoti, nesajjiko hoti, yathāsanthatiko hoti; evam pi na lābhakamyā sikkhatã ti, lābhakamyā na sikkhati. #<[page 239]># %% Alābhe ca na kuppatã ti. Kathaü alābhe kuppati? Idh' ekacco kulaü vā na labhāmi, gaõaü vā na labhāmi, āvāsaü vā na labhāmi, lābhaü vā na labhāmi, yasaü vā na labhāmi, pasaüsaü vā na labhāmi, sukhaü vā na labhāmi, cãvaraü vā na labhāmi, piõķapātaü vā na labhāmi, senāsanaü vā na labhāmi, gilānapaccayabhesajjaparikkhāraü vā na labhāmi, gilānupaņņhākaü vā na labhāmi, appa¤āto 'mhã ti kuppati byāpajjati patiņņhiyati, kopa¤ ca dosa¤ ca appaccaya¤ ca pātukaroti; evaü alābhe kuppati. Kathaü alābhe na kuppati? Idha bhikkhu kulaü vā na labhāmi, gaõaü vā na labhāmi, āvāsaü vā na labhāmi, lābhaü vā na labhāmi, yasaü vā na labhāmi, pasaüsaü vā na labhāmi, sukhaü vā na labhāmi, cãvaraü vā na labhāmi, piõķapātaü vā na labhāmi, senāsanaü vā na labhāmi, gilānapaccayabhesajjaparikkhāraü vā na labhāmi, gilānupaņņhākaü vā na labhāmi, appa¤āto 'mhã ti na kuppati, na byāpajjati na patiņņhiyati, na kopa¤ ca na dosa¤ ca appaccaya¤ ca pātukaroti; evaü alābhe na kuppatã ti, lābhakamyā na sikkhati, alābhe ca na kuppati. Aviruddho ca taõhāya rase ca nānugijjhatã ti. Viruddho ti yo cittassa āghāto paņighāto anuvirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso cittassa kodho kujjhanā kujjhitattaü doso dussanā dussitattaü byāpatti byāpajjanā byāpajjitattaü virodho paņivirodho caõķikkaü assuropo anattamanatā cittassa; ayaü vuccati virodho. Yass' eso virodho pahãno samucchinno våpasanto paņipassaddho abhabbuppattiko ¤āõagginā daķķho, so vuccati aviruddho. #<[page 240]># %<240 Aņņhakavaggo. [S.N. 854>% Taõhā ti råpataõhā saddataõhā gandhataõhā rasataõhā phoņņhabbataõhā dhammataõhā. Raso ti målaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaü madhuraü tittikaü kaņukaü loõikaü khārikaü lambilaü kasāvo sāduü asāduü sãtaü uõhaü. Sant' eke samaõabrāhmaõā rasagiddhā, te jivhaggena rasaggāni pariyesantā āhiõķanti. Te ambilaü labhitvā anambilaü pariyesanti, anambilaü labhitvā ambilaü pariyesanti. Madhuraü labhitvā amadhuraü pariyesanti, amadhuraü labhitvā madhuraü pariyesanti. Tittikaü labhitvā atittikaü pariyesanti, atittakaü labhitvā tittakaü pariyesanti. Kaņukaü labhitvā akaņukaü pariyesanti. Akaņukaü labhitvā kaņukaü pariyesanti. Loõikaü labhitvā aloõikaü pariyesanti. Aloõikaü labhitvā loõikaü pariyesanti. Khārikaü labhitvā akhārikaü pariyesanti. Akhārikaü labhitvā khārikaü pariyesanti. Lambilaü labhitvā kasāvaü pariyesanti. Kasāvaü labhitvā lambilaü pariyesanti. Sāduü labhitvā asāduü pariyesanti. Asāduü labhitvā sāduü pariyesanti. Sãtaü labhitvā uõhaü pariyesanti. Uõhaü labhitvā sãtaü pariyesanti. Te yaü yaü labhitvā tena na santussanti, aparāparaü pariyesanti, manāpikesu rasesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhā. Yassa rasataõhā pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā, so paņisaükhā yoniso āhāraü āhāreti n' eva davāya, na madāya, na maõķanāya, na vibhåsanāya; yāvad eva imassa kāyassa ņhitiyā yāpanāya vihiüsuparatiyā brahmacariyānuggahāya iti purāõa¤ ca vedanaü paņikaükhāmi, nava¤ ca vedanaü na uppādessāmi; yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā ti. #<[page 241]># %% Yathā vaõaü ālimpeyya yāvad eva ropanatthāya, yathā vā pana akkhaü abba¤jeyya yāvad eva bhārassa nittharaõatthāya, yathā vā pana puttamaüsa-āhāraü āhāreyya yāvad eva kantārassa nittharaõatthāya; evam eva bhikkhu patisaükhā yoniso āhāraü āhāreti n' eva davāya, na madāya, na maõķanāya, na vibhåsanāya; yāvad eva imassa kāyassa ņhitiyā yāpanāya, vihiüsuparatiyā brahmacariyānuggahāya, iti purāõa¤ ca vedanaü paņikaükhāmi, nava¤ ca vedanaü na uppādessāmi; yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā ti, rasataõhaü pajahati vinodeti byantãkaroti anabhāvaü gameti; rasataõhāya ārato virato paņivirato nikkhanto nissaņņho vippamutto visa¤¤utto vimariyādikatena cetasā viharatã ti, aviruddho ca taõhāya rase ca nānugijjhati. Ten' āha Bhagavā: Lābhakamyā na sikkhati, alābhe ca na kuppati, aviruddho ca taõhāya rase ca nānugijjhatã ti. _________________________________ $$ Upekkhako sadā sato ti. Upekkhako ti chaëaīgupekkhāya samannāgato cakkhunā råpaü disvā n' eva sumano hoti, na dummano upekkhako viharati sato sampajāno. Sotena saddaü sutvā, ghānena gandhaü ghāyitvā, jivhāya rasaü sāyitvā, kāyena phoņņhabbaü phusitvā, manasā dhammaü vi¤¤āya n' eva sumano hoti, na dummano upekkhako viharati sato sampajāno. Cakkhunā råpaü disvā manāpaü nābhigijjhati nābhihasati na rāgaü janeti. Tassa ņhito va kāyo hoti, ņhitaü cittaü ajjhattaü susaõņhitaü suvimuttam. #<[page 242]># %<242 Aņņhakavaggo. [S.N. 855>% Cakkhunā kho pan' eva råpaü disvā amanāpaü na maīku hoti appatitthãnacitto ādãnamanaso abyāpannacetaso. Tassa ņhito va kāyo hoti, ņhitaü cittaü ajjhattaü susaõņhitaü suvimuttaü. Sotena saddaü sutvā, ghānena gandhaü ghāyitvā, jivhāya rasaü sāyitvā, kāyena phoņņabbaü phusitvā, manasā dhammaü vi¤¤āya manāpaü nābhigijjhati nābhihasati na rāgaü janeti. Tassa ņhito va kāyo hoti, ņhitaü cittaü ajjhattaü susaõņhitaü suvimuttaü. Manasā kho pan' eva dhammaü vi¤¤āya amanāpaü na maīku hoti appatitthãnacitto ādinamanaso abyāpannacetaso. Tassa ņhito va kāyo hoti, ņhitaü cittaü ajjhattaü susaõņhitaü suvimuttaü. Cakkhunā råpaü disvā manāpāmanāpesu råpesu. Tassa ņhito va kāyo hoti, ņhitaü cittaü ajjhattaü susaõņhitaü suvimuttaü. Sotena saddaü sutvā, ghānena gandhaü ghāyitvā, jivhāya rasaü sāyitvā, kāyena phoņņhabbaü phusitvā, manasā dhammaü vi¤¤āya manāpāmanāpesu dhammesu tassa ņhito va kāyo hoti, ņhitaü cittaü ajjhattaü susaõņhitaü suvimuttaü. Cakkhunā råpaü disvā rajanãye na rajjati, dosanãye na dussati, mohanãye na muyhati, kopanãye na kuppati, kilesanãye na kilissati, madanãye na majjati; sotena saddaü sutvā, ghānena gandhaü ghāyitvā, jivhāya rasaü sāyitvā, kāyena phoņņhabbaü phusitvā manasā dhammaü vi¤¤āya rajanãye na rajjati, dosanãye na dussati, mohanãye na muyhati, kopanãye na kuppati, kilesanãye na kilissati, madanãye na majjati. Diņņhe diņņhamatto, sute sutamatto, mute mutamatto, vi¤¤āte vi¤¤ātamatto, diņņhe na limpati, sute na limpati, mute na limpati, vi¤¤āte na limpati. Diņņhe anåpayo anissito appaņibaddho vippamutto visaüyutto vimariyādikatena cetasā viharati. Sute mute vi¤¤āte anåpayo anissito appaņibaddho vippamutto visaüyutto vimariyādikatena cetasā viharati. Saüvijjati arahato cakkhu, passati arahā cakkhunā råpaü, chandarāgo arahato n' atthi; #<[page 243]># %% \<[... content straddling page break has been moved to the page above ...]>/ suvimuttacitto arahā. Saüvijjati arahato sotaü, suõāti arahā sotena saddaü, chandarāgo arahato n' atthi; suvimuttacitto arahā. Saüvijjati arahato ghānaü, ghāyati arahā ghānena gandhaü, chandarāgo arahato n' atthi; suvimuttacitto arahā. Saüvijjati arahato jivhā, sāyati arahā jivhāya rasaü, chandarāgo arahato n' atthi; suvimuttacitto arahā. Saüvijjati arahato kāyo, phussati arahā kāyena phoņņhabbaü, chandarāgo arahato n' atthi; suvimuttacitto arahā. Saüvijjati arahato mano, vijānāti arahā manasā dhammaü, chandarāgo arahato n' atthi; suvimuttacitto arahā. Cakkhu råpārāmaü råparataü råpasammuditaü, taü arahato dantaü guttaü rakkhitaü saüvutaü, tassa ca saüvarāya dhammaü deseti. Sotaü saddārāmaü, ghānaü gandhārāmaü, jivhā rasārāmā rasaratā rasasammuditā, sā arahato dantā guttā rakkhitā saüvutā, tassā ca saüvarāya dhammaü deseti. Kāyo phoņņhabbārāmo, mano dhammārāmo dhammarato dhammasammudito, so arahato danto gutto rakkhito saüvuto, tassa ca saüvarāya dhammaü deseti. *Dantaü nayanti samitiü, dantaü rājābhiråhati, danto seņņho manussesu, yo 'tivākyaü titikkhati. Varam assatarā dantā, ājāniyā va sindhavā, ku¤jarā va mahānāgā, attadanto tato varaü. Na hi etehi yānehi gaccheyya amataü disaü, yathā 'ttanā sudantena danto dantena gacchati. **Vidhāsu na vikappanti vippamuttā punabbhavā, dantabhåmiü anuppattā te loke vijitāvino. #<[page 244]># %<244 Aņņhakavaggo. [S.N. 855>% *Yass' indriyāni bhāvitāni ajjhattaü ca bahiddhā ca sabbaloke, nibbijjh' imaü para¤ ca lokaü kālaü kaükhati bhāvito sudanto ti. Upekkhako sadā ti. Sadā sabbadā sabbakālaü niccakālaü dhuvakālaü . . . pe . . . pacchimavayo khandhe. Sato ti catåhi kāraõehi sato, kāye kāyānupassanāsatipaņņhānaü bhāvento sato, vedanāsu, citte, dhammesu dhammānupassanāsatipaņņhānaü bhāvento sato . . . pe . . . so vuccati sato ti, upekkhako sadā sato. Na loke ma¤¤ati saman ti sadiso 'ham asmã ti mānaü na janeti jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā ti, na loke ma¤¤ati samaü. Na visesã na nãceyyo ti seyyo 'ham asmã ti atimānaü na janeti jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā. Hãno 'ham asmã ti mānaü na janeti jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā ti, na visesã na nãceyyo. Tassa no santi ussadā ti. Tassā ti arahato khãõāsavassa. Ussadā ti sattussadā, rāgussado dosussado mohussado mānussado diņņhussado kilesussado kammussado. Tass' ime ussadā n' atthi, na santi, na saüvijjanti, n' upalabbhanti, pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, tassa no santi ussadā. Ten' āha Bhagavā: Upekkhako sadā sato na loke ma¤¤atã samaü na visesã na nãceyyo, tassa no santi ussadā ti. _________________________________ $$ #<[page 245]># %% Yassa nissayatā n' atthã ti. Yassā ti arahato khãõāsavassa. Nissayā ti dve nissayā, taõhānissayo ca diņņhinissayo ca . . . pe . . . ayaü taõhānissayo . . . pe . . . ayaü diņņhinissayo. Tassa taõhānissayo pahãno, diņņhinissayo paņinissaņņho; taõhānissayassa pahãnattā, diņņhinissayassa paņinissaņņhattā, nissayatā yassa n' atthi, na saüvijjati, n' upalabbhati; pahãnā samucchinnā våpasantā paņipassaddhā abhabhuppattikā ¤āõagginā daķķhā ti, yassa nissayatā n' atthi. Ĩatvā dhammaü anissito ti. Ĩatvā ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā. Sabbe saükhārā aniccā ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā. Sabbe saükhārā dukkhā ti, sabbe dhammā anattā ti . . . pe . . . yaü ki¤ci samudayadhammaü sabban taü nirodhadhamman ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā. Anissito ti dve nissayā, taõhānissayo ca diņņhinissayo ca . . . pe . . . ayaü taõhānissayo . . . pe . . . ayaü diņņhinissayo. Tanhānissayaü pahāya, diņņhinissayaü paņinissajjitvā, cakkhuü anissito, sotaü anissito, ghānaü anissito, jivhaü anissito, kāyaü anissito, manaü anissito, råpe sadde gandhe rase phoņņhabbe kulaü gaõaü āvāsaü . . . pe . . . diņņhasutamutavi¤¤ātabbe dhamme anissito anallãno anupagato anajjhosito anadhimutto nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā viharatã ti, ¤atvā dhammaü anissito. Bhavāya vibhavāya ca taõhā yassa na vijjatã ti. Taõhā ti råpataõhā saddataõhā gandhataõhā rasataõhā phoņņhabbataõhā dhammataõhā. Yassā ti arahato khãõāsavassa. Bhavāyā ti bhavadiņņhiyā; vibhavāyā ti vibhavadiņņhiyā; bhavāyā ti sassatadiņņhiyā; vibhavāyā ti ucchedadiņņhiyā; bhavāyā ti punappunaü bhavāya, punappunaü gatiyā, punappunaü uppattiyā, punappunaü paņisandhiyā, #<[page 246]># %<246 Aņņhakavaggo. [S.N. 856>% \<[... content straddling page break has been moved to the page above ...]>/ punappunaü attabhāvābhinibbattiyā. Taõhā yassa n' atthi, na saüvijjati, n' upalabbhati, pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, bhavāya vibhavāya ca taõhā yassa na vijjati. Ten' āha Bhagavā: Yassa nissayatā n' atthi, ¤atvā dhammaü anissito bhavāya vibhavāya ca taõhā yassa na vijjatã ti. _________________________________ $$ Taü bråmi upasanto ti santo upasanto våpasanto nibbuto paņipassaddho ti. Taü bråmã ti taü kathemi, taü bhaõāmi, taü dãpayāmi, taü voharāmã ti, taü bråmi upasanto. Kāmesu anapekkhinan ti. Kāmā ti uddānato dve kāmā, vatthukāmā ca kilesakāmā ca . . . pe . . . ime vuccanti vatthukāmā . . . pe . . . ime vuccanti kilesakāmā. Vatthukāme parijānitvā, kilesakāme pahāya pajahitvā vinoditvā byantãkaritvā anabhāvaü gamitvā, kāmesu anapekkhã vãtakāmo cattakāmo vantakāmo muttakāmo pahãnakāmo paņinissaņņhakāmo vãtarāgo cattarāgo vantarāgo muttarāgo pahãnarāgo paņinissaņņharāgo nicchāto nibbuto sãtibhåto sukhapaņisaüvedã brahmabhåtena attanā viharatã ti, kāmesu anapekkhinaü. Ganthā tassa na vijjantã ti. Ganthā ti cattāro ganthā, abhijjhā kāyagantho, byāpādo kāyagantho, sãlabbataparāmāso kāyagantho; idaüsaccābhiniveso kāyagantho. #<[page 247]># %% Attano diņņhiyā rāgo, abhijjhā kāyagantho. Paravādesu āghāto appaccayo, byāpādo kāyagantho. Attano sãlaü vā vattaü vā sãlabbattaü vā parāmasati, sãlabbataparāmāso kāyagantho. Attano diņņhi, idaüsaccābhiniveso kāyagantho. Tassā ti arahato khãõāsavassa. Ganthā tassa na vijjantã ti ganthā tassa n' atthi, na santi, na saüvijjanti, n' upalabbhanti, pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, ganthā tassa na vijjanti. Atāri so visattikan ti. Visattikā vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Visattikā ti. Ken' atthena visattikā? Visatā ti visattikā, visālā ti visattikā, visaņņhā ti visattikā, visamā ti visattikā, visakkatã ti visattikā, visaüharatã ti visattikā, visaüvādikā ti visattikā, visamålā ti visattikā, visaphalā ti visattikā, visaparibhogā ti visattikā, visālā vā pana sā taõhā råpe sadde gandhe rase phoņņhabbe kule gaõe āvāse . . . pe . . . diņņhasutamutavi¤¤ātabbesu dhammesu visaņā vitthatā ti, visattikā. Atāri so visattikan ti so imaü visattikaü taõhaü atāri uttari pattari samatikkami vãtivattatã ti, atāri so visattikaü. Ten' āha Bhagavā: Taü bråmi upasanto ti kāmesu anapekkhinaü, ganthā tassa na vijjanti, atāri so visattikan ti. _________________________________ $$ Na tassa puttā pasavo khettaü vatthu¤ ca vijjatã ti. Nā ti paņikkhepo. Tassā ti arahato khãõāsavassa. Puttā ti cattāro puttā, attajo putto, khettajo putto, dinnako putto, #<[page 248]># %<248 Aņņhakavaggo. [S.N. 858>% \<[... content straddling page break has been moved to the page above ...]>/ antevāsiko putto. Pasavo ti ajeëakā kukkuņasåkarā hatthigavāssavaëavā. Khettan ti sālikhettaü vãhikhettaü muggakhettaü māsakhettaü yavakhettaü godhåmakhettaü tilakhettaü. Vatthun ti gharavatthu koņņhakavatthu purevatthu pacchāvatthu ārāmavatthu vihāravatthu. Na tassa puttā pasavo khettaü vatthu¤ ca vijjatã ti tassa puttapariggaho vā pasupariggaho vā khettapariggaho vā vatthupariggaho vā n' atthi, na santi, na saüvijjanti, n' upalabbhanti, pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, na tassa puttā pasavo khettaü vatthu¤ ca vijjati. Attaü vā pi nirattaü vā na tasmiü upalabbhatã ti. Attā ti sassatadiņņhi n' atthi, nirattā ti ucchedadiņņhi n' atthi, attā ti gahitaü n' atthi, nirattā ti mu¤citabbaü n' atthi. Yassa n' atthi gahitaü, tassa n' atthi mu¤citabbaü; yassa n' atthi mu¤citabbaü, tassa n' atthi gahitaü; gahaõamu¤canaü samatikkanto arahā vuddhiü parihāniü vãtivatto. So vuņņhavāso ciõõacaraõo . . . pe . . . n' atthi tassa punabbhavo ti, attaü vā pi nirattaü vā na tasmiü upalabbhati. Ten' āha Bhagavā: Na tassa puttā pasavo khettaü vatthu¤ ca vijjati, attaü vā pi nirattaü vā na tasmiü upalabbhatã ti. _________________________________ $$ Yena naü vajjuü puthujjanā atho samaõabrāhmaõā ti. Puthujjanā ti. Ken' atthena puthujjanā? Puthukilese janentã ti puthujjanā; #<[page 249]># %% \<[... content straddling page break has been moved to the page above ...]>/ puthu avihatasakkāyadiņņhikā ti puthujjanā; puthu satthārānaü mukhullokikā ti puthujjanā; puthu sabbagatãhi āvunitā ti puthujjanā; puthu nānābhisaükhārehi abhisaükharontã ti puthujjanā; puthu nānā-oghehi vuyhantã ti puthujjanā; puthu nānāsantāpehi santappentã ti puthujjanā; puthu nānāpariëāhehi pariķayhantã ti puthujjanā puthu pa¤casu kāmaguõesu rattā giddhā gadhitā ajjhopannā laggā laggitā palibuddhā ti puthujjanā puthu pa¤cahi nãvaraõehi āvuņā nivutā ophutā pihitā paņicchannā paņikujjitā ti puthujjanā. Samaõā ti ye keci ito bahiddhā paribbājupagatā paribbājasamāpannā. Brāhmaõā ti ye keci bhovādikā. Yena vajjuü putthujjanā atho samaõabrāhmaõā ti puthujjanā yena rāgena vadeyyuü, yena dosena vadeyyuü, yena mohena vadeyyuü, yena mānena vādeyyuü, yāya diņņhiyā vadeyyuü, yena uddhaccena vadeyyuü, yāya vicikicchāya vadeyyuü, yehi anusayehi vadeyyuü ratto ti vā, duņņho ti vā, måëho ti vā, vinibandho ti vā, parāmaņņho ti vā, vikkhepagato ti vā, aniņņhaīgato ti vā, thāmagato ti vā; te abhisaükhārā pahãnā, abhisaükhārānaü pahãnattā, gatiyā yena vadeyyuü nerayiko ti vā, tiracchānayoniko ti vā, pittivisayiko ti vā, manusso ti vā, devo ti vā, råpã ti vā, aråpã ti vā, sa¤¤ã ti vā, asa¤¤ã ti vā, nevasa¤¤ãnāsa¤¤ã ti vā, so hetu n' atthi, paccayo n' atthi, kāraõaü n' atthi, yena vadeyyuü katheyyuü bhaõeyyuü dãpayeyyuü vohareyyun ti, yena vajjuü puthujjanā atho samaõabrāhmaõā. Taü tassa apurekkhatan ti. Tassā ti arahato khãõāsavassa. Purekkhāro ti dve purekkhārā, taõhāpurekkhāro ca diņņhipurekkhāro ca #<[page 250]># %<250 Aņņhakavaggo. [S.N. 859>% \<[... content straddling page break has been moved to the page above ...]>/ . . . pe . . . ayaü taõhāpurekkhāro . . . pe . . . ayaü diņņhipurekkhāro. Tassa taõhāpurekkhāro pahãno, diņņhipurekkhāro paņinissaņņho, taõhāpurekkhārassa pahãnattā, diņņhipurekkhārassa paņinissaņņhattā, na taõhaü vā diņņhiü vā purato katvā carati; na taõhādhajo, na taõhāketu, na taõhādhipateyyo, na diņņhidhajo, na diņņhiketu, na diņņhādhipateyyo, na taõhāya vā diņņhiyā vā parivārito caratã ti, taü tassa apurekkhataü. Tasmā vādesu n' ejatã ti. Tasmā ti tasmā taükāraõā taühetu tappaccayā taünidānā vādesu upavādesu nindāya garahāya akittiyā avaõõahārikāya n' ejati, na ejati, na calati, na vedhati, na-ppavedhati na sampavedhatã ti, tasmā vādesu n' ejati. Ten' āha Bhagavā: Yena vajjuü puthujjanā atho samaõabrāhmaõā, taü tassa apurekkhataü, tasmā vādesu n' ejatã ti. _________________________________ $$ Vãtagedho amaccharã ti. Gedho vuccati {taõhā}, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Yass' eso gedho pahãno samucchinno våpasanto paņipassaddho abhabbuppattiko ¤āõagginā daķķho, so vuccati vãtagedho. So råpe agiddho . . . pe . . . diņņhasutamutavi¤¤ātabbesu dhammesu agiddho agadhito amucchito anajjhopanno vãtagedho cattagedho vantagedho muttagedho paņinissaņņhagedho nicchāto nibbuto sãtibhåto sukhapaņisaüvedã brahmabhåtena attanā viharatã ti, vãtagedho. #<[page 251]># %% Amaccharã ti. Macchariyan ti pa¤ca macchariyāni, āvāsamacchariyaü kulamacchariyaü lābhamacchariyaü vaõõamacchariyaü dhammamacchariyaü; yaü evaråpaü macchariyaü . . . pe . . . gāho vuccati macchariyaü. Yass' etaü macchariyaü pahãnaü samucchinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhaü, so vuccati amaccharã ti, vãtagedho amaccharã. Na ossesu vadate muni, na samesu na omeså ti. Munã ti monaü vuccati ¤āõaü . . . pe . . . saīgajālam aticca so muni. Muni seyyo 'ham asmã ti vā, sadiso 'ham asmã ti vā, hãno 'ham asmã ti vā, na vadati, na katheti, na bhaõati, na dãpayati, na voharatã ti, na ossesu vadate muni, na samesu na omesu. Kappaü n' eti akappiyo ti. Kappo ti dve kappā, taõhākappo ca diņņhikappo ca . . . pe . . . ayaü taõhākappo . . . pe . . . ayaü diņņhikappo. Tassa taõhākappo pahãno, diņņhikappo paņinissaņņho, taõhākappassa pahãnattā, diņņhikappassa paņinissaņņhattā, taõhākappaü vā diņņhikappaü vā n' eti, na upeti, na upagacchati, na gaõhāti, na parāmasati, n' ābhinivisatã ti. Kappaü n' eti akappiyo ti. Kappo ti dve kappā, taõhākappo ca diņņhikappo ca . . . pe . . . ayaü taõhākappo . . . pe . . . ayaü diņņhikappo. Tassa taõhākappo pahãno, diņņhikappo paņinissaņņho, tassa taõhākappassa pahãnattā diņņhikappassa paņinissaņņhattā taõhākappaü vā diņņhikappaü vā na kappeti na janeti na sa¤janeti na nibbatteti n' ābhinibbattetã ti, kappaü n' eti akappiyo. Ten' āha Bhagavā: Vãtagedho amaccharã na ossesu vadate muni na samesu na omesu, kappaü n' eti akappiyo ti. _________________________________ $$ #<[page 252]># %<252 Aņņhakavaggo. [S.N. 861>% Yassa loke sakaü n' atthã ti. Yassā ti arahato khãõāsavassa. Sakaü n' atthã ti yassa mayhaü vā idaü paresam vā idan ti ki¤ci råpagataü vedanāgataü sa¤¤āgataü saükhāragataü vi¤¤āõagataü gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttaü n' atthi . . . pe . . . ¤āõagginā daķķhan ti, yassa loke sakaü n' atthi. Asatā ca na socatã ti vipariõataü vā vatthuü na socati, vipariõatasmiü vā vatthusmiü na socati, cakkhu me vipariõatan ti na socati, sotaü me, ghānaü me, jivhā me, kāyo me, mano me, råpā me, saddā me, gandhā me, rasā me, phoņņhabbā me, kulaü me, gaõo me, āvāso me, lābho me, yaso me, pasaüsā me, sukhaü me, cãvaraü me, piõķapāto me, senāsanaü me, gilānapaccayabhesajjaparikkhāro me, mātā me, pitā me, bhātā me, bhaginã me, putto me, dhãtā me, mittā me, amaccā me, ¤ātakā me, sālohitā me vipariõatā ti na socati, na kilamati, na paridevati, na urattāëiü kandati, na sammohaü āpajjatã ti, evam pi asatā ca na socati. Athavā asātāya dukkhāya vedanāya phuņņho pareto samohito samannāgato na socati, na kilamati, na paridevati, na urattāëiü kandati, na sammohaü āpajjati; cakkhurogena phuņņho pareto samohito samannāgato na socati, na kilamati, na paridevati, na urattāëiü kandati na sammohaü āpajjati; sotarogena ghānarogena jivhārogena kāyarogena sãsarogena kaõõarogena mukharogena dantarogena kāsena sāsena pināsena ķāhena jarena kucchirogena mucchāya pakkhandikāya sulāya visåcikāya kuņņhena gaõķena kilāsena sosena apamārena danduyā kaõķuyā kacchuyā rakhasāya vitacchikāya lohitena pittena madhumehena aüsāya pãëakāya bhagandalāya pittasamuņņhānehi ābādhehi semhasamuņņhānehi ābādhehi vātasamuņņhānehi ābādhehi sannipātikehi ābādhehi utupariõāmajehi ābādhehi opakkamikehi ābādhehi kammavipākajehi ābādhehi sãtena uõhena jighacchāya pipāsāya uccārena passāvena ķaüsamakasavātātapasãriüsapasamphassehi phuņņho pareto samohito samannāgato na socati, #<[page 253]># %% \<[... content straddling page break has been moved to the page above ...]>/ na kilamati, na paridevati, na urattāëiü kandati, na sammohaü āpajjatã ti, evam pi asatā ca na socati. Athavā asante asaüvijjamāne anupalabbhiyamāne: aho vata me taü, taü vata me n' atthi; siyā vata me taü, taü vatāhaü na labhāmã ti na socati, na kilamati, na paridevati, na urattāëiü kandati, na sammohaü āpajjatã ti, evam pi asatā ca na socati. Dhammesu ca na gacchatã ti na chandāgatiü gacchati, na dosāgatiü gacchati, na mohāgatiü gacchati, na bhayāgatiü gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diņņhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati niyyati vuyhati saühariyatã ti, dhammesu ca na gacchati. Sa ve santo ti vuccatã ti so santo upasanto våpasanto nibbuto paņipassaddho vuccati kathiyati bhaõiyati dãpayati vohariyatã ti, #<[page 254]># %<254 Aņņhakavaggo. [S.N. 861>% \<[... content straddling page break has been moved to the page above ...]>/ sa ve santo ti vuccati. Ten' āha Bhagavā: Yassa loke sakaü n' atthi, asatā ca na socati, dhammesu ca na gacchati, sa ve santo ti vuccatã ti. DASAMO PURâBHEDASUTTANIDDESO NIōōHITO. #<[page 255]># %< 255>% Mahāniddeso. Part EKâDASAMO KALAHAVIVâDASUTTANIDDESO. $$ Kuto pahåtā kalahā vivādā ti. Kalaho ti ekena ākārena kalaho pi vivādo pi ta¤ ¤eva; yo kalaho so vivādo, yo vivādo so kalaho. Athavā aparena ākārena vivādo vuccati kalahassa pubbabhāgo vivādo. Rājāno pi rājåhi vivadanti, khattiyā pi khattiyehi vivadanti, brāhmaõā pi brāhmaõehi vivadanti, gahapatikā pi gahapatãhi vivadanti, mātā pi puttena vivadati, putto pi mātarā vivadati, pitā pi puttena vivadati, putto pi pitarā vivadati, bhātā pi bhātarā vivadati, bhātā pi bhaginiyā vivadati, bhaginã pi bhātarā vivadati, sahāyo pi sahāyena vivadati; ayaü vivādo. Katamo kalaho? âgārikā randhapasutā kāyena vācāya kalahaü karonti; pabbajitā āpattiü āpajjantā kāyena vācāya kalahaü karonti; ayaü kalaho. #<[page 256]># %<256 Aņņhakavaggo. [S.N. 862>% Kuto pahåtā kalahā vivādā ti. Kalahā ca vivādā ca kuto pahåtā, kuto jātā, kuto sa¤jātā, kuto nibbattā, kuto abhinibbattā, kuto pātubhåtā, kiünidānā kiüsamudayā kiüjātikā kiüpabhavā ti kalahassa ca vivādassa ca målaü pucchati, hetuü pucchati, nidānaü pucchati, sambhavaü pucchati, pabhavaü pucchati, samuņņhānaü pucchati, āhāraü pucchati, ārammaõaü pucchati, paccayaü pucchati, samudayaü pucchati papucchati yācati ajjhesati pasādetã ti, kuto pahåtā kalahā vivādā. Paridevasokā sahamaccharā cā ti. Paridevo ti ¤ātibyasanena vā phuņņhassa, bhogabyasanena vā phuņņhassa, rogabyasanena vā phuņņhassa, sãlabyasanena vā phuņņhassa, diņņhibyasanena vā phuņņhassa, a¤¤atara¤¤atarena vā byasanena samannāgatassa, a¤¤atara¤¤atarena vā dukkhadhammena phuņņhassa ādevo paridevo ādevanā paridevanā ādevitattaü paridevitattaü vācāpalāpo vippalāpo lālappo lālappāyanā lālappāyitattaü. Soko ti ¤ātibyasanena vā phuņņhassa, bhogabyasanena vā phuņņhassa, rogabyasanena vā phuņņhassa, sãlabyāsanena vā phuņņhassa, diņņhibyasanena vā phuņņhassa, a¤¤atara¤¤atarena vā byasanena samannāgatassa a¤¤atara¤¤atarena vā dukkhadhammena phuņņhassa soko socanā socitattaü antosoko antoparisoko antoķāho antopariķāho cetaso parijjhāyanā domanassaü sokasallaü. Macchariyan ti pa¤ca macchariyāni, āvāsamacchariyaü kulamacchariyaü lābhamacchariyaü vaõõamacchariyaü dhammamacchariyaü; evaråpaü macchariyaü maccharāyanā maccharāyitattaü vevicchaü kadariyaü kaņuka¤cakatā aggahitattaü cittassa; idaü vuccati macchariyaü. Api ca khandhamacchariyam pi macchariyaü, dhātumacchariyam pi macchariyaü, āyatanamacchariyam pi macchariyaü, #<[page 257]># %% \<[... content straddling page break has been moved to the page above ...]>/ gāho vuccati macchariyan ti, paridevasokā sahamaccharā ca. Mānātimānā sahapesuõā cā ti. Māno ti idh' ekacco mānaü janeti, jātiyā vā gottena vā kolaputtikena vā vaõõapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaņņhānena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā. Atimāno ti idh' ekacco a¤¤aü atima¤¤ati jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā. Pesu¤¤an ti idh' ekacco pisuõavāco hoti, ito sutvā amutra akkhātā imesaü bhedāya, amutra vā sutvā imesaü akkhātā amåsaü bhedāya; iti samaggānaü vā bhettā, bhinnānaü vā anuppadātā, vaggārāmo vaggarato vagganandã, vaggakaraõiü vācaü bhāsitā hoti; idaü vuccati pesu¤¤aü. Api ca dvãhi kāraõehi pesu¤¤aü upasaüharati, piyakamyatāya vā bhedādhippāyo vā. Kathaü piyakamyatāya pesu¤¤aü upasaüharati? Imassa piyo bhavissāmi, manāpo bhavissāmi, vissāsiko bhavissāmi, abbhantariko bhavissāmi, suhadayo bhavissāmã ti evaü piyakamyatāya pesu¤¤aü upasaüharati. Kathaü bhedādhippāyo pesu¤¤aü upasaüharati? Kathaü ime nānā assu, vinā assu, vaggā assu, dvedhā assu, dvejjhā assu, dvepakkhā assu, bhijjeyyuü, na samāgaccheyyuü, dukkhaü na phāsu vihareyyun ti, evaü bhedādhippāyo pesu¤¤aü upasaüharatã ti, mānātimānā sahapesuõā ca. Kuto pahåtā te, tad iügha bråhã ti. Kalaho ca vivādo ca paridevo ca soko ca macchariya¤ ca māno ca atimāno ca pesu¤¤a¤ ca ime aņņha kilesā kuto pahåtā, #<[page 258]># %<258 Aņņhakavaggo. [S.N. 862>% \<[... content straddling page break has been moved to the page above ...]>/ kuto jātā, kuto sa¤jātā, kuto nibbattā, kuto abhinibbattā, kuto pātubhåtā, kiünidānā kiüsamudayā kiüjātikā kiüpabhavā ti imesaü aņņhannaü kilesānaü målaü pucchati, hetuü pucchati, nidānaü pucchati, sambhavaü pucchati, pabhavaü pucchati, samuņņhānaü pucchati, āhāraü pucchati, ārammaõaü pucchati, paccayaü pucchati, samudayaü pucchati papucchati yācati ajjhesati pasādetã ti, kuto pahåtā te, tad iügha bråhã ti. Iīgha bråhi ācikkhāhi desehi pa¤¤āpehi paņņhapehi vivara vibhaja uttānãkarohi pakāsehã ti, kuto pahåtā te, tad iügha bråhi. Ten' āha so nimmito: Kuto pahåtā kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuõā ca, kuto pahåtā te, tad iügha bråhã ti. _________________________________ $$ Piyappahåtā kalahā vivādā paridevasokā sahamaccharā cā ti. Piyā ti dve piyā, sattā vā saükhārā vā. Katame sattā piyā? Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā, mātā vā pitā vā bhātā vā bhaginã vā putto vā dhãtā vā mittā vā amaccā vā ¤ātã vā sālohitā vā; ime sattā piyā. Katame saükhārā piyā? Manāpikā råpā, manāpikā saddā, manāpikā gandhā, manāpikā rasā, manāpikā phoņņhabhā; ime saükhārā piyā. #<[page 259]># %% Piyavatthu-acchedasaükino pi kalahaü karonti, acchijjante pi kalahaü karonti, acchinne pi kalahaü karonti, piyavatthuvipariõāmasaükino pi kalahaü karonti, vipariõāmante pi kalahaü karonti, vipariõate pi kalahaü karonti. Piyavatthu-acchedasaükino pi vivadanti, acchijjante pi vivadanti, acchinne pi vivadanti, piyavatthuvipariõāmasaükino pi vivadanti, vipariõāmante pi vivadanti, vipariõate pi vivadanti. Piyavatthu-acchedasaükino pi paridevanti, acchijjante pi paridevanti acchinne pi paridevanti, piyavatthuvipariõāmasaükino pi paridevanti, vipariõāmante pi paridevanti, vipariõate pi paridevanti. Piyavatthu-acchedasaükino pi socanti, acchijjante pi socanti, acchinne pi socanti; piyavatthuvipariõāmasaükino pi socanti, vipariõāmante pi socanti, vipariõate pi socanti. Piyavatthuü rakkhanti gopenti pariggaõhanti mamāyanti maccharāyanti. Mānātimānā sahapesuõā cā ti. Piyavatthuü nissāya mānaü janenti, piyavatthuü nissāya atimānaü janenti. Kathaü piyavatthuü nissāya mānaü janenti? Mayaü lābhino manāpikānaü råpānaü saddānaü gandhānaü rasānaü phoņņhabbānan ti; evaü piyavatthuü nissāya mānaü janenti. Kathaü piyavatthuü nissāya atimānaü janenti? Mayaü lābhino manāpikānaü råpānaü saddānaü gandhānaü rasānaü phoņņhabbānaü; ime pana na lābhino manāpikānaü råpānaü saddānaü gandhānaü rasānaü phoņņhabbānan ti; evaü piyavatthuü nissāya atimānaü janenti. Pesu¤¤an ti. Idh' ekacco pisuõavāco hoti, ito sutvā amutra akkhātā imesaü bhedāya . . . pe . . . evaü bhedādhippāyo pesu¤¤aü upasaüharatã ti . . . pe . . . mānātimānā sahapesuõā ca. #<[page 260]># %<260 Aņņhakavaggo. [S.N. 863>% Maccherayuttā kalahā vivādā ti kalaho ca vivādo ca paridevo ca soko ca māno ca atimāno ca pesu¤¤aü ca ime satta kilesā macchariye yuttā payuttā āyuttā samāyuttā ti, maccherayuttā kalahā vivādā. Vivādajātesu ca pesuõānã ti vivāde jāte sa¤jāte nibbatte abhinibbatte pātubhåte pesu¤¤aü upasaüharanti; ito sutvā amutra akkhāyanti imesaü bhedāya, amutra vā sutvā imesaü akkhāyanti amåsaü bhedāya; iti samaggānaü vā bhettā bhinnānaü vā anuppadātā, vaggārāmā vaggaratā vagganandã vaggakaraõiü vācaü bhāsitā honti; idaü vuccati pesu¤¤aü. Api ca dvãhi kāraõehi pesu¤¤aü upasaüharanti, piyakamyatāya vā bhedādhippāyā vā. Kathaü piyakamyatāya pesu¤¤aü upasaüharanti? Imassa piyā bhavissāma, manāpā bhavissāma, vissāsikā bhavissāma, abbhantarikā bhavissāma, suhadayā bhavissāmā ti; evaü piyakamyatāya pesu¤¤aü upasaüharanti. Kathaü bhedādhippāyā pesu¤¤aü upasaüharanti? Kathaü ime nānā assu, vinā assu, vaggā assu, dvedhā assu, dvejjhā assu, dvepakkhā assu, bhijjeyyuü, na samāgaccheyyuü, dukkhaü na phāsu vihareyyun ti; evaü bhedādhippāyā pesu¤¤aü upasaüharantã ti, vivādajātesu ca pesuõāni. Ten' āha Bhagavā: Piyappahåtā kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuõā ca, maccherayuttā kalahā vivādā vivādajātesu ca pesuõānã ti. _________________________________ #<[page 261]># %% $$ Piyā su lokasmiü kutonidānā ti. Piyā kutonidānā, kuto jātā, kuto sa¤jātā, kuto nibbattā, kuto abhinibbattā, kuto pātubhåtā, kiünidānā kiüsamudayā kiüjātikā, kiüpabhavā? ti piyānaü målaü pucchati . . . pe . . . samudayaü pucchati papucchati yācati ajjhesati pasādeti ti, piyā su lokasmiü kutonidānā? Ye vā pi lobhā vicaranti loke ti. Ye vā pã ti khattiyā ca brāhmaõā ca vessā ca suddā ca gahaņņhā ca pabbajitā ca devā ca manussā ca. Lobhā ti yo lobho lubbhanā lubbhitattaü sārāgo sārajjanā sārajjitattaü abhijjhā lobho akusalamålaü. Vicarantã ti vicaranti viharanti iriyanti vattanti pālenti yapenti yāpenti. Loke ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke ti, ye vā pi lobhā vicaranti loke. âsā ca niņņhā ca kutonidānā ti. âsā ca niņņhā ca kutonidānā, kuto jātā, kuto sa¤jātā, kuto nibbattā, kuto abhinibbattā, kuto pātubhåtā, kiünidānā kiüsamudayā kiüjātikā kiüpabhavā? ti āsāya ca niņņhāya ca målaü pucchati . . . pe . . . samudayaü pucchati papucchati yācati ajjhesati pasādetã ti, āsā ca niņņhā ca kutonidānā? Ye samparāyāya narassa hontã ti ye narassa parāyanā honti, dãpā honti, tāõā honti, leõā honti, saraõā honti; naro niņņhāparāyano hotã ti, ye samparāyāya narassa honti. Ten' āha so nimmito: #<[page 262]># %<262 Aņņhakavaggo. [S.N. 864>% Piyā su lokasmiü kutonidānā ye vā pi lobhā vicaranti loke? āsā ca niņņhā ca kutonidānā, ye samparāyāya narassa hontã? ti. _________________________________ $$ Chandānidānāni piyāni loke ti. Chando ti yo kāmesu kāmachando kāmarāgo kāmanandi kāmataõhā kāmasineho kāmapariëāho kāmamucchā kāma-m-ajjhosānaü kāmogho kāmayogo kāmupādānaü kāmachandanãvaraõaü. Api ca pa¤ca chandā, pariyesanachando paņilābhachando paribhogachando sannidhichando visajjanachando. Katamo pariyesanachando? Idh' ekacco ajjhosito yeva atthiko chandajāto råpe pariyesati, saddhe gandhe rase phoņņhabbe pariyesati; ayaü pariyesanachando. Katamo paņilābhachando? Idh' ekacco ajjhosito yeva atthiko chandajāto råpe paņilabhati, sadde gandhe rase phoņņhabbe paņilabhati; ayaü paņilābhachando. Katamo paribhogachando? Idh' ekacco ajjhosito yeva atthiko chandajāto råpe paribhu¤jati, sadde gandhe rase phoņņhabbe paribhu¤jati; ayaü paribhogachando. Katamo sannidhichando? Idh' ekacco ajjhosito yeva atthiko chandajāto dhanasannicayaü karoti, āpadāsu bhavissatã ti; ayaü sannidhichando. Katamo visajjanachando? Idh' ekacco ajjhosito yeva atthiko chandajāto dhanaü visajjeti hatthārohānaü assārohānaü rathikānaü dhanuggahānaü pattikānaü: ime maü rakkhissanti gopissanti saüparivārissantã ti; ayaü visajjanachando. #<[page 263]># %% Piyānã ti dve piyā, sattā vā saükhārā vā . . . pe . . . ime sattā piyā . . . pe . . . ime saükhārā piyā. Chandānidānāni piyānã loke ti piyā chandanidānā, piyā chandasamudayā chandajātikā chandappabhavā ti, chandānidānāni piyāni loke. Ye vā pi lobhā vicaranti loke ti. Ye vā pã ti khattiyā ca brāhmaõā ca vessā ca suddā ca gahaņņhā ca pabbajitā ca devā ca manussā ca. Lobhā ti yo lobho lubbhanā lubbhitattaü sārāgo sārajjanā sārajjitattaü, abhijjhā lobho akusalamålaü. Vicarantã ti vicaranti viharanti iriyanti vattanti pālenti yapenti yāpenti. Loke ti apāyaloke . . . pe . . . āyatanaloke ti, ye vā pi lobhā vicaranti loke. âsā cā niņņhā ca itonidānā ti. âsā vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Niņņhā ti idh' ekacco råpe pariyesanto råpaü paņilabhati, råpaniņņho hoti; sadde gandhe rase phoņņhabbe kulaü gaõaü āvāsaü lābhaü yasaü pasaüsaü sukhaü cãvaraü piõķapātaü senāsanaü gilānapaccayabhesajjaparikkhāraü suttantaü vinayaü abhidhammaü āra¤¤ikaīgaü piõķapātikaīgaü paüsukålikaīgaü tecãvarikaīgaü sapadānacārikaīgaü khalåpacchābhattikaīgaü nesajjikaīgaü yathāsanthatikaīgaü, paņhamaü jhānaü, dutiyaü jhānaü, tatiyaü jhānaü, catutthaü jhānaü, ākāsā¤cāyatanasamāpattiü vi¤¤āõa¤cāyatanasamāpattiü āki¤ca¤¤āyatanasamāpattiü nevasa¤¤ānāsa¤¤āyatanasamāpattiü pariyesanto nevasa¤¤ānāsa¤¤āyātanasamāpattiü paņilabhati, nevasa¤¤ānāsa¤¤āyatanasamāpattiniņņho hoti. *âsāya kasate khettaü, vãjaü āsāya vappati, āsāya vāõijā yanti samuddaü dhanahārakā. Yāya āsāya tiņņhāmi sā me āsā samijjhatã ti. Niņņhā vuccate āsāya samiddhi. #<[page 264]># %<264 Aņņhakavaggo. [S.N. 865>% âsā ca niņņhā ca itonidānā ti āsā ca niņņhā ca ito chandanidānā chandasamudayā chandajātikā chandappabhavā ti, āsā ca niņņhā ca itonidānā. Ye samparāyāya narassa hontã ti ye narassa parāyanā honti, dãpā honti, tāõā honti, leõā honti, saraõā honti; naro niņņhāparāyano hotã ti, ye samparāyāya narassa honti. Ten' āha Bhagavā: Chandānidānāni piyāni loke ye vā pi lobhā vicaranti loke; āsā ca niņņhā ca itonidānā, ye samparāyāya narassa hontã ti. _________________________________ $$ Chando nu lokasmiü kuto nidāno? ti. Chando kutonidāno, kuto jāto, kuto sa¤jāto, kuto nibbatto, kuto abhinibbatto, kuto pātubhåto, kiünidāno kiüsamudayo kiüjātiko kimpabhavo? ti chandassa målaü pucchati . . . pe . . . samudayaü pucchati papucchati yācati ajjhesati pasādetã ti, chando nu lokasmiü kuto nidāno? Vinicchayā vā pi kuto pahåtā ti. Vinicchayā kuto pahutā, kuto jātā, kuto sa¤jātā, kuto nibbattā, kuto abhinibbattā, kuto pātubhåtā, kiünidānā kiüsamudayā kiüjātikā kiüpabhavā? ti vinicchayānaü målaü pucchati . . . pe . . . samudayaü pucchati papucchati yācati ajjhesati pasādetã ti, vinicchayā vā pi kuto pahåtā? Kodho mosavajja¤ ca kathaükathā cā ti. Kodho ti yo cittassa āghāto paņighāto paņighaü virodho paņivirodho kopo pakopo sampakopo doso padoso sampadoso, cittassa byāpatti, #<[page 265]># %% \<[... content straddling page break has been moved to the page above ...]>/ manopadoso, kodho kujjhanā kujjhitattaü doso dussanā dussitattaü byāpatti byāpajjanā byāpajjitattaü virodho paņivirodho caõķikkaü assuropo, anattamanatā cittassa. Mosavajjaü vuccati musāvādo. Kathaükathā vuccati vicikicchā ti, kodho mosavajja¤ ca kathaükathā ca. Ye vā pi dhammā samaõena vuttā ti. Ye vā pã ti ye kodhena ca mosavajjena ca kathaükathāya ca sahagatā sahajātā saüsaņņhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaõā; ime vuccanti ye vā pi dhammā. Athavā ye vā pã ti kilesā a¤¤ajātikā a¤¤avihitā; ime vuccanti ye vā pi dhammā. Samaõena vuttā ti samaõena samitapāpena brāhmaõena bāhitapāpena, bhikkhunā bhinnakilesamålena, sabbākusalamålabandhanā pamuttena vuttā pavuttā ācikkhitā desitā pa¤¤āpitā paņņhapitā vivaņā vibhattā uttānãkatā pakāsitā ti, ye vā pi dhammā samaõena vuttā. Ten' āha so nimmito: Chando nu lokasmiü kutonidāno? vinicchayā vā pi kuto pahutā kodho mosavajja¤ ca kathaükathā ca, ye vā pi dhammā samaõena vuttā? ti. _________________________________ $$ Sātaü asātan ti yam āhu loke ti. Sātan ti sukhā ca vedanā, iņņha¤ ca vatthu. Asātan ti dukkhā ca vedanā, aniņņha¤ ca vatthuü. Yam āhu loke ti yaü āhaüsu, yaü kathenti, yaü bhaõanti,yaü dãpayanti, yaü voharantã ti, sātaü asātan ti yaü āhu loke. #<[page 266]># %<266 Aņņhakavaggo. [S.N. 867>% Tam åpanissāya pahoti chando ti. Sātāsātaü nissāya, sukhadukkhaü nissāya, somanassadomanassaü nissāya, iņņhāniņņhaü nissāya, anunayapaņighaü nissāya, chando hoti pahoti jāyati sa¤jāyati nibbattati abhinibbattatã ti, tam åpanissāya pahoti chando. Råpesu disvā vibhavaü bhava¤ cā ti. Råpeså ti cattāro ca mahābhåtā, catunna¤ ca mahābhåtānaü upādāyaråpaü. Katamo råpānaü bhavo? yo råpānaü bhavo jāti sa¤jāti nibbatti abhinibbatti pātubhāvo; ayaü råpānaü bhavo. Katamo råpānaü vibhavo? Yo råpānaü khayo vayo bhedo paribhedo aniccatā antaradhānaü; ayaü råpānaü vibhavo. Råpesu disvā vibhavaü bhava¤ cā ti råpesu bhava¤ ca vibhava¤ ca disvā passitvā tulayitvā tãrayayitvā vibhāvayitvā vibhåtaü katvā ti, råpesu disvā vibhavaü bhava¤ ca. Vinicchayaü kårute jantu loke ti. Vinicchayā ti dve vinicchayā, taõhāvinicchayo ca diņņhivinicchayo ca. Kathaü taõhāvinicchayaü karoti? Idh' ekaccassa anuppannā c' eva bhogā na uppajjanti, uppannā ca bhogā parikhayaü gacchanti; tassa evaü hoti: kena nu kho me upāyena anuppannā c' eva bhogā na uppajjanti, uppannā ca bhogā parikkhayaü gacchanti? Tassa pana evaü hoti: surāmerayamajjapamādaņņhānānuyogaü anuyuttassa me anuppannā c' eva bhogā na uppajjanti, uppannā ca bhogā parikkhayaü gacchanti. Vikālavisikkhācariyānuyogaü anuyuttassa me anuppannā c' eva bhogā na uppajjanti, uppannā ca bhogā parikkhayaü gacchanti. Samajjābhicaraõaü anuyuttassa me, jutappamādaņņhānānuyogaü anuyuttassa me, pāpamittānuyogaü anuyuttassa me anuppannā c' eva bhogā na uppajjanti, uppannā ca bhogā parikkhayaü gacchanti. #<[page 267]># %% âlassānuyogaü anuyuttassa me anuppannā c' eva bhogā na uppajjanti, uppannā ca bhogā parikkhayaü gacchantã ti evaü ¤āõaü katvā chabhogānaü apāyamukhāni na sevati; cha bhogānaü āyamukhāni sevati. Evam pi taõhāvinicchayaü karoti. Athavā kasiyā vā vāõijjāya vā gorakkhena vā issatthena vā rājaporisena vā sippa¤¤atarena vā paņipajjati; evam pi taõhāvinicchayaü karoti. Kathaü diņņhivinicchayaü karoti? Cakkhusmiü uppanne jānāti: attā me uppanno ti; cakkhusmiü antarahite jānāti: attā me antarahito, vigato me attā ti, evam pi diņņhivinicchayaü karoti. Sotasmiü ghānasmiü jivhāya kāyasmiü råpasmiü saddasmiü gandhasmiü rasasmiü phoņņhabbasmiü uppanne jānāti: attā me uppanno ti, phoņņhabbasmiü antarahite jānāti: attā me antarahito, vigato me attā ti, evam pi diņņhivinicchayaü karoti janeti sa¤janeti nibbatteti abhinibbatteti. Jantå ti satto naro mānavo . . . pe . . . manujo ti. Loke ti apāyaloke . . . pe . . . āyatanaloke ti, vinicchayaü kårute jantu loke. Ten' āha Bhagavā: Sātaü asātan ti yam āhu loke, tam åpanissāya pahoti chando, råpesu disvā vibhavaü bhava¤ ca vinicchayaü kårute jantu loke ti. _________________________________ $$ Kodho mosavajja¤ ca kathaükaņhā cā ti. Kodho ti yo cittassa āghāto paņighāto . . . pe . . . Mosavajjaü vuccati musāvādo. #<[page 268]># %<268 Aņņhakavaggo. [S.N. 868>% \<[... content straddling page break has been moved to the page above ...]>/ Kathaükathā vuccati vicikicchā. Iņņhaü vatthuü nissāya pi kodho jāyati. Aniņņhaü vatthuü nissāya pi kodho jāyati. Iņņhaü vatthuü nissāya pi musāvādo uppajjati. Aniņņhaü vatthuü nissāya pi musāvādo uppajjati. Iņņhaü vatthuü nissāya pi kathaükathā uppajjati. Aniņņhaü vatthuü nissāya pi kathaükathā uppajjati. Kathaü aniņņhaü vatthuü nissāya kodho jāyati? Anatthaü me acarã ti kodho jāyati; anatthaü me caratã ti kodho jāyati; anatthaü me carissatã ti kodho jāyati; piyassa me manāpassa anatthaü acari, anatthaü carati, anatthaü carissatã ti kodho jāyati; appiyassa me amanāpassa atthaü acari, atthaü carati, atthaü carissatã ti kodho jāyati; evaü aniņņhaü vatthuü nissāya kodho jāyati. Kathaü iņņhaü vatthuü nissāya kodho jāyati? Iņņhavatthu-acchedasaükino pi kodho jāyati; acchijjante pi kodho jāyati; acchinne pi kodho jāyati; iņņhavatthuvipariõāmasaükino pi kodho jāyati; vipariõāmante pi kodho jāyati; vipariõate pi kodho jāyati; evaü iņņhaü vatthuü nissāya kodho jāyati. Kathaü aniņņhaü vatthuü nissāya musāvādo uppajjati? Idh' ekacco addubandhanena vā bandho, tassa bhandhanassa mokkhatthāya sampajānamusā bhāsati. Rajjubandhanena vā bandho, saükhalikabandhanena vā bandho, vettabandhanena vā bandho, latābandhanena vā bandho, parikkhepabandhanena vā bandho, gāmanigamanagararaņņhabandhanena vā bandho, janapadabandhanena vā bandho, tassa bandhanassa mokkhatthāya sampajānamusā bhāsati; #<[page 269]># %% \<[... content straddling page break has been moved to the page above ...]>/ evaü aniņņhaü vatthuü nissāya musāvādo uppajjati. Kathaü iņņhaü vatthum nissāya musāvādo uppajjati? Idh' ekacco manāpikānaü råpānaü hetu sampajānamusā bhāsati, manāpikānaü saddānaü gandhānaü rasānaü phoņņhabbānaü hetu, cãvarahetu piõķapātahetu senāsanahetu gilānapaccayabhesajjaparikkhārahetu sampajānamusā bhāsati; evaü iņņhaü vatthuü nissāya musāvādo uppajjati. Kathaü aniņņhaü vatthuü nissāya kathaükathā uppajjati? Muccissāmi nu kho cakkhurogato, nanu kho muccissami cakkhurogato? Muccissāmi nu kho sotarogato ghānarogato jivhārogato kāyarogato sãsarogato kaõõarogato mukharogato? Muccissāmi nu kho dantarogato, nanu kho muccissāmi dantarogato? ti; evaü aniņņhaü vatthuü nissāya kathaükathā uppajjati. Kathaü iņņhaü vatthuü nissāya kathaükathā uppajjati? Labhissāmi nu kho manāpike råpe, nanu kho labhissāmi manāpike råpe? Labhissāmi nu kho manāpike sadde gandhe rase phoņņhabbe kulaü gaõaü āvāsaü lābhaü yasaü pasaüsam sukhaü cãvaraü piõķapātaü senāsanaü gilānapaccayabhesajjaparikkhāran? ti; evaü iņņhaü vatthuü nissāya kathaükathā uppajjatã ti, kodho mosavajja¤ ca kathaükathā ca. Ete pi dhammā dvaya-m-eva sante ti sātāsāte sante, sukhāsukhe sante, somanassadomanasse sante, iņņhāniņņhe sante, anunayapaņighe sante saüvijjamāne upalabbhiyamāne ti, ete pi dhammā dvaya-m-eva sante. Kathaükathã ¤āõapathāya sikkhe ti ¤āõam pi ¤āõapatho; ¤āõassa ārammaõam pi ¤āõapatho; ¤āõasahabhuno pi dhammā ¤āõapatho; yathā ariyamaggo ariyapatho devamaggo devapatho brahmamaggo brahmapatho; evam eva ¤āõam pi ¤āõapatho. Ĩāõassa ārammaõam pi ¤āõapatho; ¤āõasahabhuno pi dhammā ¤āõapatho. #<[page 270]># %<270 Aņņhakavaggo. [S.N. 868>% Sikkhe ti tisso sikkhā, adhisãlasikkhā adhicittasikkhā adhipa¤¤āsikkhā. Katamā adhisãlasikkhā? Idha bhikkhu sãlavā hoti, pātimokkhasaüvarasaüvuto viharati ācāragocarasampanno, aõumattesu vajjesu bhayadassāvã, samādāya sikkhati sikkhāpadesu. Khuddako sãlakkhandho, mahanto sãlakkhandho, sãlaü, patiņņhā, ādicaraõaü, samyamo, saüvaro, mukhaü pamukhaü kusalānaü dhammānaü samāpattiyā; ayaü adhisãlasikkhā. Katamā adhicittasikkhā? Idha bhikkhu vivicc' eva kāmehi . . . pe . . . catutthaü jhānaü upasampajja viharati; ayaü adhicittasikkhā. Katamā adhipa¤¤āsikkhā? Idha bhikkhu pa¤¤avā hoti, udayatthagāminiyā pa¤¤āya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So idaü dukkhan ti yathābhåtaü pajānāti . . . pe . . . ayaü dukkhanirodhagāminã paņipadā ti yathābhåtaü pajānati, ime āsavā ti yathābhåtaü pajānāti . . . pe . . . ayaü āsavanirodhagāminã paņipadā ti yathābhåtaü pajānāti; ayaü adhipa¤¤āsikkhā. Kathaükathã ¤āõapathāya sikkhe ti: kathaükathã puggalo sakaükho savilekho sadveëhako savicikiccho ¤āõādhigamāya ¤āõaphusanāya ¤āõasacchikiriyāya adhisãlam pi sikkheyya, adhicittam pi sikkheyya, adhipa¤¤am pi sikkheyya. Imā tisso sikkhā āvajjento sikkheyya, jānanto sikkheyya, passanto sikkheyya,paccavekkhanto sikkheyya, cittaü adhiņņhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, viriyaü paggaõhanto sikkheyya, satiü upaņņhahanto sikkheyya, cittaü samādahanto sikkheyya, pa¤¤āya pajānanto sikkheyya, abhi¤¤eyyaü abhijānanto sikkheyya, pari¤¤eyyaü parijānanto sikkheyya, pahātabbaü pajahanto sikkheyya, bhāvetabbaü bhāvento sikkheyya, sacchikātabbaü sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyā ti, #<[page 271]># %% \<[... content straddling page break has been moved to the page above ...]>/ kathaükathã ¤āõapathāya sikkhe. Ĩatvā pavuttā samaõena dhammā ti ¤atvā jānitvā tulayitvā tãrāyitvā vibhāvayitvā vibhåtaü katvā vuttā pavuttā ācikkhitā desitā pa¤¤āpitā paņņhapitā vivaņā vibhattā uttānãkatā pakāsitā; sabbe saükhārā aniccā ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā vuttā pavuttā ācikkhitā desitā pa¤¤āpitā paņņhapitā vivaņā vibhattā uttānãkatā pakāsitā; sabbe saükhārā dukkhā ti; sabbe dhammā anattā ti, avijjāpaccayā saükhārā . . . pe . . . jātipaccayā jarāmaraõan ti, avijjānirodhā saükhāranirodho . . . pe . . . jātinirodhā jarāmaraõanirodho ti, idaü dukkhan ti . . . pe . . . ayaü dukkhanirodhagāminã paņipadā ti, ime āsavā ti . . . pe . . . ayaü āsavanirodhagāminã paņipadā ti, ime dhammā abhi¤¤eyyā ti, ime dhammā pari¤¤eyyā ti, ime dhammā pahātabbā ti, ime dhammā bhāvetabbā ti, ime dhammā sacchikātabbā ti, channaü phassāyatanānaü samudaya¤ ca aņņhaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ ca, pa¤cannaü upādānakkhandhānaü, catunnaü mahābhåtānaü yam ki¤ci samudayadhammaü sabban taü nirodhadhamman ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā vuttā pavuttā ācikkhitā desitā pa¤¤āpitā paņņhapitā vivaņā vibhattā uttānãkatā pakāsitā. Vuttaü h' etaü Bhagavatā: *Abhi¤¤āyā 'haü bhikkhave dhammaü desemi, no anabhi¤¤āya; sanidānā 'haü bhikkhave dhammaü desemi, no anidānaü; sappāņihāriyā 'haü bhikkhave dhammaü desemi, no appāņihāriyaü. Tassa mayhaü bhikkhave abhi¤¤āya dhammaü desayato, no anabhi¤¤āya, sanidānaü dhammaü desayato, no anidānaü, sappāņihāriyaü dhammaü desayato, #<[page 272]># %<272 Aņņhakavaggo. [S.N. 868>% \<[... content straddling page break has been moved to the page above ...]>/ no appāņihāriyaü, karaõãyo ovādo, karaõãyā anusāsanã; ala¤ ca pana vo bhikkhave tuņņhiyā, alaü pāmojjāya, alaü somanassāya: sammāsambuddho Bhagavā, svākkhāto dhammo, supaņipanno saügho ti. Imasmiü ca pana veyyākaraõasmiü bha¤¤amāne dasasahassã lokadhātu akampitthā ti, ¤atvā pavuttā samaõena dhammā. Ten' āha Bhagavā: Kodho mosavajja¤ ca kathaükathā ca ete pi dhammā dvaya-m-eva sante: kathaükathã ¤aõapathāya sikkhe, ¤atvā pavuttā samaõena dhammā ti. _________________________________ $$ Sātaü asāta¤ ca kutonidānā? ti sātāsātā kutonidānā, kuto jātā, kuto sa¤jātā, kuto nibbattā, kuto abhinibbattā, kuto pātubhåtā, kiünidānā kiüsamudayā kiüjātikā kiüpabhavā? ti sātāsātānaü målaü pucchati . . . pe . . . samudayaü pucchati papucchati yācati ajjhesati pasādetã ti, sātaü asāta¤ ca kutonidānā? Kismiü asante na bhavanti h' ete? ti. Kismiü asante asaüvijjamāne anupalabbhiyamāne, sātāsātā na bhavanti, na-ppabhavanti, na jāyanti, na sa¤jāyanti, na nibbattanti, nābhinibbattantã? ti, kismiü asante na bhavanti h' ete. Vibhavaü bhava¤ cā pi yam etam atthan ti. Katamo sātāsātānaü bhavo? Yo sātāsātānaü bhavo sambhavo jāti sa¤jāti nibbatti abhinibbatti pātubhāvo; ayaü sātāsātānaü bhavo. #<[page 273]># %% Katamo sātāsātānaü vibhavo? Yo sātāsātānaü khayo vayo bhedo pabhedo aniccatā antaradhānaü, ayaü sātāsātānaü vibhavo. Yam etam atthan ti yaü paramatthan ti, vibhavaü bhava¤ cā pi, yam etam atthaü. Etam me pabråhi yatonidānan ti. Etam atthan ti yaü pucchāmi yaü yācāmi yaü ajjhesāmi yaü pasādemi. Pabråhã ti bråhi vadehi ācikkha desehi pa¤¤āpehi paņņhapehi vivara vibhaja uttānãkarohi pakāsehi. Etam me pabråhi yatonidānan ti yaünidānaü yaüsamudayaü yaüjātikaü yaüpabhavan ti, etam me pabråhi yatonidānaü. Ten' āha so nimmito: Sātaü asāta¤ ca kutonidānā? kismiü asante na bhavanti h' ete? vibhavaü bhava¤ cā pi yam etam atthaü, etam me pabråhi yatonidānan ti. _________________________________ $$ Phassanidānaü sātaü asātan ti. Sukhavedanãyaü phassaü paņicca uppajjati sukhā vedanā; sā tass' eva sukhavedanãyassa phassassa nirodhā tajjaü vedayitaü sukhavedanãyaü phassaü paņicca uppannā sukhā vedanā; sā nirujjhati, sā våpasammati. Dukkhavedanãyaü phassaü paņicca uppajjati dukkhā vedanā; sā tass' eva dukkhavedanãyassa phassassa nirodhā tajjaü vedayitaü dukkhavedanãyaü phassaü paņicca uppannā dukkhā vedanā; #<[page 274]># %<274 Aņņhakavaggo. [S.N. 870>% \<[... content straddling page break has been moved to the page above ...]>/ sā nirujjhati, sā våpasammati. Adukkha-masukhavedanãyaü phassaü paņicca uppajjati adukkha-masukhā vedanā; sā tass' eva adukkha-m-asukhavedanãyassa phassassa nirodhā tajjaü vedayitaü adukkha-m-asukhavedanãyaü phassaü paņicca uppannā adukkha-m-asukhā vedanā, sā nirujjhati, sā våpasammati. Phassanidānaü sātaü asātan ti sātāsātā phassanidānā phassasamudayā phassajātikā phassappabhavā ti, phassanidānaü sātaü asātaü. Phasse asante na bhavanti h' ete ti phassa asante asaüvijjamāne anupalabbhiyamāne, sātāsātā na bhavanti, na-ppabhavanti, na jāyanti, na sa¤jāyanti, na nibbattanti, nābhinibbattanti, na pātubhavantã ti, phasse asnate na bhavanti h' ete. Vibhavaü bhava¤ cā pi yam etam atthan ti. Bhavadiņņhi pi phassanidānaü, vibhavadiņņhi pi phassanidānaü. Yam etam atthan ti yaü paramatthan ti, vibhavaü bhava¤ cā pi yam etam atthaü. Etaü te pabråmi itonidānan ti. Etan ti yam pucchasi yaü yācasi yaü ajjhesasi yaü pasādesi. Pabråmã ti bråmi ācikkhāmi desemi pa¤¤āpemi paņņhapemi vivarāmi vibhajāmi uttānãkaromi pakāsemã ti, etan te pabråmi. Itonidānan ti ito phassanidānaü phassasamudayaü phassajātikaü phassappabhavan ti, etan te pabråmi itonidānaü. Ten' āha Bhagavā: Phassanidānaü sātaü asātaü, phasse asante na bhavanti h' ete, vibhavaü bhava¤ cā pi yam etam atthaü, etaü te pabråmi itonidānan ti. _________________________________ #<[page 275]># %% $$ Phasso nu lokasmiü kutonidāno? ti phasso kutonidāno, kuto jāto, kuto sa¤jāto, kuto nibbatto, kuto abhinibbatto, kuto pātubhåto, kiünidāno kiüsamudayo kiüjātiko kiüpabhavo? ti phassassa målaü pucchati . . . pe . . . samudayaü pucchati papucchati yācati ajjhesati pasādetã ti, phasso nu lokasmiü kuto nidāno? Pariggahā vā pi kuto pahåtā? ti pariggahā kuto pahutā, kuto jātā, kuto sa¤jātā, kuto nibbattā, kuto abhinibbattā, kuto pātubhåtā, kiünidānā kiüsamudayā kiüjātikā kiüpabhavā? ti pariggahānaü målaü pucchati . . . pe . . . samudayaü pucchati papucchati yācati ajjhesati pasādeti ti, pariggahā vā pi kuto pahåtā? Kismiü asante na mamattam atthã? ti kismiü asante asaüvijjamāne anupalabbhiyamāne mamattā n' atthi, na santi, na saüvijjanti, n' upalabbhanti, pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā? ti, kismiü asante na mamattam atthi? Kismiü vibhåte na phusanti phassā? ti kismiü vibhåte vibhāvite atikkante samatikkante vãtivatte na phassā phusantã? ti, kismiü vibhåte na phusanti phassā? Ten' āha so nimmito: Phasso nu lokasmiü kutonidāno? pariggahā vā pi kuto pahåtā? kismiü asante na mamattam atthi? kismiü vibhåte na phusanti phassā? ti. _________________________________ $$ #<[page 276]># %<276 Aņņhakavaggo. [S.N. 872>% Nāma¤ ca råpa¤ ca paņicca phasso ti cakkhu¤ ca paņicca råpe ca uppajjati cakkhuvi¤¤āõaü, tiõõaü saīgati phasso; cakkhu¤ ca råpā ca råpasmiü, cakkhusamphassaü ņhapetvā sampayuttakā dhammā nāmasmiü; evam pi nāma¤ ca råpa¤ ca paņicca phasso. Sota¤ ca paņicca sadde ca uppajjati sotavi¤¤āõaü, tiõõaü saīgati phasso; sota¤ saddā ca råpasmiü, sotasamphassaü ņhapetvā sampayuttakā dhammā nāmasmiü; evam pi nāma¤ ca råpa¤ ca paņicca phasso. Ghāna¤ ca paņicca gandhe ca uppajjati ghānavi¤¤āõaü, tiõõaü saīgati phasso; ghāna¤ ca gandhā ca råpasmiü, ghānasamphassaü ņhapetvā sampayuttakā dhammā nāmasmiü; evam pi nāma¤ ca råpa¤ ca paņicca phasso. Jivha¤ ca paņicca rase ca uppajjati jivhāvi¤¤āõaü, tiõõaü saīgati phasso; jivhā ca rasā ca råpasmiü, jivhāsamphassaü ņhapetvā sampayuttakā dhammā nāmasmiü; evam pi nāma¤ ca råpa¤ ca paņicca phasso. Kāya¤ ca paņicca phoņņhabbe ca uppajjati kāyavi¤¤āõaü, tiõõaü saīgati phasso; kāyo ca phoņņhabbo ca råpasmiü, kāyasamphassaü ņhapetvā sampayuttakā dhammā nāmasmiü; evam pi nāma¤ ca råpa¤ca paņicca phasso. Mana¤ ca paņicca dhamme ca uppajjati manovi¤¤āõaü, tiõõaü saīgati phasso; vatthuråpaü råpasmiü, dhammā råpino råpasmiü, manosamphassaü ņhapetvā sampayuttakā dhammā nāmasmiü; evam pi nāma¤ ca råpa¤ ca paņicca phasso. Icchānidānāni pariggahānã ti. Icchā vuccati taõhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Pariggahā ti dve pariggahā, taõhāpariggaho ca diņņhipariggaho ca . . . pe . . . ayaü taõhāpariggaho . . . pe . . . ayaü diņņhipariggaho. Icchānidānāni pariggahānã ti pariggahā icchānidānā icchāhetukā icchāpaccayā icchākāraõā icchāpabhavā ti, icchānidānāni pariggahāni. Icchāy' asantyā na mamattam atthã ti. Icchā vuccati taõhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Mamattā ti dve mamattā, taõhāmamatta¤ ca, #<[page 277]># %% diņņhimamatta¤ ca . . . pe . . . idaü taõhāmamattaü . . . pe . . . idaü diņņhimamattaü. Icchāy' asantyā na mamattam atthã ti icchāya asantyā asaüvijjamānāya 'nupalabbhiyamānāya mamattā n' atthi, na santi, na saüvijjanti, n' upalabbhanti, pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, icchāy' asantyā na mamattam atthi. Råpe vibhåte na phusanti phassā ti. Råpe ti cattāro ca mahābhåtā, catunna¤ ca mahābhåtānaü upādāyaråpaü. Råpe vibhåte ti catåhi kāraõehi råpaü vibhåtaü hoti, ¤ātavibhåtena tãraõavibhåtena pahānavibhåtena samatikkamavibhåtena. Kathaü ¤ātavibhåtena råpaü vibhåtaü hoti? Råpaü jānāti: yaü ki¤ci råpaü, sabbaü råpaü, cattāro ca mahābhåtā, catunna¤ ca mahābhåtānaü upādāyaråpaü ti jānāti passati; evaü ¤ātavibhåtena råpaü vibhåtaü hoti. Kathaü tãraõavibhåtena råpaü vibhåtaü hoti? Evaü ¤ātaü katvā råpaü tãreti aniccato dukkhato rogato gaõķato sallato aghato ābādhato parato palokato ãtito upaddavato bhayato upasaggato calato pabhaīgato addhuvato atāõato aleõato asaraõato rittato tucchato su¤¤ato anattato ādãnavato vipariõāmadhammato asārakato aghamålato vadhakato vibhavato sāsavato saükhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraõadhammato sokaparidevadukkhadomanassupāyāsadhammato saükilesikadhammato samudayato atthaīgamato assādato ādãnavato nissaraõato tãreti; evaü tãraõavibhåtena råpaü vibhåtaü hoti. #<[page 278]># %<278 Aņņhakavaggo. [S.N. 872>% Kathaü pahānabhåtena råpaü vibhåtaü hoti? Evaü tãretvā råpe chandarāgaü pajahati vinodeti byantãkaroti anabhāvaü gameti. Vuttaü h' etaü Bhagavatā: *Yo råpe bhikkhave chandarāgo taü pajahatha; evan taü pahãnaü bhavissati ucchinnamålaü tālāvatthukataü anabhāvaü gataü āyatiü anuppādadhammaü; evaü pahānavibhåtena råpaü vibhåtaü hoti. Kathaü samatikkamavibhåtena råpaü vibhåtaü hoti? Catasso aråpasamāpattiyo paņiladdhassa råpā vibhåtā honti vibhāvitā atikkantā samatikkantā vãtavattā; evaü samatikkamavibhåtena råpaü vibhåtaü hoti. Imehi catåhi kāraõehi råpaü vibhåtaü hoti. Råpe vibhåte na phusanti phassā ti råpe vibhåte vibhāvite atikkante samatikkante vãtivatte, pa¤ca phassā na phusanti, cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso ti, råpe vibhåte na phusanti phassā. Ten' āha Bhagavā: Nāma¤ ca råpa¤ ca paņicca phasso, icchānidānāni pariggahāni, icchāy' asantyā na mamattam atthi, råpe vibhåte na phusanti phassā ti. _________________________________ $$ Kathaüsametassa vibhoti råpan? ti kathaüsametassā ti kathaüsametassa kathaüpaņipannassa kathamiriyantassa kathaüpavattentassa kathaüpālentassa kathaüyapentassa kathaüyāpentassa råpaü vibhoti vibhāviyyati atikkamiyyati samatikkamiyyati vãtivattiyyatã? #<[page 279]># %% \<[... content straddling page break has been moved to the page above ...]>/ ti, kathaüsametassa vibhoti råpaü? Sukhaü dukkhaü vā pi kathaü vibhotã? ti sukha¤ ca dukkha¤ ca kathaü vibhoti vibhāviyyati atikkamiyyati samatikkamiyyati vãtivattiyyatã? ti, sukhaü dukkhaü vā pi kathaü vibhoti? Etam me pabråhi yathā vibhotã ti. Etan ti yaü pucchāmi, yaü yācāmi, yaü ajjhesāmi, yaü pasādemã ti etam me pabråhã ti bråhi ācikkha desehi pa¤¤āpehi paņņhapehi vivara vibhaja uttānãkarohi pakāsehã ti, etam me pabråhi. Yathā vibhotã ti yathā vibhoti vibhāviyyati atikkamiyyati samatikkamiyyati vãtivattiyyatã ti, etam me pabråhi yathā vibhoti. Taü jāniyāma iti me mano ahå ti. Taü jāneyyāma ājāneyyāma vijāneyyāma paņivijāneyyāma paņivijjheyyāmā ti taü jāniyāma. Iti me mano ahå ti: iti me cittaü ahu, iti me saükappo ahu, iti me vi¤¤āõaü ahå ti, tam jāniyāma iti me mano ahu. Ten' āha so nimmito: Kathaüsametassa vibhoti råpaü? sukhaü dukkhaü vā pi kathaü vibhoti? etaü me pabråhi yathā vibhoti, taü jāniyāma iti me mano ahå ti. _________________________________ $$ Na sa¤¤asā¤¤ã na visa¤¤asa¤¤ã ti. Sa¤¤asa¤¤ino vuccanti ye pakatisa¤¤āya ņhitā; na pi so pakatisa¤¤āya ņhito. Visa¤¤asa¤¤ino vuccanti ummattakā, ye ca ukkhittacittā; #<[page 280]># %<280 Aņņhakavaggo. [S.N. 874>% \<[... content straddling page break has been moved to the page above ...]>/ na pi so ummattako, no pi khittacitto ti, na sa¤¤asa¤¤ã na visa¤¤asa¤¤ã. No pi asa¤¤ã na vibhåtasannã ti. Asa¤¤ino vuccanti nirodhasamāpannā, ye ca asa¤¤asattā; na pi so nirodhasamāpanno, no pi asa¤¤asatto. Vibhåtasa¤¤ino vuccanti ye catunnaü aråpasamāpattãnaü lābhino; na pi so catunnaü aråpasamāpattãnaü lābhã ti, no pi asa¤¤ã na vibhåtasa¤¤ã. Evaüsametassa vibhoti råpan ti. Idha bhikkhu sukhassa ca pahānā . . . pe . . . catutthaü jhānaü upasampajja viharati. So evaüsamāhite citte parisuddhe pariyodāte anaīgaõe vigatåpakkilese mudubhåte kammanãye ņhite āne¤jappatte, ākāsāna¤cāyatanasamāpattipaņilābhatthāya cittaü abhinãharati abhininnāmeti aråpamaggasamaīgã ti. Evaüsametassā ti evaüsametassa evaüpaņipannassa evaüiriyantassa evaüvattentassa evaüpālentassa evaüyapentassa evaüyāpentassa råpaü vibhoti vibhāviyyati atikkamiyyati samatikkamiyyati vãtivattiyyatã ti, evaüsametassa vibhoti råpaü. Sa¤¤ānidānā hi papa¤casaükhā ti. Papa¤cā yeva papa¤casaükhā taõhāpapa¤casaükhā diņņhipapa¤casaükhā mānapapa¤casaükhā sa¤¤ānidānā sa¤¤āsamudayā sa¤¤ājātiyā sa¤¤āpabhavā ti, sa¤¤ānidānā hi papa¤casaükhā. Ten' āha Bhagavā: Na sa¤¤asa¤¤ã na visa¤¤asa¤¤ã no pi asa¤¤ã na vibhåtasa¤¤ã, evaüsametassa vibhoti råpaü, sa¤¤ānidānā hi papa¤casaükhā ti. _________________________________ #<[page 281]># %% $$ Yan taü apucchimha akittayã no ti. Yan taü apucchimha ayācimha ajjhesimha pasādayimha. Akittayã no ti kittitaü pakittitaü ācikkhitaü desitaü pa¤¤āpitaü paņņhapitaü vivaņaü vibhattaü uttānãkataü pakāsitan ti, yan taü apucchimha akittayã no. A¤¤an taü pucchāma, tad iügha bråhã ti. A¤¤an taü pucchāma, a¤¤an taü yācāma, a¤¤an taü ajjhesāma, a¤¤an taü pasādema, uttariü taü pucchāma. Tad iügha bråhã ti iügha bråhi ācikkha desehi pa¤¤āpehi paņņhapehi vivara vibhaja uttānãkarohi pakāsehã ti, a¤¤an taü pucchāma, tad iügha bråhi. Ettāvat' aggaü no vadanti h' eke yakkhassa suddhiü idha paõķitāse ti. Eke samaõabrāhmaõā ettāvatā aråpasamāpattiyā aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaraü vadanti kathenti bhaõanti dãpayanti voharanti. Yakkhassā ti sattassa narassa mānavassa posassa puggalassa jãvassa jagussa jantussa indagussa manujassa. Suddhin ti suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü. Idha paõķitāse ti idha paõķitavādā dhãravādā ¤āõavādā hetuvādā lakkhaõavādā kāraõavādā ņhānavādā sakāya laddhiyā ti, ettāvat' aggaü no vadanti h' eke yakkhassa suddhiü idha paõķitāse. Udāhu a¤¤aü pi vadanti etto ti. Udāhu eke samaõabrāhmaõā etā aråpasamāpattiyo atikkamitvā samatikkamitvā vãtivattitvā etto aråpato a¤¤aü uttariü yakkhassa suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü vadanti kathenti bhaõanti dãpayanti voharantã ti, #<[page 282]># %<282 Aņņhakavaggo. [S.N. 875>% \<[... content straddling page break has been moved to the page above ...]>/ udāhu a¤¤aü pi vadanti etto. Ten' āha so nimmito: Yan taü apucchimha akittayã no, a¤¤an taü pucchāma, tad iügha bråhi, ettāvat' aggaü no vadanti h' eke yakkhassa suddhiü idha panditāse, udāhu a¤¤aü pi vadanti etto ti. _________________________________ $$ Ettāvat' aggaü pi vadanti h' eke yakkhassa suddhiü idha paõķitāse ti. Sant' eke samaõabrāhmaõā sassatavādā ettāvatā aråpasamāpattiyā aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaraü vadanti kathenti bhaõanti dãpayanti voharanti. Yakkhassā ti sattassa narassa māõavassa posassa puggalassa jãvassa jagussa jantussa indagussa manujassa. Suddhin ti suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü. Idha paõķitāse ti idha paõķitavādā dhãravādā ¤āõavādā hetuvādā lakkhaõavādā kāraõavādā ņhānavādā sakāya laddhiyā ti, ettāvat' aggaü pi vadanti h' eke yakkhassa suddhiü idha paõķitāse. Tesaü pun' eke samayaü vadanti anupādisese kusalā vadānā ti tesaü yeva samaõabrāhmaõānaü eke samaõabrāhmaõā ucchedavādā bhavatajjitā vibhavaü abhinandanti. Te sattassa samaü upasamaü våpasamaü nirodhaü paņipassaddhaü vadanti: yato kira bho ayaü attā kāyassa bhedā ucchijjati vinassati na hoti param maraõā ettāvatā anupādiseso ti. Kusalā vadānā ti kusalavādā paõķitavādā dhãravādā ¤āõavādā hetuvādā lakkhaõavādā kāraõavādā ņhānavādā sakāya laddhiyā ti, #<[page 283]># %% \<[... content straddling page break has been moved to the page above ...]>/ tesaü pun' eke samayaü vadanti anupādisese kusalā vadānā. Ten' āha Bhagavā: Ettāvat' aggaü pi vadanti h' eke yakkhassa suddhiü idha paõķitāse, tesaü pun' eke samayaü vadanti anupādisese kusalā vadānā ti. _________________________________ $$ Ete ca ¤atvā upanissitā ti. Ete ti diņņhigatike. Upanissitā ti sassatadiņņhinissitā ti ¤atvā, ucchedadiņņhinissitā ti ¤atvā, sassatucchedadiņņhinissitā ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, ete ca ¤atvā upanissitā ti. Ĩatvā munã nissaye so vimaüsã ti. Munã ti monaü vuccati ¤āõaü . . . pe . . . saīgajālam aticca so muni. Muni sassatadiņņhinissitā ti ¤atvā, ucchedadiņņhinissitā ti ¤atvā, sassatucchedadiņņhinissitā ti ¤atvā ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā. So vimaüsã ti paõķito pa¤¤avā buddhimā ¤āõã vibhāvã medhāvã ti, ¤atvā munã nissaye so vimaüsã. Ĩatvā vimutto na vivādam etã ti. Ĩatvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā, mutto vimutto parimutto suvimutto accanta-anupādāvimokkhena, sabbe saükhārā aniccā ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā, mutto vimutto parimutto suvimutto accanta-anupādāvimokkhena, sabbe saükhārā dukkhā ti, sabbe dhammā anattā ti . . . pe . . . yaü ki¤ci samudayadhammaü sabban taü nirodhadhamman ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā, #<[page 284]># %<284 Aņņhakavaggo. [S.N. 877>% \<[... content straddling page break has been moved to the page above ...]>/ mutto vimutto parimutto suvimutto accanta-anupādāvimokkhenā ti ¤atvā vimutto. Na vivādam etã ti na kalahaü karoti, na bhaõķanaü karoti, na viggahaü karoti, na vivādaü karoti, na medhagaü karoti. Vuttaü h' etaü Bhagavatā: *Evaü vimuttacitto kho Aggivessana bhikkhu na kenaci saüvadati, na kenaci vivadati, ya¤ ca loke vuttaü tena ca voharati aparāmasan ti, ¤atvā vimutto na vivādam eti. Bhavābhavāya na sameti dhiro ti. Bhavābhavāyā ti bhavābhavāya kammabhavāya punabbhavāya, kāmabhavāya kammabhavāya; kāmabhavāya punabbhavāya, råpabhavāya kammabhavāya, råpabhavāya punabbhavāya, aråpabhavāya kammabhavāya, aråpabhavāya punabbhavāya; punappunaü bhavāya, punappunaü gatiyā, punappunaü upapattiyā punappunaü paņisandhiyā punappunaü attabhāvābhinibbattiyā na sameti, na samāgacchati, na gaõhāti, na parāmasati, nābhinivisatã ti. Dhãro ti dhãro paõķito pa¤¤avā buddhimā ¤āõã vibhāvã medhāvã ti, bhavābhavāya na sameti dhãro ti. Ten' āha Bhagavā: Ete ca ¤atvā upanissitā ti ¤atvā munã nissaye so vimaüsã, ¤atvā vimutto na vivādam eti, bhavābhavāya na sameti dhãro ti. EKâDASAMO KALAHAVIVâDASUTTANIDDESO NIōōHITO. #<[page 285]># %< 285>% CæėAVIYæHASUTTANIDDESO. $$ Sakaü sakaü diņņhi paribbasānā ti. Sant' eke samaõabrāhmaõā diņņhigatikā. Te dvāsaņņhiyā diņņhigatānaü a¤¤atara¤¤ataraü diņņhigataü gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā, sakāya sakāya diņņhiyā vasanti saüvasanti āvasanti parivasanti. Yathā āgārikā vā gharesu vasanti, sāpattikā vā āpattãsu vasanti, sakilesā vā kilesesu vasanti; evam eva sant' eke samaõabrāhmaõā diņņhigatikā, te dvāsaņņhiyā diņņhigatānaü a¤¤atara¤¤ataraü diņņhigataü gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā sakāya sakāya diņņhiyā vasanti saüvasanti āvasanti parivasantã ti, sakaü sakaü diņņhi paribbasānā. Vigayha nānā kusalā vadantã ti. Viggayhā ti gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā. Nānā vadantã ti nānā vadanti, vividhaü vadanti, a¤¤o¤¤aü vadanti, puthu vadanti, na ekaü vadanti. Vadanti kathenti bhaõanti dãpayanti voharanti. Kusalā ti kusalavādā paõķitavādā dhãravādā ¤āõavādā hetuvādā lakkhaõavādā kāraõavādā ņhānavādā sakāya laddhiyā ti, #<[page 286]># %<286 Aņņhakavaggo. [S.N. 878>% \<[... content straddling page break has been moved to the page above ...]>/ viggayha nānā kusalā vadanti. Yo evaü jānāti sa vedi dhamman ti yo imaü dhammaü diņņhiü paņipadaü maggaü jānāti, so dhammaü vedi a¤¤āsi apassi paņivijjhã ti, yo evaü jānāti sa vedi dhammaü. Idaü patikkosam akevalã so ti yo imaü dhammaü diņņhiü paņipadaü maggaü paņikkosati, akevalã so, asamatto so, aparipuõõo so, hãno nihãno omako lāmako jatukko paritto ti, idaü paņikkosam akevalã so. Ten' āha so nimmito: Sakaü sakaü diņņhi paribbasānā viggayha nānā kusalā vadanti: yo evaü jānāti, sa vedi dhammaü, idaü paņikkosam akevalã so ti. _________________________________ $$ Evam pi viggayha vivādiyantã ti evaü gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā vivādiyanti, kalahaü karonti, bhaõķanaü karonti, viggahaü karonti, vivādaü karonti, medhagaü karonti: na tvaü imaü dhammavinayaü ājānāsi . . . pe . . . nibbedhehi vā sace pahosã ti, evam pi viggayha vivādiyanti. Bālo paro akusalo ti cāhå ti paro bālo hãno nihãno omako lāmako jatukko paritto akusalo avidvā avijjāgato a¤āõã avibhāvã duppa¤¤o ti evam āhaüsu, evaü kathenti, #<[page 287]># %% \<[... content straddling page break has been moved to the page above ...]>/ evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, bālo paro akusalo ti cāhu. Sacco nu vādo katamo imesan? ti imesaü samaõabrāhmaõānaü vādo katamo sacco taccho tatho bhåto yāthāvo aviparitto ti, sacco nu vādo katamo imesaü? Sabb' eva hãme kusalā vadānā ti sabb' ev' ime samaõabrāhmaõā kusalavādā paõķitavādā dhãravādā ¤āõavādā hetuvādā lakkhaõavādā kāraõavādā ņhānavādā sakāya laddhiyā ti, sabb' eva hãme kusalā vadānā. Ten' āhu so nimmito: Evam pi viggayha vivādiyanti, bālo paro akusalo ti cāhu, sacco nu vādo katamo imesaü? sabb' eva hãme kusalā vadānā ti. _________________________________ $$ Parassa ve dhammam anānujānan ti parassa dhammaü diņņhiü paņipadaü maggaü anānujānanto anānupassanto anānuma¤¤anto anānumodanto ti, parassa ve dhammam anānujānaü. Bālo mako hoti nihãnapa¤¤o ti paro bālo hoti hãno nihãno omako lāmako jatukko paritto hãnapa¤¤o nihãnapa¤¤o omakapa¤¤o lāmakapa¤¤o jatukkapa¤¤o parittapa¤¤o ti, bālo mako hoti nihãnapa¤¤o. Sabb' eva bālā sunihãnapa¤¤ā ti sabb' ev' ime samaõabrāhmaõā bālā hãnā nihãnā omakā lāmakā jatukkā parittā. Sabb' eva hãnapa¤¤ā nihãnapa¤¤ā omakapa¤¤ā lāmakapa¤¤ā jatukkapa¤¤ā parittapa¤¤ā ti, #<[page 288]># %<288 Aņņhakavaggo. [S.N. 880>% \<[... content straddling page break has been moved to the page above ...]>/ sabb' eva bālā sunihãnapa¤¤ā. Sabb' ev' ime diņņhiparibbasānā ti sabb' ev' ime samaõabrāhmaõā diņņhigatikā. Te dvāsaņņhiyā diņņhigatānaü a¤¤atara¤¤ataraü diņņhigataü gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā sakāya sakāya diņņhiyā vasanti saüvasanti āvasanti parivasanti. Yathā āgārikā vā gharesu vasanti, sāpattikā vā āpattãsu vasanti, sakilesā vā kilesesu vasanti, evam eva sabb' ev' ime samaõabrāhmaõā diņņhigatikā, te dvāsaņņhiyā diņņhigatānaü a¤¤atara¤¤ataraü diņņhigataü gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā sakāya sakāya diņņhiyā vasanti saüvasanti āvasanti parivasantã ti, sabb' ev' ime diņņhiparibbasānā. Ten' āha Bhāgava: Parassa ve dhammam anānujānaü bālo mako hoti nihãnapa¤¤o, sabb' eva bālā sunihãnapa¤¤ā, sabb' ev' ime diņņhiparibbasānā ti. _________________________________ $$ Sandiņņhiyā ce pana vãvadātā ti sakāya diņņhiyā, sakāya khantiyā, sakāya ruciyā, sakāya laddhiyā vãvadātā pariyodātā asaīkiliņņhā ti, sandiņņhiyā ce pana vãvadātā. #<[page 289]># %% Saüsuddhapa¤¤ā kusalā matãmā ti. Suddhapa¤¤ā visuddhapa¤¤ā parisuddhapa¤¤ā vodātapa¤¤ā pariyodātapa¤¤ā. Athavā suddhadassanā visuddhadassanā parisuddhadassanā vodātadassanā pariyodātadassanā ti, saüsuddhapa¤¤ā. Kusalā ti. Kusalā paõķitā pa¤¤avanto buddhimanto ¤āõino vibhāvino medhāvino ti, saüsuddhapa¤¤ā kusalā. Matãmā ti matimā paõķitā pa¤¤avanto buddhimanto ¤āõino vibhāvino medhāvino ti, saüsuddhapa¤¤ā kusalā matãmā. Na tesaü koci parihãnapa¤¤o ti tesaü samaõabrāhmaõānaü na koci hãnapa¤¤o nihãnapa¤¤o omakapa¤¤o lāmakapa¤¤o jatukkapa¤¤o parittapa¤¤o. Athavā sabb' eva aggapa¤¤ā seņņhapa¤¤ā viseņņhapa¤¤ā pāmokkhapa¤¤ā uttamapa¤¤ā pavarapa¤¤ā ti,na tesaü koci parihãnapa¤¤o. Diņņhã hi tesaü pi tathā samattā ti tesaü samaõabrāhmaõānaü diņņhi tathā samattā samādinnā gahitā parāmaņņhā abhiniviņņhā ajjhositā adhimuttā ti, diņņhã hi tesaü pi tathā samattā. Ten' āha Bhagavā: Sandiņņhiyā ce pana vãvadātā saüsuddhapa¤¤ā kusalā matãmā, na tesaü koci parihãnapa¤¤o, diņņhã hi tesaü pi tathā samattā ti. _________________________________ $$ #<[page 290]># %<290 Aņņhakavaggo. [S.N. 882>% Na vāham etaü tathivan ti bråmã ti. Nā ti paņikkhepo. Etan ti dvāsaņņhidiņņhigatan ti nāhaü etaü tathaü tacchaü bhåtaü yāthāvaü aviparittan ti bråmi ācikkhāmi desemi pa¤¤āpemi paņņhapemi vivarāmi vibhajāmi uttānãkaromi pakāsemã ti, na vāham etaü tathivan ti bråmi. Yam āhu bālā mithu a¤¤ama¤¤an ti. Mithå ti dve janā, dve kalahakārakā, dve bhaõķanakārakā, dve bhassakārakā, dve vivādakārakā, dve adhikaraõakārakā, dve vādino, dve sallāpakā. Te a¤¤ama¤¤aü bālo hãno nihãno omako lāmako jatukko paritto ti evam āhaüsu, evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, yam āhu bālā mithu a¤¤ama¤¤aü. Sakaü sakaü diņņhiü akaüsu saccan ti sassato loko, idam eva saccaü, mogham a¤¤an ti sakaü sakaü diņņhim akaüsu saccaü. Asassato loko, idam eva saccaü, mogham a¤¤an ti . . . pe . . . n' eva hoti na na hoti tathāgato param maraõā, idam eva saccaü, mogham a¤¤an ti, sakaü sakaü diņņhim akaüsu saccaü. Tasmā hi bālo ti paraü dahantã ti. Tasmā ti tasmā taükāraõā taühetu taüpaccayā taünidānā paraü bālo hãno nihãno omako lāmako jatukko paritto ti dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantã ti, tasmā hi bālo ti paraü dahanti. Ten' āha Bhagavā: Na vāham etaü tathivan ti bråmi, yam āhu bālā mithu a¤¤ama¤¤aü: sakaü sakaü diņņhim akaüsu saccaü, tasmā hi bālo ti paraü dahantã ti. _________________________________ #<[page 291]># %% $$ Yam āhu saccaü tathivan ti eke ti yaü dhamman diņņhiü paņipadaü maggaü eke samaõabrāhmaõā: idaü saccaü tacchaü bhåtaü yāthāvaü aviparittan ti evaü āhaüsu, evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, yam āhu saccaü tathivan ti eke. Tam āhu a¤¤e pi tucchaü musā tã ti tam eva dhammaü diņņhiü paņipadaü maggaü eke samaõabrāhmaõā: etaü tucchaü, etaü musā, etaü abhåtaü, etaü alikaü, etaü ayāthāvan ti evam āhaüsu evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, tam āhu a¤¤e pi tucchaü musā ti. Evam pi viggayha vivādiyantã ti evaü gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā vivādiyanti, kalahaü karonti, bhaõķanaü karonti, viggahaü karonti, vivādaü karonti, medhagaü karonti: na tvaü imaü dhammavinayaü ājānāsi . . . pe . . . nibbedhehi vā sace pahosã ti, evam pi viggayha vivādiyanti. Kasmā na ekaü samaõā vadantã? ti. Kasmā ti kasmā kiükāraõā kiühetu kiüpaccayā kiünidānā kiüsamudayā kiüjātikā kiüpabhavā na ekaü vadanti, nānā vadanti, vividhaü vadanti, a¤¤o¤¤aü vadanti, puthu vadanti kathenti bhaõanti dãpayanti voharantã ti, kasmā na ekaü samaõā vadanti. Ten' āha so nimmito: #<[page 292]># %<292 Aņņhakavaggo. [S.N. 883>% Yam āhu saccaü tathivan ti eke, tam āhu a¤¤e pi tucchaü musā ti, evam pi viggayha vivādiyanti, kasmā na ekaü samaõā vadantã? ti. _________________________________ $$ Ekaü hi saccaü na dutãyam atthã ti. Ekaü saccaü vuccati dukkhanirodho nibbānaü, yo so sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü. Athavā ekaü saccaü vuccati maggasaccaü niyyānasaccaü dukkhanirodhagāminã paņipadā ariyo aņņhaīgiko maggo, seyyathãdaü sammādiņņhi sammāsaükappo sammāvācā sammākammanto sammā-ājãvo sammāvāyāmo sammāsati sammāsamādhã ti, ekaü hi saccaü na dutãyam atthi. Yasmiü pajā no vivade pajānan ti. Yasmin ti yamhi sacce. Pajā ti sattādhivacanaü. Pajā yaü saccaü pajānantā ājānantā vijānantā paņivijānantā pativijjhantā na kalahaü kareyya na bhaõķanaü kareyya, na viggahaü kareyya, na vivādaü kareyya, na medhagaü kareyya, kalahaü bhaõķanaü viggahaü vivādaü medhagaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyyā ti, yasmiü pajā no vivade pajānaü. Nānā te saccāni sayaü thunantã ti nānā te saccāni sayaü thunanti vadanti kathenti bhaõanti dãpayanti voharanti: sassato loko, idam eva saccaü, mogham a¤¤an ti sayaü thunanti vadanti kathenti bhaõanti dãpayanti voharanti; #<[page 293]># %% \<[... content straddling page break has been moved to the page above ...]>/ asassato loko . . . pe . . . n' eva hoti na na hoti tathāgato param maraõā, idam eva saccaü, mogham a¤¤an ti sayaü thunanti vadanti kathenti bhaõanti dãpayanti voharantã ti, nānā te saccāni sayaü thuõanti. Tasmā na ekaü samaõā vadantã ti. Tasmā ti tasmā taükāraõā taühetu taüpaccayā taünidānā na ekaü vadanti, nānā vadanti, vividhaü vadanti, a¤¤o¤¤aü vadanti, puthu vadanti kathenti bhaõanti dãpayanti voharantã ti, tasmā na ekaü samaõā vadanti. Ten' āha Bhagavā: Ekaü hi saccaü na dutãyam atthi, yasmiü pajā no vivade pajānaü, nānā te saccāni sayaü thunanti, tasmā na ekaü samaõā vadantã ti. _________________________________ $$ Kasmā nu saccāni vadanti nānā ti. Kasmā ti kasmā kiükāraõā kiühetu kiüpaccayā kiünidānā saccāni nānā vadanti, vividhāni vadanti, a¤¤o¤¤āni vadanti, puthåni vadanti, kathenti bhaõanti dãpayanti voharantã ti, kasmā nu saccāni vadanti nānā. Pavādiyāse kusalā vadānā ti. Pavādiyāse ti vippavadantã ti pi pavādiyāse. Athavā sakaü sakaü diņņhigataü pavadanti kathenti bhaõanti dãpayanti voharanti: sassato loko, idam eva saccaü mogham a¤¤an ti pavadanti kathenti bhaõanti dãpayanti voharanti: asassato loko . . . pe . . . n' eva hoti na na hoti tathāgato param maraõā, idam eva saccaü mogham a¤¤an ti pavadanti kathenti bhaõanti dãpayanti voharanti. #<[page 294]># %<294 Aņņhakavaggo. [S.N. 885>% Kusalā vadānā ti kusalavādā paõķitavādā dhãravādā ¤āõavādā hetuvādā lakkhaõavādā kāraõavādā ņhānavādā sakāya laddhiyā ti, pavādiyāse kusalāvadānā. Saccāni suttāni bahåni nānā ti saccāni sutāni bahåni nānāni vividhāni a¤¤o¤¤āni puthånã ti, saccāni suttāni bahåni nānā. Udāhu te takkam anussarantã? ti udāhu takkena vitakkena saükappena yāyanti niyyanti vuyhanti saühariyantã ti, evam pi udāhu te takkam anussaranti? Athavā takkapariyāhataü vãmaüsānucaritaü sayaü pāņibhānaü vadanti kathenti bhaõanti dãpayanti voharantã ti, evam pi udāhu te takkam anussaranti. Ten' āha so nimmito: Kasmā nu saccāni vadanti nānā pavādiyāse kusalā vadānā? saccāni suttāni bahåni nānā, udāhu te takkam anussarantã? ti. _________________________________ $$ Na h' eva saccāni bahåni nānā ti na h' eva saccāni bahukāni nānāni vividhāni a¤¤o¤¤āni puthånã ti, na h' eva saccāni bahåni nānā. A¤¤atra sa¤¤āya niccāni loke ti. A¤¤atra sa¤¤āya niccagāhā eka¤ ¤eva saccaü loke kathiyati bhaõiyati dãpayati vohariyati: dukkhanirodho nibbānaü, yo so sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü. Athavā ekaü saccaü vuccati maggasaccaü niyyānasaccaü dukkhanirodhagāminã paņipadā, ariyo aņņhaīgiko maggo, seyyathãdaü sammādiņņhi #<[page 295]># %% \<[... content straddling page break has been moved to the page above ...]>/ . . . pe . . . sammāsamādhã ti, a¤¤atra sa¤¤āya niccāni loke. Takka¤ ca diņņhãsu pakappayitvā saccaü musā ti dvayadhammam āhå ti takkaü vitakkaü saükappaü takkayitvā vitakkayitvā saükappayitvā diņņhigatāni janenti sa¤janenti nibbattenti abhinibbattenti; diņņhigatāni janetvā sa¤janetvā nibbattetvā abhinibbattetvā: mayhaü saccaü, tuyhaü musā ti evam āhaüsu, evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, takka¤ ca diņņhãsu pakappāyitvā saccaü musā ti dvayadhammam āhu. Ten' āha Bhagavā: Na h' eva saccāni bahåni nānā, a¤¤atra sa¤¤āya niccāni loke, takka¤ ca diņņhãsu pakappayitvā saccaü musā ti dvayadhammam āhå ti. _________________________________ $$ Diņņhe sute sãlavate mute vā ete ca nissāya vimānadassã ti diņņhaü vā diņņhisuddhiü vā sutaü vā sutasuddhiü vā sãlaü vā sãlasuddhiü vā vattaü vā vattasuddhiü vā mutaü vā mutasuddhiü vā nissāya upanissāya gaõhitvā parāmasitvā abhinivisitvā ti, diņņhe sute sãlavate mute vā. Ete ca nissāya vimānadassã ti na sammānetã ti pi vimānadassã, athavā domanassaü janetã ti pi vimānadassã ti, diņņhe sute sãlavate mute vā ete ca nissāya vimānadassã. Vinicchaye ņhatvā pahassamāno ti. Vinicchayā vuccanti dvāsaņņhã diņņhigatāni. #<[page 296]># %<296 Aņņhakavaggo. [S.N. 887>% \<[... content straddling page break has been moved to the page above ...]>/ Diņņhivinicchaye vinicchitadiņņhiyā ņhatvā patiņņhahitvā gaõhitvā parāmasitvā abhinivisitvā ti, vinicchaye ņhatvā. Pahassamāno ti tuņņho hoti, haņņho pahaņņho attamano paripuõõasaükappo. Athavā dantavidaüsakaü hassamāno ti, vinicchaye ņhatvā pahassamāno. Bālo paro akusalo ti c' āhā ti paro bālo hãno nihãno omako lāmako jatukko paritto akusalo avidvā avijjāgato a¤āõã avibhāvã amedhāvã duppa¤¤o ti evam āha, evaü katheti, evaü bhaõati, evaü dãpayati, evaü voharatã ti, bālo paro akusalo ti c' āha. Ten' āha Bhagavā: Diņņhe sute sãlavate mute vā ete ca nissāya vimānadassã vinicchaye ņhatvā pahassamāno bālo paro akusalo ti c' āha ti. _________________________________ $$ Yen' eva bālo ti paraü dahātã ti yena hetunā, yena paccayena, yena kāraõena, yena pabhavena paraü bālato hãnato nihãnato omakato lāmakato jatukkato parittato dahati passati dakkhati oloketi nijjhāyati upaparikkhatã ti, yen' eva bālo ti paraü dahāti. Ten' ātumānaü kusalo ti c' āhā ti. âtumā vuccati attā. So pi ten' eva hetunā, tena paccayena, tena kāraõena, tena pabhavena attānaü āha: aham asmi kusalo paõķito pa¤¤avā buddhimā ¤āõã vibhāvã medhāvã ti, #<[page 297]># %% \<[... content straddling page break has been moved to the page above ...]>/ ten' ātumānaü kusalo ti c' āha. Sayam attanā so kusalo vadāno ti sayaü attānaü kusalavādo paõķitavādo dhãravādo ¤āõavādo hetuvādo lakkhaõavādo kāraõavādo ņhānavādo sakāya laddhiyā ti, sayam attanā so kusalo vadāno. A¤¤aü vimāneti, tath' eva pāvā ti. Na sammānetã ti pi a¤¤aü vimāneti; athavā domanassaü janetã ti pi, a¤¤aü vimāneti. Tath' eva pāvā ti. Tath' eva taü diņņhigataü pāvadati: iti p' ayaü puggalo micchādiņņhiko viparittadassano ti, a¤¤aü vimāneti tath' eva pāvā. Ten' āha Bhagavā: Yen' eva bālo ti paraü dahāti, ten' ātumānaü kusalo ti c' āha; sayam attanā so kusalo vadāno a¤¤aü vimāneti, tath' eva pāvā ti. _________________________________ $$ Atãsaraüdiņņhiyā so samatto ti. Atisāradiņņhiyo vuccanti dvāsaņņhã diņņhigatāni. Kiükāraõā atisāradiņņhiyo vuccanti dvāsaņņhã diņņhigatāni? Sabbā tā diņņhiyo kāraõātikkantā lakkhaõātikkantā hãnātikkantā taükāraõā atisāradiņņhiyo vuccanti dvāsaņņhã diņņhigatāni. #<[page 298]># %<298 Aņņhakavaggo. [S.N. 889>% Sabbe pi titthiyā atisāradiņņhiyā. Kiükāraõā sabbe pi titthiyā atisāradiņņhiyā? Te a¤¤ama¤¤aü atikkamitvā samatikkamitvā vãtivattetvā diņņhigatāni janenti sa¤janenti nibbattenti abhinibbattenti; taükāraõā sabbe pi titthiyā atisāradiņņhiyā. So samatto ti atisāradiņņhiyā samatto paripuõõo anomo ti, atãsaraüdiņņhiyā so samatto. Mānena matto paripuõõamānã ti sakāya diņņhiyā mānena matto pamatto ummatto adhimatto ti, mānena matto. Paripuõõamānã ti paripuõõamānã samattamānã anomamānã ti, mānena matto paripuõõamānã. Sayam eva sāmaü manasābhisitto ti. Sayam eva attānaü cittena abhisi¤cati: aham asmi kusalo paõķito pa¤¤avā buddhimā ¤āõã vibhāvã medhāvã ti, sayam eva sāmaü manasābhisitto. Diņņhã hi sā tassa tathā samattā ti tassa sā diņņhi tathā samattā samādiõõā gahitā parāmaņņhā abhiniviņņhā ajjhositā adhimuttā ti, diņņhã hi sā tassa tathā samattā. Ten' āha Bhagavā: Atãsaraüdiņņhiyā so samatto mānena matto paripuõõamānã sayam eva sāmaü manasābhisitto, diņņhã hi sā tassa tathā samattā ti. _________________________________ $$ #<[page 299]># %% Parassa ce hi vacasā nihãno ti. Parassa ce vācāya vacanena ninditakāraõā garahitakāraõā upavaditakāraõā paro bālo hoti hãno nihãno omako lāmako jatukko paritto ti, parassa ce hi vacasā nihãno. Tumo sahā hoti nihãnapa¤¤o ti so pi ten' eva saha hoti hãnapa¤¤o nihãnapa¤¤o omakapa¤¤o lāmakapa¤¤o jatukkapa¤¤o parittapa¤¤o ti, tumo sahā hoti nihãnapa¤¤o. Athavā sayaü vedagå hoti dhãro ti. Athavā sayam vedagå hoti dhãro paõķito pa¤¤avā buddhimā õāõã vibhāvã medhāvã ti, athavā sayaü vedagå hoti dhãro. Na koci bālo samaõesu atthã ti samaõesu na koci bālo hãno nihãno omako lāmako jatukko paritto atthi; sabb' eva aggapa¤¤ā seņņhapa¤¤ā viseņņhapa¤¤ā pāmokkhapa¤¤ā uttamapa¤¤ā pavarapa¤¤ā ti, na koci bālo samaõesu atthi. Ten' āha Bhagavā: Parassa ce hi vacasā nihãno, tumo sahā hoti nihãnapa¤¤o; athavā sayaü vedagå hoti dhãro, na koci bālo samaõesu atthã ti. _________________________________ $$ A¤¤aü ito yābhivadanti dhammaü aparaddhā suddhim akevalã te ti ito a¤¤aü dhammaü diņņhiü paņipadaü maggaü ye abhivadanti, #<[page 300]># %<300 Aņņhakavaggo. [S.N. 891>% \<[... content straddling page break has been moved to the page above ...]>/ te suddhimaggaü visuddhimaggaü parisuddhimaggaü vodātamaggaü pariyodātamaggaü viraddhā aparaddhā khalitā gaëitā a¤¤āya aparaddhā akevalã te, asamattā te, aparipuõõā te, hãnā nihãnā omakā lāmakā jatukkā parittā ti, a¤¤aü ito yābhivadanti dhammaü aparaddhā suddhim akevalã te. Evam pi titthyā puthuso vadantã ti. Titthaü vuccati diņņhigataü; titthyā vuccanti diņņhigatikā; puthudiņņhiyā puthudiņņhigatāni vadanti kathenti bhaõanti dãpayanti voharantã ti, evam pi titthyā puthuso vadanti. Sandiņņhirāgena hi tyābhirattā ti sakāya diņņhiyā diņņhirāgena rattā abhirattā ti, sandiņņhirāgena hi tyābhirattā. Ten' āha Bhagavā: A¤¤aü ito yābhivadanti dhammaü, aparaddhā suddhim akevalã te, evaü pi titthyā puthuso vadanti sandiņņhirāgena hi tyābhirattā ti. _________________________________ $$ Idh' evā suddhiü iti vādiyantã ti idha suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü vadanti kathenti bhaõanti dãpayanti voharanti: sassato loko, idam eva saccaü, mogham a¤¤an ti idha suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü vadanti kathenti bhaõanti dãpayanti voharanti: asassato loko . . . pe . . . n' eva hoti na na hoti tathāgato param maraõā, idam eva saccaü, mogham a¤¤an ti idha suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü vadanti kathenti bhaõanti dãpayanti voharantã ti, #<[page 301]># %% \<[... content straddling page break has been moved to the page above ...]>/ idh' eva suddhiü iti vādiyanti. Nā¤¤esu dhammesu visuddhim āhå ti attano satthāraü dhammakkhānaü gaõaü diņņhiü paņipadaü maggaü ņhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti: so satthā na sabba¤¤å, dhammo na svākkhāto, gaõo na supaņipanno, diņņhi na bhaddikā, paņipadā na supa¤¤attā, maggo na niyyāniko; n' atth' ettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, n' atth' ettha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā, hãnā nihãnā omakā lāmakā jatukkā parittā ti, evam āhaüsu, evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, nā¤¤esu dhammesu visuddhim āhu. Evam pi titthyā puthuso niviņņhā ti. Titthaü vuccati diņņhigataü; titthyā vuccanti diņņhigatikā; puthudiņņhiyā puthudiņņhigatesu niviņņhā patiņņhitā allãnā upagatā ajjhositā adhimuttā ti, evam pi titthyā puthuso niviņņhā. Sakāyane tattha daëhaü vadānā ti. Dhammo sakāyanaü, diņņhi sakāyanaü, paņipadā sakāyanaü, maggo sakāyanaü; sakāyane daëhavādā thiravādā balikavādā avatthitavādā ti, sakāyane tattha daëhaü vadānā. Ten' āha Bhagavā: Idh' eva suddhiü iti vādiyanti, nā¤¤esu dhammesu visuddhim āhu, evam pi titthyā puthuso niviņņhā sakāyane tattha daëhaü vadānā ti. _________________________________ $$ #<[page 302]># %<302 Aņņhakavaggo. [S.N. 893>% Sakāyane vā pi daëhaü vadāno ti. Dhammo sakāyanaü, diņņhi sakāyanaü, paņipadā sakāyanaü, maggo sakāyanaü; sakāyane daëhavādo thiravādo balikavādo avatthitavādo ti, sakāyane vā pi daëhaü vadāno. Kam ettha bālo ti paraü daheyyā? ti. Etthā ti sakāya diņņhiyā, sakāya khantiyā, sakāya ruciyā, sakāya laddhiyā, paraü bālato hãnato nihãnato omakato lāmakato jatukkato parittato kaü daheyya, kaü passeyya, kaü dakkheyya, kam olokeyya, kaü nijjhayeyya, kaü upaparikkheyyā ti, kam ettha bālo ti paraü daheyya? Sayam eva so medhagaü āvaheyya paraü vadaü bālam asuddhidhamman ti paro bālo hãno nihãno omako lāmako jatukko paritto asuddhidhammo avisuddhidhammo aparisuddhidhammo avodātadhammo ti evaü vadanto, evaü kathento, evaü bhaõanto, evaü dãpayanto, evaü voharanto, sayam eva kalahaü bhaõķanaü viggahaü vivādaü medhagaü āvaheyya samāvaheyya āhareyya samāhareyya ākaķķheyya samākaķķheyya gaõheyya parāmaseyya abhiniviseyyā ti, sayam eva so medhagaü āvaheyya paraü vadaü bālaü asuddhidhammaü. Ten' āha Bhagavā: Sakāyane vā pi daëhaü vadāno kam ettha bālo ti paraü daheyya? sayam eva so medhagaü āvaheyya paraü vadaü bālam asuddhidhamman ti. _________________________________ $$ #<[page 303]># %% Vinicchaye ņhatvā sayaü pamāyā ti. Vinicchayā vuccanti dvāsaņņhã diņņhigatāni. Vinicchaye vinicchitadiņņhiyā ņhatvā patiņņhahitvā gaõhitvā parāmasitvā abhinivisitvā ti, vinicchaye ņhatvā. Sayaü pamāyā ti sayaü pamāya paminitvā, ayaü satthā sabba¤¤å ti sayaü pamāya paminitvā; ayaü dhammo svākkhāto, ayaü gaõo supaņipanno, ayaü diņņhi bhaddikā, ayaü paņipadā supa¤¤attā, ayaü maggo niyyāniko ti sayaü pamāya paminitvā ti, vinicchaye ņhatvā sayaü pamāya. Uddhaü so lokasmiü vivādam etã ti. Uddhaü vuccati anāgataü; attano vādaü uddhaü ņhapetvā sayam eva kalahaü bhaõķanaü viggahaü vivādaü medhagaü eti upeti upagacchati gaõhāti parāmasati abhinivisatã ti, evam pi uddhaü so lokasmiü vivādam eti. Athavā a¤¤ena uddhaü vādena saddhiü kalahaü karoti, bhaõķanaü karoti, viggahaü karoti, vivādaü karoti, medhagaü karoti: na tvaü imaü dhammavinayaü ājānāsi . . . pe . . . nibbedhehi vā sace pahosã ti, evam pi uddhaü so lokasmiü vivādam eti. Hitvāna sabbāni vinicchayānã ti Vinicchayā vuccanti dvāsaņņhã diņņhigatāni; sabbā vinicchitadiņņhiyo hitvā cajjitvā pariccajitvā jahitvā pajahitvā vinoditvā byantãkaritvā anabhāvaü gametvā ti, hitvāna sabbāni vinicchayāni. Na medhagaü kurute jantu loke ti na kalahaü karoti, na bhaõķanaü karoti, na viggahaü karoti, na vivādaü karoti, na medhagaü karoti. Vuttaü h' etaü Bhagavatā: *Evaü vimuttacitto kho Aggivessana bhikkhu na kenaci saüvadati, na kenaci vivadati. Ya¤ ca loke vuttaü tena ca voharati aparāmasan ti. Jantå ti satto naro mānavo poso puggalo jãvo jagå jantu indagå manujo. #<[page 304]># %<304 Aņņhakavaggo. [S.N. 894>% \<[... content straddling page break has been moved to the page above ...]>/ Loke ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke ti, na medhagaü kurute jantu loke ti. Ten' āha Bhagavā: Vinicchaye ņhatvā sayaü pamāya uddhaü so lokasmiü vivādam eti hitvāna sabbāni vinicchayāni na medhagaü kurute jantu loke ti. DVâDASAMO CæėAVIYæHASUTTANIDDESO NIōōHITO. #<[page 305]># %< 305>% TERASAMO MAHâVIYæHASUTTANIDDESO. $$ Ye kec' ime diņņhiparibbasānā ti. Ye kecã ti sabbena sabbaü sabbathā sabbaü asesaü nissesaü pariyādāyavacanam etaü, ye kecã ti. Diņņhiparibbasānā ti. Sant' eke samaõabrāhmaõā diņņhigatikā. Te dvāsaņņhiyā diņņhigatānaü a¤¤atara¤¤ataraü diņņhigataü gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā sakāya sakāya diņņhiyā vasanti saüvasanti āvasanti parivasanti; yathā āgārikā vā gharesu vasanti, sāpattikā vā āpattãsu vasanti, sakilesā vā kilesesu vasanti, evam eva sant' eke samaõabrāhmaõā diņņhigatikā. Te dvāsaņņhiyā diņņhigatānaü a¤¤atara¤¤ataraü diņņhigataü gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā sakāya sakāya diņņhiyā vasanti saüvasanti āvasanti parivasantã ti, ye kec' ime diņņhiparibbasānā. Idam eva saccan ti pavādiyantã ti. Sassato loko, idam eva saccaü, mogham a¤¤an ti vadanti kathenti bhaõanti dãpayanti voharanti. Asassato loko . . . pe . . . n' eva hoti, na na hoti tathāgato paraü maraõā, idam eva saccaü, #<[page 306]># %<306 Aņņhakavaggo. [S.N. 895>% \<[... content straddling page break has been moved to the page above ...]>/ mogham a¤¤an ti vadanti kathenti bhaõanti dãpayanti voharantã ti, idam eva saccan ti pavādiyanti. Sabb' eva te nindam anvānayantã ti sabb' eva te samaõabrāhmaõā nindam eva anventi, garaham eva anventi, akittim eva anventi, sabbe ninditā yeva honti, garahitā yeva honti, akittitā yeva hontã ti, sabb' eva te nindam anvānayanti. Atho pasaüsam pi labhanti tatthā ti. Tattha sakāya diņņhiyā, sakāya khantiyā, sakāya ruciyā, sakāya laddhiyā, pasaüsaü thomanaü kittiü vaõõahārikaü labhanti paņilabhanti adhigacchanti vindantã ti, atho pasaüsam pi labhanti tattha. Ten' āha so nimmito: Ye kec' ime diņņhiparibbasānā idam eva saccan ti pavādiyanti, sabb' eva te nindam anvānayanti atho pasaüsam pi labhanti tatthā ti. _________________________________ $$ Appaü hi etaü na alaü samāyā ti. Appaü hi etaü ti appakaü etaü, omakaü etaü, thokaü etaü, lāmakaü etaü, jatukkaü etaü, parittakaü etan ti, appaü hi etaü. Na alaü samāyā ti nālaü rāgassa samāya, dosassa samāya, mohassa samāya, kodhassa upanāhassa makkhassa paëāsassa issāya macchariyassa māyāya sāņheyyassa, thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaü sabbaduccaritānaü sabbadarathānaü sabbapariëāhānaü sabbasantāpānaü sabbākusalābhisaükhārānaü samāya upasamāya våpasamāya nibbānāya paņinissaggāya paņipassaddhiyā ti, #<[page 307]># %% \<[... content straddling page break has been moved to the page above ...]>/ appaü hi etaü na alaü samāya. Duve vivādassa phalāni bråmã ti diņņhikalahassa diņņhibhaõķanassa diņņhiviggahassa diņņhivivādassa diņņhimedhagassa dve phalāni honti. Jayaparājayo hoti, lābhālābho hoti, yasāyaso hoti, nindāpasaüso hoti, sukhadukkhaü hoti, somanassadomanassaü hoti, iņņhāniņņhaü hoti, anunayapaņighaü hoti, ugghātinigghāti hoti, anurodhavirodho hoti. Athavā taü kammaü nirayasaüvattanikaü tiracchānayonikasaüvattanikaü pittivisayikasaüvattanikan ti bråmi ācikkhāmi desemi pa¤¤āpemi paņņhapemi vivarāmi vibhajāmi uttānãkaromi pakāsemã ti, duve vivādassa phalāni bråmi. Etam pi disvā na vivādiyethā ti. Etam pi disvā ti etaü ādãnavaü disvā passitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā diņņhikalahesu diņņhibhaõķanesu diņņhiviggahesu diņņhivivādesu diņņhimedhageså ti, etam pi disvā. Na vivādiyethā ti na kalahaü kareyya, na bhaõķanaü kareyya, na viggahaü kareyya, na vivādaü kareyya, na medhagaü kareyya, kalahabhaõķanaviggahavivādamedhagaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya, kalahabhaõķanaviggahavivādamedhagā ārato assa, virato paņivirato nikkhanto paņinissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, etam pi disvā na vivādiyetha. #<[page 308]># %<308 Aņņhakavaggo. [S.N. 896>% Khemābhipassaü avivādabhumman ti. Avivādabhummaü vuccati amatanibbānaü, yo so sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü. Etaü avivādabhummaü khemato tāõato leõato saraõato abhayato accutato amatato nibbānato passanto dakkhanto olokento nijjhāyanto upaparikkhanto ti, khemābhipassaü avivādabhåmmaü. Ten' āha Bhagavā: Appaü hi etaü na alaü samāya, duve vivādassa phalāni bråmi, etam pi disvā na vivādiyetha khemābhipassaü avivādabhumman ti. _________________________________ $$ Yā kāc' imā sammutiyo puthujjā ti. Yā kācã ti sabbena sabbaü sabbatthā sabbaü asesaü nissesaü pariyādāyavacanam etaü, yā kācã ti. Sammutiyo ti sammutiyo vuccanti dvāsaņņhã diņņhigatāni, diņņhisammutiyo. Puthujjā ti puthujjanehi janitā vā tā sammutiyo ti puthujjā, puthunānājanehi janitā vā tā sammutiyo ti puthujjā ti, yā kāc' imā sammutiyo puthujjā. Sabbā va etā na upeti vidvā ti vidvā vijjāgato ¤āõã vibhāvã medhāvã sabbā va etā diņņhisammutiyo n' eti, na upeti, na upagacchati, na gaõhātã, na parāmasati, nābhinivisatã ti, sabbā va etā na upeti vidvā. Anåpayo so upayaü kim eyyā? ti. Upayo ti dve upayā, taõhåpayo ca diņņhåpayo ca . . . pe . . . ayaü taõhåpayo . . . pe . . . ayaü diņņhåpayo. Tassa taõhåpayo pahãno, diņņhupayo paņinissaņņho, taõhåpayassa pahãnattā, diņņhupayassa paņinissaņņhattā, anupayo puggalo kiü råpaü upeyya upagaccheyya gaõheyya parāmaseyya abhiniviseyya: #<[page 309]># %% \<[... content straddling page break has been moved to the page above ...]>/ attā me ti? Kiü vedanaü, kiü sa¤¤aü, kiü saükhāre, kiü vi¤¤āõaü, kiü gatiü, kiü uppattiü, kiü paņisandhiü, kiü bhavaü, kiü saüsāraü, kiü vaņņaü upeyya upagaccheyya gaõheyya parāmaseyya abhiniviseyyā? ti, anåpayo so upayaü kim eyya? Diņņhe sute khantim akubbamāno ti diņņhe vā diņņhasuddhiyā vā, sute vā sutasuddhiyā vā, mute vā mutasuddhiyā vā, khantiü akubbamāno, chandaü akubbamāno, pemaü akubbamāno, rāgaü akubbamāno ajanayamāno asa¤janayamāno anibbattayamāno nābhinibbattayamāno ti, diņņhe sute khantim akubbamāno. Ten' āha Bhagavā: Yā kāc' imā sammutiyo puthujjā, sabbā va etā na upeti vidvā, anåpayo so upayaü kim eyya diņņhe sute khantim akubbamāno? ti. _________________________________ $$ Sãluttamā saüyamen' āhu suddhin ti. Sant' eke samaõabrāhmaõā sãluttamavādā. Te sãlamattena saüyamamattena saüvaramattena avãtikkamamattena suddhiü visuddhim parisuddhiü muttiü vimuttiü parimuttiü āhu vadanti kathenti bhaõanti dãpayanti voharanti. *Samaõamuõķikāputto evam āha: Catåhi kho ahaü thapati dhammehi samannāgataü purisapuggalaü pa¤¤āpemi sampannakusalaü paramakusalaü uttamapattipattaü samaõaü ayojjhaü. #<[page 310]># %<310 Aņņhakavaggo. [S.N. 898>% \<[... content straddling page break has been moved to the page above ...]>/ Katamehi catåhi? Idha thapati na kāyena pāpakammaü karoti, na pāpikaü vācaü bhāsati, na pāpakaü saükappaü saükappati, na pāpakaü ājãvaü ājãvati. Imehi kho ahaü thapati catåhi dhammehi samannāgataü purisapuggalaü pa¤¤āpemi sampannakusalaü paramakusalaü uttamapattipattaü samaõaü ayojjhaü. Evam eva sant' eke {samaõabrāhmaõā} sãluttamavādā; te sãlamattena saüyamamattena saüvaramattena avitikkamamattena suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü āhu vadanti kathenti bhaõanti dãpayanti voharantã ti, sãluttamā saüyamen' āhu suddhiü. Vattaü samādāya upaņņhitāse ti. Vattan ti hatthivattaü vā assavattaü vā govattaü vā ajavattaü vā kukkuravattaü vā kākavattaü vā vāsudevavattaü vā puõõabhaddavattaü vā maõibhaddavattaü vā aggivattaü vā nāgavattaü vā supaõõavattaü vā yakkhavattaü vā asuravattaü vā gandhabbavattaü vā mahārājavattaü vā candavattaü vā suriyavattaü vā indavattaü vā brahmavattaü vā devavattaü vā disāvattaü vā ādāya samādāya ādayitvā gaõhitvā parāmasitvā abhinivisitvā upaņņhitā paccupaņņhitā allãnā upagatā ajjhositā adhimuttā ti, vattaü samādāya upaņņhitāse. Idh' eva sikkhema ath' assa suddhin ti. Idhā ti sakāya diņņiyā, sakāya khantiyā, sakāya ruciyā, sakāya laddhiyā sikkhema ācarema samācarema samādāya vattemā ti, idh' eva sikkhema. Ath' assa suddhin ti; athavā 'ssa suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttin ti, idh' eva sikkhema ath' assa suddhiü. Bhavåpanãtā kusalā vadānā ti. Bhavåpanãtā ti bhavåpanãtā bhavåpagatā bhava-ajjhositā bhavādhimuttā ti, #<[page 311]># %% bhavåpanãtā. Kusalā vadānā ti kusalavādā paõķitavādā dhãravādā ¤ānavādā hetuvādā lakkhaõavādā kāraõavādā ņhānavādā sakāya laddhiyā ti, bhavåpanãtā kusalā vadānā. Ten' āha Bhagavā: Sãluttamā saüyamen' āhu suddhiü vattaü samādāya upaņņhitāse idh' eva sikkhema, ath' assa suddhiü bhavåpanãtā kusalā vadānā ti. _________________________________ $$ Sace cuto sãlavatāto hotã ti. Dvãhi kāraõehi sãlabbatato cavati: paravicchindanāya vā cavati, anabhisambhuõanto vā cavati. Kathaü paravicchindanāya cavati? Paro vicchindati: so satthā na sabba¤¤å, dhammo na svākkhāto, gaõo na supaņipanno, diņņhi na bhaddikā, paņipadā na supa¤¤attā, maggo na niyyāniko, n' atth' ettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, n' atth' ettha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā, hãnā nihãnā omakā lāmakā jatukkā parittā ti, evaü paro vicchindati; evaü vicchindayamāno satthārā cavati, dhammakkhānā cavati, gaõā cavati, diņņhiyā cavati, paņipadāya cavati, maggato cavati, evaü paravicchindanāya cavati. #<[page 312]># %<312 Aņņhakavaggo. [S.N. 899>% Kathaü anabhisambhuõanto cavati? Sãlaü anabhisambhuõanto sãlato cavati, vattaü anabhisambhuõanto vattato cavati, sãlabbataü anabhisambhuõanto sãlabbatato cavati, evaü anabhisambhuõanto cavatã ti, sace cuto sãlavatāto hoti. Sa vedhatã kamma virādhayitvā ti. Sa vedhatã ti: sãlaü vā vattaü vā sãlabbataü vā viraddhaü mayā, aparaddhaü mayā, khalitaü mayā, gaëitaü mayā, a¤¤āya aparaddho ahan ti vedhati pavedhati saüpavedhatã ti, sa vedhatã kamma virādhayitvā ti. Pu¤¤ābhisaükhāraü vā apu¤¤ābhisaükhāraü vā āne¤jābhisaükhāraü vā viraddhaü mayā, aparaddhaü mayā, khalitaü mayā, gaëitaü mayā, a¤¤āya aparaddho ahan ti vedhati pavedhati sampavedhatã ti, sa vedhatã kamma virādhayitvā. Sa jappatã patthayatã ca suddhin ti. Jappatã ti sãlaü vā jappati, vattaü vā jappati, sãlabbataü vā jappati pajappati abhijappatã ti, sa jappati. Patthayatã ca suddhin ti sãlasuddhiü vā pattheti, vattasuddhiü vā pattheti, sãlabbatasuddhiü vā pattheti piheti abhijappatã ti, sa jappatã patthayatã ca suddhiü. Satthā va hãno pavasaü gharamhā ti yathā puriso gharato nikkhanto, satthena saha vasanto, satthā ohãno, taü vā satthaü anubandhati sakaü vā gharaü paccāgacchati; evam eva so diņņhigatiko taü vā satthāraü gaõhāti, a¤¤aü vā satthāraü gaõhāti; taü vā dhammakkhānaü gaõhāti, a¤¤aü vā dhammakkhānaü gaõhāti; taü vā gaõaü gaõhāti,a¤¤aü vā gaõaü gaõhāti; taü vā diņņhiü gaõhāti, a¤¤aü vā diņņhiü gaõhāti; taü vā paņipadaü gaõhāti, a¤¤aü vā paņipadaü gaõhāti; taü vā maggaü gaõhāti, a¤¤aü vā maggaü gaõhāti parāmasati abhinivisatã ti, #<[page 313]># %% \<[... content straddling page break has been moved to the page above ...]>/ satthā va hãno pavasaü gharamhā. Ten' āha Bhagavā: Sace cuto sãlavatāto hoti, sa vedhatã kamma virādhayitvā, sa jappatã patthayatã ca suddhiü satthā va hãno pavasaü gharamhā ti. _________________________________ $$ Sãlabbataü vā pi pahāya sabban ti sabbā sãlasuddhiyo pahāya pajahitvā vinoditvā byantãkaritvā anabhāvaü gamitvā, sabbā vattasuddhiyo pahāya pajahitvā vinoditvā byantãkaritvā anabhāvaü gamitvā, sabbā sãlabbatasuddhiyo pahāya pajahitvā vinoditvā byantãkaritvā anabhāvaü gamitvā ti, sãlabbataü vā pi pahāya sabbaü. Kamma¤ ca sāvajjanavajjam etan ti. Sāvajjakammaü vuccati kaõhaü kaõhavipākaü, anavajjakammaü vuccati sukkaü sukkavipākaü. Sāvajja¤ ca kammaü anavajja¤ ca kammaü pahāya pajahitvā vinoditvā byantãkaritvā anabhāvaü gamitvā ti, kamma¤ ca sāvajjanavajjam etaü. Suddhiü asuddhin ti apatthayāno ti. Asuddhin ti asuddhiü patthenti, akusale dhamme patthenti, suddhiü patthenti, pa¤ca kāmaguõe patthenti, asuddhiü patthenti, akusale dhamme patthenti, pa¤ca kāmaguõe patthenti, suddhiü patthenti; dvāsaņņhã diņņhigatāni patthenti, asuddhiü patthenti, akusale dhamme patthenti, pa¤ca kāmaguõe patthenti, dvāsaņņhã diņņhigatāni patthenti, suddhiü patthenti, tedhātuke kusale dhamme patthenti, asuddhiü patthenti, akusale dhamme patthenti, pa¤ca kāmaguõe patthenti, dvāsaņņhã diņņhigatāni patthenti, tedhātuke kusale dhamme patthenti, suddhiü patthenti, kalyāõaputhujjanā niyāmāvakkantiü patthenti, sekkhā aggadhammaü arahattaü patthenti, #<[page 314]># %<314 Aņņhakavaggo. [S.N. 900>% \<[... content straddling page break has been moved to the page above ...]>/ arahattappatte arahā n' eva akusale dhamme pattheti, na pi pa¤ca kāmaguõe pattheti, na pi dvāsaņņhã diņņhigatāni pattheti, na pi tedhātuke kusale dhamme pattheti, na pi niyāmāvakkantiü pattheti, na pi aggadhammaü arahattaü pattheti, patthanaü samatikkanto arahā vuddhiparihāniü vãtivatto, so vuņņhavāso ciõõacaraõo . . . pe . . . n' atthi tassa punabbhavo ti, suddhiü asuddhin ti apatthayāno. Virato care santim anuggahāyā ti. Virato ti suddhiasuddhiyā ārato virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā viharatã ti, virato. Care ti careyya vicareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyā ti, virato care. Santim anuggahāyā ti. Santiyo vuccanti dvāsaņņhã diņņhigatāni, diņņhisantiyo agaõhanto aparāmasanto anabhinivisanto ti, virato care santim anuggahāya. Ten' āha Bhagavā: Sãlabbataü vā pi pahāya sabbaü kamma¤ ca sāvajjanavajjam etaü suddhiü asuddhin ti apatthayāno virato care santim anuggahāyā ti. _________________________________ $$ #<[page 315]># %% Tamåpanissāya jigucchitaü vā ti. Sant' eke samaõabrāhmaõā tapojigucchavādā tapojigucchasārā tapojigucchaü nissitā sannissitā allãnā upagatā ajjhositā adhimuttā ti, tamåpanissāya jigucchitaü vā. Athavā pi diņņhaü va sutaü mutaü va ti diņņhaü vā diņņhasuddhiü vā sutaü vā sutasuddhiü vā mutaü vā mutasuddhiü vā nissāya upanissāya gaõhitvā parāmasitvā abhinivisitvā ti, athavā pi diņņhaü va sutaü mutaü vā. Uddhaüsarā suddhim anutthunantã ti. Sant' eke samaõabrāhmaõā uddhaüsarāvādā. Katame te samaõabrāhmaõā uddhaüsarāvādā? Ye te samaõabrāhmaõā accantasuddhikā saüsārasuddhikā akiriyadiņņhikā sassatavādā, ime te samaõabrāhmaõā uddhaüsarāvādā, te saüsārena suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü anutthunanti vadanti kathenti bhaõanti dãpayanti voharantã ti, uddhaüsarā suddhim anutthunanti. Avãtataõhāse bhavābhaveså ti. Taõhā ti råpataõhā saddataõhā gandhataõhā rasataõhā phoņņhabbataõhā dhammataõhā. Bhavābhaveså ti bhavābhave kammabhave punabbhave, kāmabhave kammabhave, kāmabhave punabbhave, råpabhave kammabhave, råpabhave punabbhave, aråpabhave kammabhave, aråpabhave punabbhave punappunaü bhave punappunaü gatiyā punappunaü upapattiyā punappunaü paņisandhiyā punappunaü attathāvābhinibbattiyā. Avãtataõhāse ti avãtataõhā avigatataõhā acattataõhā avantataõhā amuttataõhā appahãnataõhā appaņinissaņņhataõhā ti, avãtataõhāse bhavābhavesu. Ten' āha Bhagavā: #<[page 316]># %<316 Aņņhakavaggo. [S.N. 901>% Tamåpanissāya jigucchitaü vā athavā pi diņņhaü va sutaü mutaü vā uddhaüsarā suddhim anutthunanti avãtataõhāse bhavābhaveså ti. _________________________________ $$ Patthayamānassa hi jappitānã ti. Patthanā vuccati taõhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Patthayamānassā ti patthayamānassa icchamānassa sādiyamānassa pihayamānassa abhijappayamānassā ti, patthayamānassa hi. Jappitānã ti jappanā vuccati taõhā, yo rāgo sārāgo . . . pe abhijjhā lobho akusalamålan ti, patthayamānassa hi jappitāni. Saüvedhitaü vā pi pakappiteså ti. Pakappanā ti dve pakappanā, taõhāpakappanā ca, diņņhipakappanā ca . . . pe . . . ayaü taõhāpakappanā . . . pe . . . ayaü diņņhipakappanā. Vatthu-acchedasaükino pi vedhenti, acchijjante pi vedhenti, acchinne pi vedhenti; vatthuvipariõāmasaükino pi vedhenti, vipariõāmante pi vedhenti, vipariõate pi vedhenti pavedhenti sampavedhentã ti, saüvedhitaü vā pi pakappitesu. Cutåpapāto idha yassa n' atthã ti. Yassā ti arahato khãõāsavassa āgamanaü gamanaü gamanāgamanaü kālaü gati bhavābhavo cuti ca upapatti ca nibbatti ca bhedo ca jātijarāmaraõaü n' atthi, na santi, na saüvijjanti, n' upalabbhanti, pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, #<[page 317]># %% \<[... content straddling page break has been moved to the page above ...]>/ cutåpapāto idha yassa n' atthi. Sa kena vedheyya kuhiü pajappe? ti, so kena rāgena vedheyya, kena dosena vedheyya, kena mohena vedheyya, kena mānena vedheyya, kāya diņņhiyā vedheyya, kena uddhaccena vedheyya, kāya vicikicchāya vedheyya, kehi anusayehi vedheyya ratto ti vā duņņho ti vā måëho ti vā vinibandho ti vā parāmaņņho ti vā vikkhepagato ti vā aniņņhaīgato ti vā thāmagato ti vā? Te abhisaükhārā pahãnā; abhisaükhārānaü pahãnattā, gatiyā kena vedheyya pavedheyya nerayiko ti vā tiracchānayoniko ti vā pittivisayiko ti vā manusso ti vā devo ti vā råpã ti vā aråpã ti vā sa¤¤ã ti vā asa¤¤ã ti vā nevasa¤¤ãnāsa¤¤ã ti vā? So hetu n' atthi, paccayo n' atthi, kāraõam n' atthi, yena vedheyya pavedheyya sampavedheyyā ti, sa kena vedheyya? Kuhiü pajappe ti kimhi jappeyya, kattha jappeyya pajappeyya abhijappeyyā ti, sa kena vedheyya kuhiü pajappe? Ten' āha Bhagavā: Patthayamānassa hi jappitāni saüvedhitaü vā pi pakappitesu: cutåpapāto idha yassa n' atthi, sa kena vedheyya kuhiü pajappe? ti. _________________________________ $$ Yam āhu dhammaü paraman ti eke ti yaü dhammaü diņņhiü paņipadaü maggaü eke samaõabrāhmaõā: idaü paramaü aggaü seņņhaü visetthaü pāmokkhaü uttamaü pavaran ti evam āhaüsu, #<[page 318]># %<318 Aņņhakavaggo. [S.N. 902>% \<[... content straddling page break has been moved to the page above ...]>/ evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, yam āhu dhammaü paraman ti eke. Tam eva hãnan ti pan' āhu a¤¤e ti tam eva dhammaü diņņhiü paņipadaü maggaü eke samaõabrāhmaõā: hãnaü etaü, nihãnaü etaü, omakaü etaü, lāmakaü etaü, jatukkaü etaü, parittakaü etan ti evam āhaüsu, evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, tam eva hãnan ti pan' āhu a¤¤e. Sacco nu vādo katamo imesan? ti imesaü samaõabrāhmaõānaü vādo katamo sacco taccho tatho bhåto yāthāvo aviparitto ti, sacco nu vādo katamo imesaü? Sabb' eva hãme kusalā vadānā ti sabb' eva hãme samaõabrāhmaõā kusalavādā paõķitavādā dhãravādā ¤āõavādā hetuvādā lakkhaõavādā kāraõavādā ņhānavādā sakāya laddhiyā ti, sabb' eva hãme kusalā vadānā. Ten' āha Bhagavā: Yam āhu dhammaü paraman ti eke, tam eva hãnan ti pan' āhu a¤¤e: sacco nu vādo katamo imesaü? Sabb' eva hãme kusalā vadānā ti. _________________________________ $$ Sakaü hi dhammaü paripuõõam āhå ti sakaü hi dhammaü diņņhiü paņipadaü maggaü eke samaõabrāhmaõā: idaü samattaü paripuõõaü anoman ti evam āhaüsu evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, sakaü hi dhammaü paripuõõam āhu. #<[page 319]># %% A¤¤assa dhammaü pana hãnam āhå ti a¤¤assa dhammaü diņņhiü paņipadaü maggaü eke samaõabrāhmaõā: hãnaü etaü, nihãnaü etaü, omakaü etaü, lāmakaü etaü, jatukkaü etaü, parittakaü etan ti evam āhaüsu, evaü kathenti evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, a¤¤assa dhammaü pana hãnam āhu. Evam pi viggayha vivādiyantã ti evaü gahetvā gaõhitvā parāmasitvā abhinivisitvā vivādiyanti, kalahaü karonti, bhaõķanaü karonti, viggahaü karonti, vivādaü karonti, medhagaü karonti: na tvaü imaü dhammavinayaü ājānāsi . . . pe . . . nibbedhehi vā sace pahosã ti, evam pi viggayha vivādiyanti. Sakaü sakaü sammutim āhu saccan ti sassato loko . . . pe . . . n' eva hoti, na na hoti tathāgato paraü maraõā, idam eva saccaü, mogham a¤¤an ti, sakaü sakaü sammutim āhu saccaü. Ten' āha Bhagavā: Sakaü hi dhammaü paripuõõam āhu a¤¤assa dhammaü pana hãnam āhu, evam pi viggayha vivādiyanti sakaü sakaü sammutim āhu saccan ti. _________________________________ $$ Parassa ce vambhayitena hãno ti parassa ce vambhayitakāraõā ninditakāraõā garahitakāraõā upavaditakāraõā paro bālo hoti hãno nihãno omako lāmako jatukko paritto ti, parassa ce vambhayitena hãno. Na koci dhammesu visesi assā ti dhammesu na koci aggo seņņho viseņņho pāmokkho uttamo pavaro assā ti, na koci dhammesu visesi assa. #<[page 320]># %<320 Aņņhakavaggo. [S.N. 905>% Puthå hi a¤¤assa vadanti dhammaü nihãnato ti bahukā pi bahunnaü dhammaü vadanti upavadanti nindanti garahanti hãnato nihãnato omakato lāmakato jatukkato parittato; bahukā pi ekassa dhammaü vadanti upavadanti nindanti garahanti hãnato nihãnato omakato lāmakato jatukkato parittato; eko pi bahunnaü dhammaü vadati upavadati nindati garahati hãnato nihãnato omakato lāmakato jatukkato parittato; eko pi ekassa dhammaü vadati upavadati nindati garahati hãnato nihãnato omakato lāmakato jatukkato parittato ti, puthå hi a¤¤assa vadanti dhammaü nihãnato. Samhi daëhaü vadānā ti. Dhammo sakāyanaü, diņņhi sakāyanaü, paņipadā sakāyanaü, maggo sakāyanaü; sakāyane daëhavādā thiravādā balikavādā avatthitavādā ti, samhi daëhaü vadānā. Ten' āha Bhagavā: Parassa ce vambhayitena hãno, na koci dhammesu visesi assa, puthå hi a¤¤assa vadanti dhammaü nihãnato, samhi daëhaü vadānā ti. _________________________________ $$ Sadhammapåjā ca panā tath' evā ti. Katamā sadhammapåjā? Sakaü satthāraü sakkaroti garukaroti māneti påjeti: ayaü satthā sabba¤¤å ti; ayaü sadhammapåjā. Sakaü dhammakkhānaü, sakaü gaõaü, sakaü diņņhiü, sakaü paņipadaü, sakaü maggaü sakkaroti garukaroti māneti påjeti: ayaü maggo niyyāniko ti; ayaü sadhammapåjā. #<[page 321]># %% \<[... content straddling page break has been moved to the page above ...]>/ Sadhammapåjā ca panā tath' evā ti sadhammapåjā tathā tacchā bhåtā yāthāvā aviparittā ti, sadhammapåjā ca panā tath' eva. Yathā pasaüsanti sakāyanānã ti. Dhammo sakāyanaü, diņņhi sakāyanaü, paņipadā sakāyanaü, maggo sakāyanaü; sakāyanāni pasaüsanti thomenti kittenti vaõõentã ti, yathā pasaüsanti sakāyanāni. Sabbe pavādā tathivā bhaveyyun ti sabbe pavādā tathā tacchā bhåtā yāthāvā aviparittā bhaveyyun ti, sabbe pavādā tathivā bhaveyyuõ. Suddhã hi nesaü paccattam evā ti paccattam eva tesaü samaõabrāhmaõānaü suddhi visuddhi parisuddhi mutti vimutti parimuttã ti, suddhã hi nesaü paccattam eva. Ten' āha Bhagavā: Sadhammapåjā ca panā tath' eva: yathā pasaüsanti sakāyanāni, sabbe pavādā tathivā bhaveyyuü, suddhã hi nesaü paccattam evā ti. _________________________________ $$ Na brāhmaõassa paraneyyam atthã ti. Nā ti paņikkhepo. Brāhmaõo ti sattannaü dhammānaü bāhitattā brāhmaõo . . . pe . . . anissito tādi pavuccati brahmā. Na brāhmaõassa paraneyyam atthã ti brāhmaõassa paraneyyatā n' atthi; brāhmaõo na paraneyyo, na parapattiyo, na parapaccayo, na parapaņibaddhagu jānāti passati, asammåëho sampajāno patissato: sabbe saükhārā aniccā ti brāhmaõassa paraneyyatā n' atthi; brāhmaõo na paraneyyo, na parapattiyo, na parapaccayo, na parapaņibaddhagu jānāti passati, #<[page 322]># %<322 Aņņhakavaggo. [S.N. 907>% \<[... content straddling page break has been moved to the page above ...]>/ asammåëho sampajāno patissato: sabbe saükhārā dukkhā ti . . . pe . . . yaü ki¤ci samudayadhammaü sabban taü nirodhadhamman ti brāhmaõassa paraneyyatā n' atthi; brāhmaõo na paraneyyo, na parapattiyo, na parapaccayo, na parapaņibaddhagu jānāti passati, asammåëho sampajāno patissato ti, na brāhmaõassa paraneyyam atthi. Dhammesu niccheyya samuggahãtan ti. Dhammeså ti dvāsaņņhidiņņhigatesu. Niccheyyā ti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā, odhiggāho vilaggāho varaggāho koņņhāsaggāho uccayaggāho samuccayaggāho: idaü saccaü tathaü tacchaü bhåtaü yāthāvaü aviparittan ti gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttaü n' atthi, na saüvijjati, n' upalabbhati; pahãnaü samucchinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhan ti, dhammesu niccheyya samuggahãtaü. Tasmā vivādāni upātivatto ti. Tasmā ti tasmā taükāraõā taühetu tappaccayā taünidānā, diņņhikalahāni diņņhibhaõķanāni diņņhiviggahāni diņņhivivādāni diņņhimedhagāni upātivatto atikkanto samatikkanto vãtivatto ti, tasmā vivādāni upātivatto. Na hi seņņhato passati dhammam a¤¤an ti: a¤¤aü satthāraü dhammakkhānaü gaõaü diņņhiü paņipadaü maggaü, a¤¤atra satipaņņhānehi, a¤¤atra sammappadhānehi, a¤¤atra iddhippādehi, a¤¤atra indriyehi, a¤¤atra balehi, a¤¤atra bojjhaīgehi, a¤¤atra ariyā {aņņhaīgikā} maggā, aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaraü dhammaü na passati, na dakkhati, na oloketi, na nijjhāyati, #<[page 323]># %% \<[... content straddling page break has been moved to the page above ...]>/ na upaparikkhatã ti, na hi seņņhato passati dhammam a¤¤aü. Ten' āha Bhagavā: Na brāhmaõassa paraneyyam atthi dhammesu niccheyya samuggahãtaü, tasmā vivādāni upātivatto, na hi seņņhato passati dhammam a¤¤an ti. _________________________________ $$ Jānāmi passāmi tath' eva etan ti. Jānāmã ti paracitta¤āõena vā jānāmi pubbenivāsānussati¤āõena vā jānāmi. Passāmã ti maüsacakkhunā vā passāmi, dibbena vā cakkhunā passāmi. Tath' eva etan ti etaü tathaü tacchaü bhåtaü yāthāvaü aviparittan ti, jānāmi passāmi tath' eva etaü. Diņņhiyā eke paccenti suddhin ti diņņhiyā eke samaõabrāhmaõā suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti: sassato loko, idam eva saccaü, mogham a¤¤an ti diņņhiyā eke samaõabrāhmaõā suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti; asassato loko . . . pe . . . n' eva hoti na na hoti tathāgato paraü {maraõā}, idam eva saccaü, mogham a¤¤an ti diņņhiyā eke samaõabrāhmaõā suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccentã ti, diņņhiyā eke paccenti suddhiü. Addakkhi ce, kiü hi tumassa tenā? ti. Addakkhã ti paracitta¤āõena vā addakkhi, pubbenivāsānussati¤āõena vā addakkhi; maüsacakkhunā vā addakkhi, dibbena vā cakkhunā addakkhã ti, addakkhi ce. Kiü hi tumassa tenā ti tassa tena dassanena kiü kathaü dukkhapari¤¤ā atthi? Na samudayassa pahānaü atthi, na maggabhāvanā atthi, #<[page 324]># %<324 Aņņhakavaggo. [S.N. 908>% na phalasacchikiriyā atthi, na rāgassa samucchedapahānaü atthi, na dosassa samucchedapahānaü atthi, na mohassa samucchedapahānaü atthi, na kilesānaü samucchedapahānaü atthi, na saüsāravaņņassa ucchedo atthã ti, addakkhi ce, kiü hi tumassa tena? Atisitvā a¤¤ena vadanti suddhin ti te titthiyā suddhimaggaü visuddhimaggaü parisuddhimaggaü vodātamaggaü parivodātamaggaü atikkamitvā samatikkamitvā vãtivattitvā, a¤¤atra satipaņņhānehi, a¤¤atra sammappadhānehi, a¤¤atra iddhippādehi, a¤¤atra indriyehi, a¤¤atra balehi, a¤¤atra bojjhaīgehi, a¤¤atra ariyā aņņhaīgikā maggā, suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü vadanti kathenti bhaõanti dãpayanti voharantã ti, evam pi atisitvā a¤¤ena vadanti suddhiü. Athavā Buddhā ca buddhasāvakā ca paccekabuddhā ca tesaü titthiyānaü asuddhimaggaü avisuddhimaggaü aparisuddhimaggaü avodātamaggaü aparivodātamaggaü atikkamitvā samatikkamitvā vãtivattitvā, catåhi satipaņņhānehi, catåhi sammappadhānehi, catåhi iddhippādehi, pa¤cahi indriyehi, pa¤cahi balehi, sattahi bojjhaīgehi, ariyena aņņhaīgikena maggena, suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü vadanti kathenti bhaõanti dãpayanti voharantã ti, evam pi atisitvā a¤¤ena vadanti suddhiü. Ten' āha Bhagavā: Jānāmi passāmi, tath' eva etaü: diņņhiyā eke paccenti suddhiü, addakkhi ce, kiü hi tumassa tena? atisitvā a¤¤ena vadanti suddhin ti. _________________________________ $$ #<[page 325]># %% Passaü naro dakkhati nāmaråpan ti. Passaü naro ti paracitta¤āõena vā passanto, pubbenivāsānussati¤āõena vā passanto, maüsacakkhunā vā passanto, dibbene vā cakkhunā passanto, nāmaråpa¤ ¤eva dakkhati niccato sukhato attato; na tesaü dhammānaü samudayaü vā atthaīgamaü vā assādaü vā ādãnavaü vā nissaraõaü vā dakkhatã ti, passaü naro dakkhati nāmaråpaü. Disvāna vā¤¤assati tāni-m-evā ti. Disvā ti paracitta¤āõena vā disvā, pubbenivāsānussati¤āõena vā disvā, maüsacakkhunā vā disvā, dibbena vā cakkhunā disvā, nāmaråpa¤ ¤eva disvā, ¤assati niccato sukhato attato; na tesaü dhammānaü samudayaü vā atthaīgamaü vā assādaü vā ādãnavaü vā nissaraõaü vā ¤assatã ti, disvāna vā¤¤assati tāni-m-eva. Kāmaü bahuü passatu appakaü vā ti kāmaü bahukaü vā passanto nāmaråpaü appakaü vā niccato sukhato attato ti, kāmaü bahuü passatu appakaü vā. Na hi tena suddhiü kusalā vadantã ti. Kusalā ti ye te khandhakusalā dhātukusalā āyatanakusalā paņiccasamuppādakusalā satipaņņhānakusalā sammappadhānakusalā iddhippādakusalā indriyakusalā balakusalā bojjhaīgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā paracitta¤āõena vā pubbenivāsānussati¤āõena vā maüsacakkhunā vā dibbena vā cakkhunā nāmaråpadassanena suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü na vadanti, na kathenti, na bhaõanti, na dãpayanti, na voharantã ti, na hi tena suddhiü kusalā vadanti. Ten' āha Bhagavā: Passaü naro dakkhati nāmaråpaü, disvāna vā¤¤assati tāni-m-eva: kāmaü bahuü passatu appakaü vā, na hi tena suddhiü kusalā vadantã ti. _________________________________ #<[page 326]># %<326 Aņņhakavaggo. [S.N. 910>% $$ Nivissavādã na hi subbināyo ti. Sassato loko, idam eva saccaü, mogham a¤¤an ti nivissavādã; assassato loko . . . pe . . . n' eva hoti na na hoti tathāgato paraü maraõā idam eva saccaü, mogham a¤¤an ti nivissavādã. Na hi subbināyo ti nivissavādã dubbinayo du¤¤āpayo dunnijjhāpayo duppekkhapayo duppasādayo ti, nivissavādã na hi subbināyo. Pakappitaü diņņhi purekkharāno ti pakappitaü abhisaükhataü saõņhapitaü diņņhiü purakkhato purato katvā carati; diņņhidhajo diņņhiketu diņņhādhipateyyo diņņhiyā parivārito caratã ti, pakappitaü diņņhi purekkharāno. Yaü nissito, tattha subhaü vadāno ti. Yaü nissito ti yaü satthāraü dhammakkhānaü gaõaü diņņhiü paņipadaü maggaü nissito sannissito allãno upagato ajjhosito adhimutto ti, yaü nissito. Tatthā ti sakāya diņņhiyā, sakāya khantiyā, sakāya ruciyā, sakāya laddhiyā. Subhaü vadāno ti subhavādo sobhaõavādo paõķitavādo dhãravādo ¤āõavādo hetuvādo lakkhaõavādo kāraõavādo ņhānavādo sakāya laddhiyā ti, yaü nissito tattha subhaü vadāno. Suddhiüvado tattha tath' addasā so ti. Suddhiüvado ti suddhivādo visuddhivādo parisuddhivādo vodātavādo pariyodātavādo; #<[page 327]># %% \<[... content straddling page break has been moved to the page above ...]>/ athavā suddhidassano visuddhidassano parisuddhidassano vodātadassano pariyodātadassano ti, suddhiü-vado. Tatthā ti sakāya diņņhiyā, sakāya khantiyā, sakāya ruciyā, sakāya laddhiyā. Tath' addasā so ti tathaü tacchaü bhåtaü yāthāvaü aviparittan ti addassa addakkhi apassi paņivijjhã ti, suddhiüvado tattha tath' addasā so. Ten' āha Bhagavā: Nivissavādã na hi subbināyo pakappitaü diņņhi purekkharāno, yaü nissito, tattha subhaü vadāno suddhiüvado tattha tath' addasā so ti. _________________________________ $$ Na brāhmaõo kappam upeti saükhan ti. Nā ti paņikkhepo. Brāhmaõo ti sattannaü dhammānaü bāhitattā brāhmaõo . . . pe . . . anissito tādi pavuccate brahmā. kappā ti dve kappā, taõhākappo ca diņņhikappo ca . . . pe . . . ayaü taõhākappo . . . pe . . . ayaü diņņhikappo. Saükhā vuccati ¤āõaü, yā pa¤¤ā pajānanā . . . pe . . . amoho dhammavicayo sammādiņņhi. Na brāhmaõo kappam upeti saükhan ti brāhmaõo saükhāya jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā: sabbe saükhārā aniccā ti, sabbe saükhārā dukkhā ti . . . pe . . . yaü ki¤ci samudayadhammaü sabban taü nirodhadhamman ti saükhāya jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā taõhākappaü vā diņņhikappaü vā na upeti, #<[page 328]># %<328 Aņņhakavaggo. [S.N. 911>% \<[... content straddling page break has been moved to the page above ...]>/ na upagacchati, na gaõhāti, na parāmasati, nābhinivisatã ti, na brāhmaõo kappam upeti saükhaü. Na diņņhisārã na pi ¤āõabandhå ti tassa dvāsaņņhã diņņhigatāni pahãnāni samucchinnāni våpasantāni paņipassaddhāni abhabbuppattikāni ¤āõagginā daķķhāni; so diņņhiyā na yāyati, na niyyati, na vuyhati, na saühariyati, na pi taü diņņhigataü sārato pacceti paccāgacchatã ti, na diņņhisārã. Na pi ¤āõabandhå ti aņņhasamāpatti¤āõena vā pa¤cābhi¤¤ā¤āõena vā micchā¤āõena vā taõhābandhaü vā diņņhibandhaü vā na karoti, na janeti, na sa¤janeti, na nibbatteti, nābhinibbattetã ti, na diņņhisārã na pi ¤āõabandhu. Ĩatvā ca so sammutiyo puthujjā ti. Ĩatvā ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā: sabbe saükhārā aniccā ti, sabbe saükhārā dukkhā ti . . . pe . . . yaü ki¤ci samudayadhammaü sabban taü nirodhadhamman ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, ¤atvā ca so. Sammutiyo ti vuccanti dvāsaņņhã diņņhigatāni. Puthujjā ti puthujjanehi janitā vā tā sammutiyo ti puthujjā, puthunānājanehi janitā vā tā sammutiyo ti puthujjā ti, ¤atvā ca so sammutiyo puthujjā. Upekkhatã uggahaõanti-m-a¤¤e ti a¤¤e taõhāvasena diņņhivasena gaõhanti parāmasanti abhinivisanti, arahā upekkhati, na gaõhāti, na parāmasati, nābhinivisatã ti, upekkhatã uggahaõanti-m-a¤¤e. Ten' āha Bhagavā: Na brāhmaõo kappam upeti saükhaü na diņņhisārã, na pi ¤āõabandhu, ¤atvā ca so sammutiyo puthujjā upekkhatã, uggahaõanti-m-a¤¤e ti. _________________________________ #<[page 329]># %% $$ Visajja ganthāni munãdha loke ti. Ganthā ti cattāro ganthā: abhijjhā kāyagantho, byāpādo kāyagantho, sãlabbataparāmāso kāyagantho; idaüsaccābhiniveso kāyagantho. Attano diņņhiyā rāgo, abhijjhā kāyagantho; paravādesu āghāto appaccayo, byāpādo kāyagantho; attano sãlaü vā vattaü vā sãlabbataü vā parāmasati, sãlabbataparāmāso kāyagantho; attano diņņhi, idaüsaccābhiniveso kāyagantho. Visajjā ti ganthe vossajjitvā vā visajja; athavā ganthe gathite bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane phoņayitvā vā visajja. Yathā vayham vā rathaü vā sakaņaü vā sandamānikaü vā sajjaü visajjaü karonti vikopenti, evam eva ganthe vossajjitvā vā visajja; athavā ganthe gathite bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane phoņayitvā vā visajja. Munã ti monaü vuccati ¤āõaü, yā pa¤¤ā pajānanā . . . pe . . . saīgajālam aticca so muni. Idhā ti imissā diņņhiyā . . . pe . . . imasmiü manussaloke ti, visajja ganthāni munãdha loke. Vivādajātesu na vaggasārã ti vivādajātesu sa¤jātesu nibbattesu abhinibbattesu pātubhåtesu, chandāgatiü gacchantesu dosāgatiü gacchantesu mohāgatim gacchantesu bhayāgatiü gacchantesu na chandāgatiü gacchati, #<[page 330]># %<330 Aņņhakavaggo. [S.N. 912>% \<[... content straddling page break has been moved to the page above ...]>/ na dosāgatiü gacchati, na mohāgatiü gacchati, na bhayāgatiü gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diņņhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati niyyati vuyhati saühariyatã ti, vivādajātesu na vaggasārã. Santo asantesu upekkhako so ti. Santo ti rāgassa santattā santo, dosassa santattā santo, mohassa santattā santo . . . pe . . . sabbākusalābhisaükhārānaü santattā samitattā våpasamitattā vijjhātattā nibbutattā vigatattā paņipassaddhattā santo upasanto våpasanto nibbuto paņipassaddho ti, santo. Asantesu ti asantesu anupasantesu avåpasantesu anibbutesu apaņipassaddheså ti, santo asantesu. Upekkhako so ti arahā chaëaīgupekkhāya samannāgato: cakkhunā råpaü disvā n' eva sumano hoti, na dummano, upekkhako viharati sato sampajāno; sotena saddaü sutvā . . . pe . . .kālaü kaükhati bhāvito sudanto ti, santo asantesu upekkhako so. Anuggaho uggahaõanti-m-a¤¤e ti a¤¤e taõhāvasena diņņhivasena gaõhanti parāmasanti abhinivisanti; arahā upekkhati, na gaõhāti, na parāmasati, nābhinivisatã ti, anuggaho uggahaõanti-m-a¤¤e. Ten' āha Bhagavā: Visajja ganthāni munãdha loke vivādajātesu na vaggasārã santo asantesu upekkhako so anuggaho, uggahaõanti-m-a¤¤e ti. _________________________________ $$ #<[page 331]># %% Pubbāsave hitvā nave akubban ti. Pubbāsavā vuccanti atãtā råpaü vedanā sa¤¤ā saükhārā vi¤¤āõaü. Atãte saükhāre ārabbha ye kilesā uppajjeyyuü, te kilese hitvā cajjitvā paricajjitvā pajahitvā vinoditvā byantãkaritvā anabhāvaü gamitvā ti, pubbāsave hitvā. Nave akubban ti. Navā vuccanti paccuppannā råpaü vedanā sa¤¤ā saükhārā vi¤¤āõaü; paccuppanne saükhāre ārabbha chandaü akubbamāno, pemaü akubbamāno, rāgaü akubbamāno ajanayamāno asa¤janayamāno anibbattayamāno nābhinibbattayamāno ti pubbāsāve hitvā nave akubbaü. Na chandayå no pi nivissavādã ti. Na chandayā ti na chandāgatiü gacchati, na dosāgatiü gacchati, na mohāgatiü gacchati, na bhayāgatiü gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diņņhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati niyyati vuyhati saühariyatã ti, na chandagå. No pi nivissavādã ti sassato loko, idam eva saccaü, mogham a¤¤an ti nivissavādã; asassato loko, idaü eva saccaü, mogham a¤¤an ti . . . pe . . . n' eva hoti na na hoti tathāgato paraü maraõā, idam eva saccaü, mogham a¤¤an ti nivissavādã ti, na chandagå no pi nivissavādã. Sa vippamutto diņņhigatehi dhãro ti tassa dvāsaņņhã diņņhigatāni pahãnāni samucchinnāni våpasantāni paņipassaddhāni abhabbuppattikāni ¤āõagginā daķķhāni; so diņņhigatehi vippamutto visaüyutto vimariyādikatena cetasā viharatã ti. Dhãro ti dhãro paõķito pa¤¤avā buddhimā ¤āõã vibhāvã medhāvã ti, sa vippamutto diņņhigatehi dhãro. Na limpatã loke anattagarahã ti. Lepo ti dve lepā, taõhālepo ca diņņhilepo ca . . . pe . . . ayaü taõhālepo #<[page 332]># %<332 Aņņhakavaggo. [S.N. 913>% . . . pe . . . ayaü diņņhilepo. Tassa taõhālepo pahãno, diņņhilepo paņinissaņņho; taõhālepassa pahãnattā, diņņhilepassa paņinissaņņhattā, anupalitto; apāyaloke na limpati, manussaloke na limpati, devaloke na limpati, khandhaloke na limpati, dhātuloke na limpati, āyatanaloke na limpati, na saülimpati, n' upalimpati, alitto asaülitto anupalitto nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā viharatã ti, na limpatã loke. Anattagarahã ti dvãhi kāraõehi attānaü garahati; katattā ca akatattā ca. Kathaü kattatā ca akatattā ca attānaü garahati? Kataü me kāyaduccaritaü, akataü me kāyasucaritan ti attānaü garahati; kataü me vacãduccaritaü, kataü me manoduccaritaü, kato me pāõātipāto . . . pe . . . katā me micchādiņņhi, akatā me sammādiņņhã ti attānaü garahati; evaü katattā ca akatattā ca attānaü garahati. Athavā sãlesu 'mhi na paripårakārã ti attānaü garahati; indriyesu 'mhi aguttadvāro ti; bhojane amatta¤¤å 'mhã ti; jāgariyam ananuyutto ti; na satisampaja¤¤ena samannāgato ti; abhāvitā me cattāro satipaņņhānā ti; abhāvitā me cattaro sammappadhānā ti, abhāvitā me cattāro iddhippādā ti; abhāvitāni me pa¤c' indriyānã ti; abhāvitāni me pa¤ca balānã ti; abhāvitā me satta bojjhaīgā ti; abhāvito me ariyo aņņhaīgiko maggo ti; dukkhaü me apari¤¤ātan ti; dukkhasamudayo me appahãno ti; maggo me abhāvito ti; nirodho me asacchikato ti attānaü garahati; evaü katattā ca akatattā ca attānaü garahati. Evam attagarahiyaü kammaü akubbamāno ajanayamāno asa¤janayamāno anibbattayamāno nābhinibbattayamāno anattagarahã ti, #<[page 333]># %% \<[... content straddling page break has been moved to the page above ...]>/ na limpatã loke anattagarahã. Ten' āha Bhagavā: Pubbāsave hitvā nave akubbaü na chandagå no pi nivissavādã, sa vippamutto diņņhigatehi dhãro na limpatã loke anattagarahã ti. _________________________________ $$ Sa sabbadhammesu visenibhåto yaü ki¤ci diņņhaü va sutaü mutaü vā ti. Senā vuccati mārasenā, kāyaduccaritaü mārasenā, vacãduccaritaü mārasenā, manoduccaritaü mārasenā, rāgo doso moho kodho upanāho makkho paëāso issā macchariyaü māyā sāņheyyaü thambho sārambho māno atimāno mado pamādo, sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariëāhā, sabbe santāpā, sabbākusalābhisaükhārā mārasenā. Vuttaü h' etaü Bhagavatā: *Kāmā te paņhamā senā, dutiyārati vuccati, tatiyā khuppipāsā te, catutthã taõhā pavuccati. Pa¤camaü thãnamiddhan te, chaņņhā bhãrå pavuccati, sattamã vicikicchā te, makkho thambho te aņņhamo. #<[page 334]># %<334 Aņņhakavaggo. [S.N. 914.>% Lābho siloko sakkāro micchāladdho ca yo yaso, yo c' attānaü samukkaüse pare ca avajānati. Esā Namuci te senā Kaõhassābhippahāraõã, na naü asåro jināti, chetvā ca labhate sukhan ti. Yato catåhi ariyamaggehi sabbā ca mārasenā, sabbe ca paņisenikarā kilesā jitā ca parājitā ca bhaggā vippaluttā parammukhā, so vuccati visenibhåto. So diņņhe visenibhåto, sute mute vi¤¤āte visenibhåto ti, sa sabbadhammesu visenibhåto yaü ki¤ci diņņhaü va sutaü mutaü vā. Sa pannabhāro muni vippamutto ti. Bhāro ti tayo bhārā, khandhabhāro kilesabhāro abhisaükhārabhāro. Katamo khandhabhāro? Paņisandhiyā råpaü vedanā sa¤¤ā saükhārā vi¤¤āõaü, ayaü khandhabhāro. Katamo kilesabhāro? Rāgo doso moho . . . pe . . . sabbākusalābhisaükhārā, ayaü kilesabhāro. Katamo abhisaükhārabhāro? Pu¤¤ābhisaükhāro apu¤¤ābhisaükhāro aõe¤jābhisaükhāro; ayaü abhisaükhārabhāro. Yato khandhabhāro ca kilesabhāro ca abhisaükhārabhāro ca pahãnā honti, ucchinnamålā tālāvatthukatā anabhāvaü gatā āyatiü anuppādadhammā, so vuccati pannabhāro patitabhāro oropitabhāro samoropitabhāro nikkhittabhāro paņipassaddhabhāro. Munã ti monaü vuccati ¤āõaü, yā pa¤¤ā pajānanā vicayo pavicayo dhammavicayo sallakkhaõā upalakkhaõā paccupalakkhaõā paõķiccaü kosallaü nepu¤¤aü vebhabyā cintā upaparikkhā bhåri medhā pariõāyikā vipassanā sampaja¤¤aü patodo pa¤¤ā pa¤¤indriyaü pa¤¤ābalaü pa¤¤āsatthaü pa¤¤āpāsādo pa¤¤ā-āloko, pa¤¤ā-obhāso pa¤¤āpajjoto pa¤¤āratanaü amoho dhammavicayo sammādiņņhi; #<[page 335]># %% \<[... content straddling page break has been moved to the page above ...]>/ tena ¤āõena samannāgato muni monapatto ti. Tãõi moneyyāni, kāyamoneyyaü vacãmoneyyam manomoneyyaü. Katamaü kāyamoneyyaü? Tividhānaü kāyaduccaritānaü pahānaü kāyamoneyyaü, tividhaü kāyasucaritaü kāyamoneyyaü, kāyārammaõaü ¤āõaü kāyamoneyyaü, kāyapari¤¤ā kāyamoneyyaü, pari¤¤āsahagato maggo kāyamoneyyaü, kāye chandarāgassa pahānaü kāyamoneyyaü, kāyasaükhāranirodho catutthajjhānasamāpatti kāyamoneyyaü. Idaü kāyamoneyyaü. Katamaü vacãmoneyyaü? Catubbidhānaü vacãduccaritānaü pahānaü vacãmoneyyaü, catubbidhaü vacãsucaritaü vacãmoneyyaü, vācārammaõaü ¤āõaü vacãmoneyyaü, vācāpari¤¤ā vacãmoneyyaü, pari¤¤āsahagato maggo vacãmoneyyaü, vācāya chandarāgassa pahānaü vacãmoneyyaü, vacãsaükhāranirodho dutiyajjhānasamāpatti vacãmoneyyaü. Idaü vacãmoneyyaü. Katamaü manomoneyyaü? Tividhānaü manoduccaritānaü pahānaü manomoneyyaü; tividhaü manosucaritaü manomoneyyaü; cittārammaõaü ¤āõaü manomoneyyaü; cittapari¤¤ā manomoneyyaü; pari¤¤āsahagato maggo manomoneyyaü; citte chandarāgassa pahānaü manomoneyyaü; cittasaükhāranirodho sa¤¤āvedayitanirodhasamāpatti manomoneyyaü. Idaü manomoneyyaü. *Kāyamuniü vācāmuniü manomunim anāsavaü, muniü moneyyasampannaü āhu sabbapahāyinaü. Kāyamuniü vācāmuniü manomunim anāsavaü, muniü moneyyasampannaü āhu ninhātapāpakan ti. #<[page 336]># %<336 Aņņhakavaggo. [S.N. 914>% Imehi moneyyehi dhammehi samannāgatā cha munayo: āgāramunayo anāgāramunayo sekkhamunayo asekkhamunayo paccekamunayo munimunino. Katame āgāramunayo? Ye te āgārikā diņņhapadā vi¤¤ātasāsanā, ime āgāramunayo. Katame anāgāramunayo? Ye te pabbajitā diņņhapadā vi¤¤ātasāsanā, ime anāgāramunayo. Satta sekkhā sekkhamunayo, arahanto asekkhamunayo, paccekabuddhā paccekamunino, munimunino tathāgatā arahanto sammāsambuddhā. * Na monena munã hoti måëharåpo aviddasu, yo ca tulaü va paggayha varam ādāya paõķito. Pāpāni parivajjeti, sa muni, tena so muni; yo munāti ubho loke, muni tena pavuccati. ** Asata¤ ca sata¤ ca ¤atvā dhammaü ajjhattaü bahiddhā ca sabbaloke devamanussehi påjito, yo so saīgajālam aticca so muni. Vippamutto ti munino rāgā cittaü muttaü vimuttaü suvimuttaü; dosā cittaü, mohā cittaü muttaü vimuttaü suvimuttaü . . . pe . . . sabbākusalābhisaükhārehi cittaü muttaü vimuttaü suvimuttan ti, sa pannabhāro muni vippamutto. Na kappiyo nåparato, na patthiyo ti Bhagavā ti. Kappo ti dve kappā, taõhākappo ca diņņhikappo ca . . . pe . . . ayaü taõhākappo . . . pe . . . ayaü diņņhikappo. Tassa taõhākappo pahãno, diņņhikappo paņinissaņņho; taõhākappassa pahãnattā, diņņhikappassa paņinissaņņhattā, taõhākappaü vā diņņhikappaü vā na kappeti, #<[page 337]># %% \<[... content straddling page break has been moved to the page above ...]>/ na janeti, na sa¤janeti, na nibbatteti, nābhinibbattetã ti, na kappiyo. Nåparato ti sabbe bālaputhujjanā rajjanti; kalyāõaputhujjanaü upādāya satta sekkhā, appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya, āramanti viramanti paņiviramanti; arahā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, na kappiyo nåparato. Na patthiyo ti. Patthanā vuccati taõhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Yass' esā patthanā pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā, so vuccati na patthiyo. Bhagavā ti gāravādhivacanaü. Api ca bhaggarāgo ti Bhagavā, bhaggadoso ti Bhagavā, bhaggamoho ti Bhagavā, bhaggamāno ti Bhagavā, bhaggadiņņhã ti Bhagavā, bhaggakaõņako ti Bhagavā, bhaggakileso ti Bhagavā; bhaji vibhaji paņivibhaji dhammaratanan ti Bhagavā; bhavānaü antakaro ti Bhagavā; bhāvitakāyo ti Bhagavā; bhāvitasãlo ti, bhāvitacitto ti, bhāvitapa¤¤o ti Bhagavā; bhāgã vā Bhagavā ara¤¤avanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paņisallānasāråpānã ti Bhagavā; bhāgã vā Bhagavā cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti Bhagavā; bhāgã vā Bhagavā attharasassa dhammarasassa vimuttirasassa adhisãlassa adhicittassa adhipa¤¤āyā ti Bhagavā; bhāgã vā Bhagavā catunnaü jhānānaü, catunnaü appama¤¤ānaü, catunnaü aråpasamāpattãnan ti Bhagavā; bhāgã vā Bhagavā aņņhannaü vimokkhānaü, aņņhannaü abhibhāyatanānaü, navannaü anupubbavihārasamāpattãnan ti Bhagavā; bhāgã vā Bhagavā dasannaü sa¤¤ābhāvanānaü, #<[page 338]># %<338 Aņņhakavaggo. [S.N. 914>% \<[... content straddling page break has been moved to the page above ...]>/ dasannaü kasiõasamāpattãnaü, ānāpānasatisamādhissa asubhasamāpattiyā ti Bhagavā; bhāgã vā Bhagavā catunnaü satipaņņhānānaü, catunnaü sammappadhānānaü, catunnaü iddhippādānaü, pa¤cannaü indriyānaü, pa¤cannaü balānaü, sattannaü bojjhaīgānaü, ariyassa aņņhaīgikassa maggassā ti Bhagavā; bhāgã vā Bhagavā dasannaü tathāgatabalānaü, catunnaü vesārajjānaü, catunnaü paņisambhidānaü, channaü abhi¤¤ānaü, channaü buddhadhammānan ti Bhagavā. Bhagavā ti n' etaü nāmaü mātarā kataü, na pitarā kataü, na bhatārā kataü, na bhaginiyā kataü, na mittāmaccehi kataü, na ¤ātisālohitehi kataü, na samaõabrāhmaõehi kataü, na devatāhi kataü; vimokkhantikam etaü buddhānaü bhagavantānaü bodhiyā måle saha sabba¤¤uta¤āõassa paņilābhā, sacchikā pa¤¤atti yadidaü Bhagavā ti, na kappiyo nåparato na patthiyo ti Bhagavā ti. Ten' āha Bhagavā: Sa sabbadhammesu visenibhåto, yaü ki¤ci diņņhaü va sutaü mutaü vā, sa pannabhāro muni vippamutto na kappiyo nåparato na patthiyo ti Bhagavā ti. TERASAMO MAHâVIYæHASUTTANIDDESO NIōōHITO. #<[page 339]># %< 339>% CUDDASAMO TUVAōAKASUTTANIDDESO. $$ Pucchāmi taü âdiccabandhun ti. Pucchā ti tisso pucchā. adiņņhajotanā pucchā, diņņhasaüsandanā pucchā, vimaticchedanā pucchā. Katamā adiņņhajotanā pucchā? Pakatiyā lakkhaõaü a¤ātaü hoti adiņņhaü atulitaü atãritaü avibhåtaü avibhāritaü, tassa ¤āõāya dassanāya tulanāya tãraõāya vibhāvanāya pa¤haü pucchati; ayaü adiņņhajotanā pucchā. Katamā diņņhasaüsandanā pucchā? Pakatiyā lakkhaõaü ¤ātaü hoti diņņhaü tulitaü tãritaü vibhåtaü vibhāvitaü, a¤¤ehi paõķitehi saddhiü saüsandanatthāya pa¤haü pucchati; ayaü diņņhasaüsandanā pucchā. Katamā vimaticchedanā pucchā? Pakatiyā saüsayapakkhanto hoti vimatipakkhanto dveëhakajāto: evaü nu kho, na nu kho, kin nu kho, kathaü nu kho ti; so vimaticchedanatthāya pa¤haü pucchati; ayaü vimaticchedanā pucchā. Imā tisso pucchā. Aparā pi tisso pucchā, manussapucchā amanussapucchā nimmitapucchā. #<[page 340]># %<340 Aņņhakavaggo. [S.N. 915>% Katamā manussapucchā? Manussā Buddhaü bhagavantaü upasaīkamitvā pa¤haü pucchanti, bhikkhå pucchanti, bhikkhuniyo pucchanti, upāsakā pucchanti, upāsikāyo pucchanti, rājāno pucchanti, khattiyā pucchanti, brāhmaõā pucchanti, vessā pucchanti, suddā pucchanti, gahaņņhā pucchanti, pabbajitā pucchanti; ayaü manussapucchā. Katamā amanussapucchā? Amanussā Buddhaü bhagavantaü upasaīkamitvā pa¤haü pucchanti, nāgā pucchanti, supaõõā pucchanti, yakkhā pucchanti, asurā pucchanti, gandhabbā pucchanti, mahārājāno pucchanti, indā pucchanti, brāhmāõo pucchanti, devatāyo pucchanti, ayaü amanussapucchā. Katamā nimmitapucchā? Yaü bhagavā råpaü abhinimmināti manomayaü sabbaīgapaccaīgaü ahãnindriyaü, so nimmito Buddhaü bhagavantaü upasaīkamitvā pa¤haü pucchati, bhagavā tassa visajjeti; ayaü nimmitapucchā. Imā tisso pucchā. Aparā pi tisso pucchā, atãtapucchā anāgatapucchā ubhayatthapucchā. Aparā pi tisso pucchā, diņņhadhammikatthapucchā samparāyikatthapucchā ubhayatthapucchā. Aparā pi tisso pucchā, anavajjatthapucchā nikkilesatthapucchā vodānatthapucchā. Aparā pi tisso pucchā, atãtapucchā anāgatapucchā paccuppannapucchā. Aparā pi tisso pucchā, ajjhattapucchā bahiddhāpucchā ajjhattabahiddhāpucchā. Aparā pi tisso pucchā, kusalapucchā akusalapucchā abyākatapucchā. Aparā pi tisso pucchā, khandhapucchā dhātupucchā āyatanapucchā. Aparā pi tisso pucchā, satipaņņhānapucchā sammappadhānapucchā iddhippādapucchā. #<[page 341]># %% Aparā pi tisso pucchā, indriyapucchā balapucchā bojjhaīgapucchā. Aparā pi tisso pucchā, maggapucchā phalapucchā nibbānapucchā. Pucchāmi tan ti taü pucchāmi, taü yācāmi, taü ajjhesāmi, taü pasādemi, taü kathayassu me ti, pucchāmi taü. âdiccabandhun ti ādicco vuccati suriyo. Suriyo Gotamo gottena, bhagavā pi Gotamo gottena. Bhagavā suriyassa gotta¤ātako gottabandhu, tasmā Buddho ādiccabandhå ti, pucchāmi taü âdiccabandhuü. Vivekaü santipada¤ ca mahesin ti. Viveko ti tayo vivekā, kāyaviveko cittaviveko upadhiviveko. Katamo kāyaviveko? Idha bhikkhu vivittaü senāsanaü bhajati ara¤¤aü rukkhamålaü pabbataü kandaraü giriguhaü susānaü vanapatthaü abbhokāsaü palālapu¤jaü. Kāyena ca vivitto viharati. So eko gacchati, eko tiņņhati, eko nisãdati, eko seyyaü kappeti, eko gāmaü piõķāya pavisati, eko paņikkamati, eko raho nisãdati, eko caīkamaü adhiņņhāti, eko carati viharati iriyati vattati pāleti yapeti yāpeti; ayaü kāyaviveko. Katamo cittaviveko? Paņhamaü jhānaü samāpannassa nãvaraõehi cittaü vivittaü hoti. Dutiyaü jhānaü samāpannassa vitakkavicārehi cittaü vivittaü hoti. Tatiyaü jhānaü samāpannassa pãtiyā cittaü vivittaü hoti. Catutthaü jhānaü samāpannassa sukhadukkhehi cittaü vivittaü hoti. âkāsāna¤cāyatanaü samāpannassa råpasa¤¤āya paņighasa¤¤āya nānattasa¤¤āya cittaü vivittaü hoti. Vi¤¤āõa¤cāyatanaü samāpannassa ākāsāna¤cāyatanasa¤¤āya cittaü vivittaü hoti. âki¤ca¤¤āyatanaü samāpannassa vi¤¤āõa¤cāyatanasa¤¤āya cittaü vivittaü hoti. #<[page 342]># %<342 Aņņhakavaggo. [S.N. 915>% \<[... content straddling page break has been moved to the page above ...]>/ Nevasa¤¤ānāsa¤¤āyatanaü samāpannassa āki¤ca¤¤āyatanasa¤¤āya cittaü vivittaü hoti. Sotāpannassa sakkāyadiņņhiyā vicikicchāya sãlabbataparāmāsā diņņhānusayā vicikicchānusayā tadekaņņhehi ca kilesehi cittaü vivittaü hoti. Sakadāgāmissa oëārikakāmarāgasaüyojanā paņighasaüyojanā oëārikakāmarāgānusayā paņighānusayā tadekaņņhehi ca kilesehi cittaü vivittaü hoti. Anāgāmissa aõusahagatakāmarāgasaüyojanā paņighasaüyojanā aõusahagatakāmarāgānusayā paņighānusayā tadekaņņhehi ca kilesehi cittaü vivittaü hoti. Arahato råparāgā aråparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaņņhehi ca kilesehi bahiddhā ca sabbanimittehi cittaü vivittaü hoti; ayaü cittaviveko. Katamo upadhiviveko? Upadhi vuccanti kilesā ca khandhā ca abhisaükhārā ca. Upadhiviveko vuccati amataü nibbānaü; yo so sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü. Ayaü upadhiviveko. Kāyaviveko ca våpakaņņhakāyānaü nekkhammābhiratānaü; cittaviveko ca parisuddhacittānaü paramavodānapattānaü; upadhiviveko ca niråpadhãnaü visaükhāragatānaü. Santã ti ekena ākārena santi pi, santipadaü pi ta¤ ¤eva amataü, nibbānaü yo so sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü. Vuttaü h' etaü Bhagavatā: *Santaü etaü padaü paõãtam etaü padaü, yadidaü sabbasaükhārasamatho sabbåpadhipatinissaggo taõhakkhayo virāgo nirodho nibbānaü ti. Athavā aparena ākārena ye dhammā santādhigamāya santiphusanāya santisacchikiriyāya saüvattanti, #<[page 343]># %% \<[... content straddling page break has been moved to the page above ...]>/ seyyathãdaü cattāro satipaņņhānā, cattāro sammappadhānā, cattāro iddhippādā, pa¤c' indriyāni, pa¤ca balāni, satta bojjhaīgā, ariyo aņņhaīgiko maggo. Ime vuccanti santipadaü tāõapadaü leõapadaü saraõapadaü abhayapadaü accutapadaü amatapadaü nibbānapadaü. Mahesi ti. Mahesi Bhagavā; mahantaü sãlakkhandhaü esi gavesi pariyesã ti, mahesã. Mahantaü samādhikkhandhaü, mahantaü pa¤¤ākkhandhaü, mahantaü vimuttikkhandhaü, mahantaü vimutti¤āõadassanakkhandhaü esi gavesi pariyesã ti, mahesã. Mahato tamokāyassa padālanaü, mahato vipallāsassa pabhedanaü, mahato taõhāsallassa abbåhanaü, mahato diņņhisaüghātassa vinivedhanaü, mahato mānadhajassa pavāhanaü, mahato abhisaükhārassa våpasamanaü, mahato oghassa nitthāraõaü, mahato bhārassa nikkhepanaü, mahato saüsāravaņņassa upacchedaü, mahato santāpassa nibbāpanaü, mahato pariëāhassa paņippassaddhiü, mahato dhammadhajassa ussāpanaü esi gavesi pariyesã ti, mahesã. Mahante satipaņņhāne, mahante sammappadhāne, mahante iddhippāde, mahantāni indriyāni, mahantāni balāni, mahante bojjhaīge, mahantaü ariyaü aņņhaīgikaü maggaü, mahantaü paramatthaü, amattaü nibbānaü esi gavesi pariyesã ti, mahesã. Mahesakkhehi vā sattehi esito gavesito pariyesito kahaü Buddho, kahaü bhagavā, kahaü devadevo, kahaü narāsabho ti mahesã ti, vivekaü santipada¤ ca mahesiü. Kathaü disvā nibbāti bhikkhå ti. Kathaü disvā passitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā attano rāgaü nibbāpeti, #<[page 344]># %<344 Aņņhakavaggo. [S.N. 915>% \<[... content straddling page break has been moved to the page above ...]>/ dosaü nibbāpeti, mohaü nibbāpeti, kodhaü upanāhaü makkhaü paëāsaü issaü macchariyaü māyaü sāņheyyaü thambhaü sārambhaü mānaü atimānaü madaü pamādaü,sabbe kilese, sabbe duccarite, sabbe darathe, sabbe pariëāhe, sabbe santāpe, sabbākusalābhisaükhāre sameti upasameti våpasameti nibbāpeti paņipassambheti. Bhikkhå ti kalyāõaputhujjano vā bhikkhu sekho vā bhikkhå ti, kathaü disvā nibbāti bhikkhu. Anupādiyāno lokasmiü ki¤cã ti catåhi upādānehi anupādiyamāno agaõhayamāno aparāmasayamāno. Lokasmin ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Ki¤cã ti ki¤ci råpagataü vedanāgataü sa¤¤āgataü saükhāragataü vi¤¤āõagatan ti, anupādiyāno lokasmiü ki¤ci. Ten' āha so nimmitto: Pucchāmi taü âdiccabandhuü vivekaü santipada¤ ca mahesiü: kathaü disvā nibbāti bhikkhu anupādiyāno lokasmiü ki¤cã ti. _________________________________ $$ Målaü papa¤casaükhāyā ti Bhagavā mantā asmã ti sabbam uparuddhe ti. Papa¤cā yeva papa¤casaükhā taõhāpapa¤casaükhā diņņhipapa¤casaükhā. Katamaü taõhāpapa¤cassa målaü? Avijjā målaü, ayoniso manasikāro målaü, asmimāno målaü, ahirikaü målaü, #<[page 345]># %% \<[... content straddling page break has been moved to the page above ...]>/ anottappaü målaü, uddhaccaü målaü; idaü taõhāpapa¤cassa målaü. Katamaü diņņhipapa¤cassa målaü? Avijjā målaü, ayoniso manasikāro målaü, asmimāno målaü, ahirikaü målaü, anottappaü målaü, uddhaccaü målaü; idaü diņņhipapa¤cassa målaü. Bhagavā ti gāravādhivacanaü. Api ca bhaggarāgo ti Bhagavā, bhaggadoso ti Bhagavā, bhaggamoho ti Bhagavā, bhaggamāno ti Bhagavā, bhaggadiņņhã ti Bhagavā, bhaggakaõņako ti Bhagavā, bhaggakileso ti Bhagavā, bhaji vibhaji paņivibhaji dhammaratanan ti Bhagavā. Bhavānaü antakaro ti Bhagavā; bhāvitakāyo ti Bhagavā, bhāvitasãlo ti bhāvitacitto ti bhāvitapa¤¤o ti Bhagavā; bhāgã vā Bhagavā ara¤¤avanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paņisallānasāråpānã ti Bhagavā; bhāgã vā Bhagavā cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti Bhagavā; bhāgã vā Bhagavā attharasassa dhammarasassa vimuttirasassa adhisãlassa adhicittassa adhipa¤¤āyā ti Bhagavā; bhāgã vā Bhagavā catunnaü jhānānaü, catunnaü appama¤¤ānaü, catunnaü aråpasamāpattãnan ti Bhagavā; bhāgã vā Bhagavā aņņhannaü vimokkhānaü, aņņhannaü abhibhāyatanānaü, navannaü {anupubbavihārasamāpattãnan} ti Bhagavā; bhāgã vā Bhagavā dasannaü sa¤¤ābhāvanānaü, dasannaü kasiõasamāpattãnaü, ānāpānasatisamādhissa asubhasamāpattiyā ti Bhagavā; bhāgã vā Bhagavā catunnaü satipaņņhānānaü, catunnaü sammappadhānānaü, catunnaü iddhippādānaü, pa¤cannaü indriyānaü, pa¤cannaü balānaü, sattannaü bojjhaīgānaü, ariyassa aņņhaīgikassa maggassā ti Bhagavā; bhāgã vā Bhagavā dasannaü tathāgatabalānaü, catunnaü vesārajjānaü, catunnaü paņisambhidānaü, channaü abhi¤¤ānaü, channaü buddhadhammānan ti Bhagavā. #<[page 346]># %<346 Aņņhakavaggo. [S.N. 916>% \<[... content straddling page break has been moved to the page above ...]>/ Bhagavā ti n' etaü nāmaü mātarā kataü, na pitarā kataü, na bhātarā kataü, na bhaginiyā kataü, na mittāmacchehi kataü, na ¤ātisālokitehi kataü, na samaõabrāhmaõehi kataü, na devatāhi kataü; vimokkhantikam etaü buddhānaü bhagavantānaü bodhiyā måle saha sabba¤¤uta¤āõassa paņilābhā sacchikā pa¤¤atti yadidaü Bhagavā ti, målaü papa¤casaükhāyā ti Bhagavā. Mantā asmã ti sabbam uparuddhe ti. Mantā vuccati pa¤¤ā; yā pa¤¤ā pajānanā . . . pe . . . amoho dhammavicayo sammādiņņhi. Asmã ti råpe asmã ti māno, asmã ti chando, asmã ti anusayo, vedanāya, sa¤¤āya, saükhāresu, vi¤¤āõe asmã ti māno, asmã ti chando, asmã ti anusayo målaü papa¤casaükhāyā ti Bhagavā. Mantā asmã ti sabbam uparuddhe ti papa¤casaükhāya måla¤ ca asmimāna¤ ca mantāya sabbam uparuddheyya uparuddheyya nirodheyya våpasameyya atthaīgameyya paņipassambheyyā ti, målaü papa¤casaükhāyā ti Bhagavā, mantā asmã ti sabbam uparuddhe. Yā kāci taõhā ajjhattan ti. Yā kācã ti sabbena sabbaü sabbathā sabbaü asesaü nissesaü pariyādāyavacanaü etaü, yā kācã ti. Taõhā ti, råpataõhā ti . . . pe . . . dhammataõhā. Ajjhattan ti ajjhattaü samuņņhāti sā taõhā ti, ajjhattaü. Athavā ajjhattikaü vuccati cittaü; yaü cittaü mano mānasaü hadayaü paõķaraü mano manāyatanaü manindriyaü vi¤¤āõaü vi¤¤āõakkhandho tajjā manovi¤¤āõadhātu. Cittena manasā taõhā sahagatā sahajātā saüsaņņhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaõā ti pi ajjhattan ti, yā kāci taõhā ajjhattaü Tāsaü vinayā sadā sato sikkhe ti. Sadā ti sadā sabbadā sabbakālaü niccakālaü dhuvakālaü satataü samitaü abbhokiõõaü pokhānupokhaü udakummikajātaü avãcisantatisahitaü phusitaü purebhattaü pacchābhattaü purimayāmaü pacchimayāmaü kāëe juõhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe. #<[page 347]># %% \<[... content straddling page break has been moved to the page above ...]>/ Sato ti catåhi kāraõehi sato, kāye kāyānupassanāsatipaņņhānaü bhāvento sato, vedanāsu citte dhammesu dhammānupassanāsatipaņņhānaü bhāvento sato; aparehi catåhi kāraõehi sato, asatiparivajjanāya sato, satikaraõãyānaü dhammānaü katattā sato, satipaņipakkhānaü dhammānaü katattā sato, satinimittānaü dhammānaü asammuņņhattā sato; aparehi pi catåhi kāraõehi sato, satiyā samannāgatattā sato, satiyā vasitattā sato, satiyā pāgu¤¤atāya sato, satiyā apaccorohaõatāya sato; aparehi pi catåhi kāraõehi sato, satattā sato, santattā sato, samitattā sato, santadhammasamannāgatattā sato; buddhānussatiyā sato, dhammānussatiyā sato, saüghānussatiyā sato, sãlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānasatiyā sato, maraõasatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato; yā sati anussati patissati sati, saraõatā dhāraõatā apilāpanatā assammussanatā sati, satindriyaü satibalaü sammāsati satisambojjhaīgo ekāyanamaggo; ayaü vuccati sati. Imāya satiyā upeto samupeto upagato samupagato upapanno samupapanno samannāgato so vuccati sato. Sikkhe ti tisso sikkhā, adhisãlasikkhā adhicittasikkhā adhipa¤¤āsikkhā. Katamā adhisãlasikkhā? Idha bhikkhu sãlavā hoti, pātimokkhasaüvarasaüvuto viharati, ācāragocarasampanno aõumattesu vajjesu bhayadassāvã samādāya sikkhati sikkhāpadesu, khuddako sãlakkhandho, #<[page 348]># %<348 Aņņhakavaggo. [S.N. 916>% mahanto sãlakkhandho, sãlaü patiņņhā ādicaraõaü saüyamo saüvaro mukhaü pamukhaü kusalānaü dhammānaü samāpattiyā; ayaü adhisãlasikkhā. Katamā adhicittasikkhā? Idha bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaü savicāraü vivekajaü pãtisukhaü paņhamaü jhānaü upasampajja viharati. Vitakkavicārānaü våpasamāya ajjhattaü sampasādanaü cetaso ekodibhāvaü avitakkaü avicāraü samādhijaü pãtisukhaü dutiyaü jhānaü upasampajja viharati. Pãtiyā ca virāgā upekkhako ca viharati, sato ca sampajāno sukha¤ ca kāyena {paņisaüvedeti}, yan taü ariyā ācikkhanti upekkhako satimā sukhavihārã ti, tatiyaü jhānaü upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassadomanassānaü atthaīgamā adukkha-m-asukhaü upekkhāsatipārisuddhiü catutthaü jhānaü upasampajja viharati; ayaü adhicittasikkhā. Katamā adhipa¤¤āsikkhā? Idha bhikkhu pa¤¤avā hoti udayatthagāminiyā pa¤¤āyā samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So idaü dukkhan ti yathābhåtaü pajānāti, ayaü dukkhasamudayo ti yathābhåtaü pajānāti, ayaü dukkhanirodho ti yathābhåtaü pajānāti, ayaü dukkhanirodhagāminã paņipadā ti yathābhåtaü pajānāti; ime āsavā ti yathābhåtaü pajānāti, ayaü āsavasamudayo ti yathābhåtaü pajānātã, ayaü āsavanirodho ti yathābhåtaü pajānāti, ayaü āsavanirodhagāminã paņipadā ti yathābhåtaü pajānāti; ayaü adhipa¤¤āsikkhā. Tāsaü vinayā sadā sato sikkhe ti tāsaü taõhānaü vinayāya paņivinayāya pahānāya våpasamāya paņinissaggāya paņipassaddhiyā adhisãlam pi sikkheyya, adhicittam pi sikkheyya, adhipa¤¤am pi sikkheyya; imā tisso sikkhā āvajjanto sikkheyya, jānanto sikkheyya, #<[page 349]># %% passanto sikkheyya, paccavekkhanto sikkheyya, cittaü adhiņņhahanto sikkheyya, saddhāta adhimuccanto sikkheyya, viriyaü paggaõhanto sikkheyya, satiü upaņņhapento sikkheyya, cittaü samādahanto sikkheyya, pa¤¤āya pajānanto sikkheyya, abhi¤¤eyyaü abhijānanto sikkheyya, pari¤¤eyyaü parijānanto sikkheyya, pahātabbaü pajahanto sikkheyya, bhāvetabbaü bhāvento sikkheyya, sacchikātabbaü sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyā ti, tāsaü vinayā sadā sato sikkhe. Ten' āha Bhagavā: Målaü papa¤casaükhāyā ti Bhagavā mantā asmã ti sabbam uparuddhe, yā kāci taõhā ajjhattaü, tāsaü vinayā sadā sato sikkhe ti. _________________________________ $$ Yaü ki¤ci dhammam abhija¤¤ā ajjhattan ti yaü ki¤ci attano guõaü jāneyya, kusale vā dhamme, abyākate vā dhamme. Katame attano guõā? Uccākulā pabbajito vā assa, mahākulā pabbajito vā assa, mahābhogakulā vā uëārabhogakulā vā pabbajito vā assa, ¤āto yasassã gahaņņhapabbajitānan ti vā assa, lābhã 'mhi cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti vā assa, suttantiko vā assa, vinayadharo vā assa, dhammakathiko vā assa, āra¤¤iko vā assa, piõķapātiko vā assa, paüsukåliko vā assa, tecãvariko vā assa, sapadānacāriko vā assa, khalupacchābhattiko vā assa, nesajjiko vā assa, yathāsanthatiko vā assa, paņhamassa jhānassa lābhã ti vā assa, dutiyassa jhānassa lābhã ti vā assa, tatiyassa jhānassa lābhã ti vā assa, #<[page 350]># %<350 Aņņhakavaggo. [S.N. 917>% \<[... content straddling page break has been moved to the page above ...]>/ catutthassa jhānassa lābhã ti vā assa, ākāsāna¤cāyatanasamāpattiyā lābhã ti vā assa, vi¤¤āõa¤cāyatanasamāpattiyā āki¤ca¤¤āyatanasamāpattiyā nevasa¤¤ānāsa¤¤āyatanasamāpattiyā lābhã ti vā assa; ime vuccanti attano guõā. Yaü ki¤ci attano guõaü jāneyya ājāneyya vijāneyya paņivijāneyya paņivijjheyyā ti, yaü ki¤ci dhammam abhija¤¤ā. Ajjhattaü athavā pi bahiddhā ti upajjhāyassa vā ācariyassa vā te guõā asså ti, ajjhattaü athavā pi bahiddhā. Na tena thāmaü kubbethā ti attano vā guõena paresaü vā guõena thāmaü na kareyya, thambhaü na kareyya, mānaü na kareyya, uõõatiü na kareyya, uõõamaü na kareyya, na tena mānaü janeyya, na tena thaddho assa patthaddho paggahitasiro ti, na tena thāmaü kubbetha. Na hi sā nibbuti sataü vuttā ti satānaü santānaü sappurisānaü buddhānaü buddhasāvakānaü paccekabuddhānaü sā nibbuti na vuttā na-ppavuttā na ācikkhitā na desitā na pa¤¤āpitā na paņņhapitā na vivaņā na vibhattā na uttānãkatā na-ppakāsitā ti, na hi sā nibbuti sataü vuttā. Ten' āha Bhagavā: Yaü ki¤ci dhammam abhija¤¤ā ajjhattaü athavā pi bahiddhā, na tena thāmaü kubbetha, na hi sā nibbuti sataü vuttā ti. _________________________________ $$ Seyyo na tena ma¤¤eyyā ti seyyo 'ham asmã ti mānaü na janeyya jātiyā vā gottena vā kolaputtikena vā vaõõapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaņņhānena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā ti, #<[page 351]># %% \<[... content straddling page break has been moved to the page above ...]>/ seyyo na tena ma¤¤eyya. Nãceyyo athavā pi sarikkho ti hãno 'ham asmã ti omānaü na janeyya jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā. Sadiso 'ham asmã ti mānaü na janeyya jātiyā vā gottena vā kolaputtikena vā vaõõapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaņņhānena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā ti, nãceyyo athavā pi sarikkho. Phuņņho anekaråpehã ti anekavidhehi ākārehi phuņņho pareto samohito samannāgato ti, phuņņho anekaråpehi. Nātumānaü vikappayaü tiņņhe ti ātumāno vuccati attā; attānaü kappento vikappento vikappaü āpajjanto na tiņņheyyā ti, nātumānaü vikappayaü tiņņhe. Ten' āha Bhagavā: Seyyo na tena ma¤¤eyya nãceyyo athavā pi sarikkho, phuņņho anekaråpehi nātumānaü vikappayaü tiņņhe ti. _________________________________ $$ Ajjhattam eva upasame ti. Ajjhattaü rāgaü sameyya upasameyya, dosaü sameyya upasameyya, mohaü sameyya, kodhaü upanāhaü makkhaü paëāsaü issaü macchariyaü māyaü sāņheyyaü thambhaü sārambhaü mānaü atimānaü madaü pamādaü sabbe kilese sabbe duccarite sabbe darathe sabbe pariëāhe sabbe santāpe sabbākusalābhisaükhāre sameyya upasameyya våpasameyya nibbāpeyya paņipassambheyyā ti, #<[page 352]># %<352 Aņņhakavaggo. [S.N. 919>% \<[... content straddling page break has been moved to the page above ...]>/ ajjhattam eva upasame. Nā¤¤ato bhikkhu santim eseyyā ti a¤¤ato asuddhimaggena micchāpaņipadāya aniyyānapathena, a¤¤atra satipaņņhānehi a¤¤atra sammappadhānehi a¤¤atra iddhippādehi a¤¤atra indriyehi a¤¤atra balehi a¤¤atra bojjhaīgehi a¤¤atra ariyā aņņhaīgikā maggā santiü upasantiü våpasantiü nibbutiü paņipassaddhiü na eseyya na gaveseyya na pariyeseyyā ti, nā¤¤ato bhikkhu santim eseyya. Ajjhattaü upasantassā ti. Ajjhattaü rāgaü upasantassa, dosaü upasantassa . . . pe . . . sabbākusalābhisaükhāre santassa upasantassa våpasantassa nibbutassa paņipassaddhassā ti, ajjhattaü upasantassa. N' atthi attaü, kuto nirattaü vā ti. N' atthã ti paņikkhepo. Attan ti sassatadiņņhi n' atthi, nirattan ti ucchedadiņņhi n' atthi, attā ti gahitaü n' atthi, nirattā ti mu¤citabbaü n' atthi, yassa n' atthi gahitaü, tassa n' atthi mu¤citabbaü, yass' atthi mu¤citabbaü, tass' atthi gahitaü. Gāhamu¤canaü samatikkanto arahā vuddhiparihāniü vãtivatto. So vuņņhavāso ciõõacaraõo . . . pe . . . n' atthi tassa punabbhavo ti, n' atthi attaü, kuto nirattaü vā. Ten' āha Bhagavā: Ajjhattam eva upasame, nā¤¤ato bhikkhu santim eseyya: ajjhattaü upasantassa n' atthi attaü, kuto nirattaü vā ti. _________________________________ #<[page 353]># %% $$ Majjhe yathā samuddassa åmi no jāyati, ņhito hotã ti. Samuddo caturāsãtiyojanasahassāni ubbedhena gambhãro; heņņhā cattāëãsayojanasahassāni udakaü macchakacchapehi kampati, upari cattāëãsayojanasahassāni udakaü vātehi kampati, majjhe cattāri yojanasahassāni udakaü na kampati na vikampati na calati na vedhati na pavedhati na sampavedhati anerito aghaņņhito acalito aluëito abhanto våpasanto, tatra åmi no jāyati, ņhito hoti samuddo ti, evam pi majjhe yathā samuddassa åmi no jāyati, ņhito hoti. Athavā sattannaü pabbatānaü antarikāsu sãdantarasamuddo, tatra udakaü na kampati na vikampati na calati na vedhati na pavedhati na sampavedhati, anerito aghaņņito acalito aluëito abhanto våpasanto, tatra åmi no jāyati, ņhito hoti samuddo ti, evam pi majjhe yathā samuddassa åmi no jāyati, ņhito hoti. Evaü ņhito anej' assā ti. Evan ti opammasampaņipādanā. ōhito ti lābhe pi na kampati, alābhe pi na kampati, yase pi na kampati, ayase pi na kampati, pasaüsāya pi na kampati, nindāya pi na kampati, sukhe pi na kampati, dukkhe pi na kampati na vikampati na calati na vedhati na pavedhati na sampavedhatã ti, evaü ņhito. Anej' assā ti. Ejā vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Yass' esā ejā taõhā pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā, so vuccati anejo, ejāya pahãnattā anejo, so lābhe pi na i¤jati, alābhe pi na i¤jati, yase pi na i¤jati, ayase pi na i¤jati, #<[page 354]># %<354 Aņņhakavaggo. [S.N. 920>% \<[... content straddling page break has been moved to the page above ...]>/ pasaüsāya pi na i¤jati, nindāya pi na i¤jati, sukhe pi na i¤jati, dukkhe pi na i¤jati na calati na vedhati na pavedhati na sampavedhatã ti, evaü ņhito anej' assa. Ussadaü bhikkhu na kareyya kuhi¤cã ti. Ussadā ti satt' ussadā, rāgussado dosussado mohussado mānussado diņņhussado kilesussado kammussado, taü na kareyya na janeyya na sa¤janeyya na nibbatteyya nābhinibbatteyya. Kuhi¤cã ti kuhi¤ci kimhici katthaci ajjhattaü vā bahiddhā vā ajjhattabahiddhā vā ti, ussadaü bhikkhu na kareyya kuhi¤ci. Ten' āha Bhagavā: Majjhe yathā samuddassa åmi no jāyati, ņhito hoti, evaü ņhito anej' assa: ussadaü bhikkhu na kareyya kuhi¤cã ti. _________________________________ $$ Akittayi vivaņacakkhå ti. Akittayã ti akittayi parikittayi ācikkhi desesi pa¤¤āpesi paņņhapesi vivari vibhaji uttānim akāsi pakāsesi ti, akittayi. Vivaņacakkhå ti Bhagavā pa¤cahi cakkhåhi vivaņacakkhu, maüsacakkhunā pi vivaņacakkhu, dibbacakkhunā pi vivaņacakkhu, pa¤¤ācakkhunā pi vivaņacakkhu, buddhacakkhunā pi vivaņacakkhu, samantacakkhunā pi vivaņacakkhu. Kathaü Bhagavā maüsacakkhunā pi vivaņacakkhu? Maüsacakkhumhi Bhagavato pa¤ca vaõõā saüvijjanti: nãlo ca vaõõo, pãtako ca vaõõo, lohitako ca vaõõo, kaõho ca vaõõo, #<[page 355]># %% odāto ca vaõõo; yattha ca akkhilomāni patiņņhitāni, taü nãlaü hoti sunãlaü pāsādikaü dassaneyyaü ummārapupphasamānaü. Tassa parato pãtakaü hoti, supãtakaü suvaõõavaõõaü pāsādikaü dassaneyyaü kaõõikārapupphasamānaü; ubhayato ca akkhikåņāni Bhagavato lohitakāni honti sulohitakāni pāsādikāni dassaneyyāni indagopakasamānāni. Majjhe kaõhaü hoti sukaõhaü alåkhaü siniddhaü pāsādikaü dassaneyyaü aëāriņņhakasamānaü; tassa parato odātaü hoti suvodātaü setaü paõķaraü pāsādikaü dassaneyyaü osadhitārakasamānaü. Tena Bhagavā pākatikena maüsacakkhunā attabhāvapariyāpannena purimasucaritakammābhinibbattena samantā yojanaü passati divā c' eva ratti¤ ca. Yadā pi caturaīgasamannāgato andhakāro hoti, suriyo ca atthaīgamito hoti, kāëapakkho ca uposatho hoti, tibbo ca vanasaõķo hoti, mahā ca akālamegho abbhuņņhito hoti, evaråpe pi caturaīgasamannāgate andhakāre samantā yojanaü passati, n' atthi so kåņo vā kavāņaü vā pākāro vā pabbato vā gacchaü vā latā vā āvaraõaü råpānaü dassanāya. Eka¤ ce tilaphalaü nimittaü katvā tilavāhe pakkhipeyya, ta¤ ¤eva tilaphalaü uddhareyya, evaü parisuddhaü Bhagavato pākatikamaüsacakkhu; evaü Bhagavā maüsacakkhunā vivaņacakkhu. Kathaü Bhagavā dibbena cakkhunā pi vivaņacakkhu? *Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hãne paõãte suvaõõe dubbaõõe sugate duggate yathākammåpage satte pajānāti: ime te bhonto sattā kāyaduccaritena samannāgatā vacãduccaritena samannāgatā manoduccaritena samannāgatā ariyānaü upavādakā micchādiņņhikā micchādiņņhikammasamādānā, #<[page 356]># %<356 Aņņhakavaggo. [S.N. 921>% \<[... content straddling page break has been moved to the page above ...]>/ te kāyassa bhedā param maraõā apāyaü duggatiü vinipātaü nirayaü upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacãsucaritena samannāgatā manosucaritena samannāgatā ariyānaü anupavādakā sammādiņņhikā sammādiņņhikammasamādānā, te kāyassa bhedā {paraü maraõā} sugatiü saggaü lokaü upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hãne paõãte suvaõõe dubbaõõe sugate duggate yathākammåpage satte pajānāti. âkaükhamāno ca Bhagavā ekam pi lokadhātuü passeyya, dve pi lokadhātuyo passeyya, tisso pi lokadhātuyo passeyya, catasso pi lokadhātuyo passeyya, pa¤ca pi lokadhātuyo passeyya, dasa pi lokadhātuyo passeyya, visam pi lokadhātuyo passeyya, tiüsam pi lokadhātuyo passeyya, cattāëãsam pi lokadhātuyo passeyya, pa¤¤āsam pi lokadhātuyo passeyya, sahassim pi cåëanikaü lokadhātuü passeyya, dvisahassim pi majjhimikaü lokadhātuü passeyya tãsahassim pi lokadhātuü passeyya, mahāsahassiü pi lokadhātuü passeyya. Yāvatā vā pana ākaükheyya, tāvatakaü passeyya; evaü parisuddhaü Bhagavato dibbacakkhu; evaü Bhagavā dibbena cakkhunā vivaņacakkhu. Kathaü Bhagavā pa¤¤ācakkhunā pi vivaņacakkhu? Bhagavā mahāpa¤¤o puthupa¤¤o hāsapa¤¤o javanapa¤¤o tikkhapa¤¤o nibbedhikapa¤¤o pa¤¤appabhedakusalo pabhinna¤āõo adhigatapaņisambhido catuvesārajjappatto dasabaladhārã purisāsabho purisasãho purisanāgo purisāja¤¤o purisadhoreyho ananta¤āõo anantatejo anantayaso aķķho mahaddhano dhanavā netā vinetā anunetā sa¤¤āpetā nijjhāpetā pekkhetā pasādetā. So hi Bhagavā anuppannassa maggassa uppādetā, asa¤jātassa maggassa sa¤jānetā, anakkhātassa maggassa akkhātā, magga¤¤å maggavidå maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā. So hi Bhagavā jānaü jānāti, #<[page 357]># %% \<[... content straddling page break has been moved to the page above ...]>/ passaü passati, cakkhubhåto dhammabhåto ¤āõabhåto brahmabhåto vattā pavattā, atthassa ninnetā, amatassa dātā, dhammasāmã tathāgato. N' atthi tassa Bhagavato a¤ātaü adiņņhaü aviditaü asacchikataü aphusitaü pa¤¤āya. Atãtānāgatapaccuppannaü upādāya sabbe dhammā sabbākāreõa Buddhassa Bhagavato ¤āõamukhe āpāthaü āgacchanti. Yaü ki¤ci neyyaü nāma atthi dhammaü jānitabbaü, attattho vā, parattho vā, ubhayattho vā, diņņhadhammiko vā attho, samparāyiko vā attho, uttāno vā attho, gambhãro vā attho, guyho vā attho, paņicchanno vā attho, neyyo vā attho, nãto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramattho vā, sabban taü anto buddha¤āõe parivattati. Atãte Buddhassa Bhagavato appaņihataü ¤āõaü, anāgate paccuppanne appaņihataü ¤āõaü, sabbaü kāyakammaü Buddhassa Bhagavato ¤āõānuparivatti. Sabbaü vacãkammaü, sabbaü manokammaü Buddhassa Bhagavato ¤āõānuparivatti. Yāvatakaü neyyaü tāvatakaü ¤āõaü, yāvatakaü ¤āõaü tāvatakaü neyyaü; neyyapariyantikaü ¤āõaü, ¤āõapariyantikaü neyyaü; neyyaü atikkamitvā ¤āõaü na-ppavattati, ¤āõaü atikkamitvā neyyapatho n' atthi; a¤¤ama¤¤aü pariyantaņņhāyino te dhammā. Yathā dvinnaü samuggapaņalānaü sammāphusitānaü heņņhimaü samuggapaņalaü uparimaü va nātivattati, uparimaü samuggapaņalaü heņņhimaü va nātivattati a¤¤ama¤¤apariyantaņņhāyino evam eva Buddhassa Bhagavato neyya¤ ca ¤āõa¤ ca a¤¤a ma¤¤aü pariyantaņņhāyino; yāvatakaü neyyaü tāvatakaü ¤āõaü, #<[page 358]># %<358 Aņņhakavaggo. [S.N. 921>% \<[... content straddling page break has been moved to the page above ...]>/ yāvatakaü ¤āõaü tāvatakaü neyyaü; neyyapariyantikaü ¤āõaü, ¤āõapariyantikaü neyyaü; neyyaü atikkamitvā ¤āõaü na-ppavattati, ¤āõaü atikkamitvā neyyapatho n' atthi; a¤¤ama¤¤aü pariyantaņņhāyino te dhammā. Sabbadhammesu Buddhassa Bhagavato ¤āõaü parivattati, sabbe dhammā Buddhassa Bhagavato āvajjanapaņibaddhā ākaükhapaņibaddhā manasikārapaņibaddhā cittuppādapaņibaddhā. Sabbasattesu Buddhassa Bhagavato ¤āõaü parivattati, sabbesaü sattānaü Bhagavā āsayaü jānāti, anusayaü jānāti, caritaü jānāti, adhimuttiü jānāti. Apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suvi¤¤āpaye duvi¤¤āpaye bhabbābhabbe satte jānāti. Sadevako loko samārako sabrahmako sassamaõabrāhmaõã pajā sadevamanussā anto buddha¤āõe parivattati. Yathā ye keci macchakacchapā antamaso timitimiīgalaü upādāya anto mahāsamudde parivattanti, evam eva sadevako loko samārako sabrahmako sassamaõabrāhmaõã pajā sadevamanussā anto buddha¤āõe parivattati. Yathā ye keci pakkhã antamaso garuëaü venateyyaü upādāya ākāsassa padese parivattanti, evam eva ye pi te Sāriputtasamā pa¤¤āya te pi buddha¤āõassa padese parivattanti. Buddha¤āõaü devamanussānaü pa¤haü pharitvā abhibhavitvā tiņņhati; ye pi te khattiyapaõķitā brāhmaõapaõķitā gahapatipaõķitā samaõapaõķitā nipuõā parappavādā bālavedhiråpā vobhindantā ma¤¤e caranti pa¤¤āgatena diņņhigatāni. Te pa¤haü abhisaükharitvā abhisaükharitvā tathāgataü upasaīkamitvā pucchanti, kathitā visajjitā ca te pa¤hā Bhagavatā honti, niddiņņhakāraõā upakkitakā ca. #<[page 359]># %% \<[... content straddling page break has been moved to the page above ...]>/ Te Bhagavato sampajjante. Atha kho Bhagavā tattha atirocati yadidaü pa¤¤āyā ti; evaü Bhagavā pa¤¤ācakkhunā pi vivaņacakkhu. Kathaü Bhagavā buddhacakkhunā pi vivaņacakkhu? Bhagavā buddhacakkhunā lokaü volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suvi¤¤āpaye duvi¤¤āpaye app-ekacce paralokavajjabhayadassāvino viharante. Seyyathā pi nāma uppaliniyaü vā paduminiyaü vā puõķarãkiniyaü vā appekaccāni uppalāni vā padumāni vā puõķarãkāni vā udake jātāni udake saüvaķķhāni udakānuggatāni antonimuggapositāni, app-ekaccāni uppalāni vā padumāni vā puõķarãkāni vā udake jātāni udake saüvaddhāni samodakaõņhitāni. app-ekaccāni uppalāni vā padumāni vā puõķarãkāni vā udake jātāni udake saüvaķķhāni udakā accuggamma tiņņhanti anupalittāni udakena; evam eva Bhagavā buddhacakkhunā lokaü volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suvi¤¤āpaye duvi¤¤āpaye app-ekacce paralokavajjabhayadassāvino viharante. Jānāti Bhagavā, ayaü puggalo rāgacarito, ayaü dosacarito, ayaü mohacarito, ayaü vitakkacarito, ayaü saddhācarito, ayaü ¤āõacarito ti. Rāgacaritassa Bhagavā puggalassa asubhakathaü katheti. Dosacaritassa Bhagavā puggalassa mettābhāvanaü ācikkhati. Mohacaritaü Bhagavā puggalaü uddese paripucchāya kālena dhammassavane kālena dhammasākacchāya garusaüvāse niveseti. Vitakkacaritassa Bhagavā puggalassa ānāpānasatiü ācikkhati. Saddhācaritassa Bhagavā puggalassa pāsādanãyaü nimittaü ācikkhati buddhasubodhiü dhammasudhammataü saüghasupaņipattiü sãlāni ca attano. #<[page 360]># %<360 Aņņhakavaggo. [S.N. 921>% \<[... content straddling page break has been moved to the page above ...]>/ Ĩāõacaritassa Bhagavā puggalassa vipassanānimittaü ācikkhati aniccākāraü dukkhākāraü anattākāraü. *Sele yathā pabbatamuddhaniņņhito. yathā pi passe janataü samantato, tathåpamaü dhammam ayaü Sumedha pāsādam āruyha samantacakkhu, sokāvakiõõaü janatam apetasoko avekkhasu jātijarābhibhåtan ti; evaü Bhagavā buddhacakkhunā pi vivaņacakkhu. Kathaü Bhagavā samantacakkhunā pi vivaņacakkhu? Samantacakkhu vuccati sabba¤¤uta¤āõaü. Bhagavā sabba¤¤uta¤āõena upeto samupeto upagato samupagato upapanno samupapanno samannāgato, na tassa adiņņham idh' atthi ki¤ci; atho avi¤¤ātaü ajānitabbaü; sabbaü abhi¤¤āsi, yad atthi neyyaü. Tathāgato tena samantacakkhå ti, evaü Bhagavā samantacakkhunā pi vivaņacakkhå ti, akittayi vivaņacakkhu. Sakkhidhammaü parissayavinayan ti. Sakkhidhamman ti na itihitihaü, na itikirāya na paramparāya, na piņakasampadāya, na takkahetu, na nayahetu, na ākāraparivitakkena, na diņņhinijjhānakkhantiyā, sāmaü sayam abhi¤¤ātaü attapaccakkhadhamman ti, sakkhidhammaü. Parissayavinayan ti parissayā ti dve parissayā, pākaņaparissayā ca paņicchannaparissayā ca. Katame pākaņaparissayā? Sãhā byagghā dãpi-acchataracchā kokā gomahisā hatthã ahi-vicchikā satapadã corā vā assu, #<[page 361]># %% \<[... content straddling page break has been moved to the page above ...]>/ māõavā katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sãsarogo kaõõarogo mukharogo dantarogo kāso sāso pināso ķāho jaro kucchirogo mucchā pakkhandikā sålā visåcikā kuņņhaü gaõķo kilāso soso apamāro daddu kaõķu kacchu rakhasā vitacchikā lohitapittaü madhumeho aüsā piëakā bhagandalā, pittasamuņņhānā ābādhā, semhasamuņņhānā ābādhā, vātasamuņņhānā ābādhā, sannipātikā ābādhā, utupariõāmajā ābādhā, visamaparihārajā ābādhā, opakkamikā ābādhā, kammavipākajā ābādhā, sãtaü uõhaü jighacchā pipāsā uccāro passāvo ķaüsamakasavātātapasiriüsapasamphassā iti vā; ime vuccanti pākaņaparissayā. Katame paņicchannaparissayā? Kāyaduccaritaü vacãduccaritaü manoduccaritaü kāmachandanãvaraõaü byāpādanãvaraõaü ņhãnamiddhanãvaraõaü uddhaccakukkuccanãvaraõaü vicikicchānãvaraõaü rāgo doso moho kodho upanāho makkho paëāso issā macchariyaü māyā sāņheyyaü thambho sārambho māno atimāno mado pamādo, sabbe kilesā, sabbāni duccaritāni, sabbe darathā, sabbe pariëāhā, sabbe santāpā, sabbākusalābhisaükhārā; ime vuccanti paņicchannaparissayā. Parissayā ti ken' atthena parissayā? Parisahantã ti parissayā, parihānāya saüvattantã ti parissayā, tatr' āsayā ti, parissayā. Kathaü parisahantã ti parissayā? Te parissayā taü puggalaü sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti, evaü parisahantã ti, parissayā. Kathaü parihānāya saüvattantã ti parissayā? Te parissayā kusalānaü dhammānaü parihānāya antarāyāya saüvattanti. Katamesaü kusalānaü dhammānaü? Sammāpaņipadāya anulomapaņipadāya apaccanãkapaņipadāya anvatthapaņipadāya dhammānudhammapaņipadāya, #<[page 362]># %<362 Aņņhakavaggo. [S.N. 921>% \<[... content straddling page break has been moved to the page above ...]>/ sãlesu paripårakāritāya, indriyesu guttadvāratāya, bhojane matta¤¤utāya, jāgariyānuyogassa, satisampaja¤¤assa, catunnaü satipaņņhānānaü bhāvanānuyogassa, catunnaü sammappadhānānaü, catunnaü iddhippādānaü, pa¤cannaü indriyānaü, pa¤cannaü balānaü, sattannaü bojjhaīgānaü, ariyassa aņņhaīgikassa maggassa bhāvanānuyogassa, imesaü kusalānaü dhammānaü parihānāya antarāyāya saüvattanti; evaü parihānāya saüvattantã ti, parissayā. Kathaü tatr' āsayā ti parissayā? Tatth' ete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā; yathā bile bilāsayā pāõā sayanti, dake dakāsayā pāõā sayanti, vane vanāsayā pāõā sayanti, rukkhe rukkhāsayā pāõā sayanti; evam eva tatth' ete pāpakā akusalā dhammā upajjanti attabhāvasannissayā ti; evam pi tatr' āsayā ti, parissayā. Vuttaü h' etaü Bhagavatā: *Sāntevāsiko bhikkhave bhikkhu sācariyako dukkhaü na phāsu viharati. Katha¤ ca bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaü na phāsu viharati? Idha bhikkhave bhikkhuno cakkhunā råpaü disvā uppajjanti pāpakā akusalā dhammā sarasaükappā saüyojanãyā, ty assa anto vasanti anvāvasanti pāpakā akusalā dhammā ti, tasmā sāntevāsiko ti vuccati; te naü samudācaranti samudācaranti naü pāpakā akusalā dhammā ti, tasmā sācariyako ti vuccati. Puna c' aparaü bhikkhave bhikkhuno sotena saddaü sutvā, ghānena gandhaü ghāyitvā, jivhāya rasaü sāyitvā, kāyena phoņņhabbaü phusitvā, #<[page 363]># %% \<[... content straddling page break has been moved to the page above ...]>/ manasā dhammaü vi¤¤āya uppajjanti pāpakā akusalā dhammā sarasaükappā saüyojanãyā, ty assa anto vasanti anvāvasanti pāpakā akusalā dhammā ti, tasmā sāntevāsiko ti vuccati; te naü {samudācaranti} samudacaranti naü pāpakā akusalā dhammā ti, tasmā sācariyako ti vuccati. Evaü kho bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaü na phāsu viharatã ti, evam pi tatr' āsayā ti, parissayā. Vuttaü h' etaü Bhagavatā: *Tayo me bhikkhave antarāmalā antarā-amittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo? Lobho bhikkhave antarāmalaü antarā-amitto antarāsapatto antarāvadhako antarāpaccatthiko. Doso bhikkhave antarāmalaü antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Moho bhikkhave antarāmalaü antarā-amitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho bhikkhave tayo antarāmalā antarā-amittā antarāsapattā antarāvadhakā antarāpaccatthikā ti. Anatthajanano lobho, lobho cittappakopano, bhayaü antarato jātaü taü jano nāvabujjhati. Luddho atthaü na jānāti, luddho dhammaü na passati; andhaü tamaü tadā hoti, yaü lobho sahate naraü. Anatthajanano doso, doso cittappakopano, bhayaü antarato jātaü taü jano nāvabujjhati. Kuddho atthaü na jānāti, kuddho dhammaü na passati; andhaü tamaü tadā hoti, yaü kodho sahate naraü. #<[page 364]># %<364 Aņņhakavaggo. [S.N. 921>% Anatthajanano moho, moho cittappakopano, bhayaü antarato jātaü taü jano nāvabujjhati. Måëho atthaü na jānāti, måëho dhammaü na passati; andhaü tamaü tadā hoti, yaü moho sahate naran ti; evam pi tatr' āsayā ti, parissayā. Vuttaü h' etaü Bhagavatā: *Tayo kho mahārāja purisassa dhammā ajjhattaü uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho mahārāja purisassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho mahārāja purisassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Moho kho mahārāja purisassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho mahārāja purisassa dhammā ajjhattaü uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Lobho doso ca moho ca purisaü pāpacetasaü hiüsanti attasambhåtā tacasāraü va samphalan ti; evam pi tatr' āsayā ti, parissayā. ** Vuttaü h' etaü Bhagavatā: Rāgo ca doso ca itonidānā aratã rati lomahaüso ito jāto ito samuņņhāya manovitakkā kumārakā dhaükam iv' ossajjantã ti; evam pi tatr' āsayā ti, parissayā. #<[page 365]># %% Parissayavinayan ti parissayavinayaü parissayapahānaü parissayavåpasamaü parissayapaņinissaggaü parissayapaņipassaddhaü amataü nibbānan ti, sakkhidhammaü parissayavinayaü. Paņipadaü vadehi, bhaddan te ti. Paņipadaü vadehi sammāpaņipadaü anulomapaņipadaü apaccanãkapaņipadaü anvatthapaņipadaü dhammānudhammapaņipadaü, sãlesu pari pårakāritaü, indriyesu guttadvārataü, bhojane matta¤¤utaü, jāgariyānuyogaü satisampaja¤¤aü, cattāro satipaņņhāne, cattāro sammappadhāne, cattāro iddhippāde, pa¤cindriyāni pa¤cabalāni sattabojjhaīge ariyaü aņņhaīgikaü maggaü nibbāna¤ ca nibbānagāmini¤ ca paņipadaü vadehi ācikkha desehi pa¤¤apehi paņņhapehi vivara vibhaja uttānãkarohi pakāsehã ti, paņipadaü vadehi. Bhaddan te ti so nimmito Buddhaü Bhagavantaü ālapati. Athavā yaü tvaü dhammaü ācikkhi desesi pa¤¤apesi paņņhapesi vivari vibhaji uttānã-akāsi pakāsesi, sabbantaü sundaraü bhaddakaü kalyāõaü anavajjaü sevitabban ti, paņipadaü vadehi bhaddan te. Pātimokkhaü athavā pi samādhin ti. Pātimokkhan ti sãlaü patiņņhā ādicaraõaü saüyamo saüvaro mukhaü pamukhaü kusalānaü dhammānaü samāpattiyā. Athavā pi samādhin ti yā cittassa ņhiti saõņhiti avaņņhiti avisāhāro avikkhepo avisāhatamānasatā samatho samādhindriyaü samādhibalaü sammāsamādhã ti, pātimokkhaü athavā pi samādhiü. Ten' āha so nimmito: Akittayi vivaņacakkhu sakkhidhammaü parissayavinayaü, paņipadaü vadehi, bhaddan te, pātimokkhaü athavā pi samādhin ti. _________________________________ $$ #<[page 366]># %<366 Aņņhakavaggo. [S.N. 922>% Cakkhåhi n' eva lol' assā ti kathaü cakkhulolo hoti? Idh' ekacco cakkhulolo cakkhuloliyena samannāgato hoti, adiņņhaü dakkhitabbaü, diņņhaü samatikkamitabban ti ārāmena ārāmaü uyyānena uyyānaü gāmena gāmaü nigamena nigamaü nagarena nagaraü raņņhena raņņhaü janapadena janapadaü dãghacārikaü anavatthitacārikaü anuyutto viharati råpadassanāya; evam pi cakkhulolo hoti. Athavā antaragharaü paviņņho vãthiü paņipanno asaüvuto gacchati, hatthiü olokento assaü olokento rathaü olokento pattiü olokento itthiyo olokento purise olokento kumārake olokento kumārikāyo olokento antarāpaõaü olokento gharamukhāni olokento uddhaü olokento adho olokento disāvidisaü pekkhamāno gacchati; evam pi cakkhulolo hoti. Athavā cakkhunā råpaü disvā nimittaggāhã hoti anubya¤janaggāhã; yatvādhikaraõam enaü cakkhundriyaü asaüvutaü viharantaü abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuü; tassa saüvarāya na paņipajjati; na rakkhati cakkhundriyaü, cakkhundriye na saüvaraü āpajjati; evam pi cakkhulolo hoti. *Yathā vā pan' eke bhonto samaõabrāhmaõā saddhādeyyāni bhojanāni bhu¤jitvā te evaråpaü visåkadassanaü anuyuttā viharanti, seyyathãdaü naccaü gãtaü vāditaü pekkhaü akkhānaü pāõissaraü vetāëaü kumbhathånaü sobhanagarakaü caõķālaü vaüsaü dhovanaü hatthiyuddham assayuddhaü mahisayuddhaü usabhayuddhaü goyuddhaü meõķayuddhaü kukkuņayuddhaü vaņņakayuddhaü daõķayuddhaü muņņhiyuddhaü nibbuddhaü uyyodhikaü balaggaü senābyåhaü aõãkadassanaü iti vā, #<[page 367]># %% \<[... content straddling page break has been moved to the page above ...]>/ evam pi cakkhulolo hoti. Kathaü na cakkhulolo hoti? Idha bhikkhu antaragharaü paviņņho vãthiü paņipanno saüvuto gacchati, na hatthiü olokento na assaü olokento na rathaü olokento na pattiü olokento na itthiyo olokento na purise olokento na kumārake olokento na kumārikāyo olokento na antarāpaõaü olokento na gharamukhāni olokento na uddhaü olokento na adho olokento na disāvidisaü pekkhamāno gacchatã; evam pi na cakkhulolo hoti. Athavā bhikkhu cakkhunā råpaü disvā na nimittaggāhã hoti nānubya¤janaggāhã; yatvādhikaraõam enaü cakkhundriyaü asaüvutaü viharantaü abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuü, tassa saüvarāya paņipajjati, rakkhati cakkhundriyaü, cakkhundriye saüvaraü āpajjati; evam pi na cakkhulolo hoti. *Yathā vā pan' eke bhonto samaõabrāhmaõā saddhādeyyāni bhojanāni bhu¤jitvā, te evaråpaü visåkadassanaü anuyuttā viharanti, seyyathãdaü naccaü gãtaü vāditaü pekkhaü akkhānaü . . . pe . . . aõãkadassanaü iti vā, evaråpā visåkadassanānuyogā paņivirato hoti; evam pi na cakkhulolo hoti. Cakkhåhi n' eva lol' assā ti cakkhuloliyaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; cakkhuloliyā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, cakkhåhi n' eva lol' assa. Gāmakathāya āvaraye sotan ti. Gāmakathā vuccanti battiüsa tiracchānakathā, seyyathãdaü **rājakathā corakathā mahāmattakathā senākathā bhayakathā yuddhakathā annakathā pānakathā vatthakathā yānakathā sayanakathā mālākathā gandhakathā ¤ātikathā gāmakathā nigamakathā nagarakathā janapadakathā itthãkathā purisakathā sårakathā visikkhākathā kumbhaņņhānakathā pubbapetakathā nānattakathā lokakkhāyikā samuddakkhāyikā itibhavābhavakathā iti vā ti, #<[page 368]># %<368 Aņņhakavaggo. [S.N. 922>% \<[... content straddling page break has been moved to the page above ...]>/ gāmakathāya. âvaraye sotan ti gāmakathāya sotaü āvareyya nivāreyya sannivāreyya rakkheyya gopeyya pidaheyya pacchindeyyā ti, gāmakathāya āvaraye sotaü. Rase ca nānugijjheyyā ti. Raso ti målaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaü madhuraü tittikaü kaņukaü loõikaü khārikaü ambilaü kasāvo sāduü asāduü sãtaü uõhaü. Sant' eke samaõabrāhmaõā rasagiddhā. Te jivhaggena rasaggāni pariyesantā āhiõķanti. Teambilaü labhitvā anambilaü pariyesanti, anambilaü labhitvā ambilaü pariyesanti . . . pe . . . sãtaü labhitvā uõhaü pariyesanti, uõhaü labhitvā sãtaü pariyesanti; te yaü yaü labhitvā tena tena na tussanti aparāparaü pariyesanti; manāpikesu rasesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhā. Yass' esā rasataõhā pahãnā samucchinnā . . . pe . . . ¤āõagginā daķķhā; so paņisaükhā yoniso āhāraü āhāreti, n' eva davāya na madāya na maõķanāya na vibhåsanāya yāvad eva imassa kāyassa ņhitiyā yāpanāya vihiüsuparatiyā brahmacariyānuggahāya . . . pe . . . phāsuvihāro cā ti; yathā vaõaü ālimpeyya yāvad eva āruhaõatthāya, yathā vā pana akkhaü abbha¤jeyya yāvad eva bhārassa nittharaõatthāya, yathā vā pana puttamaüsaü āhāreyya yāvad eva kantārassa nittharaõatthāya; evam eva bhikkhu paņisaükhā yoniso āhāraü āhāreti n' eva davāya #<[page 369]># %% \<[... content straddling page break has been moved to the page above ...]>/ . . . pe . . . anavajjatā ca phāsuvihāro cā ti rasataõhaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; rasataõhāya ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, rase ca nānugijjheyya. Na ca mamāyetha ki¤ci lokasmin ti. Mamattā ti dve mamattā, taõhamamatta¤ ca diņņhimamatta¤ ca . . . pe . . . idaü taõhāmamattaü . . . pe . . . idaü diņņhimamattaü. Taõhāmamattaü pahāya diņņhimamattaü paņinissajjitvā cakkhuü na mamāyeyya na gaõheyya na parāmaseyya nābhiniviseyya, sotaü ghānaü jivhaü kāyaü råpe sadde gandhe rase phoņņhabbe kulaü gaõaü āvāsaü lābhaü yasaü pasaüsaü sukhaü cãvaraü piõķapātaü senāsanaü gilānapaccayabhesajjaparikkhāraü kāmadhātuü råpadhātuü aråpadhātuü kāmabhavaü råpabhavaü aråpabhavaü sa¤¤ābhavaü asa¤¤ābhavaü nevasa¤¤ānāsa¤¤ābhavaü ekavokārabhavaü catuvokārabhavaü pa¤cavokārabhavaü atãtaü anāgataü paccuppannaü diņņhasutamutavi¤¤ātabbe dhamme na mamāyeyya na gaõheyya na parāmaseyya nābhiniviseyya. Ki¤cã ti ki¤ci råpagataü vedanāgataü sa¤¤āgataü saükhāragataü vi¤¤āõagataü. Lokasmin ti āpāyaloke . . . pe . . . āyatanaloke ti, na ca mamāyetha ki¤ci lokasmiü. Ten' āha Bhagavā: Cakkhåhi n' eva lol assa, gāmakathāya āvaraye sotaü, rase ca nānugijjheyya, na ca mamāyetha ki¤ci lokasmin ti. _________________________________ $$ #<[page 370]># %<370 Aņņhakavaggo. [S.N. 923>% Phassena yadā {phuņņh' assā} ti. Phasso ti rogaphassena phuņņho pareto samohito samannāgato assa, cakkhurogena phuņņho pareto samohito samannāgato assa, sotarogena, ghānarogena, jivhārogena, kāyarogena, sãsarogena, kaõõarogena, sallarogena, mukharogena, dantarogena, kāsena, sāsena, pināsena, ķāhena, jareõa, kucchirogena, mucchāya, pakkhandikāya, sålāya, visåcikāya, kuņņhena, gaõķena, kilāsena sosena, apamārena, dadduyā, kaõķuyā, kacchuyā, rakhasāya, vitacchikāya, lohitena, pittena, madhumehena, aüsāya, piëakāya, bhagandalāya, pittasamuņņhānehi ābādhehi, semhasamuņņhānehi ābādhehi, vātasamuņņhānehi ābādhehi, sannipātikehi ābādhehi, utupariõāmajehi ābādhehi, visamaparihārajehi ābādhehi, opakkamikehi ābādhehi, kammavipākajehi ābādhehi, sãtena, uõhena, jighacchāya, pipāsāya, uccārena, passāvena, ķaüsamakasavātātapasiriüsapasamphassehi phuņņho pareto samohito samannāgato assā ti, phassena yadā phuņņh' assa. Paridevaü bhikkhu na kareyya kuhi¤cã ti ādevaü paridevaü ādevanaü paridevanaü ādevitattaü paridevitattaü vācāpalāpaü vippalāpaü lālappaü lālappāyanaü lālappāyitattaü na kareyya na janeyya na sa¤janeyya na nibbatteyya nābhinibbatteyya kuhi¤cã ti. Kuhi¤ci kimhici katthaci ajjhattaü vā bahiddhā vā ajjhattabahiddhā vā ti, paridevaü bhikkhu na kareyya kuhi¤ci. Bhava¤ ca nābhijappeyyā ti kāmabhavaü na jappeyya, råpabhavaü na jappeyya, aråpabhavaü na jappeyya na pajappeyya nābhijappeyyā ti, bhava¤ ca nābhijappeyya. Bheravesu ca na sampavedheyyā ti. Bheravā ti ekena ākārena bhayam pi bheravam pi ta¤ ¤eva. Vuttaü h' etaü Bhagavatā: #<[page 371]># %% \<[... content straddling page break has been moved to the page above ...]>/ *Etaü nåna taü bhayaü bheravaü āgacchatã ti. Bahiddhārammaõaü vuttaü sãhā byagghā dãpi acchā taracchā kokā gomahisā hatthã ahi vicchikā satapadã corā vā assu, māõavā vā katakammā vā akatakammā vā. Athāparena ākārena bhayaü vuccati ajjhattikaü cittasamuņņhānaü bhayaü bhayānakaü chambhitattaü lomahaüso cetaso ubbego utrāso jātibhayaü jarābhayaü byādhibhayaü maraõabhayaü rājabhayaü corabhayaü aggibhayaü udakabhayaü attānuvādabhayaü parānuvādabhayaü daõķabhayaü duggatibhayaü åmibhayaü kumbhilabhayaü āvaņņabhayaü suüsukārabhayaü ājãvakabhayaü asilokabhayaü parisāya sārajjabhayaü bhayānakaü chambhitattaü lomahaüso cetaso ubbego utrāso. Bheravesu ca na sampavedheyyā ti bherave passitvā vā suõitvā vā na vedheyya na pavedheyya na sampavedheyya na taseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaü āpajjeyya; abhãru assa achambhã anutrāsã apalāyã; pahãnabhayabheravo vigatalomahaüso vihareyyā ti, bheravesu ca na sampavedheyya. Ten' āha Bhagavā: Phassena yadā phuņņh' assa, paridevaü bhikkhu na kareyya kuhi¤ci, bhava¤ ca nābhijappeyya, bheravesu ca na sampavedheyyā ti. _________________________________ $$ #<[page 372]># %<372 Aņņhakavaggo. [S.N. 924>% Annānam atho pānānaü, khādanãyānaü atho pi vatthānan ti. Annānan ti odano kummāso sattu maccho maüsaü. Pānānan ti aņņha pānāni, ambapānaü jambåpānaü pocapānaü mocapānaü madhupānaü muddhikapānaü sālåkapānaü pharusakapānaü. Aparāni pi aņņha pānāni, kosambapānaü kolapānaü badarapānaü ghaņapānaü telapānaü yāgupānaü payopānaü rasapānaü. Khādanãyānan ti piņņhakhajjakaü, påvakhajjakaü målakhajjakaü tacakhajjakaü pattakhajjakaü pupphakhajjakaü phalakhajjakaü. Vatthānan ti cha cãvarāni, khomaü kappāsikaü koseyyaü kambalaü sāõaü bhaīgan ti, annānam atho pānānaü, khādanãyānaü atho pi vatthānaü. Laddhā na sannidhiü kayirā ti. Laddhā ti laddhā labhitvā adhigantvā paņilabhitvā na kuhanāya na lapanāya na nemittakatāya na nippesikatāya na lābhena lābhaü nijigiüsanatāya na dārudānena na veëudānena na pattadānena na pupphadānena na phaladānena na sinānadānena na cuõõadānena na mattikadānena na dantakaņņhadānena na mukhodakadānena na pātukamyatāya na muggasåpatāya na pāribhaņyatāya na pãņhamaddikatāya na vatthuvijjāya na tiracchānavijjāya na aīgavijjāya na nakkhattavijjāya na dåtagamanena na pahãnagamanena na {jaüghapesanikena} na vejjakammena na navakammena na piõķapaņipiõķakena na dānānuppadānena dhammena samena laddhā labhitvā adhigantvā vinditvā paņilabhitvā ti, laddhā. Na sannidhiü kayirā ti annasannidhiü pānasannidhiü vatthasannidhiü yānasannidhiü sayanasannidhiü gandhasannidhiü āmisasannidhiü na kareyya na janeyya na sa¤janeyya na nibbatteyya nābhinibbatteyyā ti, laddhā na sannidhiü kayirā. Na ca parittase tāni alabbhamāno ti annaü vā na labhāmi, #<[page 373]># %% \<[... content straddling page break has been moved to the page above ...]>/ pānaü vā na labhāmi, vatthaü vā na labhāmi, kulaü vā na labhāmi, gaõaü vā na labhāmi, āvāsaü vā na labhāmi, lābhaü vā na labhāmi, yasaü vā na labhāmi, pasaüsaü vā na labhāmi, sukhaü vā na labhāmi, cãvaraü vā na labhāmi, piõķapātaü vā na labhāmi, senāsanaü vā na labhāmi, gilānapaccayabhesajjaparikkhāraü vā na labhāmi, gilānupaņņhākaü vā na labhāmi, appa¤āto 'mhã ti na taseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaü āpajjeyya; abhãru assa achambhã anutrāsã apalāyã; pahãnabhayabheravo vigatalomahaüso vihareyyā ti, na ca parittase tāni alabbhamāno. Ten' āha Bhagavā: Annānam atho pānānaü khādanãyānaü atho pi vatthānaü laddhā na sannidhiü kayirā, na ca parittase tāni alabbhamāno. _________________________________ $$ Jhāyã na pādalol' assā ti. Jhāyã ti paņhamena pi jhānena jhāyã, dutiyena pi jhānena jhāyã, tatiyena pi jhānena jhāyã, catutthena pi jhānena jhāyã, savitakkasavicārena pi jhānena jhāyã, avitakkavicāramattena pi jhānena jhāyã, avitakkaavicārena pi jhānena jhāyi, sappãtikena pi jhānena jhāyã, nippãtikena pi jhānena jhāyã, pãtisahagatena pi jhānena jhāyã, sātasahagatena pi jhānena jhāyã, sukhasahagatena pi jhānena jhāyã, upekkhāsahagatena pi jhānena jhāyã, animittena pi jhānena jhāyã, appaõihitena pi jhānena jhāyã, lokiyena pi jhānena jhāyã, lokuttarena pi jhānena jhāyã, jhānarato ekaggam anuyutto sadatthagaruko ti, jhāyã. #<[page 374]># %<374 Aņņhakavaggo. [S.N. 925>% Na pādalol' assā ti kathaü pādalolo hoti? Idh' ekacco pādalolo pādaloliyena samannāgato hoti, ārāmena ārāmaü uyyānena uyyānaü gāmena gāmaü nigamena nigamaü nagarena nagaraü raņņhena raņņhaü janapadena janapadaü dãghacārikaü anavatthitacārikaü anuyutto viharati; evam pi pādalolo hoti. Athavā bhikkhu anto saüghārāme pādaloliyena samannāgato hoti. Na atthahetu na karaõahetu uddhato avåpasantacitto pariveõato pariveõaü gacchati, vihārato vihāraü gacchati, aķķhayogato aķķhayogaü gacchati, pāsādato pāsādaü gacchati, hammiyato hammiyaü gacchati, guhato guhaü gacchati, leõato leõaü gacchati, kuņito kuņiü gacchati, kåņāgārato kåņāgāraü gacchati, aņņato aņņaü gacchati, māëato māëaü gacchati, uņaõķato uņaõķaü gacchati uddhositato uddhositaü gacchati, upaņņhānasālato upaņņhānasālaü gacchati, maõķalamāëato maõķalamāëaü gacchati, rukkhamålato rukkhamålaü gacchati, yattha vā pana bhikkhå nisãdanti tahiü gacchatã, tattha ekassa vā dutiyo hoti, dvinnaü vā tatiyo hoti, tiõõaü vā catuttho hoti, tattha bahuü sapphappalāpaü lapati, seyyathãdaü* rājakathaü corakathaü mahāmattakathaü senākathaü bhayakathaü yuddhakathaü annakathaü pānakathaü vatthakathaü yānakathaü sayanakathaü mālākathaü gandhakathaü ¤ātikathaü gāmakathaü nigamakathaü nagarakathaü janapadakathaü itthãkathaü purisakathaü sårakathaü visikkhākathaü kumbhaņņhānakathaü pubbapetakathaü nānattakathaü lokakkhāyikaü samuddakkhāyikaü iti-bhavābhavakathaü iti vā; evaü pi pādalolo hoti. Na pādalol' assā ti pādaloliyaü pajaheyya vinodeyya byantãkareyya anabhāvaīgameyya; pādaloliyā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyya careyya samācareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya; #<[page 375]># %% \<[... content straddling page break has been moved to the page above ...]>/ paņisallānārāmo assa paņisallānarato so ajjhattaü cetosamatham anuyutto anirākatajjhāno vipassanāya samannāgato bråhetā su¤¤āgārānaü jhāyã jhānarato ekaggam anuyutto sadatthagaruko ti, jhāyã na pādalol' assa. Virame kukkuccā na-ppamajjeyyā ti. Kukkuccan ti hatthakukkuccam pi kukkuccaü, pādakukkuccam pi kukkuccaü, hatthapādakukkuccam pi kukkuccaü kappiye akappiyasa¤¤itā, akappiye kappiyasa¤¤itā, avajje vajjasa¤¤itā, vajje avajjasa¤¤itā, evaråpaü kukkuccaü kukkuccāyanā, kukkuccāyitattaü, cetaso vippaņisāro, manovilekho; idaü vuccati kukkuccaü. Api ca dvãhi kāraõehi uppajjati kukkuccaü, cetaso vippaņisāro manovilekho katattā ca akatattā ca. Kathaü katattā ca akatattā ca uppajjati kukkuccaü cetaso vippaņisāro manovilekho? Kataü me kāyaduccaritaü, akataü me kāyasucaritan ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Kataü me vacãduccaritaü, kataü me manoduccaritaü, kato me pāõātipāto, akatā me pāõātipātā veramaõã ti uppajjati kukkuccaü . . . pe . . . manovilekho. Kataü me adinnādānaü, kato me kāmesu micchācāro, kato me musāvādo, katā me pisuõā vācā, katā me pharusā vācā, kato me samphappalāpo, katā me abhijjhā, kato me byāpādo, katā me micchādiņņhi, akatā me sammādiņņhã ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho; evaü katattā ca akatattā ca uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Athavā sãlesu 'mhi aparipårakārã ti, #<[page 376]># %<376 Aņņhakavaggo. [S.N. 925>% \<[... content straddling page break has been moved to the page above ...]>/ indriyesu 'mhi aguttadvāro ti, bhojane amatta¤¤u 'mhã ti, jāgariyaü ananuyutto 'mhã ti, na satisampaja¤¤ena samannāgato 'mhã ti, abhāvitā me cattāro satipaņņhānā ti, abhāvitā me cattāro sammappadhānā ti, abhāvitā me cattāro iddhippādā ti, abhāvitāni me pa¤c' indriyānã ti, abhāvitāni me pa¤ca balānã ti, abhāvitā me satta bojjhaīgā ti, abhāvito me ariyo aņņhaīgiko maggo ti, dukkhaü me apari¤¤ātan ti, samudayo me appahãno ti, maggo me abhāvito ti, nirodho me asacchikato ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Virame kukkuccā ti kukkuccā ārameyya virameyya paņivirameyya, kukkuccaü pajaheyya vinodeyya byantãkareyya anabhāvaīgameyya; kukkuccā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, virame kukkuccā. Na-ppamajjeyyā ti sakkaccakārã assa sātaccakārã aņņhitakārã anolãnavuttiko anikkhittachando anikkhittadhuro appamādo kusalesu dhammesu. Kadāhaü aparipåraü vā sãlakkhandhaü paripåreyyaü, paripåraü vā sãlakkhandhaü tattha pa¤¤āya anugaõheyyan? ti yo tattha chando ca vāyāmo ca ussāho ca ussoëhã ca thāmo ca appaņivānã ca satisampaja¤¤a¤ ca ātappaü padhānaü adhiņņhānaü anuyogo appamādo kusalesu dhammesu. Kadāhaü aparipåraü vā samādhikhandhaü pa¤¤ākhandhaü vimutti¤āõadassanakhandhaü, kadāhaü appari¤¤ātaü vā dukkhaü parijāneyyaü, appahãne vā kilese pajaheyyaü, abhāvitaü vā maggaü bhāveyyaü, asacchikataü vā nirodhaü sacchikareyyan? ti yo tattha chando ca vāyāmo ca ussāho ca ussoëhã ca thāmo ca appaņivānã ca satisampaja¤¤a¤ ca ātappaü padhānaü adhiņņhānaü anuyogo appamādo kusalesu dhammeså ti, #<[page 377]># %% \<[... content straddling page break has been moved to the page above ...]>/ virame kukkuccā na-ppamajjeyya. Ath' āsanesu sayanesu appasaddesu bhikkhu vihareyyā ti. Athā ti padasandhi . . . pe . . . âsanaü vuccati yatthā nisãdati, ma¤co pãņhaü bhisi taņņikā cammakhandho tiõasaõņhāro palāsasaõņhāro. Sayanaü vuccati senāsanaü, vihāro aķķhayogo pāsādo hammiyaü guhā ti, ath' āsanesu sayanesu. Appasaddesu bhikkhu vihareyyā ti appasaddesu appanigghosesu vijanavātesu manussarāhaseyyakesu paņisallānasāråpesu senāsanesu careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyā ti, ath' āsanesu sayanesu appasaddesu bhikkhu vihareyya. Ten' āha Bhagavā: Jhāyã na pādalol' assa, virame kukkuccā, na-ppamajjeyya, ath' āsanesu sayanesu appasaddesu bhikkhu vihareyyā ti. _________________________________ $$ Niddaü na bahulãkareyyā ti rattindivaü chakoņņhāsaü karitvā pa¤cakoņņhāsaü jāgareyya ekaükoņņhāsaü nippajjeyyā ti, niddaü na bahulãkareyya. Jāgariyaü bhajeyya ātāpã ti Idha bhikkhu divasaü caīkamena nisajjāya āvaraõãyehi dhammehi cittaü parisodheyya. Rattiyā paņhamaü yāmaü caīkamena nisajjāya āvaraõãyehi dhammehi cittaü parisodheyya. Rattiyā majjhimaü yāmaü dakkhiõena passena sãhaseyyaü kappeyya pāde pādaü accādhāya sato sampajāno uņņhānasa¤¤aü manasikaritvā. #<[page 378]># %<378 Aņņhakavaggo. [S.N. 926>% \<[... content straddling page break has been moved to the page above ...]>/ Rattiyā pacchimaü yāmaü paccuņņhāya caīkamena nisajjāya āvaraõãyehi dhammehi cittaü parisodheyya. Jāgariyaü bhajeyyā ti jāgariyaü bhajeyya sambhajeyya paņiseveyyā ti, jāgariyaü bhajeyya. âtāpã ti ātappaü vuccati viriyaü; yo cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoëhã thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaü viriyindriyaü viriyabalaü sammāvāyāmo, iminā ātāpena upeto samupeto upagato samupagato upapanno samupapanno samannāgato, so vuccati ātāpã ti, jāgariyaü bhajeyya ātāpã. Tandiü māyaü hasaü khiķķaü methunaü vippajahe savibhåsan ti. Tandã ti yā tandi tandiyanā tandiyitattaü tandimanattaü ālasiyaü ālasāyanā ālasāyitattaü, ayaü vuccati tandi. Māyā ti māyā vuccati va¤canikā cariyā. Idh' ekacco kāyena duccaritaü caritvā, vācāya duccaritam caritvā, manasā duccaritaü caritvā tassa paņicchādanahetu pāpikaü icchaü panidahati, mā maü ja¤¤ā ti icchati, mā maü ja¤¤ā ti saükappeti, mā maü ja¤¤ā ti vācaü bhāsati, mā maü ja¤¤ā ti kāyena parakkamati; yā evaråpā māyā māyāvitā accasarā va¤canā nikati nikiraõā pariharaõā gåhanā parigåhanā chādanā paņicchādanā anuttānãkammaü anāvikammaü vocchādanā pāpakiriyā, ayaü vuccati māyā. Hasan ti idh' ekacco ativelaü dantavidaüsakaü hasati. Vuttaü h' etaü Bhagavatā: *Kumārakam idaü bhikkhave ariyassa vinaye; #<[page 379]># %% \<[... content straddling page break has been moved to the page above ...]>/ yadidaü ativelaü dantavidaüsakaü hasitan ti. Khiķķā ti dve khiķķā, kāyikā ca khiķķā vācasikā ca khiķķā. Katamā kāyikā khiķķā? *Hatthãhi pi kilanti, assehi pi kilanti, rathehi pi kilanti, dhanuhi pi kilanti, aņņhapadehi pi kilanti, dasapadehi pi kilanti, ākāsehi pi kilanti, parihārapathehi pi kilanti, santikāya pi kilanti, khalikāya pi kilanti, ghaņikāya pi kilanti, salākahatthena pi kilanti, akkhena pi kilanti, paīkacirena pi kilanti, vaīkakena pi kilanti, mokkhacikāya pi kilanti, ciīgulakena pi kilanti, pattāëhakena pi kilanti, rathakena pi kilanti, dhanukena pi kilanti, akkharikāya pi kilanti, manesikāya pi kilanti, yathāvajjena pi kilanti; ayaü kāyikā khiķķā. Katamā vācasikā khiķķā? Mukhabheriyaü mukhāëambadaü mukhadeõķimakaü mukhavalimakaü mukhabheruëakaü mukhadaddarikaü nāņikaü lāsaü gãtaü davakammaü, ayaü vācasikā khiķķā. Methunadhammo nāma, yo so asaddhammo vasaladhammo duņņhullo odakantiko rahasso dvayadvayasamāpatti. Kiükāraõā vuccati methunadhammo? Ubhinnaü rattānaü sārattānaü avassutānaü pariyuņņhitānaü pariyādiõõacittānaü ubhinnaü sadisānaü dhammo ti, taükāraõā vuccati methunadhammo. Yathā ubho kalahakārakā ubho bhaõķanakārakā ubho bhassakārakā ubho vivādakārakā ubho adhikaraõakārakā ubho vādino ubho sallāpakā methunakā ti vuccanti. #<[page 380]># %<380 Aņņhakavaggo. [S.N. 926>% \<[... content straddling page break has been moved to the page above ...]>/ Evam eva ubhinnaü rattānaü sārattānaü avassutānaü pariyuņņhitānaü pariyādiõõacittānaü ubhinnaü sadisānaü dhammo ti, taükāraõā vuccati methunadhammo. Vibhåsā ti dve vibhåsā, atthi āgāriyassa vibhåsā, atthi pabbajitassa vibhåsā. Katamā āgāriyassa vibhåsā? Kesā ca massu ca mālā ca gandhā ca vilepanā ca ābharaõā ca pilandhanā ca vattha¤ ca pasādana¤ ca veņņhana¤ ca ucchādanaü parimaddanaü nhāpanaü sambāhanaü ādāsaü a¤janaü mālāvilepanaü mukhacuõõakaü mukhalepaü hatthabandhaü visikkhābandhaü daõķaü nālikaü khaggaü chattaü citrā upāhanā uõhãsaü maõi vālavijjanã odātāni vatthāni dãgharassāni iti vā; ayaü āgāriyassa vibhåsā. Katamā pabbajitassa vibhåsā? Cãvaramaõķanā, pattamaõķanā, imassa vā påtikāyassa bāhirānaü parikkhārānaü maõķanā vibhåsanā keëanā parikeëanā gedhikatā gedhitattaü capalanā cāpalyaü; ayaü pabbajitassa vibhåsā. Tandiü māyaü hasaü khiķķaü methunaü vippajahe savibhåsan ti tandi¤ ca māya¤ ca hasa¤ ca khiķķa¤ ca methunadhamma¤ ca savibhåsaü saparivāraü saparibhaõķaü saparikkhāraü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyyā ti, tandiü māyaü hasaü khiķķaü methunaü vippajahe savibhåsaü. Ten' āha Bhagavā: Niddaü na bahulãkareyya, jāgariyaü bhajeyya ātāpã, tandiü māyaü hasaü khiķķaü methunaü vippajahe savibhåsan ti. _________________________________ #<[page 381]># %% $$ âthabbaõaü supinaü lakkhaõaü no vidahe atho pi nakkhattan ti. âthabbaõikā āthabbaõaü payojenti; nagare vā ruddhe saīgāme vā paccupaņņhite, paccatthikesu paccāmittesu ãtiü uppādenti, upaddavaü uppādenti, rogaü uppādenti sålaü karonti, visåcikaü karonti, pajjarakaü karonti, pakkhandikaü karonti; evaü āthabbaõikā āthabbaõaü payojenti. Supinapāņhakā supinaü ādisanti, yo pubbaõhasamayaü supinaü passati evaüvipāko hoti, yo majjhantikasamayaü supinaü passati evaüvipāko hoti, yo sāyaõhasamayaü supinaü passati evaüvipāko hoti, yo purime yāme, yo majjhime yāme, yo pacchime yāme, yo dakkhiõena passena nipanno, yo vāmena passena nipanno, yo uttānanipanno, yo avakujjanipanno, yo candaü passati, yo suriyaü passati, yo mahāsamuddaü passati, yo sinerupabbatarājaü passati, yo hatthiü passati, yo assaü passati, yo rathaü passati, yo pattiü passati, yo senābyåhaü passati, yo ārāmarāmaõeyyakaü passati, yo vanarāmaõeyyakaü passati, yo bhåmirāmaõeyyakaü passati, yo pokkharaõirāmaõeyyakaü passati, evaüvipāko hoti; evaü supinapāņhakā supinaü ādisanti. Lakkhaõapāņhakā lakkhaõaü ādisanti, manilakkhaõaü daõķalakkhaõam vatthalakkhaõaü asilakkhaõaü usulakkhaõaü dhanulakkhaõaü āvudhalakkhaõaü itthãlakkhaõaü purisalakkhaõaü kumārilakkhaõaü kumāralakkhaõaü dāsilakkhaõaü dāsalakkhaõaü hatthilakkhaõaü assalakkhaõaü mahisalakkhaõaü usabhalakkhaõaü golakkhaõaü ajalakkhaõaü meõķalakkhaõaü kukkuņalakkhaõaü vaņņakalakkhaõaü godhālakkhaõaü kaõõikālakkhaõaü kacchapalakkhaõaü migalakkhanaü iti vā; #<[page 382]># %<382 Aņņhakavaggo. [S.N. 927>% \<[... content straddling page break has been moved to the page above ...]>/ evaü lakkhaõapāņhakā lakkhaõaü ādisanti. Nakkhattapāņhakā nakkhattaü ādisanti, aņņhavãsati nakkhattāni iminā nakkhattena gharapaveso kattabbo, iminā nakkhattena makuņaü bandhitabbaü, iminā nakkhattena vāreyyaü kāretabbaü, iminā nakkhattena vãjanihāro kattabbo, iminā nakkhattena gharavāso kattabbo ti, evaü nakkhattapāņhakā nakkhattaü ādisanti. âthabbaõaü supinaü lakkhaõaü no vidahe atho pi nakkhattan ti āthabbaõa¤ ca supina¤ ca lakkhaõa¤ ca nakkhatta¤ ca no vidaheyya na careyya na samācareyya na samādāya vatteyya. Athavā na gaõheyya na uggaõheyya na dhāreyya na upadhāreyya na upalakkheyya na yojeyyā ti, āthabbaõaü supinaü lakkhaõaü no vidahe atho pi nakkhattaü. Viruda¤ ca gabbhakaraõaü tikicchaü māmako na seveyyā ti. Virudaü vuccati migacakkaü. Migacakkapāņhakā migacakkaü ādisanti sakuõānaü vā catuppadānaü vā rudaü vassitaü jānanti; evaü migacakkapāņhakā migacakkaü ādisanti. Gabbhakaraõãyā gabbhaü saõņhapenti. Dvãhi kāraõehi gabbho na saõņhāti, pānakehi vā vātakuppehi vā. Pānakānaü vā vātakuppānaü vā paņighātāya osadhaü denti; evaü gabbhakaraõãyā gabbhaü saõņhapenti. Tikicchā ti pa¤ca tikicchā sālākiyaü sallakattiyaü kāyatikicchiyaü bhåtiyaü komārakavejjaü. Māmako ti buddhamāmako dhammamāmako saüghamāmako. So vā Bhagavantaü mamāyati, Bhagavā vā taü puggalaü pariggaõhāti. #<[page 383]># %<[S.N. 927] Tuvaņakasuttaniddeso. 383>% Vuttaü h' etaü Bhagavatā: *Ye te bhikkhave bhikkhå kuhā thaddhā lapā siīgã unnaëā asamāhitā, na me te bhikkhave bhikkhå māmakā, apagatā ca te bhikkhave bhikkhå imasmā dhammavinayā, na ca te bhikkhave bhikkhå imasmiü dhammavinaye vuddhiü viråëhiü vepullaü āpajjanti. Ye ca kho te bhikkhave bhikkhå nikkuhā nillapā dhãrā athaddhā susamāhitā, te ca kho me bhikkhå māmakā, anapagatā ca te bhikkhave bhikkhå imasmā dhammavinayā, te ca bhikkhå imasmiü dhammavinaye vuddhiü viråëhiü vepullaü āpajjanti. Kuhā thaddhā lapā siīgã unnaëā asamāhitā, na te dhamme viråhanti sammāsambuddhadesite. Nikkuhā nillapā dhãrā athaddhā susamāhitā, te ve dhamme viråhanti, sammāsambuddhadesite ti. Viruda¤ ca gabbhakaraõaü tikicchaü māmako na seveyyā ti viruda¤ ca gabbhakaraõa¤ ca tikiccha¤ ca māmako na seveyya na niseveyya na paņiseveyya na careyya na samācareyya na samādāya vatteyya, atha vā na gaõheyya na uggaõheyya na dhāreyya na upadhāreyya na upalakkheyya na-ppayujjeyyā ti, viruda¤ ca gabbhakaraõa¤ ca tikiccha¤ ca māmako na seveyya. Ten' āha Bhagavā: âthabbaõaü supinaü lakkhaõaü no vidahe atho pi nakkhattaü, viruda¤ ca gabbhakaranaü tikicchaü māmako na seveyyā ti. _________________________________ #<[page 384]># %<384 Aņņhakavaggo. [S.N. 928>% $$ Nindāya na-ppavedheyyā ti idh' ekacce bhikkhuü nindanti jātiyā vā gottena vā kolaputtikena vā vaõõapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaņņhānena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā nindanti garahanti upavadanti: nindito garahito upavadito nindāya garahāya upavādena akittiyā avaõõahārikāya na vedheyya na-ppavedheyya na sampavedheyya na taseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaü āpajjeyya; abhãru assa achambhã anutrāsã apalāyã; pahãnabhayabheravo vigatalomahaüso vihareyyā ti, nindāya na-ppavedheyya. Na uõõameyya pasaüsito bhikkhå ti idh' ekacce bhikkhuü pasaüsanti jātiyā vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā pasaüsanti thomenti kittenti vaõõenti: pasaüsito thomito kittito vaõõito pasaüsāya thomanena kittiyā vaõõahārikāya uõõattiü na kareyya, uõõamaü na kareyya, mānaü na kareyya, thambhaü na kareyya; na tena thaddho assa patthaddho paggahitasiro ti, na uõõameyya pasaüsito bhikkhu. Lobhaü saha macchariyena kodhaü pesuniya¤ ca panådeyyā ti. Lobho ti yo lobho lubbhanā lubbhitattaü, sārāgo sārajjanā sārajjaütattaü abhijjhā lobho akusalamålaü. Macchariyan ti pa¤ca macchariyāni: āvāsamacchariyaü . . . pe . . . gāho vuccati macchariyaü. Kodho ti yo cittassa āghāto paņighāto paņighaü paņivirodho kopo pakopo sampakopo doso padoso sampadoso citassa byāpatti manopadoso kodho kujjhanā kujjhitattaü doso dussanā dussitattaü byāpatti byāpajjanā byāpajjitattaü virodho paņivirodho caõķikkaü assuropo anattamanatā cittassa. #<[page 385]># %% \<[... content straddling page break has been moved to the page above ...]>/ Pesuõiyan ti idh' ekacco pisuõavāco hoti; ito sutvā amutra akkhātā imesaü bhedāya amutra vā sutvā imesaü akkhātā amåsaü bhedāya; iti samaggānam vā bhettā bhinnānaü vā anuppadātā vaggārāmo vaggarato vagganandã vaggakaraõiü vācaü bhāsitā hoti; idaü vuccati pesu¤¤aü. Api ca dvãhi kāranehi pesu¤¤aü upasaüharati, piyakamyatāya vā bhedādhippāyena vā. Kathaü piyakamyatāya pesu¤¤aü upasaüharati? Imassa piyo bhavissāmi, manāpo bhavissāmi, vissāsiko bhavissāmi, abbhantariko bhavissāmi, suhadayo bhavissāmã ti; evaü piyakamyatāya pesu¤¤aü upasaüharati. Kathaü bhedādhippāyena pesu¤¤aü upasaüharati? Kathaü ime nānā assu, vinā assu, vaggā assu, dvidhā assu, dvejjhā assu, dvepakkhā assu, bhijjeyyuü na samāgaccheyyuü, dukkhaü na phāsu vihareyyun? ti; evaü bhedādhippāyena pesu¤¤aü upasaüharati. Lobhaü saha macchariyena kodham pesuõiya¤ ca panådeyyā ti lobha¤ ca macchariya¤ ca kodha¤ ca pesu¤¤a¤ ca panådeyya pajaheyya vinodeyya byantãkareyya anabhāvaü gameyyā ti, lobhaü saha macchariyena kodhaü pesuõiya¤ ca panådeyya. Ten' ahā Bhagavā: Nindāya na-ppavedheyya, na uõõameyya pasaüsito bhikkhu, lobhaü saha macchariyena kodhaü pesuõiya¤ ca panådeyyā ti. _________________________________ $$ #<[page 386]># %<386 Aņņhakavaggo. [S.N. 929>% Kayavikkaye na tiņņheyyā ti ye kayavikkayā vinaye paņikkhittā, na te imasmiü atthe adhippetā. Kathaü kayavikkaye tiņņhati? Pa¤cannaü saddhiü pattaü vā cãvaraü vā a¤¤aü vā ki¤ci parikkhāraü va¤caniyaü vā karonto udayaü vā patthayanto parivatteti; evaü kayavikkaye tiņņhati. Kathaü kayavikkaye na tiņņhati? Pa¤cannaü saddhiü pattaü vā cãvaraü vā a¤¤aü vā ki¤ci parikkhāraü na va¤caniyaü vā karonto na udayaü vā patthayanto parivatteti; evaü kayavikkaye na tiņņhati. Kayavikkaye na tiņņheyyā ti kayavikkaye na tiņņheyya na santiņņheyya kayavikkayaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; kayavikkayā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, kayavikkaye na tiņņheyya. Upavādaü bhikkhu na kareyya kuhi¤cã ti. Katame upavādakarā kilesā? Sant' eke samaõabrāhmaõā iddhimanto dibbacakkhukā paracittaviduno. Te dårato pi passanti, āsannā pi na dissanti, cetasā pi cittaü pajānanti. Devatā pi kho santi iddhimantiniyo dibbacakkhukā paracittaviduniyo. Tā dårato pi passanti, āsannā pi na dissanti, cetasā pi cittaü pajānanti. Te oëārikehi vā kilesehi majjhimehi vā kilesehi sukhumehi vā kilesehi upavadeyyuü. Katame oëārikā kilesā? Kāyaduccaritaü vacãduccaritaü manoduccaritaü; ime vuccanti oëārikā kilesā. Katame majjhimā kilesā? Kāmavitakko byāpādavitakko vihiüsāvitakko; ime vuccanti majjhimā kilesā. Katame sukhumā kilesā? Ĩātivitakko, janapadavitakko, amaravitakko, parānuddayatā-paņisaüyutto vitakko, lābhasakkārasilokapaņisaüyutto vitakko, anava¤¤attipaņisaüyutto vitakko; ime vuccanti sukhumā kilesā. Te oëārikehi vā kilesehi majjhimehi vā kilesehi sukhumehi vā kilesehi upavadeyyuü. Upavādaü na kareyya upavādakare kilese na kareyya na janeyya na sa¤janeyya na nibbatteyya nābhinibbatteyya, upavādakare kilese pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya, #<[page 387]># %% \<[... content straddling page break has been moved to the page above ...]>/ upavādakarehi kilesehi ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyya. Kuhi¤cã ti kuhi¤ci kimhici katthaci ajjhattaü vā bahiddhā vā ajjhattabahiddhā vā ti, upavādaü bhikkhu na kareyya kuhi¤ci. Gāme ca nābhisajjeyyā ti. Kathaü gāme sajjati? Idha bhikkhu gāme gihãhi saüsaņņho viharati sahanandã sahasokã sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraõãyesu attanā vā yogaü āpajjati, evam pi gāme sajjati. Athavā bhikkhu pubbaõhasamayaü nivāsetvā pattacãvaram ādāya gāmaü vā nigamaü vā piõķāya pāvisati arakkhiten' eva kāyena arakkhitāya vācāya anupaņņhitāya satiyā arakkhitena cittena asaüvutehi indriyehi. So tatra tatra sajjati, tatra tatra gaõhāti, tatra tatra bajjhati, tatra tatra anayabyasanaü āpajjati, evam pi gāme sajjati. Kathaü gāme na sajjati? Idha bhikkhu gāme gihãhi asaüsaņņho viharati na sahanandã na sahasokã na sukhitesu sukhito, na dukkhitesu dukkhito, uppannesu kiccakaraõãyesu na attanā vāyogaü āpajjati; evam pi gāme na sajjati. Athavā bhikkhu pubbaõhasamayaü nivāsetvā pattacãvaram ādāya gāmaü vā nigamaü vā piõķāya pāvisati rakkhiten' eva kāyena rakkhitāya vācāya rakkhitena cittena upaņņhitāya satiyā saüvutehi indriyehi. So tatra tatra na sajjati, tatra tatra na gaõhāti, tatra tatra na bajjhati, tatra tatra na anayabyasanaü āpajjati; evam pi gāme na sajjati. Gāme ca nābhisajjeyyā ti. Gāme na sajjeyya na gaõheyya na bajjheyya na palibajjheyya agiddho assa agadhito amucchito anajjhopanno vãtagedho . . . pe . . . brahmabhåtena attanā vihareyyā ti, gāme ca nābhisajjeyya. Lābhakamyā janaü na lāpayeyyā ti. Katamā lapanā? Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa āmisacakkhukassa lokadhammagarukassa yā paresaü ālapanā lapanā sallapanā ullapanā samullapanā unnahanā samunnahanā ukkāpanā samukkāpanā anuppiyabhāõitā pātukamyatā muggasåpatā pāribhaņyatā parapiņņhimaüsikatā; #<[page 388]># %<388 Aņņhakavaggo. [S.N. 929>% \<[... content straddling page break has been moved to the page above ...]>/ yā tattha saõhavācakatā sakhilavācakatā mettavācakatā apharusavācakatā; ayaü vuccati lapanā. Api ca dvãhi kāraõehi janaü lapati, attānaü vā nãcaü ņhapento paraü uccaü ņhapento janaü lapati, attānaü vā uccaü ņhapento paraü nãcaü ņhapento janaü lapati. Kathaü attānaü nãcaü ņhapento paraü uccaü ņhapento janaü lapati? Tumhe me bahåpakārā, ahaü tumhe nissāya labhāmi cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhāraü, ye pi me a¤¤e dātuü vā kātuü vā ma¤¤anti tumhe nissāya tumhe sampassantā; yam pi purāõaü mātāpitikaü nāmadheyyaü, tam pi me antarahitaü; tumhehi aha¤ ¤āyāmi asukassa kulupako, asukāya kulupako ti; evaü attānaü nãcaü ņhapento paraü uccaü ņhapento janaü lapati. Kathaü attānaü uccaü ņhapento paraü nãcaü ņhapento janaü lapati? Ahaü tumhākaü bahåpakāro, tumhe maü āgamma Buddhaü saraõaü gatā, dhammaü saraõaü gatā saüghaü saraõaü gatā, pāõātipātā paņiviratā, adinnādānāpaņiviratā, kāmesu micchācārā paņiviratā, musāvādā paņiviratā, surāmerayamajjapamādaņņhānā paņiviratā; ahaü tumhākaü uddesaü demi, paripucchaü demi, uposathaü ācikkhāmi, navakammaü adhiņņhāmi; atha ca pana tumhe maü ussajjitvā a¤¤e sakkarotha garukarotha mānetha påjethā ti, evam pi attānaü uccaü ņhapento paraü nãcaü ņhapento janaü lapati. #<[page 389]># %% \<[... content straddling page break has been moved to the page above ...]>/ Lābhakamyā janaü na lāpayeyyā ti lābhahetu lābhakāraõā lābhābhinibbattiyā lābhaü paripācento janaü na lapayeyya lapanaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; ālapanā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, lābhakamyā janaü na lāpayeyya. Ten' āha Bhagavā: Kayavikkaye na tiņņheyya, upavādaü bhikkhu na kareyya kuhi¤ci, gāme ca nābhisajjeyya, lābhakamyā janaü na lāpayeyyā ti, _________________________________ $$ Na ca katthitā siyā bhikkhå ti. Idh' ekacco katthã hoti vikatthã. So katthati, aham asmi sãlasampanno ti vā, vatasampanno ti vā, sãlabbatasampanno ti vā, jātiyā vā gottena vā kolaputtikena vā vaõõapokkharatāya vā dhanena vā kammāyatanena vā sippāyatanena vā vijjaņņhānena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā uccākulā pabbajito ti vā mahābhogakulā pabbajito ti vā uëārabhogakulā pabbajito ti vā suttantiko ti vā vinayadharo ti vā dhammakathiko ti vā āra¤¤iko ti vā . . . pe . . . nevasa¤¤ānāsa¤¤āyatanasamāpattiyā lābhã ti vā katthati vikatthati; evaü na vikattheyya vikatthaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya, katthanā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, na ca katthitā siyā bhikkhu. Na ca vācaü payuttaü bhāseyyā ti. Katamā payuttavācā? #<[page 390]># %<390 Aņņhakavaggo. [S.N. 930>% Idh' ekacco cãvarapayuttaü vācaü bhāsati, piõķapātapayuttaü vācaü bhāsati, senāsanapayuttaü vācaü bhāsati, gilānapaccayabhesajjaparikkhārapayuttaü vācaü bhāsati; ayaü vuccati payuttavācā. Athavā cãvarahetu piõķapātahetu senāsanahetu gilānapaccayabhesajjaparikkhārahetu saccam pi bhaõati, musā pi bhaõati, pisuõam pi bhaõati, apisuõam pi bhaõati, pharusam pi bhaõati, apharusam pi bhaõati, samphappalāpam pi bhanati, asamphappalāpam pi bhaõati, mantā pi vācaü bhāsati; ayam pi vuccati payuttavācā. Athavā pasannacitto paresaü dhammaü deseti: aho vata me dhammaü suõeyyuü, sutvā ca dhammaü pasãdeyyuü, pasannā ca me pasannākāraü kareyyun ti; ayaü vuccati payuttavācā. Na ca vācaü payuttaü bhāseyyā ti antamaso dhammadesanāvācaü upādāya payuttavācaü na bhāseyya na katheyya na bhaõeyya na dãpayeyya na vohareyya payuttavācaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; payuttavācāya ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, na ca vācaü payuttaü bhāseyya. Pāgabbhiyaü na sikkheyyā ti. Pāgabbhiyan ti tãõi pāgabbhiyāni, kāyikaü pāgabbhiyaü, vācasikaü pāgabbhiyaü, cetasikaü pāgabbhiyaü. Katamaü kāyikaü pāgabhiyaü? Idh' ekacco saüghagato pi kāyikaü pāgabbhiyaü dasseti, gaõagato pi kāyikaü pāgabbhiyaü dasseti, bhojanasālāya pi kāyikaü pāgabbhiyaü dasseti, jantāghare pi kāyikaü pāgabbhiyaü dasseti, udakatitthe pi kāyikaü pāgabbhiyaü dasseti, antaragharaü pavisanto pi kāyikaü pāgabbhiyaü dasseti, antaragharaü paviņņho pi kāyikaü pāgabbhiyaü dasseti. Kathaü saüghagato kāyikaü pāgabbhiyaü dasseti? Idh' ekacco saüghagato acittikārakato there bhikkhå ghaņņayanto pi tiņņhati, ghaņņayanto pi nisãdati, purato pi tiņņhati, purato pi nisãdati, ucce pi āsane nisãdati, sasãsaü pārupitvā pi nisãdati, #<[page 391]># %% \<[... content straddling page break has been moved to the page above ...]>/ ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati; evaü saüghagato kāyikaü pāgabbhiyaü dasseti. Kathaü gaõagato kāyikaü pāgabbhiyaü dasseti? Idh' ekacco gaõagato acittikārakato therānaü bhikkhånaü anupāhanānaü caīkamantānaü, sa-upāhano caīkamati, nãce caīkamantānaü ucce caīkame caīkamati, chamāyaü caīkamantānaü caīkame caīkamati, ghaņņayanto pi tiņņhati, ghaņņayanto pi nisãdati, purato pi tiņņhati, purato pi nisãdati, ucce pi āsane nisãdati, sasãsaü pārupitvā pi nisãdati, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati; evaü gaīgato kāyikaü pāgabbhiyaü dasseti. Kathaü bhojanasālāya kāyikaü pāgabbhiyaü dasseti? Idh' ekacco bhojanasālāya acittikārakato there bhikkhå anupakhajja nisãdati, nave pi bhikkhå āsanena paņibāhati, ghaņņayanto pi tiņņhati, ghaņņayanto pi nisãdati, purato pi tiņņhati, purato pi nisãdati, ucce pi āsane nisãdati, sasãsaü pārupitvā pi nisãdati, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati; evaü bhojanasālāya kāyikaü pāgabbhiyaü dasseti. Kathaü jantāghare kāyikaü pāgabbhiyaü dasseti? Idh' ekacco jantāghare acittikārakato there bhikkhå ghaņņayanto pi tiņņhati, ghaņņayanto pi nisãdati, purato pi tiņņhati, purato pi nisãdati, ucce pi āsane nisãdati, anāpucchā pi kaņņhaü pakkhipati, anāpucchā pi dvāraü pidahati; evaü jantāghare kāyikaü pāgabbhiyaü dasseti. Kathaü udakatitthe kāyikaü pāgabbhiyaü dasseti? Idh' ekacco udakatitthe acittikārakato there bhikkhå ghaņņayanto pi otarati, purato pi otarati, ghaņņayanto pi nhāyati, purato pi nhāyati, upari pi nhāyati, ghaņņayanto pi uttarati, purato pi uttarati; evaü udakatitthe kāyikaü pāgabbhiyaü dassati. Kathaü antaragharaü pavisanto kāyikaü pāgabbhiyaü dasseti? Idh' ekacco antaragharaü pavisanto acittikārakato there bhikkhå ghaņņayanto pi gacchati, purato pi gacchati, vokkamma pi therānaü bhikkhånaü purato gacchati, #<[page 392]># %<392 Aņņhakavaggo. [S.N. 930>% \<[... content straddling page break has been moved to the page above ...]>/ evaü antaragharaü pavisanto kāyikaü pāgabbhiyaü dasseti. Kathaü antaragharaü paviņņho kāyikaü pāgabbhiyaü dasseti? Idh' ekacco antaragharaü paviņņho na pavisa bhante ti vuccamāno pavisati, na tiņņha bhante ti vuccamāno tiņņhati, na nisãda bhante ti vuccamāno nisãdati, anokāsam pi pavisati, anokāse pi tiņņhati, anokāse pi nisãdati; yāni tāni honti kulānaü ovarakāni gåëhāni ca paņicchannāni ca, yattha kulitthiyo kuladhãtāyo kulasuõhāyo kulakumāriyo nisãdanti, tattha pi sahasā pavisati, kumārakassa pi sãsaü parāmasati; evaü antaragharaü paviņņho kāyikaü pāgabbhiyaü dasseti; idaü kāyikaü pāgabbhiyaü. Katamaü vācasikaü pāgabbhiyaü? Idh' ekacco saüghagato pi vācasikaü pāgabbhiyaü dasseti, gaõagato pi vācasikaü pāgabbhiyaü dasseti, antaragharaü paviņņho pi vācasikaü pāgabbhiyaü dasseti. Kathaü saüghagato vācasikaü pāgabbhiyaü dasseti? Idh' ekacco saüghagato acittikārakato there bhikkhå anāpucchā vā anajjhiņņho vā ārāmagatānaü bhikkhånaü dhammaü bhaõati, pa¤haü visajjeti, pātimokkhaü uddisati, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati; evaü saüghagato vācasikaü pāgabbhiyaü dasseti. Kathaü gaõagato vācasikaü pāgabbhiyaü dasseti? Idh' ekacco gaõagato acittikārakato there bhikkhå anāpucchā vā anajjhiņņho vā ārāmagatānaü bhikkhånaü dhammaü bhaõati, pa¤haü visajjeti ņhitako pi bhaõati; bāhāvikkhepako pi bhaõati; ārāmagatānaü bhikkhunãnaü upāsakānaü upāsikānaü dhammaü bhaõati, pa¤haü visajjeti, ņhitako pi bhaõati, bahāvikkhepako pi bhaõati; evaü gaõagato vācasikaü pāgabbhiyaü dasseti. Kathaü antaragharaü paviņņho vācasikaü pāgabbhiyaü dasseti? Idh' ekacco antaragharaü paviņņho itthiü vā kumāriü vā āha: itthannāme itthaügotte kiü atthi? Yāgå atthi, bhattaü atthi, khādanãyaü atthi? Kiü pivissāma, #<[page 393]># %% \<[... content straddling page break has been moved to the page above ...]>/ kiü bhu¤jissāma, kiü khādissāma, kiü vā atthi, kiü vā me dassathā? ti vilappati; evaü antaragharaü paviņņho vācasikaü pāgabbhiyaü dasseti; idaü vācasikaü pāgabbhiyaü. Katamaü cetasikaü pāgabbhiyaü? Idh' ekacco na uccākulā pabbajito samāno uccākulā pabbajitena saddhiü sadisaü attānaü karoti cittena, na mahākulā pabbajito samāno, na mahābhogakulā pabbajito samāno, na uëārabhogakulā pabbajito samāno uëārabhogakulā pabbajitena saddhiü sadisaü attānaü karoti cittena; na suttantiko samāno suttantikena saddhiü sadisaü attānaü karoti cittena; na vinayadharo samāno, na dhammakathiko samāno, na āra¤¤iko samāno, na paüsukåliko samāno, na tecãvariko samāno, na sapadānacāriko samāno, na khalupacchābhattiko samāno, na nesajjiko samāno, na yathāsanthatiko samāno yathāsanthatikena saddhiü sadisaü attānaü karoti cittena; na paņhamassa jhānassa lābhã samāno paņhamassa jhānassa lābhinā saddhiü sadisaü attānaü karoti cittena; na dutiyassa jhānassa lābhã samāno, na tatiyassa jhānassa lābhã samāno, na catutthassa jhānassa lābhã samāno, na ākāsāna¤cāyatanasamāpattiyā lābhã samāno, na vi¤¤āõa¤cāyatanasamāpattiyā lābhã samāno, na āki¤ca¤¤āyatanasamāpattiyā lābhã samāno, na nevasa¤¤ānāsa¤¤āyatanasamāpattiyā lābhã samāno nevasa¤¤ānāsa¤¤āyatanasamāpattiyā lābhinā saddhiü sadisaü attānaü karoti cittena; idaü cetasikaü pāgabbhiyaü. Pāgabbhiyaü na sikkheyyā ti; pāgabbhiyaü na sikkheyya na ācareyya na samācareyya na samādāya vatteyya, pāgabbhiyaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; pāgabbhiyā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, pāgabbhiyaü na sikkheyya. #<[page 394]># %<394 Aņņhakavaggo. [S.N. 930>% Kathaü viggāhikaü na kathayeyyā ti. Katamā viggāhikakathā? Idh' ekacco evaråpiü kathaü kattā hoti, na tvaü imaü dhammavinayaü ājānāsi . . . pe . . . nibbedhehi vā sace pahosã ti. Vuttaü h' etaü Bhagavatā: *Viggāhikāya kho Moggallāna kathāya sati kathābāhullaü pāņikaükhaü, kathābāhulle sati uddhaccaü, uddhatassa asaüvaro, asaüvutassa ārā cittaü samādhimhā ti. Kathaü viggāhikaü na kathayeyyā ti viggāhikakathaü na katheyya na bhaõeyya na dãpayeyya na vohareyya, viggāhikakathaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; viggāhikakathāya ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, kathaü viggāhikam na kathayeyya. Ten' āha Bhagavā: Na ca katthitā siyā bhikkhu, na ca vācaü payuttaü bhāseyya, pāgabbhiyaü na sikkheyya, kathaü viggāhikaü na kathayeyyā ti. _________________________________ $$ Mosavajje na niyyethā ti mosavajjaü vuccati musāvādo. Idh' ekacco sabhaggato vā parisaggato vā . . . pe . . . āmisaki¤cikkhahetu vā sampajānamusā bhāsitā hoti; idaü vuccati mosavajjaü. Api ca tãh' ākārehi musāvādo hoti, pubb'eva tassa hoti musā bhaõissan ti, bhaõantassa hoti musā bhaõāmã ti, bhaõitassa hoti musā mayā bhaõitan ti; imehi tãh' ākārehi musāvādo hoti. Api ca catåh' ākārehi pa¤cah' ākārehi chah' ākārehi sattah' ākārehi aņņhah' ākārehi musāvādo hoti, pubb'eva tassa hoti musā bhaõissan ti, bhaõantassa hoti musā bhaõamã ti, bhaõitassa hoti musā mayā bhaõitan ti, #<[page 395]># %% \<[... content straddling page break has been moved to the page above ...]>/ vinidhāya diņņhiü vinidhāya khantiü vinidhāya ruciü vinidhāya sa¤¤aü vinidhāya bhāvaü; imehi aņņhah' ākārehi musāvādo hoti. Mosavajje na niyyethā ti mosavajje na niyyeyya, mosavajjaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; mosavajjā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, mosavajje na niyyetha. Sampajāno saņhāni na kayirā ti. Katamaü sāņheyyaü? Idh' ekacco saņho hoti parisaņho. Yaü tattha saņhaü saņhatā sāņheyyaü, kakkaritā kakkariyaü parikkhattatā parikattiyaü; idaü vuccati sāņheyyaü. Sampajāno saņhāni na kayirā ti sampajāno hutvā sāņheyyaü na kareyya na janeyya na sa¤janeyya na nibbatteyya nābhinibbatteyya; sāņheyyaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya sāņheyyā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, sampajāno saņhāni na kayirā. Atha jãvitena pa¤¤āya sãlabbatena nā¤¤aü atima¤¤e ti. Athā ti padasandhi . . . pe . . . padānupubbatā-m-etaü, athā ti. Idh' ekacco låkhajãvikaü jãvanto paraü paõãtajãvikaü jãvantaü atima¤¤ati: kiü panāyaü bahullājãvo sabbaü saübhakkhati, seyyathãdaü målabãjaü khandhabãjaü phalubãjaü aggabãjaü bãjabãjam eva pa¤camaü asavicakkadantakuņasamāõappadhanātiõõo? ti. So tāya låkhajãvikāya paraü paõãtajãvikaü jãvantaü atima¤¤ati. Idh' ekacco paõãtajãvikaü jãvanto paraü låkhajãvikaü jãvantaü atima¤¤ati: kiü panāyaü appapu¤¤o appesakkho na lābhã cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan? ti. So tāya paõãtajãvikāya paraü låkhajãvikaü jãvantaü atima¤¤ati. #<[page 396]># %<396 Aņņhakavaggo. [S.N. 931>% \<[... content straddling page break has been moved to the page above ...]>/ Idh' ekacco pa¤¤āsampanno hoti. So puņņho pa¤haü visajjeti; tassa evaü hoti: aham asmi pa¤¤āsampanno, ime pan' a¤¤e na pa¤¤āsampannā ti. So tāya pa¤¤āsampadāya paraü atima¤¤ati. Idh' ekacco sãlasampanno hoti, pātimokkhasaüvarasaüvuto viharati, ācāragocarasampanno aõumattesu vajjesu bhayadassāvã samādāya sikkhati sikkhāpadesu. Tassa evaü hoti: aham asmi sãlasampanno, ime pan' a¤¤e bhikkhå dussãlā pāpadhammā ti. So tāya sãlasampadāya paraü atima¤¤ati. Idh' ekacco vattasampanno āra¤¤iko vā piõķapātiko vā paüsukåliko vā tecãvariko vā khalupacchābhattiko vā nesajjiko vā yathāsanthatiko vā. Tassa evaü hoti: aham asmi vattasampanno, ime pan' a¤¤e na vattasampannā ti. So tāya vattasampadāya paraü atima¤¤atã ti, atha jãvitena pa¤¤āya sãlabbattena. Nā¤¤am atima¤¤e ti låkhajãvikāya vā paõãtajãvikāya vā pa¤¤āsampadāya vā sãlasampadāya vā vattasampadāya vā paraü nātima¤¤eyya nāvajāneyya na tena mānaü janeyya, na tena thaddho assa patthaddho paggahitasiro ti, atha jãvitena pa¤¤āya sãlabbatena nā¤¤am atima¤¤e. Ten' āha Bhagavā: Mosavajje na niyyetha, sampajāno saņhāni na kayirā, atha jãvitena pa¤¤āya sãlabbatena nā¤¤am atima¤¤e ti. _________________________________ $$ #<[page 397]># %% Sutvā dåsito bahuü vācaü samaõānaü vā puthuvacanānan ti. Dåsito ti dåsito khuüsito ghaņņito vambhito garahito upavadito. Samaõānan ti ye keci ito bahiddhā paribbājupagatā paribbājasamāpannā. Puthuvacanānan ti khattiyā ca brāhmaõā ca vessā ca suddā ca gahaņņhā ca pabbajitā ca devā ca manussā ca. Te bahukāhi vācāhi aniņņhāhi akantāhi amanāpāhi akkoseyyuü paribhāseyyuü roseyyuü viroseyyuü heņheyyuü viheņheyyuü ghāteyyuü upaghāteyyuü upaghātaü kareyyuü. Tesaü bahuü vācaü aniņņhaü akantaü amanāpaü sutvā suõitvā uggahitvā upadhārayitvā upalakkhitvā ti, sutvā dåsito bahuü vācaü samaõānaü vā puthuvacanānaü. Pharusena ne na pativajjā ti. Pharusenā ti pharusena kakkhaëena. Na pativajjā ti na patibhaõeyya akkosantaü na paccakkoseyya, rosantaü na patiroseyya, bhaõķanaü na patibhaõķeyya, na kalahaü kareyya, na bhaõķanaü kareyya, na viggahaü kareyya, na vivādaü kareyya, na medhagaü kareyya, kalahabhaõķanaviggahavivādamedhagaü pajaheyya vinodeyya byantãkareyya {anabhāvaügameyya}, kalahabhaõķanaviggahavivādamedhagā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, pharusena ne na pativajjā. Na hi santo paņisenikarontã ti. Santo ti rāgassa santattā santo, dosassa mohassa kodhassa upanāhassa . . . pe . . . sabbākusalābhisaükhārānaü santattā samitattā våpasamitattā vijjhātattā nibbutattā vigatattā paņipassaddhattā santo upasanto våpasanto nibbuto paņipassaddho ti, santo. Na hi santo paņisenikarontã ti santo paņiseniü paņimallaü paņikaõņaü na karonti paņipakkhaü na karonti na janenti na sa¤janenti na nibbattenti nābhinibbattentã ti, #<[page 398]># %<398 Aņņhakavaggo. [S.N. 932>% \<[... content straddling page break has been moved to the page above ...]>/ na hi santo paņisenikaronti. Ten' āha Bhagavā: Sutvā dåsito bahuü vācaü samaõānaü vā puthuvacanānaü pharusena ne na pativajjā, na hi santo paņisenikarontã ti. _________________________________ $$ Eta¤ ca dhammam a¤¤āyā ti. Etan ti ācikkhitaü desitaü pa¤¤āpitaü paņņhapitaü vivaņaü vibhattaü uttānãkataü pakāsitaü. Dhammam a¤¤āyā ti jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, evam pi eta¤ ca dhammam a¤¤āya. Athavā sama¤ ca visama¤ ca patha¤ ca vipatha¤ ca sāvajja¤ ca anavajja¤ ca hãna¤ ca paõãta¤ ca kaõha¤ ca sukka¤ ca vi¤¤ågarahita¤ ca vi¤¤åpasaņņha¤ ca dhammaü a¤¤āya jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, evam pi eta¤ ca dhammam a¤¤āya. Athavā sammāpaņipadaü anulomapaņipadaü apaccanãkapaņipadaü dhammānudhammapaņipadaü sãlesu paripårikāritaü indriyesu guttadvārataü bhojane matta¤¤utaü jāgariyānuyogaü satisampaja¤¤aü cattāro satipaņņhāne cattāro sammappadhāne cattāro iddhippāde pa¤c' indriyāni pa¤ca balāni satta bojjhaīge ariyaü aņņhaīgikaü maggaü nibbāna¤ ca nibbānagāmini¤ ca paņipadaü dhammaü a¤¤āya jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, evam pi eta¤ ca dhammam a¤¤āya. Vicinaü bhikkhu sadā sato sikkhe ti. Vicinan ti vicinanto pavicinanto tulayanto tãrayanto vibhāvayanto vibhåtaü karonto. Sabbe saükhārā aniccā ti . . . pe . . . yaüki¤ci samudayadhammaü sabban taü nirodhadhamman ti vicinanto pavicinanto tulayanto tãrayanto vibhāvayanto vibhåtaü karonto ti, #<[page 399]># %% \<[... content straddling page break has been moved to the page above ...]>/ vicinaü bhikkhu. Sadā ti sadā sabbadā sabbakālaü . . . pe . . . pacchime vayokhandhe. Sato ti catåhi kāraõehi sato kāye kāyānupassanāsatipaņņhānaü bhāvento . . . pe . . . so vuccati sato. Sikkhe ti tisso sikkhā, adhisãlasikkhā adhicittasikkhā adhipa¤¤āsikkhā . . . pe . . . ayaü adhipa¤¤āsikkhā. Imā tisso sikkhā āvajjanto sikkheyya . . . pe . . . sikkheyya ācareyya samācareyya samādāya vatteyyā ti, vicinaü bhikkhu sadā sato sikkhe. Santã ti nibbutiü ¤atvā ti rāgassa nibbutiü santã ti ¤atvā, dosassa mohassa . . . pe . . . sabbākusalābhisaükhārānaü nibbutiü santã ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, santã ti nibbutiü ¤atvā Sāsane Gotamassa na-ppamajjeyyā ti Gotamasāsane buddhasāsane jinasāsane tathāgatasāsane devasāsane arahantasāsane na-ppamajjeyyā ti sakkaccakārã assa sātaccakārã aņņhitakārã anolãnavuttiko anikkhittachando anikkhittadhuro appamatto kusalesu dhammesu. Kadāhaü aparipåraü vā sãlakkhandhaü paripureyyaü . . . pe . . . aparipåraü vā samādhikkhandhaü pa¤¤ākkhandhaü vimuttikkhandhaü vimutti¤āõadassanakkhandaü? Kadāhaü apari¤¤ātaü vā dukkhaü parijāneyyaü, appahãne vā kilese pajaheyyaü, abhāvitaü vā maggaü bhāveyyaü, asacchikataü vā nirodhaü sacchikareyyan? ti. Yo tattha chando ca vāyāmo ca ussāho ca ussoëhi ca thāmo ca appaņivānã ca satisampaja¤¤a¤ ca ātappaü padhānaü adhiņņhānaü anuyogo appamādo kusalesu dhammesu ti, sāsane Gotamassa na-ppamajjeyya. Ten' āha Bhagavā: Eta¤ ca dhammam a¤¤āya vicinaü bhikkhu sadā sato sikkhe, santã ti nibbutiü ¤atvā sāsane Gotamassa na-ppamajjeyyā ti. _________________________________ #<[page 400]># %<400 Aņņhakavaggo. [S.N. 934>% $$ Abhibhå hi so anabhibhåto ti. Abhibhå ti råpābhibhå saddābhibhå gandhābhibhå rasābhibhå phoņņhabbābhibhå dhammābhibhå, anabhibhåto kehici kilesehi; abhibhå hi pāpake akusale dhamme saükilesike ponobbhavike sadare dukkhavipāke āyatiü jātijarāmaraõiye ti, abhibhå hi so anabhibhåto. Sakkhidhammaü anãtiham adassã ti. Sakkhi dhamman ti na itihitihaü na itikiriyāya na paramparāya na piņakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diņņhinijjhānakhantiyā sāmaü sayam abhi¤¤ātaü attapaccakkhaü dhammaü addasi addakkhi apassi paņivijjhã ti, sakkhidhammaü anãtiham adassã. Tasmā hi tassa Bhagavato sāsane ti. Tasmā ti tasmā taükāraõā taühetu taüpaccayā taünidānā. Tassa Bhagavato sāsane ti tassa Bhagavato sāsane gotamasāsane buddhasāsane jinasāsane tathāgatasāsane devasāsane arahantasāsane ti, tasmā hi tassa Bhagavato sāsane. Appamatto sadā namassam anusikkhe ti Bhagavā ti appamatto ti sakkaccakārã assa sātaccakārã aņņhitakārã appamatto kusalesu dhammesu. Sadā ti sadā sabbadā . . . pe . . . pacchime vayokhandhe. Namassan ti kāyena vā namassamāno vācāya vā namassamāno cittena vā namassamāno anvatthapaņipattiyā namassamāno dhammānudhammapaņipattiyā namassamāno sakkāramāno garukārayamāno mānayamāno påjayamāno apacāyamāno. #<[page 401]># %% \<[... content straddling page break has been moved to the page above ...]>/ Anusikkhe ti ti tisso sikkhā, adhisãlasikkhā adhicittasikkhā adhipa¤¤āsikkhā . . . pe . . . ayaü adhipa¤¤āsikkhā. Imā tisso sikkhā āvajjanto sikkheyya . . . pe . . . sacchikātabbaü sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyya. Bhagavā ti gāravādhivacanaü . . . pe . . . sacchikā pa¤¤atti yadidaü Bhagavā ti, appamatto sadā namassam anusikkhe ti Bhagavā ti. Ten' āha Bhagavā: Abhibhå hi so anabhibhåto sakkhidhammaü anãtiham adassã tasmā hi tassa Bhagavato sāsane appamatto sadā namassam anusikkhe ti Bhagavā ti. CUDDASAMO TUVAōAKASUTTANIDDESO NIōōHITO. #<[page 402]># %< 402>% PAööARASAMO ATTADAöôASUTTANIDDESO. $$ Attadaõķā bhayaü jātan ti. Daõķā ti tayo daõķā, kāyadaõķo vacãdaõķo manodaõķo. Tividhaü kāyaduccaritaü kāyadaõķo. Catuvidhaü vacãduccaritaü vacãdaõķo. Tividhaü manoduccaritaü manodaõķo. Bhayan ti dve bhayāni, diņņhadhammika¤ ca bhayaü samparāyika¤ ca bhayaü. Katamaü diņņhadhammikaü bhayaü? Idh' ekacco kāyena duccaritaü carati, vācāya duccaritaü carati, manasā duccaritaü carati, pāõam pi hanati, adinnam pi ādiyati, sandhim pi chindati, nillopam pi harati, ekāgārikam pi karoti, paripanthe pi tiņņhati paradāram pi gacchati, musā pi bhaõati. Tam enaü gahetvā ra¤¤o dassenti, ayaü deva coro āgucārã, imassa yaü icchasi taü daõķaü paõehã ti. Tam enaü rājā paribhāsati; so paribhāsapaccayā pi dukkhadomanassaü paņisaüvedeti. Etaü bhayaü dukkhadomanassaü kuto tassa? Attadaõķato jātaü sa¤jātaü nibbattaü abhinibbattaü pātubhåtaü. Ettakena pi rājā na tussati. Tam enaü rājā bandhāpeti andubandhanena vā rajjubandhanena vā saükhalikabandhanena vettabandhena vā latābandhanena vā pekkhabandhanena vā parikkhepabandhanena vā gāmabandhanena vā nagarabandhanena vā raņņhabandhanena vā janapadabandhanena vā antamaso savacanãyam pi karoti, #<[page 403]># %% \<[... content straddling page break has been moved to the page above ...]>/ na te labbhā ito pakkamitun ti. So bandhanapaccayā pi dukkhadomanassaü {paņisaüvedeti}. Etaü bhayaü dukkhadomanassaü kuto tassa? Attadaõķato jātaü sa¤jātaü nibbattaü abhinibbattaü pātubhåtaü. Ettakena pi rājā na tussati. Tam enaü rājā tassa dhanaü āharāpeti sataü vā sahassaü vā. So dhanajānipaccayā pi dukkhadomanassaü paņisaüvedeti. Etaü bhayaü dukkhadomanassaü kuto tassa? Attadaõķato jātaü sa¤jātaü nibbattaü abhinibbattaü pātubhåtaü. Ettakena pi rājā na tussati. Tam enaü rājā vividhā kammakāraõā kārāpeti, kasāhi pi tāëeti, vettehi pi tāëeti, aķķhadaõķakehi pi tāëeti, hattham pi chindati, pādam pi chindati, hatthapādam pi chindati, kaõõam pi chindati, nāsam pi chindati, kaõõanāsam pi chindati, vilaīgathālakam pi karoti, saükhamuõķakam pi karoti, rāhumukham pi karoti jotimālakam pi karoti, hatthapajjotikam pi karoti, erakavattikam pi karoti, cirakavāsikam pi karoti, eõeyyakam pi karoti, baëisamaüsikam pi karoti, kahāpaõikam pi karoti, khārāpatacchikam pi karoti, palighaparivattikam pi karoti, palālapãņhakam pi karoti, tattena pi telena osi¤cati, sunakhehi pi khādāpeti, jãvantam pi såle uttāseti, asinā pi sãsaü chindati. So kammakāraõapaccayā pi dukkhadomanassaü paņisaüvedeti. Etaü bhayaü dukkhadomanassaü kuto tassa? Attadaõķato jātaü sa¤jātaü nibbattaü abhinibbattaü pātubhåtaü. Rājā imesaü catunnaü daõķānaü issaro. So sakena kammena kāyassa bhedā paraü maraõā apāyaü duggatiü vinipātaü nirayaü upapajjati. #<[page 404]># %<404 Aņņhakavaggo. [S.N. 935>% \<[... content straddling page break has been moved to the page above ...]>/ Tam enaü nirayapālā pa¤cavidhabandhanaü nāma kammakāraõaü kārenti, tattaü ayokhilaü hatthe gamenti, tattaü ayokhilaü dutiye hatthe gamenti, tattaü ayokhilaü pāde gamenti, tattaü ayokhilaü dutiye pāde gamenti, tattaü ayokhilaü majjhe urasmiü gamenti. So tattha dukkhā tippā kaņukā vedanā vedeti; na ca tāva kālaü karoti, yāva na taü pāpakammaü byantãhoti. Etaü bhayaü dukkhadomanassaü kuto tassa? Attadaõķato jātaü sa¤jātaü nibbattaü abhinibbattaü pātubhåtaü. Tam enaü nirayapālā saüvesitvā kudhārãhi tacchenti. So tattha dukkhā tippā kaņukā vedanā vedeti; na ca tāva kālaü karoti, yāva na taü pāpakammaü byantãhoti. Tam enaü nirayapālā uddhaü pādaü adhosiraü gahetvā vāsãhi tacchenti. Tam enaü nirayapālā rathe yojetvā ādittāya paņhaviyā sampajjalitāya sa¤jotibhåtāya sārenti pi paccāsārenti pi . . . pe . . . tam enaü nirayapālā mahantaü aīgārapabbataü ādittaü sampajjalitaü sa¤jotibhåtaü āropenti pi oropenti pi . . . pe . . . tam enaü nirayapālā uddhaü pādaü adhosiraü gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sa¤jotibhåtāya. So tattha phenuddehakaü paccati. So tattha phenuddehakaü paccamāno sakim pi uddhaü gacchati, sakim pi adho gacchati, sakim pi tiriyaü gacchati. So tattha dukkhā tippā kaņukā vedanā vedeti; na ca tāva kālaü karoti, yāva na taü pāpakammaü byantãhoti. Etaü bhayaü dukkhadomanassaü kuto tassa? Attadaõķato jātaü sa¤jātaü nibbattaü abhinibbattaü pātubhåtaü. *Tam enaü nirayapālā mahāniraye pakkhipanti. So kho pana mahānirayo #<[page 405]># %% Catukkaõõo catudvāro vibhatto bhāgaso mito ayopākārapariyatto ayasā paņikujjito. Tassa ayomayā bhåmi jalitā tejasā yutā samantā yojanasataü pharitvā tiņņhati sabbadā. Kadariyā tapanā ghorā accimanto durāsadā, lomahaüsanaråpā ca bhismā paņibhayā dukkhā. Puratthimāya ca bhittiyā accikhandho samuņņhito, ķahanto pāpakammante pacchimāya paņiha¤¤ati. Pacchimāya ca bhittiyā accikhandho samuņņhito, ķahanto pāpakammante puritthimāya patiha¤¤ati. Uttarāya ca bhittiyā accikhandho samuņņhito, ķahanto pāpakammante dakkhiõāya paņiha¤¤ati. Dakkhiõāya ca bhittiyā accikhandho samuņņhito, ķahanto pāpakammante uttarāya paņiha¤¤ati. Heņņhito ca samuņņhāya, accikhando bhayānako ķahanto pāpakammante chadanasmiü paņiha¤¤ati. Chadanamhā samuņņhāya accikhando bhayānako ķahanto pāpakammante bhåmiyaü paņiha¤¤ati. Ayokapālaü ādittaü santattaü jalitaü yathā, evaü Avãcinirayo, heņņhā upari passato. Tattha sattā mahāluddā, mahākibbisakārino, accantapāpakammantā paccanti na ca miyyare. Jātaüvedasamo kāyo tesaü nirayavāsinaü passa kammānaü daëhattaü, na bhasmā honti na pi masi. Puratthimena pi dhāvanti tato dhāvanti pacchato uttarena pi dhāvanti tato dhāvanti dakkhiõaü. Yaü yaü disam pi dhāvanti taü taü dvāraü pithãyati, abhinikkhamitāsā te sattā pāmokkhaü gavesino. Na te tato nikkhamituü labhanti kammapaccayā, tesa¤ ce pāpakammantaü avipakkaü kataü bahun ti. Etaü bhayaü dukkhadomanassaü kuto tassa? Attadaõķato jātaü sa¤jātaü nibbattaü abhinibbattaü pātubhåtaü. #<[page 406]># %<406 Aņņhakavaggo. [S.N. 935>% Yāni ca nerayikāni dukkhāni, yāni ca tiracchānayonikāni dukkhāni, yāni ca pittivisayikāni dukkhāni, yāni ca mānusakāni dukkhāni, tāni kuto jātāni kuto sa¤jātāni kuto nibbattāni kuto abhinibbattāni kuto pātubhåtāni? Attadaõķato jātāni sa¤jātāni nibbattāni abhinibbattāni pātubhåtānã ti, attadaõķā bhayaü jātaü. Janaü passatha medhagan ti. Janan ti khattiyā ca brāhmaõā ca vessā ca suddā ca gahaņņhā ca pabbajitā ca devā ca manussā ca. Medhagan ti medhagaü janaü kalahaü janaü viruddhaü janaü paņiviruddhaü janaü āhatajanaü paccāhatajanaü āghātitajanaü paccāghātitajanaü passatha dakkhatha oloketha nijjhāyetha upaparikkhathā ti, janaü passatha medhagaü. Saüvegaü kittayissāmã ti saüvegaü ubbegaü utrāsaü bhayaü pãëanaü ghaņanaü upaddavaü upasaggaü kittayissāmi pakittayissāmi ācikkhissāmi desissāmi pa¤¤āpissāmi paņņhapissāmi vivarissāmi vibhajissāmi uttānãkarissāmi pakāsissāmã ti, saüvegaü kittayissāmi. Yathā saüvijitaü mayā ti yathā mayā attāyeva saüvejito ubbejito saüvegam āpādito ti, yathā saüvijitaü mayā. Ten' āha Bhagavā: Attadaõķā bhayaü jātaü, janaü passatha meķhagaü, saüvegaü kittayissāmi yathā saüvijitaü mayā ti. _________________________________ $$ Phandamānaü pajaü disvā ti. Pajā ti sattādhivacanaü. Pajaü tanhāphandanāya phandamānaü diņņhiphandanāya #<[page 407]># %% phandamānaü kilesaphandanāya phandamānaü duccaritaphandanāya phandamānaü payogaphandanāya phandamānaü vipākaphandanāya phandamānaü rattarāgena phandamānaü duņņhadosena phandamānaü måëhamohena phandamānaü vinibandhamānena phandamānaü parāmaņņhadiņņhiyā phandamānaü vikkhepagata-uddhaccena phandamānaü aniņņhaīgatavicikicchāya phandamānaü thāmagatānusayehi phandamānaü lābhena phandamānaü alābhena phandamānaü yasena phandamānaü ayasena phandamānaü pasaüsāya phandamānaü nindāya phandamānaü sukhena phandamānaü dukkhena phandamānaü jātiyā phandamānaü jarāya phandamānaü byādhinā phandamānaü maraõena phandamānaü sokaparidevadukkhadomanassupāyāsehi phandamānaü nerayikena dukkhena phandamānaü tiracchānayonikena dukkhena phandamānaü pittivisayikena dukkhena phandamānaü mānusakena dukkhena phandamānaü gabbhokkantimålakena dukkhena gabbhaņņhitimålakena dukkhena gabbhavuņņhānamålakena dukkhena jātass' upanibandhikena dukkhena jātassa parādheyyakena dukkhena attåpakkamena dukkhena paråpakkamena dukkhena dukkhadukkhena saükhāradukkhena vipariõāmadukkhena cakkhurogena dukkhena sotarogena ghānarogena jivhārogena kāyarogena sãsarogena kaõõarogena mukharogena dantarogena kāsena sāsena pināsena ķāhena jarena kucchirogena mucchāya pakkhandikāya sålāya visåcikāya kuņņhena gaõķena kilāsena sosena apamārena danduyā kaõķuyā kacchuyā rakhasāya vitacchikāya lohitena pittena madhumehena aüsāya piëakāya bhagandalāya pittasamuņņhānehi ābādhehi semhasamuņņhānehi ābādhehi vātasamuņņhānehi ābādhehi sannipātikehi ābādhehi utupariõāmajehi ābādhehi visamaparihārajehi ābādhehi opakkamikehi ābādhehi kammavipākajehi ābādhehi sãtena uõhena jighacchāya pipāsāya uccārena passāvena ķaüsamakasavātātapasiriüsapasamphassena mātumaraõena dukkhena pitumaraõena dukkhena bhātumaraõena dukkhena bhaginimaraõena dukkhena dhãtumaraõena dukkhena ¤ātimaraõena dukkhena bhogabyasanena dukkhena rogabyasanena dukkhena sãlabyasanena dukkhena diņņhibyasanena dukkhena phandamānaü samphandamānaü vipphandamānaü vedhamānaü pavedhamānaü sampavedhamānaü disvā ti passitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, #<[page 408]># %<408 Aņņhakavaggo. [S.N. 936>% \<[... content straddling page break has been moved to the page above ...]>/ phandamānaü pajaü disvā. Macche appodake yathā ti yathā macchā appodake parittodake udakapariyādāne kākehi vā kulalehi vā balākāya vā paripātiyāmānā ukkhipiyamānā khajjamānā phandanti samphandanti vipphandanti vedhenti pavedhenti sampavedhenti; evam eva pajā taõhāphandanāya phandanti . . . pe . . . diņņhibyasanena dukkhena phandanti samphandanti vipphandanti vedhenti pavedhenti sampavedhentã ti, macche appodake yathā. A¤¤ama¤¤ehi byāruddhe ti a¤¤ama¤¤aü sattā viruddhā paņiviruddhā āhatā paccāhatā āghātitā paccāghātitā; rājāno pi rājåhi vivadanti, khattiyā pi khattiyehi vivadanti, brāhmaõā pi brāhmaõehi vivadanti, gahapatã pi gahapatãhi vivadanti, mātā pi puttena vivadati, putto pi mātarā vivadati, pitā pi puttena vivadati, putto pi pitarā vivadati, bhātā pi bhātarā vivadanti, bhātā pi bhaginiyā vivadati, bhaginã pi bhātarā vivadati, sahāyo pi sahāyena vivadati. Te tattha kalahaviggahavivādāpannā a¤¤ama¤¤aü pāõãhi pi upakkamanti, leķķuhi pi upakkamanti, daõķehi pi upakkamanti, satthehi pi upakkamanti. Te tattha maraõam pi gacchanti maraõamattam pi dukkhan ti, a¤¤ama¤¤ehi byāruddhe. #<[page 409]># %% Disvā maü bhayam āvisã ti. Disvā ti disvā passitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā, bhayaü pãëanaü ghaņanaü upaddavo upasaggo āvisatã ti, disvā maü bhayam āvisi. Ten' āha Bhagavā: Phandamānaü pajaü disvā macche appodake yathā a¤¤ama¤¤ehi byāruddhe disvā maü bhayam āvisã ti. _________________________________ $$ Samantam asāro loko ti. Loko ti nirayaloko tiracchānayoniloko pittivisayaloko manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaü loko paro loko sabrahmaloko sadevaloko; ayaü vuccati loko. Nirayaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariõāmadhammena vā. Tiracchānayoniloko pittivisayaloko manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaü loko paro loko sabrahmaloko sadevaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena va niccena vā dhuvena vā sassatena vā avipariõāmadhammena vā. Yathā naëo asāro nissāro sārāpagato, yathā eraõķo asāro nissāro sārāpagato, yathā udumbaro asāro nissāro sārāpagato, yathā setagaccho asāro nissāro sārāpagato, #<[page 410]># %<410 Aņņhakavaggo. [S.N. 937>% \<[... content straddling page break has been moved to the page above ...]>/ yathā pālibhaddako asāro nissāro sārāpagato, yathā pheõupiõķo asāro nissāro sārāpagato, yathā udakapubbuëaü asāraü nissāraü sārāpagataü, yathā marãci asārā nissārā sārāpagatā, yathā kaddalikhandho asāro nissāro sārāpagato, yathā māyā asārā nissārā sārāpagatā; evam eva nirayaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariõāmadhammena vā; tiracchānayoniloko pittivisayaloko manussaloko . . . pe . . . sadevaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariõāmadhammena vā; khandhaloko dhātuloko āyatanaloko ayaü loko paraloko brahmaloko devaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasāreõa vā attasārasāreõa vā niccena vā dhuvena vā sassatena vā avipariõāmadhammena vā ti, samantam asāro loko. Disā sabbā sameritā ti. Ye puratthimāya disāya saükhārā, te pi eritā sameritā calitā ghaņņitā aniccatāya jātiyā anugatā jarāya anusaņā byādhinā abhibhåtā maraõena abbhāhatā dukkhe patiņņhitā atāõā aleõā asaraõā asaraõãbhåtā. Ye pacchimāya disāya saükhārā, ye uttarāya disāya saükhārā, ye dakkhiõāya disāya saükhārā, ye puratthimāya anudisāya saükhārā, ye pacchimāya anudisāya saükhārā, ye uttarāya anudisāya saükhārā, ye dakkhiõāya anudisāya saükhārā, ye heņņhimāya disāya saükhārā, ye uparimāya disāya saükhārā, ye dasadisāsu saükhārā, te pi eritā sameritā calitā ghaņņitā aniccatāya jātiyā anugatā jarāya anusaņā byādhinā abhibhåtā maraõena abbhāhatā dukkhe patiņņhitā atāõā aleõā asaraõā asaraõãbhåtā. Bhāsitam pi c' etaü: #<[page 411]># %% *Ki¤cā pi cetaü jalatã vimānaü obhāsayaü uttariyaü disāya råpe raõaü disvā sadā pavedhitaü, tasmā råpe na ramati sumedho. *Maccun' abbhāhato loko jarāya parivārito taõhāsallena otiõõo icchādhumāyiko sadā. *Sabbo ādãpito loko, sabbo loko pajopito sabbo pajjalito loko sabbo loko pakampito ti; disā sabbā sameritā. Icchaü bhavanam attano ti attano bhavaü tāõaü leõaü saraõaü gatiü parāyanaü icchanto sādiyanto patthayanto pihayanto abhijappanto ti, icchaü bhavanam attano. Nāddasāsiü anositan ti anajjhositaü na addasaü, ajjhosita¤ ¤eva addasaü; sabbaü yobba¤¤aü jarāya ositam, sabbaü ārogyaü byādhinā ositaü, sabbaü jãvitaü maraõena ositaü, sabbaü lābhaü alābhena ositaü, sabbaü yasaü ayasena ositaü, sabbaü pasaüsam nindāya ositaü, sabbaü sukhaü dukkhena ositaü. *Lābho alābho yaso ayaso ca nindā ca pasaüsā ca sukhadukkha¤ ca ete aniccā manujesu dhammā asassatā vipariõāmadhammā ti, nāddasāsiü anositaü. Ten' āha Bhagavā: Samantam asāro loko, disā sabbā sameritā, icchaü bhavanam attano nāddasāsiü anositan ti. _________________________________ #<[page 412]># %<412 Aņņhakavaggo. [S.N. 938>% $$ Osāne tveva byāruddhe ti. Osāne tvevā ti sabbaü yobba¤¤aü jarā osāpeti, sabbaü ārogyaü byādhi osāpeti, sabbaü jãvitaü maraõaü osāpeti, sabbaü lābhaü alābho osāpeti, sabbaü yasaü ayaso osāpeti, sabbaü pasaüsaü nindā osāpeti, sabbaü sukhaü dukkhaü osāpetã ti, osāne tveva. Byāruddhe ti yobba¤¤akāmā sattā jarāya paņiviruddhā, ārogyakāmā sattā byādhinā paņiviruddhā, jãvitukāmā sattā maraõena pativiruddhā, lābhakāmā sattā alābhena paņiviruddhā, yasakāmā sattā ayasena paņiviruddhā, pasaüsakāmā sattā nindāya paņiviruddhā, sukhakāmā sattā dukkhena viruddhā paņiviruddhā āhatā paccāhatā āghāņitā paccaghāņitā ti, osāne tveva byāruddhe. Disvā me aratã ahå ti. Disvā ti disvā passitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, disvā. Me aratã ti yā arati, yā anabhirati, yā anabhiramanā, yā ukkaõņhiyā, yā paritasitā ahå ti, disvā me aratã ahu. Ath' ettha sallaü addakkhin ti. Athā ti padasandhi . . . pe . . . padānupubbatā-m-etaü, athā ti. Etthā ti sattesu. Sallan ti satta sallāni, rāgasallaü dosasallaü mohasallaü mānasallaü diņņhisallaü sokasallaü kathaükathāsallaü. Addakkhin ti addasaü addakkhiü apassiü paņivijjhin ti, ath' ettha sallaü addakkhiü. Duddasaü hadayassitan ti. Duddasan ti duddasaü duddakkhaü duppassaü dubbujjhaü duranubujjhaü duppaņivijjhaü. Hadayassitan ti hadayaü vuccati cittaü; yaü cittaü mano mānasaü hadayaü paõķaraü mano manāyatanaü manindriyaü vi¤¤āõaü vi¤¤āõakkhandho tajjā manovi¤¤āõadhātu. Hadayassitan ti hadayanissitaü cittanissitaü cittasannissitaü cittena sahagataü sahajātaü saüsaņņhaü sampayuttaü ekuppādaü ekanirodhaü ekavatthukaü ekārammaõan ti, #<[page 413]># %% \<[... content straddling page break has been moved to the page above ...]>/ duddasaü hadayassitaü. Ten' ahā Bhagavā: Osāne tveva byāruddhe disvā me aratã ahu, ath' ettha sallaü addakkhiü duddasaü hadayassitan ti. _________________________________ $$ Yena sallena otiõõo disā sabbā vidhāvatã ti. Sallan ti satta sallāni, rāgasallaü dosasallaü mohasallaü mānasallaü diņņhisallaü sokasallaü kathaükathāsallaü. Katamaü rāgasallaü? Yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo . . . pe . . . abhijjhā lobho akusalamålaü; idaü rāgasallaü. Katamaü dosasallaü? Anatthaü me acarã ti āghāto jāyati, anatthaü me caratã ti āghāto jāyati, anatthaü me carissatã ti āghāto jāyati . . . pe . . . caõķikkaü assuropo anattamanatā cittassa; idaü dosasallaü. Katamaü mohasallaü? Dukkhe a¤āõaü . . . pe . . . dukkhanirodhagāminiyā paņipadāya a¤āõaü, pubbante a¤āõaü, aparante a¤āõaü, pubbantāparante a¤āõaü, idappaccayatāpaņiccasamuppannesu dhammesu a¤āõaü; yaü evaråpaü adassanaü anabhisamayo ananubodho asambodho appaņivedho asaügāhatā apariyogāhatā asamapekkhatā apaccavekkhatā apaccakkhakammaü dummejjhaü bālyaü moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuņņhānaü avijjāsaīgã moho akusalamålaü; idaü mohasallaü. Katamaü mānasallaü? Seyyo 'ham asmã ti māno, sadiso 'ham asmã ti māno, hãno 'ham asmã ti māno; yo evaråpo māno ma¤¤anā ma¤¤itattaü uõõati uõõamo dhajo sampaggāho ketukamyatā cittassa; idaü mānasallaü. Katamaü diņņhisallaü? Vãsativatthukā sakkāyadiņņhi, #<[page 414]># %<414 Aņņhakavaggo. [S.N. 939>% dasavatthukā micchādiņņhi, dasavatthukā antagāhikā diņņhi; yā evaråpā diņņhi diņņhigataü diņņhigahaõaü diņņhikantāro diņņhivisåkāyikaü diņņhivipphanditaü diņņhisaüyojanaü gāho paņiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaü titthāyatanaü vipariyesagāho viparittagāho vipallāsagāho micchāgāho ayāthāvakasmiü yāthāvakan ti gāho, yāvatā dvāsaņņhã diņņhigatāni; idaü diņņhisallaü. Katamaü sokasallaü? Ĩātibyasanena vā phuņņhassa bhogabyasanena vā phuņņhassa rogabyasanena vā phuņņhassa sãlabyasanena vā phuņņhassa diņņhibyasanena vāphuņņhassa a¤¤atara¤¤atarena vā byasanena samannāga tassa a¤¤atara¤¤atarena vā dukkhadhammena phuņņhassa soko socanā socitattaü antosoko antoparisoko antoķāho antopariķāho cetaso parijjhāyanā domanassaü sokasallaü; idaü sokasallaü. Katamaü kathaükathāsallaü? Dukkhe kaükhā dukkhasamudaye kaükhā dukkhanirodhe kaükhā dukkhanirodhagāminiyā paņipadāya kaükhā pubbante kaükhā aparante kaükhā pubbantāparante kaükhā idappaccayatāpaņiccasamuppannesu dhammesu kaükhā; yā evaråpā kaükhā kaükhāyanā kaükhāyitattaü vimati vicikicchā dveëhakaü dvedhāpatho saüsayo anekaüsagāho āsappanā parisappanā apariyogāhanā chambhitattaü cittassa manovilekho; idaü kathaükathāsallaü. Yena sallena otiõõo disā sabbā vidhāvatã ti rāgasallena otiõõo viddho phuņņho pareto samohito samannāgato kāyena duccaritaü carati, vācāya duccaritaü carati, manasā duccaritaü carati, pāõam pi hanati, adinnam pi ādiyati, sandhim pi chindati, nillopam pi harati, ekāgārikam pi karoti, paripanthe pi tiņņhati, paradāram pi gacchati, musā pi bhaõati; evam pi rāgasallena otiõõo viddho phuņņho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saüsarati. Athavā rāgasallena otiõõo viddho phuņņho pareto samohito samannāgato bhoge pariyesanto nāvāya mahāsamuddaü gacchati, #<[page 415]># %% sãtassa purakkhato uõhassa purakkhato ķaüsamakasavātātapasiriüsapasamphassehi rissamāno, khuppipāsāya miyyamāno Gumbhaü gacchati, Takkolaü gacchati, Takkasilaü gacchati, Kālamukhaü gacchati, Maraõapāraü gacchati, Vesuīgaü gacchati, Verāpathaü gacchati, Javaü gacchati, Tamaliü gacchati, Vaīgaü gacchati, Eëavaddhanaü gacchati, Suvaõõakåņaü gacchati, Suvaõõabhåmiü gacchati, Tambapaõõiü gacchati, Suppāraü gacchati, Bharukacchaü gacchati, Suraņņhaü gacchati, Aīgaõekaü gacchati, Gaīgaõaü gacchati, Paramagaīgaõaü gacchati, Yonaü gacchati, Paramayonaü gacchati, Allasaõķaü gacchati, Marukantāraü gacchati, Jaõõupathaü gacchati, Ajapathaü gacchati, Meõķapathaü gacchati, Saīkupathaü gacchati, Chattapathaü gacchati, Vaüsapathaü gacchati, Sakuõapathaü gacchati, Måsikāpathaü gacchati, Daripathaü gacchati, Vettādhāraü gacchati. Pariyesanto na labhati, alābhamålakam pi dukkhadomanassaü paņisaüvedeti. Pariyesanto labhati, laddhā ārakkhamålakam pi dukkhadomanassaü {paņisaüvedeti}: kin ti me bhoge n' eva rājāno hareyyuü, na corā hareyyuü, na aggi ķaheyya, na udakaü vaheyya, na appiyā dāyādā hareyyun ti. Tassa evaü ārakkhato gopayato te bhogā vippalujjanti, #<[page 416]># %<416 Aņņhakavaggo. [S.N. 939>% \<[... content straddling page break has been moved to the page above ...]>/ so vippayogamålakam pi dukkhadomanassaü paņisaüvedeti; evam pi rāgasallena otiõõo viddho phuņņho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saüsarati, dosasallena mohasallena mānasallena otiõõo viddho phuņņho pareto samohito samannāgato kāyena duccaritaü carati, vācāya duccaritaü carati, manasā duccaritaü carati, pāõam pi hanati, adinnam pi ādiyati, sandhim pi chindati, nillopam pi harati, ekāgārikam pi karoti, paripanthe pi tiņņhati, paradāram pi gacchati, musā pi bhaõati; evaü mānasallena otiõõo viddho phuņņho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saüsarati. Diņņhisallena otiõõo viddho phuņņho pareto samohito samannāgato acelako hoti muttācāro hatthāvalekhano, na ehibhadantiko na tiņņhabhadantiko nābhihaņaü n' uddissakataü na nimantanaü sādiyati; so na kumbhimukhā paņiggaõhāti, na kaëopimukhā paņiggaõhāti, na eëakamantaraü na daõķamantaraü na musalamantaraü na dvinnaü bhu¤jamānānaü na gabbhiniyā na pāyamānāya na purisantaragatāya na saīkittãsu na yattha sā upaņņhito hoti, na yattha makkhikā saõķasaõķacārinã, na macchaü na maüsaü na merayaü na thusodakaü pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko . . . pe . . . sattāgāriko vā hoti sattālopiko. Ekissā pi dattiyā yāpeti, dvãhi pi dattãhi yāpeti . . . pe . . . sattahi pi dattãhi yāpeti. Ekāhikam pi āhāraü āhāreti, dvãhikam pi āhāraü āhāreti . . . pe . . . sattāhikam pi āhāraü āhāreti; iti evaråpaü aķķhamāsikam pi pariyāyabhattabhojanānuyogam anuyutto viharati; evam pi diņņhisallena otiõõo viddho phuņņho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saüsarati. Athavā diņņhisallena otiõõo viddho phuņņho pareto samohito samannāgato, so sākabhakkho vā hoti, sāmākabhakkho vā hoti, nãvārabhakkho vā hoti, daddulabhakkho vā hoti, hatabhakkho vā hoti, ācāmabhakkho vā hoti, #<[page 417]># %% \<[... content straddling page break has been moved to the page above ...]>/ pi¤¤ākabhakkho vā hoti, tiõabhakkho vā hoti, gomayabhakkho vā hoti, vanamålaphalāhāro yāpeti pavattaphalabhojã; so sāõāni pi dhāreti, masāõāni pi dhāreti, chavadussāni pi dhāreti, tirãņāni pi dhāreti, ajināni pi dhāreti, paüsukålāni pi dhāreti, ajinakkhipam pi dhāreti, kusacãram pi dhāreti, vākacãram pi dhāreti, phalakacãram pi dhāreti, kesakambalam pi dhāreti, ulåkapakkham pi dhāreti, kesamassulocako hoti, kesamassulocanānuyogam anuyutto viharati, ubbhaņņhako pi hoti, āsanapaņikkhitto ukkuņiko pi hoti, ukkuņikappadhānam anuyutto kaõņakāpassayiko pi hoti, kaõņakāpassaye seyyaü kappeti, phalakaseyyam pi kappeti, thaõķilaseyyaü pi kappeti, ekapassayiko pi hoti, rajojalladharo, abbhokāsiko pi hoti, yathāsanthatiko pi hoti, vikaņiko pi hoti, vikaņabhojanānuyogam anuyutto apānako pi hoti, apānabhattam anuyutto, sāyatatiyakam pi udakorohanānuyogam anuyutto viharati; iti evaråpaü anekavihitaü kāyassa ātāpanaparitāpanānuyogam anuyutto viharati; evaü pi diņņhisallena otiõõo viddho phuņņho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saüsarati. Sokasallena otiõõo viddho phuņņho pareto samohito samannāgato socati kilamati paridevati urattāëiü kandati sammohaü āpajjati. Vuttaü h' etaü Bhagavatā: *Bhåtapubbaü brāhmaõa imissāy' eva Sāvatthiyā a¤¤atarissā itthiyā mātā kālam akāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyā rathiyaü siüghāņakena siüghāņakaü upasaīkamitvā evam āha: api me mātaraü addasatha, api me mātaraü addasathā? ti. Bhåtapubbaü brāhmaõa imissāy' eva Sāvatthiyā a¤¤atarissā itthiyā pitā kālam akāsi, #<[page 418]># %<418 Aņņhakavaggo. [S.N. 939>% \<[... content straddling page break has been moved to the page above ...]>/ bhātā kālam akāsi, bhaginã kālam akāsi, putto kālam akāsi, dhãtā kālam akāsi, sāmiko kālaü akāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathiyā rathiyaü siüghāņakena siüghāņakaü upasaīkamitvā evam āha: api me sāmikaü addasatha, api me sāmikaü addasathā? ti. Bhåtapubbaü brāhmaõa imissāy' eva Sāvatthiyā a¤¤atarassa purisassa mātā kālam akāsi. So tassā kālakiriyāya ummattako khittacitto rathiyā rathiyaü siüghāņakena siüghāņakaü upasaīkamitvā evam āha: api me mātaraü addasatha, api me mātaraü addasathā? ti. Bhåtapubbaü brāhmaõa imissāy' eva Sāvatthiyā a¤¤atarassa purisassa pitā kālam akāsi, bhātā kālam akāsi, bhaginã kālam akāsi, putto kālam akāsi, dhãtā kālam akāsi, pajāpatã kālam akāsi. So tassā kālakiriyāya ummattako khittacitto rathiyā rathiyaü siüghāņakena siüghāņakaü upasaīkamitvā evam āha: api me pajāpatiü addasatha, api me pajāpatiü addasathā? ti. Bhåtapubbaü brāhmaõa imissāy' eva Sāvatthiyā a¤¤atarā itthã ¤ātikulaü aggamāsi. Tassā te ¤ātakā sāmikaü acchinditvā a¤¤assa dātukāmā. Sā ca naü na icchati. Atha kho sā itthã sāmikaü etad avoca: ime maü ayyaputta ¤ātakā taü acchinditvā a¤¤assa dātukāmā, ubho mayaü marissāmā ti. Atha kho so puriso taü itthiü dvidhā chetvā attānaü opātesi, ubho pecca bhavissāmā ti, evaü sokasallena otiõõo viddho phuņņho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saüsarati. Kathaükathāsallena otiõõo viddho phuņņho pareto samohito samannāgato saüsayapakkhanno hoti vimatipakkhanno dveëhakajāto: ahosiü nu kho ahaü atãtam addhānaü, na nu kho ahosiü atãtam addhānaü, kiü nu kho ahosiü atãtam addhānaü, kathaü nu kho ahosiü atãtam addhānaü, kiü hutvā kiü ahosiü nu kho ahaü atãtam addhānaü, bhavissāmi nu kho ahaü anāgatam addhānaü, na nu kho bhavissāmi anāgatam addhānaü, #<[page 419]># %% \<[... content straddling page break has been moved to the page above ...]>/ kiü nu kho bhavissāmi anāgatam addhānaü, kathaü nu kho bhavissāmi anāgatam addhānaü, kiü hutvā kiü bhavissāmi nu kho ahaü anāgatam addhānan? ti; etarahi paccuppannam addhānaü ajjhattaü kathaükathã hoti: ahaü nu kho 'smi no nu kho 'smi kiü nu kho 'smi, kathaü nu kho 'smi; satto kuto āgato, so kuhiü gāmã bhavissatã? ti, evaü kathaükathāsallena otiõõo viddho phuņņho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saüsarati. Te ca salle abhisaükharoti, te salle abhisaükharonto sallābhisaükhāravasena puratthimadisaü dhāvati, pacchimadisaü dhāvati, uttaradisaü dhāvati, dakkhiõadisaü dhāvati; te sallābhisaükhārā appahãnā, sallābhisaükhārānaü appahãnattā gatiyā dhāvati, niraye dhāvati, tiracchānayoniyā dhāvati, pittivisaye dhāvati, manussaloke dhāvati, devaloke dhāvati, gatiyā gatiü upapattiyā upapattim paņisandhiyā paņisandhiü bhavena bhavaü saüsārena saüsāraü vaņņena vaņņaü dhāvati vidhāvati sandhāvati saüsaratã ti, yena sallena otiõõo disā sabbā vidhāvati. Tam eva sallaü abbuyha na dhāvati na sãdatã ti tam eva rāgasallaü dosasallaü mohasallaü diņņhisallaü sokasallaü kathaükathāsallaü abbuyha abbuhitvā uddharitvā samuddharitvā uppādayitvā samuppādayitvā pajahitvā vinoditvā byantãkaritvā anabhāvaü gamitvā n' eva puratthimadisaü dhāvati, na pacchimadisaü dhāvati, na uttaradisaü dhāvati, na dakkhiõadisaü dhāvati; te sallābhisaükhārā pahãnā sallābhisaükhārānaü pahãnattā gatiyā na dhāvati, niraye na dhāvati, tiracchānayoniyā na dhāvati, pittivisaye na dhāvati, manussaloke na dhāvati, devaloke na dhāvati, na gatiyā gatiü na upapattiyā upapattiü na paņisandhiyā paņisandhiü na bhavena bhavaü na saüsārena saüsāraü na vaņņena vaņņaü dhāvati vidhāvati sandhāvati saüsaratã ti, tam eva sallaü abbuyha na dhāvati na sãdatã ti kāmoghe na sãdati, #<[page 420]># %<420 Aņņhakavaggo. [S.N. 939>% \<[... content straddling page break has been moved to the page above ...]>/ bhavoghe na sãdati, diņņhoghe na sãdati, avijjoghe na sãdati na saüsãdati na osãdati na avasãdati na gacchati na avagacchatã ti, tam eva sallaü abbuyha na dhāvati na sãdati. Ten' āha Bhagavā: Yena sallena otiõõo disā sabbā vidhāvati, tam eva sallaü abbuyha na dhāvati, na sãdati. _________________________________ $$ Tattha sikkhānugãyanti: yāni loke gadhitānã ti. Sikkhā ti hatthisikkhā assasikkhā rathasikkhā dhanusikkhā sālākiyaü sallakattiyaü kāyatikicchaü bhåtiyaü komāratikicchaü. Gãyantã ti gãyanti kathiyanti bhaõiyanti dãpayanti vohariyanti. Athavā gãyanti gaõhiyanti uggaõhiyanti dhāriyanti upadhāriyanti upalakkhiyanti gadhitapaņilābhāya. Gadhitā vuccanti pa¤cakāmaguõā cakkhuvi¤¤eyyā råpā iņņhā kantā manāpā piyaråpā kāmåpasaühitā rajanãyā. Kiükāraõā gadhitā vuccanti pa¤cakāmagunā? Yebhuyyena devamanussā pa¤cakāmaguõe icchanti sādiyanti pihayanti abhijappanti; taükāraõā gadhitā vuccanti pa¤cakāmaguõā. Loke ti manussaloke ti, tattha sikkhānugãyanti yāni: loke gadhitāni. Na tesu pasuto siyā ti. Tāsu vā sikkhāsu tesu vā pa¤cakāmaguõesu na pasuto siyā, na tanninno assa, na tappono na tappabbhāro na tadadhimutto na tadādhipateyyo ti, na tesu pasuto siyā. Nibbijjha sabbaso kāme ti. Nibbijjhā ti paņivijjhitvā, sabbe saükhārā aniccā ti paņivijjhitvā, sabbe saükhārā dukkhā ti . . . pe . . . yaü ki¤ci samudayadhammaü sabban taü nirodhadhamman ti paņivijjhitvā. #<[page 421]># %% \<[... content straddling page break has been moved to the page above ...]>/ Sabbaso ti sabbena sabbaü sabbathā sabbaü asesaü nissesaü pariyādāyavacanam etaü sabbaso ti. Kāmā ti uddānato dve kāmā, vatthukāmā ca kilesakāmā ca . . . pe . . . ime vuccanti vatthukāmā . . . pe . . . ime vuccanti kilesakāmā ti, nibbijjha sabbaso kāme. Sikkhe nibbānam attano ti. Sikkhā ti tisso sikkhā, adhisãlasikkhā adhicittasikkhā adhipa¤¤āsikkhā . . . pe . . . ayaü adhipa¤¤āsikkhā. Nibbānam attano ti attano rāgassa nibbānāya dosassa nibbānāya mohassa nibbānāya . . . pe . . . sabbākusalābhisaükhārānaü samāya upasamāya våpasamāya nibbānāya paņinissaggāya paņipassaddhiyā adhisãlam pi sikkheyya adhicittam pi sikkheyya adhipa¤¤aü pi sikkheyya. Imā tisso sikkhā āvajjento sikkheyya, jānanto sikkheyya . . . pe . . . sacchikātabbaü sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyā ti, sikkhe nibbānam attano. Ten' āha Bhagavā: Tattha sikkhānugãyanti: yāni loke gadhitāni na tesu pasuto siyā, nibbijjha sabbaso kāme sikkhe nibbānam attano ti. _________________________________ $$ Sacco siyā appagabbho ti. Sacco siyā ti saccavācāya samannāgato siyā, sammādiņņhiyā samannāgato siyā, ariyena aņņhaīgikena maggena samannāgato siyā ti, sacco siyā. Appagabbho ti tãõi pāgabbhiyāni, kāyikaü pāgabbhiyaü, vācasikaü pāgabbhiyaü, cetasikaü pāgabbhiyaü . . . pe . . . idaü cetasikaü pāgabbhiyaü. Yass' imāni tãõi pāgabbhiyāni pahãnāni samucchinnāni våpasantāni paņipassaddhāni abhabbuppattikāni ¤āõagginā daķķhāni, #<[page 422]># %<422 Aņņhakavaggo. [S.N. 941>% \<[... content straddling page break has been moved to the page above ...]>/ so vuccati appagabbho ti, sacco siyā appagabbho. Amāyo rittapesuõo ti. Māyā vuccati va¤canikā cariyā. Idh' ekacco kāyena duccaritaü caritvā, vācāya duccaritaü caritvā, manasā duccaritaü caritvā, tassa paņicchādanahetu pāpikaü icchaü paõidahati, mā maü ja¤¤ā ti icchati, mā maü ja¤¤ā ti saükappeti, mā maü ja¤¤ā ti vācaü bhāsati, mā maü ja¤¤ā ti kāyena parakkamati; yā evaråpā māyā māyāvitā accasarā va¤canā nikati nikiraõā niharaõā pariharaõā guhanā pariguhanā chādanā paricchādanā anuttānãkammaü anāvikammaü vocchādanā pāpakiriyā; ayaü vuccati māyā. Yass' esā māyā pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā; so vuccati amāyo. Rittapesuõo ti. Pesu¤¤an ti idh' ekacco pisuõavāco hoti . . . pe . . . evaü bhedādhippāyo pesu¤¤aü upasaüharati. Yass' etaü pesu¤¤aü pahãnaü samucchinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhaü, so vuccati rittapesuõo vigatapesuõo ti, amāyo rittapesuõo. Akkodhano lobhapāpakaü vevicchaü vitare munã ti. Akkodhano ti hi kho vuttaü. Api ca kodho tāva vattabbo, dasah' ākārehi kodho jāyati . . . pe . . . yass' eso kodho pahãno samucchinno våpasanto paņipassaddho abhabbuppattiko ¤āõagginā daķķho; so vuccati akkodhano. Kodhassa pahãnattā akkodhano, kodhavatthussa pari¤¤ātattā akkodhano, kodhahetussa ucchinnattā akkodhano. Lobho ti yo lobho lubbhanā lubbhitattaü . . . pe . . . abhijjhā lobho akusalamålaü. Vevicchaü vuccati pa¤ca macchariyāni, āvāsamacchariyaü . . . pe . . . gāho vuccati macchariyaü. Munã ti monaü vuccati ¤āõaü; yā pa¤¤ā pajānanā . . . pe . . . saīgajālam aticca so munã ti. Akkodhano lobhapāpakaü vevicchaü vitare munã ti muni lobhapāpaka¤ ca veviccha¤ ca atari uttari pattari samatikkami vitikkami vãtivattayã ti, #<[page 423]># %% \<[... content straddling page break has been moved to the page above ...]>/ akkodhano lobhapāpakaü vevicchaü vitare munã ti. Ten' āha Bhagavā: Sacco siyā appagabbho amāyo rittapesuõo akkodhano, lobhapāpakaü vevicchaü vitare munã ti. _________________________________ $$ Niddaü tandiü sahe thãnan ti. Niddā ti yā kāyassa akalyatā akamma¤¤atā onāho pariyonāho anto samorodho middhaü soppaü capalāyikā supinā supitattaü. Tandã ti yā tandi tandiyanā tandimanakatā ālasiyaü ālasāyanā ālasayitattaü. Thãnan ti yā cittassa akalyatā akamma¤¤atā olãyanā sallãyanā lãnaü lãyanā lãyitattaü thãnaü thãyanā thãyitattaü cittassa. Niddaü tandiü sahe thãnan ti nidda¤ ca tandi¤ ca saheyya parisaheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyā ti, niddaü tandiü sahe thãnaü. Pamādena na saüvase ti. Pamādo vattabbo kāyaduccaritena vā vacãduccaritena vā manoduccaritena vā pa¤cakāmaguõesu cittassa vossaggo vossaggānuppadānaü vā kusalānaü vā dhammānaü bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaņņhitakiriyatā olãnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abahulãkammaü anadhiņņhānaü ananuyogo pamādo; yo evaråpo pamādo pamajjanā pamajjitattaü; ayaü vuccati pamādo. Pamādena na saüvase ti pamādena na saüvaseyya na āvaseyya na parivaseyya pamādaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; pamādā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, pamādena na saüvase. #<[page 424]># %<424 Aņņhakavaggo. [S.N. 942>% Atimāne na tiņņheyyā ti. Atimāno ti idh' ekacco paraü atima¤¤ati jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā; yo evarupo māno ma¤¤anā ma¤¤itattaü uõõati uõõamo dhajo sampaggāho ketukamyatā cittassa; ayaü vuccati atimāno. Atimāne na tiņņheyyā ti atimāne na tiņņheyya na santiņņheyya, atimānaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya, atimānā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, atimāne na tiņņheyya. Nibbānamanaso naro ti idh' ekacco dānaü dento sãlaü samādiyanto uposathakammaü karonto pānãyaü paribhojanãyaü upaņņhapento pariveõaü sammajjanto cetiyaü vandanto cetiye gandhamālaü āropento cetiyaü padakkhiõaü karonto yaüki¤ci tedhātukaü kusalābhisaükhāraü abhisaükharonto na gatihetu na upapattihetu na paņisandhihetu na bhavahetu na saüsārahetu na vaņņahetu sabban taü visaüyogādhippāyo nibbānaninno nibbānapoõo nibbānapabbhāro abhisaükharotã ti, evam pi nibbānamanaso naro. Athavā sabbasaükhāradhātuyā cittaü paņivāpetvā amatāya dhātuyā cittaü upasaüharati, etaü santaü, etaü paõãtaü yadidaü sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānan ti, evam pi nibbānamanaso naro. *Na paõķitā upadhisukhassa hetu dānāni dadanti punabbhavāya, kāma¤ ca te upadhiparikkhayāya dadanti dānaü apunabbhavāya. Na paõķitā upadhisukhassa hetu bhāventi jhānāni punabbhavāya, kāma¤ ca te upadhiparikkhayāya bhāventi jhānāni apunabbhavāya. #<[page 425]># %% Te nibbutiü abhimanā dadanti taüninnacittā tadādhimuttatā, najjo yathā sāgaramajjhagatā bhavanti nibbānaparāyanā te ti, nibbānamanaso naro. Ten' āha Bhagavā: Niddaü tandiü sahe thãnaü, pamādena na saüvase, atimāne na tiņņheyya nibbānamanaso naro ti. _________________________________ $$ Mosavajje na niyyethā ti mosavajjaü vuccati musāvādo; idh' ekacco sabhaggato vā parisaggato vā ¤ātimajjhaggato vā pågamajjhaggato vā rājakulamajjhaggato vā abhinãto sakkhipuņņho: ehi bho purisa, yaü jānāsi, taü vadehã ti; so ajānaü vā āha jānāmã ti, jānaü vā āha na jānāmã ti; apassaü vā āha passāmã ti, passaü vā āha na passamã ti; iti attahetu vā parahetu vā āmisaki¤cikkhahetu vā sampajānamusā bhāsitā ti, iti vuccati mosavajjaü. Api ca tãh' ākārehi catupa¤cachasatta-aņņhah' ākārehi . . . pe . . . imehi aņņhah' ākārehi musāvādo hoti. Mosavajje na niyyethā ti mosavajjena na yāyeyya na vuyheyya na saühareyya, mosavajjaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; mosavajjā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, mosavajje na niyyetha. Råpe snehaü na kubbaye ti. Råpan ti cattāro ca mahābhåtā catunna¤ ca mahābhåtānaü upādāyaråpaü. #<[page 426]># %<426 Aņņhakavaggo. [S.N. 943>% \<[... content straddling page break has been moved to the page above ...]>/ Råpe snehaü na kubbaye ti råpe snehaü na kareyya, chandaü na kareyya, pemaü na kareyya, rāgaü na kareyya na janeyya na sa¤janeyya na nibbatteyya nābhinibbatteyyā ti, råpe snehaü na kubbaye. Māna¤ ca parijāneyyā ti. Māno ti ekavidhena māno cittassa uõõati. Duvidhena māno, attukkaüsanamāno, paravambhanamāno. Tividhena māno, seyyo 'ham asmã ti māno, sadiso 'ham asmã ti māno, hãno 'ham asmã ti māno. Catubbidhena māno, lābhena mānaü janeti, yasena mānaü janeti, pasaüsāya mānaü janeti, sukhena mānaü janeti. Pa¤cavidhena māno, lābhi 'mhi manāpikānaü råpānan ti mānaü janeti, manāpikānaü saddānam gandhānaü rasānaü phoņņhabbānan ti mānaü janeti. Chabbidhena māno, cakkhusampadāya mānaü janeti, sotasampaķāya ghānasampadāya jivhāsampadāya kāyasampadāya manosampadāya mānaü janeti. Sattavidhena māno, māno atimāno mānātimāno omāno adhimāno asmimāno micchāmāno. Aņņhavidhena māno, lābhena mānaü janeti, alābhena omānaü janeti, yasena mānaü janeti, ayasena omānaü janeti, pasaüsāya mānaü janeti, nindāya omānaü janeti, sukhena mānaü janeti, dukkhena omānaü janeti. Navavidhena māno, seyyassa seyyo 'ham asmã ti māno, seyyassa sadiso 'ham asmã ti māno, seyyassa hãno 'ham asmã ti māno, sadisassa seyyo 'ham asmã ti māno, sadisassa sadiso 'ham asmã ti māno, sadisassa hãno 'ham asmã ti māno, hãnassa seyyo 'ham asmã ti māno, hãnassa sadiso 'ham asmã ti māno, hãnassa hãno 'ham asmã ti māno. Dasavidhena māno, idh' ekacco mānaü janeti jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā; yo evaråpo māno ma¤¤anā ma¤¤itattaü uõõati uõõamo dhajo sampaggāho ketukamyatā cittassa; ayaü vuccati māno. Māna¤ ca parijāneyyā ti mānaü tãhi pari¤¤āhi parijāneyya, ¤ātapari¤¤āya tãraõapari¤¤āya pahānapari¤¤āya. #<[page 427]># %% Katamā ¤ātapari¤¤ā? Mānaü jānāti, ayaü ekavidhena māno, cittassa uõõati; ayaü duvidhena māno, attukkaüsanamāno paravambhanamāno . . . pe . . . ayaü dasavidhena māno, idh' ekacco mānaü janeti jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā ti jānāti passati; ayaü ¤ātapari¤¤ā. Katamā tãranapari¤¤ā? Evaü ¤atvā mānaü tãreti aniccato dukkhato . . . pe . . . nissaraõato tãreti; ayaü tãraõapari¤¤ā. Katamā pahānapari¤¤ā? Evaü tãretvā mānaü pajahati vinodeti byantãkaroti anabhāvaü gameti; ayaü pahānapari¤¤ā. Māna¤ ca parijāneyyā ti, mānaü imāhi tãhi pari¤¤āhi parijāneyyā ti, māna¤ ca parijāneyya. Sāhasā virato care ti. Katamā sāhasācariyā? Rattassa rāgacariyā sāhasācariyā, duņņhassa dosacariyā sāhasācariyā, måëhassa mohacariyā sāhasācariyā, vinibandhassa mānacariyā sāhasācariyā, parāmaņņhassa diņņhicariyā sāhasācariyā, vikkhepagatassa uddhaccacariyā sāhasācariyā, aniņņhaīgatassa vicikicchācariyā sāhasācariyā, thāmagattassa anusayacariyā sāhasācariyā; ayaü sāhasācariyā. Sāhasā virato care ti sāhasācariyāya ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti. Care ti careyya vicareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyā ti, sāhasā virato care. Ten' āha Bhagavā: Mosavajje na niyyetha, råpe snehaü na kubbaye, māna¤ ca parijāneyya, sāhasā virato care ti. _________________________________ $$ #<[page 428]># %<428 Aņņhakavaggo. [S.N. 944>% Purāõaü nābhinandeyyā ti. Purāõā vuccanti atãtā råpā vedanā sa¤¤ā saükhārā vi¤¤āõaü. Atãte saükhāre taõhāvasena diņņhivasena nābhinandeyya nābhivadeyya na ajjhoseyya abhinandanaü abhivadanaü ajjhosānaü gāhaü parāmāsaü abhinivesaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyyā ti, purāõaü nābhinandeyya. Nave khantim akubbaye ti. Navā vuccanti paccuppannā råpā vedanā sa¤¤ā saükhārā vi¤¤āõaü. Puccuppanne saükhāre taõhāvasena khantiü na kareyya chandaü na kareyya pemaü na kareyya rāgaü na kareyya na janeyya na sa¤janeyya na nibbatteyya nābhinibbatteyyā ti, nave khantim akubbaye. Hãyamāne na soceyyā ti hãyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne na soceyya na kilameyya na parāmaseyya na parideveyya na urattāëiü kandeyya na sammohaü āpajjeyya. Cakkhusmiü hãyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne, sotasmiü ghānasmiü jivhāya kāyasmiü råpasmiü saddasmiü gandhasmiü rasasmiü phoņņhabbasmiü kulasmiü gaõasmiü āvāsasmiü yasasmiü pasaüsāya sukhasmiü cãvarasmiü piõķapātasmiü senāsanasmiü gilānapaccayabhesajjaparikkhārasmiü hãyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne na soceyya na kilameyya na parāmaseyya na parideveyya na urattāëiü kandeyya na sammohaü āpajjeyyā ti, hãyamāne na soceyya. âkāsaü na sito siyā ti. âkāsaü vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Kiükāraõā ākāsaü vuccati taõhā? Yāya taõhāya råpaü ākassati samākassati gaõhāti parāmasati abhinivisati vedanaü sa¤¤aü saükhāre vi¤¤āõaü gatiü upapattiü paņisandhiü bhavaü saüsāraü vaņņaü ākassati samākassati gaõhāti parāmasati abhinivisati, taükāraõā ākāsaü vuccati taõhā. âkāsaü na sito siyā ti taõhaü na sito siyā, taõhaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; #<[page 429]># %% \<[... content straddling page break has been moved to the page above ...]>/ taõhāya ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, ākāsaü na sito siyā. Ten' āha Bhagavā: Purāõaü nābhinandeyya, nave khantim akubbaye, hãyamāne na soceyya, ākāsaü na sito siyā ti. _________________________________ $$ Gedhaü bråmi mahogho tã ti. Gedho vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Mahogho vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Gedhaü bråmi mahogho ti gedhaü mahogho ti bråmi ācikkhāmi desemi pa¤¤āpemi paņņhapemi vivarāmi vibhajāmi uttānãkaromi pakāsemã ti, gedhaü bråmi mahogho ti. âcamaü bråmi jappanan ti. âcamā vuccati tanhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Jappanā pi vuccati taõhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. âcamaü bråmi jappanan ti ācamaü jappanā ti bråmi ācikkhāmi desemi pa¤¤āpemi paņņhapemi vivarāmi vibhajāmi uttānãkaromi pakāsemã ti, ācamaü bråmi jappanaü. ârammaõaü pakappanan ti. ârammaõā vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Pakappanā pi vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålan ti. ârammaõaü pakappanaü kāmapaīko duraccayo ti. Kāmapaīko kāmakaddamo kāmakileso kāmapalipo kāmapalibodho duraccayo durativatto duttaro duppataro dussamatikkamo dubbãtivatto ti, kāmapaīko duraccayo. Ten' āha Bhagavā: #<[page 430]># %<430 Aņņhakavaggo. [S.N. 945>% Gedhaü bråmi mahogho ti, ācamaü bråmi jappanaü, ārammaõaü pakappanaü, kāmapaīko duraccayo ti. _________________________________ $$ Saccā avokkamma munã ti saccavācāya avokkamanto, sammādiņņhiyā avokkamanto, ariyā aņņhaīgikā maggā avokkamanto. Munã ti monaü vuccati ¤āõaü; yā pa¤¤ā pajānanā . . . pe . . . saīgajālam aticca so munã ti, saccā avokkamma muni. Thale tiņņhati brāhmaõo ti. Thalaü vuccati amataü nibbānaü; yo so sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü. Brāhmaõo ti sattannaü dhammānaü vāhitattā brāhmaõo . . . pe . . . anissito tādi pavuccate brahmā. Thale tiņņhati brāhmaõo ti brāhmaõo thale tiņņhati, dãpe tiņņhati, tāõe tiņņhati, leõe tiņņhati, saraõe tiņņhati, abhaye tiņņhati, accute tiņņhati, amate tiņņhati, nibbāne tiņņhatã ti, thale tiņņhati brāhmaõo. Sabbaü so patinissajjā ti. Sabbaü vuccati dvādasāyatanāni: cakkhu¤ c' eva råpā ca . . . pe . . . mano c' eva dhammā ca. Yato ajjhattikabāhiresu āyatanesu chandarāgo pahãno hoti ucchinnamålo tālāvatthukato anabhāvaü gato āyatiü anuppādadhammo; ettāvatā pi sabbaü cattaü hoti vantaü muttaü pahãnaü paņinissaņņhaü. Yato taõhā ca diņņhi ca māno ca pahãnā honti ucchinnamålā tālāvatthukatā abhāvaügatā āyatiü anuppādadhammā, ettāvatā pi sabbaü cattaü hoti vantaü muttaü pahãnaü paņinissaņņhaü. Yato pu¤¤ābhisaükhāro ca apu¤¤ābhisaükhāro ca āne¤jābhisaükhāro ca pahãnā honti ucchinnamålā tālāvatthukatā {anabhāvaīgatā} āyatiü anuppādadhammā; #<[page 431]># %% \<[... content straddling page break has been moved to the page above ...]>/ ettāvatā pi sabbaü cattaü hoti vantaü pahãnaü patinissaņņhan ti, sabbaü so paņinissajja. Sa ve santo ti vuccatã ti so santo upasanto våpasanto nibbuto paņipassaddho ti vuccati kathiyati bhaõiyati dãpiyati vohariyatã ti, sa ve santo ti vuccati. Ten' āha Bhagavā: Saccā avokkamma muni thale tiņņhati brāhmaõo, sabbaü so paņinissajja sa ve santo ti vuccatã ti. _________________________________ $$ Sa ve vidvā sa vedagå ti. Vidvā ti vidvā vijjāgato ¤āõã buddhimā vibhāvã medhāvã; vedagå ti vedā vuccati catåsu maggesu ¤āõaü . . . pe . . . sabbavedanāsu vãtarāgo sabbavedam aticca vedagå so ti, sa ve vidvā sa vedagå. Ĩatvā dhammaü anissito ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā. Sabba saükhārā aniccā ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā. Sabbe saükhārā dukkhā ti . . . pe . . . yaü ki¤ci samudayadhammaü sabban taü nirodhadhamman ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā. Anissito ti dve nissayā, taõhānissayo ca diņņhinissayo ca . . . pe . . . ayaü taõhānissayo . . . pe . . . ayaü diņņhinissayo. Tanhānissayaü pahāya diņņhinissayaü paņinissajjitvā cakkhuü anissito, sotaü anissito, ghānaü anissito . . . pe . . . diņņhasutamutavi¤¤ātabbe dhamme anissito anallãno anupagato anajjhosito anadhimutto nikkhanto nissaņņho vippamutto vimariyādikatena cetasā viharatã ti, ¤atvā dhammaü anissito. Sammā so loke iriyāno ti yato ajjhattikabāhiresu āyatanesu chandarāgo pahãno hoti ucchinnamålo tālāvatthukato anabhāvaü gato āyatiü anuppādadhammo; ettāvatā pi sammā so loke carati viharati iriyati vattati pāleti yapeti yāpeti. #<[page 432]># %<432 Aņņhakavaggo. [S.N. 947>% \<[... content straddling page break has been moved to the page above ...]>/ Yato pu¤¤ābhisaükhāro ca apu¤¤ābhisaükhāro ca āne¤jābhisaükhāro ca pahãnā honti ucchinnamålā tālāvatthukatā anabhāvaü gatā āyatiü anuppādadhammā; ettāvatā pi sammā so loke carati viharati iriyati vattati pāleti yapeti yāpetã ti, sammā so loke iriyāno. Na-ppihetãdha kassacã ti pihā vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Yass' esā pihā taõhā pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā; so kassaci na-ppiheti khattiyassa vā brāhmaõassa vā vessassa vā suddassa vā gahaņņhassa vā pabbajitassa vā devassa vā manussassa vā ti, na-ppihetãdha kassaci. Ten' āha Bhagavā: Sa ve vidvā, sa vedagå, ¤atvā dhammaü anissito sammā so loke iriyāno na-ppihetãdha kassacã ti. _________________________________ $$ Yo ca kāme accatari saīgaü loke duraccayan ti. Yo ti yo yādiso yathāyutto yathāvihito yathāpakāro yaüņhānappatto yaüdhammasamannāgato khattiyo vā brāhmaõo vā vesso vā suddo vā gahaņņho vā pabbajito vā devo vā manusso vā. Kāmā ti uddānato dve kāmā, vatthukāmā ca kilesakāmā ca . . . pe . . . ime vuccanti vatthukāmā . . . pe . . . ime vuccanti kilesakāmā. Saīgā ti sattā saīgā, rāgasaīgo dosasaīgo mohasaīgo mānasaīgo diņņhisaīgo kilesasaīgo duccaritasaīgo. Loke ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Duraccayan ti yo kāme ca saīge ca loke duraccaye durativatte duttare duppatare dussamatikkame dubbãtivatte attari uttari pattari samatikkami vãtivattayã ti, yo ca kāme accatari saīgaü loke duraccayaü. #<[page 433]># %% Na so socati nājjhetã ti vipariõataü vā vatthuü na socati, pariõatasmiü vā vatthusmiü na socati, cakkhu me vipariõatan ti na socati, sotaü me, ghānaü me, jivhā me, kāyo me, råpā me, saddā me, gandhā me, rasā me, phoņņhabbā me, kulaü me, gaõo me, āvāso me, lābho me, yaso me, pasaüsā me, sukhaü me, cãvaraü me, piõķapāto me, senāsanaü me, gilānapaccayabhesajjaparikkhārā me, mātā me, pitā me, bhātā me, bhaginã me, putto me, dhãtā me, mittā me, amaccā me, ¤ātisālohitā me vipariõatā ti na socati na kilamati na paridevati na urattāëiü kandati na sammohaü āpajjatã ti, na socati. Nājjhetã ti nājjheti na ajjheti na upanijjhāyati na nijjhāyāti na pajjhāyati; athavā na jāyati na jãyati na mãyati na cavati na upapajjatã ti, na so socati nājjheti. Chinnasoto abandhano ti. Sotā vuccati taõhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Yass' esā sotā taõhā pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā, so vuccati chinnasoto. Abandhano ti satta bandhanā ti, rāgabandhanaü dosabandhanaü mohabandhanaü mānabandhanaü diņņhibandhanaü kilesabandhanaü duccaritabandhanaü. Yass' etāni bandhanāni pahãnāni samucchinnāni våpasantāni paņipassaddhāni abhabbuppattikāni ¤āõagginā daķķhāni, so vuccati abandhano ti, chinnasoto abandhano. Ten' āha Bhagavā: Yo ca kāme accatari saīgaü loke duraccayaü, na so socati nājjheti chinnasoto abandhano ti. _________________________________ $$ #<[page 434]># %<434 Aņņhakavaggo. [S.N. 949>% Yaü pubbe taü visosehã ti. Atãte saükhāre ārabbha ye kilesā uppajjeyyuü, te kilese sosehi visosehi sukkhāpehi pajahehi vinodehi byantãkarohi anabhāvaü gamehã ti, evam pi yaü pubbe taü visosehi. Athavā ye atãtā kammābhisaükhārā avipakkavipākā, te kammābhisaükhāre sosehi visosehi sukkhāpehi abãjaü karohi pajahi vinodehi byantãkarohi anabhāvaü gamehã ti, evam pi yaü pubbe taü visosehi. Pacchā te māhu ki¤canan ti pacchā vuccati anāgataü. Anāgate saükhāre ārabbha yāni uppajjeyyuü rāgaki¤canaü dosaki¤canaü mohaki¤canaü mānaki¤canaü diņņhiki¤canaü kilesaki¤canaü duccaritaki¤canaü, imāni ki¤canāni tuyhaü mā ahu mā pātum akāsi mā janesi mā sa¤janesi mā nibbattesi mā abhinibbattesi pajahi vinodehi byantãkarohi anabhāvaü gamehã ti, pacchā te māhu ki¤canaü. Majjhe ce no gahessasã ti majjhaü vuccanti paccuppannā råpā vedanā sa¤¤ā saükhārā vi¤¤āõaü, paccuppanne saükhāre taõhāvasena diņņhivasena na gahessasi na uggahessasi na gaõhissasi na parāmasissasi nābhinandissasi nābhivadissasi na ajjhosissasi; abhinandanaü abhivadanaü ajjhosānaü gāhaü parāmāsaü abhinivesaü pajahissasi vinodissasi byantãkarissasi anabhāvaü gamissasã ti, majjhe ce no gahessasi. Upasanto carissasã ti rāgassa santattā santo, dosassa santattā santo . . . pe . . . sabbākusalābhisaükhārānaü santattā samitattā våpasamitattā vijjhātattā nibbutattā vigatattā patipassaddhattā santo upasanto våpasanto nibbuto paņipassaddho carissasi viharissasi iriyissasi vattissasi pālissasi yapissasi yāpissasã ti, #<[page 435]># %% \<[... content straddling page break has been moved to the page above ...]>/ upasanto carissasi. Ten' āha Bhagavā: Yaü pubbe, taü visosehi, pacchā te māhu ki¤canaü, majjhe ce no gahessasi, upasanto carissasã ti. _________________________________ $$ Sabbaso nāmaråpasmiü yassa n' atthi mamāyitan ti. Sabbaso ti sabbena sabbaü sabbathā sabbaü asesaü nissesaü pariyādāyavacanam etaü sabbaso ti. Nāman ti cattāro aråpino khandhā. Råpan ti cattāro ca mahābhåtā catunna¤ ca mahābhåtānaü upādāyaråpaü. Yassā ti arahato khãõāsavassa. Mamattan ti dve mamattā, taõhāmamatta¤ ca diņņhimamatta¤ ca . . . pe . . . idaü taõhāmamattaü . . . pe . . . idaü diņņhimamattaü. Sabbaso nāmaråpasmiü yassa n' atthi mamāyitan ti sabbaso nāmaråpasmiü mamattā yassa n' atthi na saüvijjanti n' upalabbhanti pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, sabbaso nāmaråpasmiü yassa n' atthi mamāyitaü. Asatā ca na socatã ti vipariõataü vā vatthuü na socati, vipariõatasmiü vā vatthusmiü na socati: cakkhu me vipariõatan ti na socati, sotaü me, ghānaü me, jivhā me, kāyo me, råpā me, saddā me, gandhā me, rasā me, phoņņhabbā me, kulaü me, gaõo me, āvāso me, lābho me . . . pe . . . ¤ātisālohitā me vipariõatā ti na socati na kilamati na paridevati na urattāëiü kandati na sammohaü āpajjatã ti, evam pi asatā ca na socati. Athavā asātāya dukkhāya vedanāya phuņņho pareto samohito samannāgato na socati na kilamati na paridevati na urattāëiü kandati na sammohaü āpajjatã ti, evam pi asatā ca na socati. Athavā cakkhurogena phuņņho pareto . . . pe . . . ķaüsamakasavātātapasiriüsappasamphassena phuņņho pareto samohito samannāgato na socati na kilamati na paridevati na urattāëiü kandati na sammohaü āpajjatã ti, #<[page 436]># %<436 Aņņhakavaggo. [S.N. 950>% \<[... content straddling page break has been moved to the page above ...]>/ evam pi asatā ca na socati. Athavā asante asaüvijjamāne anupalabbhiyamāne ahu vata me, taü vata me n' atthi, siyā vata me, taü vatāhaü na labhāmã ti na socati na kilamati na paridevati na urattāëiü kandati na sammohaü āpajjatã ti, evam pi asatā ca na socati. Sa ve loke na jiyyatã ti yassa mayhaü vā idaü, paresaü vā idan ti ki¤ci råpagataü vedanāgataü sa¤¤āgataü saükhāragataü vi¤¤āõagataü gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttaü atthi, tassa jāni atthi. Bhāsitam pi h' etaü: *Jinno rathassamaõikuõķale ca putte ca dāre ca tath' eva jinno sabbesu bhogesu asevitesu kasmā na santappasi sokakāle? Pubb' eva maccaü vijahanti bhogā, macco va ne pubbataraü jahāti, asassatā bhogino kāmakāmã, tasmā na socām' ahaü sokakāle. Udeti āpårati veti cando, atthaü gametvāna paleti suriyo, viditā mayā sattuka lokadhammā, tasmā na socām' ahaü sokakāle ti. Yassa mayhaü vā idaü, paresaü vā idan ti ki¤ci råpagataü vedanāgataü sa¤¤āgataü saükhāragataü vi¤¤āõagataü gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttaü n' atthi, tassa jāni n' atthi. Bhāsitam pi h' etaü: ** Nandasi samaõā ti, kiü laddhā āvuso ti? Tena hi samaõa socasã ti, kiü jiyittha āvuso ti? Tena hi samaõa n' eva nandasi na socasã ti, evam āvuso ti. #<[page 437]># %% *Cirassaü vata passāma brāhmaõaü parinibbutaü anandiü anighaü {bhikkhuü} tiõõaü loke visattikan ti; sa ve loke na jiyyati. Ten' āha Bhagavā: Sabbaso nāmaråpasmiü yassa n' atthi mamāyitaü, asatā ca na socati, sa ve loke na jiyyatã ti. _________________________________ $$ Yassa n' atthi idaü me ti paresaü vā pi ki¤canan ti. Yassā ti arahato khãõāsavassa. Yassa mayhaü vā idaü paresaü vā idan ti ki¤ci råpagataü vedanāgataü sa¤¤āgataü saükhāragataü vi¤¤āõagataü gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttaü n' atthi na saüvijjati n' upalabbhati, pahãnaü samucchinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhan ti, evam pi yassa n' atthi idaü me ti paresaü vā pi ki¤canaü. Vuttaü h' etaü Bhagavatā: ** Nāyaü bhikkhave kāyo tumhākaü, na pi a¤¤esaü. Purāõam idaü bhikkhave kammaü abhisaükhataü abhisa¤cetayitaü vedaniyaü daņņhabbaü. Tatra bhikkhave sutavā ariyasāvako paņiccasamuppādaü yeva sādhukaü yoniso manasikaroti. Iti imasmiü sati idaü hoti, imass' uppādā idaü uppajjati, imasmiü asati idaü na hoti, imassa nirodhā idaü nirujjhati; yadidaü avijjāpaccayā saükhārā saükhārapaccayā vi¤¤ānaü . . . pe . . . evam etassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tv eva asesavirāganirodhā saükhāranirodho . . . pe . . . evam etassa kevalassa dukkhakkhandhassa nirodho hoti, evam pi yassa n' atthi idaü me ti paresaü vā pi ki¤canaü. Vuttaü h' etaü Bhagavatā: #<[page 438]># %<438 Aņņhakavaggo. [S.N. 951>% *Su¤¤ato lokaü avekkhassu Mogharāja sadā sato, attānudiņņhiü åhacca evaü maccutaro siyā: evaü lokaü avekkhantaü maccurājā na passatã ti, evam pi yassa n' atthi idaü me ti paresaü vā pi ki¤canaü. Vuttaü h' etaü Bhagavatā: ** Yaü bhikkhave na tumhākaü, taü pajahatha; taü vo pahãnaü dãgharattaü hitāya sukhāya bhavissatã ti. Ki¤ ca bhikkhave na tumhākaü? Råpaü bhikkhave na tumhākaü, taü pajahatha; taü vo pahãnaü dãgharattaü hitāya sukhāya bhavissati. Vedanā sa¤¤ā saükhārā vi¤¤āõaü na tumhākaü, taü pajahatha; taü pahãnaü dãgharattaü hitāya sukhāya bhavissati. Taü kiü ma¤¤atha bhikkhave yaü imasmiü Jetavane tiõakaņņhasākhāpalāsaü, taü jano hareyya vā ķaheyya vā yathāpaccayaü vā kareyya, api nu tumhākaü evam assa: amhe jano harati vā ķahati vā yathāpaccayaü vā karotã ti? No h' etaü bhante. Taü kissa hetu? Na hi no etaü bhante attā vā attaniyaü vā ti. Evaü eva kho bhikkhave yaü na tumhākaü, taü pajahatha; taü vo pahãnaü dãgharattaü hitāya sukhāya bhavissatã ti. Ki¤ ca bhikkhave na tumhākaü? Råpaü bhikkhave na tumhākaü, taü pajahatha; taü vo pahãnaü dãgharattaü hitāya sukhāya bhavissati. Vedanā sa¤¤ā saükhārā vi¤¤āõaü na tumhākaü, taü pajahatha; taü vo pahãnaü dãgharattaü hitāya sukhāya bhavissatã ti, evam pi yassa n' atthi idaü me ti paresaü vā pi ki¤canaü. Bhāsitam pi h' etaü: {dblcross} Suddhagamasamuppādaü suddhasaükhārasantatiü passantassa yathābhåtaü na bhayaü hoti, Gāmaõi. Tiõakaņņhasamaü lokaü, yadā pa¤¤āya passati, nā¤¤aü patthayate ki¤ci a¤¤atra appaņisandhiyā. #<[page 439]># %% Vajirā bhikkhunã Māraü pāpimantaü etad avoca: *Kan nu satto ti paccesi māra diņņhigataü nu te, suddhasaükhārapu¤jo 'yaü na-y-idha sattåpalabbhati. Yathā pi aīgasambhārā hoti sabbo ratho iti; evaü khandhesu santesu hoti satto ti sammuti. Dukkham eva hi sambhoti, dukkhaü tiņņhati veti ca, nā¤¤atra dukkhā sambhoti, nā¤¤aü dukkhā nirujjhatã ti, evam pi yassa n' atthi idaü me ti paresaü vā pi ki¤canaü. ** Evaü eva kho bhikkhave bhikkhu råpaü sammannesati, yāvatā råpassa gati. Vedanaü sa¤¤aü saükhāre vi¤¤āõaü sammannesati, yāvatā vi¤¤āõassa gati. Tassa råpaü sammannesato yāvatā råpasa gati, vedanaü sa¤¤aü saükhāre vi¤¤āõaü sammannesato yāvatā vi¤¤āõassa gati, yam pi yassa hoti, ahan ti vā maman ti vā asmã ti vā; tam pi tassa na hotã ti, evam pi yassa n' atthi idaü me ti paresaü vā pi ki¤canaü. {dblcross} âyasmā ânando Bhagavantam etad avoca: Su¤¤o loko su¤¤o loko ti bhante vuccati. Kittāvatā nu kho bhante su¤¤o loko ti vuccatã ti? Yasmā kho ânanda su¤¤aü attena vā attaniyena vā, tasmā su¤¤o loko ti vuccatã ti. Ki¤ c' ânanda su¤¤aü attena vā attaniyena vā? Cakkhu kho ânanda su¤¤aü attena vā attaniyena vā, råpā su¤¤ā, cakkhuvi¤¤āõaü su¤¤aü, cakkhusamphasso su¤¤o, yadidaü cakkhusamphassapaccayā uppajjati vedayitaü sukhaü vā dukkhaü vā adukkha-m-asukhaü vā, tam pi su¤¤aü. Sotaü su¤¤aü, saddaü su¤¤aü, ghānaü su¤¤aü, gandhaü su¤¤aü, jivhā su¤¤ā, rasā su¤¤ā, kāyo su¤¤o, phoņņhabbā su¤¤ā, mano su¤¤o, dhammo su¤¤o, manovi¤¤āõaü su¤¤aü, manosamphasso su¤¤o, yadidaü manosamphassapaccayā uppajjati vedayitaü sukhaü vā dukkhaü vā adukkha-m-asukhaü vā, #<[page 440]># %<440 Aņņhakavaggo. [S.N. 951>% \<[... content straddling page break has been moved to the page above ...]>/ tam pi su¤¤aü attena vā attaniyena vā; yasmā kho ânanda su¤¤aü attena vā attaniyena vā, tasmā su¤¤o loko ti vuccatã ti, evam pi yassa n' atthi idaü me ti paresaü vā pi ki¤canaü. Mamattaü so asaüvindan ti. Mamattā ti dve mamattā, taõhāmamatta¤ ca diņņhimamatta¤ ca . . . pe . . . idaü taõhāmamattaü . . . pe . . . idaü diņņhimamattaü. Taõhāmamattaü pahāya diņņhimamattaü patiõissajjitvā mamattaü avindanto asaüvindanto anadhigacchanto appaņilabhanto ti, mamattaü so asaüvindaü. N' atthi me ti na socatã ti vipariõataü vā vatthuü na socati, vipariõatasmiü vā vatthusmiü na socati, cakkhu me vipariõatan ti na socati. Sotaü me . . . pe . . . sālohitā me vipariõatā ti, na socati na kilamati na paridevati na urattāëiü kandati na sammohaü āpajjatã ti, n' atthi me ti na socati. Ten' āha Bhagavā: Yassa n' atthi idaü me ti paresaü vā pi ki¤canaü, mamattaü so asaüvindaü n' atthi me ti na socatã ti. _________________________________ $$ Aniņņhurã anānugiddho anejo sabbadhã samo ti. Katamaü niņņhuriyaü? Idh' ekacco niņņhurã hoti paralābhasakkāragarukāramānanavandanapåjanāsu issati upasuyyati issaü bandhati; yaü evaråpaü niņņhuriyaü, niņņhuriyakammaü issā issāyanā issayitattaü ussuyā ussuyanā ussuyitattaü; idaü vuccati niņņhuriyaü. Yass' etaü niņņhuriyaü pahãnaü samucchinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhaü; so vuccati aniņņhurã ti, aniņņhurã. Anānugiddho ti gedho vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. #<[page 441]># %% Yass' eso gedho pahãno samucchinno våpasanto paņipassaddho abhabbuppattiko ¤āõagginā daķķho; so vuccati anānugiddho. So råpe agiddho . . . pe . . . diņņhasutamutavi¤¤ātabbesu dhammesu agiddho agadhito amucchito anajjhopanno vãtagedho vigatagedho cattagedho vantagedho muttagedho pahãnagedho paņinissaņņhagedho vãtarāgo vigatarāgo cattarago vantarāgo muttarāgo pahãnarāgo paņinissaņņharāgo nicchāto nibbuto sãtibhåto sukhappaņisaüvedã brahmabhåtena attanā viharatã ti, aniņņhurã anānugiddho. Anejo sabbadhã samo ti. Ejā vuccati tanhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Yass' esā ejā taõhā pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā, so vuccati anejo. Ejāya pahãnattā anejo so lābhe pi na i¤jati, alābhe pi na i¤jati, yase pi na i¤jati, ayase pi na i¤jati, pasaüsāya pi na i¤jati, nindāya pi na i¤jati, sukhe pi na i¤jati, dukkhe pi na i¤jati na calati na vedhati na-ppavedhati na sampavedhatã ti, anejo. Sabbadhã samo ti. Sabbaü vuccati dvādasāyatanāni; cakkhu c' eva råpā ca . . . pe . . . mano c' eva dhammā ca. Yato ajjhattikabāhiresu āyatanesu chandarāgo pahãno hoti ucchinnamålo tālāvatthukato anabhāvaīgato āyatiü anuppādadhammo, so vuccati sabbattha samo sabbattha tādi sabbattha majjhatto sabbattha upekkhako ti, anejo sabbadhã samo. Tam ānisaüsaü pabråmi pucchito avikampinan ti avikampinaü puggalānaü phuņņho pucchito yācito ajjhesito pasādito ime cattāro ānisaüse pabråmi. Yo so aniņņhurã anānugiddho anejo sabbadhã samo ti bråmi ācikkhāmi pakāsemã ti, tam ānisaüsaü pabråmi pucchito avikampinaü. Ten' āha Bhagavā: Aniņņhurã anānugiddho anejo sabbadhã samo, tam ānisaüsaü pabråmi pucchito avikampinan ti. _________________________________ #<[page 442]># %<442 Aņņhakavaggo. [S.N. 953>% $$ Anejassa vijānato ti. Ejā vuccati taõhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Yass' esā ejā taõhā pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā, so vuccati anejo. Ejāya pahãnattā anejo, so lābhe pi na i¤jati, alābhe pi na i¤jati, yase pi na i¤jati, ayase pi na i¤jati, nindāya pi na i¤jati, pasaüsāya pi na i¤jati, sukhe pi na i¤jati, dukkhe pi na i¤jati na calati na vedhati na-ppavedhati na sampavedhati, anejassa. Vijānato ti jānato ājānato vijānato paņivijānato paņivijjhato sabbe saükhārā aniccā ti jānato ājānato vijānato paņivijānato paņivijjhato, sabbe saükhārā dukkhā ti . . . pe . . . yaüki¤ci samudayadhammaü sabban taü nirodhadhamman ti jānato ājānato vijānato paņivijānato paņivijjhato ti, anejassa vijānato. N' atthi kāci nisaükhitã ti nisaükhitiyo vuccanti pu¤¤ābhisaükhāro, apu¤¤ābhisaükhāro, āne¤jābhisaükhāro. Yato pu¤¤ābhisaükhāro ca apu¤¤ābhisaükhāro ca āne¤jābhisaükhāro ca pahãnā honti ucchinnamålā tālāvatthukatā anabhāvaīgatā āyatiü anuppādadhammā; ettāvatā nisaükhitiyo n' atthi na saüvijjanti n' upalabbhanti, pahãnā samucchinnā våpasantā patipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, n' atthi kāci nisaükhiti. Virato so viyārambhā ti viyārambhā vuccati pu¤¤ābhisaükhāro apu¤¤ābhisaükhāro āne¤jābhisaükhāro. Yato pu¤¤ābhisaükhāro ca apu¤¤ābhisaükhāro ca āne¤jābhisaükhāro ca pahãnā honti ucchinnamålā tālāvatthukatā {anabhāvaügatā} āyatiü anuppādadhammā; #<[page 443]># %% \<[... content straddling page break has been moved to the page above ...]>/ ettāvatā viyārambhā ārato assa virato paņivirato nikkhito nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, virato so viyārambhā. Khemaü passati sabbadhã ti bhayakaro rāgo, bhayakaro doso, bhayakaro moho . . . pe . . . bhayakarā kilesā. Bhayakarassa rāgassa pahãnattā . . . pe . . .bhayakarānaü kilesānaü pahãnattā sabbattha khemaü passati, sabbattha abhayaü passati, sabbattha anãtikaü passati, sabbattha anupaddavaü passati, sabbattha anupasaggaü passati, sabbattha passaddhaü passatã ti, khemaü passati sabbadhi. Ten' āha Bhagavā: Anejassa vijānato n' atthi kāci nisaükhiti, virato so viyārambhā khemaü passati sabbadhã ti. _________________________________ $$ Na samesu na omesu na ussesu vadate munã ti. Monaü vuccati ¤āõaü; yā pa¤¤ā pajānanā . . . pe . . . saīgajālam aticca so munã ti, muni. Seyyo 'ham asmã ti vā sadiso 'ham asmã ti vā hãno 'ham asmã ti vā na vadati na katheti na bhaõati na dãpayati na voharatã ti, na samesu na omesu na ussesu vadate muni. Santo so vãtamaccharo ti. Santo ti rāgassa santattā santo, dosassa mohassa . . . pe . . . sabbākusalābhisaükhārānaü santattā samitattā våpasamitattā vijjhātattā nibbutattā vigatattā paņipassaddhattā santo upasanto våpasanto nibbuto paņipassaddho ti, #<[page 444]># %<444 Aņņhakavaggo. [S.N. 954>% \<[... content straddling page break has been moved to the page above ...]>/ santo so. Vãtamaccharo ti pa¤ca macchariyāni, āvāsamacchariyaü . . . pe . . . gāho vuccati macchariyaü. Yass' etaü macchariyaü pahãnaü samucchinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhaü, so vuccati vãtamaccharo vigatamaccharo cattamaccharo vantamaccharo muttamaccharo pahãnamaccharo paņinissaņņhamaccharo ti, santo so vãtamaccharo. Nādeti na nirassatã ti, Bhagavā ti. Nādetã ti råpaü nādeti nādiyati na upādiyati na gaõhāti na parāmasati nābhinivisati, vedanaü sa¤¤aü saükhāre vi¤¤āõaü gatiü upapattiü paņisandhiü bhavaü saüsāraü vaņņaü nādeti nādiyati na upādiyati na gaõhāti na parāmasati nābhinivisatã ti, nādeti. Na nirassatã ti råpaü na pajahati na vinodeti na byantãkaroti na anabhāvaü gameti; vedanaü sa¤¤aü saükhāre vi¤¤āõaü gatiü upapattiü paņisandhiü bhavaü saüsāraü vaņņaü na pajahati na vinodeti na byantãkaroti na anabhāvaü gameti, na nirassati. Bhagavā ti gāravādhivacanaü . . . pe . . . sacchikā pa¤¤atti yadidaü Bhagavā ti. Ten' āha Bhagavā: Na samesu na omesu na ussesu vadate muni, santo so vãtamaccharo nādeti na nirassatã ti Bhagavā. PAööARASAMO ATTADAöôASUTTANIDDESO NIōōHITO. #<[page 445]># %< 445>% SOėASAMO SâRIPUTTASUTTANIDDESO. $$ Na me diņņho ito pubbe ti ito pubbe na mayā diņņhapubbo so Bhagavā iminā cakkhunā iminā attabhāvena. Yadā Bhagavā tāvatiüsabhavane pāricchattakamåle paõķukambalasilāyaü vassaü vuņņho devagaõaparivuto majjhe maõimayena sopāõena Saīkassanagaraü otiõõo imaü dassanaü pubbe na diņņho ti, na me diņņho ito pubbe. Icc-āyasmā Sāriputto ti. Iccā ti padasandhi padasaüsaggo padapāripåri akkharasamavāyo bya¤janasiliņņhatā padānupubbatā-m-etaü, iccā ti. âyasmā ti piyavacanaü guruvacanaü sagāravasappaņissavacanam etaü, āyasmā ti. Sāriputto ti tassa therassa nāmaü saükhā sama¤¤āpa¤¤atti vohāro nāmaü nāmakammaü nāmadheyyaü nirutti bya¤janaü abhilāpo ti, icc-āyasmā Sāriputto. Na suto uda kassacã ti. Nā ti paņikkhepo. Udā ti padasandhi padasaüsaggo padapāripåri akkharasamavāyo bya¤janasiliņņhatā padānupubbatā-m-etaü, udā ti. Kassacã ti kassaci khattiyassa vā brāhmaõassa vā vessassa vā suddassa vā gahaņņhassa vā pabbajitassa vā devassa vā manussassa vā ti, na suto uda kassaci. #<[page 446]># %<446 Aņņhakavaggo. [S.N. 955>% Evaü vagguvado satthā ti evaü vagguvado madhuravado pemaniyavado hadayaīgamavado karavikarudama¤jussaro. Aņņhaīgasamannāgato kho pana tassa Bhagavato mukhato ghoso niccharati, visaņņho ca suvi¤¤eyyo ca ma¤ju ca savanãyo ca bindhu ca avisārã ca gambhãro ca ninnādã ca. Yadā parisaü kho pana so Bhagavā sarena vi¤¤āpeti; na tassa bahiddhā parisāya ghoso niccharati. Brahmassaro kho pana so Bhagavā karavikabhāõã ti, evaü vagguvado. Satthā ti satthā Bhagavā satthavāho. Yathā satthavāho satthe kantāraü tāreti, corakantāraü tāreti, vāëakantāraü tāreti, dubbhikkhakantāraü tāreti, nirudakantāraü tāreti uttāreti nitthāreti patāreti khemantabhåmiü sampāpeti; evam eva Bhagavā satthavāho satte kantāraü tāreti; jātikantāraü tāreti, jarākantāraü tāreti, byādhikantāraü tāreti . . . pe . . . maraõasokaparidevadukkhadomanassupāyāsakantāraü tāreti, rāgakantāraü tāreti, dosamohamānadiņņhikilesaduccaritakantāraü tāreti, rāgagahaõaü tāreti, dosamohamānadiņņhigahaõaü tāreti, kilesagahaõaü tāreti uttāreti nitthāreti patāreti khemantaü amataü nibbānaü sampāpetã ti, evam pi Bhagavā satthavāho. Athavā Bhagavā netā vinetā anunetā sa¤¤āpetā nijjhāpetā pekkhatā pasādetā ti, evam pi Bhagavā satthavāho. Athavā Bhagavā anuppannassa maggassa uppādetā, asa¤jātassa maggassa sa¤jānetā, anakkhātassa maggassa akkhātā, magga¤¤å maggavidå maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchāsamannāgatā ti, evam pi Bhagavā satthavāho ti, evaü vagguvado satthā. Tusitā gaõi-m-āgato ti Bhagavā tusitā kāyā cavitvā sato sampajāno mātukucchiü okkanto ti, evam pi tusitā gaõim-āgato. #<[page 447]># %% Athavā tusitā vuccanti devā. Te tuņņhā santuņņhā attamanā pamuditā pãtisomanassajātā, tusitadevalokato gaõi-m-āgato ti, evam pi tusitā gaõi-m-āgato. Athavā tusitā vuccanti arahanto. Te tuņņhā santuņņhā attamanā paripuõõasaükappā arahantānaü gaõi-m-āgato ti, evam pi tusitā gaõi-m-āgato. Gaõã ti gaõã, Bhagavā gaõācariyo ti gaõã, gaõassa satthā ti gaõã, gaõaü pariharatã ti gaõã, gaõaü ovadatã ti gaõã, gaõam anusāsatã ti gaõã, visārado gaõaü upasaīkamatã ti gaõã, gaõassa sussati, sotaü odahati, a¤¤ācittaü upaņņhapetã ti gaõi, gaõaü akusalā vuņņhāpetvā kusale patiņņhāpetã ti gaõã, bhikkhugaõassa gaõã, bhikkhunãgaõassa gaõã, upāsakagaõassa gaõã, upāsikāgaõassa ganã, rājagaõassa gaõã, khattiyagaõassa brāhmaõagaõassa vessagaõassa suddagaõassa devagaõassa gaõã, brahmagaõassa gaõã saīghã gaõã gaõācariyo. âgato upagato samupagato sampatto Saīkassanagaran ti, tusitā gaõi-m-āgato. Ten' āha Sāriputtatthero: Na me diņņho ito pubbe icc-āyasmā Sāriputto na suto uda kassaci evaü vagguvado satthā tusitā gaõi-m-āgato ti. _________________________________ $$ Sadevakassa lokassā ti sadevakassa lokassa samārakassa sabrahmakassa sassamaõabrāhmaõiyā pajāya sadevamanussāyā ti, sadevakassa lokassa. Yathā dissati cakkhumā ti yathā Bhagavantaü tāvatiüsabhavane pāricchattakamåle paõķukambalasilāyaü nisinnaü dhammaü desentaü devatā passanti, tathā manussā passanti. #<[page 448]># %<448 Aņņhakavaggo. [S.N. 956>% \<[... content straddling page break has been moved to the page above ...]>/ Yathā manussā passanti, tathā devatā passanti. Yathā devānaü dissati, tathā manussānaü dissati. Yathā manussānaü dissati, tathā devānaü dissatã ti, evam pi yathā dissati cakkhumā. Yathā vā pan' ete bhonto samaõabrāhmaõā adantā dantavaõõena dissanti, asantā santavaõõena dissanti, anupasantā upasantavaõõena dissanti, anibbutā nibbutavaõõena dissanti; patiråpako mattikākuõķalo va lohamāso va suvaõõacchanno caranti loke parivāracchannā anto asuddhā bahi sobhamānā ti, na Bhagavā evam pi dissati. Bhagavā bhåtena tacchena tathena yāthāvena aviparittena sabhāvena danto dantavaõõena dissati, santo santavaõõena dissati, upasanto upasantavaõõena dissati, nibbuto nibbutavaõõena dissati, akampita-iriyāpathā ca buddhā bhagavanto paõidhisampannā ti, evam pi yathā dissati cakkhumā. Athavā Bhagavā visuddhasaddo bhaņakittisaddasiloko nāgabhavane ca supaõõabhavane ca yakkhabhavane ca asurabhavane ca gandhabbabhavane ca mahārājabhavane ca indabhavane ca brahmabhavane ca etādiso ca tādiso ca tato ca bhiyyo ti, evam pi yathā dissati cakkhumā. Athavā Bhagavā dasabalehi samannāgato catåhi vesārajjehi catåhi paņisambhidāhi chahi abhi¤¤āhi chahi buddhadhammehi tejena ca balena ca guõena ca viriyena ca pa¤¤āya ca dissati ¤āyati pa¤¤āyati. *Dåre santo pakāsenti himavanto va pabbato asant' ettha na dissanti rattiü khittā yathā sarā ti; evam pi yathā dissati cakkhumā. Cakkhumā ti. Bhagavā pa¤cahi cakkhåhi cakkhumā; maüsacakkhunā pi cakkhumā, dibbena cakkhunā pi cakkhumā, pa¤¤ācakkhunā pi cakkhumā, buddhacakkhunā pi cakkhumā, samantacakkhunā pi cakkhumā. #<[page 449]># %% Kathaü Bhagavā maüsacakkhunā pi cakkhumā? Maüsacakkhumhi Bhagavato pa¤ca vaõõā saüvijjanti: nãlo ca vaõõo, pãtako ca vaõõo, lohitako ca vaõõo, kaõho ca vaõõo, odāto ca vaõõo; yattha ca Bhagavato akkhilomāni patiņņhitāni, taü nãlaü hoti sunãlaü pāsādikaü dassaneyyaü ummārapupphasamānaü. Tassa parato pãtakaü hoti supãtakaü suvaõõavaõõaü pāsādikaü dassaneyyaü kaõõikārapupphasamānaü. Ubhato ca akkhikuņāni Bhagavato lohitakāni honti sulohitakāni pāsādikāni dassaneyyāni indagopakasamāni. Majjhe kaõhaü hoti sukaõhaü alåkhaü siniddhaü pāsādikaü dassaneyyaü aëārikaņņhakasamānaü. Tassa parato odātaü hoti su-odātaü setaü paõķaraü pāsādikaü dassaneyyaü osadhitārakasamānaü. Tena Bhagavā pākatikena maüsacakkhunā attabhāvapariyāpannena purimasucaritakammābhinibbattena samantā yojanaü passati divā c' eva ratti¤ ca. Yadā pi caturaīgasamannāgato andhakāro hoti, suriyo ca atthaīgamito hoti, kālapakkho ca uposatho hoti, tibbo ca vanasaõķo hoti, mahā ca akālamegho abbhuņņhito hoti; evaråpe pi caturaīgasamannāgate andhakāre samantā yojanaü passati. N' atthi so kåņo vā kavāņaü vā pākāro vā pabbato vā gaccho vā latā vā āvaraõaü råpānaü dassanāya. Eka¤ ce tilaphalaü nimittaü katvā tilavāhe pakkhipeyya, ta¤ ¤eva tilaphalaü uddhareyya, evaü parisuddhaü Bhagavato pākatikaü maüsacakkhu; evaü Bhagavā maüsacakkhunā pi cakkhumā. Kathaü Bhagavā dibbena cakkhunā pi cakkhumā? Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hãne paõãte suvaõõe dubbaõõe sugate duggate yathākammåpage satte pajānāti: #<[page 450]># %<450 Aņņhakavaggo. [S.N. 956>% \<[... content straddling page break has been moved to the page above ...]>/ ime vata bhonto sattā kāyaduccaritena samannāgatā vacãduccaritena samannāgatā manoduccaritena samannāgatā ariyānaü upavādakā micchādiņņhikā micchādiņņhikammasamādānā, te kāyassa bhedā paraü maraõā apāyaü duggatiü vinipātaü nirayaü upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacãsucaritena samannāgatā manosucaritena samannāgatā ariyānaü anupavādakā sammādiņņhikā sammādiņņhikammasamādānā, te kāyassa bhedā paraü maraõā sugatiü saggaü lokaü upapannā ti; iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hãne paõãte suvaõõe dubbaõõe sugate duggate yathākammåpage satte pajānāti. âkaükhamāno ca Bhagavā ekam pi lokadhātuü passeyya, dve pi lokadhātuyo passeyya, tisso pi lokadhātuyo passeyya, catusso pi lokadhātuyo passeyya, pa¤ca pi lokadhātuyo passeyyo, dasa pi lokadhātuyo passeyya, vãsam pi lokadhātuyo passeyya, tiüsam pi lokadhātuyo passeyya, cattāëãsam pi lokadhātuyo passeyya, pa¤¤āsaü pi lokadhātuyo passeyya, sahassim pi cåëanikaü lokadhātuü passeyya, dvisahassim pi majjhimikaü lokadhātuü passeyya, tisahassim pi mahāsahassim pi lokadhātuü passeyya. So yāvatakaü ākaīkheyya, tāvatakaü passeyya; evaü parisuddhaü Bhagavato dibbacakkhu; evaü Bhagavā dibbena cakkhunā pi cakkhumā. Kathaü Bhagavā pa¤¤ācakkhunā pi cakkhumā? Bhagavā mahāpa¤¤o puthupa¤¤o hāsapa¤¤o javanapa¤¤o tikkhapa¤¤o nibbedhikapa¤¤o pa¤¤appabhedakusalo pabhinna¤āõo adhigatapaņisambhido catuvesārajjappatto dasabaladhārã purisāsabho purisasãho purisanāgo purisāja¤¤o purisadhoreyho ananta¤āõo anantatejo anantayaso aķķho mahaddhano dhanavā netā vinetā anunetā sa¤¤āpetā nijjhāpetā pekkhatā pasādetā. #<[page 451]># %% \<[... content straddling page break has been moved to the page above ...]>/ So hi Bhagavā anuppannassa maggassa uppādetā, asa¤jātassa maggassa sa¤jānetā, anakkhātassa maggassa akkhātā, magga¤¤å maggavidå maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā. So hi Bhagavā jānaü jānāti passaü passati, cakkhubhåto ¤āõabhåto dhammabhåto brahmabhåto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmi tathāgato. N' atthi tassa Bhagavato a¤ātaü adiņņhaü aviditaü asacchikataü aphusitaü pa¤¤āya. Atãtānāgatapaccuppannaü upādāya sabbe dhammā sabbākārena Buddhassa Bhagavato ¤āõamukhe āpāthaü āgacchanti. Yan ki¤ci neyyaü nāma atthi jānitabbaü attattho vā, parattho vā, ubhayattho vā, diņņhidhammiko vā attho, samparāyiko vā attho, uttāno vā attho, gambhãro vā attho, gåëho vā attho, paņicchanno vā attho, neyyo vā attho, nãto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramattho vā, sabban taü antobuddha¤āõe parivattati. Atãte Buddhassa Bhagavato appaņihataü ¤āõaü, anāgate appaņihataü ¤āõaü, paccuppanne appaņihaņaü ¤āõaü. Sabbaü kāyakammaü Buddhassa Bhagavato ¤āõānuparivatti. Sabbaü vacãkammaü sabbaü manokammaü Buddhassa Bhagavato ¤āõānuparivatti. Yāvatakaü neyyaü, tāvatakaü ¤ānaü; yāvatakaü ¤āõaü, tāvatakaü neyyaü; neyyapariyantikaü ¤āõaü, ¤āõapariyantikaü neyyaü; neyyaü atikkamitvā ¤āõaü na-ppavattati, ¤āõaü atikkamitvā neyyapatho n' atthi; a¤¤ama¤¤apariyantaņņhāyino te dhammā. Yathā dvinnaü samuggapaņalānaü sammāphusitānaü heņņhimaü samuggapaņalaü uparimaü nātivattati, uparimaü samuggapaņalaü heņņhimaü nātivattati; a¤¤ama¤¤apariyantaņņhāyino honti; evam eva Buddhassa Bhagavato neyya¤ ca ¤āõa¤ ca a¤¤ama¤¤apariyantaņņhāyino. #<[page 452]># %<452 Aņņhakavaggo. [S.N. 956>% \<[... content straddling page break has been moved to the page above ...]>/ Yāvatakaü neyyaü, tāvatakaü ¤āõaü; yāvatakaü ¤āõaü, tāvatakaü neyyaü; neyyapariyantikaü ¤āõaü, ¤ānapariyantikaü neyyaü, neyyaü atikkamitvā ¤āõaü na-ppavattati. Ĩāõaü atikkamitvā neyyapatho n' atthi; a¤¤ama¤¤apariyantaņņhāyino te dhammā. Sabbadhammesu Buddhassa Bhagavato ¤āõaü parivattati. Sabbe dhammā Buddhassa Bhagavato āvajjanapaņibaddhā ākaīkhapaņibaddhā manasikārapaņibaddhā cittuppādapaņibaddhā. Sabbasattesu Buddhassa Bhagavato ¤āõaü parivattati. Sabbesaü sattānaü Bhagavā āsayaü jānāti, anusayaü jānāti, caritaü jānāti, adhimuttiü jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suvi¤¤āpaye duvi¤¤āpaye bhabbābhabbe satte pajānāti. Sadevako loko samārako sabrahmako sassamaõabrāhmaõã pajā sadevamanussā antobuddha¤āõe parivattati. Yathā ye keci macchakacchapā antamaso timitimiīgalaü upādāya antomahāsamudde parivattanti, evam eva sadevako loko samārako sabrahmako sassamaõabrāhmaõã pajā sadevamanussā antobuddha¤āõe parivattati. Yathā ye keci pakkhã antamaso garuëaü venateyyaü upādāya ākāsassa padese parivattanti, evam eva ye pi te Sāriputtasamā pa¤¤āya, te pi buddha¤āõassa padese parivattanti. Buddha¤āõaü devamanussānaü pa¤¤aü pharitvā abhibhavitvā tiņņhati. Ye pi te khattiyapaõķitā brāhmaõapaõķitā gahapatipaõķitā samaõapaõķitā nipuõā kataparappavādā vālavedhiråpā vobhinantā ma¤¤e caranti pa¤¤āgatena diņņhigatāni, te pa¤haü abhisaīkharitvā abhisaīkharitvā tathāgataü upasaīkamitvā pucchanti. Kathitā ca visajjitā ca te pa¤hā Bhagavatā honti niddiņņhakāraõā upakkhittakā ca. Te Bhagavato sampajjanti. Atha kho Bhagavā tattha atirocati, #<[page 453]># %% \<[... content straddling page break has been moved to the page above ...]>/ yadidaü pa¤¤āyā ti; evaü Bhagavā pa¤¤ācakkhunā pi cakkhumā. Kathaü Bhagavā buddhacakkhunā pi cakkhumā? Bhagavā buddhacakkhunā lokaü volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suvi¤¤āpaye duvi¤¤āpaye app' ekacce paralokavajjabhayadassāvino viharante. Seyyathā pi nāma uppaliniyaü vā paduminiyaü vā puõķarãkiniyaü vā app' ekaccāni uppalāni vā padumāni vā puõķarãkāni vā udake jātāni udake saüvaddhāni udakānuggatāni antonimuggapositāni. App' ekaccāni uppalāni vā padumāni vā puõķarãkāni vā udake jātāni udake saüvaddhāni samodakaņņhitāni. App' ekaccāni uppalāni vā padumāni vā puõķarãkāni vā udake jātāni udake saüvaddhāni udakā accuggamma tiņņhanti anupalittāni udakena; evam eva Bhagavā buddhacakkhunā lokaü volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suvi¤¤āpaye duvi¤¤āpaye app' ekacce paralokavajjabhayadassāvino viharante. Jānāti Bhagavā: ayaü puggalo rāgacarito, ayaü dosacarito, ayaü mohacarito, ayaü vitakkacarito, ayaü saddhācarito, ayaü ¤āõacarito ti. Rāgacaritassa Bhagavā puggalassa asubhakathaü katheti. Dosacaritassa Bhagavā puggalassa mettābhāvanaü ācikkhati. Mohacaritaü Bhagavā puggalaü uddesaparipucchāya kālena dhammasavane kālena dhammasākacchāya garusaüvāse niveseti. Vitakkacaritassa Bhagavā puggalassa ānāpānasatiü ācikkhati. Saddhācaritassa Bhagavā puggalassa pāsādanãyaü nimittaü ācikkhati buddhasubodhiü dhammasudhammataü saīghasupaņipattiü sãlāni ca attano. Ĩāõacaritassa Bhagavā puggalassa vipassanānimittaü ācikkhati aniccākāraü dukkhākāraü anattākāraü. *Sele yathā pabbatamuddhaniņņhito yathā pi passe janataü samantato, tathåpamaü dhammamayaü Sumedha #<[page 454]># %<454 Aņņhakavaggo. [S.N. 956>% pāsādam āruyha samantacakkhu, sokāvatiõõaü janatam-m-apetasoko avekkhassu jātijarābhibhåtan ti; evaü Bhagavā buddhacakkhunā pi cakkhumā. Kathaü Bhagavā samantacakkhunā pi cakkhumā? Samantacakkhu vuccati sabba¤¤uta¤āõaü. Bhagavā sabba¤¤uta¤āõena upeto samupeto upagato samupagato upapanno samupapanno samannāgato. Na tassa adiņņham idh' atthi ki¤ci atho avi¤¤ātaü ajānitabbaü, sabbaü abhi¤¤āsi, yad atthi neyyaü; tathāgato tena samantacakkhå ti; evaü Bhagavā samantacakkhunā pi cakkhumā ti, yathā dissati cakkhumā. Sabbaü tamaü vinodetvā ti sabbaü rāgatamaü dosatamaü mohatamaü mānatamaü diņņhitamaü kilesatamaü duccaritatamaü andhakaraõaü acakkhukaraõaü a¤¤āõakaraõaü pa¤¤ānirodhikaü vighātapakkhikaü anibbānasaüvattanikaü nuditvā panuditvā pajahitvā vinoditvā byantãkaritvā anabhāvaü gametvā ti, sabbaü tamaü vinodetvā. Eko ca ratim ajjhagā ti. Eko Bhagavā pabbajjāsaīkhātena eko, adutiyatthena eko, taõhāya pahānaņņhena eko, ekantavãtarāgo ti eko, ekantavãtadoso ti eko, ekantavãtamoho ti eko, ekantanikkileso ti eko, ekāyanamaggaü gato ti eko, anuttaraü sammāsambodhiü abhisambuddho ti eko. Kathaü Bhagavā pabbajjāsaīkhātena eko? Bhagavā daharo va samāno susu kāëakeso bhaddena yobba¤¤ena samannāgato paņhamena vayasā akāmakānaü mātāpitånaü assumukhānaü rudantānaü vilapantānaü, ¤ātisaīghaü pahāya, sabbaü yasapalibodhaü chinditvā, puttadārapalibodhaü chinditvā, ¤ātipalibodhaü chinditvā, mittāmaccapalibodhaü chinditvā, sannidhipalibodhaü chinditvā, kesamassuü ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaü pabbajitvā, āki¤canabhāvaü upagantvā eko carati viharati iriyati vattati pāleti yapeti yāpeti; #<[page 455]># %% \<[... content straddling page break has been moved to the page above ...]>/ evaü Bhagavā pabbajjāsaīkhātena eko. Kathaü Bhagavā adutiyatthena eko? So evaü pabbajito samāno eko ara¤¤avanapatthāni pantāni senāsanāni paņisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paņisallānasāråpāni. So eko carati eko gacchati, eko tiņņhati, eko nisãdati, eko seyyaü kappeti, eko gāmaü piõķāya pavisati, eko paņikkamati, eko raho nisãdati, eko caīkamaü adhiņņhāti, eko carati, eko viharati iriyati vattati pāleti yapeti yāpeti; evaü Bhagavā adutiyatthena eko. Kathaü Bhagavā taõhāya pahānatthena eko? So evaü eko adutiyo appamatto ātāpã pahitatto viharanto najjā Nera¤jarāya tãre bodhirukkhamåle mahāpadhānaü padahanto Māraü sasenaü Namuciü pamattabandhuü vidhamitvā taõhaü jāliniü saritaü visattikaü pajahati vinodeti byantãkaroti, anabhāvaü gameti. *Taõhādutiyo puriso dãgham addhāna saüsaraü itthabhāva¤¤athābhāvaü saüsāraü nātivattati. Etam ādãnavaü ¤atvā taõhaü dukkhassa sambhavaü vãtataõho anādāno sato bhikkhu paribbaje ti. Evaü Bhagavā taõhāya pahānatthena eko. Kathaü Bhagavā ekantavãtarāgo ti eko? Rāgassa pahãnattā ekantavãtarago ti eko, dosassa pahãnattā ekantavãtadoso ti eko, mohassa pahãnattā ekantavãtamoho ti eko, kilesānaü pahãnattā ekantanikkileso ti eko. Kathaü Bhagavā ekāyanamaggaü gato ti eko? Ekāyanamaggo vuccati cattāro satipaņņhānā cattāro sammappadhānā cattāro iddhippādā pa¤c' indriyāni pa¤ca balāni satta bojjhaīgā ariyo {aņņhaīgiko} maggo. #<[page 456]># %<456 Aņņhakavaggo. [S.N. 956>% \<[... content straddling page break has been moved to the page above ...]>/ *Ekāyanaü jātikhayantadassã maggaü pajānāti hitānukampã; etena maggena atariüsu pubbe tarissanti yeva taranti oghan ti. Evaü Bhagavā ekāyanamaggaü gato ti eko. Kathaü Bhagavā eko anuttaraü sammāsambodhiü abhisambuddho ti eko? Bodhi vuccati catåsu maggesu ¤āõaü pa¤¤ā pa¤¤indriyaü pa¤¤ābalaü dhammavicayasambojjhaīgo vãmaüsā vipassanā sammādiņņhi. Bhagavā tena bodhi¤āõena sabbe saükhārā aniccā ti bujjhi, sabbe saükhārā dukkhā ti bujjhi, sabbe dhammā anattā ti bujjhi, avijjāpaccayā saükhārā ti bujjhi . . . pe . . . jātipaccayā jarāmaraõan ti bujjhi, avijjānirodhā saükhāranirodho ti bujjhi . . . pe . . . jātinirodhā jarāmaraõanirodho ti bujjhi, idaü dukkhan ti bujjhi, ayaü dukkhasamudayo ti bujjhi, ayaü dukkhanirodho ti bujjhi, ayaü dukkhanirodhagāminã paņipadā ti bujjhi, ime āsavā ti bujjhi, ayaü āsavasamudayo ti bujjhi, ayaü āsavanirodho ti bujjhi, ayaü āsavanirodhagāminã paņipadā ti bujjhi, ime dhammā abhi¤¤eyyā ti bujjhi, ime dhammā pari¤¤eyyā ti bujjhi, ime dhammā pahātabbā ti bujjhi, ime dhammā bhāvetabbā ti bujjhi, ime dhammā sacchikātabbā ti bujjhi, channaü phassāyatanānaü samudaya¤ ca atthaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ ca bujjhi, pa¤cannaü upādānakkhandhānaü samudaya¤ ca atthaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ ca bujjhi, catunnaü mahābhåtāna¤ ca samudaya¤ ca atthaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ ca bujjhi, yaü ki¤ci samudayadhammaü sabban taü nirodhadhamman ti bujjhi. Athavā yaü ki¤ci bujjhitabbaü paņibujjhitabbaü sambujjhitabbaü adhigantabbaü phusitabbaü sacchikātabbaü, #<[page 457]># %% \<[... content straddling page break has been moved to the page above ...]>/ sabban taü tena bodhi¤āõena bujjhi anubujjhi paņibujjhi saübujjhi sammābujjhi adhigacchi paņilabhi phusesi sacchikāsi; evaü Bhagavā eko anuttaraü sammāsambodhiü abhisambuddho ti eko. Ratim ajjhagā ti. Ratin ti nekkhammaratiü pavivekaratiü upasamaratiü sambodhiratiü ajjhagā samajjhagā adhigacchi phusesi sacchikāsã ti, eko ca ratim ajjhagā. Ten' āha Sāriputtatthero: Sadevakassa lokassa, yathā dissati cakkhumā: sabbaü tamaü vinodetvā eko ca ratim ajjhagā ti. _________________________________ $$ Taü Buddhaü asitaü tādin ti. Buddho ti yo so Bhagavā sayambhå anācariyako pubbe ananussutesu dhammesu sāmaü saccāni abhisambujjhi, tattha ca sabba¤¤utaü patto, balesu ca vasãbhāvaü patto. Buddho ti ken' atthena Buddho? Bujjhitā saccānã ti Buddho. Bodhetā pajāyā ti Buddho. Sabba¤¤utāya Buddho. Sabbadassāvitāya Buddho. Ana¤¤eyyatāya Buddho. Vikasitāya Buddho. Khãõāsavasaīkhātena Buddho. Nirupakkilesasaīkhātena Buddho. Ekantavãtarāgo ti Buddho. Ekantavãtadoso ti Buddho. Ekantavãtamoho ti Buddho. Ekantanikkileso ti Buddho. Ekāyanamaggam gato ti Buddho. Eko anuttaraü sammāsambodhiü abhisambuddho ti Buddho ti; #<[page 458]># %<458 Aņņhakavaggo. [S.N. 957>% abuddhivihatattā buddhipaņilābhattā Buddho. Buddho ti n' etaü nāmaü mātarā kataü, na pitarā kataü, na bhātarā kataü, na bhaginiyā kataü, na mittāmaccehi kataü, na ¤ātisālohitehi kataü, na samaõabrāhmaõehi kataü, na devatāhi kataü; vimokkhantikam etaü Buddhānaü Bhagavantānaü bodhiyā måle saha sabba¤¤uta¤āõassa paņilābhā sacchikā pa¤¤atti yadidaü Buddho ti, taü Buddhaü. Asitan ti dve nissayā, taõhānissayo ca diņņhinissayo ca. Katamo taõhānissayo? Yāvatā taõhāsaükhātena sãmakataü odhikataü pariyantãkataü pariggahitaü mamāyitaü idaü mamaü, etaü mamaü, ettakaü mamaü, ettāvatā mama råpā saddā gandhā rasā phoņņhabbā attharaõā pāpuraõā dāsãdāsā ajeëakā kukkuņasåkarā hatthigavāssavaëavā khettaü vatthu hira¤¤aü suvaõõaü gāmanigamarājadhāniyo raņņha¤ ca janapado ca koso ca koņņhāgāra¤ ca kevalam pi mahāpaņhaviü taõhāvasena mamāyati, yāvatā aņņhasatataõhāviparittaü; ayaü taõhānissayo. Katamo diņņhinissayo? Vãsativatthukā sakkāyadiņņhi, dasavatthukā micchādiņņhi, dasavatthukā antaggāhikā diņņhi; yā evaråpā diņņhi diņņhigataü diņņhigahaõaü diņņhikantāro diņņhivisåkāyikaü diņņhivipphanditaü diņņhisaüyojanaü gāho paņigāho abhiniveso parāmāso kummaggo micchāpatho micchattaü titthāyatanaü vipariyesagāho viparittagāho vippallāsagāho micchāgāho ayāthāvakasmiü yāthāvakan ti gāho, yāvatā dvāsaņņhi diņņhigatāni; ayaü diņņhinissayo. Buddhassa Bhagavato taõhānissayo pahãno, diņņhinissayo paņinissaņņho; taõhānissayassa pahãnattā diņņhinissayassa paņinissaņņhattā Bhagavā cakkhuü anissito, sotaü ghānaü jivhaü kāyaü manaü anissito, råpe sadde gandhe rase phoņņhabbe kulaü gaõaü āvāsaü lābhaü yasaü pasaüsaü sukhaü cãvaraü piõķapātaü senāsanaü gilānapaccayabhesajjaparikkhāraü kāmadhātuü råpadhātuü aråpadhātuü kāmabhavaü råpabhavaü aråpabhavaü sa¤¤ābhavaü asa¤¤ābhavaü nevasa¤¤ānāsa¤¤ābhavaü ekavokārabhavaü catuvokārabhavaü pa¤cavokārabhavaü atãtaü anāgataü paccuppannaü diņņhasutamutavi¤¤ātabbe dhamme asito anissito anallãno anupagato anajjhosito anadhimutto nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā viharatã ti, #<[page 459]># %% \<[... content straddling page break has been moved to the page above ...]>/ taü Buddhaü asitaü. Tādin ti Bhagavā pa¤cah' ākārehi tādi: iņņhāniņņhe tādi, cattāvã ti tādi, tiõõāvã ti tādi, muttāvã ti tādi, taüniddesā tādi. Kathaü Bhagavā iņņhāniņņhe tādi? Bhagavā lābhe pi tādi, alābhe pi tādi, yase pi tādi, ayase pi tādi, pasaüsāya pi tādi, nindāya pi tādi, sukhe pi tādi, dukkhe pi tādi, eka¤ ce bāhaü gandhena limpeyyuü, eka¤ ce bāhaü vāsiyā taccheyyuü, amukasmiü n' atthi rāgo, amukasmiü n' atthi paņighaü, anunayapaņighavippahãno ugghātinigghātivãtivatto anurodhavirodhasamatikkanto; evaü Bhagavā iņņhāniņņhe tādi. Kathaü Bhagavā cattāvã ti tādi? Bhagavā cattāvã ti tādi Bhagavato rāgo catto vanto mutto pahãno paņinissaņņho, doso moho kodho upanāho makkho paëāso issā macchariyaü māyā sāņheyyaü thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariëāhā sabbe santāpā sabbākusalābhisaükhārā cattā vantā muttā pahãnā paņinissaņņhā; evaü Bhagavā cattāvã ti tādi. Kathaü Bhagavā tiõõāvã ti tādi? Bhagavā kāmoghaü tiõõo, bhavoghaü tiõõo, diņņhoghaü tiõõo, avijjoghaü tiõõo, sabbasaüsārapathaü tiõõo nitiõõo atikkanto samatikkanto vãtivatto; so vuņņhavāso ciõõacaraõo gataddho gatadiso gatakoņiko pālitabrahmacariyo uttamadiņņhippatto bhāvitamaggo pahãnakileso paņividdhākuppo sacchikatanirodho. Dukkhaü tassa pari¤¤ātaü, samudayo pahãno, maggo bhāvito, nirodho sacchikato, abhi¤¤eyyaü abhi¤¤ātaü, #<[page 460]># %<460 Aņņhakavaggo. [S.N. 957>% \<[... content straddling page break has been moved to the page above ...]>/ pari¤¤eyyaü pari¤¤ātaü, pahātabbaü pahãnaü, bhāvetabbaü bhāvitaü, sacchikātabbaü sacchikataü; so ukkhittapaligho saīkiõõaparikkho abbåëhesiko niraggaëo ariyo pannaddhajo pannabhāro visaüyutto pa¤caīgavippahãno chaëaīgasamannāgato ekārakkho caturāpasseno panuõõapaccekasacco samavayasaņņhesano anāvilasaīkappo passaddhakāyasaükhāro suvimuttacitto suvimuttapa¤¤o kevalã vusitavā uttamapuriso paramapuriso paramapattipatto. So n' eva ācināti, na apacināti, apacinitvā ņhito; n' eva pajahati, na upādiyati, pajahitvā ņhito; n' eva visineti, na ussineti, visinetvā ņhito; n' eva vidhupeti, na sandhupeti, vidhupetvā ņhito; asekkhena sãlakkhandhena samannāgatattā thito, asekkhena samādhikkhandhena samannāgatattā ņhito, asekkhena pa¤¤ākhandhena {samannāgatattā} ņhito, asekkhena vimuttikkhandhena samannāgatattā ņhito, asekkhena vimutti¤āõadassanakkhandhena samannāgatattā ņhito, saccaü paņipādayitvā ņhito; evaü samatikkamitvā ņhito, kilesaggiü pariyādayitvā ņhito, aparigamanatāya ņhito, kaņaü samādāya ņhito, muttipaņisevanatāya ņhito, mettāya pārisuddhiyā ņhito, karuõāya pārisuddhiyā ņhito, muditāya pārisuddhiyā ņhito, upekkhāya pārisuddhiyā ņhito, accantapārisuddhiyā ņhito, akamma¤¤atāya pārisuddhiyā ņhito, vimuttattā ņhito, santusitattā ņhito, khandhapariyante ņhito, dhātupariyante ņhito, āyatanapariyante ņhito, gatipariyante ņhito, upapattipariyante ņhito, paņisandhipariyante ņhito, bhavapariyante ņhito, saüsārapariyante ņhito, vaņņapariyante ņhito, antimabhave ņhito, antimasamussaye ņhito, antimadehadharo Bhagavā. *Tassāyaü pacchimako bhavo carimo 'yaü samussayo jātimaraõasaüsāro n' atthi tassa punabbhavo ti; evaü Bhagavā tiõõāvã ti tādi. #<[page 461]># %% Kathaü Bhagavā muttāvã ti tādi? Bhagavato rāgā cittaü muttaü vimuttaü suvimuttaü, dosā cittaü muttaü vimuttaü suvimuttaü, mohā cittaü muttaü vimuttaü suvimuttaü, kodhā upanāhā makkhā paëāsā issā macchariyā māyāya sāņheyyā thambhā sārambhā mānā atimānā madā pamādā sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariëāhehi sabbasantāpehi sabbākusalābhisaīkhārehi cittaü muttaü vimuttaü suvimuttam; evaü Bhagavā muttāvã ti tādi. Kathaü Bhagavā taüniddesā tādi? Bhagavā sãle sati, sãlavā ti taüniddesā tādi. Saddhāya sati, saddho ti taüniddesā tādi. Viriye sati, viriyavā ti taüniddesā tādi. Satiyā sati, satimā ti taüniddesā tādi. Samādhismiü sati, samāhito ti taü niddesā tādi. Pa¤¤āya sati, pa¤¤avā ti taüniddesā tādi. Vijjāya sati, tevijjo ti taüniddesā tādi. Abhi¤¤āya sati, chaëabhi¤¤o ti taüniddesā tādi. Bale sati, dasabalo ti taüniddesā tādi; evaü Bhagavā taüniddesā tādã ti, taü Buddhaü asitaü tādiü. Akuhaü gaõim āgatan ti. Akuho ti tãõi kuhanavatthåni: paccayapaņisevanasaükhātaü kuhanavatthu, iriyāpathasaīkhātaü kuhanavatthu, sāmantajappanasaükhātaü kuhanavatthu. Katamaü paccayapaņisevanasaükhātaü kuhanavatthu? Idha gahapatikā bhikkhuü nimantenti cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārehi pāpiccho icchāpakato atthiko cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānaü bhiyyo kamyataü upādāya cãvaraü paccakkhāti, piõķapātaü paccakkhāti, senāsanaü paccakkhāti, gilānapaccayabhesajjaparikkhāraü paccakkhāti. So evam āha: kiü samaõassa mahagghena cãvarena? Etaü sāruppaü yaü samaõo susānā vā saīkārakåņā vā pāpaõikā vā nantakāni uccinitvā saīghāņiü karitvā dhāreyya. Kiü samaõassa mahagghena piõķapātena? Etaü sāruppaü, yaü samaõo u¤chācariyāya piõķiyālopena jãvitaü kappeyya. #<[page 462]># %<462 Aņņhakavaggo. [S.N. 957>% \<[... content straddling page break has been moved to the page above ...]>/ Kiü samaõassa mahagghena senāsanena? Etaü sāruppaü yaü samaõo rukkhamåliko vā abbhokāsiko vā. Kiü samaõassa mahagghena gilānapaccayabhesajjaparikkhārena? Etaü sāruppaü, yaü samaõo påtimuttena hariņakãkhaõķena osadhaü kareyyā ti tadupādāya låkhaü cãvaraü dhāreti, låkhaü piõķapātaü bhu¤jati, låkhaü senāsanaü paņisevati, låkhaü gilānapaccayabhesajjaparikkhāraü paņisevati. Tam enaü gahapatikā evaü jānanti: ayaü samaõo appiccho santuņņho pavivitto asaüsaņņho āraddhaviriyo dhåtavādo ti, bhiyyo nimantenti cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārehi. So evam āha: tiõõaü sammukhãbhāvā saddho kulaputto bahuü pu¤¤aü pasavati; saddhāya sammukhãbhāvā saddho kulaputto bahuü pu¤¤aü pasavati; deyyadhammassa sammukhãbhāvā saddho kulaputto bahuü pu¤¤aü pasavati, dakkhiõeyyānaü sammukhãbhāvā saddho kulaputto bahuü pu¤¤aü pasavati. Tumhāka¤ c' evāyaü saddhā atthi, deyyadhammo ca saüvijjati, aha¤ ca paņiggāhako. Sacāhaü na paņiggahessāmi, evaü tumhe pu¤¤ena paribāhirā bhavissatha. Na mayhaü iminā attho, api ca tumhākaü yeva anukampāya paņiggaõhāmã ti, tadupādāya bahum pi cãvaraü paņigaõhāti, bahum pi piõķapātaü paņigaõhāti, bahum pi senāsanaü paņigaõhāti, bahum pi gilānapaccayabhesajjaparikkhāraü paņigaõhāti; yā evaråpā bhākuņikā bhākuņiyaü kuhanā kuhāyanā kuhitattaü; idaü vuccati paccayapaņisevanasaükhātaü kuhanavatthun ti. Katamaü iriyāpathasaükhātaü kuhanavatthu? Idh' ekacco pāpiccho icchāpakato sambhāvanādhippāyo: evaü maü jano sambhāvessatã ti gamanaü saõņhapeti, ņhānaü saõņhapeti, nisajjaü saõņhapeti, seyyaü saõņhapeti, paõidhāya gacchati, paõidhāya tiņņhati, paõidhāya nisãdati, paõidhāya seyyaü kappeti, samāhito viya gacchati, samāhito viya tiņņhati, #<[page 463]># %% \<[... content straddling page break has been moved to the page above ...]>/ samāhito viya nisãdati, samāhito viya seyyaü kappeti, āpāthakajjhāyã va hoti. Evaråpā iriyāpathassa āņhapanā ņhapanā saõņhapanā bhākuņikā bhākuņiyaü kuhana kuhāyanā kuhitattaü; idaü vuccati iriyāpathasaükhātaü kuhanavatthu. Katamaü sāmantajappanasaükhātaü kuhanavatthu? Idh' ekacco pāpiccho icchāpakato sambhāvanādhippāyo: evaü maü jano sambhāvessatã ti; ariyadhammasannissitaü vācaü bhāsati: yo evaråpaü cãvaraü dhāreti, so samaõo mahesakkho ti bhaõati. Yo evaråpaü pattaü dhāreti, lohathālakaü dhāreti, dhammakarakaü dhāreti, parisāvanaü dhāreti, ku¤cikaü dhāreti, upāhanaü dhāreti, kāyabandhanaü dhāreti, āyogaü dhāreti, so samaõo mahesakkho ti bhaõati. Yassa evaråpo upajjhāyo, so samaõo mahesakkho ti bhaõati. Yassa evaråpo ācariyo samānupajjhāyakā samānācariyakā mittā sandiņņhā sambhattā sahāyā, so samaõo mahesakkho ti bhaõati. Yo evaråpe vihāre vasati, so samaõo mahesakkho ti bhaõati. Yo evaråpe aķķhayoge vasati, pāsāde vasati, hammiye vasati, guhāyaü vasati, leõe vasati, kuņiyā vasati, kuņāgāre vasati, aņņe vasati, māëe vasati, uņņaõķe vasati, upaņņhānasālāyaü vasati, maõķape vasati, rukkhamåle vasati, so samaõo mahesakkho ti bhaõati. Athavā korajikakorajiko bhākuņikabhākuņiko kuhakuho lapalapo mukhasambhāvito, ayaü samaõo imāsaü evaråpānaü santānaü vihārasamāpattãnaü lābhã ti, tādisaü gambhãraü gåëhaü nipuõõaü paņicchannaü lokuttarasu¤¤atāpaņisaüyuttaü kathaü kathesi; yā evarupā bhākuņikā bhākuņiyaü kuhanā kuhāyanā kuhitattaü; idaü vuccati sāmantajappanasaükhātaü kuhanavatthu. Buddhassa Bhagavato imāni tãõi kuhanavatthåni pahãnāni samucchinnāni våpasantāni paņipassaddhāni abhabbuppattikāni ¤āõagginā daķķhāni; #<[page 464]># %<464 Aņņhakavaggo. [S.N. 957>% \<[... content straddling page break has been moved to the page above ...]>/ tasmā Buddho akuho ti, akuhaü. Gaõim āgatan ti. Gaõã ti gaõã, Bhagavā gaõācariyo ti gaõã, gaõassa satthā ti gaõã, gaõaü pariharatã ti gaõã, gaõaü ovadatã ti gaõã, gaõaü anusāsatã ti gaõã, visārado gaõaü upasaīkamatã ti gaõã, gaõassa sussusati sotaü odahati a¤¤ācittaü upaņņhapetã ti gaõã, gaõaü akusalā vuņņhāpetvā kusale patiņņhapetã ti gaõã, bhikkhugaõassa gaõã, bhikkhunãgaõassa gaõã, upāsakagaõassa gaõã, upāsikāgaõassa gaõã, rājagaõassa gaõã, khattiyagaõassa gaõã, brāhmaõagaõassa gaõã, vessagaõassa gaõã, suddagaõassa gaõã, brahmagaõassa gaõã, devagaõassa gaõã, saīghã gaõã, gaõācariyo agato upāgato samupāgato sampatto Saīkassanagaran ti, akuhaü gaõim āgataü. Bahunnam idha baddhānan ti. Bahunnan ti bahunnaü khattiyānaü brāhmaõānaü vessānaü suddānaü gahaņņhānaü deyānaü manussānaü. Baddhānan ti baddhānaü baddhacarānaü paricārikānaü sissānan ti, bahunnam idha baddhānaü. Atthi pa¤hena āgaman ti pa¤hena atthiko āgato 'mhi, pa¤haü pucchitukāmo āgato 'mhi, pa¤haü sotukāmo āgāto 'mhã ti, evam pi atthi pa¤hena āgāmaü. Athavā pa¤hatthikānaü pa¤hapucchikānaü pa¤haü sotukāmānaü āgamanaü abhikkamanaü upasaīkamanaü payirupāsanā siyā ti evam pi atthi pa¤hena āgamaü. Athavā pa¤hāgamo tuyhaü atthi, tvaü asi alamatto mayā pucchitaü kathetuü vissajjetuü vattuss' etaü bhāran ti, evam pi atthi pa¤hena āgamaü. Ten' āha Sāriputtatthero: #<[page 465]># %% Taü Buddhaü asitaü tādiü akuhaü gaõim āgataü bahunnam idha baddhānaü atthi pa¤hena āgaman ti. _________________________________ $$ Bhikkhuno vijigucchato ti. Bhikkhuno ti kalyāõaputhujanassa vā bhikkhuno sekkhassa vā ti, bhikkhuno. Vijigucchato ti jātiyā vijigucchato jarāya byādhinā maraõena sokehi paridevehi dukkhehi domanassehi upāyāsehi vijigucchato, nerayikena dukkhena tiracchānayonikena dukkhena pittivisayikena dukkhena mānusakena dukkhena gabbhokkantimålakena dukkhena gabbhe ņhitimålakena dukkhena jātass' upanibandhakena dukkhena jātassa parādheyyakena dukkhena attåpakkamena dukkhena paråpakkamena dukkhena dukkhadukkhena saīkhāradukkhena vipariõāmadukkhena cakkhurogena dukkhena sotarogena dukkhena ghānarogena dukkhena jivhārogena dukkhena kāyarogena dukkhena sãsarogena dukkhena kaõõarogena dukkhena mukharogena dukkhena dantarogena dukkhena kāsena sāsena pināsena ķāhena jarena kucchirogena mucchāya pakkhandikāya sålāya visåcikāya kuņņhena gaõķena kilāsena sosena apamārena dadduyā kaõķuyā kacchuyā rakhasāya vitacchikāya lohitena pittena madhumehena aüsāya piëakāya bhagandalāya pittasamuņņhānehi ābādhehi semhasamuņņhānehi ābādhehi vātasamuņņhānehi ābādhehi sannipātikehi ābādhehi utupariõāmajehi ābādhehi visamaparihārajehi ābādhehi opakkamikehi ābādhehi kammavipākajehi ābādhehi sãtena uõhena jighacchāya pipāsāya uccārena passāvena ķaüsamakasavātāpasiriüsapasamphassehi dukkhehi mātumaraõena dukkhena pitumaraõena dukkhena bhātumaraõena dukkhena bhaginãmaraõena dukkhena puttamaraõena dukkhena dhãtumaraõena dukkhena ¤ātibyasanena bhogabyasanena rogabyasanena sãlabyasanena diņņhibyasanena dukkhena vijigucchato aņņiyato harāyato jigucchato ti, #<[page 466]># %<466 Aņņhakavaggo. [S.N. 958>% \<[... content straddling page break has been moved to the page above ...]>/ bhikkhuno vijigucchato. Bhajato rittam āsanan ti āsanaü vuccati yattha nisãdati, ma¤co pãņhaü bhisi bibbohanaü taņņikā cammakhandho tiõasantharo paõõasantharo palālasantharo. Taü āsanaü asappāyaråpadassanena rittaü vivittaü pavivittaü, asappāyasaddasavanena rittaü vivittaü pavivittaü, asappāyehi pa¤cahi kāmaguõehi rittaü vivittaü pavivittaü. âsanaü bhajato sambhajato sevato nisevato saüsevato paņisevato ti, bhajato rittam āsanaü. Rukkhamålaü susānaü vā ti rukkhamålaü yeva rukkhamålaü, susānaü yeva susānan ti, rukkhamålaü susānaü vā. Pabbatānaü guhāsu vā ti pabbatā yeva pabbatā kandarā yeva kandarā giriguhā yeva giriguhā pabbatantarikāyo vuccanti pabbatagabbharā pabbatānan ti, pabbatānaü guhāsu vā. Ten' āha Sāriputtatthero: Bhikkhuno vijigucchato bhajato rittam āsanaü rukkhamålaü susānaü vā, pabbatānaü guhāsu vā ti. _________________________________ $$ #<[page 467]># %% Uccāvacesu sayaneså ti. Uccāvacesu ti uccāvacesu hãnapaõãtesu chekapāpakesu. Sayaneså ti. Sayanaü vuccati senāsanaü vihāro aķķhayogo pāsādo hammiyaü guhā ti, uccāvacesu sayanesu. Gãvanto tattha bheravā ti. Gãvanto ti gãvanto kujjanto nadanto saddaü karonto. Athavā kãvanto katã kittakā kivatakā kivabahukā. Te bheravā ti sãhā byagghā dãpi acchataracchā kokā gomahisā hatthã ahi vicchikā satapadã corā vā assu māõavā katakammā vā akatakammā vā ti, gãvanto tattha bheravā. Yehi bhikkhu na vedheyyā ti. Yehã ti yehi bheravehi bherave passitvā vā {suõitvā} vā na vedheyya na-ppavedheyya na sampavedheyya na taseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaü āpajjeyya; abhãrå assa achambhã anutrāsã apalāyã, pahãnabhayabheravo vigatalomahaüso vihareyyā ti, yehi bhikkhu na vedheyya. Nigghose sayanāsane ti appasadde appanigghose vijanavāte manussarāhaseyyake paņisallānasāråppe senāsane ti, nigghose sayanāsane. Ten' āha Sāriputtatthero: Uccāvacesu sayanesu, gãvanto tattha bheravā, yehi bhikkhu na vedheyya nigghose sayanāsane ti. _________________________________ $$ Katã parissayā loke ti. Katã ti katã kittakā kivattakā kivabahukā. Parissayā ti dve parissayā, pākaņaparissayā ca paņicchannaparissayā ca. Katame pākaņaparissayā? Sãhā byagghā dãpi acchataracchā kokā gomahisā hatthã ahi vicchikā satapadã corā vā assu māõavā katakammā vā akatakammā vā cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sãsarogo kaõõarogo mukharogo dantarogo kāso sāso pināso ķāho jaro kucchirogo mucchā pakkhandikā sålā visåcikā kuņņhaü gaõķo kilāso soso apamāro daddu kaõķu kacchu rakhasā vitacchikā lohitapittaü madhumeho aüsā piëakā bhagaõķalā pittasamuņņhānā ābādhā semhasamuņņhānā ābādhā vātasamuņņhānā ābādhā sannipātikā ābādhā utupariõāmajā ābādhā visamaparihārajā ābādhā, #<[page 468]># %<468 Aņņhakavaggo. [S.N. 960>% \<[... content straddling page break has been moved to the page above ...]>/ opakkamikā ābādhā kammavipākajā ābādhā sãtaü uõhaü jighacchā pipāsā uccāro passāvo ķaüsamakasavātātapasiriüsapasamphasso iti vā; ime vuccanti pākaņaparissayā. Katame paņicchannaparissayā? Kāyaduccaritaü vacãduccaritaü manoduccaritaü kāmachandanãvaraõaü byāpādanãvaraõaü thãnamiddhanãvaraõaü uddhaccakukkuccanãvaraõaü vicikicchānãvaraõaü rāgo doso moho kodho upanāho makkho paëāso issā macchariyaü māyā sāņheyyaü thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariëāhā sabbe santāpā sabbākusalābhisaükhārā; ime vuccanti paņicchannaparissayā. Parissayā ti. Kenatthena parissayā? Parisahantã ti parissayā, parihānāya saüvattantã ti parissayā, tatr' āsayā ti, parissayā. {Kathaü} parisahantã ti parissayā? Te parissayā taü puggalaü sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti; evaü parisahantã ti parissayā. Kathaü parihānāya saüvattantã ti parissayā? Te parissayā kusalānaü dhammānaü antarāyāya parihānāya saüvattanti. Katamesaü kusalānaü dhammānaü? Sammāpaņipadāya anulomapaņipadāya apaccanãkapaņipadāya anvatthapaņipadāya dhammānudhammapaņipaķāya sãlesu paripårakāritāya indriyesu guttadvāratāya bhojane matta¤¤utāya jāgariyānuyogassa satisampaja¤¤assa catunnaü satipaņņhānānaü bhāvanānuyogassa catunnaü sammappadhānānaü catunnaü iddhippādānaü pa¤cannaü indriyānaü pa¤cannaü balānaü sattannaü bojjhaīgānaü ariyassa aņņhaīgikassa maggassa bhāvanānuyogassa imesaü kusalānaü dhammānaü antarāyāya parihānāya saüvattanti; #<[page 469]># %% \<[... content straddling page break has been moved to the page above ...]>/ evaü parihānāya saüvattantã ti parissayā. Kathaü tatr' āsayā ti parissayā? Tatth' ete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Yathā bile bilāsayā pāõā sayanti, dake dakāsayā pāõā sayanti, vane vanāsayā pāõā sayanti, rukkhe rukkhāsayā pāõā sayanti, evam eva tatth' ete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā ti, evam pi tatr' āsayā ti parissayā. Vuttaü h' etaü Bhagavatā: *Sāntevāsiko bhikkhave bhikkhu sācariyako dukkhaü na phāsu viharati. Katha¤ ca bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaü na phāsu viharati? Idha bhikkhave bhikkhuno cakkhunā råpaü disvā uppajjanti pāpakā akusalā dhammā sarasaükappā saüyojanãyā, ty assa anto vasanti anvāvasanti pāpakā akusalā dhammā ti, tasmā sāntevāsiko ti vuccati; te naü samudācaranti samudācaranti naü pāpakā akusalā dhammā ti, tasmā sācariyako ti vuccati. Puna c' aparaü bhikkhave bhikkhuno sotena saddaü sutvā, ghānena gandhaü ghāyitvā, jivhāya rasaü sāyitvā, kāyena phoņņhabbaü phusitvā, manasā dhammaü vi¤¤āya uppajjanti pāpakā akusalā dhammā sarasaükappā saüyojanãyā, ty assa anto vasanti anvāvasanti pāpakā akusalā dhammā ti; tasmā sāntevāsiko ti vuccati; te naü samudācaranti samudācaranti naü pāpakā akusalā dhammā ti, tasmā sācariyako ti vuccati; evaü kho bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaü na phāsu viharatã ti, evam pi tatr' āsayā ti parissayā. Vuttaü h' etaü Bhagavatā: ** Tayo me bhikkhave antarāmalā antarā-amittā antarāsapattā antarāvadhakā antarāpaccatthikā. #<[page 470]># %<470 Aņņhakavaggo. [S.N. 960>% \<[... content straddling page break has been moved to the page above ...]>/ Katame tayo? Lobho bhikkhave antarāmalaü antarā-amitto antarāsapatto antarāvadhako antarāpaccatthiko. Doso bhikkhave antarāmalaü antarā-amitto antarāsapatto antarāvadhako antarāpaccatthiko. Moho bhikkhave antarāmalaü antarā-amitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho bhikkhave tayo antarāmalā antarā-amittā antarāsapattā antarāvadhakā antarāpaccatthikā. Anatthajanano lobho, lobho cittappakopano, bhayam antarato jātaü taü jano nāvabujjhati. Luddho atthaü na jānāti, luddho dhammaü na passati; andhaü tamaü tadā hoti, yaü lobho sahate naraü. Anatthajanano doso, doso cittappakopano, bhayam antarato jātaü taü jano nāvabujjhati. Kuddho atthaü na jānāti, kuddho dhammaü na passati; andhaü tamaü tadā hoti, yaü kodho sahate naraü. Anatthajanano moho, moho cittappakopano, bhayam antarato jātaü taü jano nāvabujjhati. Måëho atthaü na jānāti, måëho dhammaü na passati; Andhaü tamaü tadā hoti, yaü moho sahate naran ti; evam pi tatr' āsayā ti parissayā. Vuttaü h' etaü Bhagavatā: *Tayo kho mahārāja purisassa dhammā ajjhattaü uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho mahārāja purisassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho mahārāja purisassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Moho kho mahārāja purisassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. #<[page 471]># %% \<[... content straddling page break has been moved to the page above ...]>/ Ime kho mahārāja tayo purisassa dhammā ajjhattaü uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā ti. Lobho doso ca moho ca purisaü pāpacetasaü hiüsanti attasambhåtā tacasāraü va samphalan ti; evam pi tatr' āsayā ti parissayā. Vuttaü h' etaü Bhagavatā: *Rāgo ca doso ca itonidānā aratã ratã lomahaüso ito jāto ito samuņņhāya manovitakkā kumārakā dhaükam iv' ossajjantã ti; evam pi tatr' āsayā ti parissayā. Loke ti manussaloke ti, katã parissayā loke. Gacchato agataü disan ti agatadisā vuccati amatanibbānaü; yo so sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü. Agatapubbā na disā gatapubbā iminā dãghena addhunā. Samatittikaü anavasesaü telapattaü yathā parihareyya; evaü sacittam anurakkheyya patthayamāno disaü agatapubbaü. Agatapubbaü disaü vajato gacchato abhikkamato ti, gacchato agataü disaü. Ye bhikkhu abhisambhave ti. Ye ti ye parissaye abhisambhaveyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyā ti, ye bhikkhu abhisambhave. Pantamhi sayanāsane ti ante pante pariyante selante vā vanante vā udakante vā nadante vā, yattha na kasiyati, na vapiyati janantaü atikkamitvā manussānaü anupacāre senāsane ti, pantamhi sayanāsane. Ten' āha Sāriputtatthero: #<[page 472]># %<472 Aņņhakavaggo. [S.N. 960>% Katã parissayā loke gacchato agataü disaü, ye bhikkhu abhisambhave pantamhi sayanāsane ti. _________________________________ $$ Kyāssa byappathayo asså ti kãdisena byappathena samannāgato assa kiüsaõņhitena kiüpakārena kiüpaņibhāgenā ti vacãpārisuddhiü pucchati. Katamā vacãpārisuddhi? Idha bhikkhu musāvādaü pahāya musāvādā paņivirato hoti saccavādã saccasandho theto paccayiko avisaüvādako lokassa; pisuõaü vācaü pahāya pisuõāya vācāya paņivirato hoti; ito sutvā na amutra akkhātā imesaü bhedāya, amutra vā sutvā na imesaü akkhātā amusaü bhedāya; iti bhinnānaü vā sandhātā sahitānaü vā anuppadātā samaggārāmo samaggarato samagganandã samaggakaraõiü vācaü bhāsitā hoti; pharusaü vācaü pahāya pharusāya vācāya paņivirato hoti; yā sā vācā nelā kaõõasukhā pemanãyā hadayaīgamā porã bahujanakantā bahujanamanāpā, tathāråpiü vācaü bhāsitā hoti; samphappalāpaü pahāya samphappalāpā paņivirato hoti, kālavādã bhåtavādã atthavādã dhammavādã vinayavādã, nidhānavatiü vācaü bhāsitā hoti kālena sāpadesaü pariyantavatiü atthasaühitaü, catåhi vacãsucaritehi samannāgato catudosāpagataü vācaü bhāsati. Battiüsāya tiracchānakathāya ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyya. Dasa kathāvatthåni katheti, seyyathãdaü appicchakathaü santuņņhikathaü pavivekakathaü asaüsaggakathaü viriyārambhakathaü sãlakathaü samādhikathaü pa¤¤ākathaü vimuttikathaü vimutti¤āõadassanakathaü satipaņņhānakathaü sammappadhānakathaü iddhippādakathaü indriyakathaü balakathaü bojjhaīgakathaü maggakathaü phalakathaü nibbānakathaü katheti. #<[page 473]># %% \<[... content straddling page break has been moved to the page above ...]>/ Vācāya yato yatto paņiyatto gutto gopito rakkhito saüvuto; ayaü vacãpārisuddhi. Edisāya vacãpārisuddhiyā samannāgato assā ti, kyāssa byappathayo assu. Kyāss' assu idha gocarā ti kãdisena gocarena samannāgato assa kiüsaõņhitena kiüpakārena kiüpaņibhāgenā ti. Gocarā ti gocaraü vuccati; atthi agocaro, atthi gocaro. Katamo agocaro? Idh' ekacco vesiyagocaro vā hoti, vidhavagocaro vā hoti, thålakumārigocaro vā hoti, paõķakagocaro vā hoti, bhikkhunigocaro vā hoti, pānāgāragocaro vā hoti, saüsaņņho viharati rājåhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena gihisaüsaggena; yāni vā pana tāni kulāni asaddhāni appasannāni anopānabhåtāni akkosakaparibhāsakāni anatthakāmāni ahitakāmāni aphāsukāmāni ayogakkhemakāmāni bhikkhånaü bhikkhunãnaü upāsakānaü upāsikānaü, tathāråpāni kulāni sevati bhajati payirupāsati; ayaü vuccati agocaro. Athavā antaragharaü paviņņho vãthiü paņipanno asaüvuto gacchati, hatthiü olokento assaü olokento rathaü olokento pattiü olokento itthiyo olokento purise olokento kumārake olokento kumārikāyo olokento antarāpaõaü olokento gharamukhāni olokento uddhaü olokento adho olokento disāvidisaü pekkhamāno gacchati; ayam pi vuccati agocaro. Athavā cakkhunā råpaü disvā nimittaggāhã hoti anubya¤janaggāhã; yatvādhikaraõam evaü . . . pe . . . manindriyaü asaüvutaü viharantaü abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuü; tassa na saüvarāya paņipajjati, na rakkhati manindriyaü, manindriye na saüvaraü āpajjati; ayam pi vuccati agocaro. Yathā vā pan' eke bhonto samaõabrāhmaõā saddhādeyyāni bhojanāni bhu¤jitvā, te evaråpaü visåkadassanaü anuyuttā viharanti seyyathãdaü naccaü gãtaü vāditaü pekkhaü akkhānaü pāõissaraü vetāëaü kumbhathånaü sobhanagarakaü caõķālaü vaüsaü dhovanaü hatthiyuddhaü assayuddhaü mahisayuddaü saüyuddhaü usabhayuddhaü ajayuddhaü meõķayuddhaü kukkuņayuddhaü vaņņakayuddhaü daõķayuddhaü muņņhiyuddhaü nibbuddhaü uyyodhikaü balaggaü senābyåhaü anãkadassanaü iti vā; #<[page 474]># %<474 Aņņhakavaggo. [S.N. 961>% \<[... content straddling page break has been moved to the page above ...]>/ iti evaråpaü visåkadassanaü, anuyuttā honti; ayam pi vuccati agocaro. Pa¤ca pi kāmaguõā agocaro. Vuttaü h' etaü Bhagavatā: *Mā bhikkhave agocare caratha paravisaye. Agocare bhikkhave carataü paravisaye, lacchati Māro otāraü, lacchati Māro ārammaõaü. Ko ca bhikkhave bhikkhuno agocaro paravisayo? Yadidaü pa¤ca kāmaguõā. Katame pa¤ca? Cakkhuvi¤¤eyyā råpā iņņhā kantā manāpā piyaråpā kāmupasaühitā rajanãyā, sotavi¤¤eyyā saddā, ghānavi¤¤eyyā gandhā, jivhāvi¤¤eyyā rasā, kāyavi¤¤eyyā phoņņhabbā iņņhā kantā manāpā piyaråpā kāmupasaühitā rajanãyā; ayaü vuccati bhikkhave bhikkhuno agocaro paravisayo; ayam pi vuccati agocaro. Katamo gocaro? Idha bhikkhu na vesiyagocaro hoti, na vidhavagocaro hoti, na thålakumārigocaro hoti, na paõķakagocaro hoti, na bhikkhunigocaro hoti, na pānāgāragocaro hoti, asaüsaņņho viharati rājåhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena gihisaüsaggena; yāni vā pana tāni kulāni saddhāni pasannāni opānabhåtāni kāsāvapajjotāni isivātapaņivātāni atthakāmāni hitakāmāni phāsukāmāni yogakkhemakāmāni bhikkhånaü bhikkhunãnaü upāsakānaü upāsikānaü, tathāråpāni kulāni sevati bhajati payirupāsati; ayaü vuccati gocaro. Athavā bhikkhu antaragharaü paviņņho vãthiü paņipanno saüvuto gacchati, na hatthiü olokento na assaü olokento na rathaü olokento na pattiü olokento . . . pe . . . na disāvidisaü pekkhamāno gacchati; ayam pi vuccati gocaro. Athavā cakkhunā råpaü disvā na nimittaggāhã hoti #<[page 475]># %% \<[... content straddling page break has been moved to the page above ...]>/ . . . pe . . . manindriye saüvaraü āpajjati; ayam pi vuccati gocaro. Yathā vā pan' eke bhonto samaõabrāhmaõā saddhādeyyāni bhojanāni bhu¤jitvā, te evaråpaü visåkadassanaü anuyuttā viharanti, seyyathãdaü naccaü gãtaü vāditaü . . . pe . . . anãkadassanaü iti vā; iti evaråpāya visåkadassanānuyogā paņivirato hoti; ayam pi vuccati gocaro. Cattāro pi satipaņņhānā gocaro. Vuttaü h' etaü Bhagavatā: *Gocare bhikkhave caratha sake pittike visaye. Gocare bhikkhave carataü sake pittike visaye, na lacchati Māro otāraü, na lacchati Māro ārammaõaü. Ko ca bhikkhave bhikkhuno gocaro sako pittiko visayo? Yad idaü cattāro satipaņņhānā. Katame cattāro? Idha bhikkhave bhikkhu kāye kāyānupassã viharati ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü, vedanāsu citte dhammesu dhammānupassã viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassaü; ayaü vuccati bhikkhave bhikkhuno gocaro sako pittiko visayo: ayaü pi vuccati gocaro, edisena gocarena samannāgato assā ti, kyāss' assu idha gocarā. Kāni sãlabbatān' asså ti kãdisena sãlabbatena samannāgato assa kiüsaõņhitena kiüpakārena kiüpaņibhāgenā? ti sãlabbatapārisuddhiü pucchati. Katamā pārisuddhi? Atthi sãla¤ c' eva vatta¤ ca, atthi vattaü na sãlaü. Katamaü sãla¤ c' eva vatta¤ ca? Idha bhikkhu sãlavā hoti, pātimokkhasaüvarasaüvuto viharati ācāragocarasampanno. Aõumattesu vajjesu bhayadassāvã samādāya sikkhati sikkhāpadesu; yo tattha saüyamo saüvaro avitikkamo, idaü sãlaü; yaü samādānaü, taü vattaü; #<[page 476]># %<476 Aņņhakavaggo. [S.N. 961>% \<[... content straddling page break has been moved to the page above ...]>/ saüvaratthena sãlaü, samādānatthena vattaü; idaü vuccati sãla¤ c' eva vatta¤ ca. Katamaü vattaü na sãlaü? Aņņha dhutaīgāni; āra¤¤ikaīgaü piõķapātikaīgaü, paüsukålikaīgaü, tecãvarikaīgaü sapadānacārikaīgaü, khalupacchābhattikaīgaü, nesajjikaīgaü, yathāsanthatikaīgaü, idaü vuccati vattaü na sãlaü. Viriyasamādānam pi vuccati vattaü na sãlaü. Kāmaü taco ca nhārå ca aņņhã ca avassussatu, sarãre upasussatu maüsalohitaü yan taü purisathāmena purisabalena purisaviriyena purisaparakkamena pattabbaü, na taü apāpuõitvā viriyassa saõņhānaü bhavissatã ti cittaü paggaõhāti padahati; evaråpam pi viriyasamādānaü vuccati vattaü na sãlaü. *Nāsissaü na pivissāmi vihārato na nikkhamiü, na pi passaü nipātessaü taõhāsalle anåhate ti. Cittaü paggaõhāti padahati; evaråpam pi viriyasamādānaü vuccati vattaü na sãlaü. Na tāvāhaü imaü pallaīkaü bhindissāmi; yāva me na anupādāya āsavehi cittaü vimuccissatã ti cittaü paggaõhāti padahati; evaråpam pi viriyasamādānaü vuccati vattaü na sãlaü. Na tāvāhaü imamhā āsanā vuņņhahissāmi, caīkamā orohissāmi, vihārā nikkhamissāmi, aķķhayogā nikkhamissāmi, pāsādā nikkhamissāmi, hammiyā nikkhamissāmi, guhāya nikkhamissāmi, leõā nikkhamissāmi, kuņiyā nikkhamissāmi, kåņāgārā nikkhamissāmi, aņņā nikkhamissāmi, māëā nikkhamissāmi, uņņaõķā nikkhamissāmi, upaņņhānasālāya nikkhamissāmi, maõķapā nikkhamissāmi, rukkhamålā nikkhamissāmi, yāva me na anupādāya āsavehi cittaü vimuccissatã ti cittaü paggaõhāti padahati; evaråpam pi viriyasamādānaü vuccati vattaü na sãlaü. Imasmi¤ ¤eva pubbaõhasamayaü ariyadhammaü āharissāmi samāharissāmi adhigacchissāmi phusayissāmi sacchikarissāmã ti cittaü paggaõhāti padahati; #<[page 477]># %% \<[... content straddling page break has been moved to the page above ...]>/ evaråpam pi viriyasamādānaü vuccati vattaü na sãlaü. Imasmi¤ ¤eva majjhantikasamayaü sāyaõhasamayaü purebhattaü pacchābhattaü purimayāmaü majjhimayāmaü pacchimayāmaü kāle juõhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe ariyadhammaü āharissāmi samāharissāmi adhigacchissāmi phusayissāmi sacchikarissāmã ti cittaü paggaõhāti padahatã ti; evaråpam pi viriyasamādānaü vuccati vattaü na sãlaü; ayaü sãlabbatapārisuddhi; ãdisāya sãlabbattapārisuddhiyā samannāgato assā ti, kāni sãlabbatān' assu. Pahitattassa bhikkhuno ti. Pahitattassā ti āraddhaviriyassa thāmavato daëhaparakkamassa anikkhittachandassa anikkhittadhurassa kusalesu dhammesu. Athavā pesitattassa yass' attā pesito attatthe ca ¤āye ca lakkhaõe ca kāraõe ca ņhānāņhāne ca: sabbe saükhārā aniccā ti pesitattassa; sabbe saükhārā dukkhā ti pesitattassa; sabbe dhammā anattā ti pesitattassa; avijjāpaccayā saükhārā ti pesitattassa . . . pe . . . jātipaccayā jarāmaraõan ti, pesitattassa; avijjānirodhā saükhāranirodho ti, pesitattassa . . . pe . . . jātinirodhā jarāmaraõanirodho ti pesitattassa; idaü dukkhan ti pesitattassa . . . pe . . . ayaü dukkhanirodhagāminã paņipadā ti pesitattassa; ime āsavā ti pesitattassa . . . pe . . . ayaü āsavanirodhagāminã paņipadā ti pesitattassa; ime dhammā abhi¤¤eyyā ti pesitattassa; ime dhammā sacchikātabbā ti pesitattassa; channaü phassāyatanānaü samudaya¤ ca atthaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ ca pesitattassa; pa¤cannaü upādānakkhandhānaü catunnaü mahābhåtānaü samudaya¤ ca atthaīgama¤ ca assāda¤ ca ādãnāva¤ ca nissaraõa¤ ca pesitattassa; yaü ki¤ci samudayadhammaü, sabban taü nirodhadhamman ti pesitattassa. #<[page 478]># %<478 Aņņhakavaggo. [S.N. 961>% \<[... content straddling page break has been moved to the page above ...]>/ Bhikkhuno ti kalyāõaputhujjanassa vā bhikkhuno sekkhassa vā bhikkhuno ti, pahitattassa bhikkhuno. Ten' āha Sariputtatthero: Kyāssa byappathayo assu, kyāss' assu idha gocarā, kāni sãlabbatān' assu pahitattassa bhikkhuno ti. _________________________________ $$ Kaü so sikkhaü samādāyā ti: kaü so sikkhaü ādāya samādāya ādiyitvā gaõhitvā parāmasitvā abhinivisitvā ti, kaü so sikkhaü samādāya. Ekodi nipako sato ti. Ekodã ti ekaggacitto avikkhittacitto avisāhaņamānaso ti, ekodi. Nipako ti nipako paõķito pa¤¤avā buddhimā ¤āõã vibhāvã medhāvã. Sato ti catåhi kāraõehi sato, kāye kāyānupassanāsatipaņņhānaü bhāvento sato, vedanāsu citte dhammesu dhammānupassanāsatipaņņhānaü bhāvento, sato; so vuccati sato ti, sato. Kaü so sikkhaü samādāyā ti adhisãlasikkhaü pucchati. Ekodã ti adhicittasikkhaü pucchati. Nipako ti adhipa¤¤aü pucchati. Sato ti satipārisuddhiü pucchatã ti, kaü so sikkhaü samādāya ekodi nipako sato. Kammāro rajatasseva niddhame malam attano ti kammāro vuccati suvaõõakāro; rajataü vuccati jātaråpaü. Yathā suvaõõakāro jātaråpassa oëarikam pi malaü dhamati sandhamati niddhamati, majjhimakam pi malaü dhamati sandhamati niddhamati, sukhumakam pi malaü dhamati sandhamati niddhamati, evam eva bhikkhu attano oëārike pi kilese dhamati sandhamati niddhamati pajahati vinodeti byantãkaroti anabhāvaīgameti, majjhimake pi kilese dhamati sandhamati niddhamati pajahati vinodeti byantãkaroti anabhāvaīgameti, #<[page 479]># %% \<[... content straddling page break has been moved to the page above ...]>/ sukhumake pi kilese dhamati sandhamati niddhamati pajahati vinodeti byantãkaroti anabhāvaīgameti. Athavā bhikkhu attano rāgamalaü dosamalaü mohamalaü mānamalaü diņņhimalaü kilesamalaü duccaritamalaü andhakaraõaü acakkhukaraõaü a¤¤āõakaraõaü pa¤¤ānirodhikaü vighātapakkhikaü anibbānasaüvattanikaü dhamati sandhamati niddhamati pajahati vinodeti byantãkaroti anabhāvaīgameti. Athavā sammādiņņhiyā micchādiņņhiü dhamati sandhamati niddhamati pajahati vinodeti byantãkaroti anabhāvaīgameti, sammāsaīkappena micchāsaīkappaü, sammāvācāya micchāvācaü, sammākammantena micchākammantaü, sammā-ājãvena micchā-ājãvaü sammāvāyāmena micchāvāyāmaü, sammāsatiyā micchāsatiü, sammāsamādhinā micchāsamādhiü, sammā¤āõena micchā¤āõaü, sammāvimuttiyā micchāvimuttiü dhamati sandhamati niddhamati pajahati vinodeti byantãkaroti anabhāvaīgameti. Athavā ariyena aņņhaīgikena maggena sabbe kilese sabbe duccarite sabbe darathe sabbe pariëāhe sabbe santāpe sabbākusalābhisaīkhāre dhamati sandhamati niddhamati pajahati vinodeti byantãkaroti, anabhāvaīgametã ti, kammāro rajatasseva niddhame malam attano. Ten' āha Sāriputtatthero: Kaü so sikkhaü samādāya ekodi nipako sato kammāro rajatasseva niddhame malam attano ti. _________________________________ $$ Vijigucchamānassa yad idaü phāså ti. Vijigucchamānassā ti jātiyā vijigucchamānassa jarāya byādhinā maraõena sokehi paridevehi dukkhehi domanassehi upāyāsehi #<[page 480]># %<480 Aņņhakavaggo. [S.N. 963>% \<[... content straddling page break has been moved to the page above ...]>/ . . . pe . . . diņņhibyasanena dukkhena vijigucchamānassa aņņiyamānassa harāyamānassā ti, vijigucchamānassa. Yadidaü phāså ti yaü phāsu phāsuvihāraü taü kathessāmi. Katamo phāsuvihāro? Sammāpaņipadā anulomapaņipadā apaccanãkapaņipadā anvatthapaņipadā dhammānudhammapaņipadā sãlesu paripårakāritā indriyesu guttadvāratā bhojanesu matta¤¤utā jāgariyānuyogo satisampaja¤¤aü cattāro satipaņņhānā cāttaro sammappadhānā cattāro iddhippādā pa¤c' indriyāni pa¤ca balāni satta bojjhaīgā ariyo aņņhaīgiko maggo nibbāna¤ ca nibbānagāminã ca paņipadā; ayaü phāsuvihāro ti, vijigucchamānassa yadidaü phāsu. Sāriputtā ti Bhagavā ti taü theraü nāmen' ālapati. Bhagavā ti gāravādhivacanaü. Api ca bhaggarāgo ti Bhagavā, bhaggadoso ti Bhagavā, bhaggamoho ti Bhagavā, bhaggamāno ti Bhagavā, bhaggadiņņhã ti Bhagavā, bhaggakaõņako ti Bhagavā, bhaggakileso ti Bhagavā; bhaji vibhaji paņivibhaji dhammaratanan ti Bhagavā, bhavānaü antakaro ti Bhagavā, bhāvitakāyo ti Bhagavā, bhāvitasãlo ti, bhāvitacitto ti, bhāvitapa¤¤o ti Bhagavā. Bhaji vā Bhagavā ara¤¤avanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paņisallānasāruppānã ti Bhagavā. Bhāgã vā Bhagavā cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti Bhagavā. Bhāgã vā Bhagavā attharasassa dhammarasassa vimuttirasassa adhisãlassa adhicittassa adhipa¤¤āyā ti Bhagavā. Bhāgã vā Bhagavā catunnaü jhānānaü catunnaü appama¤¤ānaü catunnaü aråpasamāpattãnan ti Bhagavā. Bhāgã vā Bhagavā aņņhannaü vimokkhānaü aņņhannaü abhibhāyatanānaü navannaü anupubbavihārasamāpattãnan ti Bhagavā. Bhāgã vā Bhagavā dasannaü sa¤¤ābhāvanānaü dasannaü kasiõasamāpattãnaü ānāpānasatisamādhissa asubhasamāpattiyā ti Bhagavā. #<[page 481]># %% \<[... content straddling page break has been moved to the page above ...]>/ Bhāgã vā Bhagavā catunnaü satipaņņhānānaü catunnaü sammappadhānānaü catunnaü iddhippādānaü pa¤cannaü indriyānaü pa¤cannaü balānaü sattannaü bojjhaīgānaü ariyassa atthaīgikassa maggassā ti Bhagavā. Bhāgã vā Bhagavā dasannaü tathāgatabalānaü catunnaü vesārajjānaü catunnaü paņisambhidānaü channaü abhi¤¤ānaü channaü buddhadhammānan ti Bhagavā. Bhagavā ti n' etaü nāmaü mātarā kataü, na pitarā kataü, na bhātarā kataü, na bhaginiyā kataü, na mittāmaccehi kataü, na ¤ātisālohitehi kataü, na samaõabrāhmaõehi kataü, na devatāhi kataü, vimokkhantikam etaü buddhānaü bhagavantānaü bodhiyā måle saha sabba¤¤uta¤āõassa paņilābhā sacchikā pa¤¤atti yadidaü Bhagavā ti, Sāriputtā ti Bhagavā. Rittāsanaü sayanaü sevato ce ti āsanaü vuccati yattha nisãdati, ma¤co pãņhaü bhisi taņņikā cammakhandho tiõasantharo paõõasantharo palālasantharo. Sayanaü vuccati senāsanaü vihāro aķķhayogo pāsādo hammiyaü guhā. Sayanāsanaü asappāyaråpadassanena rittaü vivittaü pavivittaü asappāyasaddasavanena . . . pe . . . asappāyehi pa¤cahi kāmaguõehi rittaü vivittaü pavivittaü. Rittaü sayanāsanaü sevato nisevato saüsevato paņisevato ti, rittāsanaü sayanaü sevato ce. Sambodhikāmassa yathānudhamman ti sambodhi vuccati catåsu maggesu ¤āõaü pa¤¤ā pa¤¤indriyaü pa¤¤ābalaü . . . pe . . . dhammavicayasambojjhaīgo vãmaüsā vipassanā sammādiņņhi. Taü bodhiü bujjhitukāmassa anubujjhitukāmassa paņibujjhitukāmassa sambujjhitukāmassa adhigantukāmassa phassetukāmassa sacchikātukāmassā ti, sambodhikāmassa. Yathānudhamman ti katame bodhiyā anudhammā? Sammāpaņipadā anulomapaņipadā apaccanãkapaņipadā anvatthapaņipadā dhammānudhammapaņipadā sãlesu paripårakāritā indriyesu guttadvāratā bhojanesu matta¤¤utā jāgariyānuyogo satisampaja¤¤aü; #<[page 482]># %<482 Aņņhakavaggo. [S.N. 963>% \<[... content straddling page break has been moved to the page above ...]>/ ime vuccanti bodhiyā anudhammā. Athavā catunnaü maggānaü pubbabhāge vipassanā; ime vuccanti bodhiyā anudhammā ti, sambodhikāmassa yathānudhammaü. Tan te pavakkhāmi yathā pajānan ti. Tan ti bodhiyā anudhammaü. Pavakkhāmã ti vakkhāmi pavakkhāmi ācikkhissāmi desissāmi pa¤¤āpessāmi paņņhapessāmi vivarissāmi vibhajissāmi uttānãkarissāmi pakāsissāmi. Yathā pajānan ti yathā pajānaü yathā pajānanto ājānanto vijānanto paņivijānanto paņivijjhanto na itihitihaü na itikirāya na paramparāya na piņakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diņņhinijjhānakhantiyā sāmaü sayam abhi¤¤ā attapaccakkhaü dhammaü taü kathayissāmã ti, tan te pavakkhāmi yathā pajānaü. Ten' āha Bhagavā: Vijigucchamānassa yad idaü phāsu, Sāriputtā ti Bhagavā rittāsanaü sayanaü sevato ce sambodhikāmassa, yathānudhammaü tan te pavakkhāmi yathā pajānan ti. _________________________________ $$ Pa¤canna dhãro bhayānaü na bhāye ti. Dhãro ti dhãro paõķito pa¤¤avā buddhimā ¤āõã vibhāvã medhāvã, dhãro. Pa¤cannaü bhayānaü na bhāyeyya na taseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaü āpajjeyya; #<[page 483]># %% \<[... content straddling page break has been moved to the page above ...]>/ abhãrå achambhã anutrāsã apalāyã pahãnabhayabheravo vigatalomahaüso vihareyyā ti, pa¤canna dhãro bhayānaü na bhāye. Bhikkhu sato sa pariyantacārã ti. Bhikkhå ti kalyāõaputhujjano vā bhikkhu sekkho vā bhikkhu. Sato ti catåhi kāraõehi sato: kāye kāyānupassanāsatipaņņhānaü bhāvento sato, vedanāsu citte dhammesu dhammānupassanāsatipaņņhānaü bhāvento sato, so vuccati sato. Sa pariyantacārã ti cattāro pariyantā: sãlasaüvarapariyanto, indriyasaüvarapariyanto, bhojane matta¤¤utāpariyanto, jāgariyānuyogapariyanto. Katamo sãlasaüvarapariyanto? Idha bhikkhu sãlavā hoti, pātimokkhasaüvarasaüvuto viharati, ācāragocarasampanno, aõumattesu vajjesu bhayadassāvã, samādāya sikkhati sikkhāpadesu; anto påtibhāvaü paccavekkhamāno anto sãlasaüvarapariyante carati, mariyādaü na bhindati; ayaü sãlasaüvarapariyanto. Katamo indriyasaüvarapariyanto? Idha bhikkhu cakkhunā råpaü disvā na nimittaggāhã hoti nānubya¤janaggāhã; yatvādhikaraõam enaü cakkhundriyaü asaüvutaü viharantaü abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuü, tassa saüvarāya paņipajjati, rakkhati cakkhundriyaü, cakkhundriye saüvaraü āpajjati. Sotena saddaü sutvā, ghānena gandhaü ghāyitvā, jivhāya rasaü sāyitvā, kāyena phoņņhabbaü phusitvā, manasā dhammaü vi¤¤āya, na nimittaggāhã hoti nānubya¤janaggāhã; yatvādhikaraõam enaü manindriyaü asaüvutaü viharantaü abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuü, tassa saüvarāya paņipajjati, rakkhati manindriyaü, manindriye saüvaraü āpajjati; âdittapariyāyaü paccavekkhamāno anto-indriyasaüvarapariyante carati, mariyādaü na bhindati; ayaü indriyasaüvarapariyanto. Katamo bhojane matta¤¤utāpariyanto? Idha bhikkhu paņisaükhā yoniso āhāraü āhāreti n' eva davāya na madāya na maõķanāya na vibhåsanāya; #<[page 484]># %<484 Aņņhakavaggo. [S.N. 964>% \<[... content straddling page break has been moved to the page above ...]>/ yāvad eva imassa kāyassa ņhitiyā yāpanāya vihiüsuparatiyā brahmacariyānuggahāya, iti purāõa¤ ca vedanaü paņihaükhāmi, nava¤ ca vedanaü na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā ti; akkhabbha¤janavaõapaņicchādanaputtamaüsåpamaü paccavekkhamāno anto bhojane matta¤¤utāpariyante carati, mariyādaü na bhindati; ayaü bhojane matta¤¤utāpariyanto. Katamo jāgariyānuyogapariyanto? Idha bhikkhu divā caīkamena nisajjāya āvaraõãyehi dhammehi cittaü parisodheti; rattiyā paņhamaü yāmaü caīkamena nisajjāya āvaraõãyehi dhammehi cittaü parisodheti; rattiyā majjhimaü yāmaü dakkhiõena passena sãhaseyyaü kappeti pāde pādaü accādhāya sato sampajāno uņņhānasa¤¤aü manasikaritvā; rattiyā pacchimaü yāmaü paccuņņhāya caīkamena nisajjāya āvaraõãyehi dhammehi cittaü parisodheti; bhaddekarattavihāraü paccavekkhamāno anto jāgariyānuyogapariyante carati, mariyādaü na bhindati; ayaü jāgariyānuyogapariyanto ti, bhikkhu sato sa pariyantacārã. ôaüsādhipātānaü siriüsapānan ti ķaüsā vuccanti piīgalamakkhikā; adhipātikā vuccanti sabbā pi makkhikāyo. Kiü kāraõā adhipātikā vuccanti sabbā pi makkhikāyo? Tā uppaņitvā uppatitvā khādanti, taükāraõā adhipātikā vuccanti sabbā pi makkhikāyo. Siriüsapā vuccanti ahã ti, ķaüsādhipātānaü siriüsapānaü. Manussaphassānaü catuppadānan ti manussaphassā vuccati corā vā assu māõavā vā katakammā vā akatakammā vā. Te bhikkhå pa¤haü vā puccheyyuü, vādaü vā āropeyyuü akkoseyyuü paribhāseyyuü roseyyuü viroseyyuü hiüseyyuü vihiüseyyuü hetheyyuü viheņheyyuü ghāteyyuü upaghāteyyuü upaghātaü vā kareyyuü, yo koci manussato upaghāto manussaphasso. Catuppadānan ti sãhā byagghā dãpi acchataracchā kokā gomahisā hatthã. #<[page 485]># %% \<[... content straddling page break has been moved to the page above ...]>/ Te bhikkhuü maddeyyuü khādeyyuü hiüseyyuü vihiüseyyuü heņheyyuü viheņheyyuü ghāteyyuü upaghāteyyuü upaghātaü vā kareyyuü, catuppadato upaghāto, yaü ki¤ci catuppadabhayan ti, manussaphassānaü catuppadānaü. Ten' āha Bhagavā: Pa¤canna dhãro bhayānaü na bhāye bhikkhu sato sa pariyantacārã: ķaüsādhipātānaü siriüsapānaü manussaphassānaü catuppadānan ti. _________________________________ $$ Paradhammikānaü pi na santaseyya disvā pi tesaü bahubheravānã ti paradhammikā vuccanti satta sahadhammike ņhapetvā ye keci Buddhe appasannā, dhamme appasannā, saīghe appasannā. Te bhikkhå pa¤haü vā puccheyyuü vādaü vā āropeyyuü taü akkoseyyuü paribhāseyyuü roseyyuü viroseyyuü hiüseyyuü vihiüseyyuü heņheyyuü viheņheyyuü ghāteyyuü upaghāteyyuü upaghātaü vā kareyyuü, tesaü bahå bherave passitvā vā {suõitvā} vā na vedheyya na-ppavedheyya na sampavedheyya na taseyya na santaseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaü āpajjeyya; abhãrå achambhã anutrāsã apalāyã, pahãnabhayabheravo vigatalomahaüso vihareyyā ti, paradhammikānaü pi na santaseyya disvā pi tesaü bahu bheravāni. Athāparāni abhisambhaveyyuü parissayāni kusalānu-esã ti athāparāni pi atthi abhisambhotabbāni adhibhavitabbāni ajjhottharitabbāni pariyādiyitabbāni madditabbāni. Parissayā ti dve parissayā, #<[page 486]># %<486 Aņņhakavaggo. [S.N. 965>% \<[... content straddling page break has been moved to the page above ...]>/ pākaņaparissayā ca paņicchannaparissayā ca . . . pe . . . evam pi tatr' āsayā ti, parissayā. Kusalānu-esã ti sammāpaņipadaü anulomapaņipadaü apaccanãkapaņipadaü anvatthapaņipadaü . . . pe . . . ariyaü aņņhaīgikaü maggaü nibbāna¤ ca nibbānagāmini¤ ca paņipadaü esantena gavesantena pariyesantena parissayā abhisambhotabbā abhibhavitabbā ajjhottharitabbā pariyādiyitabbā madditabbā ti, athāparāni abhisambhaveyyuü parissayāni kusalānu-esã. Ten' āhā Bhagavā: Paradhammikānaü pi na santaseyya disvā pi tesaü bahubheravāni, athāparāni abhisambhaveyyuü parissayāni kusalānu-esã ti. _________________________________ $$ Ataīkaphassena khudāya phuņņho ti ātaīkaphasso vuccati rogaphasso; rogaphassena phuņņho pareto samohito samannāgato assa; cakkhurogena phuņņho pareto samohito samannāgato assa; sotarogena ghānarogena jivhārogena kāyarogena . . . pe . . . ķaüsamakasavātāpasiriüsapasamphassena phuņņho pareto samohito samannāgato assa. Khudā vuccati chātako; chātakena phuņņho pareto samohito samannāgato assā ti, ātaīkaphassena khudāya phuņņho. Sãtaü accuõhaü adhivāsayeyyā ti. Sãtan ti dvãhi kāraõehi sãtaü hoti: abbhantaradhātusaīkopavasena vā sãtaü hoti, bahiddhā utuvasena vā sãtaü hoti. Uõhan ti dvãhi kāraõehi uõhaü hoti: abbhantaradhātusaīkopavasena vā uõhaü hoti, bahiddhā utuvasena vā uõhaü hoti. Sãtaü accuõhaü adhivāsayeyyā ti khamo assa sãtassa uõhassa jighacchāya pipāsāya ķaüsamakasavātātapasiriüsapasamphassānaü duruttānaü durāgatānaü vacanapathānaü uppannānaü sārãrikānaü vedanānaü dukkhānaü tippānaü kharānaü kaņukānaü asātānaü amanāpānaü pāõaharānaü adhivāsikajātiko assā ti, #<[page 487]># %% \<[... content straddling page break has been moved to the page above ...]>/ sãtaü accuõhaü adhivāsayeyya. So tehi phuņņho bahudhā anoko ti. So tehã ti ātaīkaphassena ca khudāya ca sãtena ca uõhena ca phuņņho pareto samohito samannāgato assā ti, so tehi phuņņho. Bahudhā ti anekavidhehi ākārehi phuņņho pareto samohito samannāgato assā ti, so tehi phuņņho bahudhā. Anoko ti abhisaīkhārasahagatavi¤¤āõassa okāsaü na karotã ti pi anoko. Athavā kāyaduccaritassa vacãduccaritassa manoduccaritassa okāsaü na karotã ti pi anoko ti, so tehi phuņņho bahudhā anoko. Viriyaü parakkamaü daëhaü kareyyā ti viriyaparakkamo vuccati yo cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoëhi appaņivānã thāmo dhiti asithilaü parakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaü viriyindriyaü viriyabalaü sammāvāyāmo, viriyaü parakkamaü daëhaü kareyya daëhasamādāno assa avatthitasamādāno ti, viriyaü parakkamaü daëhaü kareyya. Ten' āha Bhagavā: âtaīkaphassena khudāya phuņņho sãtaü accuõhaü adhivāseyya, so tehi phuņņho bahudhā anoko viriyaü parakkamaü daëhaü kareyyā ti. _________________________________ $$ #<[page 488]># %<488 Aņņhakavaggo. [S.N. 967>% Theyyaü na kareyya na musā bhaõeyyā ti. Theyyaü na kareyyā ti idha bhikkhu adinnaü pahāya adinnādānā paņivirato assa, dinnādāyã dinnapāņikaükhã athenena sucibhåtena attanā vihareyyā ti, theyyaü na kareyya. Na musā bhaõeyyā ti idha bhikkhu musāvādaü pahāya musāvādā paņivirato assa, saccavādã saccasandho theto paccayiko avisaüvādako lokassā ti, theyyaü na kareyya na musā bhaõeyya. Mettāya phasse tasathāvarānã ti. Mettā ti yā sattesu metti mettāyanā mettāyitattaü anudā anudāyanā anudāyitattaü hitesitā anukampā abyāpādo abyāpajjho adoso kusalamålaü. Tasā ti yesaü tasiõā taõhā appahãnā, yesa¤ ca bhayabheravā appahãnā. Kiükāraõā vuccanti tasā appahãnā? Te tasanti uttasanti paritasanti bhāyanti santāsaü āpajjanti. Taükāraõā vuccanti tasā. Thāvarā ti yesaü tasiõā taõhā pahãnā, yesa¤ ca bhayabheravā pahãnā. Kiükāraõā vuccanti thāvarā? Te na tasanti na uttasanti na paritasanti na bhāyanti na santāsaü āpajjanti, taükāraõā vuccanti thāvarā. Mettāya phasse tasathāvarānã ti tase ca thāvare ca mettāya phasseyya phareyya mettāsahagatena cetasā vipullena mahaggatena appamāõena averena abyāpajjena pharitvā vihareyyā ti, mettāya phasse tasathāvarāni. Yadā vilattaü manaso vija¤¤ā ti. Yadā ti yadā. Manaso ti yaü cittaü mano mānasaü hadayaü paõķaraü mano manāyatanaü manindriyaü vi¤¤āõaü vi¤¤āõakkhandho tajjā manovi¤¤āõadhātu. Kāyaduccaritena cittaü āvilaü hoti luëitaü eritaü ghaņņitaü calitaü bhantaü avåpasantaü vacãduccaritena manoduccaritena rāgena dosena mohena kodhena upanāhena makkhena paëāsena issāya macchariyena māyāya sāņheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariëāhehi sabbasantāpehi sabbākusalābhisaükhārehi cittaü āvilaü hoti luëitaü eritaü ghaņņitaü calitaü bhantaü avåpasantaü. #<[page 489]># %% \<[... content straddling page break has been moved to the page above ...]>/ Yadāvilattaü manaso vija¤¤ā ti cittassa āvilabhāvaü jāneyya ājāneyya vijāneyya paņivijāneyya paņivijjheyyā ti, yadāvilattaü manaso vija¤¤ā. Kaõhassa pakkho ti vinodayeyyā ti. Kaõho ti yo so Māro, kaõho, adhipati, antagå Namuci, pamattabandhu. Kaõhassa pakkho ti vinodayeyyā ti kaõhapakkho mārapakkho mārapāso mārabaëisaü mārāmisaü māravisayo mārantatapo māragocaro mārabandhanan ti pajaheyya vinodeyya byantãkareyya anabhāvaü gameyyā ti, evam pi kaõhassa pakkho ti vinodayeyya. Athavā kaõhapakkho mārapakkho akusalapakkho dukkhudayo dukkhavipāko nirayasaüvattaniko tiracchānayonisaüvattaniko pittivisayasaüvattaniko ti pajaheyya vinodeyya byantãkareyya anabhāvaü gameyyā ti, evam pi kaõhassa pakkho ti vinodayeyya. Ten' āha Bhagavā: Theyyaü na kareyya, na musā bhaõeyya, mettāya phasse tasathāvarāni, yadāvilattaü manaso vija¤¤ā, kaõhassa pakkho ti vinodayeyyā ti. _________________________________ $$ Kodhātimānassa vasaü na gacche ti. Kodho ti yo cittassa āghāto vighāto paņighāto . . . pe . . . caõķikkaü assuropo anattamanatā cittassa. Atimāno ti idh' ekacco paraü atima¤¤ati jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā. Kodhātimānassa vasaü na gacche ti kodhassa ca atimānassa ca vasaü na gaccheyya, kodha¤ ca atimāna¤ ca pajaheyya vinodeyya byantãkareyya anabhāvaü gameyyā ti, kodhātimānassa vasaü na gacche. #<[page 490]># %<490 Aņņhakavaggo. [S.N. 968>% Målam pi tesaü palikha¤¤a tiņņhe ti. Katamaü kodhassa målaü? Avijjā målaü, ayonisomanasikāro målaü, asmimāno målaü, ahirikaü målaü, anottappaü målaü, uddhaccaü målaü; idaü kodhassa målaü. Katamaü atimānassa målaü? Avijjā målaü, ayonisomanasikāro målaü, asmimāno målaü, ahirikaü målaü, anottappaü målaü, uddhaccaü målaü; idaü atimānassa målaü. Målaü pi tesaü palikha¤¤a tiņņhe ti kodhassa ca atimānassa ca målaü palikhāõitvā uddharitvā samuddharitvā uppādayitvā samuppādayitvā pajahitvā vinoditvā byantãkaritvā anabhāvaīgametvā tiņņheyya santiņņheyyā ti, målam pi tesaü palikha¤¤a tiņņhe. Atha-ppiyaü vā pana appiyaü vā addhā bhavanto abhisambhaveyyā ti. Athā ti padasandhi padasaüsaggo padapāripåri akkharasamavāyo bya¤janasiliņņhatā padānupubbatā-m-etaü, athā ti. Piyā ti dve piyā: sattā vā saükhārā vā. Katame sattā piyā? Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginã vā puttā vā dhãtā vā mittā vā amaccā vā ¤ātã vā sālohivā vā; ime sattā piyā. Katame saükhārā piyā? Manāpikā råpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoņņhabbā; ime saükhārā piyā. Appiyā ti dve appiyā: sattā vā saükhārā vā. Katame sattā appiyā? Idha yassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā jãvitā voropetukāmā; ime sattā appiyā. Katame saükhārā appiyā? Amanāpikā råpā amanāpikā saddā gandhā rasā phoņņhabbā; ime saükhārā appiyā. Addhā ti ekaüsavacanaü nissaüsayavacanaü nikkaükhavacanaü advejjhavacanaü adveëhakavacanaü niyogavacanaü apaõõakavacanaü avatthāpanavacanam etaü addhā ti, atha-ppiyaü vā pana appiyaü. Addhā bhavanto abhisambhaveyyā ti piyāpiyaü sātāsātaü sukhadukkhaü somanassadomanassaü iņņhāniņņhaü abhisambhavanto vā abhibhaveyya abhibhavanto vā abhisambhaveyyā ti, #<[page 491]># %% \<[... content straddling page break has been moved to the page above ...]>/ atha-ppiyaü vā pana appiyaü va addhā bhavanto abhisambhaveyya. Ten' āha Bhagavā: Kodhātimānassa vasaü na gacche, målam pi tesaü palikha¤¤a tiņņhe, atha-ppiyaü vā pana appiyaü vā addhā bhavanto abhisambhaveyyā ti. _________________________________ $$ Pa¤¤aü purakkhatvā kalyāõapãtã ti. Pa¤¤ā ti yā pa¤¤ā pajānanā vicayo pavicayo dhammavicayo . . . pe . . . amoho dhammavicayo sammādiņņhi. Pa¤¤aü purakkhatvā ti idh' ekacco pa¤¤aü purato katvā carati pa¤¤ādhajo pa¤¤āketu pa¤¤ādhipateyyo vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanabahulo vibhåtavihāritaccariko tabbahulo taggaruko tanninno tappoõo tappabbhāro tadadhimutto tadādhipateyyo ti, evam pi pa¤¤aü purakkhatvā. Athavā gacchanto vā gacchāmã ti pajānāti; ņhito vā ņhito 'mhã ti pajānāti; nisinno vā nisinno 'mhã ti pajānāti; sayāno vā sayāno 'mhã ti pajānāti. Yathā yathā vā pan' assa kāyo paõihito hoti, tathā tathā naü pajānātã ti, evam pi pa¤¤aü purakkhatvā. Athavā abhikkante paņikkante sampajānakārã hoti; ālokite vilokite sampajānakārã hoti; sammi¤jite pasārite sampajānakārã hoti; saīghāņipattacãvaradhāraõe sampajānakārã hoti; asite pãte khāyite sāyite sampajānakārã hoti; uccārapassāvakamme sampajānakārã hoti; gate ņhite nisinne sutte jāgarite bhāsite tuõhãbhāve sampajānakārã hotã ti, evam pi pa¤¤aü purakkhatvā. Kalyāõapãtã ti buddhānussativasena uppajjati pãti pāmujjaü, kalyāõapãti. Dhammānussativasena saīghānussativasena sãlānussativasena cāgānussativasena devatānussativasena ānāpānasativasena maraõānussativasena kāyagatāsativasena upasamānussativasena uppajjati pãti pāmujjaü, #<[page 492]># %<492 Aņņhakavaggo. [S.N. 969>% \<[... content straddling page break has been moved to the page above ...]>/ kalyāõapãtã ti, pa¤¤aü purakkhatvā kalyāõapãti. Vikkhambhaye tāni parissayānã ti. Parissayā ti dve parissayā; pākaņaparissayā ca paņicchannaparissayā ca . . . pe . . . ime vuccanti pākaņaparissayā . . . pe . . . ime vuccanti paņicchannaparissayā . . . pe . . . evam pi tatr' āsayā ti parissayā. Vikkhambhaye tāni parissayānã ti tāni parissayāni vikkhambheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyā ti, vikkhambhaye tāni parissayāni. Aratiü sahetha sayanamhi pante ti. Aratã ti yā arati aratikā anabhirati anabhiramanā ukkaõņhikā parittasikā. Sayanamhi pante ti pantesu vā senāsanesu a¤¤atara¤¤ataresu vā adhikusalesu dhammesu aratiü saheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyā ti, aratiü sahetha sayanamhi pante. Caturo sahetha paridevadhamme ti cattāro paridevaniye dhamme saheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyā ti, caturo sahetha paridevadhamme ten' āha Bhagavā: Pa¤¤aü purakkhatvā kalyāõapãti vikkhambhaye tāni parissayāni, aratiü sahetha sayanamhi pante, caturo sahetha paridevadhamme ti. _________________________________ $$ #<[page 493]># %% Kiü så asissāmi kuvaü vā asissan ti. Kiü så asissāmã ti kiü bhu¤jissāmi odanaü vā kummāsaü vā sattuü vā macchaü vā maüsaü vā ti, kiü så asissāmi? Kuvaü vā asissan ti kattha bhu¤jissāmi khattiyakule vā brāhmaõakule vā vessakule vā suddakule vā ti, kiü så asissāmi kuvaü vā asissaü? Dukkhaü vata settha kuv' ajja sessan ti imaü rattiü dukkhaü sayiü saphalake vā taņņikāya vā cammakhaõķe vā tiõasanthare vā paõõasanthare vā palālasanthare vā āgamanarattiü kattha sukhaü sayissāmi ma¤ce vā pãņhe vā bhisiyā vā bibbohaõe vā vihāre vā aķķhayoge vā pāsāde vā hammiyaü vā guhāya vā ti, dukkhaü vata settha kuv' ajja sessaü? Ete vitakke paridevaneyye ti. Ete vitakke ti dve piõķapātapaņisaüyutte vitakke dve senāsanapaņisaüyutte vitakke paridevaneyye ādevaneyya paridevaneyyā ti, ete vitakke paridevaneyye. Vinayetha sekkho aniketasārã ti. Sekkho ti kiükāraõā vuccati sekkho? Sikkhatã ti sekkho. Ki¤ci sikkhati? Adhisãlam pi sikkhati, adhicittam pi sikkhati, adhipa¤¤am pi sikkhati. Katamā adhisãlasikkhā . . . pe . . . ayaü adhipa¤¤āsikkhā. Imā tisso sikkhā āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaü adhiņņhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaü paggaõhanto sikkhati, satiü upaņņhahanto sikkhati, cittaü samādahanto sikkhati, pa¤¤āya pajānanto sikkhati, #<[page 494]># %<494 Aņņhakavaggo. [S.N. 970>% \<[... content straddling page break has been moved to the page above ...]>/ abhi¤¤eyyaü abhijānanto sikkhati, pari¤¤eyyaü parijānanto sikkhati, pahātabbaü pajahanto sikkhati, sacchikātabbaü sacchikaronto sikkhati, bhāvetabbaü bhāvento sikkhati ācarati samācarati samādāya sikkhati. Taükāraõā vuccati sekkho. Sekkho vinayāya paņivinayāya pahānāya våpasamāya paņinissaggāya paņipassaddhiyā adhisãlam pi sikkheyya, adhicittam pi sikkheyya, adhipa¤¤am pi sikkheyya. Imā tisso sikkhā āvajjanto sikkheyya jānanto . . . pe . . . sacchikātabbaü sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyā ti, vinayetha sekkho. Aniketasārã ti. Kathaü niketasārã hoti? Idh' ekacco kulapalibodhena samannāgato hoti, gaõapalibodhena āvāsapalibodhena cãvarapalibodhena piõķapātapalibodhena senāsanapalibodhena gilānapaccayabhesajjaparikkhārapalibodhena samannāgato hoti; evaü niketasārã hoti. Kathaü aniketasārã hoti? Idha na kulapalibodhena samannāgato hoti, na gaõa-āvāsacãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārapalibodhena samannāgato hoti; evaü aniketasārã hoti. *Magadhaü gatā Kosalaü gatā ekacciyā Vajjibhåmiyā Māgadhā visaīghacārino aniketā viharanti bhikkhavo. Sādhu caritaü sādhu sucaritaü sādhu sadā aniketavihāro, atthapucchanaü dakkhakammaü etaü sāma¤¤aü āki¤canassā ti; #<[page 495]># %% vinayetha sekkho aniketasārã. Ten' āha Bhagavā: Kiü så asissāmi, kuvaü vā asissaü dukkhaü vata settha, kuv' ajja sessaü? ete vitakke paridevaneyye vinayetha sekkho aniketasārã ti. _________________________________ $$ Anna¤ ca laddhā vasana¤ ca kāle ti. Annan ti odano kummāso sattu maccho maüsaü. Vasanan ti cha cãvarāni: khomaü kappāsikaü koseyyaü kambalaü sāõaü bhaīgaü. Anna¤ ca laddhā vasana¤ ca kāle ti cãvaraü labhitvā piõķapātaü labhitvā na kuhanāya na lapanāya na nemittikatāya na nippesikatāya na lābhena lābhaü nijigiüsanatāya na dārudānena na veëudānena na pattadānena na pupphadānena na phaladānena na sinānadānena na cuõõadānena na mattikadānena na dantakaņņhadānena na mukhodakadānena na pātukamyatāya na muggasåpatāya na pāribhaņyatāya na piņņhamaddikatāya na vatthuvijjāya na tiracchānavijjāya na aīgavijjāya na nakkhattavijjāya na dåtagamanena na pahãnagamanena na jaīghapesanena na vejjakammena na piõķakena na dānānuppadānena dhammena samena laddhā labhitvā abhivanditvā paņilabhitvā ti, #<[page 496]># %<496 Aņņhakavaggo. [S.N. 971>% \<[... content straddling page break has been moved to the page above ...]>/ anna¤ ca laddhā vasana¤ ca kāle. Mattaü so ja¤¤ā idha tosanatthan ti. Mattaü so ja¤¤ā ti dvãhi kāraõehi mattaü jānāti paņiggahaõato vā paribhogato vā. Kathaü paņiggahanato mattaü jānāti? Thoke pi diyamāne, kulānuddayāya kulānurakkhāya kulānukampāya paņigaõhāti. Bahuke pi diyamāne, kāyaparihārikaü cãvaraü paņigaõhāti, kucchiparihārikaü piõķapātaü paņigaõhāti; evaü patiggahaõato mattaü jānāti. *Kathaü paribhogato mattaü jānāti? Paņisaükhā yoniso cãvaraü paņisevati yāvad eva sãtassa paņighātāya uõhassa paņighātāya ķaüsamakasavātātapasiriüsapasamphassānaü paņighātāya, yāvad eva hirikopinapaņicchādanatthaü. Paņisaükhā yoniso piõķapātaü paņisevati n' eva davāya na madāya na maõķanāya na vibhåsanāya, yāvad eva imassa kāyassa ņhitiyā yāpanāya vihiüsuparatiyā brahmacariyānuggahāya, iti purāõa¤ ca vedanaü paņihaükhāmi, nava¤ ca vedanaü na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā ti. Patisaükhā yoniso senāsanaü paņisevati, yāvad eva sãtassa paņighātāya uõhassa paņighātāya ķaüsamakasavātātapasiriüsapasamphassānaü paņighātāya, yāvad eva utuparissayavinodanaü paņisallānārāmatthaü. Paņisaükhā yoniso gilānapaccayabhesajjaparikkhāraü paņisevati, yāvad eva uppannānaü veyyābādhikānaü vedanānaü paņighātāya abyāpajjaparamatāya; evaü paribhogato mattaü jānāti. Mattaü so ja¤¤ā ti imehi dvãhi kāraõehi mattaü jāneyya vijāneyya paņivijāneyya paņivijjheyyā ti, mattaü so ja¤¤ā. Idha tosanatthan ti idha bhikkhave santuņņho hoti itarãtarena cãvarena itarãtaracãvarasantuņņhiyā ca vaõõavādã. Na ca cãvarahetu anesanaü appatiråpaü āpajjati, aladdhā ca cãvaraü na paritassati, #<[page 497]># %% laddhā ca cãvaraü agadhito amucchito anajjhopanno ādãnavadassāvã nissaraõapa¤¤o paribhu¤jati; tāya ca pana itarãtaracãvarasantuņņhiyā n' ev' attānukkaüseti na paraü vambheti; yo hi tattha dakkho analaso sampajāno patissuto; ayaü vuccati bhikkhu porāõe agga¤¤e ariyavaüse ņhito. Puna c' aparaü bhikkhu santuņņho hoti itarãtarena piõķapātena itarãtarapiõķapātasantuņņhiyā ca vaõõavādã, na ca piõķapātahetu anesanaü appatiråpaü āpajjati, aladdhā ca piõķapātaü na paritassati, laddhā ca piõķapātaü agadhito amucchito anajjhopanno ādãnavadassāvã nissaraõapa¤¤o paribhu¤jati. Tāya ca pana itarãtarapiõķapātasantuņņhiyā n' ev' attānukkaüseti, na paraü vambheti; yo hi tattha dakkho analaso sampajāno patissuto, ayaü vuccati bhikkhu porāõe agga¤¤e ariyavaüse ņhito. Puna c' aparaü bhikkhu santuņņho hoti itarãtarena senāsanena itarãtarasenāsanasantuņņhiyā ca vaõõavādã, na ca senāsanahetu anesanaü appatiråpaü āpajjati, aladdhā ca senāsanaü na paritassati, laddhā ca senāsanaü agadhito amucchito anajjhopanno ādãnavadassāvã nissaraõapa¤¤o paribhu¤jati. Tāya ca pana itarãtarasenāsanasantuņņhiyā n' ev' attānukkaüseti, na paraü vambheti; yo hi tattha dakkho analaso sampajāno patissuto, ayaü vuccati bhikkhu porāne agga¤¤e ariyavaüse ņhito. Puna c' aparaü bhikkhu santuņņho hoti itarãtarena gilānapaccayabhesajjaparikkhārena itarãtaragilānapaccayabhesajjaparikkhārasantuņņhiyā ca vaõõavādã, na ca gilānapaccayabhesajjaparikkhārahetu anesanaü appatiråpaü āpajjati, aladdhā ca gilānapaccayabhesajjaparikkhāraü na paritassati, laddhā ca gilānapaccayabhesajjaparikkhāraü agadhito amucchito anajjhopanno ādãnavadassāvã nissaraõapa¤¤o paribhu¤jati. Tāya ca pana itarãtaragilānapaccayabhesajjaparikkhārasantuņņhiyā nevattānukkaüseti, na paraü vambheti; yo hi tattha dukkho analaso sampajāno patissuto, ayaü vuccati bhikkhu porāõe agga¤¤e ariyavaüse ņhito ti, mattaü so ja¤¤ā idha tosanatthaü. #<[page 498]># %<498 Aņņhakavaggo. [S.N. 971>% So tesu gutto yatacāri gāme ti. So tesu gutto ti cãvare piõķapāte senāsane gilānapaccayabhesajjaparikkhāre gutto gopito rakkhito saüvuto ti, evam pi so tesu gutto. Athavā āyatanesu gutto gopito rakkhito saüvuto ti, evam pi so tesu gutto. Yatacāri gāme ti. Gāme yato yatto paņiyatto gutto gopito rakkhito saüvuto ti, so tesu gutto yatacāri gāme. Rusito pi vācaü pharusaü na vajjā ti rusito khuüsito vambhito ghaņņito garahito upavādito pharusena kakkhaëena paņibhaõantaü na-ppaņibhaõeyya, akkosantaü na paccakkoseyya, rosantaü na-ppaņiroseyya, bhaõķantaü nappaņibhaõķeyya, na kalahaü kareyya, na bhaõķanaü kareyya, na viggahaü kareyya, na vivādaü kareyya, na medhagaü kareyya, kalahabhaõķanaviggahavivādamedhagaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; kalahabhaõķanaviggahavivādamedhagā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, rusito pi vācaü pharusaü na vajjā. Ten' āha Bhagavā: Anna¤ ca laddhā vasana¤ ca kāle mattaü so ja¤¤ā idha tosanatthaü, so tesu gutto yatacāri gāme rusito pi vācaü pharusaü na vajjā ti. _________________________________ $$ Okkhittacakkhu na ca pādalolo ti. Kathaü khittacakkhu hoti? Idh' ekacco bhikkhu cakkhulolo cakkhuloliyena samannāgato hoti: adiņņhaü dakkhitabbaü, diņņhaü samatikkamitabban ti ārāmena ārāmaü uyyānena uyyānaü gāmena gāmaü nigamena nigamaü nagarena nagaraü raņņhena raņņhaü janapadena janapadaü dãghacārikaü anvatthitacārikaü anuyutto hoti råpadassanāya; #<[page 499]># %% \<[... content straddling page break has been moved to the page above ...]>/ evam pi khittacakkhu hoti. Athavā antaragharaü paviņņho vãthiü paņipanno asaüvuto gacchati hatthiü olokento assaü olokento rathaü olokento pattiü olokento itthiyo olokento purise olokento kumārake olokento kumārikāyo olokento antarāpaõaü olokento gharamukhāni olokento uddhaü olokento adho olokento disāvidisaü pekkhamāno gacchati; evam pi khittacakkhu hoti. Athavā cakkhunā råpaü disvā nimittaggāhã hoti anubya¤janaggāhã; yatvādhikaraõam evaü cakkhundriyaü asaüvutaü viharantaü, abhijjhā domanassā pāpakā akusalā dhammā anvāvaseyyuü; tassa saüvarāya na paņipajjati, na rakkhati cakkhundriyaü, cakkhundriye na saüvaraü āpajjati; evam pi khittacakkhu hoti. Yathā vā pan' eke bhonto samaõabrāhmaõā saddhādeyyāni bhojanāni bhu¤jitvā, te evaråpaü visåkadassanaü anuyuttā viharanti, seyyathãdaü naccaü gãtaü vāditaü pekkhaü akkhānaü pāõissaraü vetāëaü kumbhathånaü sobhanagarakaü caõķālaü vaüsaü dhovanaü hatthiyuddhaü assayuddhaü mahisayuddhaü usabhayuddhaü ajayuddhaü meõķayuddhaü kukkuņayuddhaü vaņņakayuddhaü daõķayuddhaü muņņhiyuddhaü nibbuddhaü uyyodhikaü balaggaü senābyåhaü anãkadassanaü iti vā; evam pi khittacakkhu hoti. Kathaü na khittacakkhu hoti? Idh' ekacco bhikkhu na cakkhulolo cakkhuloliyena samannāgato hoti: adiņņhaü dakkhitabbaü, diņņhaü samatikkamitabban ti ārāmena ārāmaü uyyānena uyyānaü gāmena gāmaü nigamena nigamaü nagarena nagaraü raņņhena raņņhaü janapadena janapadaü dãghacārikaü anvatthitacārikaü ananuyutto hoti råpadassanāya; #<[page 500]># %<500 Aņņhakavaggo. [S.N. 972>% \<[... content straddling page break has been moved to the page above ...]>/ evam pi na khittacakkhu hoti. Athavā bhikkhu antaragharaü paviņņho vãthiü paņipanno saüvuto gacchati, na hatthiü olokento . . . pe . . . na disāvidisaü pekkhamāno gacchati; evam pi na khittacakkhu hoti. Athavā cakkhunā råpaü disvā na nimittaggāhã hoti . . . pe . . . cakkhundriye saüvaraü āpajjati evam pi na khittacakkhu hoti. Yathā vā pan' eke bhonto samaõabrāhmaõā saddhādeyyāni bhojanāni bhu¤jitvā . . . pe . . . anãkadassanaü iti vā; evaråpā visåkadassanānuyogā paņivirato hoti; evam pi na khittacakkhu hotã ti, okkhittacakkhu na ca pādaloloti. Kathaü pādalolo hoti? Idh' ekacco bhikkhu pādalolo pādaloliyena samannāgato hoti ārāmena ārāmaü . . . pe . . . dãghacārikaü anvatthitacārikaü anuyutto hoti; råpadassanāya; evam pi pādalolo hoti. Athavā bhikkhu antosaīghārāme pādalolo pādaloliyena samannāgato hoti. Na attahetu na kāraõahetu uddhato avåpasantacitto pariveõato pariveõaü gacchati . . . pe . . . itibhavābhavakathaü kathesi; evam pi pādalolo hoti. Na ca pādalolo ti pādaloliyaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; pādaloliyā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyya; paņisallānārāmo assa paņisallānarato ajjhattaü cetosamatham anuyutto anirākatajjhāno vipassanāya samannāgato bråhetā su¤¤āgāraü jhāyã jhānarato ekattam anuyutto sadatthagaruko ti, okkhittacakkhu na ca pādalolo. Jhānānuyutto bahujāgar' assā ti. Jhānānuyutto ti dvãhi kāraõehi jhānānuyutto: anuppannassa vā paņhamassa jhānassa uppādāya yutto payutto āyutto samāyutto anuppannassa vā dutiyassa jhānassa tatiyassa jhānassa catutthassa jhānassa uppādāya yutto payutto āyutto samāyutto ti, evam pi jhānānuyutto. Athavā uppannaü vā paņhamaü jhānaü āsevati bhāveti bahulãkaroti uppannaü vā dutiyaü jhānaü tatiyaü jhānaü catutthaü jhānaü āsevati bhāveti bahulãkarotã ti, #<[page 501]># %% \<[... content straddling page break has been moved to the page above ...]>/ evam pi jhānānuyutto. Bahujāgar' assā ti idha bhikkhu divasaü caīkamena nisajjāya āvaraõãyehi dhammehi cittaü parisodheti. Rattiyā paņhamaü yāmaü caīkamena nisajjāya āvaraõãyehi dhammehi cittaü parisodheti. Rattiyā majjhimaü yāmaü dakkhiõena passena sãhaseyyaü kappeti pāde pādaü accādhāya sato sampajāno uņņhānasa¤¤aü manasikaritvā. Rattiyā pacchimaü yāmaü paccuņņhāya caīkamena nisajjāya āvaraõãyehi dhammehi cittaü parisodhetã ti jhānānuyutto bahujāgar' assa. Upekkham ārabbha samāhitatto ti. Upekkhā ti yā catutthe jhāne upekkhā upekkhanā ajjhupekkhanā cittasamatā cittapassaddhatā majjhattatā cittassa. Samāhitatto ti yā cittassa ņhiti saõņhiti avaņņhiti avisāhāro avikkhepo avisāhaņamānasatā samatho samādhindriyaü samādhibalaü sammāsamādhã ti, upekkham ārabbha samāhitatto ti catutthe jhāne upekkham ārabbha ekaggacitto avikkhittacitto avisāhaņamānaso ti, upekkham ārabbha samāhitatto. Takkāsayaü kukkucciy' åpacchinde ti. Takkā ti nava vitakkā: kāmavitakko byāpādavitakko vihiüsāvitakko ¤ātivitakko janapadavitakko amaravitakko parānuddayatāpaņisaüyutto vitakko lābhasakkārasilokapaņisaüyutto vitakko anava¤¤attipaņisaüyutto vitakko; ime vuccanti nava vitakkā. Kāmavitakkānaü kāmasa¤¤āsayo, byāpādavitakkānaü byāpādasa¤¤āsayo, vihiüsāvitakkānaü vihiüsāsa¤¤āsayo. Athavā takkānaü saīkappānaü avijjāsayo, ayoniso manasikāro āsayo, asmimāno āsayo, anottappaü āsayo, uddhaccaü āsayo. Kukkuccan ti hatthakukkuccam pi kukkuccaü, pādakukkuccam pi kukkuccaü, hatthapādakukkuccam pi kukkuccaü, akappiye kappiyasa¤¤itā, kappiye akappiyasa¤¤itā, avajje vajjasa¤¤itā, vajje avajjasa¤¤itā; yaü evaråpaü kukkuccaü, kukkuccāyanā, kukkuccāyitattaü, #<[page 502]># %<502 Aņņhakavaggo. [S.N. 972>% \<[... content straddling page break has been moved to the page above ...]>/ cetaso vippaņisāro, manovilekho; idaü vuccati kukkuccaü. Api ca dvãhi kāraõehi uppajjati kukkuccaü cetaso vippaņisāro manovilekho katattā ca akatattā ca. Kathaü katattā ca akattatā ca uppajjati kukkuccaü cetaso vippaņisāro maõovilekho? Kataü me kāyaduccaritaü, akataü me kāyasucaritan ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho; kataü me vacãduccaritaü, kaņaü me manoduccaritaü, kato me pāõātipāto, akatā me pāõātipātā veramaõã ti; uppajjati kukkuccaü cetaso vippaņisāro manovilekho; kataü me adinnādānaü, kato me kāmesu micchācāro, kato me musāvādo, katā me pisuõā vācā, katā me pharusā vācā, kato me samphappalāpo, katā me abhijjhā, kato me byāpādo, katā me micchādiņņhi, akatā me sammādiņņhã ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho; evaü katattā ca akatattā ca uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Athavā sãlesu 'mhi na paripårakārã ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Indriyesu 'mhi aguttadvāro ti, bhojane amatta¤¤u 'mhã ti, jāgariyaü ananuyutto 'mhã ti, na satisampaja¤¤ena samannāgato 'mhã ti, abhāvitā me cattāro satipaņņhānā ti, abhāvitā me cattāro sammappadhānā ti, abhāvitā me cattāro iddhippādā ti, abhāvitāni me pa¤c' indriyānã ti, abhāvitāni me pa¤ca balānã ti, abhāvitā me satta bojjhaīgā ti, abhāvito me ariyo aņņhaīgiko maggo ti, dukkhaü me apari¤¤ātan ti, dukkhasamudayo me appahãno ti, maggo me abhāvito ti, nirodho me asacchikato ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Takkāsayaü kukkucciy' åpacchinde ti takka¤ ca takkāsaya¤ ca kukkucca¤ ca upacchindeyya samucchindeyya pajaheyya vinodeyya byantãkareyya anabhāvaü gameyyā ti, takkāsayaü kukkucciy' åpacchinde. Ten' āha Bhagavā: Okkhittacakkhu na ca pādalolo jhānānuyutto bahujāgar' assa, upekkham ārabbha samāhitatto takkāsayaü kukkucciy' åpacchinde ti. _________________________________ #<[page 503]># %% $$ Cudito vacãhi satimābhinande ti. Cudito ti upajjhāyā vā ācariyā vā samānupajjhāyakā vā samānācariyakā vā mittā vā sandiņņhā vā sambhattā vā sahāyā va codenti: idan te āvuso ayuttaü, idan te appattaü, idan te asāruppaü, idan te asiliņņhan ti; satiü upaņņhāpetvā taü codanaü nandeyya abhinandeyya modeyya anumodeyya iccheyya sādiyeyya pattheyya pihayeyya abhijappeyya. Yathā itthã vā puriso vā daharo yuvā maõķanakajātiko sãsanhāto uppalamālaü vassikamālaü vā vā adhimuttakamālaü vā labhitvā ubhohi hatthehi paņiggahetvā uttamaīge sirasmiü patiņņhāpetvā nandeyya abhinandeyya modeyya anumodeyya iccheyya sādiyeyya pattheyya pihayeyya abhijappeyya; evam eva satiü upaņņhapetvā taü codanaü nandeyya abhinandeyya modeyya anumodeyya iccheyya sādiyeyya pattheyya pihayeyya abhijappeyya. *Nidhãnaü va pavattāraü yaü passe vajjadassinaü, niggayhavādiü medhāviü tādisaü paõķitaü bhaje. Tādisaü bhajamānassa, seyyo hoti na pāpiyo. Ovādeyyānusāseyya. Asabbhā ca nivāraye, sataü hi so piyo hoti, asataü hoti appiyo ti; cudito vacãbhi satimābhinande. Sabrahmacārãsu khilaü pabhinde ti. Sabrahmacārã ti ekakammaü ekuddeso samasikkhātā; sabrahmacārãsu khilaü pabhindeti; sabrahmacārãsu āhatacittataü khilajātataü pabhindeyya pa¤cacetokhilaü pabhindeyya tayo pi cetokhile pabhindeyya rāgakhilaü dosakhilaü mohakhilaü bhindeyya pabhindeyya sambhindeyyā ti, #<[page 504]># %<504 Aņņhakavaggo. [S.N. 973>% \<[... content straddling page break has been moved to the page above ...]>/ sabrahmacārãsu khilaü pabhinde. Vācaü pamu¤ce kusalaü nātivelan ti ¤āõamuņņhitaü vācaü mu¤ceyya, atthupasaühitaü dhammåpasaühitaü kālena sāpadesaü pariyantavatiü atthasaühitaü vācaü mu¤ceyya pamu¤ceyya sampamu¤ceyyā ti, vācaü pamu¤ce kusalaü. Nātivelan ti. Velā ti dve velā, kālavelā ca sãlavelā ca. Katamā kālavelā? Kālātikkantaü vācaü na bhāseyya, velātikkantaü vācaü na bhāseyya, kālaü asampattaü vācaü na bhāseyya, velaü asampattaü vācaü na bhāseyya, kālavelaü asampattaü vācaü na bhāseyya. *Yo ve kāle asampatte ativelaü pabhāsati, evaü so nihato seti Kokiliyā va atrajo ti; ayaü kālavelā. Katamā sãlavelā? Ratto vācaü na bhāseyya, duņņho vācaü na bhāseyya, måëho vācaü na bhāseyya, musāvādaü na bhāseyya, pisuõavācaü na bhāseyya, pharusavācaü na bhāseyya, samphappalāpaü na bhāseyya na katheyya na bhaõeyya na dãpeyya na vohareyya; ayaü sãlavelā ti, vācaü pamu¤ce kusalaü nātivelaü. Janavādadhammāya na cetayeyyā ti. Janā ti khattiyā ca brāhmaõā ca vessā ca suddā ca gahaņņhā ca pabbajitā ca devā ca manussā ca. #<[page 505]># %% \<[... content straddling page break has been moved to the page above ...]>/ Janassa vādāya upavādāya nindāya garahāya akittiyā avaõõahārikāya sãlavipattiyā vā ācāravipattiyā vā diņņhivipattiyā vā ājãvavipattiyā vā na cetayeyya, cetanaü na uppādeyya cittasaīkappaü na uppādeyya manasikāraü na uppādeyyā ti, janavādadhammāya na cetayeyya. Ten' āha Bhagavā: Cudito vacãbhi satimābhinande, sabrahmacārãsu khilaü pabhinde, vācaü pamu¤ce kusalaü nātivelaü, janavādadhammāya na cetayeyyā ti. _________________________________ $$ Athāparaü pa¤ca rajāni loke ti. Athā ti padasandhi padasaüsaggo padapāripåri akkharasamavāyo bya¤janasiliņņhatā padānupubbatā-m-etaü, athā ti. Pa¤ca rajānã ti råparāgo saddarāgo gandharāgo rasarāgo phoņņhabbarāgo Athavā Rāgo rajo na ca pana reõå vuccati, rāgass' etaü adhivacanaü rajo ti, etaü rajaü vippajahitvā paõķitā, viharanti te vigatarajassa sāsane. Doso rajo na ca pana reõå vuccati, dosass' etaü adhivacanaü rajo ti, etaü rajaü vippajahitvā paõķitā, viharanti te vigatarajassa sāsane. Moho rajo na ca pana reõå vuccati, mohass' etaü adhivacanaü rajo ti, etaü rajaü vippajahitvā paõķitā, viharanti te vigatarajassa sāsane. #<[page 506]># %<506 Aņņhakavaggo. [S.N. 974>% Loke ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke ti, athāparaü pa¤ca rajāni loke. Yesaü satãmā vinayāya sikkhe ti. Yesan ti råparāgassa saddarāgassa gandharāgassa rasarāgassa phoņņhabbarāgassa. Satãmā ti yā sati anussati patissati sati saraõatā dhāraõatā apilāpanatā assammussanatā sati satindriyaü satibalaü sammāsati satisambojjhaīgo ekāyanamaggo; ayaü vuccati sati. Imāya satiyā upeto samupeto upagato samupagato upapanno samupapanno samannāgato so vuccati satimā. Sikkhe ti tisso sikkhā: adhisãlasikkhā adhicittasikkhā adhipa¤¤āsikkhā. Katamā adhisãlasikkhā? . . . pe . . . ayaü adhipa¤¤āsikkhā. Yesaü satãmā vinayāya sikkhe ti satãmā puggalo yesaü råparāgassa saddarāgassa gandharāgassa rasarāgassa phoņņhabbarāgassa vinayāya paņivinayāya pahānāya våpasamāya paņinissaggāya paņippassaddhiyā adhisãlam pi sikkheyya, adhicittam pi sikkheyya, adhipa¤¤am pi sikkheyya. Imā tisso sikkhā āvajjanto sikkheyya, jānanto sikkheyya . . . pe . . . sacchikātabbaü sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyā ti, yesaü satãmā vinayāya sikkhe. Råpesu saddesu atho rasesu gandhesu phassesu sahetha rāgan ti råpesu saddesu gandhesu rasesu phoņņhabbesu rāgaü saheyya parisaheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyā ti, råpesu saddesu atho rasesu gandhesu phassesu sahetha rāgaü. Ten' āha Bhagavā: Athāparaü pa¤ca rajāni loke yesaü satãmā vinayāya sikkhe: råpesu saddesu atho rasesu gandhesu phassesu sahetha rāgan ti. _________________________________ $$ #<[page 507]># %% $< kālena so sammā dhammaü parivãmaüsamāno ekodibhåto vihane tamaü so ti Bhagavā. || Nidd_I.16:21 ||>$ Etesu dhammesu vineyya chandan ti. Eteså ti råpesu saddesu gandhesu rasesu phoņņhabbesu. Chando ti yo kāmesu kāmachando kāmarāgo kāmanandi kāmataõhā kāmasineho kāmapariëāho kāmamucchā kāmajjhosānaü kāmogho kāmayogo kāmupādānaü . . . pe . . . kāmachandanãvaraõaü. Etesu dhammesu vineyya chandan ti etesu dhammesu chandaü vineyya paņivineyya pajaheyya vinodeyya byantãkareyya anabhāvaü gameyyā ti, etesu dhammesu vineyya chandaü. Bhikkhu satãmā suvimuttacitto ti. Bhikkhå ti kalyāõaputhujjano vā bhikkhu sekkho vā bhikkhu. Satãmā ti yā sati anussati . . . pe . . . sammāsati satisambojjhaīgo ekāyanamaggo; ayaü vuccati sati. Imāya satiyā upeto . . . pe . . . so vuccati satãmā ti bhikkhu satãmā. Suvimuttacitto ti paņhamaü jhānaü samāpannassa nãvaraõehi cittaü muttaü vimuttaü suvimuttaü; dutiyaü jhānaü samāpannassa vitakkavicārehi cittaü muttaü vimuttaü suvimuttaü; tatiyaü jhānaü samāpannassa pãtiyā cittaü muttaü vimuttaü suvimuttaü; catutthaü jhānaü samāpannassa sukhadukkhehi cittaü muttaü vimuttaü suvimuttaü; ākāsāna¤cāyatanaü samāpannassa råpasa¤¤āya paņighasa¤¤āya nānattasa¤¤āya cittaü muttaü vimuttaü suvimuttaü; vi¤¤āõa¤cāyatanaü samāpannassa ākāsāna¤cāyatanasa¤¤āya cittaü; āki¤ca¤¤āyatanaü samāpannassa vi¤¤āõa¤cāyatanasa¤¤āya cittaü; nevasa¤¤ānāsa¤¤āyatanaü samāpannassa āki¤ca¤¤āyatanasa¤¤āya cittaü muttaü vimuttaü suvimuttaü; sotāpannassa sakkāyadiņņhiyā vicikicchāya sãlabbataparāmāsā diņņhānusayā vicikicchānusayā tadekaņņhehi ca kilesehi cittaü muttaü vimuttaü suvimuttaü; sakadāgāmissa oëārikā kāmarāgānusayā paņighānusayā tadekaņņhehi ca kilesehi cittaü muttaü vimuttaü suvimuttaü; #<[page 508]># %<508 Aņņhakavaggo. [S.N. 975>% \<[... content straddling page break has been moved to the page above ...]>/ anāgāmissa aõusahagatā kāmarāgā saüyojanā paņighasaüyojanā aõusahagatā kāmarāgānusayā paņighānusayā tadekaņņhehi ca kilesehi cittaü muttaü vimuttaü suvimuttaü; arahato råparāgā aråparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaņņhehi ca kilesehi bahiddhā ca sabbanimittehi cittaü muttaü vimuttaü suvimuttan ti, bhikkhu satãmā suvimuttacitto kālena so sammā dhammaü parivãmaüsamāno ti kālenā ti uddhate citte samathassa kālo, samāhite citte vipassanāya kālo. *Kāle paggaõhati cittaü, niggaõhāti athāpare, sampahaüsati kālena, kāle cittaü samādahati. Ajjhopekkhati kālena so yogã kālakovido, kimhi kālamhi paggāho kimhi kāle viniggaho? Kimhi pahaüsanākālo samathakālo ca kãdiso, upekkhākālaü cittassa kathaü dasseti yogino? Lãne cittamhi paggāho uddhatasmiü viniggaho, nirassādagataü cittaü sampahaüseyya tāvade. Sampahaņņhaü yadā cittaü alãnaü bhavati 'nuddhataü, samathassa ca kālo, ajjhattaü ramaye mano. Etena yeva pāyena yadā hoti samāhitaü, samāhitacittapa¤¤āya ajjhupekkheyya tāvade. Evaü kālavidå dhãro, kāla¤¤å kālakovido, kālena kālaü cittassa nimittam upalakkhiye ti; kālena so. Sammā dhammaü parivãmaüsamāno ti sabbe saükhārā aniccā ti sammā dhammaü parivãmaüsamāno. Sabbe saükhārā dukkhā ti, #<[page 509]># %% \<[... content straddling page break has been moved to the page above ...]>/ sammā dhammaü parivãmaüsamāno. Sabbe dhammā anattā ti, sammā dhammaü parivãmaüsamāno . . . pe . . . yaü ki¤ci samudayadhammaü sabban taü nirodhadhamman ti, sammā dhammaü parivãmaüsamāno. Ekodibhåto vihane tamaü so ti Bhagavā ti. Ekodã ti ekaggacitto avikkhittacitto avihatamānaso ti, ekodibhåto. Vihane tamaü so ti rāgatamaü dosatamaü mohatamaü mānatamaü diņņhitamaü kilesatamaü duccaritatamaü andhakaraõaü acakkhukaraõaü a¤āõakaraõaü pa¤¤ānirodhikaü vighātapakkhikaü anibbānasaüvattanikaü haneyya vihaneyya pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya. Bhagavā ti gāravādhivacanaü. Api ca bhaggarāgo ti Bhagavā, bhaggadoso ti Bhagavā, bhaggamoho ti Bhagavā, bhaggamāno ti Bhagavā, bhaggadiņņhã ti Bhagavā, bhaggakaõņako ti Bhagavā, bhaggakileso ti Bhagavā; bhaji vibhaji paņivibhaji dhammaratanan ti Bhagavā, bhavānaü antakaro ti Bhagavā, bhāvitakāyo ti Bhagavā, bhāvitasãlo ti, bhāvitacitto ti, bhāvitapa¤¤o ti Bhagavā. Bhaji vā Bhagavā, ara¤¤avanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paņisallānasāråppānã ti Bhagavā. Bhāgã vā Bhagavā, cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti Bhagavā. Bhāgã vā Bhagavā attharasassa dhammarasassa vimuttirasassa adhisãlassa adhicittassa adhipa¤¤āyā ti Bhagavā. Bhāgã vā Bhagavā catunnaü jhānānaü catunnaü appama¤¤ānaü catunnaü aråpasamāpattãnan ti Bhagavā. Bhāgã vā Bhagavā aņņhannaü vimokkhānaü aņņhannaü abhibhāyatanānaü navannaü anupubbavihārasamāpattãnan ti Bhagavā. Bhāgã vā Bhagavā dasannaü sa¤¤ābhāvanānaü dasannaü kasiõasamāpattãnaü ānāpānasatisamādhissa aråpasamāpattiyā ti Bhagavā. Bhāgã vā Bhagavā catunnaü satipaņņhānānaü catunnaü sammappadhānānaü catunnaü iddhippādānaü pa¤cannaü indriyānaü pa¤cannaü balānaü sattannaü bojjhaīgānaü ariyassa aņņhaīgikassa maggassā ti Bhagavā. #<[page 510]># %<510 Aņņhakavaggo. [S.N. 975>% \<[... content straddling page break has been moved to the page above ...]>/ Bhāgã vā Bhagavā dasannaü tathāgatabalānaü catunnaü vesārajjānaü catunnaü paņisambhidānaü channaü abhi¤¤ānaü channaü buddhadhammānan ti Bhagavā. Bhagavā ti n' etaü nāmaü mātarā kataü, na pitarā kataü,na bhātarā kataü, na bhaginiyā kataü, na mittāmaccehi kataü, na ¤ātisālohitehi kataü, na samaõabrāhmaõehi kataü, na devatāhi kataü; vimokkhantikam etaü buddhānaü bhagavantānaü bodhiyā måle saha sabba¤¤uta¤āõassa paņilābhā sacchikā pa¤¤atti yadidaü Bhagavā ti, ekodibhåto vihane tamaü so ti Bhagavā. Ten' āha Bhagavā: Etesu dhammesu vineyya chandaü bhikkhu satãmā suvimutta-citto kālena so sammā dhammaü parivãmaüsamāno ekodibhåto vihane tamaü so ti Bhagavā ti. SOėASAMO SâRIPUTTASUTTANIDDESO. AōōHAKAVAGGIKAMHI SOėASO SUTTANIDDESâ SAMATTâ.