Niddesa I: Mahaniddesa Based on the ed. by L. de la Vall‚e Poussin and E.J. Thomas: Mahāniddesa, Parts I and II. London : Pali Text Society 1916/1917. (Combined reprint 1978) Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 10.4.2015] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. ANNOTATED VERSION IN PTS LAYOUT STRUCTURE OF REFERENCES (added): Sn_n,nn.nn(=nnn) = Suttanipata_Vagga[IV only],Suttanta.Verse(=cumulative verse numbering[766-975]) Nidd_I.nn:nn = Niddesa I[=Mahāniddesa].Niddesa[section].Verse NOTE: The verse numbering jumps from "Nidd I.6:9" to "Nidd I.6:11". #<...># = BOLD %<...>% = ITALICS *<...>* = SUPERSCRIPT $<...>$ = UNDERLINE/LARGE \<...>\ = REDLINE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Niddesa, Mahā Vol. I & II #<[page 001]># %< 1>% NAMO TASSA BHAGAVATO ARAHATO SAMMâSAMBUDDHASSA. Mahāniddeso. Part I AōōHAKAVAGGIKO.\<*<2>*>/ Paņhamo Kāmasuttaniddeso.\<*<2>*>/ $*>/ hoti laddhā macco yad icchati. || Nidd_I.1:1 ||>$ Kāmaü kāmayamānassā\<*<4>*>/ ti. Kāmā ti uddānato\<*<5>*>/ dve kāmā, vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā råpā, manāpikā saddā, manāpikā gandhā, manāpikā rasā, manāpikā phoņņhabbā; attharaõā pāpuraõā; dāsidāsā ajeëakā kukkuņasåkarā\<*<6>*>/ hat- thigavāssavaëavā\<*<7>*>/ khettaü vatthu\<*<8>*>/ hira¤¤aü suvaõõaü gāmanigamarājadhāniyo raņņhaü ca janapado ca koso ca koņņhāgāra¤ ca, yaü ki¤ci rajanãyaü vatthu\<*<9>*>/, vatthukāmā. Api ca atãtā kāmā, anāgatā kāmā, paccuppannā kāmā; ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā; hãnā kāmā, majjhimā kāmā, paõãtā kāmā; āpāyikā kāmā, mānusikā\<*<10>*>/ kāmā, dibbā kāmā; paccupaņņhitā kāmā, nim- mitā kāmā, paranimmitā kāmā; pariggahitā kāmā, apa- \<-------------------------------------------------------------------------- 1 Si ad. title: Suttantapiņake Khuddakanikāyo. 2 Bp S om. 3 Bp pitimano. 4 S kāmayamanassā. 5 Bp Si udānato. 6 Bp S -sukarā. 7 Bp -gavassavalavā. 8 S vatthuü. 9 Si rajanãyavatthu. 10 Bp manussakā. >/ #<[page 002]># %<2 Aņņhakavaggo. [S.N. 766>% riggahitā kāmā; mamāyitā\<*<1>*>/ kāmā, amamāyitā\<*<2>*>/ kāmā; sabbe pi kāmāvacarā dhammā, sabbe pi råpāvacarā dhammā, sabbe pi aråpāvacarā dhammā; taõhāvatthukā taõhāram- maõā kāmanãyatthena rajanãyatthena madanãyatthena kāmā; ime vuccanti vatthukāmā. Katame kilesakāmā? Chando kāmo, rāgo kāmo, chanda- rāgo kāmo, saükappo kāmo, rāgo kāmo, saükapparāgo kāmo; yo kāmesu kāmachando\<*<3>*>/ kāmarāgo kāmanandi\<*<4>*>/ kāmataõhā kāmasneho kāmapariëāho kāmamucchā kāmaj- jhosānaü kāmogho kāmayogo kāmupādānam kāma- chandanãvaraõaü -- *Addasam kāma te målaü, saükappā kāma jāyasi; na taü saükappayissāmi, evaü kāma na hohisã\<*<5>*>/ ti; ime vuccanti kilesakāmā. Kāmaü\<*<6>*>/ kāmayamānassā ti kāmaü\<*<6>*>/ kāmayamānassa icchamānassa\<*<7>*>/ sādiyamānassa patthayamānassa pihaya- mānassa abhijappamānassā\<*<8>*>/ ti, kāmaü kāmayamānassa. Tassa ce taü samijjhatã ti. Tassa ce ti tassa khattiyassa vā brāhmaõassa vā vessassa vā suddassa vā gahaņņhassa vā pabbajitassa vā devassa vā manussassa vā. Tan ti vatthu- kāmā vuccanti manāpikā råpā, manāpikā saddā, manāpikā gandhā, manāpikā rasā, manāpikā phoņņhabbā. Samijjhatã\<*<9>*>/ ti ijjhati\<*<10>*>/ samijjhati labhati paņilabhati adhigacchati vin- datã ti, tassa ce taü samijjhati. Addhā pãtimano hotã ti. Addhā ti ekaüsavacanaü nis- saüsayavacanaü\<*<11>*>/ nikkaükhavacanaü\<*<12>*>/ advejjhavacanaü adveëhakavacanaü niyogavacanaü apaõõakavacanaü\<*<13>*>/ \<-------------------------------------------------------------------------- * Jāt. iii, 450. Mahāvastu iii, 190. 1 S mamāyikā. 2 S amamāyikā. 3 S kāmacchando, throughout. 4 Bp -nandã. 5 Bp hotisi. 6 Bp S om. 7 S icchayamānassa. 8 S abhijappahamānassā. 9 S samicchati. 10 S icchanti. 11 Bp nisaüsaya-. 12 Bp nikkakha-. 13 S apannaka-. >/ #<[page 003]># %% avatthāpanavacanam etaü, addhā ti. Pãtã ti yā pa¤ca- kāmaguõapaņisaüyuttā\<*<1>*>/ pãti, pāmujjaü\<*<2>*>/, āmodanā, pa- modanā, hāso, pahāso, vitti, tuņņhi, odagyaü, attamanatā\<*<3>*>/ cittassa\<*<4>*>/, abhipåraõatā\<*<5>*>/ cittassa. Mano ti yaü cittaü mano mānasaü hadayaü paõķaraü mano manāyatanaü manindriyaü vi¤¤āõaü vi¤¤āõakkhandho, tajjā\<*<6>*>/ mano- vi¤¤āõadhātu; ayaü vuccati mano. Ayaü mano imāya pãtiyā sahagato hoti, sahajāto saüsaņņho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaõo. Pãtimano hotã ti pãtimano hotã\<*<4>*>/ tuņņhamano haņņhamano pahaņņha- mano attamano udaggamano muditamano\<*<7>*>/ pamodita- mano\<*<4>*>/ hotã ti, addhā pãtimano hoti. Laddhā macco yad icchatã ti. Laddhā ti laddhā\<*<8>*>/ labhitvā paņilabhitvā adhigantvā\<*<9>*>/ vinditvā. Macco\<*<10>*>/ ti satto naro māõavo\<*<11>*>/ poso puggalo jãvo jagå\<*<12>*>/ jantu indagå\<*<13>*>/ manujo. Yad icchatã ti yaü icchati yaü sādiyati yaü pattheti yaü piheti\<*<14>*>/ yaü abhijappati råpaü vā saddaü vā gandhaü vā rasaü vā phoņņhabbaü vā ti, laddhā macco\<*<15>*>/ yad icchati. Ten' āha Bhagavā: Kāmaü kāmayamānassa tassa ce taü samijjhati, addhā pãtimano hoti laddhā macco yad icchatã ti. _________________________________ $*>/ chandajā- tassa jantuno te kāmā parihāyanti, sallaviddho va ruppati. || Nidd_I.1:2 ||>$ \<-------------------------------------------------------------------------- 1 Si -sa¤¤uttā, always. 2 S pamojjaü. 3 S attamanā. 4 Si om. 5 Bp abhipharatā; S abhiparaõatā. 6 S tajjamano-. 7 Si samudita-. 8 Si om. 9 S abhigantvā. 10 S maccā. 11 S mānavo throughout. 12 Bp S jagu; Si jātu throughout. 13 Si vë. hindagå. 14 Si pihati. 15 S maccho. 16 Si kāmayamānassa throughout. >/ #<[page 004]># %<4 Aņņhakavaggo. [S.N. 767>% Tassa ce kāmayānassā ti. Tassa ce ti tassa khattiyassa vā brāhmaõassa vā vessassa vā suddassa vā gahaņņhassa vā pabbajitassa vā devassa vā manussassa vā. Kāmayā- nassā ti kāmayamānassa\<*<1>*>/ icchamānassa sādiyamānassa patthayamānassa\<*<2>*>/ pihayamānassa\<*<3>*>/ abhijappamānassa. Athavā kāmataõhāya yāyati niyyati\<*<4>*>/ vuyhati\<*<5>*>/ saühari- yati\<*<6>*>/. Yathā hatthiyānena vā \<*<7>*>/assayānena vā\<*<7>*>/ goyānena vā ajayānena vā meõķakayānena\<*<8>*>/ vā oņņhayānena vā kharayānena vā yāyati niyyati\<*<4>*>/ vuyhati saühariyati\<*<9>*>/, evam eva\<*<10>*>/ kāmataõhāya yāyati niyyati\<*<4>*>/ vuyhati saühari- yatã\<*<11>*>/ ti, tassa ce kāmayānassa. Chandajātassa jantuno ti. Chando ti yo kāmesu kāma- chando kāmarāgo kāmanandi kāmataõhā kāmasneho\<*<12>*>/ kāmapariëāho kāmamucchā kāmajjhosānaü kāmogho kā- mayogo kāmupādānaü kāmachandanãvaraõaü. Tassa so kāmachando jāto hoti, sa¤jāto nibbatto abhinibbatto\<*<13>*>/ pātubhåto. Jantuno ti sattassa narassa māõavassa posassa puggalassa jãvassa jagussa\<*<14>*>/ jantussa indagussa manu- jassā ti, chandajātassa\<*<15>*>/ jantuno. Te kāmā parihāyantã ti te vā\<*<16>*>/ kāmā parihāyanti, so vā kāmehi parihāyati. Kathaü te kāmā parihāyanti? Tassa tiņņhantass' eva, te bhoge rājāno vā haranti, corā vā haranti, aggi vā ķahati, udakaü vā vahati, *appiyā vā dāyādā haranti, nihitaņņhānā\<*<17>*>/ vā vigacchati,\<*<18>*>/ duppayuttā\<*<19>*>/ vā kammantā bha¤janti,\<*<20>*>/ kule \<-------------------------------------------------------------------------- * Cf. Khp. viii, 5. 1 Bp kāmena. 2 S paņņhayamānassa. 3 S pihamānassa. 4 S niyyāti. 5 S vusihati. 6 S saüsādiyati. 7-7 S om. 8 Bp S menda-. 9 S saüdiyyāti. 10 Si evaü often in this context. 11 S sādiyatã. 12 S kāmasiho. 13 S abhinippatto. 14 Si jātussa. 15 S -jātassā ti. 16 S om. 17 Bp nihitaņhānā; Si nihitaü. 18 Si nādhigacchati; S pi gacchati. 19 S dubbayayutto. 20 S bha¤jati; Si bhijjanti. >/ #<[page 005]># %% vā kulajjhāpako\<*<1>*>/ uppajjati yo te bhoge vikirati vidhameti vidhaüseti, aniccatā yeva aņņhamã\<*<2>*>/; evaü te kāmā hāyanti parihāyanti paridhaüsenti paripatanti\<*<3>*>/ antaradhāyanti vippalujjanti. Kathaü so kāmehi parihāyati? Tiņņhant' eva te\<*<4>*>/ bhogā\<*<5>*>/, so cavati marati antaradhāyati vippalujjati; evaü so kāmehi hāyati parihāyati paridhaüseti paripatati antara- dhāyati vippalujjati. *Corā haranti rājāno, aggi ķahati, nassati, atho antena jahati sarãraü sapariggahaü. Etad a¤¤āya medhāvã bhu¤jetha ca dadetha ca, datvā ca bhutvā\<*<6>*>/ ca yathānubhāvaü anindito saggam upeti ņhānan ti, te kāmā\<*<7>*>/ parihāyanti. Sallaviddho va ruppatã ti yathā ayomayena vā sallena viddho, aņņhimayena vā sallena, dantamayena vā sallena, visāõamayena vā sallena, kaņņhamayena vā sallena viddho, ruppati kuppati ghaņņiyati\<*<8>*>/ pãëiyati, byādhito domanassito hoti; evam eva vatthukāmānaü vipariõāma¤¤athābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā\<*<9>*>/, so kā- masallena \<*<10>*>/ca sokasallena ca\<*<10>*>/ viddho ruppati kuppati ghaņņiyati\<*<8>*>/ pãëiyati, byādhito domanassito hotã ti, salla- viddho va ruppati. Ten' āha Bhagavā: Tassa ce kamāyānassa chandajātassa jantuno te kāmā parihāyanti, sallaviddho va ruppatã ti. _________________________________ \<-------------------------------------------------------------------------- * S. i, 32. 1 Bm kulaīgāro; S kulaükāro. 2 Bp aņhamã. 3 S paripaņanti; Si pariccajanti. 4 S ad. ca. 5 Bp S bhoge. 6 S sutvā. 7 S kāmaü. 8 S ghaņiyyati; Si ghaņiyati. 9 S -upāyā. 10-10 Si om. >/ #<[page 006]># %<6 Aņņhakavaggo. [S.N. 768>% $*>/ eva padā siro, so 'maü visattikaü loke sato samati- vattati. || Nidd_I.1:3 ||>$ Yo kāme parivajjetã ti. Yo ti yo yādiso yathāyutto yathāvihito yathāpakāro yanthānapatto yaüdhammasa- mannāgato khattiyo vā brāhmaõo vā vesso vā suddo vā gahaņņho vā pabbajito vā devo vā manusso vā. Kāme parivajjetã ti kāmā ti uddānato\<*<2>*>/ dve kāmā, vatthukāmā ca kilesakāmā cā . . . pe . . . ime vuccanti vatthukāmā . . . pe . . . ime vuccanti kilesakāmā. Kāme parivajjetã ti dvãhi kāraõehi kāme parivajjeti, vikkhambhanato vā sa- mucchedato vā. Kathaü vikkhambhanato kāme parivajjeti? Aņņhikaü- kalåpamā\<*<3>*>/ kāmā appassādatthenā ti passanto vikkham- bhanato kāme parivajjeti. Maüsapesåpamā\<*<4>*>/ kāmā bahu- sādhāraõatthenā ti passanto vikkhambhanato kāme pari- vajjeti. Tiõukkåpamā\<*<5>*>/ kāmā anudahanatthenā ti passanto vikkhambhanato kāme parivajjeti. Aīgārakāsåpamā\<*<6>*>/ kāmā mahāpariëāhatthenā ti passanto vikkhambhanato kāme parivajjeti. Supinakåpamā kāmā ittarapaccupaņ- ņhānatthenā\<*<7>*>/ ti passanto vikkhambhanato kāme pari- vajjeti. Yācitakåpamā kāmā tāvakālikatthenā ti passanto vikkhambhanato kāme parivajjeti. Rukkhaphalåpamā kāmā sambha¤janaparibha¤janatthenā\<*<8>*>/ ti passanto, vik- khambhanato kāme parivajjeti. Asisånåpamā kāmā adhi- kuņņanatthenā\<*<9>*>/ ti passanto vikkhambhanato kāme pari- vajjeti. Sattisålåpamā\<*<10>*>/ kāmā vinivijjanatthenā ti passanto vikkhambhanato kāme parivajjeti. Sappasiråpamā kāmā \<-------------------------------------------------------------------------- 1 Si sapasseva, and below sapo, sapasiro; Bp sabbasseva. 2 Codd. udānato. 3 Bp atthikaīkalupamā; S athikaükophapamā. 4 Bp -upamā. Cf. M. i, 130; 364 f. 5 S tintakkupamā. 6 S aükāhārakāsupamā. 7 S dhuttara-. 8 S -paribhu¤jana-. 9 Bp adhikuttena-; S adhikuņņhana-; Si adhikantana-. 10 S satthi-. >/ #<[page 007]># %% sappaņibhayatthenā ti passanto vikkhambhanato kāme parivajjeti. Aggikhandhåpamā\<*<1>*>/ kāmā mahābhitāpanat- thenā\<*<2>*>/ ti passanto vikkhambhanato kāme parivajjeti. Buddhānussatiü\<*<3>*>/ bhāvento pi\<*<4>*>/ vikkhambhanato kāme parivajjeti, dhammānussatiü bhāvento pi . . . pe . . . saīghānussatiü bhāvento pi, sãlānussatiü bhāvento pi, cāgānussatiü bhāvento pi, devatānussatiü bhāvento pi, ānāpāõassatiü\<*<5>*>/ bhāvento pi, maraõassatiü\<*<6>*>/ bhāvento pi, kāyagatāsatiü bhāvento pi \<*<7>*>/vikkhambhanato kāme pari- vajjeti\<*<7>*>/, upasamānussatiü bhāvento pi vikkhambhanato kāme parivajjeti, paņhamaü jhānaü bhāvento pi vikkham- bhanato kāme parivajjeti, dutiyaü\<*<8>*>/ jhānaü bhāvento pi, tatiyaü jhānaü bhāvento pi, catutthaü jhānaü bhāvento pi, ākāsāna¤cāyatanasamāpattiü\<*<9>*>/ bhāvento pi, vi¤¤ān- a¤cāyatanasamāpattiü bhāvento pi, āki¤ca¤¤āyatanasamā- pattiü bhāvento pi, nevasa¤¤ānāsa¤¤āyatanasamāpattiü bhāvento pi vikkhambhanato kāme parivajjeti. Evaü vikkhambhanato kāme parivajjeti. Kathaü samucchedato kāme parivajjeti? Sotāpatti- maggaü bhāvento pi apāyagamanãve kāme samucchedato parivajjeti, sakadāgāmimaggaü\<*<10>*>/ bhāvento pi oëārike kāme samucchedato parivajjeti, anāgāmimaggaü bhāvento pi aõusahagate kāme samucchedato parivajjeti, arahatta- maggaü bhāvento pi sabbena sabbaü sabbathā sabbaü asesaü nissesaü samucchedato kāme parivajjeti. Evaü samucchedato kāme parivajjetã ti, yo kāme parivajjeti. Sappass'\<*<11>*>/ eva padā siro ti. Sappo vuccati ahi. Ken' atthena sappo? Saüsappanto gacchatã ti sappo. Bhu- \<-------------------------------------------------------------------------- 1 S aggikkhandu-. 2 Si mahaggitāpana-. 3 S -ssati throughout. Cf. A. i, 30, 42. 4 S om. 5 S anāpānānussati; Si ānāpānussatiü 6 S maraõānussati; Si maraõānussatiü. 7-7 Bp S om. 8 S dutiyajjhānaü, tatiyajjhānaü, etc. 9 S -samāpatti throughout. 10 Bp sakād-. 11 Si has sapass' eva, sappo, saüsapanto; S sabba, sada, sappo. >/ #<[page 008]># %<8 Aņņhakavaggo. [S.N. 768>% janto gacchatã ti bhujago; ureõa gacchatã ti urago; pan- nasiro gacchatã ti pannago; sireõa\<*<1>*>/ supatã\<*<2>*>/ ti siriüsapo\<*<3>*>/; vile\<*<4>*>/ sayatã ti vilāsayo\<*<4>*>/; guhāyaü setã\<*<5>*>/ ti guhāsayo; dāņhā\<*<6>*>/ tassa āvudho ti dāņhāvudho\<*<6>*>/; visaü tassa ghoran ti ghoraviso; jivhā tassa duvidhā\<*<7>*>/ ti dujivho\<*<8>*>/; dvãhi jivhāhi rasaü sāyatã ti dvirasa¤¤å\<*<9>*>/. Yathā puriso jãvitu- kāmo amaritukāmo sukhakāmo dukkhapaņikkålo\<*<10>*>/ pādena sappasiraü vajjeyya\<*<11>*>/ vivajjeyya parivajjeyya abhinivaj- jeyya, evam eva sukhakāmo dukkhapaņikkålo\<*<10>*>/ kāme vajjeyya vivajjeyya parivajjeyya abhinivajjeyyā ti, sap- pass' eva padā siro. So 'maü visattikaü loke sato samatirattatã ti. So ti yo kāme parivajjeti. Visattikā vuccati taõhā, yo rāgo sārāgo anunayo anurodho nandi\<*<12>*>/ nandirāgo\<*<12>*>/, cittassa sārāgo, icchā mucchā\<*<13>*>/ ajjhosānaü gedho\<*<14>*>/ paligedho\<*<15>*>/ saīgo\<*<16>*>/ paīko ejā māyā janikā sa¤jananã sibbinã\<*<17>*>/ jālinã saritā visattikā suttaü visaņā āyåhanã\<*<18>*>/ dutiyā paõidhi bhava- netti vanaü vanatho santhavo sneho apekkhā paņibandhā āsā āsiüsanā\<*<19>*>/ āsiüsitattaü\<*<20>*>/, råpāsā saddāsā gandhāsā rasāsā\<*<21>*>/ phoņņhabbāsā lābhāsā dhanāsā puttāsā jãvitāsā, jappā pajappā abhijappā jappanā\<*<22>*>/ pajappanā jappitattaü, loluppā\<*<23>*>/ loluppāyanā loluppāyitattaü, muccha¤cikatā\<*<24>*>/, sādhukamyatā, adhammarāgo visamalobho, nikanti nikā- manā patthanā pihanā sampatthanā, kāmataõhā bhava- \<-------------------------------------------------------------------------- 1 S sareõa; Si sirena. 2 Bp suppatã [supati=s0rpati]. 3 Bp sarisappo; S siriüsappo; Si sirisapo. 4 Bp S bil-. 5 Bp sayatã. 6 Si S dāķhā, dāķhā-. 7 S dvividhā. 8 Bp dujjivo; S dujjivho; Si dujivhā. 9 Si dirasa¤¤å. 10 Codd. -paņikkulo. 11 S vajjeyyā throughout. 12 Bp nandã, nandãrāgo. Cf. Dhs. 1059. 13 S om. 14 S rodho. 15 S palirodho. 16 Si vë. satto. 17 S sappinã. 18 Bp ayåhinã. 19 S āsãsanā. 20 S āsãsitattam. 21 Si om. 22 S jappinā; Si jappā. 23 Bp S loluppaü. 24 Bp muccha¤jikatā; S suva¤cikatā. >/ #<[page 009]># %% taõhā vibhavatanhā råpataõhā aråpataõhā nirodhataõhā råpataõhā\<*<1>*>/, saddataõhā gandhataõhā rasataõhā phoņņhab- bataõhā dhammataõhā; ogho yogo gantho\<*<2>*>/ upādānaü āvaranaü nãvaraõaü chadanaü bandhanaü\<*<3>*>/ upakkileso anusayo pariyuņņhānaü latā, vevicchaü dukkhamålaü dukkhanidānaü\<*<4>*>/ dukkhappabhavo, mārapāso mārabaëisaü māravisayo, taõhānadi tanhājālaü taõhāgaddulaü\<*<5>*>/ taõhā- samuddo, abhijjhā, lobho akusalamålaü. Visattikā ti. Ken' atthena visattikā? Visaņā\<*<6>*>/ ti visattikā, visālā ti visattikā, visaņā\<*<7>*>/ ti visattikā\<*<8>*>/, visakkatã\<*<9>*>/ ti visattikā, visaüharatã ti visattikā, visaüvādikā\<*<10>*>/ ti visat- tikā, visamålā ti visattikā, visaphalā ti visattikā, visa- paribhogā ti visattikā; visālā vā pana sā \<*<11>*>/råpe taõhā\<*<11>*>/, sadde gandhe rase phoņņhabbe kule gaõe āvāse lābhe yase pasaüsāya sukhe cãvare piõķapāte senāsane gilānapac- cayabhesajjaparikkhāre kāmadhātuyā råpadhātuyā arå- padhātuyā kāmabhave råpabhave aråpabhave sa¤¤ābhave asa¤¤ābhave nevasa¤¤ānāsa¤¤ābhave ekavokārabhave catu- vokārabhave pa¤cavokārabhave atãte anāgate paccuppanne diņņhasutamutavi¤¤ātabbesu dhammesu visaņā vitthatā ti, visattikā. Loke ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Sato ti catåhi kāraõehi sato, kāye kāyānupassanāsati- paņņhānaü bhāvento sato, vedanāsu citte\<*<12>*>/ dhammesu dhammānupassanāsatipaņņhānaü bhāvento sato. Aparehi pi catåhi kāraõehi sato, asatiparivajjanāya sato, satikaraõã- yāna¤ ca dhammānaü katattā sato, satipaņipakkhānaü\<*<13>*>/ dhammānaü hatattā sato, satinimittānaü dhammānaü \<-------------------------------------------------------------------------- 1 Si om. 2 Bp S gandho. 3 S bandanaü; Si phandanaü. 4 Si vë. -nidhānaü. 5 Bp S -gadulaü; Si gaddalaü. 6 S visabhā. 7 S visa¤¤ā. 8 S ad. visahā ti visattikā. 9 S visattati. 10 S -vāditā. 11-11 Bp S taõhā råpe. 12 S cittesu. 13 Bp -patibandhānaü; S paripattānaü. >/ #<[page 010]># %<10 Aņņhakavaggo. [S.N. 768>% appamuņņhattā\<*<1>*>/ sato. Aparehi pi catåhi kāraõehi sato, satiyā samannāgatattā\<*<2>*>/ sato, satiyā vasitattā sato, satiyā pāgu¤¤atāya\<*<3>*>/ sato, satiyā apaccorohaõatāya sato. Aparehi pi catåhi kāraõehi sato, satattā\<*<4>*>/ sato, santattā sato, sami- tattā sato, santadhammasamannāgatattā sato. Båddhā- nussatiyā\<*<5>*>/ sato, dhammānussatiyā sato, saüghānussatiyā sato, sãlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpāõasatiyā sato, maraõasatiyā\<*<6>*>/ sato, kāyagatā- satiyā sato, upasamānussatiyā sato. Yā sati anussati patissati sati\<*<7>*>/ saraõatā dhāraõatā apilāpanatā asammussa- natā\<*<8>*>/ sati satindriyaü satibalaü sammāsati\<*<9>*>/ satisam- bojjhaīgo ekāyanamaggo, ayaü vuccati sati. Imāya satiyā upeto hoti, samupeto\<*<10>*>/ upāgato\<*<11>*>/ samupāgato\<*<12>*>/ upapanno samupapanno\<*<13>*>/ samannāgato\<*<14>*>/, so vuccati sato. So 'maü visattikaü loke sato samativattatã ti yā\<*<15>*>/ loke\<*<16>*>/ visattikā, imaü\<*<15>*>/ loke\<*<17>*>/ visattikaü sato tarati uttarati patarati samatikkamati vãtivattatã ti, so 'maü visattikaü loke sato samativattatã ti. Ten' āha Bhagavā: Yo kāme parivajjeti sappass' eva padā siro, So 'maü visattikaü loke sato samativattatã ti. _________________________________ $*>/ dāsaporisaü thiyo\<*<19>*>/ bandhå puthå\<*<20>*>/ kāme yo naro anugijjhati. || Nidd_I.1:4 ||>$ \<-------------------------------------------------------------------------- 1 Bp asammuņņhānaü; S asaduņņhattā. 2 Bp sampannāgatattā, often. 3 S pāra¤¤atāya. 4 Bp S sattattā. 5 S ad. muddhā. 6 Si maraõānussatiyā. 7 S om. 8 Si assammussanatā; S asammuyhasantā. 9 S samāsati. 10 S ad. hoti. 11 Si upagato. 12 Si samupagato. 13 Bp S sampanno. 14 Bp sampannāgato. 15 Bp S om. 16 Bp S ad. vā sā. 17 Bp ad. vā tam; S ad. vā . . . 18 Bp gavassam. 19 Bp tiyo. 20 P.T.S puthu. >/ #<[page 011]># %% Khettaü vatthuü hira¤¤aü vā ti. Khettan ti sālikhettaü vãhikhettaü muggakhettaü māsakhettaü yavakhettaü godhåmakhettaü\<*<1>*>/ tilakhettaü. Vatthun ti gharavatthu\<*<2>*>/ koņņhavatthu\<*<3>*>/ purevatthu pacchāvatthu ārāmavatthu vihāravatthu. Hira¤¤an ti hira¤¤aü\<*<4>*>/ vuccati kahāpaõo\<*<5>*>/ ti, khettaü vatthuü hira¤¤aü vā. Gavāssaü dāsaporisan ti. Gavan ti gāvo\<*<6>*>/ vuccanti. Assā ti pasukādayo\<*<7>*>/ vuccanti. Dāsā ti cattāro dāsā, anto- jātako dāso, dhanakkitako\<*<8>*>/ dāso, sāmaü vā dāsavisayaü\<*<9>*>/ upeti, akāmako\<*<10>*>/ vā dāsavisayaü\<*<9>*>/ upeti. *âmāya\<*<11>*>/ dāsā pi bhavanti h' eke, dhanena kãtā pi bhavanti dāsā, sāma¤ ca eke upayanti dāsaü, bhayā\<*<12>*>/ panuõõā pi bhavanti dāsā. Porisan\<*<13>*>/ ti tayo purisā, bhaņakā\<*<14>*>/ kammakarā upajãvino ti, gavāssaü dāsaporisaü. Thiyo bandhå puthå kāme ti. Thiyo ti itthipariggaho vuccati. Bandhå ti cattāro bandhå, ¤ātibandhavā pi bandhu, gottabandhavā pi bandhu. mantabandhavā pi bandhu, sippabandhavā pi banhdu, Puthå kāme ti bahå kāme, ete puthå kāmā manāpikā råpā . . . pe . . . manā- pikā phoņņhabbā ti, thiyo bandhå puthå kāme. Yo naro anugijjhatã ti. Yo ti yo yādiso yathāyutto yathāvihito yathāpakāro yanthānapatto yaüdhamma- samannāgato\<*<15>*>/ khattiyo vā brāhmaõo vā vesso vā suddo vā \<-------------------------------------------------------------------------- * Jāt. vi, 285. 1 Codd. godhuma-. 2 Bp S -vatthuü throughout. 3 Bp koņņhagāvatthum; S om. 4 Si om. 5 S kahāpaõako. 6 Bp gavā. 7 Bp S passukāyo. 8 S dhantako. 9 Si dāsaviyam; S dasabam, dasavisayam. 10 S ad. mā. 11 S āhaya. 12 S bhayāparuõõā. 13 Bp purisā; S purisān. 14 S bhaņikā; Si bhajakā. 15 Bp -sampannāgato. >/ #<[page 012]># %<12 Aņņhakavaggo. [S.N. 770>% gahaņņho vā pabbajito vā devo vā manusso vā. Naro ti satto naro māõavo poso puggalo jãvo jagå jantu indagå manujo. Anugijjhatã ti kilesakāmena vatthukāmesu gij- jhati anugijjhati paligijjhati palibajjhatã ti, yo\<*<1>*>/ naro anugijjhati. Ten' āha Bhagavā: Khettaü vatthuü hira¤¤aü vā gavāssaü dāsapori- saü thiyo bandhå puthå kāme yo naro anugijjhati. _________________________________ $$ Abalā naü balãyantã ti. Abalā ti abalā kilesā dubbalā appabalā appathāmakā hãnā nihãnā parihãnā\<*<2>*>/ omakā lāmakā jatukkā\<*<3>*>/ parittā. Te kilesā taü puggalaü sahanti pari- sahanti abhibhavanti ajjhottharanti pariyādiyanti mad- dantã ti, evam pi abalā naü balãyanti. \<*<4>*>/Athavā abalaü\<*<4>*>/ puggalaü dubbalaü appabalaü appa- thāmakaü hãnaü nihãnaü parihãnaü\<*<2>*>/ omakaü lāmakaü jatukkaü parittaü, yassa n' atthi saddhābalaü viri- yabalaü satibalaü samādhibalaü pa¤¤ābalaü hiribalaü ottappabalaü, te kilesā taü puggalaü sahanti parisahanti abhibhavanti ajjhottharanti\<*<5>*>/ pariyādiyanti maddantã ti, evam pi abalā naü balãyanti. Maddante naü parissayā ti. \<*<6>*>/Parissayā ti\<*<6>*>/ dve parissayā, pākaņaparissayā ca paņicchannaparissayā ca. Katame pākaņaparissayā? Sãhā byagghā dãpi-accha- taracchā\<*<7>*>/ kokā\<*<8>*>/ gomahisā\<*<9>*>/ hatthã\<*<10>*>/ ahi-vicchikā satapadã \<-------------------------------------------------------------------------- 1 Bp bhiyo. 2 Bp om. 3 Bp chatukkā throughout. 4-4 S atha balaü. 5 S ajjhottaranti throughout. 6-6 S Si om. 7 Bp -acchā-. 8 S nakomahiyā. 9 Bp mahisā. 10 Bp hatthi. >/ #<[page 013]># %% corā vā assu, māõavā vā\<*<1>*>/ katakammā\<*<2>*>/ vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sãsarogo kaõõarogo mukharogo dantarogo kāso sāso pināso ķāho\<*<3>*>/ jaro kucchirogo mucchā pakkhandikā sålā\<*<4>*>/ visåcikā\<*<5>*>/ kuņņhaü gaõķo kilāso soso apamāro daddu kaõķu kacchu rakhasā vitacchikā lohitapittaü\<*<6>*>/ madhumeho aüsā piëakā bhagandalā, pittasamuņņhānā ābādhā, semhasamuņņhānā ābādhā, vātasamuņņhānā ābādhā, sannipātikā ābādhā, utu- pariõāmajā ābādhā, visamaparihārajā ābādhā, opakkamikā ābādhā, kammavipākajā ābādhā, sãtaü uõhaü jighacchā pipāsā uccāro passāvo\<*<7>*>/ ķaüsamakasavātātapasiriüsapa- samphassā\<*<8>*>/ iti vā\<*<2>*>/, ime vuccanti pākaņaparissayā. Katame paņicchannaparissayā? Kāyaduccaritaü vacã- duccaritaü manoduccaritaü, kāmachandanãvaraõaü byāpā- danãvaraõaü thãnamiddhanãvaraõaü uddhaccakukkuccanã- varaõaü vicikicchānãvaraõaü, rāgo doso moho kodho upanāho makkho paëāso issā macchariyaü māyā sāņheyyaü thambho sārambho māno atimāno mado pamādo, sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariëāhā, sabbe santāpā, sabbākusalābhisaükhārā\<*<9>*>/; ime vuccanti paņicchannaparissayā. Parissayā ti ken' atthena parissayā? Parisahantã\<*<10>*>/ ti parissayā, parihānāya saüvattantã ti parissayā, tatr' āsayā ti, parissayā. Kathaü parisahantã\<*<10>*>/ ti parissayā? Te parissayā taü puggaëaü sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti; evaü parisahantã ti, parissayā. Kathaü parihānāya saüvattantã ti parissayā? \<*<11>*>/Te parissayā\<*<11>*>/ kusalānaü dhammānaü parihānāya\<*<12>*>/ antarā- yāya saüvattanti. Katamesaü kusalānaü dhammānaü? Sammāpaņipadāya anulomapaņipadāya apaccanãkapaņipa- \<-------------------------------------------------------------------------- 1 Si om. 2 S om. 3 Codd. ķaho. 4 Codd. sulā. 5 S visuci. 6 Bp Si lohitaü pittam. 7 Bp pasāvo. 8 Bp -sarisapa-. 9 Si sabbe k-. 10 S parissahantã. 11-11 Si om. 12 Bp S antarāyāya parihānāya throughout. >/ #<[page 014]># %<14 Aņņhakavaggo.>% dāya anvatthapaņipadāya dhammānudhammapaņipadāya, sãlesu paripårikāritāya\<*<1>*>/, indriyesu guttadvāratāya, bhojane matta¤¤utāya, jāgariyānuyogassa, satisampaja¤¤assa, ca- tunnaü satipaņņhānānaü bhāvanānuyogassa, catunnaü sammappadhānānaü bhāvanānuyogassa, catunnaü iddhip- pādānaü bhāvanānuyogassa, pa¤cannaü indriyānaü bhā- vanānuyogassa, pa¤cannaü balānaü bhāvanānuyogassa, sattannaü bojjhaīgānaü bhāvanānuyogassa, ariyassa aņņhaīgikassa maggassa bhāvanānuyogassa. Imesaü kusa- lānaü dhammānaü parihānāya antarāyāya saüvattanti; evaü parihānāya samvattantã ti, parissayā. Kathaü tatr' āsayā ti parissayā? Tatth' ete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā; yathā bile bilāsayā\<*<2>*>/ pāõā sayanti, dake dakāsayā\<*<3>*>/ pāõā sayanti, vane vanāsayā pāõā sayanti, rukkhe rukkhāsayā pāõā sayanti, evam eva tatth' ete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā\<*<4>*>/, evam pi tatr' āsayā ti, parissayā. Vuttaü h' etaü Bhagavatā: *Sāntevāsiko\<*<5>*>/ bhikkhave bhikkhu sācariyako\<*<6>*>/ dukkhaü na phāsu viharati. Katha¤ ca bhikkhave bhikkhu sāntevāsiko\<*<7>*>/ sācariyako\<*<8>*>/ dukkhaü na phāsu viharati? Idha bhikkhave bhikkhuno cakkhunā råpaü disvā uppajjanti\<*<9>*>/ pāpakā akusalā dhammā sarasaü- kappā\<*<10>*>/ saüyojanãyā, ty assa anto vasanti anvāvasanti\<*<11>*>/ pāpakā akusalā dhammā ti, tasmā sāntevasiko ti vuccati; te naü samudācaranti \<*<12>*>/samudācaranti naü\<*<12>*>/ \<*<13>*>/pāpakā akusalā dhammā ti, tasmā sācariyako\<*<14>*>/ ti vuccati. Puna \<-------------------------------------------------------------------------- * S. iv, 136. 1 Si paripåra-. 2 S bilālayāyā. 3 S dakāyasayā. 4 Si ad. ti. 5 Bp sante-; S sā ante. 6 S sā ā¤cariyako. 7 S antevāsiko. 8 S acariyako. 9 S ad. ye. 10 Bp sarasaõappa; S prasaükappā. 11 Bp anvāsavanti; Si anvāssavanti, here and below. 12-12 Si om. 13 S ad. vā. 14 S ācariyako. >/ #<[page 015]># %% c' aparaü bhikkhave bhikkhuno sotena saddaü sutvā, ghānena gandhaü ghāyitvā, jivhāya rasaü sāyitvā, kāyena phoņņhabbaü phusitvā\<*<1>*>/, manasā dhammaü vi¤¤āya uppaj- janti \<*<2>*>/pāpakā akusalā dhammā sarasaükappā\<*<3>*>/ saüyo- janãyā, ty assa anto vasanti anvāvasanti pāpakā akusalā dhammā ti, tasmā sāntevāsiko\<*<4>*>/ ti vuccati; te naü samu- dācaranti \<*<5>*>/samudācaranti naü\<*<5>*>/ pāpakā akusalā dhammā ti, tasmā sācariyako\<*<6>*>/ ti vuccati. Evaü kho bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaü na phāsu \<*<7>*>/viha- ratã ti, evam\<*<7>*>/ pi tatr' āsayā ti, parissayā. Vuttaü h' etaü Bhagavatā: *Tayo me bhikkhave antarāmalā antarā-amittā antarāsapattā antarāvadhakā antarāpaccatthikā\<*<8>*>/. Katame tayo? Lobho bhikkhave antarāmalaü\<*<9>*>/ antarā-amitto antarāsapatto antarāvadhako antarāpaccatthiko. \<*<10>*>/Doso bhikkhave antarāmalaü\<*<9>*>/ antarā-amitto antarāsapatto antarāvadhako antarāpaccat- thiko\<*<10>*>/. Moho bhikkhave antarāmalaü\<*<9>*>/ antarā-amitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho bhikkhave tayo antarāmalā antarā-amittā antarāsapattā antarāvadhakā antarāpaccatthikā ti. Anatthajanano lobho, lobho cittappakopano, bhayaü antarato jātaü taü jano nāvabujjhati. Luddho atthaü na jānāti, luddho dhammaü na passati; andhaü\<*<11>*>/ tamaü tadā hoti, yaü lobho sahate naraü. Anatthajanano doso, doso cittappakopano, bhayaü antarato jātaü taü jano nāvabujjhati. Kuddho atthaü na jānāti, kuddho dhammaü na passati; andhaü tamaü tadā hoti, yaü kodho sahate naraü. \<-------------------------------------------------------------------------- * Itv. 88. 1 Bp phussitvā. 2 Bp S ad. ye. 3 S para-. 4 S ante-. 5-5 Si om. 6 S sācariyassako. 7-7 Si viharati evam. 8 S ad. ti. 9 Si -malo. 10-10 Bp S doso . . . pe . . . 11 Bp Si andhatamaü throughout. >/ #<[page 016]># %<16 Aņņhakavaggo. [S.N. 770>% Anatthajanano moho, moho cittappakopano, bhayaü antarato jātaü taü jano nāvabujjhati. Måëho atthaü na jānāti, måëho dhammaü na passati; andhaü tamaü tadā hoti, yam moho sahate naraü, evam pi tatr' āsayā ti parissayā ti\<*<1>*>/. Vuttaü \<*<2>*>/h' etaü Bhagavatā: *Tayo kho mahārāja purisassa dhammā ajjhattam uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho\<*<3>*>/ mahārāja purisassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho mahārāja \<*<4>*>/purisassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya\<*<4>*>/. Moho kho mahārāja purisassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho mahārāja tayo purisassa dhammā ajjhattaü uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā ti\<*<3>*>/. Lobho doso ca moho ca purisaü pāpacetasaü hiüsanti attasambhåtā tacasāraü va samphalan\<*<5>*>/ ti, evam pi tatr' āsayā ti parissayā. Vuttaü pi c' etaü\<*<6>*>/ Bhagavatā: *Rāgo ca doso ca itonidānā arati rati lomahaüso ito jāto\<*<7>*>/ ito samuņņhāya manovitakkā kumārakā dhaükam\<*<8>*>/ iv' ossajjantã\<*<9>*>/ ti, evam pi tatr' āsayā ti, parissayā. Maddante naü parissayā ti te parissayā taü puggalaü sahanti parisahanti abhibhavanti ajjhottharanti pariyādi- yanti maddantã ti, maddante naü parissayā. \<-------------------------------------------------------------------------- * S. i, 70; cf . 98 and Itv. 50. ** Sn. 271. 1 Si om. 2 S ad. pi. 3 Bp S om. 4-4 Bp pe. 5 S sābalan. 6 Si vuttam h' etaü. 7 Bp ito jatā; S itojā. 8 S maīkam. 9 Bp osajantã. >/ #<[page 017]># %% Tato naü dukkham anvetã ti. \<*<1>*>/Tato ti\<*<1>*>/ tato tato paris- sayato taü puggalaü dukkhaü anveti anugacchati anvāyi- kaü hoti; jātidukkhaü anveti anugacchati anvāyikaü hoti, jarādukkhaü anveti anugacchati anvāyikaü hoti, byādhidukkhaü anveti anugacchati anvāyikaü hoti, maraõadukkhaü anveti anugacchati anvāyikaü hoti, sokaparidevadukkhadomanassupāyāsadukkhaü anveti anu- gacchati anvāyikaü hoti, nerayikaü\<*<2>*>/ dukkhaü, tirac- chānayonikaü dukkhaü, petavisayikaü\<*<3>*>/ dukkhaü anveti anugacchati anvāyikam hoti, mānusakaü dukkhaü, gabbhe okkantimålakaü\<*<4>*>/ dukkhaü, gabbhe ņhitimålakaü dukkhaü, gabbhā\<*<5>*>/ vuņņhānamålakaü dukkhaü, jātass' upanibandhikaü\<*<6>*>/ dukkhaü, jātassa parādheyyakaü dukkhaü, attupakkamadukkhaü, parupakkamadukkhaü\<*<7>*>/ anveti anugacchati anvāyikaü hoti; dukkhadukkhaü an- veti anugacchati anvāyikaü hoti, saükhāradukkham vipariõāmadukkhaü, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sãsarogo kaõõarogo mukharogo dan- tarogo kāso sāso pināso ķāho\<*<8>*>/ jaro kucchirogo mucchā pakkhandikā sålā visåcikā kuņņhaü gaõķo kilāso soso apamāro daddu kaõķu kacchu rakhasā vitacchikā lohita- pittaü madhumeho aüsā piëakā bhagandalā, pittasamuņ- ņhānā ābādhā, semhasamuņņhānā ābādhā, vātasamuņņhānā ābādhā, sannipātikā ābādhā, utupariõāmajā ābādhā, visamaparihārajā ābādhā, opakkamikā ābādhā, kammavi- pākajā ābādhā, sitaü uõhaü jighacchā pipāsā uccāro pas- sāvo ķaüsamakasavātātapasiriüsapasamphassadukkhaü, mātumaraõadukkhaü\<*<9>*>/ pitumaraõadukkhaü bhātumaraõa- dukkhaü bhaginãmaraõadukkhaü puttamaraõadukkhaü \<-------------------------------------------------------------------------- 1-1 Si om. 2 Si nerayikadukkhaü, yonikadukkhāü, etc. 3 Si petavisayadukkhaü. 4 Si gabbhokkanti-. 5 Si gabbhav-. 6 Bp S -bandhakaü. 7 Si parapakkama-; Bp paråpakkamaü d-; S parupamaü dukkhaü. 8 Codd. ķaho. 9 Bp S -maraõaü dukkhaü throughout. >/ #<[page 018]># %<18 Aņņhakavaggo. [S.N. 770>% dhãtumaraõadukkhaü ¤ātibyasanadukkhaü bhogabyasana- dukkhaü rogabyasanadukkhaü sãlabyasanadukkhaü diņ- ņhibyasanadukkhaü anveti anugacchati anvāyikaü hotã ti, tato naü dukkhaü anveti. Nāvaü bhinnaü ivodakan ti yathā bhinnaü nāvaü\<*<1>*>/ tato tato udakaü anveti anugacchati anvāyikaü hoti, purato pi udakaü anveti anugacchati anvāyikaü hoti, pacchato pi, heņņhato pi, passato pi udakaü anveti anugacchati anvāyi- kaü hoti; evam eva tato tato parissayato taü puggalaü dukkhaü anveti anugacchati anvāyikaü hoti, jātiduk- khaü\<*<2>*>/ anveti anugacchati anvāyikaü hoti . . . pe . . . diņņhibyasanadukkhaü anveti anugacchati anvāyikaü hotã ti, nāvaü bhinnam ivodakaü. Ten' āha Bhagavā: Abalā naü balãyanti, maddante naü parissayā, tato naü dukkham anveti, nāvaü bhinnam ivodakan ti. _________________________________ $$ Tasmā jantu sadā sato ti. Tasmā ti tasmā taükāraõā taühetu tappaccayā taünidānā\<*<3>*>/ etaü ādãnavaü sampas- samāno kāmeså ti, tasmā. Jantå ti satto naro māõavo poso puggalo jãvo jagå jantu indagå manujo. Sadā ti sadā sabbadā sabbakālaü niccakālaü dhuvakālaü satataü samitaü abbocchiõõaü\<*<4>*>/ poīkhānupoīkhaü\<*<5>*>/, udakummi- kājātaü\<*<6>*>/ avãci-santatisahitaü\<*<7>*>/ phusitaü\<*<8>*>/ purebhattaü \<-------------------------------------------------------------------------- 1 Bp Si ad. udakaü anvāyikaü; S ad. dakam ehito. 2 S jātikaü dukkhaü. 3 Si vë. taünidānam. 4 Bp abbokiõõaü; S abbokinnaü. 5 S pokhānuüpokhaü; Si pokhānupokhaü. 6 Bp udakumikājātaü; S udakumikajātaü; Si udakummãkajātaü. 7 S santasayitaü. 8 Bp phassitaü. >/ #<[page 019]># %% pacchābhattaü purimayāmaü majjhimayāmaü pacchi- mayāmaü kāëe juõhe vasse hemante gimhe, purime vayo- khandhe, majjhime vayokhandhe, pacchime vayokhandhe. Sato ti catåhi kāraõehi sato, kāye kāyānupassanāsati- paņņhānaü bhāvento sato, vedanāsu citte dhammesu dhammānupassanāsatipaņņhānaü bhāvento sato; aparehi\<*<1>*>/ pi catåhi kāraõehi sato . . . pe . . . so vuccati sato ti, tasmā jantu sadā sato. Kāmāni parivajjaye ti. Kāmānã\<*<2>*>/ ti uddānato dve kāmā, vātthukāmā ca kilesakāmā ca . . . pe . . . ime vuccanti vatthukāmā . . . pe . . . ime vuccanti kilesakāmā. Kāmāni parivajjaye ti dvãhi kāraõehi kāme parivaj- jeyya, vikkhambhanato vā samucchedato vā. Kathaü vikkhambhanato kāme parivajjeyya? Aņņhi- kaükalåpamā kāmā appassādatthenā ti passanto vik- khambhanato kāme parivajjeyya; maüsapesåpamā kāmā bahusādhāraõatthenā ti passanto vikkhambhanato kāme parivajjeyya; tiõukkåpamā kāmā anudahanatthenā ti passanto vikkhambhanato kāme parivajjeyya . . . pe . . . nevasa¤¤ānāsa¤¤āyatanasamāpattiü bhāvento pi\<*<3>*>/ vik- khambhanato kāme parivajjeyya. Evaü vikkhambhanato kāme parivajjeyya . . . pe . . . evaü samucchedato kāme parivajjeyyā ti, kāmāni parivajjaye. Te pahāya tare oghan ti. Te ti vatthukāme parijānitvā, kilesakāme pahāya pajahitvā vinoditvā byantikaritvā anabhāvaü gamitvā\<*<4>*>/, kāmachandanãvaraõaü pahāya paja- hitvā vinoditvā byantikaritvā anabhāvaü gamitvā, byāpā- danãvaraõaü\<*<5>*>/ thãnamiddhanãvaraõaü uddhaccakukkuc- canãvaraõaü vicikicchānãvaranaü pahāya pajahitvā vino- ditvā byantikaritvā anabhāvaü gamitvā, kāmoghaü bhavoghaü diņņhoghaü avijjoghaü tareyya uttareyya patareyya samatikkameyya vãtivatteyyā ti, te pahāya\<*<6>*>/ tare oghaü. \<-------------------------------------------------------------------------- 1 Bp S om. 2 Bp S kāmā. 3 Bp om. 4 Bp gametvā throughout. 5 Bp S ad. pe. 6 S pahā. >/ #<[page 020]># %<20 Aņņhakavaggo. [S.N. 771>% Nāvaü sitvā\<*<1>*>/ va pāragå ti yathā\<*<2>*>/ garukaü nāvaü bhārikaü udakaü sitvā osi¤citvā chaķķetvā lahukāya nāvāya khippaü lahuü appakasiren' eva pāraü gaccheyya; evam eva vatthukāme parijānitvā, kilesakāme pahāya pajahitvā vinoditvā byantikaritvā anabhāvaü gamitvā, kāmachandanãvaraõaü byāpādanãvaraõaü thãnamid- dhanãvaraõaü uddhaccakukkuccanãvaraõaü vicikicchānã- varaõaü pahāya pajahitvā vinoditvā byantikaritvā ana- bhāvaü gamitvā, khippaü lahuü appakasiren' eva pāraü gaccheyya. Pāraü vuccati amataü nibbānaü; yo so sab- basaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü; pāraü gaccheyya, pāraü adhi- gaccheyya, pāraü phuseyya, pāraü sacchikareyya pāragå ti; yo pi pāraü gantukāmo so pi pāragå, yo pi pāraü gacchati so pi pāragå, yo pi pāraü gato so pi pāragå. Vuttaü\<*<3>*>/ h' etaü Bhagavatā: *Tiõõo pāragato\<*<4>*>/ thale tiņņhati brāhmaõo ti. \<*<2>*>/Brāhmaõo ti\<*<2>*>/ kho bhikkhave ara- hato etaü adhivacanaü; so abhi¤¤āpāragå pari¤¤āpāragå pahānapāragå bhāvanāpāragå sacchikiriyāpāragå samā- pattipāragå; abhi¤¤āpāragå sabbadhammānaü, pari¤¤ā- pāragå sabbadukkhānaü, pahānapāragå sabbakilesānaü, bhāvanāpāragå catunnaü ariyamaggānaü, sacchikiriyā- pāragå nirodhassa, samāpattipāragå sabbasamāpattãnaü; so vasippatto pāramippatto ariyasmiü sãlasmiü, vasip- patto pāramippatto ariyasmiü samādhismiü, vasippatto pāramippatto ariyāya pa¤¤āya, vasippatto pāramippatto ariyāya vimuttiyā; so pāragato\<*<4>*>/ pārappatto, anta- gato antappatto, koņigato koņippatto, pariyantagato pari- yantappatto, vosānagato vosānappatto, tāõagato tāõap- patto, leõagato leõappatto, saraõagato saraõappatto, abha- yagato abhayappatto, accutagato accutappatto, amata- gato amatappatto, nibbānagato nibbānappatto; so vuņņhavāso ciõõacaraõo gataddho gatadiso gatakoņiko pālitabrahmacariyo uttamadiņņhippatto bhāvitamaggo \<-------------------------------------------------------------------------- * S. iv, 175. 1 S hitvā twice; Si sitvā . . . si¤citvā. 2-2 Si om. 3 S ad. pi. 4 Bp S pāraügato. >/ #<[page 021]># %% pahãnakileso paņividdhākuppo sacchikatanirodhi; duk- khaü tassa pari¤¤ātaü, samudayo pahãno, maggo bhāvito, nirodho sacchikato, abhi¤¤eyyam abhi¤¤ātam, pari¤¤ey- yaü pari¤¤ātaü, pahātabbaü pahãnaü, bhāvetabbaü bhāvitaü, sacchikātabbaü sacchikataü; so ukkhittapa- ligho saükiõõaparikho\<*<1>*>/ abbåëhesiko niraggaëo ariyo pan- naddhajo pannabhāro visaüyutto pa¤caīgavippahãno chalaīgasamannāgato ekārakkho caturāpasseno panuõõa- paccekasacco\<*<2>*>/ samavayasaņņhesano\<*<3>*>/ anāvilasaükappo pas- saddhakāyasaükhāro suvimuttacitto\<*<4>*>/ suvimuttapa¤¤o ke- valã vusitavā uttamapuriso paramapuriso paramapattip- patto. So n' eva ācināti, na apacināti, apacinitvā ņhito; n' eva pajahati, na upādiyati, pajahitvā ņhito; \<*<5>*>/n' eva visineti\<*<5>*>/, na ussineti, visinetvā\<*<6>*>/ ņhito; n' eva vidhupeti, na sandhupeti\<*<7>*>/, vidhupetvā ņhito; asekkhena\<*<8>*>/ sãlakkhandhena samannāgatattā ņhito, asekkhena samādhikkhandhena, asekkhena pa¤¤akkhandhena, asekkhena vimuttikkhan- dhena, asekkhena vimutti¤āõadassanakkhandhena saman- nāgatattā ņhito; saccaü paņipādayitvā\<*<9>*>/ ņhito, ejaü\<*<10>*>/ samatikkamitvā ņhito, kilesaggiü pariyādayitvā\<*<11>*>/ ņhito, aparigamanatāya ņhito, kataü\<*<12>*>/ samādāya ņhito, mutti- paņisevanatāya ņhito, mettāya pārisuddhiyā ņhito, karu- õāya muditāya upekkhāya pārisuddhiyā ņhito, accanta- pārisuddhiyā\<*<13>*>/ ņhito, akamma¤¤atāya\<*<14>*>/ pārisuddhiyā ņhito, vimuttattā ņhito, santussitattā ņhito, khandhapariyante ņhito, dhātupariyante ņhito, āyatanapariyante ņhito, gati- pariyante ņhito, upapattipariyante ņhito, paņisandhipari- yante ņhito, bhavapariyante ņhito, saüsārapariyante \<-------------------------------------------------------------------------- 1 Bp Si -parikkho. 2 S panunna-. 3 S sampambavaya-. 4 S vimutta-. 5-5 Bp n' eva saüsibbato; S n' eva saüsippati. 6 Bp visinitvā. 7 Si S sandhapeti. 8 Bp asekhena throughout. 9 S sampaņi-. 10 Bp Si evaü. 11 Bp pariyādiyitvā. 12 Bp Si kaņaü. 13 Bp anaccanta-. 14 Bp akammasatāya; S akammāsasatāya. >/ #<[page 022]># %<22 Aņņhakavaggo. [S.N. 771>% ņhito, vaņņapariyante ņhito, antimabhave\<*<1>*>/ ņhito, anti- masamussaye\<*<2>*>/ ņhito, antimadehadharo arahā. *Tassāyaü\<*<3>*>/ pacchimako bhavo, carimo 'yaü samussayo, jātimaraõasaüsāro n' atthi tassa punabbhavo ti\<*<4>*>/, nāvaü sitvā va pāragå\<*<5>*>/. Ten' āha Bhagavā: Tasmā jantu sadā sato kāmāni parivajjaye, te pahāya tare oghaü, nāvaü sitvā va pāragå ti\<*<6>*>/. PAōHAMO\<*<7>*>/ KâMASUTTANIDDESO NIōōHITO. \<-------------------------------------------------------------------------- * Thag. 202. 1 Bp S antime bh-. 2 Bp S antime s-. 3 Bp Si assāyam. 4 Bp S om. 5 Bp S ad. ti. 6 Si om. 7 Bp S Kāmasuttaniddeso pathamo samatto. >/ #<[page 023]># %< 23>% II. DUTIYO\<*<1>*>/ GUHAōōHAKASUTTANIDDESO\<*<2>*>/. $*>/ pagālho\<*<4>*>/, dåre vivekā hi tathāvidho so, kāmā hi loke na hi suppahāyā. || Nidd_I.2:1 ||>$ Satto guhāyaü bahunābhichanno\<*<5>*>/ ti. Satto ti hi kho vuttaü. Api ca guhā tāva vattabbā. Guhā vuccati kāyo: kāyo ti vā guhā ti vā deho ti vā sandeho ti vā nāvā ti vā ratho ti vā dhajo ti vā vammiko ti vā niddan\<*<6>*>/ ti vā nagaran ti vā kuņã ti vā gaõķo ti vā kummo\<*<7>*>/ ti vā \<*<8>*>/nāgo ti vā\<*<8>*>/ kāyass' etaü adhivacanaü. Satto guhāyan ti guhāyaü satto visatto āsatto\<*<9>*>/ laggo laggito\<*<10>*>/ palibuddho: yathā bhittikhãle vā nāgadante vā bhaõķaü\<*<11>*>/ sattaü visattaü āsattaü laggaü laggitaü palibuddhaü; evaü eva guhāyaü satto visatto āsatto laggo laggito palibuddho. Vuttaü h'\<*<12>*>/ etaü Bhavagatā: *Råpe kho Rādha\<*<13>*>/ yo chando, yo rāgo, yā nandi, yā taõhā, ye upāyupādānā \<-------------------------------------------------------------------------- * S. iii, 188-190. 1 Bp S atha. 2 S guhakasuttaniddesaü cakkhati. 3 Bp mohanasmi here and below. 4 S sagāëho here and below. 5 S -chando here and below. 6 Bp nagaran ti vā before niddan ti vā. 7 Bp S kumbho. 8-8 Si om. 9 Bp om. 10 S lagito. 11 Bp gandhaü; S bhaganaõķaü. 12 S om. 13 Si om. >/ #<[page 024]># %<24 Aņņhakavaggo. [S.N. 772>% cetaso adhiņņhānābhinivesānusayā, \<*<1>*>/tatra satto\<*<1>*>/,\<*<2>*>/ tatra visatto\<*<2>*>/, tasmā\<*<3>*>/ satto ti vuccati. \<*<4>*>/Satto ti lagganādhivacanan ti, satto guhāyaü. Bahunābhichanno\<*<5>*>/ ti bahukehi kilesehi channo\<*<6>*>/, rāgena channo, dosena channo, mohena channo, kodhena\<*<7>*>/ channo, upanāhena channo, makkhena channo, paëāsena channo, issāya channo, macchariyena channo, māyāya channo, sāņheyyena\<*<8>*>/ channo, thambhena channo, sārambhena channo, mānena channo, atimānena channo, madena channo, pamādena channo, sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariëāhehi sabbasantāpehi sabbāku- salābhisaükhārehi \<*<9>*>/channo ucchanno\<*<9>*>/ āvuņo nivuņo ovuņo\<*<10>*>/ pihito paņicchanno paņikujjito ti, satto guhāyaü bahunābhichanno. Tiņņhaü naro mohanasmiü pagāëho ti. \<*<11>*>/Tiņņhaü naro ti\<*<11>*>/ tiņņhanto naro ratto rāgavaseõa tiņņhati, duņņho dosa- vasena tiņņhati, måëho mohavasena tiņņhati, vinibandho mānavasena tiņņhati, parāmaņņho diņņhivasena tiņņhati, vikkhepagato uddhaccavasena tiņņhati, aniņņhaīgato vici- kicchāvasena tiņņhati, thāmagato anusayavasena tiņņhatã ti, evam pi tiņņhaü naro. Vuttaü h' etaü Bhavagatā: *Santi bhikkhave cakkhu- vi¤¤eyyā råpā iņņhā kantā manāpā piyaråpā kāmåpa- samhitā rajanãyā; ta¤ ce bhikkhu abhinandati abhivadati ajjhosāya tiņņhati. Santi bhikkhave sotavi¤¤eyyā saddā, \<-------------------------------------------------------------------------- * S. iv, 36. 1-1 Si om. 2-2 Si tatrāsatto 3 S ad. ti vuccati. Vedanāya kho Rādho . . . pe . . . sa¤¤āya kho Rādha, saükhāresu saükhāresu kho Rādha, vi¤¤āõe kho Rādha yo chando, yo rāgo, [yā] taõhā, ye upāyupādāna cetasā adhiņņhānābhinivesānusayā tatra satto tatra visatto. 4 Bp ad. vedanāya kho. 5 S -chando. 6 S chando throughout. 7 S kopena. 8 Bp sādheyyena. 9-9 chando vichando ucchando. 10 Si ophuņo; S? 11-11 Bp S om. >/ #<[page 025]># %% ghānavi¤¤eyyā gandhā, jivhāvi¤¤eyyā rasā, kāyavi¤¤eyyā phoņņhabbā\<*<1>*>/, manovi¤¤eyyā dhammā iņņhā kantā manāpā piyaråpā kāmåpasaühitā rajanãyā; ta¤ ce bhikkhu abhi- nandati abhivadati ajjhosāya tiņņhatã ti, evam pi tiņņhaü naro. Vuttaü h' etaü Bhavagatā: *Råpupayaü\<*<2>*>/ vā bhikkhave vi¤¤āõaü tiņņhamānaü tiņņhati råpārammaõaü råpappa- tiņņhaü nandåpasevanaü vuddhiü\<*<4>*>/ viråëhiü vepullaü āpajjati\<*<5>*>/. Vedanupayaü vā bhikkhave, sa¤¤upayaü \<*<6>*>/vā bhikkhave\<*<6>*>/, saükhārupayaü vā\<*<7>*>/ bhikkhave vi¤¤āõaü tiņņhamānaü tiņņhati, saükhārārammaõaü saükhārappa- tiņņhaü nandåpasevanaü vuddhiü viråhiü vepullaü āpajjatã ti, evam pi tiņņhaü naro. Vuttaü pi\<*<8>*>/ h' etaü Bhagavatā:** Kavaëiīkāre\<*<9>*>/ ce bhikkhave āhāre atthi rāgo, atthi nandi, atthi taõhā, patiņņhitaü tattha vi¤¤āõaü viråëhaü; yattha patiņņhitaü vi¤¤āõaü viråëhaü, atthi tattha nāmaråpassāvakkanti; yattha atthi nāmaråpassāvakkanti, atthi tattha saükhārā- naü vuddhi; yattha atthi saükhārānaü vuddhi atthi tattha āyatiü punabbhavābhinibbatti; yattha atthi āyatiü\<*<10>*>/ punabbhavābhinibbatti, atthi tattha āyatiü jātijarāmara- õaü; yattha atthi āyatiü jātijarāmaraõaü, sasokan taü bhikkhave sarajaü sa-upāyāsan ti vadāmi\<*<11>*>/. Phasse ce bhikkhave āhāre, manosa¤cetanāya ce bhikkhave āhāre, vi¤¤āõe ce bhikkhave āhāre atthi rāgo, atthi nandi, atthi \<-------------------------------------------------------------------------- * S. iii, 53. ** S. ii, 101-103. 1 S phoņņhabbaü. 2 Si råpupāya; Bp S råpupāyaü (Si has generally -upāya; Bp S -upāyaü). 3 Bp nandupasecanaü; S nandyapasenavanaü. 4 Bp S buddhiü. 5 S ad. evaü pi tiņņhaü naro. Vuttam pi h' etaü. 6-6 Bp om. 7 Bp ad. vi¤¤āõåpayaü. 8 Si om. 9 Bp kabalãkāre ce; S kabaliīkāra me. 10 S āyati throughout; Bp sometimes. 11 Bp S ad. ti evam pi tiņņhaü naro. >/ #<[page 026]># %<26 Aņņhakavaggo. [S.N. 772>% taõhā, patiņņhitaü tattha vi¤¤āõaü viråëhaü; yattha patiņņhitaü vi¤¤āõaü viråëhaü, atthi tattha nāmaråpassā- vakkanti; yattha atthi nāmaråpassāvakkanti, atthi tattha saükhārānaü vuddhi; yattha atthi saükhārānaü vuddhi, atthi tattha āyatiü punabbhavābhinibbatti; yattha atthi āyatiü punabbhavābhinibbatti, atthi tattha āyatiü jāti- jarāmaraõaü\<*<1>*>/; yattha atthi āyatiü jātijarāmaraõaü\<*<1>*>/, sasokan\<*<2>*>/ taü bhikkhave sarajaü\<*<3>*>/ sa-upāyāsan\<*<4>*>/ ti vadāmã ti, evam pi tiņņhaü naro. Mohanasmiü pagāëho ti. Mohanā vuccanti pa¤ca kāma- guõā, cakkhuvi¤¤eyyā råpā iņņhā kantā manāpā piyaråpā kāmåpasaühitā rajanãyā, sotavi¤¤eyyā saddā, ghānavi¤- ¤eyyā gandhā, jivhāvi¤¤eyyā rasā, kāyavi¤¤eyyā phoņ- ņhabbā iņņhā kantā manāpā piyaråpā kāmåpasaühitā rajanãyā. Kiükāraõā mohanā vuccanti pa¤ca kāmaguõā? Yebhuyyena devamanussā pa¤casu kāmaguõesu muyhanti sammuyhanti sampamuyhanti, måëhā sammåëhā sampa- måëhā, avijjāya andhikatā āvuņā nivuņā ovuņā\<*<5>*>/ pihitā paņicchannā paņikujjitā; taükāraõā mohanā vuccanti pa¤ca kāmaguõā. Mohanasmiü pagāëho ti mohanasmiü pagāëho ogāëho ajjhogāëho nimuggo ti, tiņņhaü naro mohanasmiü pagāëho. Dåre vivekā hi tathāvidho so ti. Vivekā ti tayo vivekā, kāyaviveko cittaviveko upadhiviveko. Katamo kāyaviveko? Idha bhikkhu vivittaü senāsanaü bhajati ara¤¤aü rukkhamålaü pabbataü\<*<6>*>/ kandaraü giri- guhaü susānaü vanapatthaü abbhokāsaü palālapu¤jaü\<*<7>*>/, kāyena ca\<*<8>*>/ vivitto viharati; so\<*<6>*>/ eko gacchati, eko tiņņhati, eko nisãdati, eko seyyaü kappeti, eko gāmaü\<*<9>*>/ piõķāya pavisati, eko paņikkamati, eko raho nisãdati, eko caīkamaü adhiņņhāti, eko carati viharati iriyati vattati pāleti yapeti yāpeti. Ayaü kāyaviveko. \<-------------------------------------------------------------------------- 1 S om. jāti. 2 S pajahakan taü. 3 Bp sarajaüsa. 4 S supāyasanaü. 5 Si -phuņā. 6 S om. 7 Bp palālapu¤cam; S palālapuü¤ajam. 8 Bp S om. 9 Si om.; S sārā. >/ #<[page 027]># %% Katamo cittaviveko? Paņhamaü jhānaü samāpan- nassa nãvaraõehi cittaü vivittaü hoti; dutiyaü jhānaü samāpannassa vitakkavicārehi cittaü vivittaü hoti; tatiyaü jhānaü samāpannassa pãtiyā cittaü vivittaü hoti, catutthaü jhānaü samāpannassa sukhadukkhehi cittaü vivittaü hoti; ākāsāna¤cāyatanaü samāpannassa råpa- sa¤¤āya paņighasa¤¤āya nānattasa¤¤āya cittaü vivittaü hoti; vi¤¤āõa¤cāyatanaü samāpannassa ākāsāna¤cāya- tanasa¤¤āya cittaü vivittaü hoti; āki¤ca¤¤āyatanaü samāpannassa vi¤¤āõa¤cāyatanasa¤¤āya cittaü vivittaü hoti; nevasa¤¤ānāsa¤¤āyatanaü samāpannassa āki¤ca¤- ¤āyatanasa¤¤āya cittaü vivittaü hoti; sotāpannassa sakkāyadiņņhiyā vicikicchāya sãlabbataparāmāsā\<*<1>*>/ diņņhānu- sayā vicikicchānusayā tadekaņņhehi ca kilesehi cittaü vivittaü hoti; sakadāgāmissa oëārikā kāmarāgasaüyojanā paņighasaüyojanā oëārikā kāmarāgānusayā paņighānu- sayā tadekaņņhehi ca kilesehi cittaü vivittaü hoti; anāgāmissa aõusahagatā kāmarāgasaüyojanā paņigha- saüyojanā, aõusahagatā kāmarāgānusayā paņighānusayā tadekaņņhehi ca kilesehi cittaü vivittaü hoti; arahato \<*<2>*>/råparāgā aråparāgā\<*<2>*>/ mānā uddhaccā avijjāya\<*<3>*>/ mānānu- sayā bhavarāgānusayā avijjānusayā tadekaņņhehi ca kile- sehi bahiddhā ca sabbanimittehi cittaü vivittaü hoti. Ayaü cittaviveko. Katamo upadhiviveko? Upadhi vuccanti kilesā ca khandhā ca abhisaükhārā ca. Upadhiviveko vuccati amataü nibbānaü; yo so\<*<4>*>/ sabbasaükhārasamatho sab- båpadhipaņinissaggo taõhakkhayo virāgo nirodho nib- bānaü. Ayaü upadhiviveko. Kāyaviveko ca våpakaņņhakāyānaü\<*<5>*>/ nekkhammābhira- tānaü; cittaviveko ca parisuddhacittānaü paramavodā- nappattānaü; upadhiviveko ca nirupadhãnaü puggalānaü visaükhāragatānaü. \<-------------------------------------------------------------------------- 1 Si sãlabbatta-. 2-2 Bp S råpāråparāgā; Bp also ad. avijjāya. 3 Si avijjā; S ajjāya. 4 Bp om. 5 Bp S vivekaņņhakāyānaü. >/ #<[page 028]># %<28 Aņņhakavaggo. [S.N. 772>% Dåre vivekā hã ti yo so evaü guhāyaü satto evaü bahukehi kilesehi channo, evaü mohanasmiü pagāëho, so kāyavivekā pi dåre, cittavivekā pi dåre, upadhivivekā pi dåre vidåre suvidåre na santike na sāmantā anāsanne våpakaņņhe\<*<1>*>/. Tathāvidho ti tathāvidho\<*<2>*>/ tādiso tassaõņhito\<*<3>*>/ tappakāro tappaņibhāgo yo so mohanasmiü pagāëho ti, dåre vivekā hi tathāvidho so. Kāmā hi loke na hi suppahāyā ti. Kāmā ti uddānato dve kāmā, vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā råpā, manāpãkā saddā, manāpikā gandhā, manāpikā rasā, manāpikā phoņņhabbā; attharaõā pāpuraõā dāsidāsā ajeëakā kukkuņasåkarā hat- thigavāssavaëavā khettaü vatthu hira¤¤aü suvaõõam gāmanigamarājadhāniyo raņņha¤ ca janapado ca koso ca koņņhāgāra¤ ca, yaü ki¤ci rajanãyavatthu vatthukāmā. Api ca atãtā kāmā, anāgatā kāmā paccupapannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hãnā kāmā, majjhimā kāmā, paõãtā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccuppaņņhitā kāmā, nim- mitā kāmā, paranimmitā kāmā, pariggahitā kāmā, aparig- gahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe pi kāmāvacarā dhammā, sabbe pi råpāvacarā dhammā, sabbe pi aråpāvacarā dhammā, taõhāvatthukā taõhāram- maõā kāmanãyatthena rajanãyatthena madanãyatthena kāmā; ime vuccanti vatthukāmā. Katame kilesakāmā? Chando kāmo, rāgo kāmo, chan- darāgo kāmo, saükappo kāmo, rāgo kāmo, saükapparāgo kāmo; yo kāmesu kāmachando kāmarāgo kāmanandi kāmataõhā kāmasneho kāmapariëāho kāmamucchā kāmaj- jhosānaü kāmogho kāmayogo kāmupādānaü kāmachanda- nãvaraõaü. *Addasaü kāma te målaü, saükappā kāma jāyasi; na taü saükappayissāmi. evaü kāma na hohisi; ime vuccanti kilesakāmā. \<-------------------------------------------------------------------------- * Jāt. iii, 450. 1 Bp S vivekaņņhe. 2 Bp S om. 3 S tassasanāhithito. >/ #<[page 029]># %% Loke ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Kāmā hi loke na hi suppahāyā ti kāmā hi loke duppahāyā duccajjā\<*<1>*>/ duppariccajjā dunnim- madayā\<*<2>*>/ dunnivedhayā\<*<3>*>/ dubbinivedhayā\<*<4>*>/ duttarā duppa- tarā dussamatikkamā dubbãtivattā ti, kāmā hi loke na hi suppāhāyā. Ten' āha Bhagavā: Satto guhāyaü bahunābhichanno tiņņhaü naro mohanasmiü pagāëho, dåre vivekā hi tathāvidho so, kāmā hi loke na hi suppahāya ti. _________________________________ $*>/ te duppamu¤cā, na hi a¤¤amokkhā, pacchā pure vā pi apekkhamānā ime va kāme purime va jappaü. || Nidd_I.2:2 ||>$ Icchānidānā bhavasātabaddhā ti. Icchā ti vuccati taõhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cit- tassa sārāgo icchā mucchā ajjhosānaü gedho\<*<6>*>/ paligedho\<*<7>*>/ saīgo paīko ejā māyā janikā\<*<8>*>/ sa¤janikā\<*<9>*>/ sa¤jananã sib- binã jālinã saritā visattikā suttaü visaņā āyåhanã dutiyā paõidhi bhavanetti vanaü vanatho santhavo sneho apekkhā paņibandho\<*<10>*>/, āsā āsiüsanā āsiüsitattaü råpāsā saddāsā gandhāsā rasāsā phoņņhabbāsā lābhāsā dhanāsā puttāsā jãvitāsā, jappā pajappā abhijappā jappā\<*<11>*>/ jappanā jappitattaü, loluppā loluppāyanā loluppāyitattaü, muc- cha¤cikatā\<*<12>*>/, sādhukamma¤¤atā\<*<13>*>/, adhammarāgo visama- \<-------------------------------------------------------------------------- 1 S -cajā throughout. 2 Bp S dunimmadayā. 3 Bp dunniveņņhayā; Si om. 4 Bp dubbiniveņņhayā. 5 Si vë. -bandhā. 6 Bp S rodho. 7 Bp S palirodho. 8 Bp om. 9 Si om. as above. 10 Si paņibandhā; Bp S paņibandhu. 11 S om. 12 Bp paccha¤chikatā; S suva¤citakā. 13 Bp S sādhukamyatā. >/ #<[page 030]># %<30 Aņņhakavaggo. [S.N. 773>% lobho nikanti nikāmanā patthanā\<*<1>*>/ pihanā sampatthanā\<*<2>*>/, kāmataõhā bhavataõhā vibhavataõhā, råpataõhā aråpa- taõhā, nirodhataõhā, råpataõhā\<*<3>*>/ saddataõhā gandha- taõhā rasataõhā phoņņhabbataõhā dhammataõhā, ogho yogo gantho\<*<4>*>/, upādānaü āvaraõaü nãvaraõaü chadanaü bandhanaü upakkileso anusayo pariyuņņhānaü latā vevicchaü dukkhamålaü dukkhanidānaü dukkhappa- bhavo\<*<5>*>/ mārapāso mārabaëisaü māravisayo taõhānadã taõhājālaü taõhāgaddulaü\<*<6>*>/ taõhāsamuddo abhijjhā, lobho akusalamålaü. Icchānidānā ti icchānidānā\<*<7>*>/ icchāhetukā icchāpaccayā icchākāraõā icchāpabhavā ti, icchānidānā. Bhavasātabaddhā ti. Ekaü bhavasātaü, sukhā vedanā. Dve bhavasātāni, sukhā ca vedanā iņņha¤ ca vatthu\<*<8>*>/. Tãõi bhavasātāni, yobba¤¤aü ārogyaü jãvitaü. Cattāri bhavasātāni, lābho yaso pasaüsā sukhaü. Pa¤ca bhava- sātāni, manāpikā råpā, manāpikā saddā, manāpikā gandhā, manāpikā rasā, manāpikā phoņņhabbā. Cha bhavasātāni, cakkhusampadā sotasampadā ghānasampadā jivhāsam- padā kāyasampadā manosampadā. Bhavasātabaddhā ti sukhāya vedanāya\<*<9>*>/ baddhā\<*<10>*>/, iņņha- smiü vatthusmiü baddhā, yobba¤¤e baddhā, ārogye\<*<11>*>/ baddhā, jãvite baddhā, lābhe baddhā, yase baddhā, pasaü- sāya\<*<12>*>/ baddhā, sukhe baddhā, manāpikesu råpesu baddhā, saddesu gandhesu rasesu manāpikesu phoņņhabbesu baddhā, cakkhusampadāya baddhā, \<*<13>*>/sotasampadāya ghānasampadāya jivhāsampadāya kāyasampadāya, mano- sampadāya\<*<13>*>/, baddhā vinibaddhā\<*<14>*>/ ābaddhā laggā laggitā palibuddhā ti, icchānidānā bhavasātabaddhā. \<-------------------------------------------------------------------------- 1 S paņņhanā. 2 S sappaņņhaõā. 3 Si om. 4 Bp S gandho. 5 Bp -pabhavo. 6 Si S -gaddalaü; Bp -gadulaü. 7 Bp S -nidānakā. 8 S vatthuü as usual. 9 Bp ad. sātabaddhā. 10 S sasabaddhaü. 11 Bp ārogya-. 12 Bp S pasaüsāyaü. 13-13 Bp S sotaghānajivhākāyamanosampadāya. 14 Bp S vibaddhā. >/ #<[page 031]># %% Te duppamu¤cā na hi a¤¤amokkhā ti te vā bhavasā- tavatthå\<*<1>*>/ duppamu¤cā, \<*<2>*>/sattā vā etto dummocayā\<*<2>*>/. Kathan te bhavasātavatthå\<*<1>*>/ duppamu¤cā? Sukhā vedanā dummu¤cā\<*<3>*>/, iņņhaü vatthu dummu¤caü, yobba¤- ¤aü dummu¤caü, ārogyaü dummu¤caü, jãvitaü dum- mu¤caü, lābho dummu¤co, yaso dummu¤co, pasaüsā dummu¤cā, sukhaü dummu¤caü, manāpikā råpā dum- mu¤cā, manāpikā saddā gandhā rasā phoņņhabbā dum- mu¤cā, cakkhusampadā dummu¤cā, \<*<4>*>/sotasampadā ghāna- sampadā jivhāsampadā kāyasampadā manosampadā\<*<4>*>/, dummu¤cā duppamu¤cā dummocayā duppamocayā dunnimmadayā\<*<5>*>/ dubbinivedhayā duttarā duppatarā dus- samatikkamā dubbãtivattā\<*<6>*>/; evan te\<*<7>*>/ bhavasātavatthå\<*<8>*>/ duppamu¤cā. Kathaü sattā etto\<*<9>*>/ dummocayā? Sukhāya vedanāya sattā dummocayā, iņņhasmā vatthusmā dummocayā, yob- ba¤¤ā dummocayā, ārogyā dummocayā, jãvitā dummocayā, lābhā dummocayā, yasā dummocayā, pasaüsāya dummo- cayā, sukhā dummocayā, manāpikehi råpehi dummocayā, manāpikehi saddehi gandhehi rasehi phoņņhabbehi dum- mocayā, cakkhusampadāya dummocayā, \<*<10>*>/sotasampadāya ghānasampadāya jivhāsampadāya kāyasampadāya mano- sampadāya\<*<10>*>/ dummocayā duppamocayā\<*<11>*>/ duddharā dus- samuddharā dubbuņņhāpanā\<*<12>*>/ dussamuņņhāpanā\<*<13>*>/; \<*<14>*>/evaü sattā etto\<*<9>*>/ dummocayā ti, te duppamu¤cā. \<-------------------------------------------------------------------------- 1 S bhavissāthavatthu. 2-2 S satto vā etto dumocayā (Si eto). 3 S duppam- here and below. 4-4 Bp S sotaghānajivhākāyamanosampadā. 5 Bp S dunnivedhayā (S -vedayā). 6 S duppativattā. 7 Bp om. 8 S assādavatthu. 9 Si eto. 10-10 Bp S sotaghānajivhākāyamanosampadāya. 11 Bp S om. 12 Bp S dubbutthāpayā. 13 Bp S dussamutņhāpayā. 14 Bp S ad. dunnivedhayā dubbinivedhayā . . . dubbitivattā (see above, l.12). >/ #<[page 032]># %<32 Aņņhakavaggo. [S.N. 773>% Na hi a¤¤amokkhā ti te attanā palipapalipannā\<*<1>*>/ na sakkonti paraü palipapalipannaü\<*<2>*>/ uddharituü. Vuttaü h' etaü Bhavagatā: *So vata Cunda attanā palipapalipanno\<*<3>*>/ paraü palipapalipannaü\<*<4>*>/ uddharis- satã ti n' etaü ņhānaü vijjati. So vata Cunda attanā adanto avinãto aparinibbuto paraü damessati vinessati parinibbāpessatã ti n' etaü ņhānaü vijjatã ti evaü\<*<5>*>/, na hi a¤¤amokkhā. Athavā n' atth' a¤¤o koci mocetā\<*<6>*>/; te yadi muccey- yuü\<*<7>*>/, sakena thāmena, sakena balena, sakena viriyena, sakena parakkamena sakena purisathāmena, sakena puri- sabalena, sakena purisaviriyena, sakena purisaparakkamena attanā sammāpaņipadaü anulomapaņipadam apaccanãkapa- ņipadaü\<*<8>*>/ anvatthapaņipadaü dhammānudhammapaņipa- daü paņipajjamānā\<*<9>*>/ mucceyyun ti, evam\<*<9>*>/ pi na hi a¤¤a- mokkhā. Vuttaü pi\<*<10>*>/ h' etaü Bhagavatā: *Nāhaü gamissāmi pamocanāya kathaükathiü\<*<11>*>/ Dhotaka ka¤ci\<*<12>*>/ loke, dhamma¤ ca seņņhaü\<*<13>*>/ abhijānamāno evaü tuvaü\<*<14>*>/ ogham imaü taresã ti, evam pi na hi a¤¤amokkhā. Vuttaü pi\<*<10>*>/ h' etaü Bhaga- vatā: Attanā pakataü\<*<15>*>/ pāpaü, attanā saükilissati, attanā akataü pāpaü, attanā 'va visujjhati, suddhi asuddhi paccattaü, nā¤¤o a¤¤aü visodhaye ti, evam pi na hi a¤¤amokkhā. \<-------------------------------------------------------------------------- * M. i, 45. ** Sn. 1064. {dblcross} Dhp. 165. 1 S palighapalipannā. 2 S palighapalipannaü. 3 S palisapalipannam. 4 Bp palipalipannam; S palilapalipannaü. 5 Bp S ad. pi. 6 Si mocetuü. 7 Bp S mu¤ceyyuü throughout. 8 S avaccanikka-. 9-9 Bp mu¤ceyyaü evam; S mu¤ceyyan ti evam. 10 Si om. 11 S kathaükathi jotaka. 12 Bp S ki¤ci. 13 Bp settham; S saņņham. 14 Si tvaü. 15 S va kataü. >/ #<[page 033]># %% Vuttaü pi\<*<1>*>/ h' etaü Bhagavatā: *Evam eva kho brāh- maõa tiņņhat' eva nibbānaü, tiņņhati nibbānagāmimaggo\<*<2>*>/, tiņņhām' ahaü samādapetā; atha ca pana mama sāvakā mayā evaü ovadiyamānā evaü anusāsiyamānā app' ekacce accantaniņņhaü nibbānaü ārādhenti, ekacce n' ārādhenti. Ettha kyāhaü brāhmaõa karomi? maggakkhāyã brāh- maõa tathāgato, maggaü buddho ācikkhati, attanā paņi- pajjamānā mucceyyun ti. Evam pi na hi a¤¤amokkhā ti, te duppamu¤cā na hi a¤¤amokkhā. Pacchā pure vā pi apekkhamānā ti. Pacchā vuccati anāgataü, pure vuccati atãtaü; api ca atãtaü upādāya anāgata¤ ca paccuppanna¤ ca pacchā, anāgataü upādāya atãta¤ ca paccuppanna¤ ca pure. Kathaü pure apekkhaü karoti? Evaüråpo ahosiü\<*<3>*>/ atãtaü addhānan ti tattha nandiü samanvāgameti\<*<4>*>/; evaü- vedano ahosiü, \<*<5>*>/evaüsa¤¤o ahosiü\<*<5>*>/, evaüsaükhāro ahosiü, evaüvi¤¤āõo ahosiü atãtam addhānan ti tattha nandiü samanvāgameti\<*<6>*>/; evam pi pure apekkhaü karoti. Athavā, iti me cakkhu ahosi atãtam addhānaü, iti råpā ti tattha chandarāgapaņibaddhaü hoti vi¤¤āõaü, chandarāgapaņibaddhattā vi¤¤āõassa, tad abhinandati, tad abhinandanto evam pi pure apekkhaü karoti; \<*<7>*>/iti me sotaü ahosi atãtam addhānaü, iti saddā ti; iti me ghānam ahosi atãtam addhānaü, iti \<*<8>*>/gandhā ti\<*<8>*>/; iti me jivhā ahosi atãtam addhānaü, iti rasā ti; iti me kāyo ahosi atãtam addhānaü, iti phoņņhabbā ti; iti me mano ahosi atãtam addhānaü, iti \<*<9>*>/dhammā ti\<*<9>*>/ tattha chandarā- gapaņibaddhaü hoti vi¤¤āõaü; chandarāgapaņibaddhattā vi¤¤āõassa, tad abhinandati; tad abhinandanto evam pi pure apekkhaü karoti. \<-------------------------------------------------------------------------- * M. iii, 6. 1 Si om. 2 S nibbānaügāmi-. 3 S ahosi . . . nandi throughout. 4 Bp S samannāneti. 5-5 S om. 6 Bp samannāneti; S samannāganeti. 7 Bp S ad. athavā. 8-8 S gandhānaü. 9-9 S dhammanaü. >/ #<[page 034]># %<34 Aņņhakavaggo. [S.N. 773>% Athavā, yān'\<*<1>*>/ assu\<*<2>*>/ tāni pubbe mātugāmena saddhiü hasitalapitakãëitāni, tad assādeti, taü nikāmeti, tena ca vittiü āpajjati; evam pi pure apekkhaü karoti. Kathaü pacchā apekkhaü karoti? Evaüråpo siyaü\<*<3>*>/ anāgatam addhānan ti tattha nandiü samanvāgameti\<*<4>*>/; evaüvedano siyaü, evaüsa¤¤o siyaü, evaüsaükhāro siyaü, evaüvi¤¤āõo siyaü anāgatam addhānan ti tattha nandiü samanvāgameti; evam pi pacchā apekkhaü karoti. Athavā, iti me cakkhu\<*<5>*>/ siyā anāgatam addhānaü, iti råpā ti appaņiladdhassa paņilābhāya\<*<6>*>/ cittaü paõidahati, cetaso\<*<7>*>/ paõidhānapaccayā, tad abhinandati, tad abhinan- danto evam pi pacchā apekkhaü karoti; \<*<8>*>/iti me so- taü siyā anāgatam addhānaü, iti saddā ti; iti me ghānaü siyā anāgatam addhānaü, iti gandhā ti; iti me jivhā siyā anāgatam addhānaü, iti rasā ti; iti me kāyo siyā anāgatam addhānaü, iti phoņņhabbā ti; iti me mano siyā anāgatam addhānaü, iti dhammā ti appaņilad- dhassa paņilābhāya cittaü paõidahati; cetaso paõidhāna- paccayā\<*<9>*>/, tad abhinandati, tad abhinandanto evam pi pacchā apekkhaü karoti. Athavā, imināhaü sãlena vā vattena\<*<10>*>/ vā tapena vā brahmacariyena vā devo vā bhavissāmi\<*<11>*>/ deva¤¤ataro vā ti appaņiladdhassa\<*<12>*>/ paņilābhāya cittaü paõidahati; cetaso paõidhānapaccayā\<*<13>*>/, tad abhinandati, tad abhinandanto evam pi pacchā apekkhaü karotã ti, pacchā pure vā pi apekkhamānā. Ime va kāme purime va jappan ti. Ime va kāme ti \<-------------------------------------------------------------------------- 1 Bp yāni 'ssa; S yāni 'ssa vā yāni 'ssa. 2 S ad. hasitalapitakiëitāni. 3 S pi saü throughout. 4 Bp samanāneti; S samannāneti throughout. 5 S cakkhuü as usual. 6 S -lābhassa. 7 S etaü so. 8 Bp S ad. athavā. 9 S paõidhāya p-. 10 Bp S vatena as usual. 11 S bhavissatimi. 12 S appatiladdha. 13 S paõidhāyanap-. >/ #<[page 035]># %% paccuppanne pa¤ca kāmaguõe icchantā sādiyantā pattha- yantā\<*<1>*>/ pihayantā abhijappantā. Purime va jappan ti atãte pa¤ca kāmaguõe jappantā pajappantā abhijappantā ti, ime va kāme purime va jappaü. Ten' āha Bhagavā: Icchānidānā bhavasātabaddhā te duppamu¤cā, na hi a¤¤amokkhā, pacchā pure vā pi apekkhamānā ime va kāme purime va jappan ti. _________________________________ $*>/ avadāniyā te visame niviņņhā dukkhåpanãtā paridevayanti\<*<3>*>/: kiü su bhavissāma ito cutāse\<*<4>*>/? || Nidd_I.2:3 ||>$ Kāmesu giddhā pasutā pamåëhā\<*<2>*>/ ti. Kāmā ti uddānato\<*<5>*>/ dve kāmā, vatthukāmā ca kilesakāmā ca . . . pe . . . ime vuccanti vatthukāmā . . . pe . . . ime vuccanti kilesa- kāmā; gedho vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Kilesakāmena vatthukā- mesu rattā giddhā gadhitā mucchitā\<*<6>*>/ ajjhopannā\<*<7>*>/ laggā laggitā palibuddhā ti, kāmesu giddhā. Pasutā ti ye pi kāme esanti gavesanti pariyesanti, taccaritā tabbahulā taggarukā tanninnā tappoõā\<*<8>*>/ tappab- bhārā \<*<9>*>/tadadhimuttā tadādhipateyyā\<*<9>*>/, te pi kāmapasutā. \<*<10>*>/Ye pi taõhāvasena råpe esanti gavesanti pariyesanti, sadde, gandhe, rase, phoņņhabbe \<*<11>*>/esanti gavesanti\<*<11>*>/ pari- yesanti, taccaritā tabbahulā taggarukā tanninnā tappoõā\<*<8>*>/ tappabbhārā tadadhimuttā tadādhipateyyā, te pi kāma- pasutā. Ye pi taõhāvasena råpe paņilabhanti, sadde \<-------------------------------------------------------------------------- 1 S paņņhāyantā. 2 S samåëhā. 3 S paridevassanti. 4 S cutose. 5 Bp Si udānato; S uddanato. See p. 1. 6 Bp mu¤citā; S om. 7 Bp ajjhosannā. 8 Bp S tapponā. 9-9 S taķdhimuttāppateyya. 10 S ad. ye pi taõhāvasena rupe paņilabhanti saddegandhe rase phoņņhabbe tadadhipateyya te pi kāmapasutā. 11-11 Bp S pe. >/ #<[page 036]># %<36 Aņņhakavaggo. [S.N. 774>% gandhe rase phoņņhabbe \<*<1>*>/paņilabhanti, taccaritā tabba- hulā taggarukā tanninnā tappoõā tappabbhārā tadadhi- muttā\<*<1>*>/ tadādhipateyyā, te pi kāmappasutā. Ye pi taõhāvasena råpe paribhu¤janti, sadde gandhe rase phoņņhabbe paribhu¤janti\<*<2>*>/, taccaritā tabbahulā taggarukā tanninnā tappoõā tappabbhāra tadadhimuttā tadādhipa- teyyā, te pi kāmappasutā. Yathā kalahakārako kalahap- pasuto\<*<3>*>/, kammakārako kammappasuto, gocare caranto gocarappasuto\<*<4>*>/, jhāyã jhānappasuto; evaü eva \<*<5>*>/ye pi kāme esanti gavesanti pariyesanti, taccaritā tabbahulā taggarukā tanninnā tappoõā tappabbhārā tadadhimuttā\<*<5>*>/ tadādhipateyyā, te pi kāmappasutā. Ye pi taõhāvasena råpe esanti gavesanti pariyesanti, sadde gandhe rase phoņņhabbe \<*<6>*>/esanti gavesanti\<*<6>*>/ pariyesanti, taccaritā tabba- hulā taggarukā tanninnā tappoõā tappabbhārā tadadhi- muttā tadādhipateyya, te pi kāmappasutā. Ye pi taõhā- vasena råpe paņilabhanti, sadde gandhe rase phoņņhabbe paņilabhanti, taccaritā tabbahulā taggarukā tanninnā tappoõā tappabbhārā tadadhimuttā tadādhipateyyā, te pi kāmappasutā. Ye pi taõhāvasena råpe paribhu¤janti, sadde gandhe rase phoņņhabbe paribhu¤janti, taccaritā tabbahulā taggarukā tanninnā tappoõā tappabbhārā tad- adhimuttā tadādhipateyyā, te pi kāmappasutā. Pamåëhā ti yebhuyyena devamanussā pa¤casu kāma- guõesu muyhanti saümuyhanti sampamuyhanti, måëhā\<*<7>*>/ sammåëhā\<*<8>*>/ sampamåëhā, avijjāya andhikatā\<*<9>*>/ āvuņā nivuņā ovuņā pihitā paņicchannā paņikujjitā ti, kāmesu giddhā pasutā pamåëhā. Avadāniyā te visame niviņņhā\<*<10>*>/ ti. Avadāniyā ti avaü gacchantã ti pi avadāniyā. Maccharino pi vuccanti avadāniyā. Buddhānaü buddhasāvakānaü\<*<11>*>/ vacanaü \<-------------------------------------------------------------------------- 1-1 S pe. 2 S bhu¤janti here and below. 3 Bp S -pasuto here and below. 4 Bp -pasuto. 5-5 S om. 6-6 Bp pe; S om. 7 Bp om. 8 Bp ad. pamåëhā. 9 Si vë. andhigatā. 10 S nivitthāya. 11 Bp S sāvakānaü. >/ #<[page 037]># %% byappathaü desanaü anusiņņhiü n' ādiyantã ti\<*<1>*>/, ava- dāniyā\<*<2>*>/. Kathaü avaü gacchantã ti avadāniyā? \<*<3>*>/Avaü gacchantã ti\<*<3>*>/ nirayaü gacchanti, tiracchānayoniü gacchanti, pitti- visayaü gacchantã\<*<4>*>/ ti\<*<5>*>/ evaü avaü gacchantã ti, ava- dāniyā. Kathaü maccharino vuccanti avadāniyā? Pa¤ca mac- chariyāni, āvāsamacchariyaü kulamacchariyaü lābha- macchariyaü vaõõamacchariyaü dhammamacchariyaü; yaü evaråpaü macchariyaü maccharāyanā maccharāyi- tattaü vevicchaü kadariyaü kaņuka¤cakatā aggahitattaü\<*<6>*>/ cittassa, idaü vuccati macchariyaü. Api ca khandhamac- chariyaü pi macchariyaü, dhātumacchariyam pi mac- chariyaü\<*<7>*>/, āyatanamacchariyam pi macchariyaü gāho, idaü vuccati macchariyaü. Iminā macchariyena avada¤- ¤utāya samannāgatā\<*<8>*>/ janā pamattā; evaü maccharino vuccanti avadāniyā. Kathaü buddhānaü buddhasāvakānaü\<*<9>*>/ vacanaü byap- pathaü desanaü anusiņņhim\<*<10>*>/ n' ādiyantã ti avadāniyā? Buddhānaü buddhasāvakānaü vacanaü byappathaü desanaü anusiņņhiü n' ādiyanti, na sussusanti, na sotaü odahanti, na a¤¤ācittaü upaņņhapenti, anassavā avacana- karā paņilomavuttino a¤¤en' eva mukhaü karonti, evaü buddhānaü buddhasāvakānaü vacanaü byappathaü desanaü anusiņņhiü n' ādiyantã ti, avadāniyā\<*<11>*>/. Avadāniyā\<*<12>*>/ te visame niviņņhā ti. Visame \<*<13>*>/ti visame\<*<13>*>/ kāyakamme niviņņhā, visame vacãkamme niviņņhā, visame manokamme niviņņhā, visame pāõātipāte niviņņhā, visame adinnādāne niviņņhā, visame kāmesu micchācāre niviņņhā, visame musāvāde niviņņhā, visamāya pisuõāya vācāya \<-------------------------------------------------------------------------- 1 S ad. pi. 2 S avadaniyaü. 3-3 Bp S om. 4 Bp gacchanti. 5 Bp om. 6 S paggahitatta. 7 S om. 8 Bp sampannāgatā as often. 9 Bp S sāvakānāü here and below. 10 S anusāsiņņhi, below anusiņņhi. 11 Bp S ad. ti. 12 Si om. 13-13 Si om. >/ #<[page 038]># %<38 Aņņhakavaggo. [S.N. 774>% niviņņhā\<*<1>*>/, visamāya pharusāya vācāya niviņņhā\<*<1>*>/, visame samphappalāpe niviņņhā\<*<1>*>/, visamāya abhijjhāya niviņņhā, visame byāpāde niviņņhā\<*<1>*>/, visamāya micchādiņņhiyā niviņņhā, visamesu saükhāresu niviņņhā, visamesu pa¤- casu\<*<2>*>/ kāmaguõesu niviņņhā, visamesu pa¤casu nãvaraõesu niviņņhā, \<*<3>*>/visamāya cetanāya, visamāya patthanāya, visa- māya paõidhiyā\<*<3>*>/ niviņņhā\<*<4>*>/ patiņņhitā allãnā upagatā ajjho- sitā adhimuttā laggā laggitā palibuddhā ti, avadāniyā te visame niviņņhā. Dukkhåpanãtā paridevayantã ti. Dukkhåpanãtā ti duk- khåpanãtā\<*<1>*>/ dukkhappattā dukkhasampattā dukkhupagatā mārappattā mārasampattā mārupagatā maraõappattā maraõasampattā\<*<5>*>/ maraõupagatā ti\<*<1>*>/, \<*<6>*>/dukkhåpanãtā. Paridevayantã ti lapanti lālapanti socanti kilamanti pari- devanti, urattāëiü kandanti, sammohaü āpajjantã ti, dukkhåpanãtā paridevayanti. Kiü su bhavissāma ito cutāse\<*<7>*>/? ti ito cutā kiü su\<*<5>*>/ bhavissāma? nerayikā bhavissāma, tiracchānayonikā bhavissāma, pittivisayikā bhavissāma, \<*<8>*>/manussā bhavis- sāma\<*<8>*>/, devā kiü\<*<1>*>/ bhavissāma? råpã bhavissāma, aråpã bhavissāma, sa¤¤ã bhavissāma, asa¤¤ã bhavissāma, neva- sa¤¤ãnāsa¤¤ã bhavissāma? bhavissāma nu kho mayaü anāgatam addhānaü? \<*<9>*>/nanu kho bhavissāma anāgatam addhānaü? kiü nu kho bhavissāma anāgatam ad- dhānam?\<*<9>*>/ kathaü nu kho bhavissāma anagātam ad- dhānaü? kiü hutvā bhavissāma \<*<10>*>/nu kho\<*<10>*>/ mayaü anāgatam addhānan? ti saüsayapakkhannā\<*<11>*>/ vimatipakkhannā\<*<12>*>/ dveëhakajātā lapanti lālapanti socanti kilamanti paride- vanti, urattāëiü kandanti, sammohaü āpajjantã ti, kiü su bhavissāma ito cutāse? Ten' āha Bhagavā: \<-------------------------------------------------------------------------- 1 Bp S om. 2 S pa¤cak-. 3-3 Bp S om. 4 Bp S viniviņņhā. 5 S om. 6 Bp om.; S repeats maraõupagatā. 7 S cutose as before. 8-8 Si om. 9-9 Si om. 10-10 S om. 11 Bp -pakkhandhā; S -pakkhandhāndā. 12 Bp S -pakkhandhā. >/ #<[page 039]># %% Kāmesu giddhā pasutā pamåëhā avadāniyā te visame niviņņhā dukkhåpanãtā paridevayanti: kiü su bhavissāma ito cutāse? ti. _________________________________ $*>/. || Nidd_I.2:4 ||>$ Tasmā hi sikkhetha idh' eva jantå ti. Tasmā ti tasmā taükāraõā taühetu tappaccayā tannidānā etaü ādãnavaü sampassamāno kāmeså ti, tasmā. Sikkhethā ti. Tisso sikkhā, adhisãlasikkhā adhicittasikkhā adhipa¤¤āsikkhā. Katamā adhisãlasikkhā? Idha bhikkhu sãlavā hoti, pātimokkhasaüvarasaüvuto viharati ācāragocarasam- panno; aõumattesu vajjesu bhayadassāvã, samādāya sik- khati sikkhāpadesu. Khuddako\<*<2>*>/ sãlakkhandho, mahanto sãlakkhandho, sãlaü patiņņhā ādicaraõaü saüyamo saü- varo, mukhaü\<*<3>*>/ pamukham\<*<4>*>/ kusalānaü dhammānaü samāpattiyā. Ayaü\<*<5>*>/ adhisãlasikkhā. Katamā adhicittasikkhā? Idha bhikkhu vivicc' eva kāmehi, vivicca akusalehi dhammehi, savitakkaü savicāraü vivekajaü pãtisukhaü paņhamaü jhānaü upasampajja viharati. Vitakkavicārānaü våpasamā ajjhattaü saüpa- sādanaü\<*<6>*>/, cetaso ekodibhāvaü, avitakkaü avicāraü samā- dhijaü pãtisukhaü dutiyaü\<*<7>*>/ jhānaü upasampajja viharati. Pãtiyā ca virāgā upekkhako ca viharati sato\<*<2>*>/ sampajāno, sukha¤ ca ka, pa¤¤āya pajānanto sikkheyya, abhi¤¤eyyaü abhijānanto sikkheyya, pari¤¤eyyaü parijānanto sikkheyya, pahā- tabbaü pajahanto sikkheyya, bhāvetabbaü bhāvento sikkheyya, sacchikātabbaü sacchikaronto sikkheyya āca- reyya\<*<6>*>/ samācareyya samādāya vatteyya. Idhā ti imissā diņņhiyā, imissā khantiyā, imissā ruciyā, imasmiü ādāye, imasmiü dhamme, imasmiü\<*<7>*>/ vinaye, imasmiü dhammavinaye, imasmiü pāvacane, imasmiü brahmacariye, imasmiü satthusāsane, imasmiü attabhāve, imasmiü manussaloke. \<*<8>*>/Tena vuccati idhā ti.\<*<8>*>/ Jantå ti satto naro . . . pe . . . manujo ti, tasmā hi sikkhetha\<*<9>*>/ idh' eva jantu. Yaü ki¤ci ja¤¤ā visaman ti loke ti. Yaü ki¤cã ti sabbena sabbaü sabbathā sabbaü asesaü nissesaü\<*<10>*>/ \<-------------------------------------------------------------------------- 1 Bp sampannāgato as often. 2 Bp S imāyo tisso sikkhāyo. 3 S adhimu¤canto. 4 S siti. 5 S upaņņhapanto. 6 Bp ad. careyya. 7 S imasmi three times. 8-8 Si om.; S te vuccati . . . 9 S sikkheyya. 10 S om. >/ #<[page 041]># %% pariyādāyavacanaü\<*<1>*>/ etaü yaü ki¤cã ti. \<*<2>*>/Ja¤¤ā visaman tã ti\<*<2>*>/, visamaü kāyakammaü visaman ti jāneyya, visamaü vacãkammaü visaman ti jāneyya\<*<3>*>/, visamaü manokammaü visaman ti jāneyya, visamaü pāõātipātaü visamo ti jāneyya, visamaü adinnādānaü visaman\<*<4>*>/ ti jāneyya, visamaü kāmesu micchācāraü visamo ti jāneyya, visamaü musāvādaü visamo ti jāneyya, visamaü pisuõaü vācaü visamā ti jāneyya, visamaü pharusaü\<*<5>*>/ vācaü visamā ti jāneyya, visamaü samphappalāpaü visamo ti jāneyya, visamaü abhijjhaü visamā ti jāneyya, visamaü byāpādaü visamo ti jāneyya, visamaü micchādiņņhiü\<*<6>*>/ visamā ti jāneyya, visame saükhāre visamā ti jāneyya, visame pa¤ca kāmaguõe visamā ti jāneyya, visame pa¤ca nãvaraõe visamā ti jāneyya, \<*<7>*>/visamaü cetanaü visamā ti jāneyya, visamaü paņņhanam visamā ti jāneyya, visamaü paõidhiü visamā ti jāneyya\<*<7>*>/ ājāneyya\<*<8>*>/ vijāneyya paņijāneyya\<*<9>*>/ paņivijjheyya. Loke ti apāyaloke . . . pe . . . āyatana- loke ti, yaü ki¤ci ja¤¤ā visaman ti loke. Na tassa hetu visamaü careyyā ti visamassa kāyakam- massa hetu visamaü na careyya,\<*<10>*>/ visamassa vacãkammassa hetu visamaü na careyya\<*<10>*>/, visamassa manokammassa hetu visamaü na careyya, visamassa pāõātipātassa hetu visamaü na careyya, visamassa adinnādānassa hetu visamaü na careyya, visamassa kāmesu micchācārassa hetu visamaü na careyya, visamassa musāvādassa hetu visamaü na careyya\<*<11>*>/, visamāya pisuõāya vācāya hetu visamaü na careyya, visamāya pharusāya vācāya hetu visamaü na careyya, visamassa samphappalāpassa hetu visamaü na careyya, visamāya abhijjhāya hetu\<*<12>*>/ visamaü na careyya, visamassa byāpādassa hetu visamaü na careyya, visamāya micchādiņņhiyā hetu visamaü na carey- ya, visamānaü saükhārānaü hetu visame\<*<13>*>/ na careyya\<*<11>*>/, \<-------------------------------------------------------------------------- 1 S pariyādiya-. 2-2 Bp S visaman ti ja¤¤ā ti. 3 S jāneyyā throughout. 4 S visamā. 5 S pharusā-. 6 S -diņņhi. 7-7 Bp S om. 8 S ājāneyyā . . . paņijāneyyā. 9 Bp paņivijāneyya. 10 S careyyā. 11-11 S om. 12 Si om. 13 Bp visamaü. >/ #<[page 042]># %<42 Aņņhakavaggo. [S.N. 775>% visamānaü pa¤cannaü kāmaguõānaü hetu visame\<*<1>*>/ na careyya, visamānaü pa¤cannaü nãvaraõānaü hetu visame\<*<1>*>/ na careyya, visamāya cetanāya hetu\<*<2>*>/, visamāya pattha- nāya hetu\<*<2>*>/, visamāya paõidhiyā hetu visamaü na careyya, na ācareyya, na samācareyya, na samādāya vatteyyā ti, na tassa hetu visamaü careyya. Appaü h' idaü jãvitam āhu dhãrā ti. Jãvitan ti āyu ņhiti yapanā yāpanā iriyanā vattanā pālanā jãvitaü jãvi- tindriyaü. Api ca dvãhi kāraõehi appakaü jãvitaü\<*<3>*>/: ņhitiparittatāya vā appakaü jãvitaü, sarasaparittatāya\<*<4>*>/ vā appakaü jãvitaü. Kathaü ņhitiparittatāya appakaü jãvitaü? Atãte cit- takkhaõe jãvittha, na jãvati, na jãvissati. Anāgate cittak- khaõe jãvissati, na jãvati, na jãvittha. Paccuppanne cittakkhaõe jãvati, na jãvittha, na jãvissati. *Jãvitaü attabhāvo ca sukhadukkhā ca kevalā ekacittasamāyuttā, lahuso vattati kkhaõo\<*<5>*>/. Cullāsãti\<*<6>*>/ sahassāni kappā tiņņhanti ye marå, na tv eva te pi jãvanti dvãhi cittehi\<*<7>*>/ samāhitā. Ye niruddhā marantassa tiņņhamānassa vā idha, sabb' eva sadisā khandhā, gatā appaņisandhikā\<*<8>*>/. Anantarā ca ye bhaīgā\<*<9>*>/ ye ca bhaīgā\<*<9>*>/ anāgatā, tadantare niruddhānaü\<*<10>*>/ vesammaü\<*<11>*>/ n' atthi lak- khaõe. Anibbattena na jāto, paccuppannena jãvati, cittabbhaīgamato\<*<12>*>/ loko, pa¤¤atti paramatthiyā. Yathā ninnā pavattanti, chandena pariõāmitā acchinnavārā\<*<13>*>/ vattanti saëāyatanapaccayā. \<-------------------------------------------------------------------------- * See below on v. 804, p. 117. 1 Bp S visamaü. 2 Bp S ad. visamaü na careyya. 3 S jãvitan ti. 4 S sarapattitāya, see p. 43, note 6. 5 S vattate khane. 6 Si cåëāsãti. 7 Bp S cittasamohitā. 8 Bp S appaņisandhiyā. 9 S bhaggā. 10 S vi-. 11 S vesama. 12 S -bhaīgā-. 13 Bp S -dhārā. >/ #<[page 043]># %% Anidhānagatā bhaīgā\<*<1>*>/, pu¤jo n' atthi anāgate, nibbattā yeva tiņņhanti āragge sāsapåpamā. Nibbattāna¤ ca dhammānaü bhaīgo\<*<2>*>/ nesaü purek- khato\<*<3>*>/, palokadhammā\<*<4>*>/ tiņņhanti purāõehi amissitā. Adassanato āyanti bhaīgā, gacchanti dassanaü, vijjuppādo va ākāse uppajjanti vayanti\<*<5>*>/ cā ti. Evaü ņhitiparittatāya appakaü jãvitaü. Kathaü sarasaparittatāyā\<*<6>*>/ appakaü jãvitam? Assā- supanibaddhaü jãvitaü, \<*<7>*>/passāsupanibaddhaü jãvitaü\<*<7>*>/ assāsappassāsupanibaddhaü\<*<8>*>/ jãvitaü, mahābhåtupanibad- dhaü jãvitaü, \<*<9>*>/usmåpanibaddhaü jãvitam\<*<9>*>/, \<*<10>*>/kavaëiīkārā- hārupanibaddhaü jãvitaü\<*<10>*>/, vi¤¤āõupanibaddhaü jãvitaü. Målam pi imesaü\<*<11>*>/ dubbalaü; pubbahetå pi imesaü dubbalā\<*<12>*>/; ye pi\<*<13>*>/ paccayā te pi dubbalā; ye\<*<14>*>/ pi pabha- vikā\<*<15>*>/ te pi dubbalā; sahabhå\<*<16>*>/ pi imesaü dubbalā; sampayogā pi imesaü dubbalā; sahajā pi imesaü dubbalā; yā pi payojikā\<*<17>*>/ sā pi dubbalā. A¤¤ama¤¤aü nicca- dubbalā\<*<18>*>/ ime\<*<19>*>/. A¤¤ama¤¤aü anavaņņhitā\<*<20>*>/ ime. A¤¤a- ma¤¤aü paripāņayanti\<*<21>*>/ ime. A¤¤ama¤¤assa hi n' atthi tāyitā. Na cā pi ņhapenti a¤¤ama¤¤' ime. Yo pi nib- battako so na vijjati. Na ca kena ci koci hāyati. Bhaīgabyā\<*<22>*>/ ca imehi sabbaso. Purimehi pabhāvitā ime, ye pi pabhāvitā\<*<23>*>/ te pure matā. Purimā pi ca pacchimā \<-------------------------------------------------------------------------- 1 S maggā (= bhaggā). 2 S bhakkhe. 3 Bp and Si vë. purakkhato 4 S saloka-. 5 S Si vyanti. 6 S sarap-. 7-7 S om. 8 S assāsap-. 9-9 After. 10-10 in Bp S (Bp kabaëi-; S kabaliīkāhār- and usupa-). 11 S imesā. 12 S dubbalo. 13 Bp om. 14 S te. 15 Bp pabhāvitā. 16 S sahabhumi. 17 Bp S payojitā. 18 After. 19 ni Bp. 20 S anapaņņhitā. 21 S pariviņāyanti. 22 Bp S gandhabbā. 23 S pabhāvitāvo (?)--Pabhāvitā=pabhavikā of Si note 15. >/ #<[page 044]># %<44 Aņņhakavaggo. [S.N. 775>% pi ca a¤¤ama¤¤aü na \<*<1>*>/kadāci addasaüså\<*<1>*>/ ti. Evaü sarasaparittatāya appakaü jãvitaü. Api ca cātummahārājikānaü devānaü jãvitaü upādāya manussānaü appakaü jãvitaü, parittakaü jãvitaü, tho- kaü\<*<2>*>/ jãvitaü, khaõikaü jãvitaü, lahukaü jãvitaü, ittaraü\<*<3>*>/ jãvitaü, anaddhanãyaü\<*<4>*>/ jãvitaü, na ciraņņhitikaü jãvitaü; tāvatiüsānaü devānaü, yāmānaü devānaü, tusitānaü devānaü, nimmānaratãnaü devānaü, parinimmitavasavat- tãnaü devānaü, brahmakāyikānaü devānaü jãvitaü \<*<5>*>/upā- dāya manussānaü appakaü jãvitaü, parittakaü jãvitaü, tho- kaü\<*<6>*>/ jãvitaü, khaõikaü jãvitaü, lahukaü jãvitaü, ittaraü jãvitaü, anaddhanãyaü jãvitaü, na ciraņņhitikaü jãvitaü. Vuttaü h' etaü Bhagavatā: *Appam idaü bhikkhave manussānaü āyu, gamanãyo samparāyo, mantāya\<*<7>*>/ phoņ- ņhabbaü, kattabbaü kusalaü, caritabbaü brahmacariyaü. N' atthi jātassa amaraõaü. Yo hi\<*<8>*>/ bhikkhave ciraü jãvati so vassasataü appaü vā bhiyyo. Appam āyu manussānaü, hãëeyya\<*<9>*>/ naü suporiso; careyy'\<*<10>*>/ ādittasãso va, n' atthi maccussa n' āgamo. Accayanti ahorattā, jãvitaü uparujjhati, āyu jãyati maccānaü kunnadãnaü va ådakan\<*<11>*>/ ti. Appaü h' idaü jãvitam āhu dhãrā ti. Dhãrā\<*<12>*>/ ti dhitimā ti dhãrā; dhitisampannā ti dhãrā; \<*<13>*>/dhikkatapāpā ti dhãrā. Dhi vuccati\<*<13>*>/ pa¤¤ā; yā pa¤¤ā pajānanā vicayo pavicayo \<-------------------------------------------------------------------------- * S. i, 108. 1-1 Bp -cim addasaü; S -cim addasaüsu. 2 Bp thokākaü, below thokakaü as S below. 3 S ittharaü here and below. 4 Bp anaddhanikaü here and below; S anandānikaü, below anuddhānikam. 5 Bp repeats from lahukaü jãvitaü, l. 5 above. 6 Bp S thokakaü. 7 S samantāya. 8 Bp om. 9 S hãleyyā. 10 S careyya ritta-. 11 Bp odakan. 12 S dhãrāõa dhãra. 13-13 Bp dhikata-; Si dhikkitā- (dhik-krta); S vigativāpāti dhãrā. Dhittati. >/ #<[page 045]># %% dhammavicayo\<*<1>*>/ sallakkhaõā upalakkhaõā paccuppalak- khaõā paõķiccaü kosallaü nepu¤¤aü vebhabyā\<*<2>*>/ cintā upaparikkhā bhårã medhā pariõāyikā vipassantā sampa- ja¤¤aü patodo pa¤¤ā pa¤¤indriyaü pa¤¤ābalaü pa¤¤āsatthaü pa¤¤āpāsādo pa¤¤ā-āloko pa¤¤a-obhāso pa¤¤āpajjoto pa¤¤āratanaü\<*<3>*>/ amoho dhammavicayo, sammādiņņhi; tāya pa¤¤āya samannāgatattā\<*<4>*>/ dhãrā. Api ca khandhadhãrā dhātudhãrā āyatanadhãrā paņiccasamup- pādadhãrā satipaņņhānadhãrā sammappadhānadhãrā iddhi- pādadhãrā\<*<5>*>/ indriyadhãrā baladhãrā bojjhaīgadhãrā mag- gadhãrā phaladhãrā nibbānadhãrā. Te dhãrā evaü āhaüsu manussānaü appakaü jãvitaü, parittakaü jãvitaü, thokaü jãvitaü, khaõikaü jãvitaü, lahukaü jãvitaü, ittaraü jãvitaü, anaddhanãyaü jãvitaü, na ciraņņhitikaü jãvitan ti, evaü āhaüsu, evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, appaü\<*<6>*>/ h' idaü jãvitam āhu dhãrā. Ten āha Bhagavā: Tasmā hi sikkhetha idh' eva jantu; yaü ki¤ci ja¤¤ā visaman ti loke, na tassa hetå visamaü careyya, appaü h' idaü jãvitaü āhu dhãrā ti. _________________________________ $$ Passāmi loke pariphandamānan ti. Passāmã ti maü- sacakkhunā pi passāmi, dibbacakkhunā pi passāmi, pa¤- ¤ācakkhunā pi passāmi, buddhacakkhunā pi passāmi, samantacakkhunā pi passāmi, dakkhāmi olokemi nijjhāyāmi upaparikkhāmi. Loke ti apāyaloke manussaloke devaloke \<-------------------------------------------------------------------------- 1 Bp om. 2 S corrupt, points to a reading vebhabya¤, see below. 3 S pa¤¤āsattaü pa¤¤ā. 4 Bp sampannāgatattā as usual. 5 S iddhippāda- as usual. 6 S appam idaü. >/ #<[page 046]># %<46 Aņņhakavaggo. [S.N. 776>% khandhaloke dhātuloke āyatanaloke. Pariphandamānan ti taõhāphandanāya phandamānaü, diņņhiphandanāya phan- damānaü, kilesaphandanāya phandamānaü, payoga- phandanāya phandamānaü, vipākaphandanāya phanda- mānaü, duccaritaphandanāya phandamānaü, rattaü\<*<1>*>/ rāgena phandamānaü, duņņhaü dosena phandamānaü, måëhaü mohena phandamānaü, vinibandhaü mānena phandamānaü, parāmaņņhaü diņņhiyā phandamānaü, vikkhepagataü uddhaccena phandamānaü, aniņņhaīgataü vicikicchāya phandamānaü, thāmagataü anusayehi phan- damānaü, lābhena phandamānaü, alābhena phandamā- naü, yasena phandamānaü, ayasena phandamānaü, pasaüsāya phandamānaü, nindāya phandamānaü, su- khena phandamānaü, dukkhena phandamānaü, jātiyā phandamānaü, jarāya phandamānaü, byādhinā\<*<2>*>/ phan- damānaü, maraõena phandamānaü, sokaparidevadukkha- domanassupāyāsehi phandamānaü, nerayikena dukkhena phandamānaü, tiracchānayonikena dukkhena phanda- mānaü, pittivisayikena\<*<3>*>/ dukkhena phandamānaü, mānu- sikena\<*<4>*>/ dukkhena phandamānam, gabbhokkantimålakena dukkhena phandamānaü, gabbhe\<*<5>*>/ ņhitimålakena duk- khena phandamānaü, gabbhavuņņhānamålakena dukkhena phandamānaü, jātass' upanibandhikena dukkhena phan- damānaü, jātassa parādheyyakena dukkhena phanda- mānaü, attupakkamena dukkhena phandamānaü, paru- pakkamena dukkhena phandamānaü, dukkhadukkhena phandamānaü, saükhāradukkhena phandamanaü, vipa- riõāmadukkhena phandamānaü, cakkhurogena dukkhena phadamānaü, sotarogena dukkhena phandamānaü, \<-------------------------------------------------------------------------- 1 Si has rattarāgena . . . duņņhadosena down to thāma- gata-anusayehi; Bp has five times the reading here adopted rattaü, parāmattaü, vikkhepagataü, aniņņhagataü, thāmagataü; and S five times rattaü, muëham, vinibandhaü, aniņņhagataü, thāmagataü. 2 S byadhiyā. 3 S petti- throughout. 4 Bp mānussikena. 5 S gabbho thitaü mulakena. >/ #<[page 047]># %% ghānarogena dukkhena, jivhārogena dukkhena\<*<1>*>/, kāyaro- gena\<*<2>*>/ dukkhena\<*<1>*>/, sãsarogena dukkhena\<*<1>*>/, kaõõarogena\<*<3>*>/, mukharogena, dantarogena, kāsena, sāsena, pināsena, ķahena\<*<4>*>/, jareõa, kucchirogena, mucchāya, pakkhandikāya, sulāya\<*<5>*>/, visåcikāya, kuņņhena, gaõķena, kilāsena, sosena, apamāreõa, dadduyā, kaõķuyā, kacchuyā, rakhasāya\<*<6>*>/, vitacchikāya, lohitena, pittena\<*<7>*>/, madhumehena, aüsāya piëakāya, bhagaõķalena, pittasamuņņhānena ābādhena, semhasamuņņhānena ābādhena, vātasamuņņhānena ābā- dhena, sannipātikena ābādhena, utupariõāmajena ābā- ķhena, visamaparihārajena ābādhena, opakkamikena ābā- dhena, kammavipākajena ābādhena, sãtena, uõhena, jigha- cchāya, pipāsāya, uccārena, passāvena\<*<8>*>/, ķaüsamakasavā- tātapasiriüsapasamphassena\<*<9>*>/ dukkhena, mātumaraõena dukkhena, pitumaraõena dukkhena, bhātumaraõena dukkhena, bhaginimaraõena dukkhena, puttamaraõena dukkhena, dhãtumaraõena dukkhena, ¤ātibyasanena\<*<10>*>/, bhogabyasanena\<*<11>*>/, rogabyasanena, sãlabyasanena, diņņhi- byasanena, dukkhena phandamānaü samphandamānam vipphandamānam vedhamānam pavedhamānam sampa- vedhamānam passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmã ti, passāmi loke pariphandamānaü. Pajaü imaü\<*<12>*>/ taõhagataü\<*<13>*>/ bhaveså ti. Pajā ti sattā- dhivacanaü. Taõhā ti råpataõhā saddataõhā gandhataõhā rasataõhā phoņņhabbataõhā dhammataõhā. Taõhagatan ti taõhāgataü taõhānugataü taõhānusaņaü\<*<14>*>/ \<*<15>*>/taõhāya pannaü\<*<15>*>/ taõhāya pātitaü\<*<16>*>/ abhibhåtaü pariyādiõõacit- \<-------------------------------------------------------------------------- 1 Bp S om. 2 S om. 3 S kann-. 4 S ķāhena. 5 Bp sålena; S suleõa. 6 Bp rakkhasāya. 7 S ad. semehana (= semhena). 8 Bp pasavena; S passāvena. 9 S -makassa-. 10 S ad. dukkhena. 11 S -vyasanena throughout. 12 S dumaü. 13 Bp S taõhāgataü (S tan-). 14 S tanhāyānusaņam. 15-15 Bp S taõhāyāsannam (S tanhāya). 16 Si vë. parip-. >/ #<[page 048]># %<48 Aņņhakavaggo. [S.N. 776>% taü. Bhaveså ti kāmabhave råpabhave aråpabhave ti, pajaü imaü taõhagataü bhavesu. Hãnā\<*<1>*>/ narā maccumukhe lapantã ti. Hãnā narā ti hãnena\<*<2>*>/ kāyakammena samannāgatā \<*<3>*>/ti hãnā\<*<3>*>/; hãnena vacãkam- mena samannāgatā \<*<3>*>/ti hãnā\<*<3>*>/; hãnena manokammena samannāgatā ti hãnā\<*<4>*>/; hãnena pāõātipātena samannā- gatā ti hãnā\<*<4>*>/; hãnena adinnādānena, hãnena kāmesu micchācārena, hãnena musāvādena, hãnāya pisuõāya vācāya, hãnāya pharusāya vācāya, hãnena samphappalā- pena, hãnāya abhijjhāya, hãnena byāpādena, hãnāya mic- chādiņņhiyā, hãnehi saükhārehi, hãnehi pa¤cahi kāma- guõehi, hãnehi pa¤cahi nãvaraõehi, hãnāya cetanāya, hãnāya patthanāya\<*<5>*>/, hãnāya paõidhiyā samannāgatā\<*<6>*>/ ti hãnā \<*<7>*>/nihãnā \<*<8>*>/omakā lāmakā jatukkā\<*<9>*>/ parittā ti, hãnā narā. Maccumukhe lapantã ti maccumukhe māramukhe maraõa- mukhe maccuppattā\<*<10>*>/ maccusampattā maccupāgatā mārap- pattā mārasampattā mārupāgatā maraõappattā maraõa- sampattā maraõupāgatā lapanti lālapanti socanti kila- manti paridevanti urattāëiü kandanti sammohaü āpaj- jantã ti, hãnā narā maccumukhe lapanti. Avãtataõhāse bhavābhaveså ti \<*<11>*>/taõhā ti\<*<11>*>/ råpataõhā . . . pe . . . dhammataõhā. Bhavābhaveså ti bhavābhave kamma- bhave, punabbhave, kāmabhave kammabhave, kāmabhave punabbhave\<*<12>*>/, råpabhave kammabhave, råpabhave punab- bhave, aråpabhave kammabhave, aråpabhave punabbhave, \<*<13>*>/punappunaü bhave, punappunaü gatiyā\<*<13>*>/, punappunaü\<*<14>*>/ \<-------------------------------------------------------------------------- 1 S hãõā õarā here and below. 2 Bp S ad. hãnā narā (S hãõā õārā). 3-3 Bp S om. 4 Bp S ad. narā. 5 S paņņhanāya. 6 Bp S -gatattā. 7 Bp S ad. narā hãnā. 8 Bp S ad. ohãnā. 9 S jatunna; Bp ?. 10 S maccupannā (= pattā?). 11-11 Si om. 12 S ad. kāmabhave. 13-13 Bp punappunabhave punappunagatiyā; S punabbhave punabbhave gatiyā. 14 S punappuna; Bp too probably. >/ #<[page 049]># %% upapattiyā, punappunaü\<*<1>*>/ paņisandhiyā, punappunaü\<*<2>*>/ attabhāvābhinibbattiyā. Avãtataõhā ti\<*<3>*>/ avigatataõhā acattataõhā avantataõhā amuttataõhā appahãnataõhā appaņinissaņņhataõhā ti, avãtataõhāse bhavābhavesu. Ten' āha Bhagavā: Passāmi loke pariphandamānaü pajaü imaü taõhagataü bhavesu, hãnā narā maccumukhe lapanti avãtataõhāse bhavābhaveså ti. _________________________________ $*>/ khãõasote, etam pi disvā amamo careyya bhavesu āsattim akubbamāno. || Nidd_I.2:6 ||>$ Mamāyite passatha phandamāne ti. Mamattā ti dve mamattā: taõhāmamatta¤ ca diņņhimamatta¤ ca. Katamaü taõhāmamattaü? Yāvatā taõhāsaükhātena sãmakataü mariyādikataü\<*<3>*>/ odhikataü pariyantikataü\<*<5>*>/ pariggahitaü mamāyitaü: idaü mamaü, etaü mamaü, ettakaü mamaü, ettāvatā mamaü, mama råpā saddā gandhā rasā phoņņhabbā, attharaõā, pāpuraõā, dāsidāsā ajeëakā kukkuņasåkarā hatthigavāssavaëavā khettam vatthu hira¤¤aü suvaõõaü gāmanigamarājadhāniyo\<*<6>*>/ raņņha¤ ca janapado ca koso ca koņņhāgāra¤ ca; kevalam pi mahāpaņhaviü taõhāvasena mamāyati, yāvatā\<*<7>*>/ aņņha- satataõhāvicaritaü\<*<8>*>/; idaü taõhāmamattaü. Katamam diņņhimamattaü? Vãsativatthukā sakkāya- diņņhi, dasavatthukā micchādiņņhi, dasavatthukā antag- gāhikā\<*<9>*>/ diņņhi; yā evaråpā diņņhi, diņņhigataü diņņhi- \<-------------------------------------------------------------------------- 1 Bp S punappuna. 2 S punappuna; Bp too probably. 3 Bp S om. 4 Si appodaka throughout. 5 Bp pariyantakataü; S pariyantaü kataü. 6 Bp -rājaņņhaniyo. 7 Si om. 8 Bp aņņhasataü taõhā-; S aņņhārasatataõhā-; Si aņņhasatataõhāviparitaü. 9 S -gāhikāya. >/ #<[page 050]># %<50 Aņņhakavaggo. [S.N. 777>% gahaõaü diņņhikantāro diņņhivisåkāyikaü diņņhivipphan- ditaü\<*<1>*>/ diņņhisaüyojanaü gāho paņiggāho\<*<2>*>/ abhiniveso parāmāso kummaggo micchāpatho micchattaü titthā- yatanaü\<*<3>*>/, vipariyesagāho, viparittagāho\<*<4>*>/, vippallāsagāho, micchāgāho, ayāthāvakasmiü yāthāvakan ti gāho, yāvatā dvāsaņņhi diņņhigatāni; idaü diņņhimamattaü. Mamāyite passatha phandamāne ti mamāyitavatthu- acchedasaükino\<*<5>*>/ pi phandanti, acchijjante\<*<6>*>/ \<*<7>*>/pi phandanti, acchinne pi\<*<7>*>/ phandanti, {mamāyitavatthuvipariõāmasam- pino}\<*<8>*>/ pi phandanti, vipariõāmante pi phandanti, vipariõate pi phandanti paphandanti\<*<9>*>/ samphandanti vipphandanti vedhanti\<*<10>*>/ pavedhanti\<*<11>*>/ sampavedhanti: evaü phanda- māne paphandamāne\<*<12>*>/ samphandamāne vipphandamāne vedhamāne pavedhamāne sampavedhamāne passatha dak- khatha oloketha nijjhāyatha upaparikkhathā ti, mamāyite passatha phandamāne. Macche va appodake khãõasote ti: yathā macchā appodake parittodake udakapariyādāne kākehi vā kulalehi vā balākehi vā paripātiyamānā ukkhipiyamānā khajjamānā phandanti paphandanti\<*<11>*>/ samphandanti vipphandanti vedhanti pave- dhanti sampavedhanti; evaü eva pajā mamāyitavatthu- acchedasaükino pi phandanti, acchijjante pi phandanti, acchinne pi phandanti, mamāyitavatthuvipariõāmasaükino pi phandanti, vipariõāmante pi phandanti, vipariõate pi phandanti paphandanti\<*<11>*>/ samphandanti vipphandanti ve- dhanti pavedhanti sampavedhantã ti, macche va appodake khãõasote. Etam pi disvā amamo careyyā ti etaü ādãnavaü disvā passitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā \<-------------------------------------------------------------------------- 1 Bp S -kaü. 2 Bp patiņņhaho; S paņiņņhāho. 3 S micchāyattaü. 4 Bp S viparita- (= viparã-). 5 Bp S mamāyitaü vaņņhuü accheda-. 6 Bp S acchindante throughout. 7-7 S om. 8 Bp S mamāyitaü vatthuü vipariõāma-. 9 Bp Si om.; S phandanti. 10 Si vedhenti throughout. 11 Si om. >/ #<[page 051]># %% mamatteså ti, etam pi disvā amamo careyya. Mamattā ti dve mamattā: taõhāmamatta¤ ca diņņhimamatta¤ ca . . . pe . . . idaü taõhāmamattaü . . . pe . . . idaü diņņhi- mamattaü. Taõhāmamattam pahāya\<*<1>*>/, diņņhimamattaü paņinissajjitvā, cakkhuü amamāyanto, sotaü amamā- yanto, ghānaü amamāyanto, jivhaü amamāyanto, kāyaü amamāyanto, manaü amamāyanto, råpe sadde gandhe rase phoņņhabbe kulaü gaõaü āvāsaü lābhaü yasaü pasaüsaü sukhaü cãvaraü piõķapātaü senāsanaü gilāna- paccayabhesajjaparikkhāraü kāmadhātuü råpadhātuü aråpadhātuü kāmabhavaü råpabhavaü aråpabhavaü sa¤¤ābhavaü asa¤¤ābhavaü nevasa¤¤ānāsa¤¤ābhavaü ekavokārabhavaü catuvokārabhavaü pa¤cavokārabhavaü atãtaü anāgataü paccuppannaü diņņhasutamutavi¤- ¤ātabbe dhamme amamāyanto aggaõhanto aparāmasanto anabhinivisanto, careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyā ti, etam\<*<2>*>/ pi disvā amamo careyya. Bhavesu āsattim akubbamāno ti. Bhaveså ti kāmabhave råpabhave aråpabhave. âsatti vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Bhavesu āsattim akubbamāno ti bhavesu āsattiü akubba- māno, chandaü pemaü rāgaü khantiü akubbamāno ajana- yamāno asa¤janayamāno anibbattayamāno anabhinib- battayamāno ti, bhavesu āsattim akubbamāno. Ten' āha Bhagavā: Mamāyite passatha phandamāne macche va appodake khãõasote, etam\<*<3>*>/ pi disvā amamo careyya bhavesu āsattim akubbamāno ti. _________________________________ $*>/ diņņhasutesu dhãro. || Nidd_I.2:7 ||>$ \<-------------------------------------------------------------------------- 1 Bp pahayan. 2 S evam. 3 S evaü vi disvā. 4 Si vë. lippatã. >/ #<[page 052]># %<52 Aņņhakavaggo. [S.N. 778>% Ubhosu antesu vineyya chandan ti. Antā ti phasso eko anto, phassasamudayo dutiyo anto. Atãto eko anto, anā- gato dutiyo anto. Sukhā vedanā eko anto, dukkhā vedanā dutiyo anto. Nāmaü eko anto, råpaü dutiyo anto. Cha ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto. Sakkāyo eko anto, sakkāyasamudayo dutiyo anto ti\<*<1>*>/. \<*<2>*>/Chando ti\<*<2>*>/ yo kāmesu kāmacchando, kāmarāgo kāmanandi kāmataõhā kāmasneho kāmapariëāho kāma- mucchā kāmajjhosānaü kāmogho kāmayogo kāmupā- dānaü kāmacchandanãvaraõaü. \<*<3>*>/Ubhosu antesu vineyya chandan ti\<*<3>*>/ ubhosu antesu chandaü vineyya paņivineyya pajaheyya vinodeyya byantãkareyya anabhāvaü gameyyā ti, ubhosu antesu vineyya chandaü. Phassaü pari¤¤āya anānugiddho ti. Phasso ti cakkhu- samphasso, sotasamphasso, ghānasamphasso jivhāsam- phasso, kāyasamphasso, manosamphasso, adhivacanasam- phasso, paņighasamphasso, sukhavedanãyo samphasso, dukkhavedanãyo samphasso, adukkha-m-asukhavedanãyo samphasso, kusalo phasso, akusalo phasso, abyākato\<*<4>*>/ phasso, kāmāvacaro phasso, råpāvacaro phasso, aråpā- vacaro phasso, su¤¤ato phasso, animitto phasso, appaõihito phasso, lokiyo phasso, lokuttaro phasso, atãto phasso, anāgato phasso, paccuppanno phasso; yo evaråpo phasso phusanā samphusanā samphusitattaü\<*<5>*>/; ayaü vuccati phasso. Phassaü pari¤¤āyā ti phassaü tãhi pari¤¤āhi parijānitvā ¤ātapari¤¤āya tãraõapari¤¤āya\<*<6>*>/ pahānapari¤¤āya. Katamā ¤ātapari¤¤ā? Phassaü jānāti: ayaü cakkhu- samphasso, ayaü sotasamphasso, ayaü ghānasamphasso, ayaü jivhāsamphasso, ayaü kāyasamphasso, ayaü mano- samphasso, ayaü adhivacanasamphasso, ayaü paņigha- samphasso, ayaü sukhavedanãyo phasso, ayaü dukkha- vedanãyo phasso, ayaü adukkha-m-asukhavedanãyo phasso, ayaü kusalo phasso, ayaü akusalo phasso, ayaü abyākato phasso, ayaü kāmāvacaro phasso, ayaü råpāvacaro phasso, \<-------------------------------------------------------------------------- 1 Bp S om. 2-2 Si om. 3-3 Si om. 4 S avyākato. 5 S samphussita-. 6 Codd. ti-. >/ #<[page 053]># %% ayaü aråpāvacaro phasso, ayaü su¤¤ato phasso, ayaü animitto phasso, ayaü appaõihito phasso, ayaü lokiyo phasso, ayaü lokuttaro phasso, ayaü atãto phasso, ayaü anāgato phasso, ayaü paccuppanno phasso ti jānāti passati; ayaü ¤ātapari¤¤ā. Katamā tãraõapari¤¤ā? Evaü ¤ātaü\<*<1>*>/ katvā phassaü tãreti, aniccato dukkhato rogato gaõķato sallato\<*<2>*>/ aghato ābādhato parato\<*<3>*>/ palokato ãtito upaddavato bhayato upa- saggato calato pabhaīguto addhuvato atāõato aleõato asaraõato rittato\<*<4>*>/ tucchato su¤¤ato anattato ādãnavato vipariõāmadhammato asārakato\<*<5>*>/ aghamålato vadhakato vibhavato sāsavato saükhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraõadhammato soka- paridevadukkhadomanassupāyāsadhammato saükilesika- dhammato\<*<6>*>/ samudayato atthaīgamato assādato ādãnavato nissaraõato tãreti; ayaü tãraõapari¤¤ā. Katamā pahānapari¤¤ā? Evaü tãrayitvā phasse chanda- rāgaü pajahati vinodeti byantãkaroti\<*<7>*>/ anabhāvaü gameti. Vuttaü h' etaü Bhagavatā: *Yo bhikkhave phassesu chandarāgo, taü pajahatha; evaü so phasso pahãno bha- vissati ucchinnamålo tālāvatthukato anabhāvaīgato\<*<8>*>/ āya- tiü anuppādadhammo ti; ayaü pahānapari¤¤ā. Phassaü pari¤¤āyā ti phassaü imāhi tãhi pari¤¤āhi parijānitvā. Anānugiddho ti. Gedho vuccati taõhā. Yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü; yass' eso\<*<9>*>/ gedho pahãno samucchinno våpasanto paņipassaddho abhabbuppattiko ¤āõagginā daķķho, so vuccati agiddho. So råpe agiddho, sadde agiddho, gandhe agiddho, rase agiddho, phoņņhabbe agiddho, kule gaõe āvāse lābhe yase pasaüsāya sukhe cãvare piõķapāte senāsane gilānapaccaya- \<-------------------------------------------------------------------------- * Cf. S. iii, 27. 1 S ¤aõaü. 2 S su¤¤ato. 3 S sarato. 4 S ad. asaraõābhunato pi. 5 S asārato. 6 Bp S saīkilesadh-. 7 Bp byantiü-. 8 Bp S anabhāvaükato. 9 S ad. dhe. >/ #<[page 054]># %<54 Aņņhakavaggo. [S.N. 778>% bhesajjaparikkhāre, kāmadhātuyā råpadhātuyā aråpadhā- tuyā, kāmabhave råpabhave aråpabhave sa¤¤ābhave asa¤¤ā- bhave nevasa¤¤ānāsa¤¤ābhave ekavokārabhave catuvokā- rabhave pa¤cavokārabhave, atãte anāgate paccuppanne, diņņhasutamutavi¤¤ātabbesu dhammesu agiddho agadhito amucchito anajjhopanno\<*<1>*>/ vãtagedho vigatagedho catta- gedho vantagedho\<*<2>*>/ muttagedho\<*<3>*>/ pahãnagedho paņinis- saņņhagedho vãtarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahãnarāgo paņinissaņņharāgo nicchāto nibbuto sãtibhåto {sukhapaņisaüvedã} brahmabhåtena attanā viharatã ti, phassaü pari¤¤āya anānugiddho. Yad attagarahã tad akubbamāno ti. Yadan ti yaü. \<*<4>*>/Atta- garahã ti\<*<4>*>/ dvãhi kāraõehi attānaü garahati, katattā ca akatattā ca. Kathaü katattā ca akatattā ca attānaü garahati? Kataü me kāyaduccaritaü, akataü me kāyasucaritan ti attānaü garahati; kataü me vacãduccaritaü, akataü me vacãsucaritan ti attānaü garahati; kataü me manoduc- caritaü, akataü me manosucaritan ti attānaü garahati; kato me pāõātipāto, akatā me pāõātipātā veramaõã ti attānaü garahati; kataü me adinnādānaü, akatā me adinnādānā veramaõã ti attānaü garahati; kato me kāmesu micchācāro, akatā me kāmesu micchācārā veramaõã ti attānaü garahati; kato me musāvādo, akatā me musāvādā veramaõã ti attānaü garahati; katā me pisuõā vācā, akatā me pisuõāya vācāya veramaõã ti attānaü garahati; katā me pharusā vācā, akatā me pharusāya vācāya veramaõã ti attānaü garahati; kato me samphappalāpo, akatā me samphappalāpā veramaõã ti attānaü garahati; katā me abhijjhā, akatā me anabhijjhā ti attānaü garahati; kato me byāpādo, akato me abyābhijjhā ti attānaü garahati; katā me micchādiņņhi, akatā me sammādiņņhã ti attānaü gara- hati; evaü katattā ca akatattā ca attānaü garahati. Athavā, sãlesu 'mhi na paripårakārã\<*<5>*>/ ti attānaü garahati; \<-------------------------------------------------------------------------- 1 Bp S anajjhāpanno. 2 S vyantagedho. 3 S om. 4-4 Si attanā garahati. 5 S purakāri. >/ #<[page 055]># %% indriyesu 'mhi aguttadvāro ti attānaü garahati; bhojane \<*<1>*>/amatta¤¤u 'mhã ti\<*<1>*>/ attānaü garahati; jāgariyaü \<*<2>*>/ana- nuyutto 'mhã ti\<*<2>*>/ attānaü garahati; na\<*<3>*>/ satisampaja¤¤ena \<*<4>*>/samannāgato 'mhã ti\<*<4>*>/ attānaü garahati; abhāvitā me cattāro satipaņņhānā ti attānaü garahati; abhāvitā me cattāro sammappadhānā ti attānaü garahati; abhāvitā me cattāro iddhipādā ti attānaü garahati; abhāvitāni me pa¤c' indriyānã ti attānaü garahati; abhāvitāni me pa¤ca balānã ti attānaü garahati; abhāvitā me satta bojjhaīgā ti attānaü garahati; abhāvito me ariyo aņņhaīgiko maggo ti attānaü garahati; dukkhaü me apari¤¤ātan ti attānaü garahati; samudayo me appahãno ti attānaü garahati; maggo me abhāvito ti attānaü garahati; nirodho me asacchikato ti attānaü garahati; evaü katattā ca akatattā ca attānaü garahati. Evaü attagarahitaü kammaü akub- bamāno \<*<5>*>/ajanayamāno asa¤janayamāno\<*<5>*>/ anibbattayamāno anabhinibbattayamāno ti, yad attagarahã tad akubbamāno. Na limpatã diņņhasutesu dhãro ti. Lepā\<*<6>*>/ ti dve lepā: taõhālepo ca diņņhilepo ca . . . pe . . . ayaü taõhālepo . . . pe . . . ayaü diņņhilepo. Dhãro ti dhãro paõķito pa¤- ¤avā buddhimā ¤āõã vibhāvã medhāvã. Dhãro taõhālepaü pahāya, diņņhilepaü paņinissajjitvā, diņņhe na limpati, sute na limpati, mute na limpati, vi¤¤āte na limpati na saü- limpati\<*<7>*>/ na upalimpati, alitto asaülitto\<*<8>*>/ anupalitto nik- khanto nissaņņho vippamutto visaüyutto vimariyādika- tena\<*<9>*>/ cetasā viharatã ti, na limpati diņņhasutesu dhãro\<*<10>*>/. Ten' āha Bhagavā: Ubhosu antesu vineyya chandaü phassaü pari¤¤āya anānugiddho, yad attagarahã, tad akubbamāno na limpatã diņņhasutesu dhãro\<*<10>*>/ ti. _________________________________ \<-------------------------------------------------------------------------- 1-1 Bp amatta¤¤u ti; S amatta¤¤um pi ti. 2-2 Bp ananuyutto ti; S anayutto ti. 3 S om. 3 S om. 4-4 Bp S asamannāgato ti. 5-5 S ajanasasamāno asa¤janasasamāno. 6 Bp S lepo. 7 Bp palimpati. 8 Bp S apalitto. 9 Bp S vipariyādi- throughout. 10 Bp S ad. ti. >/ #<[page 056]># %<56 Aņņhakavaggo. [S.N. 779>% $*>/ appamatto nāsiüsatã lokam imaü para¤ ca. || Nidd_I.2:8 ||>$ Sa¤¤aü pari¤¤ā vitareyya oghan ti. Sa¤¤ā ti kāma- sa¤¤ā byāpādasa¤¤ā vihiüsāsa¤¤ā, \<*<2>*>/nekkhammasa¤¤ā abyāpādasa¤¤ā avihiüsāsa¤¤ā\<*<2>*>/, råpasa¤¤ā saddasa¤¤ā gandhasa¤¤ā rasasa¤¤ā phoņņhabbasa¤¤ā dhammasa¤¤ā; yā evaråpā sa¤¤ā sa¤jānanā sa¤jānitattaü ayaü vuccati sa¤¤ā. Sa¤¤aü pari¤¤ā ti sa¤¤aü tãhi pari¤¤āhi pari- jānitvā ¤ātapari¤¤āya tãraõapari¤¤āya pahānapari¤¤āya. Katamā ¤ātapari¤¤ā? Sa¤¤aü jānāti: ayaü kāma- sa¤¤ā, ayaü byāpādasa¤¤ā, ayaü vihiüsāsa¤¤ā, ayaü nekkhammasa¤¤ā, ayaü abyāpādasa¤¤ā, ayaü avihiü- sāsa¤¤ā, ayaü råpasa¤¤ā, ayaü saddasa¤¤ā, ayaü gan- dhasa¤¤ā, ayaü rasasa¤¤ā, ayaü phoņņhabbasa¤¤ā, ayaü dhammasa¤¤ā ti jānāti passati; ayaü ¤ātapari¤¤ā. Katamā tãraõapari¤¤ā? Evaü ¤ātaü katvā sa¤¤aü tãreti, aniccato dukkhato rogato gaõķato sallato aghato ābādhato parato palokato ãtito upaddavato bhayato upasaggato calato pabhaīguto . . . pe . . . samudayato aņņhaīgamato assādato ādãnavato nissaraõato tãreti; ayaü tãraõapari¤¤ā. Katamā pahānapari¤¤ā? \<*<3>*>/ Evaü tãretvā\<*<4>*>/ sa¤¤āya chandarāgaü pajahati vinodeti byantãkaroti\<*<5>*>/ anabhāvaü gameti. Vuttaü\<*<6>*>/ h' etaü Bhagavatā: *Yo bhikkhave sa¤¤āya\<*<7>*>/ chandarāgo, taü pajahatha; evaü sā sa¤¤ā pahãnā bhavissati ucchinnamålā tālāvatthukatā anabhāvaīgatā\<*<8>*>/ āyatiü anuppādadhammā ti; ayaü pahānapari¤¤ā. Sa¤¤aü pari¤¤ā ti sa¤¤aü imāhi tãhi pari¤¤āhi parijānitvā. \<-------------------------------------------------------------------------- * S. iii, 27. 1 S cara. 2-2 Si om. 3 S ad. evaü ¤ātaü katvā. 4 Bp S tirayitvā (S tã-). 5 Bp om. 6 Bp S ad. pi. 7 S sa¤¤iya. 8 S -katā. >/ #<[page 057]># %% Vitareyya oghan ti kāmoghaü bhavoghaü diņņhoghaü avijjoghaü vitareyya\<*<1>*>/ uttareyya patareyya samatikkameyya vãtivatteyyā ti, sa¤¤aü pari¤¤ā vitareyya oghaü. Pariggahesu muni nopalitto ti. Pariggahā ti dve parig- gahā, taõhāpariggaho ca diņņhipariggaho ca . . . pe . . . ayaü taõhāpariggaho . . . pe . . . ayaü diņņhipariggaho. Munã ti. Monaü vuccati ¤āõaü, yā pa¤¤ā pajānanā . . . pe . . . amoho dhammavicayo sammādiņņhi; tena ¤āõena samannāgato muni monappatto ti. Tãõi moneyyāni, kāyamoneyyaü vacãmoneyyaü manomoneyyaü. Katamaü kāyamoneyyaü? Tividhānaü\<*<2>*>/ kāyaduccari- tānaü pahānaü, kāyamoneyyaü. Tividhaü kāyasucari- taü, kāyamoneyyaü. Kāyārammaõaü\<*<3>*>/ ¤āõaü, kāya- moneyyaü. Kāyapari¤¤ā, kāyamoneyyaü. Pari¤¤āsa- hagato maggo, kāyamoneyyaü. Kāye chandarāgassa pahānaü, kāyamoneyyaü. Kāyasaükhāranirodho ca- tutthajjhānasamāpatti\<*<4>*>/, kāyamoneyyaü; idaü kāya- moneyyaü. Katamaü vacãmoneyyaü? Catubbidhānaü\<*<5>*>/ vacãduccari- tānaü pahānaü, vacãmoneyyaü. Catubbidhaü vacã- sucaritaü, vacãmoneyyaü. Vācārammaõaü\<*<6>*>/ ¤āõaü, vacã- moneyyaü. Vācāpari¤¤ā, vacãmoneyyaü. Pari¤¤āsaha- gato maggo, vacãmoneyyaü. Vācāya chandarāgassa pahānaü, vacãmoneyyaü. Vacãsaükhāranirodho dutiyaj- jhānasamāpatti\<*<7>*>/, vacãmoneyyaü; idaü vacãmoneyyaü. Katamaü manomoneyyaü? Tividhānaü\<*<8>*>/ manoduccari- tānaü pahānaü, manomoneyyaü. Tividhaü manosucari- taü, manomoneyyaü. Cittārammaõaü\<*<9>*>/ ¤āõaü, manomo- neyyaü. Cittapari¤¤ā, manomoneyyaü. Pari¤¤āsahagato maggo, manomoneyyam. Cittacchandarāgassa\<*<10>*>/ pahānaü, manomoneyyaü. Cittasaükhāranirodho sa¤¤āvedayita- \<-------------------------------------------------------------------------- 1 Bp S tareyya. 2 Bp S tividha. 3 Bp S kāyārammaõe (better). 4 Bp Si catutthajhāna-. 5 S catubbidha. 6 Bp S vācārammane. 7 Bp dutiyajhāna-. 8 S tividha-. 9 Bp -maõe; S -maõo. 10 Si citte ch-. >/ #<[page 058]># %<58 Aņņhakavaggo. [S.N. 779>% nirodhasamāpatti, manomoneyyaü; idaü manomoney- yaü. *Kāyamuniü\<*<1>*>/ vācāmuniü manomunim anāsavaü muniü moneyyasampannaü\<*<2>*>/ āhu sabbapahāyinaü. Kāyamuniü vācāmuniü manomunim anāsavaü muniü moneyyasampannaü āhu ninhātapāpakan ti\<*<3>*>/. Imehi tãhi\<*<4>*>/ moneyyehi dhammehi samannāgatā cha munayo\<*<5>*>/, āgāramunayo\<*<6>*>/ anāgāramunayo sekhamunayo asekhamunayo paccekamunayo munimunayo\<*<7>*>/. Katame āgāramunayo? Ye te āgārikā diņņhapadā vi¤¤ā- tasāsanā ime āgāramunayo. Katame anāgāramunayo? Ye te pabbajitā diņņhapadā vi¤¤ātasāsanā, ime anāgāramunayo. Satta sekhā sekhamunayo. Arahanto asekhamunayo. Paccekabuddhā paccekamunayo. Munimunayo vuccanti tathāgatā arahanto sammāsam- buddhā. Na monena muni hoti måëharåpo aviddasu, yo ca tulaü va paggayha varam ādāya paõķito. Pāpāni parivajjeti, sa muni, tena so muni; yo munāti ubho loke, muni tena pavuccati. Asata¤ ca sata¤ ca ¤atvā dhammaü ajjhattaü bahiddhā ca sabbaloke devamanussehi påjito, yo so saīgajālam aticca so muni. Lepā ti dve lepā, taõhālepo ca diņņhilepo ca . . . pe . . . ayaü tanhālepo . . . pe . . . ayaü diņņhilepo. Muni taõhālepaü pahāya diņņhilepaü paņinissajjitvā parig- \<-------------------------------------------------------------------------- * Itv. 67. Dhp. 268-269. Sn. 527. 1 S -muni throughout. 2 S -samphanda. 3 Si om. 4 Si S om. 5 Bp S munino. 6 Bp S -munino throughout. 7 S ad. ti. >/ #<[page 059]># %% gahesu na limpati \<*<1>*>/na saülimpati\<*<1>*>/ na upalimpati, alitto\<*<2>*>/ asaülitto anupalitto nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena\<*<3>*>/ cetasā viharatã ti, parig- gahesu muni nopalitto. Abbåëhasallo caraü appamatto ti. Sallan ti satta sallāni, rāgasallaü dosasallaü mohasallaü mānasallaü diņņhi- sallaü sokasallaü kathaükathāsallaü\<*<4>*>/. Yass' etāni\<*<5>*>/ sallāni\<*<3>*>/ pahãnāni\<*<7>*>/ samucchinnāni våpasantāni paņi- passaddhāni\<*<8>*>/ abhabbuppattikāni ¤āõagginā daķķhāni, so vuccati abbåëhasallo abbåëhitasallo\<*<9>*>/ pahatasallo\<*<10>*>/ uddhaņa- sallo samuddhaņasallo uppāņitasallo samuppāņitasallo cat- tasallo vantasallo muttasallo pahãnasallo paņinissaņņha- sallo, nicchāto nibbuto sãtibhåto {sukhapaņisaüvedã} brahma- bhåtena attanā viharatã ti abbåëhasallo. Caran ti caranto viharanto iriyanto vattento\<*<11>*>/ pālento yapento yāpento. Appamatto ti sakkaccakārã\<*<12>*>/ sātaccakārã\<*<13>*>/ aņņhitakārã\<*<14>*>/ anolãnavuttiko anikkhittacchando anikkhittadhuro kusa- lesu dhammesu. Kathāhaü aparipåraü vā sãlakkhandhaü paripåreyyaü, paripåraü vā sãlakkhandhaü tattha tattha pa¤¤āya anuggaõheyyan? ti, yo tattha chando ca vāyāmo ca ussāho ca ussoëhã ca appaņivāõã ca satisampaja¤¤a¤\<*<15>*>/ ca ātappaü padhānaü adhiņņhānaü anuyogo appamādo kusalesu dhammesu. \<*<16>*>/Kathāhaü aparipåraü vā samā- dhikkhandhaü paripåreyyaü paripåraü vā samādhik- khandhaü tattha tattha pa¤¤āya anuggaõheyyan? ti . . . pe . . . kusalesu dhammesu. Kathāhaü aparipåraü vā \<-------------------------------------------------------------------------- 1-1 Bp na palimpati; S om. 2 Bp S apalitto. 3 Bp S vipariyādi- always. 4 S duccarita-. 5 Bp S ete. 6 Bp om.; S sallā. 7 Bp S pahãnā and so on to daķķhā. 8 Bp S paņipp-. 9 Si om.; Bp S abbu(l)hitasallo. 10 Bp S om. 11 Bp vattanto. 12 S ad. sãti. 13 S sãtikarã. 14 S om. 15 Bp S sati ca s-. 16-3 (p.60) S om. >/ #<[page 060]># %<60 Aņņhakavaggo. [S.N. 779>% pa¤¤ākkhandhaü vimuttikkhandhaü\<*<1>*>/ vimutti¤āõadassa- nakkhandhaü paripåreyyaü paripåraü vā vimutti¤āõa- dassanakkhandhaü tattha tattha pa¤¤āya anuggaõhey- yan? ti, yo tattha chando ca vāyāmo ca ussāho ca ussoëhã ca appaņivānã ca satisampaja¤¤a¤\<*<2>*>/ ca ātappaü padhānaü adhiņņhānaü anuyogo appamādo kusalesu dhammesu\<*<3>*>/. Kathāhaü apari¤¤ātaü vā dukkhaü parijāneyyaü, appa- hãne vā kilese pajaheyyaü, abhāvitaü vā maggaü bhā- veyyaü, asacchikataü vā nirodhaü sacchikareyyan? ti, yo tattha chando ca vāyāmo ca ussāho ca ussoëhã ca appa- ņivāõã ca satisampaja¤¤a¤\<*<2>*>/ ca ātappaü padhānaü adhiņ- ņhānaü anuyogo appamādo kusalesu dhammeså ti, abbåëha- sallo caraü appamatto. Nāsiüsati\<*<4>*>/ lokam imaü para¤ cā ti imaü lokaü nāsiü- sati sakattabhāvaü, paraü\<*<5>*>/ lokaü nāsiüsati parattabhā- vaü. Imaü lokaü nāsiüsati sakaråpavedanāsa¤¤āsaü- khāravi¤¤āõaü, paraü lokaü nāsiüsati pararåpavedanā- sa¤¤āsaükhāravi¤¤āõaü\<*<6>*>/. \<*<7>*>/Imaü lokaü nāsiüsati cha ajjhattikāni āyatanāni\<*<7>*>/, paraü lokaü nāsiüsati cha bāhi- rāni āyatānani. Imaü lokaü nāsiüsati manussalokaü, paraü\<*<8>*>/ lokaü nāsiüsati devalokaü. Imaü lokaü nāsiü- sati kāmadhātum, paraü lokaü nāsiüsati råpadhātuü aråpadhātuü. Imaü lokaü nāsiüsati kāmadhātuü råpa- dhātuü, paraü\<*<8>*>/ lokaü nāsiüsati aråpadhātuü. Punā- gatiü\<*<9>*>/ vā upapattiü\<*<10>*>/ vā paņisandhiü vā bhavaü vā saüsāraü vā vaņņaü vā nāsiüsati na icchati na sādiyati na pattheti na piheti nābhijappatã ti, nāsiüsati lokaü imaü para¤ ca. Ten' āha Bhagavā: \<-------------------------------------------------------------------------- 1 Bp ad. paripåreyyaü. 2 Bp S sati ca s-. 3 See n. 16,p. 59. 4 Bp S nāsãsati throughout. 5 Si paralokaü throughout. 6 S paraü råpa-. 7-7 S om. 8 Bp Si paralokaü. 9 Bp Si punagatiü; S punagataü. 10 S uppatti. >/ #<[page 061]># %% Sa¤¤aü pari¤¤ā vitareyya oghaü pariggahesu muni nopalitto abbåëhasallo caraü appamatto nāsiüsati lokaü imaü para¤ cā ti\<*<1>*>/. DUTIYO\<*<2>*>/ GUHAōōHAKASUTTANIDDESO\<*<3>*>/ NIōōHITO\<*<4>*>/. \<-------------------------------------------------------------------------- 1 Si om. 2 Bp S om. 3 Bp S guhaņņhakasuttaü (S rahaņņhaka). 4 Bp niņņhitaü dutiyaü; S niņņhitaü dutiyaü duņņakasuttaniddeso vuccati. >/ #<[page 062]># %< 62>% III. TATIYO\<*<1>*>/ DUōōHAōōHAKASUTTANIDDESO\<*<2>*>/. $*>/ pi ve saccamanā vadanti, vāda¤ ca jātaü muni no upeti, tasmā munã n' atthi khilo kuhi¤ci. || Nidd_I.3:1 ||>$ Vadanti ve duņņhamanā pi eke ti. Te titthiyā duņņhamanā paduņņhamanā viruddhamanā paņiviruddhamanā āhata- manā paccāhatamanā āghāņitamanā paccāghāņitamanā va- danti upavadanti Bhagavanta¤ ca bhikkhusaügha¤ ca abhåtenā ti, vadanti ve duņņhamanā pi eke. A¤¤e\<*<3>*>/ pi ve saccamanā vadantã ti. Ye tesaü titthiyānaü saddahantā okappentā adhimuccantā saccamanā sacca- sa¤¤ino bhåtamanā bhåtasa¤¤ino tathamanā tathasa¤¤ino yāthāvamanā yāthāvasa¤¤ino aviparittamanā\<*<4>*>/ aviparitta- sa¤¤ino vadanti upavadanti Bhagavanta¤ ca bhikkhusaü- gha¤ ca abhåtenā ti, a¤¤e pi ve saccamanā vadanti. Vāda¤ ca jātaü muni no upetã ti. So vādo jāto hoti sa¤jāto nibbatto abhinibbatto pātubhåto, parato ghoso akkoso upavādo Bhagavato ca bhikkhusaüghassa ca abhå- tenā ti, vāda¤ ca jātaü muni no upetã ti. Munã* ti. Monaü vuccati ¤āõaü, yā pa¤¤ā pajānanā . . . pe\<*<1>*>/ . . . amoho dhammavicayo sammādiņņhi; tena \<-------------------------------------------------------------------------- * See Chap. II. p. 57. 1 Bp S om. 2 Bp Duņņhakaņņhakasutti anukaņņhi; S om. whole title. 3 Bp S atho. 4 Bp S aviparita- (=-ãta). >/ #<[page 063]># %% ¤āõena samannāgato muni monappatto . . . pe . . . saīgajālam aticca so munã ti\<*<1>*>/. Yo vādaü upeti so dvãhi kāraõehi vādaü upeti. Kārako kārakatāya vādaü upeti; atha vā vuccamāno upavadi- yamāno kuppati\<*<2>*>/ byāpajjati patiņņhiyati, kopa¤ ca dosa¤ ca appaccaya¤ ca pātukaroti akārako 'mhã ti \<*<3>*>/yo vādaü upeti so\<*<3>*>/ imehi dvãhi kāraõehi vādaü upeti. Muni dvãhi kāraõehi vādaü na upeti. Akārako akārakatāya\<*<4>*>/ vādaü na upeti; athavā vuccamāno upavadiyamāno na kuppati na byāpajjati na patiņņhiyati na kopa¤ ca dosa¤ ca appac- caya¤ ca pātukaroti akārako 'mhã ti muni imehi dvãhi kāraõehi vādaü na upeti na upagacchati na gaõhāti na parāmasati na abhinivisatã ti, vāda¤ ca jātaü muni no upeti. Tasmā munã n' atthi khilo kuhi¤cã ti. Tasmā ti tasmā taükāraõā taühetu tappaccayā taünidānā munino ahata- cittatā\<*<5>*>/ khilajātatā\<*<6>*>/ pi n' atthi; pa¤ca pi cetokhilā n' atthi; tayo pi khilā n' atthi; rāgakhilo dosakhilo moha- khilo n' atthi na santi na saüvijjati n' upalabbhati, pahãno samucchinno våpasanto paņipassaddho abhabbuppattiko ¤āõagginā daķķho. Kuhi¤cã ti kuhi¤ci kimhici katthaci ajjhattaü vā bahiddhā vā ajjhattabahiddhā vā ti, tasmā munã n' atthi khilo kuhi¤ci. Ten' āha Bhagavā: Vadanti ve duņņhamanā pi eke, a¤¤e\<*<7>*>/ pi ve\<*<8>*>/ saccamanā vadanti, vāda¤ ca jātaü muni no upeti, tasma munã n' atthi khilo kuhi¤cã ti. _________________________________ $*>/, yathā hi jāneyya, tathā vadeyya. || Nidd_I.3:2 ||>$ \<-------------------------------------------------------------------------- 1 Bp S om. 2 S ad. tā after upavadiyamāno, kuppati, byāpajatti, paņiņņhiyati. 3-3 S muni. 4 S ad. muni. 5 S āpātacittatā. 6 Si khãla-. 7 Bp atha; S atho pi. 8 S ke. 9 S kuppamāno. >/ #<[page 064]># %<64 Aņņhakavaggo. [S.N. 781>% Sakaü hi diņņhiü katham accayeyyā? ti. Ye te titthiyā Sundariü* paribbājikaü hantvā\<*<1>*>/, samaõānaü sakyaputti- yānaü avaõõaü pakāsayitvā, evaü etaü lābhaü yasaü sakkārasammānaü paccāharissāmā ti evaüdiņņhikā\<*<2>*>/ evaükhantikā evaürucikā evaüladdhikā evamajjhasayā evamadhippāyā, te nāsakkhiüsu sakaü diņņhiü sakaü khantiü sakaü ruciü sakaü laddhiü sakaü ajjhāsayaü sakaü adhippāyaü atikkamituü. Atha kho sv eva ayaso te\<*<3>*>/ paccāgato ti, evam pi sakaü hi diņņhiü katham accayeyya? Athavā sassato loko, idam eva saccaü, mogham a¤¤an ti yo so evaüvādo, so sakaü diņņhiü sakaü khantiü sakaü ruciü sakaü laddhiü sakaü ajjhāsayaü sakaü adhippāyaü kathaü accayeyya atikkameyya samatikka- meyya vãtivatteyya? Taü kissa hetu? Tassa sā diņņhi tathā samattā samādiõõā gahitā parāmaņņhā abhiniviņņhā ajjhositā adhimuttā ti, evam pi sakam hi diņņhiü katham accayeyya?\<*<4>*>/ Asassato loko, antavā loko, anantavā loko, taü jãvaü taü sarãraü, a¤¤aü jãvaü a¤¤aü sarãraü, hoti tathāgato param maraõā, na hoti tathāgato param maraõā, hoti ca na ca hoti tathāgato param maraõā, n' eva hoti na na hoti tathāgato param maraõā, idam eva saccaü, mogham a¤¤an ti yo so evaüvādo, so sakaü diņņhiü sakaü khantiü sakaü ruciü sakaü laddhiü sakaü ajjhā- sayaü sakaü adhippāyaü kathaü accayeyya atikkameyya samatikkameyya vãtivatteyya? Taü kissa hetu? Tassa sā diņņhi tathā samattā samādiõõā gahitā parāmaņņhā abhiniviņņhā ajjhositā adhimuttā ti, evam pi sakaü hi diņņhiü katham accayeyya? Chandānunãto ruciyā niviņņho ti. Chandānunãto ti sakāya diņņhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saühariyati\<*<5>*>/. Yathā hatthiyānena \<-------------------------------------------------------------------------- * Cp. Ud. IV. 8; J. ii, 415; Dhp. Com. iii, 474. 1 S hatāssa. 2 Bp S ad. te. 3 S tetam (=tesam?). 4 Bp S ad. athavā sassato loko. 5 S saüpār-. >/ #<[page 065]># %% vā rathayānena vā assayānena vā goyānena vā ajayānena vā meõķakayānena\<*<1>*>/ vā oņņhayānena vā kharayānena vā yāyati niyyati vuyhati saühariyati\<*<2>*>/; evam eva sakāya diņņhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saühariyatã\<*<2>*>/ ti, chandānunãto. Ruciyā niviņņho ti sakāya diņņhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā niviņņho patiņņhito allãno upāgato ajjhosito adhimutto ti, chandānunãto ruciyā niviņņho. Sayaü samattāni pakubbamāno\<*<3>*>/ ti sayaü samattaü karoti, paripuõõaü karoti, anomaü karoti, aggaü seņņhaü vi- seņņhaü\<*<4>*>/ pāmokkhaü\<*<5>*>/ uttamaü pavaraü karoti; ayaü satthā sabba¤¤å ti sayaü samattaü karoti, paripuõõaü karoti, anomaü karoti, aggaü seņņhaü viseņņhaü pāmok- khaü uttamaü pavaraü karoti; ayaü dhammo svākkhāto\<*<6>*>/, ayaü gaõo supaņipanno, ayaü diņņhi bhaddikā, ayaü paņipadā supa¤¤attā, ayaü maggo niyyāniko\<*<7>*>/ ti sayaü samattaü karoti, paripuõõaü karoti, anomaü karoti, aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaraü karoti janeti sa¤janeti\<*<8>*>/ nibbatteti abhinibbattetã\<*<9>*>/ ti, sayaü samattāni pakubbamāno. Yathā hi jāneyya tathā vadeyyā ti yathā jāneyya tathā vadeyya katheyya bhaõeyya dãpeyya\<*<10>*>/ vohareyya. Sassato loko, idaü eva saccaü, moghaü a¤¤an ti yathā jāneyya tathā vadeyya katheyya bhaneyya dãpeyya vohareyya. Asassato loko . . . pe . . . n' eva hoti na na hoti tathāgato paraü maraõā, idam eva saccaü, mogham a¤¤an ti yathā jāneyya tathā vadeyya katheyya bhaõeyya dãpeyya\<*<10>*>/ voha- reyyā ti, yathā hi jāneyya tathā vadeyya. Ten' āha Bhagavā: \<-------------------------------------------------------------------------- 1 Bp meõķayānena. 2 S saüpār-. 3 S pakuppamāno. 4 Bp visiņņham (= visisņa); elsewhere viseņņham. 5 Bp pāmukkham; S pamukkham sometimes. 6 Bp svākhyāto often. 7 S. neyyāniko. 8 Bp Si om. 9 Si om. 10 Bp S dãpayeyya. >/ #<[page 066]># %<66 Aņņhakavaggo. [S.N. 782>% Sakaü hi ditthiü kathaü accayeyya chandānunãto ruciyā niviņņho? sayaü samattāni pakubbamāno, yathā hi jāneyya tathā vadeyyā ti. _________________________________ $*>/ paresa\<*<2>*>/ pāvā\<*<3>*>/, anariyadhammaü kusalā tam āhu, yo ātumānaü sayam eva pāvā\<*<4>*>/. || Nidd_I.3:3 ||>$ Yo attano sãlavatāni jantå ti. Yo ti yo yādiso yathāyutto yathāvihito yathāpakāro yanthānappatto\<*<5>*>/ yaüdhamma- samannāgato khattiyo vā brāhmaõo vā vesso vā suddo vā gahaņņho vā pabbajito vā devo vā manusso vā. Sãlavatānã\<*<6>*>/ ti. Atthi sãla¤ c' eva vatta¤\<*<7>*>/ ca, atthi vattaü\<*<7>*>/ na sãlaü. Katamaü sãla¤ c' eva vatta¤ ca? Idha bhikkhu sãlavā hoti, pātimokkhasaüvarasaüvuto viharati ācāragocarasam- panno, aõumattesu vajjesu bhayadassāvã samādāya sik- khati sikkhāpadesu; yo tattha saüyamo saüvaro avãtik- kamo, idaü sãlaü; yaü samādānaü, taü vattaü\<*<7>*>/; saüvaratthena sãlaü, samādānatthena vattaü\<*<7>*>/; idaü vuccati sãla¤ c' eva vatta¤ ca. Katamaü vattaü\<*<7>*>/ na sãlaü? Aņņha dhåtaīgāni, āra¤¤i- kaīgaü\<*<8>*>/ piõķapātikaīgaü paüsukålikaīgaü tecãvari- kaīgaü sapadānacārikaīgaü khalupacchābhattikaīgaü nesajjikaīgaü yathāsanthatikaīgaü; idaü vuccati\<*<9>*>/ vattaü na\<*<9>*>/ sãlaü. Viriyasamādānam pi vuccati vattaü\<*<7>*>/ na sãlaü: Kāmaü taco ca nhārå ca aņņhi ca avasussatu, sarãre upasussatu maüsalohitaü, yan taü purisathāmena purisabalena purisaviriyena purisaparakkamena pattab- \<-------------------------------------------------------------------------- 1 Bp va 2 Bp S paresaü. 3 S pāvaduca, see below, p. 68. 4 S pāvada, see below, p. 68. 5 Bp S yaü thānaü p-. 6 Bp S sãlabbatānã. 7 Bp S vata- (vatta = v0rtta?). 8 S ara¤¤akaīgaü. 9-9 Bp vataü na; S na va (ca?). >/ #<[page 067]># %% baü, na taü apāpuõitvā viriyassa saõņhānaü bhavissatã ti cittaü paggaõhāti padahati; evaråpaü viriyasamādānaü vuccati\<*<1>*>/ vattaü\<*<2>*>/ na sãlaü. \<*<3>*>/Na tāvāhaü imaü pal- laīkaü bhindissāmi yāva me anupādāya āsavehi cittaü vimuccissatã ti cittaü paggaõhāti padahati; evaråpam pi viriyasamādānaü vuccati vattaü na sãlaü\<*<3>*>/. \<*<4>*>/*Nāssissaü, na pivissāmi, vihārato na nikkhamiü, na pi passaü nipātessaü taõhāsalle anåhate ti cittaü paggaõhāti padahati; evaråpam pi viriyasamā- dānaü vuccati vattaü na sãlaü\<*<4>*>/. Na tāvāhaü imamhā āsanā vuņņhahissāmi, caīkamā orohissāmi, vihārā nikkha- missāmi, aķķhayogā nikkhamissāmi, pāsādā nikkhamis- sāmi, hammiyā nikkhamissāmi\<*<5>*>/, guhāya nikkhamissāmi leõā nikkhamissāmi, kuņiyā nikkhamissāmi, kåņāgārā nikkhamissāmi, aņņā\<*<6>*>/ nikkhamissāmi, māëā nikkhamissāmi, uddhaõhā\<*<7>*>/ nikkhamissāmi, upaņņhānasālāya nikkhamis- sāmi, maõķapā nikkhamissāmi, rukkhamålā nikkhamissāmi yāva me anupādāya\<*<8>*>/ āsavehi cittaü vimuccissatã ti cittaü paggaõhāti padahati; evaråpam pi viriyasamādā- naü vuccati vattaü na sãlaü. Imasmi¤ ¤eva pubbaõha- samayaü ariyadhammaü āharissāmi samāharissāmi adhi- gacchissāmi phusayissāmi\<*<9>*>/ sacchikarissāmi ti cittaü paggaõhāti padahati; evaråpam pi viriyasamādānaü vuccati vattaü na sãlaü. Imasmi¤ ¤eva majjhantika- samayaü sāyaõhasamayam purebhattaü pacchābhattaü purimayāmaü\<*<10>*>/ majjhimayāmaü pacchimayāmaü kāëe juõhe vasse hemante gimhe, purime vayokhandhe, maj- jhime vayokhandhe, pacchime vayokhandhe ariyadhammaü \<-------------------------------------------------------------------------- * Thag. 223; 313, etc. 1 Bp S ad. idaü. 2 Bp S vata- (vatta = v0rtta?). 3-3 after. 4-4 in Bp and S. 5 S ad. nitipadaha. 6 S aņņha. 7 S kuķķhā. 8 Bp S ad. na. 9 Bp S phassayissāmi. 10 Bp S purimaü y- majjhimaü y- pacchimam y-. >/ #<[page 068]># %<68 Aņņhakavaggo. [S.N. 782>% āharissāmi samāharissāmi adhigacchissāmi phusayissāmi\<*<1>*>/ sacchikarissāmã ti cittaü paggaõhāti padahati; evaråpam pi viriyasamādānaü vuccati vattaü na sãlaü. Jantå ti satto naro māõavo poso puggalo jãvo jagå\<*<2>*>/ jantu indagå manujo ti, yo attano sãlavatāni jantu. Anānupuņņho ca\<*<3>*>/ paresa pāvā\<*<4>*>/ ti. Paresan ti paresaü khattiyānaü brāhmaõānaü vessānaü suddānaü gahaņņhā- naü pabbajitānaü devānaü manussānaü. Anānupuņņho ti apuņņho apucchito anāyācito\<*<5>*>/ anajjhesito appasadito. Pāvā ti\<*<6>*>/ attano sãlaü vā vattaü vā sãlavattaü vā pāvadati. Aham asmi sãlasampanno ti vā, vattasampanno ti vā, sãlavattasampanno\<*<7>*>/ ti vā, jātiyā vā gottena vā kolaputtikena vā vaõõapokkharatāya vā dhanena vā ajjhenena vā kammā- yatanena vā sippāyatanena vā vijjaņņhānena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā, uccākulā pabbajito ti vā, mahākulā pabbajito ti vā, mahābhogakulā pabbajito ti vā, uëārabhogakulā pabbajito ti vā, ¤āto yasassã sagahaņņhapabbajitānan\<*<8>*>/ ti vā, lābhi 'mhi cãvara- piõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti vā, suttantiko ti vā, vinayadharo ti vā, dhammakathiko ti va, āra¤¤iko ti vā, piõķapātiko ti vā, paüsukåliko ti vā, tecãvariko ti vā, sapadānacāriko ti vā, khalupacchā- bhattiko ti vā, nesajjiko ti va, yathāsanthatiko ti vā, paņhamassa jhānassa lābhã ti vā, dutiyassa jhānassa lābhã ti vā, tatiyassa jhānassa lābhã ti vā, catutthassa jhānassa lābhã ti vā, ākāsāna¤cāyatanasamāpattiyā lābhã ti vā, vi¤¤āõa¤cāyatanasamāpattiyā lābhã ti vā, āki¤ca¤¤āya- tanasamāpattiyā lābhã ti vā, nevasa¤¤ānāsa¤¤āyatana- samāpattiyā lābhã ti vā pāvadati katheti bhaõati dãpayati voharatã, ti anānupuņņho ca paresa\<*<9>*>/ pāvā\<*<10>*>/. \<-------------------------------------------------------------------------- 1 Bp S phassayissāmi. 2 Si jātu; Bp S jagu. 3 Bp S vā. 4 S pāvadā. 5 Bp ayācito. 6 Si om. pāvā ti; S pavadā ti. 7 Bp S sãlabbata- always. 8 Si gahaņņhānaü pabbajitānan; Bp sagahaņņhānaü p-; S sahagahaņņhapabbajitāni. See p. 69, n. 9. 9 S paresam. 10 S pāda (= pāvada). >/ #<[page 069]># %% Anariyadhammaü kusalā tam āhå ti. Kusalā ti ye te khandhakusalā dhātukusalā āyatanakusalā paņiccasamup- pādakusalā satipaņņhānakusalā sammappadhānakusalā iddhippādakusalā indriyakusalā balakusalā bojjhaīgaku- salā maggakusalā phalakusalā nibbānakusalā, \<*<1>*>/te kusalā\<*<1>*>/ evam āhaüsu: Anariyānaü eso dhammo, n' eso dhammo ariyānaü; bālānaü eso dhammo, n' eso dhammo paõķi- tānaü; asappurisānaü eso dhammo, n' eso dhammo sappurisānan ti evam āhaüsu evaü kathenti evaü bha- õanti\<*<2>*>/ evaü dãpayanti evaü voharantã ti, anariyadhammaü kusalā tam āhu. Yo ātumānaü sayam eva pāvā\<*<3>*>/ ti. âtumā vuccati attā. Sayam eva pāvā ti sayam eva attānaü {pāvadati}\<*<4>*>/: aham asmi sãlasampanno ti vā, vattasampanno ti vā, sãlavatta- sampanno ti vā, jātiyā vā gottena vā kolaputtikena vā vaõõapokkharatāya \<*<5>*>/vā dhanena\<*<5>*>/ vā ajjhenena\<*<6>*>/ vā kammā- yatanena vā sippāyatanena vā vijjaņņhānena vā sutena vā paņibhāõena\<*<7>*>/ vā a¤¤atara¤¤atarena vā vatthunā, uccākulā pabbajito ti vā, mahākulā pabbajito ti vā, mahābhogakulā pabbajito ti vā, uëārabhogakulā\<*<8>*>/ pabbajito ti vā, ¤āto yasassã sagahaņņhapabbajitānan\<*<9>*>/ ti vā, lābhi 'mhi cãvara- piõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti vā, suttantiko ti vā, vinayadharo ti vā, dhammakathiko ti vā, āra¤¤iko ti vā, piõķapātiko\<*<10>*>/ ti vā, paüsukåliko ti vā, tecãvariko ti vā, sapadānacāriko ti vā, khalupacchā- bhattiko ti vā, nesajjiko ti vā, yathāsanthatiko ti vā, paņhamassa jhānassa lābhã ti vā, dutiyassa jhānassa lābhã ti vā, tatiyassa jhānassa lābhã ti vā, catutthassa jhānassa lābhã ti vā, ākāsāna¤cāyatanasamāpattiyā lābhã ti vā, vi¤¤āõa¤cāyatanasamāpattiyā lābhã ti vā, āki¤ca¤¤āya- \<-------------------------------------------------------------------------- 1-1 S dhātukusalā. 2 S bhaõenti. 3 S pāvada. 4 S vāvadati. 5-5 S vaddhanena. 6 S dha¤¤ena. 7 S paņilābhena. 8 S uëārayabhoga-. 9 Bp S sagahaņņhap-; Si gahaņņhassa p-. 10 Bp piõķi-. >/ #<[page 070]># %<70 Aņņhakavaggo. [S.N. 782>% tanasamāpattiyā lābhã ti vā, nevasa¤¤ānāsa¤¤āyatana- samāpattiyā lābhã ti vā pāvadati katheti bhaõati dãpayati voharatã ti, yo ātumānaü sayam eva pāvā\<*<1>*>/. Ten' āha Bhagavā: Yo attano sãlavatāni jantu anānupuņņho ca paresa pāvā\<*<2>*>/, anariyadhammaü kusalā tam āhu, yo ātumānaü sayam eva pāvā\<*<3>*>/ ti. _________________________________ $*>/ tam ariyadhammaü kusalā vadanti, yass' ussadā n' atthi kuhi¤ci loke. || Nidd_I.3:4 ||>$ Santo ca bhikkhu abhinibbutatto ti. Santo ti rāgassa santattā\<*<5>*>/ santo, dosassa santattā\<*<5>*>/ santo, mohassa san- tattā\<*<5>*>/ santo, kodhassa upanāhassa makkhassa paëāsassa issāya macchariyassa māyāya sāņheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaü sabbaduccaritānam sabbadarathānaü sabbapariëāhānaü sabbasantāpānaü sabbākusalābhisaü- khārānaü santattā samitattā våpasamitattā\<*<6>*>/ vijjhātattā nibbutattā vigatattā paņipassaddhattā santo våpasanto\<*<7>*>/ nibbuto paņipassaddho ti, santo\<*<8>*>/. Bhikkhå ti sattannaü dhammānaü bhinnattā bhikkhu; sakkāyadiņņhi bhinnā hoti, vicikicchā bhinnā hoti, sãlab- bataparāmāso\<*<9>*>/ bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti; bhinn' assa honti pāpakā akusalā dhammā saükilesikā ponobbhavikā sadarā dukkhavipākā āyatiü jātijarāmaraõãyā. \<-------------------------------------------------------------------------- 1 Bp pāvā ti; S pāvada ti. 2 S pāvada ti. 3 S pāvada. 4 S akattamāno. 5 Bp S samitattā. 6 S upasamisatta. 7 Bp S ad. upasanto. 8 Si om. 9 S -parāmāsā bhinnā. >/ #<[page 071]># %% *Pajjena katena attanā, Sabhiyā ti Bhagavā, parinibbānagato vitiõõakaükho vibhava¤\<*<1>*>/ ca bhava¤ ca vippahāya vusitavā khãõapunabbhavo ti\<*<2>*>/. Santo ca bhikkhu abhinibbutatto ti. Rāgassa nibbā- pitattā\<*<3>*>/ dosassa nibbāpitattā\<*<3>*>/ mohassa nibbāpitattā abhi- nibbutatto, kodhassa upanāhassa makkhassa paëāsassa issāya macchariyassa māyāya sāņheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaü sabbaduccaritānaü sabbadarathānaü sabbapariëāhānaü sabbasantāpānaü sabbākusalābhisaü- khārānaü nibbāpitattā abhinibbutatto ti, santo ca bhikkhu abhinibbutatto. \<*<4>*>/Iti 'han ti\<*<4>*>/ sãlesu akatthamāno ti. Iti 'han ti pada- sandhi padasaüsaggo padapāripåri akkharasamavāyo bya¤janasiliņņhatā padānupubbatā-m-etaü, iti 'han ti. Sãlesu akatthamāno ti. idh' ekacco katthã hoti vikatthã; so katthati vikatthati\<*<5>*>/ aham asmi sãlasampanno ti vā vattasampanno ti vā sãlavattasampanno ti vā, jātiyā vā gottena vā kolaputtikena vā vaõõapokkharatāya vā . . . pe . . . n' evasa¤¤ānāsa¤¤āyatanasamāpattiyā lābhã ti vā katthati vikatthati. Evaü na katthati na vikatthati, katthanā\<*<6>*>/ ārato virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā viharati ti, iti 'han ti sãlesu akatthamāno. Tam ariyadhammaü kusalā vadantã ti. Kusalā ti ye te khandhakusalā\<*<7>*>/ dhātukusalā āyatanakusalā paņiccasamup- \<-------------------------------------------------------------------------- * Sn. 514. 1 Bp viphavaü bh-; Si vibhava¤ cābh-. 2 Bp ad. sa bhikkhu. 3 Bp S ad. abhinibbuttatto. 4-4 Bp idahan ti here and below; S idāhan ti and idahan ti. 5 Si om.; S has katti, vikatti, kattati, vikattati. 6 S kattanā. 7 S dhamme khandhe kusalā. >/ #<[page 072]># %<72 Aņņhakavaggo. [S.N. 783>% pādakusalā satipaņņhānakusalā sammappadhānakusalā iddhippādakusalā indriyakusalā balakusalā bojjhaīgaku- salā maggakusalā\<*<1>*>/ phalakusalā nibbānakusalā, \<*<2>*>/te kusalā\<*<2>*>/ evaü vadanti. Ariyānaü eso dhammo, n' eso dhammo anariyānaü; paõķitānaü eso dhammo, n' eso dhammo bālānaü; sappurisānaü eso dhammo, n' eso dhammo asappurisānan ti, evaü vadanti evaü\<*<3>*>/ kathenti evaü bhaõanti evaü dãpayanti evaü voharantã ti, tam ariya- dhammaü kusalā vadanti. Yass' ussadā n' atthi kuhi¤ci loke ti. Yassā ti arahato khãõāsavassa. Ussadā ti satt' ussadā, rāgussado dosus- sado mohussado mānussado diņņhussado kilesussado kam- mussado. Yass'\<*<4>*>/ ime ussadā n' atthi na santi na saüvij- janti\<*<5>*>/ n' upalabbhanti, pahãnā samucchinnā våpasantā paņipassaddhā\<*<6>*>/ abhabbuppattikā ¤āõagginā daķķhā\<*<7>*>/. Kuhi¤cã ti kuhi¤ci kimhici katthaci ajjhattaü vā bahiddhā vā ajjhattabahiddhā vā. Loke ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke ti, yass' ussadā n' atthi kuhi¤ci loke. Ten' āha Bhagavā: Santo ca bhikkhu abhinibbutatto iti 'han ti sãlesu akatthamāno tam ariyadhammaü kusalā vadanti, yass' ussadā n' atthi kuhi¤ci loke ti. _________________________________ $*>/ santi avãvadātā\<*<9>*>/, yad attani passati ānisaüsaü, tan\<*<10>*>/ nissito kuppa-paņicca-santiü. || Nidd_I.3:5 ||>$ Pakappitā saükhatā yassa dhammā ti. Pakappanā ti dve pakappanā, taõhāpakappanā ca diņņhipakappanā ca . . . pe . . . ayaü taõhāpakappanā . . . pe . . . ayaü diņņhi- pakappanā. Saükhatā ti saükhatā visaükhatā abhi- \<-------------------------------------------------------------------------- 1 S ad. maggaīgakusalā. 2-2 S dhātukusalā. 3 S ad. ariyā naü. 4 Si tass'. 5 Bp vijjanti; S pavijjanti. 6 S paņipp-. 7 S ad. va. 8 S purakkhitā, see below, p. 73. 9 Bp S avevadātā. 10 Bp S taü n-. >/ #<[page 073]># %% saükhatā saõņhapitā ti pi saükhatā; athavā aniccā saü- khatā paņiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā ti pi saükhatā. Yassā ti diņņhigatikassa. Dhammā vuccanti dvāsaņņhi diņņhi- gatānã ti, pakappitā saükhatā yassa dhammā. Purakkhatā\<*<1>*>/ santi avãvadātā\<*<2>*>/ ti. Purekkhārā ti dve purekkhārā, taõhāpurekkhāro ca diņņhipurekkhāro ca . . . . . . pe . . . ayaü taõhāpurekkhāro . . . pe . . . ayaü diņņhipurekkhāro. Tassa taõhāpurekkhāro appahãno, diņ- ņhipurekkhāro appaņinissaņņho, tassa taõhāpurekkhārassa appahãnattā, tassa\<*<3>*>/ diņņhipurekkhārassa appaņinissaņ- ņhattā, so taõhaü vā diņņhiü vā purato katvā carati, taõhādhajo taõhāketu taõhādhipateyyo diņņhidhajo diņņhi- ketu diņņhādhipateyyo taõhāya vā diņņhiyā vā parivārito caratã ti, purakkhatā. Santã ti santi\<*<3>*>/ saüvijjanti upalab- bhanti\<*<4>*>/. Avãvadātā\<*<5>*>/ ti avãvadātā\<*<5>*>/ avodātā aparisuddhā saükiliņņhā saükilesikā ti, purekkhatā santi avãvadātā\<*<5>*>/ Yad attani passati ānisaüsan ti. Yad attanã ti yaü attani. Attā vuccati diņņhigataü; attano diņņhiyā dve ānisaüse passati, {diņņhadhammika¤} ca ānisaüsaü sam- parāyika¤ ca ānisaüsaü. Katamo\<*<6>*>/ diņņhiyā {diņņhadhammiko} ānisaüso? Yaü- diņņhiko satthā hoti, taüdiņņhikā sāvakā honti; taü- diņņhikaü satthāraü sāvakā sakkaronti garukaronti\<*<7>*>/ mānenti påjenti apacitiü\<*<8>*>/ karonti; labhanti ca tatoni- dānaü cãvarapiõķapātasenāsanagilānapaccayabhesajjapa- rikkhāraü. Ayaü diņņhiyā diņņhadhammiko ānisaüso. Katamo diņņhiyā samparāyiko ānisaüso? Ayaü diņņhi alaü nāgattāya\<*<9>*>/ vā supaõõattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā in- dattāya vā brahmattāya vā devattāya vā. Ayaü diņņhi\<*<10>*>/ \<-------------------------------------------------------------------------- 1 Bp purekkhātā; S purekkhatā. 2 Bp avevadātā; S avevādātā. 3 S om. 4 S ad. atthi. 5 Bp S avevadātā. 6 S katam' eva. 7 Bp garuü-. 8 Si apacittiü. 9 S nāgatthāya . . . supaõõatthāya . . . and so on. 10 S diņņhiyā (or diņņhi yā). >/ #<[page 074]># %<74 Aņņhakavaggo. [S.N. 784>% alaü suddhiyā visuddhiyā parisuddhiyā\<*<1>*>/ muttiyā vimuttiyā parimuttiyā; imāya diņņhiyā sujjhanti visujjhanti\<*<2>*>/ pari- sujjhanti muccanti vimuccanti parimuccanti, imāya diņņhiyā sujjhissāmi visujjhissāmi parisujjhissāmi muccis- sāmi\<*<3>*>/ vimuccissāmi parimuccissāmã ti āyatiü phalapāņi- kaükhã\<*<4>*>/ hoti. Ayaü diņņhiyā samparāyiko ānisaüso. Attano diņņhiyā ime dve ānisaüse passati dakkhati oloketi nijjhāyati upaparikkhatã ti, yad attani passati ānisaüsaü. Tan\<*<5>*>/ nissito kuppa-paticca-santin\<*<6>*>/ ti. Tisso santiyo, accantasanti tadaīgasanti sammatisanti\<*<7>*>/. Katamā accantasanti? Accantasanti vuccati amataü nibbānaü; yo so sabbasaükhārasamatho sabbåpadhipaņi- nissaggo taõhakkhayo virāgo nirodho nibbānaü; ayaü accantasanti. Katamā tadaīgasanti? Paņhamaü\<*<8>*>/ jhānaü samā- pannassa nãvaraõā santā honti, dutiyaü jhānaü samā- pannassa vitakkavicārā santā honti, tatiyaü jhānaü samāpannassa pãti santā hoti\<*<9>*>/, catutthaü jhānaü samā- pannassa sukhadukkhā\<*<10>*>/ santā honti, ākāsāna¤cāyatanaü samāpannassa råpasa¤¤ā paņighasa¤¤ā nānattasa¤¤ā santā honti, vi¤¤āõa¤cāyatanaü samāpannassa ākāsā- na¤cāyatanasa¤¤ā santā hoti, āki¤ca¤¤āyatanaü samā- pannassa vi¤¤āõa¤cāyatanasa¤¤ā santā hoti\<*<9>*>/, n' eva- sa¤¤ā-nāsa¤¤āyatanaü samāpannassa āki¤cā¤¤āyatana- sa¤¤ā santā hoti; ayaü tadaīgasanti. Katamā sammatisanti? Sammatisanti vuccanti dvā- saņņhi diņņhigatā\<*<11>*>/ diņņhisantiyo; api ca sammatisanti imasmiü atthe\<*<12>*>/ adhippetā santatã\<*<13>*>/ ti. \<-------------------------------------------------------------------------- 1 S parivisuddhiyā. 2 S om. 3 Bp mu¤cissāmi and so on. 4 Bp phalapaņik-; S phalaü pāņiko. 5 Bp S taü ni-. 6 S kuppaticca-. 7 Bp S sammuti- (throughout and correct). 8 S pathamajjhānam and so on. 9 S honti. 10 S sukhadukkham. 11 Bp -gatāni. 12 Si om. 13 Bp santã. >/ #<[page 075]># %% Tan\<*<1>*>/ nissito\<*<2>*>/ kuppa-paņicca-santin ti\<*<3>*>/ kuppasantiü pakuppasantim\<*<4>*>/ eritasantiü\<*<5>*>/ sameritasantiü\<*<6>*>/ calita- santiü\<*<6>*>/ ghaņitasantiü\<*<7>*>/ kappitasantiü pakappitasan- tiü\<*<6>*>/ aniccaü saükhataü paņiccasamuppannaü kha- yadhammaü vayadhammaü virāgadhammaü nirodha- dhammaü santiü nissito\<*<8>*>/ āsito\<*<9>*>/ allãno upāgato ajjhosito adhimutto ti, tan nissito kuppa-paņicca-santiü. Ten' āha Bhagavā: Pakappitā saükhatā yassa dhammā purakkhatā santi avãvadātā, yad attani passati ānisaüsaü, tan nissito kuppa-paņicca-santin\<*<10>*>/ ti. _________________________________ $*>/ hi svātivattā dhammesu niccheyya samuggahãtaü, tasmā naro tesu nivesanesu nidassatã\<*<12>*>/ ādiyati-cca dhammaü. || Nidd_I.3:6 ||>$ Diņņhãnivesā na hi svātivattā ti. \<*<13>*>/Diņņhãnivesā ti\<*<13>*>/ sassato loko, idam eva saccaü, mogham a¤¤an ti abhini- vesapparāmāso diņņhinivesanaü; asassato loko, antavā loko, anantavā loko, taü jãvaü taü sarãraü, a¤¤aü jãvaü a¤¤aü sarãraü, hoti tathāgato parammaraõā\<*<14>*>/, na hoti tathāgato parammaraõā, hoti ca na ca hoti tathāgato parammaraõā, n' eva hoti na na hoti tathāgato param- maraõā, idam eva saccaü, mogham a¤¤an ti abhini- vesapparāmāso diņņhinivesanan\<*<15>*>/ ti, diņņhinivesā. Na hi \<-------------------------------------------------------------------------- 1 S taü. 2 Si ad. ti. 3 Si om.; S ad. kuppan ti. 4 S om. 5 S editasanti. 6 S om. 7 Bp ghaņņitasantim; S ghatitasanti. 8 S sito. 9 Si om.; Bp S asito. 10 S kuppaü p-. 11 S naü (-nivesānam). 12 PTS nirassati. 13-13 Si om. 14 Bp paraü maraõā throughout. 15 S -nivesānaü. >/ #<[page 076]># %<76 Aņņhakavaggo. [S.N. 785>% svātivatā ti durativattā\<*<1>*>/ duttarā duppatarā dussamatik- kamā dubbãtivattā ti, diņņhãnivesā na hi svātivattā. Dhammesu niccheyya samuggahãtan ti. Dhammeså ti dvāsaņņhi diņņhigatesu. Niccheyyā ti nicchinitvā vinicchi- nitvā vicinitvā pavicinitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā. \<*<2>*>/Samuggahãtan ti nivesanesu\<*<2>*>/ odhi- saggāho\<*<3>*>/ vilaggāho varaggāho\<*<4>*>/ koņņhāsaggāho uccayag- gāho samuccayaggāho: idaü saccaü tacchaü tathaü bhåtaü yāthāvaü aviparittan ti gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttan ti, dhammesu nic- cheyya samuggahãtaü. Tasmā naro tesu nivesaneså ti. Tasmā ti tasmā taü- kāraõā taühetu taüpaccayā\<*<5>*>/ taünidānā\<*<6>*>/. Naro ti satto naro māõavo poso puggalo jãvo jagå jantu indagå manujo. Tesu nivesaneså ti tesu diņņhinivesaneså ti, tasmā naro tesu nivesanesu. Nidassatã ādiyati-cca\<*<7>*>/ dhamman ti. Nidassatã\<*<8>*>/ ti dvãhi kāraõehi nidassati, paravicchindanāya vā nidassati, ana- bhisambhuõanto vā nidassati. Kathaü paravicchindanāya nidassati? Paro vicchin- dati: So satthā na sabba¤¤å, dhammo na svākkhāto, gaõo na suppaņipanno, diņņhi na bhaddikā, paņipadā na suppa¤¤attā, maggo na niyyāniko; n' atth' ettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā pari- mutti vā; \<*<9>*>/na tattha sujjhanti\<*<9>*>/ vā visujjhanti vā pari- sujjhanti vā muccanti vā vimuccanti vā parimuccanti vā; hãnā nihãnā omakā lāmakā jatukkā\<*<10>*>/ parittā ti. Evaü paro vicchindati; evaü vicchindiyamāno satthāraü nidas- \<-------------------------------------------------------------------------- 1 Si dår-; S durātitto. 2-2 Si om. 3 S odissaggāho. 4 S paraggāho. 5 Si has elsewhere tappaccayā. 6 S taünidānaü. 7 Bp S ādiyati ca. 8 S nirassati. 9-9 Bp S n' atth' ettha sujjhanti, as sometimes Si in this context. 10 Bp chatukkā; S catukkā as usual. >/ #<[page 077]># %% sati, dhammakkhānaü nidassati, gaõaü nidassati, diņņhiü nidassati, paņipadaü nidassati, maggaü nidassati. Evaü paravicchindanāya nidassati. Kathaü anabhisambhuõanto nidassati? Sãlaü anabhi- sambhuõanto sãlaü nidassati, vattaü anabhisambhuõanto vattaü nidassati, sãlavattaü anabhisambhuõanto sãla- vattaü nidassati. Evaü anabhisambhuõanto nidassati. âdiyati-cca\<*<1>*>/ dhamman ti. Satthāraü gaõhāti, dham- makkhānaü gaõhāti, gaõaü gaõhāti, diņņhiü gaõhāti, paņipadaü gaõhāti, maggaü gaõhāti, \<*<2>*>/phalaü gaõhāti\<*<2>*>/ parāmasati abhinivisatã ti, nidassatã ādiyati-cca dhammaü. Ten' āha Bhagavā: Diņņhãnivesā\<*<3>*>/ na hi svātivattā dhammesu niccheyya samuggahãtaü, tasmā naro tesu nivesanesu nidassatã ādiyati-cca dhamman ti. _________________________________ $$ Dhonassa hi n' atthi kuhi¤ci loke pakappitā diņņhi bhavā- bhaveså ti. Dhono\<*<4>*>/ ti. Dhonā vuccati pa¤¤ā, yā pa¤¤ā pajānanā vicayo pavicayo\<*<5>*>/ dhammavicayo sallakhaõā upalakkhaõā paccupalakkhaõā\<*<5>*>/ paõķiccaü kosallaü ne- pu¤¤aü vebhavyā\<*<6>*>/ cintā upaparikkhā bhåri medhā pari- õāyikā vipassanā sampajja¤¤aü patodo\<*<7>*>/ pa¤¤ā {pa¤¤indri-} yam pa¤¤ābalaü pa¤¤āsaņņhaü\<*<8>*>/ pa¤¤āpāsādo\<*<9>*>/ pa¤¤ā- āloko pa¤¤ā-obhāso\<*<10>*>/ pa¤¤āpajjoto pa¤¤āratanaü amoho dhammavicayo sammādiņņhi. Kiükāraõā dhonā vuccati pa¤¤ā? Tāya pa¤¤āya\<*<11>*>/ \<-------------------------------------------------------------------------- 1 Bp ādiyati ca. 2-2 Bp S om. 3 S diņņhenivesā. 4 See below on v. 813. 5 S om. 6 S vebhavyaü. 7 Bp S padoto. 8 Bp pa¤¤āsattham. 9 S pa¤¤ābhāso. 10 S pa¤¤ayācanā. 11 S pa¤¤ā. >/ #<[page 078]># %<78 Aņņhakavaggo. [S.N. 786>% kāyaduccaritaü dhuta¤ ca \<*<1>*>/dhota¤ ca\<*<1>*>/ sandhota¤ ca \<*<1>*>/niddhota¤ ca\<*<1>*>/, vacãduccaritaü \<*<2>*>/dhuta¤ ca dhota¤ ca sandhota¤ ca niddhota¤ ca\<*<2>*>/, manoduccaritaü dhuta¤ ca dhota¤ ca sandhota¤ ca niddhota¤ ca, rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca, doso moho kodho upanāho makkho paëāso\<*<3>*>/ issā macchariyaü māyā sāņhey- yaü thambho sārambho māno atimāno mado pamādo, sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pari- ëāhā, sabbe santāpā, sabbākusalābhisaükhārā dhutā ca dhotā ca sandhotā ca niddhotā ca; taü-kāraõā dhonā vuccati pa¤¤ā. Athavā sammādiņņhiyā micchādiņņhi dhutā ca dhotā ca sandhotā ca niddhotā ca, sammāsaükappena micchāsaükappo dhuto ca dhoto ca sandhoto ca niddhoto ca, sammāvācāya micchāvācā dhutā ca, sammākamman- tena\<*<4>*>/ micchākammanto dhuto ca, sammā-ājãvena micchā- ājãvo dhuto ca, sammāvāyāmena micchāvāyāmo dhuto ca, sammāsatiyā micchāsati dhutā ca, sammāsamādhinā mic- chāsamādhi dhuto ca, sammā¤āõena\<*<5>*>/ micchā¤āõaü dhuta¤ ca, sammāvimuttiyā micchāvimutti dhutā ca dhotā cā sandhotā ca niddhotā ca. Athavā ariyena aņņhaīgikena maggena sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariëāhā, sabbe santāpā, sabbākusalābhisaükhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. \<*<6>*>/Arahā imehi\<*<6>*>/ dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannā- gato; tasmā arahā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariëāho ti dhono. Kuhi¤cã ti kuhi¤ci kimhici katthaci ajjhattaü vā bahiddhā vā ajjhattabahiddhā vā. Loke ti apāyaloke . . . pe . . . āyatanaloke. Pakappanā ti dve pakappanā, \<-------------------------------------------------------------------------- 1-1 S om. 2-2 Bp S om. 3-3 Bp S ad. dhuto ca dhoto ca sandhoto ca niddhoto ca, and repeat these words with necessary change of gender after issā, macchariyam, māyā . . . up to sabbe kilesā. 4 Bp S ad. dhotā ca pe. 5 Bp S ad. dhoto ca sandhoto ca niddhoto ca. 6-6 S assāmehi. >/ #<[page 079]># %% taõhāpakappanā ca diņņhipakappanā ca . . . pe . . . ayaü taõhāpakappanā . . . pe . . . ayaü diņņhipakappanā. Bhavābhavesu ti bhavābhave, kammabhave, punabbhave, kāmabhave kammabhave, kāmabhave punabbhave, råpa- bhave kammabhave, råpabhave punabbhave, aråpabhave kammabhave, aråpabhave punabbhave, punappunaü\<*<1>*>/ bhave\<*<2>*>/ \<*<3>*>/punappunaü gatiyā\<*<3>*>/ punappunaü upapattiyā punappunaü paņisandhiyā\<*<4>*>/ punappunaü attabhāvābhi- nibbattiyā. Dhonassa hi n' atthi kuhi¤ci loke pakappitā diņņhi bhavābhaveså ti; \<*<5>*>/dhonassa kuhi¤ci loke bhavābhavesu ca\<*<6>*>/ kappitā\<*<5>*>/ pakappitā abhisaükhatā saõņhapitā diņņhi n' atthi na santi na saüvijjanti n' upalabbhanti, pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, dhonassa hi n' atthi kuhi¤ci loke pakappitā diņņhi bhavābhavesu. Māya¤ ca māna¤ ca pahāya dhono ti. Māyā vuccati va¤canikā cariyā. Idh' ekacco kāyena duccaritaü caritvā, vacasā\<*<7>*>/ duccaritaü caritvā, manasā duccaritaü caritvā, tassa paņicchādanahetu pāpikaü icchaü paõidahati: Mā maü ja¤¤ā\<*<8>*>/ ti icchati, mā maü ja¤¤ā\<*<8>*>/ ti saükappeti, mā maü ja¤¤ā\<*<8>*>/ ti vācaü bhāsati, mā maü ja¤¤ā\<*<8>*>/ ti kāyena parakkamati. Yā evaråpā māyā māyāvitā accasarā\<*<9>*>/ va¤ca¤ā nikati nikiraõā\<*<10>*>/ pariharaõā kuhanā\<*<11>*>/ parikuhaõā chādanā paricchādanā anuttānikammaü\<*<12>*>/ anāvikammaü\<*<12>*>/ vocchādanā pāpakiriyā; ayaü vuccati māyā. Māno ti. Ekavidhena māno, yā cittassa uõõati. Duvi- dhena māno: attukkaüsanamāno paravambhanamāno. Tividhena māno: seyyo 'ham asmã ti māno, sadiso 'ham \<-------------------------------------------------------------------------- 1 Bp S punappuna-. 2 S gahitā. 3-3 S om. 4 S sandhiyā. 5-5 Si om. 6 S pakappitā kappatā abhisaükhatā. 7 Bp vācāya. 8 Bp ja¤¤å. 9 S accayā. 10 S nikaranā. 11 Si guhanā, pariguhanā, but below ku-. 12 S -kammā. >/ #<[page 080]># %<80 Aņņhakavaggo. [S.N. 786>% asmã ti māno, hãno 'ham asmã ti māno. Catubbidhena māno: lābhena mānaü janeti, yasena\<*<1>*>/ mānaü janeti, pasaüsāya mānaü janeti, sukhena mānaü janeti. Pa¤ca- vidhena māno: lābhi 'mhi manāpikānaü råpānan ti mānaü janeti, lābhi 'mhi manāpikānaü saddānaü gan- dhānaü rasānaü phoņņhabbānan ti mānaü janeti. Chabbi- dhena māno: cakkhusampadāya mānaü janeti, sotasam- padayā\<*<2>*>/ ghānasampadāya jivhāsampadāya kāyasampadāya manosampadāya mānaü janeti. Sattavidhena māno: māno atimāno mānātimāno omāno adhimāno asmimāno mic- chāmāno. Aņņhavidhena māno: lābhena mānaü janeti, alābhena omānaü janeti, yasena mānaü janeti, ayasena omānaü janeti, pasaüsāya mānaü janeti, \<*<3>*>/nindāya omānaü janeti\<*<3>*>/, sukhena mānaü janeti, dukkhena omānaü janeti. Navavidhena māno: seyyassa seyyo 'ham asmã ti māno, \<*<4>*>/seyyassa sadiso 'ham asmã ti māno, seyyassa hãno 'ham asmã ti māno\<*<4>*>/, sadisassa\<*<5>*>/ seyyo 'ham asmã ti māno, sadisassa sadiso 'ham asmã ti māno, sadisassa hãno 'ham asmã ti māno, hãnassa seyyo 'ham asmã ti māno, hãnassa sadiso 'ham asmã ti māno, hãnassa hãno 'ham asmã ti māno. Dasavidhena māno: idh' ekacco mānaü janeti jātiyā vā gottena vā kolaputtikena vā vaõõapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāya- tanena vā vijjaņņhānena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā. Yo evaråpo māno ma¤¤anā ma¤¤itattaü uõõati uõõamo dhajo saüpaggāho ketukamyatā cittassa, ayaü vuccati māno. Māya¤ ca māna¤ ca pahāya dhono ti\<*<6>*>/ māya¤ ca māna¤ ca pahāya pajahitvā vinoditvā byantãkaritvā anabhāvaü- gametvā ti, māya¤ ca māna¤ ca pahāya dhono. Sa\<*<7>*>/ kena gaccheyya anåpayo so ti. Upayo\<*<8>*>/ ti dve upayā, taõhåpayo ca diņņhåpayo ca . . . pe . . . ayaü taõhå- payo . . . pe . . . ayaü diņņhåpayo. Tassa taõhåpayo \<-------------------------------------------------------------------------- 1 Si yassena. 2 Si ad. mānaü janeti. 3-3 Si om. 4-4 S om. 5 Si saddisassa. 6 Bp S ad. dhono. 7 S om. 8 Bp upayā. >/ #<[page 081]># %% pahãno, diņņhåpayo paņinissaņņho; taõhåpayassa pahã- nattā, diņņhåpayassa paņinissaņņhattā anåpayo so\<*<1>*>/ kena rāgena gaccheyya, kena dosena gaccheyya, kena mohena gaccheyya, kena mānena gaccheyya, kāya diņņhiyā gac- cheyya, kena uddhaccena gaccheyya kāya vicikicchāya gaccheyya, kehi anusayehi\<*<2>*>/ gaccheyya ratto ti vā duņņho ti vā måëho ti vā vinibandho ti vā parāmaņņho ti vā vikkhepagato ti vā aniņņhaīgato\<*<3>*>/ ti vā thāmagato ti vā? Te abhisaükhārā pahãnā, abhisaükhārānaü pahãnattā gatiyā\<*<4>*>/ kena gaccheyya nerayiko ti vā tiracchānayoniko ti vā pittivisayiko\<*<5>*>/ ti vā manusso ti vā devo ti vā råpã ti vā aråpã ti vā sa¤¤ã ti vā asa¤¤ã ti vā nevasa¤¤ã-nāsa¤¤ã ti vā? So hetu n' atthi paccayo n' atthi kāraõaü n' atthi yena gaccheyyā ti, sa\<*<6>*>/ kena\<*<7>*>/ gaccheyya? Anåpayo so. Ten' āha Bhagavā: Dhonassa hi n' atthi kuhi¤ci loke pakappitā diņņhi bhavābhavesu; māya¤ ca māna¤ ca pahāya dhono, sa\<*<8>*>/ kena\<*<9>*>/ gaccheyya? Anåpayo so ti. _________________________________ $$ Upayo hi dhammesu upeti vādan ti. Upayo ti dve upayā, taõhåpayo ca diņņhåpayo ca . . . pe . . . ayaü taõhåpayo . . . pe . . . ayaü diņņhåpayo. Tassa taõhå- payo appahãno, diņņhåpayo appaņinissaņņho, taõhåpayassa appahãnattā, diņņhåpayassa appaņinissaņņhattā dhammesu vādaü upeti, ratto ti vā duņņho ti vā måëho ti vā vini- bandho ti vā parāmaņņho ti vā vikkhepagato ti vā aniņ- \<-------------------------------------------------------------------------- 1 B S puggalo; see p. 82, l. 12. 2 S anupayogehi. 3 Bp S aniņņhāgato here and below. 4 Si gatiyo; and below. 5 S petti- as usual. 6 Bp S om. 7 Bp tena. 8 S om. 9 S kenaci. >/ #<[page 082]># %<82 Aņņhakavaggo. [S.N. 787>% ņhaīgato\<*<1>*>/ ti vā thāmagato ti vā; te abhisaükhārā appahãnā, abhisaükhārānaü appahãnattā gatiyā vādaü upeti, nerayiko ti vā tiracchānayoniko ti vā pittivisayiko ti vā manusso ti vā devo ti vā råpã ti vā aråpã ti vā sa¤¤ã ti vā asa¤¤ã ti vā nevasa¤¤ã-nāsa¤¤ã ti vā vādaü upeti upagacchati gaõhāti parāmasati abhinivisatã ti, upayo hi dhammesu upeti vādaü. Anåpayaü kena kathaü vadeyyā? ti. Upayo ti dve upayā, taõhåpayo ca diņņhåpayo ca . . . pe . . . ayaü taõhåpayo . . . pe . . . ayaü diņņhåpayo. Tassa taõhå- payo pahãno, diņņhåpayo paņinissaņņho, taõhåpayassa pahãnattā, diņņhåpayassa paņinissaņņhattā anåpayaü\<*<2>*>/ kena\<*<3>*>/ rāgena vadeyya, kena dosena vadeyya, kena mohena vadeyya, kena mānena vadeyya, kāya diņņhiyā vadeyya, kena uddhaccena vadeyya, kāya vicikicchāya vadeyya, kehi anusayehi vadeyya ratto ti vā duņņho ti vā måëho ti vā vinibandho ti vā parāmaņņho ti vā vikkhepagato ti vā aniņņhaīgato\<*<4>*>/ ti vā thāmagato ti vā? Te abhisaü- khārā pahãnā, abhisaükhārānaü pahãnattā gatiyā kena vadeyya nerayiko ti vā . . . pe . . . nevasa¤¤ã nāsa¤¤ã ti vā? So hetu n' atthi, paccayo n' atthi, kāraõaü n' atthi yena vadeyya katheyya bhaõeyya dãpayeyya voha- reyyā ti, anåpayaü kena kathaü vadeyya? Attaü nirattaü na hi tassa atthã ti. Attā ti sassata- diņņhi\<*<5>*>/ n' atthi, nirattā ti ucchedadiņņhi n' atthi, attā ti gahitaü n' atthi, nirattā ti mu¤citabbaü n' atthi; yass' atthi gahitaü tass' atthi mu¤citabbaü, yass' atthi mu¤ci- tabbaü tass' atthi gahitaü; gahaõamu¤canaü\<*<6>*>/ sama- tikkanto\<*<7>*>/ arahā vuddhiparihāniü vãtivatto. So vuņņha- vāso ciõõacaraõo . . . pe\<*<8>*>/ . . . n' atthã tassa punab- bhavo ti, attaü nirattaü na hi tassa atthi. \<-------------------------------------------------------------------------- 1 Bp S aniņņhāgato. 2 S anusayaü. 3 Bp S ad. puggalam. 4 Bp aniņņhagato. 5 Bp S attānudiņņhi. 6 Bp S gahaõaü mu¤canā. 7 S samantikkamanto. 8 Bp S om. pe and read gataddho gatadiso jātimaraõasamsāro. >/ #<[page 083]># %% Adhosi so diņņhim idh' eva sabban ti. Tassa dvāsaņņhi diņņhigatāni pahãnāni samucchinnāni våpasantāni paņi- passaddhāni abhabbuppattikāni ¤āõagginā daķķhāni. So sabbaü\<*<1>*>/ diņņhigataü idh' eva adhosi dhuni niddhuni\<*<2>*>/ pajahi vinodesi byanti-akāsi anabhāvaü gamesã ti, adhosi so diņņhim idh' eva sabbaü. Ten' āha Bhagavā: Upayo hi dhammesu upeti vādaü, anupayaü kena kathaü vadeyya? attaü nirattaü na hi tassa atthi, adhosi so diņņhim idh' eva sabban ti. TATIYO\<*<3>*>/ DUōōHAōōHAKASUTTANIDDESO\<*<4>*>/ NIōōHITO\<*<5>*>/. \<-------------------------------------------------------------------------- 1 Bp sabbad-. 2 S corrupt, implies addition of sandhuni. 3 Bp S om. 4 S duņņhakasutta-. 5 Bp S samatto tatiyo. >/ #<[page 084]># %< 84>% CATUTTHO\<*<1>*>/ SUDDHAōōHAKASUTTANIDDESO\<*<2>*>/. $*>/, diņņhena saüsuddhi narassa hoti, evābhijānaü\<*<4>*>/ paraman ti ¤atvā suddhānupassã ti\<*<5>*>/ pacceti ¤āõaü. || Nidd_I.4:1 ||>$ Passāmi suddhaü paramaü arogan ti. Passāmi \<*<6>*>/sud- dhan ti passāmi\<*<6>*>/ suddhaü, dakkhāmi suddhaü, olokemi suddhaü, nijjhāyāmi suddhaü, upaparikkhāmi suddhaü. Paramaü arogan ti paramaü ārogyappattaü\<*<7>*>/ khemap- pattaü\<*<8>*>/ tāõappattaü\<*<9>*>/ leõappattaü\<*<9>*>/ saraõappattaü parā- yanappattaü abhayappattaü accutappattaü amatappattaü nibbānappattan ti, passāmi suddhaü paramaü arogaü. Diņņhena saüsuddhi narassa hotã ti cakkhuvi¤¤āõena\<*<10>*>/ råpadassanena narassa suddhi visuddhi parisuddhi mutti vimutti parimutti hoti, naro sujjhati visujjhati parisujjhati muccati vimuccati parimuccatã ti, diņņhena saüsuddhi narassa hoti. Evābhijānaü paraman ti ¤atvā ti evaü abhijānanto ājānanto vijānanto paņivijānanto pativijjhanto, idaü paramaü aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaran\<*<11>*>/ ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, evābhijānaü paraman ti ¤atvā. \<-------------------------------------------------------------------------- 1 Bp om.; S. atha. 2 S ad. vuccati. 3 S arogyam. 4 So Codd.; PTS. etā-. 5 Bp S om. here and below, as Bai in PTS. 6-6 Si om. 7 Bp arogaü; S arogyaü. 8 Bp om. 9 Bp -pattam. 10 Bp S cakkhuvi¤¤āõaü. 11 Si S paraman; Bp pavaran. >/ #<[page 085]># %% Suddhānupassã ti pacceti ¤āõan ti. \<*<1>*>/Yo suddhaü passati so suddhānupassã. Pacceti ¤āõan ti cakkhuvi¤¤ā- õena\<*<2>*>/ råpadassanaü\<*<3>*>/ ¤āõan ti pacceti, maggo ti pacceti, patho ti pacceti, niyyānan ti paccetã ti, suddhānupassã ti pacceti ¤āõaü. Ten' āha Bhagavā: Passāmi suddhaü paramaü arogaü, diņņhena saüsuddhi narassa hoti, evābhijānaü paraman ti ¤ātvā, suddhānupassã ti pacceti ¤āõan ti. _________________________________ $*>/ tathā vadānaü. || Nidd_I.4:2 ||>$ Diņņhena ce suddhi narassa hotã ti cakkhuvi¤¤āõena\<*<5>*>/* råpadassanena ce narassa suddhi visuddhi parisuddhi mutti vimutti parimutti hoti, naro sujjhati visujjhati parisujjhati muccati vimuccati parimuccatã ti, diņņhena ce suddhi narassa hoti. Ĩāõena vā so pajahāti dukkhan ti cakkhuvi¤¤āõena\<*<5>*>/ råpadassanena ce naro jātidukkhaü pajahati, jarādukkhaü pajahati, byādhidukkhaü pajahati, maraõadukkhaü paja- hati, sokaparidevadukkhadomanassupāyāsadukkhaü paja- hatã ti, ¤āõena vā so pajahāti dukkhaü. A¤¤ena so sujjhati sopadhãko ti a¤¤ena asuddhimaggena micchāpaņipadāya aniyyānapathena\<*<6>*>/ a¤¤atra satipaņņhā- nehi a¤¤atra sammappadhānehi a¤¤atra iddhippādehi\<*<7>*>/ a¤¤atra indriyehi a¤¤atra balehi a¤¤atra bojjhaīgehi a¤¤atra ariyaņņhaīgikamaggena\<*<8>*>/ naro sujjhati visujjhati \<-------------------------------------------------------------------------- 1 S om. this paragraph and the stanza. 2 Bp cakkhuvi¤¤āõaü. 3 Bp råpadassanena. 4 S sāva. 5 Bp S cakkhuvi¤¤āõam. 6 Bp S aniyāna-, but correctly p. 87, l. 11. 7 Bp S iddhipādehi, often. 8 Bp ariyā aņņhaīgikā maggā; S ariyo atthaīgiko maggo. >/ #<[page 086]># %<86 Aņņhakavaggo. [S.N. 789>% parisujjhati muccati vimuccati parimuccati. Sopadhãko ti sarāgo sadoso samiho samāno sataõho sadiņņhi sakileso sa-upādāno ti, a¤¤ena so sujjhati sopadhãko. Diņņhã hi naü pāva\<*<1>*>/ tathā vadānan ti sā va diņņhi taü puggalaü {pāvadati}\<*<2>*>/; iti vā yaü puggalo micchādiņņhiko viparãtadassano ti\<*<3>*>/. Tathā vadānan ti tathā vadantaü kathentaü bhaõantaü\<*<4>*>/ dãpayantaü voharantaü: sassato loko, idam eva saccaü, mogham a¤¤an ti tathā vadan- taü\<*<5>*>/ kathentaü bhaõantaü dãpayantaü voharantaü asassato\<*<6>*>/ loko, antavā loko, anantavā loko, taü jãvaü taü sarãraü, a¤¤aü jãvaü a¤¤aü sarãraü, hoti tathāgato paraümaraõā, na hoti tathāgato paraümaraõā, hoti ca na ca hoti tathāgato paraümaraõā, n' eva hoti na na hoti tathāgato paraümaraõā, idam eva saccaü, mogham a¤¤an ti tathā vadantaü\<*<5>*>/ kathentaü bhaõantaü dãpayantaü voharantan ti, diņņhã hi naü pāva\<*<1>*>/ tathā vadānaü. Ten' āha Bhagavā: Diņņhena ce suddhi narassa hoti, ¤āõena vā so pajahāti dukkhaü, a¤¤ena so sujjhati sopadhãko, diņņhã hi naü pāva\<*<1>*>/ tathā vadānan ti. _________________________________ $*>/. || Nidd_I.4:3 ||>$ Na brāhmaõo a¤¤ato suddhim āha diņņhe sute sãlavate mute vā ti. Nā ti paņikkhepo. Brāhmaõo ti sattannaü dhammānaü bāhitattā brāhmaõo; sakkāyadiņņhi bāhitā hoti, vicikicchā bāhitā hoti, sãlabbataparāmāso\<*<8>*>/ bāhito \<-------------------------------------------------------------------------- 1 S sāva. 2 S vāvadati. 3 Bp om. ti. 4 S bhaõentaü as usual. 5 S vadantam. 6 Si assassato as often. 7 Bp S pakuppamāno. 8 Si sãlabbatta-. Si has sãlavata in metrical passages; sãlavatta (= ÷ãlav0rtta), sãlabbatta = sãlabbata (= ÷ãlavrata). >/ #<[page 087]># %% hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhit' assa honti pāpakā akusalā dhammā saīkilesikā ponobbhavikā sadarā\<*<1>*>/ dukkhavipākā āyatiü jātijarāmaraõãyā: *Bāhetvā sabbapāpakāni Sabhiyā ti Bhagavā vimalo sādhusamāhito ņhitatto saüsāram aticca kevalã so, anissito\<*<2>*>/ tādi pavuccate\<*<3>*>/ sa brahmā. Na brāhmaõo a¤¤ato suddhim āhā ti brāhmaõo a¤¤ena asuddhimaggena micchāpaņipadāya aniyyānapathena a¤¤a- tra satipaņņhānehi a¤¤atra sammappadhānehi a¤¤atra iddhippādehi a¤¤atra indriyehi a¤¤atra balehi a¤¤atra bojjhaīgehi a¤¤atra ariyaņņhaīgikamaggena\<*<4>*>/, suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü n' āha na katheti na bhaõati na dãpayati na voharatã ti, na brāhmaõo a¤¤ato suddhim āha. Diņņhe sute sãlavate mute vā ti. Sant' eke samaõa- brāhmaõā diņņhasuddhikā; te ekaccānaü råpānaü dassa- naü maīgalaü paccenti; ekaccānaü råpānaü dassanaü amaīgalaü paccenti. Katamesaü råpānaü dassanaü maīgalaü paccenti? Te kālato vuņņhahitvā abhimaīgalagatāni råpāõi passanti: vātasakuõaü\<*<5>*>/ passanti, pussaveëuvalaņņhiü\<*<6>*>/ passanti, gabbhinitthiü passanti, kumārikaü\<*<7>*>/ khandhe āropetvā gacchantaü passanti, puõõaghaņaü passanti, rohitamac- chaü passanti, āja¤¤aü passanti, āja¤¤arathaü passanti, \<-------------------------------------------------------------------------- * Sn. 519. 1 Si sadadhā; S madārā, below p. 93; Bp Si sadarā; S davodarā. 2 Bp S asito here and below. 3 S samuccado, later samuccato. 4 Bp S ariyena aņņhaīgikena m-. 5 Bp chapasakunaü; S vāpasaraõaü. 6 S phussa-. 7 Bp kumārakaü. >/ #<[page 088]># %<88 Aņņhakavaggo. [S.N. 790>% usabhaü passanti, gokapilaü passanti; evaråpānaü råpā- naü dassanaü maīgalaü paccenti. Katamesaü råpānaü dassanaü amaīgalaü paccenti? Palālapu¤jaü passanti, takkaghaņaü passanti, rittaghaņaü passanti, naņaü passanti, naggasamaõaü\<*<1>*>/ passanti, kharaü passanti, kharayānaü passanti, ekayuttayānaü passanti, kāõaü passanti, kuõiü passanti, kha¤jaü passanti, pakkhahataü\<*<2>*>/ passanti, jiõõakaü passanti, byādhikaü passanti, mataü\<*<3>*>/ passanti; evaråpānaü råpā- naü dassanaü amaīgalaü paccenti. Ime te samaõa- brāhmaõā diņņhasuddhikā, te diņņhena suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti. Sant' eke samaõabrāhmaõā sutasuddhikā; te ekaccānaü saddānaü savanaü maīgalaü paccenti; ekaccānaü saddā- naü savanaü amaīgalaü paccenti. Katamesaü saddānaü savanaü maīgalaü paccenti? Te kālato vuņņhahitvā abhimaīgalagatāni\<*<4>*>/ saddāni suõanti: vaķķhā ti vā vaķķhamānā ti vā puõõā ti vā pussā\<*<5>*>/ ti vā assokā\<*<6>*>/ ti vā sumanā ti vā sunakkhattā ti vā sumaī- galā ti vā sirã ti vā sirivaķķhā ti vā; evaråpānaü saddā- naü savanaü maīgalaü paccenti. Katamesaü saddānaü savanaü amaīgalaü paccenti? Kāõo ti vā kuõã ti vā kha¤jo ti vā pakkhahato\<*<7>*>/ ti vā jiõõako ti vā byādhiko ti vā mato ti vā chinnan ti vā bhinnan ti vā daķķhan ti vā naņņhan ti vā n' atthã\<*<8>*>/ ti vā; evaråpānaü saddānaü savanaü amaīgalaü paccenti. Ime te samaõabrāhmaõā sutasuddhikā te sutena suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti. Sant' eke samaõabrāhmaõā sãlasuddhikā; te sãlamattena saüyamamattena saüvaramattena avãtikkamamattena \<-------------------------------------------------------------------------- 1 Bp naggasamaõakaü; S khaggapannaü. 2 Bp pakkhapādaü (see A. iii, 385). 3 Bp matakaü. 4 S abhimaīgalaü kathānaü. 5 Bp phussa. 6 S asokā. 7 Bp pakkhapādo. 8 S naggã. >/ #<[page 089]># %% suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti. Samaõo\<*<1>*>/ Muõķikāputto evam āha: Catåhi kho ahaü thapati\<*<2>*>/ dhammehi samannāgataü purisapuggalaü pa¤¤ā- pemi sampannakusalaü paramakusalaü uttamapattip- pattaü samaõaü ayojjhaü\<*<3>*>/. Katamehi catåhi? Idha thapati\<*<4>*>/ na kāyena pāpakammaü karoti, na pāpikaü\<*<5>*>/ vācaü bhāsati, na pāpakaü saükappaü\<*<6>*>/ saükappeti, na pāpakaü ājãvaü ājãvati. Imehi kho ahaü thapati\<*<4>*>/ catåhi dhammehi samannāgataü purisapuggalaü pa¤¤āpemi sampannakusalaü paramakusalaü uttamapattippattaü samaõaü ayojjhaü. Evaü eva sant' eke samaõabrāhmaõā sãlasuddhikā; te sãlamattena saüyamamattena saüvaramattena avãtikka- mamattena suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti. Sant' eke samaõabrāhmaõā vattasuddhikā\<*<7>*>/. Te hatthi- vattikā\<*<8>*>/ vā honti, assavattikā vā honti, govattikā vā honti, kukkuravattikā vā honti, kākavattikā vā honti, Vāsudeva- vattikā vā honti, Baladevavattikā vā honti, Puõõabhadda- vattikā vā honti, Maõibhaddavattikā vā honti, aggivattikā vā honti, nāgavattikā vā honti, supaõõavattikā vā honti, yakkhavattikā vā honti, asuravattikā vā honti, gandhab- bavattikā vā honti, mahārājavattikā vā honti, candavattikā vā honti, suriyavattikā vā honti, Indavattikā vā honti, Brahmavattikā vā honti, devavattikā vā honti, disavattikā vā honti. Ime te samaõabrāhmaõā vattasuddhikā; tena vattena suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti. Sant' eke samaõabrāhmaõā mutavisuddhikā. Te kālato vuņņhahitvā\<*<9>*>/ paņhaviü āmasanti, haritaü āmasanti, \<-------------------------------------------------------------------------- 1 Si samaõamuõķikā-; S samaõo pi muõķina-. 2 S pana; Bp gahapati always. 3 Bp ayojjaü always. 4 Bp S gahapati. 5 Bp S pāpakaü. 6 Bp kammaü; S kappaü 7 Bp S vata- always. 8 Bp S -vatikā always. 9 Bp S uņņhahitvā. >/ #<[page 090]># %<90 Aņņhakavaggo. [S.N. 790>% gomayaü āmasanti, kacchapaü\<*<1>*>/ āmasanti, jālaü\<*<2>*>/ akka- manti\<*<3>*>/, tilavāhaü\<*<4>*>/ āmasanti, pussatilaü\<*<5>*>/ khādanti, pussa- telaü makkhenti, pussadantakaņņhaü khādanti, pussa- mattikāya nhāyanti, pussasāņakaü\<*<6>*>/ nivāsenti, pussaveņ- ņhanaü\<*<7>*>/ veņņhanti. Ime te samaõabrāhmaõā muta- suddhikā; tena mutena suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti. Na brāhmaõo a¤¤ato suddhim āha diņņhe sute sãlavate mute vā ti brāhmaõo diņņhasuddhiyā pi suddhiü n' āha, sutasuddhiyā pi suddhiü n' āha, sãlasuddhiyā pi suddhiü n' āha, vattasuddhiyā pi suddhiü n' āha, mutasuddhiyā pi suddhiü n' āha na katheti na bhaõati na dãpayati na voharatã ti, na brāhmaõo a¤¤ato suddhim āha diņņhe sute sãlavatre mute vā. Pu¤¤e ca pāpe ca anåpalitto ti. Pu¤¤aü vuccati yaü ki¤ci tedhātukaü\<*<8>*>/ kusalābhisaükhāraü; apu¤¤aü vuccati sabbaü akusalaü. Yato pu¤¤ābhisaükhāro ca apu¤¤ā- bhisaükhāro ca āne¤jābhisaükhāro ca pahãnā honti ucchin- namålā tālavatthukatā anabhāvaīgatā\<*<9>*>/ āyatiü anuppā- dadhammā, ettāvatā\<*<10>*>/ pu¤¤e ca pāpe ca na limpati \<*<11>*>/na saülimpati\<*<11>*>/ na upalimpati, alitto asaülitto anåpalitto nikkhanto nissaņņho\<*<12>*>/ vippamutto visaüyutto vimariyā- dikatena\<*<13>*>/ cetasā viharatã ti, pu¤¤e ca pāpe ca anåpalitto. Atta¤jaho na-y-idha pakubbamāno ti. Atta¤jaho ti atta- diņņhijaho; atta¤jaho ti gāhajaho\<*<14>*>/; atta¤jaho ti taõhāva- sena diņņhivasena gahitaü parāmaņņhaü abhiniviņņhaü \<-------------------------------------------------------------------------- 1 S kacchaü. 2 Bp phālaü; S. phalaü. 3 S āmasanti. 4 S tilakaü. 5 Bp S phussa- always. 6 Bp phussasaņakaü; S phussasāņikaü. 7 Bp phussaveņņhānaü; S phussaniveņhanaü. 8 S hetukaü. 9 S anabhāvaükatā, which reading is followed below by Bp. 10 Si ad. ca. 11-11 Bp S om. 12 S nissato. 13 Bp S vipariyādi as usual. 14 Bp S attagāha¤jaho: S atta¤. >/ #<[page 091]># %% ajjhositaü adhimuttaü, \<*<1>*>/sabbaü taü\<*<1>*>/ cattaü hoti vantaü muttaü pahãnaü paņinissaņņhaü. Na-y-idha pakubbamāno\<*<2>*>/ ti pu¤¤ābhisaükhāraü vā apu¤¤ābhisaükhāraü vā āne¤jābhisaükhāraü vā akubbamāno\<*<3>*>/ ajanayamāno asa¤- janayamāno anibbattayamāno anabhinibbattayamāno ti, atta¤jaho na-y-idha pakubbamāno. Ten' āha Bhagavā: Na brāhmaõo a¤¤ato suddhim āha diņņhe sute sãlavate mute vā, pu¤¤e ca pāpe ca anåpalitto, atta¤jaho na-y-idha pakubbamāno ti. _________________________________ $$ Purimaü pahāya aparaü sitāse ti purimaü satthāraü pahāya aparaü satthāraü nissitā, purimaü dhammak- khānaü pahāya aparaü dhammakkhānaü nissitā, purimaü gaõaü pahāya aparaü gaõaü nissitā, purimaü diņņhiü pahāya aparaü diņņhiü nissitā, purimaü paņipadaü pahāya aparaü paņipadaü nissitā, purimaü maggaü pahāya aparaü maggaü nissitā sannissitā\<*<4>*>/ allãnā upagatā ajjhositā adhimuttā ti, purimaü pahāya aparaü sitāse. Ejānugā te na taranti saīgan ti. Ejā vuccati taõhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Ejānugā ti ejānugā ejānugatā\<*<5>*>/ ejānusaņā, ejāya pannā patitā abhibhåtā pariyādiõõacittā. Na\<*<6>*>/ taranti saīgan ti rāgasaīgaü dosasaīgaü mohasaīgaü mānasaīgaü diņņhi- saīgaü kilesasaīgaü duccaritasaīgaü na taranti, na uttaranti na pataranti na samatikkamanti na vãtivattantã ti, ejānugā te na taranti saīgaü. Te uggahāyanti nirassajantã ti satthāram gaõhanti, taü mu¤citvā a¤¤aü satthāraü gaõhanti; dhammakkhānaü \<-------------------------------------------------------------------------- 1-1 Bp sabbāssatam; S sabba-. 2 S pakuppamāno. 3 Bp apakubbamāno; S 'pakuppamāno. 4 Bp S om. 5 Si om. 6 Bp te na; S na te. >/ #<[page 092]># %<92 Aņņhakavaggo. [S.N. 791>% gaõhanti, taü mu¤citvā a¤¤aü dhammakkhānaü gaõ- hanti; gaõaü gaõhanti, taü mu¤citvā a¤¤aü gaõaü gaõhanti; diņņhiü gaõhanti, taü mu¤citvā a¤¤aü diņņhiü gaõhanti; paņipadaü gaõhanti, taü mu¤citvā a¤¤aü paņipadaü gaõhanti; maggaü gaõhanti, taü mu¤citvā a¤¤aü maggaü gaõhanti, gaõhanti ca mu¤canti ca, ādiyanti ca nirassajanti\<*<1>*>/ cā ti, te uggahāyanti nirassa- janti\<*<2>*>/. Kapã va sākhaü pamukhaü gahāyā ti yathā makkaņo ara¤¤e pavane caramāno sākhaü gaõhāti, taü mu¤citvā a¤¤aü sākhaü gaõhāti, taü mu¤citvā a¤¤aü sākhaü gaõhāti; evam eva puthå\<*<3>*>/ samaõabrāhmaõā puthå\<*<3>*>/ diņņhigatāni gaõhanti ca mu¤canti ca, ādiyanti ca nirassa- janti cā ti, kapã va sākhaü pamukhaü gahāya. Ten' āha Bhagavā: Purimaü pahāya aparaü sitāse ejānugā te na taranti saīgaü, te uggahāyanti nirassajanti, kapã va sākhaü pamukhaü gahāyā ti. _________________________________ $*>/ ca vedehi samecca dhammaü na uccāvacaü gacchati bhåripa¤¤o. || Nidd_I.4:5 ||>$ Sayaü samādāya vatāni jantu ti. Sayaü samādāyā \<*<5>*>/ti sāmaü samādāya\<*<5>*>/. Vatāni ti hatthivattaü vā assavattaü vā govattaü vā kukkuravattaü vā kākavattaü vā Vāsu- devavattaü vā Baladevavattaü vā Puõõabhaddavattaü vā Maõibhaddavattaü vā aggivattaü vā nāgavattaü vā supaõõavattaü vā yakkhavattaü vā asuravattaü vā . . . pe . . . disavattaü vā ādāya samādāya ādiyitvā samā- diyitvā gaõhitvā parāmasitvā abhinivisitvā. Jantå ti satto \<-------------------------------------------------------------------------- 1 S nidassati (=nir-). 2 S nidassanti (=nir-). 3 Bp puthu. 4 Bp Si viddhā; S vi¤cā here and below. 5-5 Si om. >/ #<[page 093]># %% naro . . . pe . . . manujo ti, sayaü samādāya vatāni jantu. Uccāvacam gacchati sa¤¤asatto ti satthārato satthāraü gacchati, dhammakkhānato dhammakkhānaü gacchati, gaõato gaõaü gacchati, diņņhiyā diņņhiü gacchati, paņi- padāto paņipadaü gacchati, maggato maggaü gacchati. Sa¤¤asatto ti kāmasa¤¤āya byāpādasa¤¤āya vihiüsā- sa¤¤āya diņņhisa¤¤āya satto visatto āsatto laggo laggito palibuddho. Yathā bhittikhãle vā nāgadante vā bhaõķaü sattaü visattaü āsattaü laggaü laggitaü palibuddhaü, evam eva kāmasa¤¤āya byāpādasa¤¤āya vihiüsāsa¤¤āya diņņhisa¤¤āya satto visatto āsatto laggo laggito palibuddho ti, uccāvacaü gacchati sa¤¤asatto. Vidvā ca vedehi samecca dhamman ti. Vidvā ti vidvā vijjāgato ¤āõã buddhimā\<*<1>*>/ vibhāvã medhāvã. Vedehã ti vedā vuccanti catåsu maggesu ¤āõaü pa¤¤ā pa¤¤indriyaü pa¤¤ābalaü dhammavicayasambojjhaīgo, vãmaüsā vipas- sanā sammādiņņhi; tehi vedehi jātijarāmaraõassa antagato antappatto\<*<2>*>/ koņigato koņippatto pariyantagato pariyantap- patto vosānagato vosānappatto tāõagato tāõappatto leõagato leõappatto saraõagato saraõappatto abhayagato abhayap- patto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto, vedānaü vā antagato ti vedagå, vedehi vā antagato ti vedagå, sattannaü dhammānaü viditattā vedagå; sakkāyadiņņhi viditā hoti, vicikicchā viditā hoti, sãlabbataparāmaso vidito hoti, rāgo vidito hoti, doso vidito hoti, moho vidito hoti, māno vidito hoti, vidit' assa honti pāpakā akusalā dhammā saükilesikā ponobbhavikā sadarā\<*<3>*>/ dukkhavipākā āyatiü jarāmaraõãyā. *Vedāni viceyya kevalāni Sabhiyā ti Bhagavā samaõānaü yāni p' atthi brāhmaõānaü sabbavedanāsu vãtarāgo sabbaü vedam aticca vedagå so ti. \<-------------------------------------------------------------------------- * Sn. 529. 1 Bp S om. 2 Bp -patto always. 3 S davodarā. >/ #<[page 094]># %<94 Aņņhakavaggo. [S.N. 792>% Vidvā ca vedehi samecca dhamman ti. Samecca abhi- samecca dhammaü: sabbe saükhārā aniccā ti samecca abhisamecca dhammaü; sabbe saükhārā dukkhā ti samecca abhisamecca dhammaü; sabbe dhammā anattā ti samecca abhisamecca dhammaü; avijjāpaccayā saü- khārā ti samecca abhisamecca dhammaü; saükhāra- paccayā vi¤¤āõan ti samecca abhisamecca dhammaü; vi¤¤āõapaccayā nāmaråpan ti, nāmaråpapaccayā saëāya- tanan ti, saëāyatanapaccayā phasso ti, phassapaccayā vedanā ti, vedanāpaccayā taõhā ti, taõhāpaccayā upādānan ti, upādānapaccayā bhavo ti, bhavapaccayā jātã ti, jāti- paccayā jarāmaraõan ti samecca abhisamecca dhammaü; avijjānirodhā saükhāranirodho ti samecca abhisamecca dhammaü, saükhāranirodhā vi¤¤āõanirodho ti samecca abhisamecca dhammaü, vi¤¤āõanirodhā nāmaråpanirodho ti, nāmaråpanirodhā saëāyatananirodho ti, saëāyatana- nirodhā phassanirodho ti, phassanirodhā vedanānirodho ti, vedanānirodhā taõhānirodho ti, taõhānirodhā upādāna- nirodho ti, upādānanirodhā bhavanirodho ti, bhavanirodhā jātinirodho ti, jātinirodhā jarāmaraõanirodho ti samecca abhisamecca dhammaü; idaü dukkhan ti samecca abhi- samecca dhammaü; ayaü dukkhasamudayo ti, ayaü dukkhanirodho ti, ayaü dukkhanirodhagāminã paņipadā ti samecca abhisamecca dhammaü; ime āsavā ti samecca abhisamecca dhammaü; ayam āsavasamudayo ti, ayaü āsavanirodho ti, ayaü āsavanirodhagāminã paņipadā ti samecca abhisamecca dhammaü; ime dhammā abhi¤- ¤eyyā ti \<*<1>*>/samecca abhisamecca dhammaü\<*<1>*>/; ime dhammā pari¤¤eyyā ti, ime dhammā pahātabbā ti, ime dhammā bhāvetabbā ti, ime dhammā sacchikātabbā ti samecca abhisamecca dhammaü; channaü phassāyatanānaü samu- daya¤ ca atthaīgama¤ ca assāda¤\<*<2>*>/ ca ādãnava¤ ca nissaraõa¤ ca samecca abhisamecca dhammaü; pa¤can- naü upādānakkhandhānaü samudaya¤ ca atthaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤\<*<3>*>/ ca samecca abhi- \<-------------------------------------------------------------------------- 1-1 Si om. 2 Si samudaya¤. 3 S nivaraõa¤. >/ #<[page 095]># %% samecca dhammaü; catunnaü mahābhåtānaü samudaya¤ ca atthaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ ca samecca abhisamecca dhammaü; yaü ki¤ci samudaya- dhammaü sabban taü nirodhadhamman ti samecca abhisamecca dhamman ti, vidvā ca vedehi samecca dhammaü. Na uccāvacaü gacchati bhåripa¤¤o ti na satthārato satthāraü gacchati, na dhammakkhānato dhammakkhānaü gacchati, na gaõato gaõaü gacchati, na diņņhiyā diņņhiü gacchati, na paņipadāya paņipadaü gacchati, na maggato maggaü gacchati. Bhåripa¤¤o\<*<1>*>/ ti mahāpa¤¤o puthupa¤¤o hāsapa¤¤o\<*<2>*>/ javanapa¤¤o tikkhapa¤¤o nibbedhikapa¤¤o. Bhåri vuccati pathavã; tāya paņhavãsamāya pa¤¤āya vipulāya\<*<3>*>/ vitthatāya samannāgato ti, na uccāvacaü gac- chati bhåripa¤¤o. Ten' āha Bhagavā: Sayaü samādāya vatāni jantu uccāvacaü gacchati sa¤¤asatto, vidvā ca vedehi samecca dhammaü na uccāvacaü gacchati bhåripa¤¤o ti. _________________________________ $*>/ sutaü mutaü vā tam evadassiü vivaņaü carantaü kenãdha lokasmiü vikappayeyya? || Nidd_I.4:6 ||>$ Sa sabbadhammesu visenibhuto yaü ki¤ci diņņhaü va\<*<5>*>/ sutaü mutaü vā ti. Senā vuccati mārasenā; kāya- duccaritam mārasenā, vacãduccaritaü mārasenā, mano- duccaritaü mārasenā, rāgo mārasenā, doso mārasenā, moho mārasenā, kodho upanāho . . . pe\<*<6>*>/ . . . sab- bākusalābhisaükhārā mārasenā. Vuttaü h' etaü Bhagavatā: \<-------------------------------------------------------------------------- 1 Bp S ad. bhåripa¤¤o. 2 S hāsupa¤¤o. 3 Bp Si vipullāya. 4 Bp ca. 5 Bp S ca here and below. 6 Bp S om. >/ #<[page 096]># %<96 Aņņhakavaggo. [S.N. 793>% *Kāmā te paņhamā senā, dutiyārati\<*<1>*>/ vuccati, tatiyā khuppipāsā te, catutthã taõhā pavuccati. \<*<2>*>/Pa¤camaü thãnamiddhan\<*<2>*>/ te, chaņņhā bhãrå pavuccati, sattamaü\<*<3>*>/ vicikicchā te, makkho thambho te aņņhamo. Lābho siloko sakkāro micchāladdho ca yo yaso yo c' attānaü samukkaüse pare ca avajānati. Esā Namuci te senā Kaõhassābhippahāriõã, na naü asåro jināti, jetvā ca labhate sukhan ti. Yato catåhi maggehi\<*<4>*>/ sabbā ca mārasenā, sabbe ca paņisenikarā kilesā, jitā ca parājitā ca bhaggā vippaluggā\<*<5>*>/ paraümukhā, so vuccati visenibhåto. So diņņhe viseni- bhåto, sute visenibhåto, mute visenibhåto, vi¤¤āte viseni- bhåto ti, sa sabbadhammesu visenibhåto yaü ki¤ci diņņhaü va sutaü mutaü vā. Tam evadassiü vivaņaü carantan ti tam eva suddha- dassiü \<*<6>*>/visuddhadassiü parisuddhadassiü\<*<6>*>/ vodānadassiü pariyodānadassiü; athavā suddhadassanaü visuddha- dassanaü parisuddhadassanaü vodānadassanaü pariyo- dānadassanaü. Vivaņan ti. Taõhāchadanaü kilesacha- danaü\<*<7>*>/ avijjāchadanaü\<*<8>*>/; tāni chadanāni vivaņāni honti viddhaüsitāni upaghātitāni\<*<9>*>/ samugghātitāni pahãnāni samucchinnāni våpasantāni paņipassaddhāni abhabbup- pattikāni ¤āõagginā daķķhāni. Carantan ti carantaü\<*<10>*>/ vicarantaü\<*<11>*>/ iriyantaü vattantaü pālentaü yapentaü yāpentan ti, tam evadassiü vivaņaü carantaü. \<-------------------------------------------------------------------------- * Sn. 436-9, with variants. 1 Bp S dutiyā arati. 2-2 Bp pa¤camã ti middhan. 3 Bp sattamã. 4 Bp S ad. ariya. 5 Si vippaluttā. 6-6 Si om. 7 S ad. diņņhichadanaü. 8 Bp S ad. duccaritachadanaü. 9 S ugghāņitāni. 10 Bp om. 11 Bp viharantaü. >/ #<[page 097]># %% Kenãdha lokasmiü vikappayeyyā ti. Kappā\<*<1>*>/ ti dve kappā, taõhākappo ca diņņhikappo ca . . . pe . . . ayaü taõhākappo . . . pe . . . ayaü diņņhikappo. \<*<2>*>/Tassa taõhā- kappo pahãno, diņņhikappo paņinissaņņho; taõhākappassa pahãnattā diņņhikappassa paņinissaņņhattā kena rāgena kappeyya, kena dosena kappeyya, kena mohena kappeyya, kena mānena kappeyya, kāya diņņhiyā kappeyya, kena uddhaccena kappeyya, kāya vicikicchāya kappeyya, kehi anusayehi kappeyya ratto ti vā duņņho ti vā måëho ti vā vinibandho ti vā parāmaņņho ti vā vikkhepagato ti vā aniņņhaīgato ti vā thāmagato ti vā\<*<2>*>/? Te abhisaükhārā pahãnā, abhisaükhārānaü pahãnattā gatiyā\<*<3>*>/ kena kap- peyya nerayiko ti vā, tiracchānayoniko ti vā pittivisayiko\<*<4>*>/ ti vā manusso ti vā devo ti vā råpã ti vā aråpã ti vā sa¤¤ã ti vā asa¤¤ã ti vā nevasa¤¤i-nāsa¤¤ã ti vā? So hetu n' atthi, paccayo n' atthi, kāraõaü n' atthi yena kappeyya vikappeyya vikappam āpajjeyya. Lokasmin ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke ti, kenãdha lokasmiü vikappayeyya. Ten' āha Bhagavā: Sa sabbadhammesu visenibhåto yaü ki¤ci diņņhaü va sutaü mutaü vā tam evadassiü vivaņaü carantaü kenãdha lokasmiü vikappayeyyā? ti. _________________________________ $*>/ gathitaü\<*<6>*>/ visajja āsaü na kubbanti kuhi¤ci loke. || Nidd_I.4:7 ||>$ Na kappayanti na purekkharontã ti. Kappā ti dve kappā, taõhākappo ca diņņhikappo ca . . . pe . . . ayaü taõhā- kappo . . . pe . . . ayaü diņņhikappo. Tesaü taõhā- kappo pahãno, diņņhikappo paņinissaņņho; taõhākappassa pahãnattā diņņhikappassa paņinissaņņhattā taõhākappaü vā \<-------------------------------------------------------------------------- 1 See p. 112. 2-2 S om. 3 Bp Si gatiyo. 4 S petti as usual. 5 Bp S ādānagandhaü. 6 Bp gadhitaü; S gad(h)itaü. >/ #<[page 098]># %<98 Aņņhakavaggo. [S.N. 794>% diņņhikappaü vā na kappenti na janenti na sa¤janenti na nibbattenti nābhinibbattentã ti, na kappayanti. Na purekkharontã ti. Dve purekkhārā, taõhāpurekkhāro ca diņņhipurekkhāro ca . . . pe . . . Ayaü taõhāpurekkhāro . . . pe . . . ayaü diņņhipurekkhāro. Tesaü taõhāpurek- kāro pahãno, diņņhipurekkhāro paņinissaņņho; taõhāpurek- khārassa pahãnattā diņņhipurekkhārassa paņinissaņņhattā na taõhaü vā na diņņhiü vā purato katvā caranti; na taõhādhajā, na taõhāketå, na taõhādhipateyyā; na diņņhi- dhajā, na diņņhiketå, na diņņhādhipateyyā; na taõhāya vā na diņņhiyā vā parivāritā carantã ti, na kappayanti na purekkharonti. Accantasuddhã ti na te vadantã ti. Accantasuddhã ti anaccantasuddhiü\<*<1>*>/ saüsārasuddhiü\<*<2>*>/ akiriyasuddhiü\<*<1>*>/ sassatavādaü na vadanti na kathenti na bhaõanti na dãpayanti na voharantã ti, accantasuddhã ti na te vadanti. âdānaganthaü\<*<3>*>/ gathitaü\<*<4>*>/ visajjā ti. Ganthā\<*<5>*>/ ti cattāro ganthā\<*<5>*>/, abhijjhā kāyagantho\<*<6>*>/, byāpādo kāyagantho, sãlabbataparāmāso kāyagantho, idaüsaccābhiniveso kāya- gantho. Attano diņņhiyā rāgo abhijjhā kāyagantho. Paravādesu āghāto appaccayo byāpādo kāyagantho. Attano sãlaü vā vattaü vā sãlabbataü vā parāmasan ti sãlabbataparāmāso kāyagantho. Attano diņņhe\<*<7>*>/ idaüsaccābhiniveso kāya- gantho. Kiükāraõā vuccanti\<*<8>*>/ ādānagantho? Tehi ganthehi råpaü ādiyanti upādiyanti gaõhanti parāmasanti abhini- visanti, vedanaü sa¤¤aü saükhāre vi¤¤ānaü gatiü upapattiü paņisandhiü bhavaü saüsāravaņņaü ādiyanti upādiyanti gaõhanti parāmasanti abhinivisanti; taükāranā vuccanti ādānagantho. Visajjā ti ganthe vossajjitvā vā visajja; athavā ganthe\<*<9>*>/ \<-------------------------------------------------------------------------- 1 S -suddhi. 2 S -suddhã ti. 3 Bp S -gandham. 4 Bp gadhitaü; S. gathitam. 5 Bp S gandhā. 6 Bp S -gandho, always. 7 Bp S diņņhi. 8 Si vuccati; see l. 2 from below. 9 Bp S gandhe gadhite gandhite, here and below. >/ #<[page 099]># %% gathite ganthite bandhe\<*<1>*>/ vibandhe ābandhe lagge laggite palibuddhe\<*<2>*>/ photayitvā\<*<3>*>/ vā visajja; yathā vayhaü vā rathaü vā sakaņaü vā sandamānikaü vā sajjaü visajjaü\<*<4>*>/ karonti vikopenti, evam eva ganthe vossajjitvā vā\<*<5>*>/ visajja\<*<6>*>/; athavā ganthe gathite ganthite bandhe\<*<7>*>/ vibandhe ābandhe lagge laggite palibuddhe phoņayitvā vā\<*<8>*>/ visajjā ti, ādāna- ganthaü gathitaü visajja. âsaü na kubbanti kuhi¤ci loke ti. âsā vuccati taõhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. âsaü na kubbantã ti āsaü na kubbanti na janenti na sa¤janenti na nibbattenti nābhinibbattenti. Kuhi¤cã ti kuhi¤ci kimhici katthaci ajjhattaü vā bahiddhā vā ajjhat- tabahiddhā vā. Loke ti apāyaloke . . . pe . . . āyatana- loke ti, āsaü na kubbanti kuhi¤ci loke. Ten' āha Bhagavā: Na kappayanti, na purekkharonti accantasuddhã ti na te vadanti, ādānaganthaü gathitaü visajja āsaü na kubbanti kuhi¤ci loke ti. _________________________________ $*>/ brāhmaõo, tassa n' atthi ¤atvā ca disvā ca samuggahãtaü; na rāgarāgã na virāgaratto, tassãdaü n' atthi param uggahãtaü\<*<10>*>/. || Nidd_I.4:8 ||>$ Sãmātigo brāhmaõo, tassa n' atthi ¤atvā ca disvā ca samuggahãtan ti. Sãmā ti catasso sãmāyo; sakkāyadiņņhi vicikicchā sãlabbataparāmāso diņņhānusayo vicikicchānu- sayo tadekaņņhā ca kilesā, ayaü paņhamā sãmā; oëārikaü kāmarāgasaüyojanaü, paņighasaüyojanaü, oëāriko kāma- rāgānusayo, paņighānusayo, tadekaņņhā ca kilesā, ayaü dutiyā sãmā; aõusahagataü kāmarāgasaüyojanaü, paņi- ghasaüyojanaü, aõusahagato kāmarāgānusayo, paņi- ghānusayo, tadekaņņhā ca kilesā; ayaü tatiyā sãmā; \<-------------------------------------------------------------------------- 1 Si om. 2 S ad. bandhane. 3 S bodhayitvā. 4 S vissajjaü. 5 S om. vā. 6 S visajjam. 7 Si om. bandhe. 8 Bp S om. vā. 9 Si sãmatigo throughout. 10 Codd. ad. ti. >/ #<[page 100]># %<100 Aņņhakavaggo. [S.N. 795>% råparāgo aråparāgo māno uddhaccaü avijjā, mānānusayo bhavarāgānusayo avijjānusayo tadekaņņhā ca kilesā, ayaü catutthā sãmā. Yato catåhi ariyamaggehi imā catasso sãmāyo atikkanto hoti samatikkanto vãtivatto, so vuccati sãmātigo. Brāhmaõo ti sattannaü dhammānaü bāhitattā\<*<1>*>/ brāhmaõo\<*<2>*>/ . . . pe . . . anissito\<*<3>*>/ tādi pavuccate brahmā. Tassā ti arahato khãõāsavassa. Ĩatvā ti paracitta¤āõena vā ¤atvā, pubbenivāsānussati¤āõena vā ¤atvā. Disvā ti maüsacakkhunā vā\<*<4>*>/ dibbacakkhunā vā disvā ti,\<*<5>*>/ sãmātigo brāhmaõo tassa n' atthi ¤atvā ca disvā ca. Samuggahãtan ti tassa idaü paramaü aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaran ti gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttaü n' atthã ti n' atthi \<*<6>*>/na santi\<*<6>*>/ na saüvijjati n' upalabbhati, pahãnaü samuc- chinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhan ti, sãmātigo brāhmaõo tassa n' atthi ¤atvā ca disvā ca samuggahãtaü. Na rāgarāgã\<*<7>*>/ na virāgaratto ti. Rāgarattā vuccanti ye pa¤casu kāmaguõesu rattā giddhā gadhitā mucchitā\<*<8>*>/ ajjhopannā\<*<9>*>/ laggā laggitā palibuddhā. Virāgarattā vuc- canti ye råpāvacarāråpāvacarasamāpattãsu\<*<10>*>/ rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhā. Na rāgarāgã na virāgaratto ti yato kāmarāgo ca råparāgo ca aråparāgo ca pahãnā honti ucchinnamålā tālavatthukatā anabhāvaīgatā\<*<11>*>/ āyatiü anuppādadhammā, ettāvatā na rāgarāgã na virāgaratto. Tassãdaü n' atthi param uggahãtan ti. Tassā ti arahato khãõāsavassa. Tassa idaü paramaü aggaü seņņham viseņņhaü pāmokkhaü uttamaü pavaran ti gahitaü parā- \<-------------------------------------------------------------------------- 1 S pahitattā. 2 Bp S ad. sakkāyadiņņhi bāhitā hoti, vicikicchā bāhitā hoti, sãlabbataparāmāso bāhito hoti . . . pe . . . (see p. 86). 3 Bp S (a)sito. 4 S ad. disvā. 5 Bp S om. 6 Si om. 7 S rāgarattā (above rāgarāgã). 8 S samucchitā here and below. 9 Bp ajjhosannā. 10 Bp råpāvavacara-a-. 11 Bp S -katā. >/ #<[page 101]># %% maņņhaü\<*<1>*>/ abhiniviņņhaü ajjhositaü adhimuttaü \<*<2>*>/n' atthã ti\<*<2>*>/ n' atthi \<*<3>*>/na santi\<*<3>*>/ na saüvijjati n' upalab- bhati, pahãnaü samucchinnaü våpasantaü paņipassad- dhaü abhabbuppattikaü ¤āõagginā daķķhan ti, tassãdaü n' atthi param uggahãtaü. Ten' āha Bhagavā: Sãmātigo brāhmaõo, tassa n' atthi ¤atvā ca disvā ca samuggahãtaü; na rāgarāgã, na virāgaratto, tassãdaü n' atthi param uggahãtan ti. CATUTTHO\<*<4>*>/ SUDDHAōōHAKASUTTANIDDESO NIōōHITO\<*<5>*>/. \<-------------------------------------------------------------------------- 1 Si S parāmatthaü; Bp paramaņņhaü. 2-2 Bp S om. 3 Si om. 4 Bp S om. 5 Bp S samatto catuttho. >/ #<[page 102]># %< 102>% PAĨCAMO\<*<1>*>/ PARAMAōHAKASUTTANIDDESO\<*<2>*>/. $*>/, yad utariükurute jantu loke hãnā ti a¤¤e tato sabba-m-āha, tasmā vivādāni avãtivatto. || Nidd_I.5:1 ||>$ Paraman ti diņņhãsu paribbasāno\<*<4>*>/ ti. Sant' eke samaõa- brāhmaõā diņņhigatikā. Te\<*<5>*>/ dvāsaņņhiyā diņņhigatānaü a¤¤atara¤¤ataradiņņhigataü\<*<6>*>/, idaü paramaü aggaü seņ- ņhaü viseņņhaü pāmokkhaü uttamaü pavaran\<*<7>*>/ ti gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā, sakāya\<*<8>*>/ sakāya\<*<9>*>/ diņhiyā vasanti saüvasanti\<*<10>*>/ āvasanti pari- vasanti. Yathā āgārikā\<*<11>*>/ vā gharesu vasanti, sāpattikā vā āpattãsu vasanti, sakilesā vā kilesesu vasanti; \<*<12>*>/evam eva sant' eke samaõabrāhmaõā diņņhigatikā; te dvāsaņņhiyā diņņhigatānaü a¤¤atara¤¤ataraü diņņhigataü, idaü para- maü aggaü seņņhaü viseņņhaü pāmokhaü uttamaü pararan ti gahetvā uggahetvā gaõhitvā parāmasitvā abhi- nivisitvā, sakāya sakāya diņņhiyā vasanti\<*<12>*>/ \<*<13>*>/saüvasanti\<*<14>*>/ āvasanti parivasantã ti, paraman ti diņņhãsu paribbasāno. Yad uttariükurute jantu loke ti. Yadan ti yaü. Utta- riükurute ti uttariükaroti\<*<13>*>/, aggaü seņņhaü viseņņhaü \<-------------------------------------------------------------------------- 1 Bp S om. 2 Bp paramaņņhakasutti-anukkti; S. parmakkaņaü. kasutti-anukkatã. 3 S parippassāno. 4 S paribbayāno. 5 Bp Si vā. 6 Bp a¤¤atara¤¤ataraü d-; S a¤¤ataraü d-. 7 S paraü. 8 Si om. 9 Bp S sakāya; Si sakkāya. 10 Bp parasanti; S om. 11 S agāritā. 12-12 Si om. 13-13 S om. 14 Bp parasanti; S om. >/ #<[page 103]># %% pāmokkhaü uttamaü pavaraü karoti: ayaü satthā sab- ba¤¤å ti uttariü karoti, aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaraü karoti; ayaü dhammo svakkhāto\<*<1>*>/, ayaü gaõo supaņipanno, ayaü diņņhi bhad- dikā, ayaü paņipadā supa¤¤attā, ayaü maggo niyyāniko ti uttariü karoti, aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaraü karoti nibbatteti abhinibbatteti. Jantå ti satto naro . . . pe . . . manujo. Loke ti apāyaloke . . . pe . . . āyatanaloke ti, yad uttariükurute jantu loke. Hãnā ti a¤¤e tato sabba-m-āhā ti. Attano satthāraü dhammakkhānaü\<*<2>*>/ gaõaü diņņhiü paņipadaü maggaü ņhapetvā\<*<3>*>/, sabbe parappavāde khipati ukkhipati parikkhi- pati: so satthā na sabba¤¤å, dhammo na svākkhāto, gaõo na supaņipanno, diņņhi na bhaddikā, paņipadā na supa¤- ¤attā, maggo na niyyāniko; n' atth' ettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā; \<*<4>*>/na tattha\<*<4>*>/ sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā; hãnā nihãnā omakā lāmakā jatukkā\<*<5>*>/ parittā ti evam āha evaü katheti evaü bhaõati evaü dãpayati evaü voharatã ti, hãnā ti a¤¤e tato sabba-m-āha. Tasmā vivādāni avãtivatto ti \<*<6>*>/tasmā taükāraõā taühetu tappaccayā taünidānā\<*<7>*>/ diņņhikalahāni diņņhibhaõķaõāni diņņhiviggahāni diņņhivivādāni diņņhimedhagāni avãtivatto anatikkanto asamatikkanto\<*<8>*>/ ti\<*<6>*>/, tasmā vivādāni avãti- vatto\<*<9>*>/. Ten' āha Bhagavā: Paraman ti diņņhãsu paribbasāno, yad uttariükurute jantu loke hãnā ti a¤¤e tato sabba-m-āha, tasmā vivādāni avãtivatto ti. _________________________________ \<-------------------------------------------------------------------------- 1 Bp svākhyāto. 2 S sudhamma-. 3 Bp dhapeti; S janetvā. 4-4 Bp n' atth' ettha. 5 Bp chatukkā; S chatukkaü. 6-6 S om. 7 Bp ad. vivādānã ti. 8 Bp ad. avãtivatto. 9 Bp S ad. ti. >/ #<[page 104]># %<104 Aņņhakavaggo. [S.N. 797>% $$ Yad\<*<1>*>/ attanã passati ānisaüsaü diņņhe sute sãlavate mute vā ti. Yad attanã ti yaü attani. Attā vuccati diņņhigataü. Attano diņņhiyā dve ānisaüse passati; diņņhadhammika¤ ca ānisaüsaü, samparāyika¤ ca ānisaüsaü. Katamo diņņhiyā diņņhadhammiko ānisaüso? Yaü- diņņhiko satthā hoti, taüdiņņhikā sāvakā honti, taüditthi- kaü satthāraü sāvakā sakkaronti garukaronti mānenti påjenti \<*<2>*>/apacitiü karonti\<*<2>*>/; labhanti ca tatonidānaü cã- varapiõķapātasenāsanagilānapaccayabhesajjaparikkhāraü. Ayaü diņņhiyā diņņhadhammiko ānisaüso. Katamo diņņhiyā samparāyiko ānisaüso? Ayaü diņņhi alaü nāgattāya vā supaõõattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā in- dattāya vā brahmattāya vā devattāya vā. Ayaü diņņhi alaü suddhiyā visuddhiyā parisuddhiyā muttiyā vimuttiyā parimuttiyā; \<*<3>*>/imāya diņņhiyā sujjhanti visujjhanti pari- sujjhanti muccanti vimuccanti parimuccanti\<*<3>*>/; imāya diņņhiyā sujjhissāmi \<*<3>*>/visujjhissāmi parisujjhissāmi\<*<3>*>/ muccissāmi vimuccissāmi parimuccissāmã ti āyatiü phala- pāņikaükhã hoti. Ayaü diņņhiyā samparāyiko ānisaüso. Attano diņņhiyā ime dve ānisaüse passati. Diņņhasuddhiyā\<*<4>*>/ pi dve ānisaüse passati; sutasuddhiyā pi dve ānisaüse passati; sãlasuddhiyā pi dve ānisaüse passati; vattasuddhiyā\<*<5>*>/ pi dve ānisaüse passati; muta- suddhiyā pi dve ānisaüse passati: diņņhadhammika¤ ca ānisaüsaü, sāmparāyika¤ ca ānisaüsaü. Katamo mutasuddhiyā diņņhadhammiko ānisaüso? Yaüdiņņhiko satthā hoti, taüdiņņhikā sāvakā honti . . . pe . . . ayaü mutasuddhiyā diņņhadhammiko ānisaüso. \<-------------------------------------------------------------------------- 1 See above, chap. III, p. 66. 2-2 Bp S om. 3-3 S om. 4 S diņņhisudhi api. 5 Bp S vata; Si vatta as always. >/ #<[page 105]># %% Katamo mutasuddhiyā samparāyiko ānisaüso? Ayaü diņņhi alaü nāgattāya vā . . . pe . . . ayaü mutasuddhiyā saüparāyiko ānisaüso. Mutasuddhiyā pi ime dve āni- saüse passati dakkhati oloketi nijjhāyati upaparikkhatã ti, yad attanã passati ānisaüsaü diņņhe sute sãlavate mute vā. Tad eva so tattha samuggahāyā ti. Tad evā ti taü diņņhigataü. Tatthā ti sakāya diņņhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. \<*<1>*>/Samuggahāyā ti\<*<1>*>/ idaü\<*<2>*>/ paramaü aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaran ti gahetvā uggahetvā gaõhitvā parāmasitvā abhi- nivisitvā ti, tad eva so tattha samuggahāya. Nihãnato passati sabbam a¤¤an ti. A¤¤aü satthāraü dhammakkhānaü gaõaü diņņhiü paņipadaü maggaü hãnato nihãnato omakato lāmakato jatukkato\<*<3>*>/ parittato\<*<4>*>/ passati dakkhati oloketi nijjhāyati upaparikkhatã ti, nihãnato passati sabbam a¤¤aü. Ten' āha Bhagavā: Yad attanã passati ānisaüsaü diņņhe sute sãlavate mute vā, tad eva so tattha samuggahāya nihãnato passati sabbam a¤¤an ti. _________________________________ $*>/ kusalā vadanti yaü nissito passati hãnam a¤¤aü, tasmā hi \<*<6>*>/diņņhaü va\<*<6>*>/ sutaü mutaü vā sãlabbataü\<*<7>*>/ bhikkhu na nissayeyya. || Nidd_I.5:3 ||>$ Taü vā pi ganthaü\<*<5>*>/ kusalā vadantã ti. Kusalā ti ye te khandhakusalā dhātukusalā āyatanakusalā paņiccasamup- pādakusalā satipaņņhānakusalā sammappadhānakusalā\<*<8>*>/ iddhippādakusalā indriyakusalā balakusalā bojjhaīgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā evaü vadanti: gantho eso, lambanaü\<*<9>*>/ etaü, bandhanaü etaü, \<-------------------------------------------------------------------------- 1-1 Si om. 2 S ad. sa-. 3 Bp chatukkato; S ca-. 4 Bp ad. dassati; S ad. dissati. 5 Bp S gandhaü. 6-6 Bp S diņņha¤ ca. 7 Si sãlabbattaü. 8 Bp samuppadhāna-. 9 Bp S lagganaü (better). >/ #<[page 106]># %<106 Aņņhakavaggo. [S.N. 798>% palibodho eso ti evaü vadanti evaü kathenti evaü bhaõanti\<*<1>*>/ evaü dãpayanti evaü voharantã ti, taü vā pi ganthaü kusalā vadanti. Yaü nissito passati hãnam a¤¤an ti. Yaü nissito ti yam\<*<2>*>/ satthāraü dhammakkhānaü gaõaü diņņhiü paņi- padaü maggaü nissito sannissito\<*<3>*>/ allãno upagato ajjhosito adhimutto. Passati hãnam a¤¤an ti a¤¤aü satthāraü dhammakkhānaü gaõaü diņņhiü paņipadaü maggaü hãnato nihãnato omakato lāmakato jatukkato\<*<4>*>/ parittato\<*<5>*>/ passati dakkhati oloketi nijjhāyati\<*<6>*>/ upaparikkhatã ti, yaü nissito passati hãnam a¤¤aü. Tasmā hi diņņhaü va sutaü mutaü vā sãlabbataü\<*<7>*>/ bhikkhu na nissayeyyā ti. Tasmā ti tasmā taükāraõā taühetu tappaccayā taünidānā. Diņņhaü vā diņņhasuddhiü vā sutaü vā sutasuddhiü vā mutaü vā mutasuddhiü vā sãlaü vā sãlasuddhiü vā vattaü vā vattasuddhiü vā na nissayeyya na gaõheyya na parāmaseyya nābhiniviseyyā ti, tasmā hi diņņhaü va sutaü mutaü vā sãlabbataü\<*<7>*>/ bhikkhu na nissayeyya. Ten' āha Bhagavā: Taü vā pi ganthaü kusalā vadanti yam nissito passati hãnam a¤¤aü, tasmā hi diņņhaü va sutaü mutaü vā sãlabbataü\<*<7>*>/ bhikkhu na nissayeyyā ti. _________________________________ $*>/ na kappayeyya ¤āõena vā sãlavatena vā pi, samo ti attānam anåpaneyya, hãno na ma¤¤etha, visesi vā pi. || Nidd_I.5:4 ||>$ Diņņhiü pi lokasmiü\<*<8>*>/ na kappayeyya ¤āõena vā sãlava- tena vā pã ti. Aņņhasamāpatti¤āõena vā pa¤cābhi¤¤ā¤ā- õena vā micchā¤āõena vā sãlena vā vattena vā sãlavattena \<-------------------------------------------------------------------------- 1 S bhaõenti as usual. 2 Si taü. 3 Bp -m,; S assato. 4 Bp chatukko; S chatukkato. 5 Bp S ad. dassati, see p. 105, n. 4. 6 Bp ad. upanijjhāyati. 7 Si sãlavataü. 8 Bp lokasmi. >/ #<[page 107]># %% vā diņņhiü na kappayeyya na janeyya na sa¤janeyya na nibbatteyya nābhinibbatteyya. Lokasmin ti apāyaloke \<*<1>*>/manussaloke devaloke khandhaloke dhātuloke\<*<1>*>/ āyatana- loke ti, diņņhiü pi lokasmiü\<*<2>*>/ na kappayeyya ¤āõena vā sãlavatena vā pi. Samo ti attānam anåpaneyyā ti. Sadiso 'ham asmã ti attānaü na upaneyya, jātiyā vā gottena vā kolaputtikena\<*<3>*>/ vā vaõõapokkharatāya vā dhanena vā\<*<4>*>/ ajjhenena vā kammāyatanena vā sippāyatanena\<*<5>*>/ vā sutena vā paņi- bhāõena vā a¤¤atara¤¤atarena vā vatthunā ti, samo ti attānam anåpaneyya. Hãno na ma¤¤etha visesi vā pã ti. Hãno 'ham asmã ti attānam na upaneyya, jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā. Seyyo 'ham asmã ti attānaü na upaneyya, jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā ti, hãno na ma¤¤etha visesi vā pi. Ten' āha Bhagavā: Diņņhiü pi lokasmiü na kappayeyya ¤āõena vā sãlavatena vā pi, samo ti attānam anåpaneyya, hãno na ma¤¤etha, visesi vā pã ti. _________________________________ $*>/ pahāya anupādiyāno ¤āõe\<*<7>*>/ pi so nissayaü no karoti, sa ve viyattesu na vaggasārã, diņņhiü pi so na pacceti ki¤ci. || Nidd_I.5:5 ||>$ Attaü pahāya anupādiyāno ti. Attaü pahāyā ti atta- ditthiü pahāya; attaü pahāyā ti attagahaü\<*<8>*>/ pahāya; attaü pahāyā ti taõhāvasena diņņhivasena gahitaü parā- maņņhaü abhiniviņņhaü ajjhositaü adhimuttaü pahāya pajahitvā vinodetvā byantãkatvā\<*<9>*>/ anabhāvaü gamitvā. \<-------------------------------------------------------------------------- 1-1 Bp pe. 2 Bp lokasmi. 3 Bp S kulaputtikena. 4 S ad. dha¤¤ena vā. 5 Bp S ad. vijjaņņhānena vā. 6 S atthaü, always in this stanza and Comm. 7 S ¤āõena. 8 Si gāhaü; Bp attagāhaü. 9 Bp S byantikaritvā. >/ #<[page 108]># %<108 Aņņhakavaggo. [S.N. 800>% Attaü pahāya anupādiyāno ti catåhi upādānehi anupādi- yamāno agaõhamāno aparāmasamāno anabhinivisamāno ti, attaü pahāya anupādiyāno. Ĩāõe\<*<1>*>/ pi so nissayaü no karotã ti. Aņņhasamāpatti¤āõe\<*<2>*>/ vā pa¤cābhi¤¤ā¤āõe\<*<2>*>/ vā micchā¤āõe\<*<2>*>/ vā taõhānissayaü vā diņņhinissayaü vā na karoti na janeti na sa¤janeti na nibbatteti nābhinibbattetã\<*<3>*>/ ti, ¤āõe\<*<1>*>/ pi so nissayaü no karoti. Sa ve viyattesu na vaggasārã ti. Sa ve vavatthitesu\<*<4>*>/ bhinnesu dvejjhāpannesu dveëhakajātesu nānādiņņhikesu nānākhantikesu\<*<5>*>/ nānārucikesu nānāladdhikesu nānādiņņhi- nissayanissitesu chandāgatiü gacchantesu, dosāgatiü gacchantesu, mohāgatiü gacchantesu, bhayāgatiü gac- chantesu, na chandāgatiü gacchati, na dosāgatim gac- chati, na mohāgatiü gacchati, na bhayāgatiü gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diņņhi- vasena gacchati, na uddhaccavasena gacchati, na vici- kicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati niyyāyati\<*<6>*>/ vuyhati\<*<7>*>/ saühari- yatã\<*<8>*>/ ti, sa ve viyattesu na vaggasārã. Diņņhiü pi so na pacceti ki¤cã ti. Tassa dvāsaņņhi diņņhi- gatāni pahãnāni samucchinnāni våpasantāni paņipassad- dhāni abhabbuppattikāni ¤āõagginā daķķhāni. So ki¤ci diņņhigataü na pacceti na paccāgacchatã ti, diņņhiü pi so na pacceti ki¤ci. Ten' āha Bhagavā: Attaü pahāya anupādiyāno ¤āõe\<*<1>*>/ pi so nissayaü no karoti, sa ve viyattesu na vaggasārã, diņņhiü pi so na pacceti ki¤cã ti. _________________________________ \<-------------------------------------------------------------------------- 1 S ¤āõena. 2 S -¤āõena. 3 Bp na abhi-; S anabhi-. 4 Bp viyattesu. 5 S nānāmattakesu. 6 Bp niyyati. 7 Bp ad. samādiyyati. 8 S saüharatã here and below. >/ #<[page 109]># %% $$ Yassåbhayante paõidhãdha n' atthi bhavābhavāya idha vā huraü vā ti. Yassā ti arahato khãõāsavassa. Antā\<*<1>*>/ ti phasso eko anto, phassasamudayo dutiyo anto; atãtaü eko anto, anāgataü dutiyo anto; sukhā vedanā eko anto, dukkhā vedanā dutiyo anto; nāmaü eko anto, råpaü dutiyo anto; cha ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto; sakkāyo eko anto, sakkā- yasamudayo dutiyo anto. Paõidhi vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Bhavābhavāyā ti bhavābhavāya, kammabhavāya, punab- bhavāya, kāmabhavāya kammabhavāya, kāmabhavāya punabbhavāya, råpabhavāya kammabhavāya, råpabhavāya punabbhavāya, aråpabhavāya kammabhavāya, aråpa- bhavāya punabbhavāya, \<*<2>*>/punappunaü bhavāya,\<*<2>*>/ punappu- naü gatiyā punappunaü upapattiyā, punappunaü paņi- sandhiyā, punappunaü attabhāvābhinibbattiyā. Idhā ti sakattabhāvo, hurā ti parattabhāvo; idhā ti sakaråpa- vedanāsa¤¤āsaükhāravi¤¤āõaü, hurā ti pararåpavedanā- sa¤¤āsaükhāravi¤¤āõaü; idhā ti cha ajjhattikāni āyata- nāni, hurā ti cha bāhirāni āyatanāni; idhā ti manussaloko, hurā ti devaloke; idhā ti kāmadhātu, hurā ti råpadhātu aråpadhātu\<*<3>*>/; idhā ti kāmadhātu råpadhātu, hurā ti aråpadhātu. Yassåbhayante paõidhãdha n' atthi bhavābhavāya idha vā huraü vā ti yassa ubho ante\<*<4>*>/, bhavābhavāya\<*<4>*>/, idha vā huraü\<*<5>*>/ vā paõidhi\<*<6>*>/ n' atthi\<*<7>*>/ na \<*<8>*>/saüvijjati, n' upa- labbhati\<*<8>*>/, pahãnā samucchinnā våpasantā paņipassad- \<-------------------------------------------------------------------------- 1 Bp S anto. 2-2 Bp punappunabhavāya; S punappunābhavāya, punappunagatiyā and so on. 3 Bp Si om. 4 Bp S ad. ca. 5 Bp ad. ca. 6 Bp S ad. taõhā. 7 Bp S ad. na santi. 8-8 Bp saüvijjanti n' upalabbhanti. >/ #<[page 110]># %<110 Aņņhakavaggo. [S.N. 801>% dhā\<*<1>*>/ abhabbuppattikā ¤āõagginā daķķhā ti, yassåbhayante paõidhãdha n' atthi bhavābhavāya idha vā huraü vā. Nivesanā tassa na santi kecã ti. Nivesanā ti dve nivesanā, taõhānivesanā ca diņņhinivesanā ca . . . pe . . . ayaü taõhānivesanā . . . pe . . . ayaü diņņhinivesanā. Tassā ti: arahato khãõāsavassa. Nivesanā tassa \<*<2>*>/na santã ti\<*<2>*>/ na santi na saüvijjanti n' upalabbhanti, pahãnā samuc- chinnā våpasantā patipassaddhā abhabbuppattikā ¤āõag- ginā daķķhā ti, nivesanā tassa na santi keci. Dhammesu niccheyya samuggahãtan ti. Dhammeså ti dvāsaņņhiyā\<*<3>*>/ diņņhigatesu. Niccheyyā ti nicchinitvā vinic- chinitvā vicinitvā\<*<4>*>/ pavicinitvā\<*<5>*>/ tulayitvā tãrayitvā vibhā- vayitvā vibhåtaü katvā. Odhiggāho vilaggāho varaggāho koņņhāsaggāho uccayaggāho samuccayaggāho: idaü saccaü tacchaü tathaü bhåtaü yāthāvaü aviparãtan ti gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttaü n' atthi\<*<6>*>/ na saüvijjati n' upalabbhati, pahãnaü samuc- chinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhan ti, dhammesu niccheyya samuggahã- taü. Ten' āha Bhagavā: Yassåbhayante paõidhãdha n' atthi bhavābhavāya idha vā huraü vā, nivesanā tassa na santi keci dhammesu niccheyya samuggahãtan ti. _________________________________ $$ Tassãdha diņņhe va sute mute vā pakappitā n' atthi aõå pi sa¤¤ā ti. Tassā ti arahato khãõāsavassa tassa\<*<7>*>/. Diņņhe \<-------------------------------------------------------------------------- 1 S paņipassannā. 2-2 Bp S na santi keci ti nivesanā tassa na santi keci n' atthi. 3 Bp S dvāsaņņhi. 4 S ad. paņivicinitvā. 5 S parivicinitvā. 6 Bp S ad. na santi. 7 Si om.; S tassa tassa. >/ #<[page 111]># %% vā diņņhavisuddhiyā\<*<1>*>/ vā sute vā sutavisuddhiyā\<*<2>*>/ vā mute vā mutavisuddhiyā vā sa¤¤āpubbaīgamatā sa¤¤ādhi- pateyyatā;\<*<3>*>/ sa¤¤āviggahena sa¤¤āya uņņhapitā\<*<4>*>/ kappitā\<*<5>*>/ abhisaükhatā saõņhapitā diņņhi n' atthi\<*<6>*>/ na \<*<7>*>/saüvijjati n' upalabbhati,\<*<7>*>/ pahãnā\<*<7>*>/ samucchinnā våpasantā paņi- passaddhā abhabbuppattikā nāõagginā daķķhā ti, tassãdha diņņhe va sute mute vā pakappitā n' atthi aõå pi sa¤¤ā. Taü brāhmaõaü diņņhim anādiyānan ti. Brāhmaõo ti sattannaü dhammānaü bāhitattā brāhmaõo\<*<8>*>/ . . . pe . . . anissito\<*<9>*>/ tādi \<*<10>*>/pavuccate brahmā\<*<10>*>/. Taü brāhmaõaü diņņhim anādiyānan ti taü brāhmaõam diņņhiü anādi- yantaü agaõhantaü aparāmasantaü abhinivisantan\<*<11>*>/ ti, taü brāhmaõaü diņņhim anādiyānaü. Kenãdha lokasmiü vikappayeyyā ti. Kappā ti dve kappā, taõhākappo ca diņņhikappo ca . . . pe . . . ayaü taõhākappo . . . pe . . . ayaü diņņhikappo. Tassa taõhā- kappo pahãno, diņņhikappo paņinissaņņho; taõhākappassa pahãnattā, diņņhikappassa paņinissaņņhattā, kena rāgena kappeyya? kena dosena kappeyya? kena mohena kap- peyya? kena mānena kappeyya? kāya diņņhiyā kappeyya? kena uddhaccena kappeyya? kāya vicikicchāya kappeyya? kehi anusayehi kappeyya ratto ti vā duņņho ti vā måëho ti vā, vinibandho ti vā parāmaņņho ti vā, vikkhepagato ti vā, aniņņhaīgato\<*<12>*>/ ti vā thāmagato ti vā? Te abhi- saükhārā pahãnā, abhisaükhārānaü pahãnattā, gatiyā\<*<13>*>/ kena kappeyya nerayiko ti vā tiracchānayoniko ti vā \<-------------------------------------------------------------------------- 1 Bp diņņhasuddhiyā; S diņņhisuddhiyā. 2 Bp S sutasuddhiyā, . . . mutasuddhiyā and so on. 3 Bp Si om. sa¤¤ā; S sa¤¤ānipateyyatā; Bm vikappayeyyatā. 4 Si uddhapitā. 5 Bp S prefix samuņņhapitā. 6 Bp S ad. na santi. 7-7 Bp S samvijjanti n' upalabbhanti. 8 Bp S ad. sakkāyadiņņhi bāhitā hoti. 9 Bp S asito. 10-10 S pavuccato sa brahmā. 11 S abhinivesantan. 12 Bp S aniņņhāgato. 13 Si gatiyo. >/ #<[page 112]># %<112 Aņņhakavaggo. [S.N. 802>% \<*<1>*>/pittivisayiko ti vā\<*<1>*>/, manusso ti vā devo ti vā, råpã ti vā aråpã ti vā, sa¤¤ã ti vā, asa¤¤ã ti vā, nevasa¤¤ãnāsa¤¤ã ti vā? So hetu n' atthi, paccayo n' atthi, kāranaü n' atthi; yena kappeyya vikappeyya vikappaü āpajjeyya. Lokasmin ti apāyaloke \<*<2>*>/manussaloke devaloke khandhaloke dhātuloke\<*<2>*>/ āyatanaloke ti, kenãdha lokasmiü vikappayeyya? Ten' āha Bhagavā: Tassãdha diņņhe va sute mute vā pakappitā n' atthi aõå pi sa¤¤ā; taü brāhmaõaü diņņhim anādiyānaü kenãdha lokasmiü vikappayeyyā? ti. _________________________________ $*>/; na brāhmaõo sãlavatena neyyo, pāraīgato na pacceti tādi. || Nidd_I.5:8 ||>$ Na kappayanti na purekkharontã ti. Kappā ti dve kappā, taõhākappo ca diņņhikappo ca . . . pe . . . ayaü taõhā- kappo . . . pe . . . ayaü diņņhikappo. Katamo taõhākappo? Yāvatā taõhāsaükhātena sãma- kataü mariyādikataü\<*<4>*>/ odhikataü pariyantikataü\<*<5>*>/ parig- gahitaü mamāyitaü: idaü mamaü, etaü mamaü, etta- kaü mamaü, ettāvatā mamaü, mama råpā saddā gandhā rasā phoņņhabā; attharaõā pāpuraõā; dāsidāsā ajeëakā kukkuņasåkarā hatthigavāssavalavā khettaü vatthu\<*<6>*>/ hira¤¤aü suvaõõaü gāmanigamarājadhāniyo raņņha¤ ca janapado ca koso ca koņņhāgāra¤ ca; kevalam pi mahā- paņhaviü\<*<7>*>/ taõhāvasena mamāyati, yāvatā\<*<8>*>/ aņņhasata- taõhāvicaritaü\<*<9>*>/. Ayaü taõhākappo. Katamo diņņhikappo? Vãsativatthukā sakkāyadiņņhi, \<-------------------------------------------------------------------------- 1-1 Si om. (S petti-). 2-2 Bp pe. 3 Fausboll pan' icchitāse. 4 S om. 5 S pariyanta. 6 Bp vatthuü, as always. 7 Bp ad. taõhā vicaritaü ayam; S ad. taõhāvicaritaü sataü ayam. 8 Si om. 9 Si -viparitaü. >/ #<[page 113]># %% dasavatthukā micchādiņņhi, dasavatthukā antaggāhikā diņņhi; yā evaråpā diņņhi diņņhigataü diņņhigahaõaü diņņhikantāraü diņņhivisåkāyikaü\<*<1>*>/ diņņhivipphanditaü diņņhisaüyojanaü gāho paņiggāho\<*<2>*>/ abhiniveso parā- māso kummaggo micchāpatho micchattaü titthāyatanaü vipariyesagāho viparittagāho\<*<3>*>/ vippallāsagāho micchāgāho ayāthāvakasmiü yāthāvakan ti gāho, yāvatā dvāsaņņhã diņņhigatāni. Ayaü diņņhikappo. Tesaü taõhākappo pahãno, diņņhikappo paņinissaņņho; taõhākappassa pahãnattā, diņņhikappassa paņinissaņņhattā, taõhākappaü vā diņņhikappaü vā na kappenti na janenti na sa¤janenti na nibbattenti nābhinibbattentã ti, na kappayanti. Na purekkharontã ti. Purekkhārā ti dve purekkharā, taõhāpurekkhāro ca diņņhipurekkhāro ca . . . pe . . . ayaü taõhāpurekkhāro . . . pe . . . ayaü diņņhipurek- khāro. Tesaü taõhāpurekkhāro pahãno, diņņhipurekkhāro paņinissaņņho; taõhāpurekkhārassa pahãnattā, diņņhipurek- khārassa paņinissaņņhattā, na taõhaü vā, na diņņhiü vā purato katvā caranti; na taõhādhajā, na taõhāketå, na taõhādhipateyyā, na diņņhidhajā, na diņņhiketå, na diņņhā- dhipateyyā, na taõhāya vā, na diņņhiyā vā parivāritā\<*<4>*>/ carantã ti, na kappayanti na purekkharonti. Dhammā pi tesaü na paņicchitāse ti. Dhammā vuccanti dvāsatthã diņņhigatāni. Tesan ti tesaü arahantānaü khãõāsavānaü. Paņicchitāse ti sassato loko, idam eva saccaü, mogham a¤¤an ti na paņicchitāse; asassato loko . . . pe\<*<5>*>/ . . . n' eva hoti na na hoti tathāgato parammaraõā, idam eva saccaü, mogham a¤¤an ti na paņicchitāse ti, dhammā pi tesaü na paņicchitāse. Na brāhmaõo sãlavatena neyyo ti. Nā ti paņikkhepo. Brāhmaõo ti sattannaü dhammānaü bāhitattā brāhmāõo\<*<6>*>/ \<-------------------------------------------------------------------------- 1 S -taü. Cf. M. i. 485. 2 Bp paņiņņhāto. 3 Si viparitta- (= viparãta) always; Bp S viparita-. 4 Bp S parivaretvā. 5 Bp S om. pe, and have the avyākatas in full. 6 Bp S ad. sakkāyadiņņhi bāhitā hoti. >/ #<[page 114]># %<114 Aņņhakavaggo. [S.N. 803>% . . . pe . . . anissito\<*<1>*>/ tādi \<*<2>*>/pavuccate brahmā\<*<2>*>/. Na brāhmaõo sãlavatena neyyo ti brāhmaõo sãlena vā vattena vā sãlavattena vā \<*<3>*>/na yāyati\<*<3>*>/ na niyyāti na vuyhati na saühariyatã\<*<4>*>/ ti, na brāhmaõo sãlavatena neyyo. Pāraīgato na pacceti tādã ti. Pāraü vuccati amataü nibbānaü; yo so sabbasaükhārasamatho sabbåpadhipaņi- nissaggo taõhakkhayo virāgo nirodho nibbānaü. Yo pāragato\<*<5>*>/ pārappatto\<*<6>*>/ antagato antappatto\<*<6>*>/ koņigato koņippatto\<*<6>*>/ \<*<7>*>/. . . pe\<*<8>*>/ . . . n' atthi tassa punabbhavo ti, pāraīgato. Na paccetã ti sotāpattimaggena ye kilesā pahãnā, te kilese \<*<9>*>/na puna pacceti\<*<9>*>/ na paccāgacchati; sakadāgāmimaggena \<*<10>*>/ye kilesā pahãnā\<*<10>*>/, te kilese \<*<9>*>/na puna pacceti\<*<9>*>/ na paccāgacchati; anāgāmimaggena \<*<10>*>/ye kilesā pahãnā\<*<10>*>/, te kilese \<*<9>*>/na puna pacceti\<*<9>*>/ na paccā- gacchati; arahattamaggena\<*<10>*>/ ye kilesā pahãnā\<*<10>*>/, te kilese \<*<9>*>/na puna pacceti\<*<9>*>/ na paccāgacchatã ti, pāraīgato na pacceti. Tādã ti. Arahā pa¤cah' ākārehi tādi, iņņhāniņņhe tādi, cattāvã ti tādi, tiõõāvã ti tādi, muttāvã ti tādi, taüniddesā tādi. Kathaü arahā iņņhāniņņhe tādi? Arahā lābhe pi tādi, alābhe pi tādi, yase pi tādi, ayase pi tādi, pasaüsāya pi tādi, nindāya pi tādi, sukhe pi tādi, dukkhe pi tādi; \<*<11>*>/eka¤ ce\<*<11>*>/ bāhaü gandhena limpeyyum\<*<12>*>/, \<*<11>*>/eka¤ ce\<*<11>*>/ bāhaü vāsiyā taccheyyuü, amusmiü n' atthi rāgo, amusmiü n' atthi paņighaü; anunayapaņighavippahãno ugghātinigghātiü vãtivatto anurodhavirodhasamatikkanto. Evaü arahā iņņhāniņņhe tādi. Kathaü arahā cattāvã ti tādi? Arahato rāgo catto \<-------------------------------------------------------------------------- 1 Bp S asito as above. 2-2 Bp pavuccate sa brahmā; S pavuccato ti sabbrahmā 3-3 S dānapadāyati. 4 S sāüharati as above. 5 Bp pāraīgato. 6 Bp -patto. 7 Bp S ad. vitthāro jātimaraõasaüsāro. 8 S om. 9-9 Bp na puneti na pacceti. 10-10 Bp ye kilese sā pahãnā. 11-11 S ekacce. 12 S limpeyya. >/ #<[page 115]># %% vanto mutto pahãno paņinissaņņho; doso moho kodho upanāho makkho palāso issā macchariyaü māyā sāņhey- yaü thambho sārambho māno atimāno mado pamādo, sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pari- ëāhā, sabbe santāpā, sabbākusalābhisaükhārā cattā vantā muttā pahãnā paņinissaņņhā\<*<1>*>/. Evaü arahā cattāvã\<*<2>*>/ ti tādi. Kathaü arahā tiõõāvã ti tādã? Arahā \<*<3>*>/kāmoghaü tiõõo, bhavoghaü tiõõo\<*<3>*>/, diņņhoghaü tiõõo, avijjoghaü tiõõo, sabbasaükhārapaņipathaü\<*<4>*>/ tiõõo uttiõõo nittiõõo atikkanto samatikkanto vãtivatto; so vuņņhavāso ciõõaca- raõo\<*<5>*>/ . . . pe . . . n' atthi tassa punabbhavo ti. Evaü arahā tiõõāvã\<*<6>*>/ ti tādi. Kathaü arahā muttāvã\<*<7>*>/ ti tādi? Arahato rāgā cittaü muttaü vimuttaü suvimuttaü, dosā cittaü muttaü vi- muttaü suvimuttaü, mohā cittaü muttaü vimuttaü suvimuttaü, kodhā upanāhā makkhā paëāsā issā\<*<8>*>/ mac- chariyā māyā sāņheyyā thambhā sārambhā mānā atimānā madā pamādā sabbakilesehi sabbaduccaritehi sabbadara- thehi sabbapariëāhehi sabbasantāpehi sabbākusalābhisaü- khārehi cittaü muttaü vimuttaü suvimuttaü. Evaü arahā muttāvã\<*<7>*>/ ti tādi. Kathaü arahā taüniddesā tādi? Arahā, sãle sati, sãlavā ti taüniddesā tādi; saddhāya sati, saddho ti taüniddesā tādi; viriye sati, viriyavā ti taüniddesā tādi; satiyā sati, satimā ti taüniddesā tādi; samādhismiü\<*<9>*>/ sati, samāhito ti taüniddesā tādi; pa¤¤āya sati, pa¤¤avā ti taüniddesā tādi; vijjāya sati, tevijjo ti taüniddesā tādi; abhi¤¤āya sati, chaëabhi¤¤o ti taüniddesā tādi. Evaü arahā taü- \<-------------------------------------------------------------------------- 1 Si passaddhā. 2 S cattāviditā. 3-3 S kāmoghatiõõo bhavoghatiõõo and so on; Bp bhavoghatiõõo. 4 Bp S sabbasaüsārapatham. 5 Bp S ad. jātimaraõasaüsāre and om. pe. 6 S tiõõāviditā. 7 S muttaviditā here and below. 8 Bp S issāya. 9 Bp S samādhimhi. >/ #<[page 116]># %<116 Aņņhakavaggo. [S.N. 803>% niddesā tādã ti, pāraīgato na pacceti tādi. Ten' āha Bhagavā: Na kappayanti na purekkharonti, dhammā pi tesaü na paticchitāse; na brāhmaõo sãlavatena neyyo, pāraīgato na pacceti tādã ti. \<*<1>*>/PAĨCAMO\<*<2>*>/ PARAMAōōHAKASUTTANIDDESO NIōōHITO\<*<1>*>/. \<-------------------------------------------------------------------------- 1-1 Bp Paramaņņhakasuttaniddesã pa¤camã; S -niddeso pa¤camo. 2 S om. >/ #<[page 117]># %< 117>% \<*<1>*>/CHAōōHO JARâSUTTANIDDESO\<*<1>*>/. $*>/ pi miyyati. || Nidd_I.6:1 ||>$ Appaü vata jãvitaü idan ti. Jãvitan ti āyu ņhiti yapanā yāpanā iriyanā vattanā pālanā jãvitaü jãvitindri- yaü. Api ca dvãhi kāraõehi appakaü jãvitaü, thokaü\<*<3>*>/ jãvitaü, ņhitiparittatāya\<*<4>*>/ vā appakaü jãvitaü, sarasapa- rittatāya vā appakaü jãvitaü. Kathaü ņhitiparittatāya vā appakaü jãvitaü? Atãte cittakkhaõe jãvittha, na jãvati, na jãvissati; anāgate cittakkhaõe jãvissati, na jãvati, na jãvittha; paccuppanne cittakkhaõe jãvati, na jãvittha, na jãvissati. *Jãvitaü attabhāvo ca sukhadukkhā ca kevalā ekacittasamāyuttā, lahuso vattati-kkhaõo\<*<5>*>/. Cullāsãtisahassāni\<*<6>*>/ kappā tiņņhanti ye marå, na tv eva te pi jãvanti dvãhi cittehi samāhitā\<*<7>*>/. \<-------------------------------------------------------------------------- * Verses not traced; quoted above, Ch. II. p. 42, and in Visuddhimagga, Ch. VIII. 1-1 Bp jarāsutti anukkaņi; S rājāsuttaniddeso anukkaņi. 2 S jaratā sāva; below p. 120 n. 10, p. 121 n. 6 jarāsāva. 3 Bp thokakaü. 4 Si -parittattāya, throughout (a contaminated form, parittattā = parãttatvā?). 5 Bp S vattati khaõo. 6 Si cuëāsãti-. 7 Bp S samohitā. >/ #<[page 118]># %<118 Aņņhakavaggo. [S.N. 804>% Ye niruddhā marantassa tiņņhamānassa vā idha, sabb' eva sadisā khandhā gatā appaņisandhikā\<*<1>*>/. Anantarā ca ye bhaīgā\<*<2>*>/, ye ca bhaīgā\<*<2>*>/ anāgatā, tadantare niruddhānaü vesammaü\<*<3>*>/ n' atthi lakkhaõe. Anibbattena na jāto, paccuppannena jãvati, cittabhaīgamato loko, pa¤¤atti paramatthiyā. Yathā ninnā pavattanti chandena pariõāmitā\<*<4>*>/ acchinnavārā\<*<5>*>/ vattanti saëāyatanapaccayā. Anidhānagatā\<*<6>*>/ bhaīgā, pu¤jo n' atthi anāgate, nibbattā yeva tiņņhanti āragge sāsapåpamā. Nibbattāna¤ ca dhammānaü bhaīgo nesaü purek- khato, palokadhammā\<*<7>*>/ tiņņhanti porāõehi\<*<8>*>/ amissitā. Adassanato āyanti bhaīgā gacchanti dassanaü, vijjuppādo va ākāse uppajjanti vayanti\<*<9>*>/ cā ti. Evaü ņhitiparittatāya appakaü jãvitaü. Kathaü sarasaparittatāya appakaü jãvitaü? Assāsupa- nibaddhaü jãvitaü, passāsupanibaddhaü jãvitaü, assā- sappassāsupanibaddhaü jãvitaü, mahābhåtupanibaddhaü\<*<10>*>/ jãvitaü, \<*<11>*>/usmåpanibaddhaü jãvitaü\<*<11>*>/, kavaëiükārāhāru- panibaddhaü\<*<12>*>/ jãvitaü, vi¤¤āõupanibaddhaü jãvitaü målam pi imesaü dubbalaü, pubbahetå pi imesaü dub- balā, ye pi\<*<13>*>/ paccayā te pi dubbalā, ye pi pabhavikā te pi dubbalā, sahabhå\<*<14>*>/ pi imesaü dubbalā, sampayogā\<*<15>*>/ pi imesaü dubbalā, sahajā pi imesaü dubbalā, yā pi payojikā sā pi dubbalā. A¤¤ama¤¤aü \<*<16>*>/niccadubbalā ime,\<*<16>*>/ a¤¤a- \<-------------------------------------------------------------------------- 1 Bp S apaņisandhiyā. 2 Bp S bhaggā. 3 Bp S vesamaü. 4 Bp pariõāmikā. 5 Bp acchinnadhārā (better); S acchintanarā. 6 Bp S aniņņhāna-. 7 S lokadhammāni. 8 Bp S purāõehi. 9 Bp Si vyanti; S nivattati.; cf. p. 43, n. 5. 10 Bp -åpanibandhaü. 11-11 Bp S om. 12 Bp kabaëikārā-; S kabaliīkārāhārupanibandhanaü. 13 Bp ca; S ci. 14 Bp S sahabhåmi. 15 Bp sampayogo . . . dubbalo; S om. sampayogā . . . n' atthi. 16-16 Bp ime niccadabbalā. >/ #<[page 119]># %% ma¤¤aü anvatthitā\<*<1>*>/ ime, a¤¤ama¤¤aü paripātayanti ime, a¤¤ama¤¤assa hi n' atthi tāyitā\<*<2>*>/, na cā pi ņhapenti a¤¤ama¤¤' ime, yo pi nibbattako so na vijjati, na ca kenaci koci hāyati, bhaīgabyā\<*<3>*>/ ca ime hi sabbaso, puri- mehi pabhāvitā ime, ye pi pabhāvitā\<*<4>*>/ te pure matā, purimā pi ca pacchimā pi ca a¤¤ama¤¤aü na kadāci addasun\<*<5>*>/ ti. Evaü sarasaparittatāya appakaü jãvitaü. Api ca cātummahārājikānaü devānaü jãvitaü upādāya manussānaü appakaü jãvitaü, parittakaü\<*<6>*>/ jãvitaü, thokaü\<*<7>*>/ jãvitaü, khaõikaü jãvitaü, lahukaü jãvitaü, ittaraü\<*<8>*>/ jãvitaü, anaddhanãyaü jãvitam, na ciraņņhitikaü jãvitaü tāvatiüsānaü devānaü\<*<9>*>/, yāmānaü devānaü, tusitānaü devānaü, nimmānaratãnaü devānaü, para- nimmitavasavattãnaü devānaü, brahmakāyikānaü devā- naü jãvitaü upādāya manussānaü appakaü jãvitaü, parittakaü jãvitaü, thokaü jãvitam, khaõikaü jãvitaü, lahukaü jãvitaü, ittaraü jãvitaü, anaddhanãyaü jãvitaü, na ciraņņhitikaü jãvitaü. Vuttaü h' etaü Bhagavatā: *appam idaü bhikkhave manussānaü āyu, gamanãyo samparāyo, mantāya phoņ- ņhabbaü, kattabbaü kusalaü, caritabbaü brahmacariyaü, n' atthi jātassa amaraõaü. Yo bhikkhave ciraü jãvati, so vassasataü appaü vā bhiyyo. Appam āyu manussānaü, hãëeyya\<*<10>*>/ naü suporiso, careyy' ādittasãso va, n' atthi maccussa n' āgamo. Accayanti ahorattā, jãvitaü uparujjhati, āyuü\<*<11>*>/ khãyati\<*<12>*>/ maccānaü, kunnadãnaü va ådakan\<*<13>*>/ ti. \<-------------------------------------------------------------------------- * S. i, 108 with variants. ** S. i, 109. 1 Bp anavattitā. 2 S nāsiyā. 3 Bp gantabbā; S gantabyā. 4 Bp pabhāvikā. 5 Bp addasaüså; S addaså. 6 Bp S parittaü, here and below. 7 Bp thokakaü, throughout; S. thokkaü. 8 S ittharaü here and below. 9 Bp S ad. pe. 10 Codd. hië-. 11 Bp S āyu (cp. Thag. 145). 12 Bp khiyyati. 13 Bp S odakaü. >/ #<[page 120]># %<120 Aņņhakavaggo. [S.N. 804>% Appaü vata jãvitaü idaü oraü vassasatā pi miyyatã ti. Kalalakāle pi cavati marati antaradhāyati vippalujjati. Abbudakāle\<*<1>*>/ pi cavati marati antaradhāyati vippalujjati. Pesikāle pi cavati marati antaradhāyati vippalujjati. Ghaõakāle pi cavati marati antaradhāyati vippalujjati. \<*<3>*>/Pasākhakāle\<*<2>*>/ pi cavati marati antaradhāyati vippaluj- jati\<*<3>*>/. Jātimatto\<*<4>*>/ pi cavati marati antaradhāyati vip- palujjati. Pasåtighare\<*<5>*>/ pi cavati marati antaradhāyati vippalujjati. Aķķhamāsiko pi cavati marati antaradhāyati vippalujjati. Māsiko pi cavati marati antaradhāyati vip- palujjati. Dvimāsiko\<*<6>*>/ pi timāsiko\<*<7>*>/ pi catumāsiko pi pa¤camāsiko pi cavati marati antaradhāyati vippalujjati. Chamāsiko pi sattamāsiko pi aņņhamāsiko pi navamāsiko pi dasamāsiko pi saüvacchariko pi cavati marati antara- dhāyati vippalujjati. Dvivassiko pi tivassiko pi catu- vassiko pi pa¤cavassiko pi chavassiko pi sattavassiko pi aņņhavassiko pi navavassiko pi dasavassiko pi vãsativassiko pi tiüsavassiko pi cattāëãsavassiko\<*<8>*>/ pi pa¤¤āsavassiko pi saņņhivassiko pi sattativassiko pi asãtivassiko pi navuti- vassiko pi cavati marati antaradhāyati vippalujjatã ti, oraü vassasatā pi miyyati. Yo ce pi aticca jãvatã ti. Yo vassasataü atikkamitvā jãvati, so ekaü vā vassaü jãvati, dve vā vassāni jãvati, tãõi vā vassāni jãvati, cattāri vā vassāni jãvati, pa¤ca vā vassāni jãvati\<*<9>*>/, dasa vā vassāni jãvati, vãsati vā vassāni jãvati, tiüsaü vā vassāni jãvati, cattāëãsaü vā vassāni jãvatã ti, yo ce pi aticca jãvati. Atha kho so jarasā\<*<10>*>/ pi miyyatã ti. Yadā jiõõo hoti vuķķho\<*<11>*>/ mahallako addhagato vayo anuppatto khaõķa- \<-------------------------------------------------------------------------- 1 Si ambuda-. 2 Si pa¤casākha-. 3-3 S om. 4 Bp S jātamatto. 5 Bp sutiyaghare; S sutiyamatte. 6 S has dvemāsiko, temāsito, catumāsato, pa¤ca- . . . sattamāsikato, aņņha-, nava-, dasa-. 7 Bp temāsiko. 8 Bp S cattārisa-, here and l. 4 form below. 9 Bp S ad. pe. 10 S jarāsāva. 11 Bp vuddho. >/ #<[page 121]># %% danto palitakeso vilånaü khālitasiro\<*<1>*>/ vallãnaü tilakāha- tagatto vaīko bhaggo daõķaparāyano, so jarāya pi cavati marati antaradhāyati vippalujjati. *N' atthi maraõamhā mokkho. Phalānam iva pakkānaü pāto patanato bhayam, evaü jātānaü\<*<2>*>/ maccānaü niccaü maraõato bhayaü. Yathā pi kumbhakārassa katā mattikabhājanā sabbe bhedanapariyantā\<*<3>*>/, evaü maccāna jãvitaü. Daharā ca mahantā ca ye bālā ye ca paõķitā, sabbe maccuvasaü yanti, sabbe maccuparāyanā. Tesaü maccuparetānaü gacchataü paralokato na pitā tāyate puttaü ¤ātã vā pana ¤ātake. Pekkhata¤ ¤eva\<*<4>*>/ ¤ātãnaü passa lālappataü\<*<5>*>/ puthå; ekameko 'va maccānaü go vajjho viya niyyati. Evaü abbhāhato loko maccunā ca jarāya cā ti; atha kho so jarasā\<*<6>*>/ pi miyyati. Ten' āha Bhagavā: Appaü vata jãvitaü idaü, oraü vassasatā pi miyyati, yo ce pi aticca jãvati atha kho so jarasā\<*<6>*>/ pi miyyatã ti. _________________________________ $*>/ ev' idaü iti disvā nāgāram āvase. || Nidd_I.6:2 ||>$ Socanti janā mamāyite ti. Janā ti khattiyā ca brāhmaõā ca vessā ca suddā ca gahaņņhā ca pabbajitā ca \<*<8>*>/devā ca\<*<8>*>/ \<-------------------------------------------------------------------------- * Verse untraced. ** Sn. 576-81 with variants; cf. D. ii, 120. 1 Si and apparently Bp vilånaü kho; S viluna kho. 2 Bp S jātāna. 3 Si S bhedaparo. 4 S ¤eva¤. 5 S lālabbataü. 6 S jarāsāva. 7 Bp vinābhāvaü santam; S vinābhāvāsantim and below vinābhāvaü santaü. 8-8 S om. >/ #<[page 122]># %<122 Aņņhakavaggo. [S.N. 805>% manussā ca. Mamattā ti dve mamattā, taõhāmamatta¤ ca diņņhimamatta¤ ca . . . pe . . . idaü taõhāmamattaü . . . pe . . . idaü diņņhimamattaü. Mamāyitavatthu- acchedasaükino\<*<1>*>/ pi socanti, acchijjante pi socanti, acchinne pi socanti; mamāyitavatthuvipariõāmasaükino\<*<2>*>/ pi so- canti, vipariõāmante pi socanti, vipariõate pi socanti kila- manti paridevanti, urattāëiü kandanti, sammohaü āpajjantã ti, socanti janā mamāyite. Na hi santi niccā pariggahā ti. Pariggahā ti dve parig- gahā, taõhāpariggaho ca diņņhipariggaho ca . . . pe . . . ayaü taõhāpariggaho . . . pe . . . ayaü diņņhipariggaho. Taõhāpariggaho anicco saükhato paņiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodha- dhammo vipariõāmadhammo. Diņņhipariggaho\<*<3>*>/ anicco saükhato paņiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariõāmadhammo. Vuttaü h' etaü Bhagavatā: *Passatha no tumhe bhikkhave taü pariggahaü yvāyaü pariggaho nicco dhuvo sassato avipariõāmadhammo sassatisamaü\<*<4>*>/ tath' eva ņhassatã ti? -- No h' etaü bhante. -- Sādhu bhikkhave, aham pi kho etaü bhikkhave pariggahaü na samanupassāmi yvāyaü pariggaho nicco dhuvo sassato avipariõāmadhammo sassatisamaü tath' eva ņhassatã ti pariggahā niccā dhuvā sassatā avipariõāmadhammā n' atthi na santi na saü- vijjanti n' upalabbhantã ti, na hi santi niccā pariggahā. Vinābhāvasantam\<*<5>*>/ ev' idan ti. Nānābhāve vinābhāve a¤¤athābhāve sante samvijjamāne\<*<6>*>/ upalabhiyamāne. Vuttaü h' etaü Bhagavatā: **Alaü ânanda mā soci, mā paridevi. Nanu etaü ânanda mayā paņikacc' eva \<-------------------------------------------------------------------------- * M. i, 137. ** D. ii, 144. 1 Bp S mamāyitaü vatthuü accheda-. 2 Bp S mamāyitaü vatthuü vipariõāma-. 3 Bp S ad. pi. 4 See Sam. iii, 143; Mil. 423. 5 See above, p. 121, n. 7. 6 Bp S ad. atthi. >/ #<[page 123]># %% akkhātaü: sabbeh' eva piyehi manāpehi nānābhāvo vinā- bhāvo a¤¤athābhāvo? Taü kut' ettha ânanda labbhā yan taü jātaü bhåtaü saükhataü palokadhammaü, taü vata mā palujjã ti? N' etaü ņhānaü vijjati. *Purimānaü purimānaü khandhānaü dhātånaü āyatanānaü vipari- õāma¤¤athābhāvā pacchimā pacchimā khandhā ca dhātuyo ca āyatanāni ca pavattantã ti, vinābhāvasantam\<*<1>*>/ ev' idaü. Iti disvā nāgāram āvase ti. Itã ti padasandhi padasaü- saggo padapāripåri akkharasamavāyo bya¤janasiliņņhatā padānupubbatā-m-etam\<*<2>*>/ itã ti. Iti\<*<3>*>/ disvā passitvā tula- yitvā tãrayitvā vibhāvayitvā vibhåtaü katvā mamatteså ti, iti disvā. Nāgāram āvase ti sabbaü gharāvāsapalibodhaü chinditvā, puttadārapalibodhaü chinditvā, ¤ātipalibodhaü chinditvā, mittāmaccapalibodhaü chinditvā, sannidhipali- bodhaü chinditvā, kesamassuü ohāretvā, kāsāyāni vat- thāni acchādetvā, agārasmā anagāriyaü pabbajitvā, āki¤ca- nabhāvaü\<*<4>*>/ upagantvā, eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyā ti, iti disvā nāgāram āvase. Ten' āha Bhagavā: Socanti janā mamāyite, na hi santi niccā pariggahā; vinābhāvasantam\<*<1>*>/ ev' idaü iti disvā nāgāram āvase ti. _________________________________ $*>/ ti ma¤¤ati, etam\<*<6>*>/ pi viditvā paõķito na mamattāya nametha māmako. || Nidd_I.6:3 ||>$ Maraõena pi taü pahãyatã ti. Maraõan ti yā tesaü tesaü sattānaü tamhā tamhā sattanikāyā cuti cavanatā\<*<7>*>/ \<-------------------------------------------------------------------------- * The rest of the quotation is not in D. ii, 144. 1 See above, p. 121, n. 7. 2 Bp S padānupubbam etaü. 3 Bp iti ti. 4 Sic Codd. 5 Bp mam' idan. 6 Bp etaü disvāna; below etaü disvā. 7 Bp ad. khandhānaü. >/ #<[page 124]># %<124 Aņņhakavaggo. [S.N. 806>% bhedo antaradhānaü maccu maraõaü kālakiriyā\<*<1>*>/, khandhānaü bhedo, kaëevarassa nikkhepo, jãvitindriyass' upacchedo. Tan ti råpagataü vedanāgataü sa¤¤āgataü saükhāragataü vi¤¤āõagataü. Pahãyatã ti pahãyati jahã- yati\<*<2>*>/ vijahãyati antaradhāyati vippalujjati. Bhāsitam pi h' etaü: *Pubb' eva maccaü vijahanti bhogā, macco va\<*<3>*>/ ne pubbataraü jahāti, asassatā bhogino kāmakāmã, tasmā na socām' ahaü sokakāle. Udeti āpårati veti cando, atthaü gametvāna paleti suriyo, viditā\<*<4>*>/ mayā sattakalokadhammā\<*<5>*>/, tasmā na socām' ahaü sokakāle ti, maraõena pi taü pahãyati\<*<6>*>/. Yaü puriso mama-y-idan ti ma¤¤atã ti. Yan ti råpa- gataü vedanāgataü sa¤¤āgataü saükhāragataü vi¤¤ā- õagataü. Puriso ti saükhā sama¤¤ā pa¤¤atti lokavohāro\<*<7>*>/ nāmaü nāmakammaü nāmadheyyaü nirutti bya¤janaü abhilāpo. Mama-y-idan\<*<8>*>/ ti ma¤¤atã ti taõhāma¤¤anāya ma¤¤ati, diņņhima¤¤anāya ma¤¤ati, mānama¤¤anāya ma¤¤ati, kilesama¤¤anāya ma¤¤ati, duccaritama¤¤anāya ma¤¤ati, payogama¤¤anāya ma¤¤ati, vipākama¤¤anāya ma¤¤atã ti, yaü puriso mama-y-idan ti ma¤¤ati. Etam pi viditvā paõķito ti. Etaü ādãnavaü ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā mamatteså ti, etam pi viditvā. Paõķito\<*<9>*>/ ti\<*<10>*>/ buddhimā ¤āõã vibhāvã medhāvã ti, etam pi viditvā paõķito. Na mamattāya nametha māmako ti. Mamattā ti dve \<-------------------------------------------------------------------------- * Jāt. iii, 154 with variants. 1 Bp kālaõkiriyā. 2 S om. 3 Bp ca. 4 S vicito. 5 Bp sattuka-; S satthuka-. 6 Bp pahiyyati. 7 Bp S om. 8 S mamā idaü. 9 Bp S ad. dhãro paõķito pa¤¤āvā. 10 Bp S om. >/ #<[page 125]># %% mamattā, taõhāmamatta¤ ca diņņhimamatta¤ ca . . . pe . . . idaü taõhāmamattaü . . . pe . . . idaü diņņhi- mamattaü. Māmako ti buddhamāmako dhammamāmako saīghamāmako; so Bhagavantaü mamāyati, Bhagavā taü puggalaü pariggaõhāti. Vuttaü h' etaü Bhagavatā: *Ye te bhikkhave bhikkhå kuhā thaddhā lapā saīgã unnaëā asamāhitā, na me te bhikkhave bhikkhå māmakā, apagatā ca te\<*<1>*>/ bhikkhå imasmā dhammavinayā, na ca te imasmiü dhammavinaye vuddhiü viråëhiü vepullaü āpajjanti. Ye ca kho te bhikkhave bhikkhå nikkuhā nillapā dhãrā athaddhā\<*<2>*>/ susa- māhitā, te kho me {bhikkhave} bhikkhå māmakā, anapagatā\<*<3>*>/ ca te bhikkhå\<*<1>*>/ imasmā dhammavinayā, te ca imasmiü dhammavinaye vuddhiü viråëhiü vepullaü āpajjanti. Kuhā thaddhā\<*<4>*>/ lapā saīgã\<*<5>*>/ unnaëā asamāhitā, na te dhamme viråhanti sammāsambuddhadesite. Nikkuhā\<*<6>*>/ nillapā dhãrā athaddhā\<*<7>*>/ susamāhitā, te ve dhamme viråhanti sammāsambuddhadesite. Na mamattāya nametha māmako ti māmako\<*<3>*>/ taõhāma- mattaü pahāya, diņņhimamattaü paņinissajjitva, mamat- tāya na nameyya, na onameyya, na taüninno assa, na tappoõo, na tappabbhāro, na tadadhimutto, na tadādhi- pateyyo ti, na mamattāya nametha māmako. Ten' āha Bhagavā: Maraõena pi taü pahãyati, yaü puriso mama-y-idan ti ma¤¤ati, etam\<*<9>*>/ pi viditvā paõķito na mamattāya nametha māmako ti. _________________________________ \<-------------------------------------------------------------------------- * A. ii, 26. 1 Bp S ad. bhikkhave. 2 Bp abaddhā; S ātabaddhā. 3 S anupagatā. 4 Bp baddhā; S taddhā. 5 Aīg. has siīgi. 6 Bp dukkuhā. 7 Bp abaddhā; S ābaddhā. 8 Si ad. ti. 9 Bp etaü disvā viditvāna. >/ #<[page 126]># %<126 Aņņhakavaggo. [S.N. 807>% $*>/ piyāyitaü janaü petaü kālakataü na passati. || Nidd_I.6:4 ||>$ Supinena yathā saīgatan ti saīgataü samāgataü samā- hitaü sannipatitan ti, supinena yathā pi saīgataü. Paņibuddho puriso na passatã ti. Yathā puriso supina- gato candaü passati, suriyaü passati, mahāsamuddhaü passati, sinerupabbatarājaü\<*<2>*>/ passati, hatthiü passati, assaü passati, rathaü passati, pattiü\<*<3>*>/ passati, senā- byåhaü passati, ārāmarāmaõeyyakaü passati, vanarāma- õeyyakaü passati, bhåmirāmaõeyyakaü passati, pokkha- raõirāmaõeyyakaü passati, paņibuddho na ki¤ci passatã ti, paņibuddho puriso na passati. Evam pi\<*<4>*>/ piyāyitaü janan ti. \<*<5>*>/Evan ti\<*<5>*>/ opammapaņi- sampādanā\<*<6>*>/. Piyāyitaü \<*<7>*>/janan ti\<*<7>*>/ piyāyitaü\<*<8>*>/ mamā- yitaü janaü mātaraü vā pitaraü vā bhātaraü vā bhaginiü vā puttaü vā dhãtaraü vā mittaü \<*<9>*>/vā amaccaü\<*<9>*>/ vā ¤ātisālohitaü\<*<10>*>/ vā ti, evam pi piyāyitaü janaü. Petaü kālakataü na passatã ti. Petā vuccanti matā kālakatā. Na passati na dakkhati nādhigacchati na vin- dati na paņilabhatã ti, petaü kālakataü na passati. Ten' āha Bhagavā: Supinena yathā pi saīgataü paņibuddho puriso na passati, evam pi piyāyitaü janaü petaü kālakataü na passatã ti. _________________________________ \<-------------------------------------------------------------------------- 1 Bp om. pi, here and below. 2 Bp sineruü pabbatarājānaü; S sinerupabbatarājānaü. 3 Si patiü. 4 Bp om. 5-5 Si om.; S evaü pi. 6 Bp -sampādanaü; S -sampādānaü. 7-7 Si om. 8 Bp Si om. 9-9 Bp S vāmaccaü. 10 Bp S ¤ātiü vā sā-. >/ #<[page 127]># %% $$ Diņņhā pi sutā pi te janā ti. Diņņhā ti ye cakkhuvi¤¤āõā- bhisambhåtā. Sutā ti ye sotavi¤¤āõābhisambhåtā. Te janā ti khattiyā ca brāhmaõā ca vessā ca suddā\<*<1>*>/ ca gahaņņhā ca pabbajitā\<*<2>*>/ ca devā ca manussā cā ti, diņņhā pi sutā pi te janā. Yesaü nāmam idaü pavuccatã ti. Yesan ti\<*<3>*>/ khattiyānaü brāhmaõānaü vessānaü suddānaü gahaņņhānaü pabba- jitānaü devānaü manussānaü. Nāman ti saükhā sama¤¤ā pa¤¤atti lokavohāro\<*<4>*>/ nāmaü nāmakammaü nāmadheyyaü nirutti bya¤janaü abhilāpo. Pavuccatã ti\<*<5>*>/ kathiyati\<*<6>*>/ bhaõiyati dãpayati\<*<7>*>/ vohariyatã ti, yesaü nāmam idaü pavuccati. Nāmaü evāvasissati akkheyyan ti. Råpagataü vedanā- gataü sa¤¤āgataü saükhāragataü vi¤¤āõagataü pahãyati\<*<8>*>/ jahãyati\<*<9>*>/ vijahãyati\<*<10>*>/ antarādhayati vippalujjati, nāmam evāvasissati. Akkheyyan ti akkhātuü kathetuü bhaõituü dãpayituü voharitun ti, nāmam evāvasissati akkheyyaü. Petassa jantuno ti. Petassā ti matassa kālakatassa\<*<11>*>/. Jantuno ti sattassa narassa māõavassa posassa puggalassa jãvassa jagussa\<*<12>*>/ jantussa indagussa\<*<13>*>/ manujassā\<*<14>*>/ ti, akkheyyaü petassa jantuno. Ten' āha Bhagavā: Diņņhā pi sutā pi te janā yesaü nāmam idaü pavuccati, nāmaü evāvasissati akkheyyaü petassa jantuno ti. _________________________________ \<-------------------------------------------------------------------------- 1 Bp suddhā, often. 2 Bp pabbajjitā. 3 Si om. 4 Bp S vohāro. 5 Bp ad. vuccati pavuccati; S ad. vuccati. 6 Bp kathiyyati and so on. 7 Bp dãpiyyati. 8 Bp pahãyyati. 9 Bp jahãyyati. 10 Bp S om. 11 Bp kālaīkatassa often. 12 Si jātussa as usual; S jarassa. 13 Bp hindagussa; S hinārassa. 14 S manussā. >/ #<[page 128]># %<128 Aņņhakavaggo. [S.N. 809>% $*>/ khemadassino. || Nidd_I.6:6 ||>$ Sokaparidevamaccharaü na jahanti\<*<2>*>/ giddhā mamāyite ti. Soko ti ¤ātibyasanena vā phuņņhassa, bhogabyasanena vā phuņņhassa, rogabyasanena vā phuņņhassa, sãlabyasanena vā phuņņhassa, diņņhibyasanena vā phuņņhassa, a¤¤ata- ra¤¤atarena vā byasanena samannāgatassa, a¤¤atara¤¤a- tarena vā\<*<3>*>/ dukkhadhammena phuņņhassa\<*<4>*>/ soko socanā socitattaü antosoko antoparisoko antoķāho\<*<5>*>/ antopariķāho\<*<6>*>/ cetaso parijjhāyanā domanassaü sokasallaü. *Paridevo ti ¤ātibyasanena vā phuņņhassa . . . pe . . . diņņhibyasanena vā phuņņhassa, a¤¤atara¤¤atarena vā byasanena samannāgatassa, a¤¤atara¤¤atarena vā dukkha- dhammena phuņņhassa ādevo paridevo ādevanā paridevanā ādevitattaü paridevitattaü vācā palāpo vippalāpo lālappo lālappāyanā {lālappāyitattaü}. **Macchariyan ti pa¤ca macchariyāni, āvāsamacchariyaü kulamacchariyaü lābhamacchariyaü vaõõamacchariyaü dhammamacchariyaü; yaü evaråpaü macchariyaü mac- charāyanā maccharāyitattaü vevicchaü kadariyaü kaņu- ka¤cakatā\<*<7>*>/ aggahitattaü cittassa; idaü vuccati mac- chariyaü. Api ca khandhamacchariyam pi macchariyaü, dhātumacchariyam pi macchariyaü, āyatanamacchariyaü pi macchariyaü. Gāho vuccati macchariyaü; gedho vuc- cati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Mamattā ti dve mamattā, taõhāmamatta¤ ca diņņhi- \<-------------------------------------------------------------------------- * See below, p. 134. ** See p. 134. 1 Bp ācarisu; Si ācariüsu, but below a-; S acariüsu. 2 Bp pajahanti. 3 Bp S om. 4 S ad. ti. 5 Bp -daho. 6 Bp -ëaho. 7 Bp kaņuka¤jukatā; S ketukamyatā [kaņuka¤cukatā?]. See below, p. 134, n. 7. >/ #<[page 129]># %% mamatta¤ ca . . . pe . . . idaü taõhāmamattaü . . . pe . . . idaü diņņhimamattaü. Mamāyitavatthu-acchedasaükino\<*<1>*>/ pi socanti, acchij- jante pi socanti, acchinne pi socanti; mamāyitavatthu- vipariõāmasaükino\<*<2>*>/ pi socanti, vipariõāmante pi socanti, vipariõate pi socanti. Mamāyitavatthu-acchedasaükino pi paridevanti, acchijjante pi paridevanti, acchinne pi paridevanti; mamāyitavatthuvipariõāmasaükino pi pari- devanti, vipariõāmante pi paridevanti, vipariõate pi pari- devanti. Mamāyitavatthu rakkhanti gopenti pariggaõ- hanti, mamāyitan ti maccharāyanti. Mamāyitasmiü vatthusmiü socanti\<*<3>*>/, sokaü na jahanti, paridevaü na jahanti, macchariyaü na jahanti, gedhaü na jahanti, na-ppajahanti, na vinodenti, na byantãkaronti, na ana- bhāvaü gamentã ti, sokaparidevamaccharaü na jahanti\<*<4>*>/ giddhā mamāyite. Tasmā munayo pariggahaü hitvā acariüsu\<*<5>*>/ khema- dassino ti. Tasmā ti tasmā taükāraõā\<*<6>*>/ taühetu tap- paccayā taünidānā\<*<7>*>/ etaü ādãnavaü sampassamāno ma- matteså ti, tasmā. Munayo ti. Monaü vuccati ¤āõaü, yā pa¤¤ā pajānanā . . . pe . . . amoho dhammavicayo sammādiņņhi; tena ¤āõena samannāgatā munayo mona- pattā\<*<8>*>/. Tãõi moneyyāni, kāyamoneyyaü vacãmoneyyaü manomoneyyaü . . . pe . . . saīgajālam aticca so muni. Pariggahā ti dve pariggahā, taõhāpariggaho ca diņņhi- pariggaho ca . . . pe . . . ayaü taõhāpariggaho . . . pe . . . ayaü diņņhipariggaho. Munayo\<*<9>*>/ taõhāparigga- haü pahāya\<*<10>*>/ diņņhipariggahaü paņinissajjitvā acariüsu\<*<11>*>/ vicariüsu iriyiüsu vattiüsu pāliüsu yapiüsu yāpiüsu. \<-------------------------------------------------------------------------- 1 See above, p. 122, n. 1. 2 See above, p. 122, n. 2. 3 Bp S om. 4 Bp pajahanti. 5 Bp acarisu. 6 Bp taükāraõaü. 7 Bp taünidānaü; S taünidhānaü. 8 Bp -ppattā. 9 Bp ad. pe 10 Bp S pariccajitvā. 11 S ad. cajitvā paricajitvā pajahitvā vinodetvā byantikaritvā anabhāvaü gametvā; Bp the same, omitting paricajitvā and reading byantiü k- and gamentvā. >/ #<[page 130]># %<130 Aņņhakavaggo. [S.N. 809>% Khemadassino ti. Khemaü vuccati amataü nibbānaü, yo so sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü. Khemadassino ti khemadassino tāõadassino leõadassino saraõadassino abhayadassino accutadassino amatadassino nibbānadassino ti, tasmā munayo pariggahaü hitvā acariüsu khemadassino. Ten' āha Bhagavā: Sokaparidevamaccharaü na jahanti\<*<1>*>/ giddhā mamāyite tasmā munayo pariggahaü hitvā acariüsu\<*<2>*>/ khemadassino ti. _________________________________ $*>/ bhikkhuno bhajamānassa vivittam\<*<4>*>/ āsanaü sāmaggiyam āhu tassa taü, yo attānaü\<*<5>*>/ bhavane na dassaye. || Nidd_I.6:7 ||>$ Patilãnacarassa bhikkhuno ti. Patilãnacarā vuccanti satta sekhā; arahā patilãno. Kiükāraõā patilãnacarā vuccanti satta sekhā? Te tato tato cittaü patilãnentā\<*<6>*>/ paņikujjentā\<*<7>*>/ paņivaņņentā\<*<8>*>/ sanni- ruddhantā sanniggaõhantā sannivārentā rakkhantā go- pentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti. Cakkhudvāre cittaü patilãnentā\<*<6>*>/ paņikujjentā\<*<7>*>/ paņivaņņentā\<*<8>*>/ sanniruddhantā sanniggaõhantā\<*<9>*>/ sanni- vārentā rakkhantā gopentā caranti\<*<10>*>/ viharanti iriyanti vattenti pālenti yapenti yāpenti. Sotadvāre cittaü, ghānadvāre cittaü, jivhādvāre cittaü, kāyadvāre\<*<11>*>/ cittaü, manodvāre cittaü patilãnentā paņikujjentā pativaņņentā sanniruddhantā sanniggaõhantā\<*<9>*>/ sannivārentā rakkhantā \<-------------------------------------------------------------------------- 1 Bp pajahanti. 2 S cariüsu. 3 Bp patilinna- throughout. 4 S vivittamānasaü (as P.T.S.). 5 Below, in the quotations of the pāda and stanza, Bp reads attam. 6 S patilãnanto. 7 Bp paņikuņņentā; S paņikoņento. 8 S -ento. 9 Si sannigaõhantā. 10 Bp ad. vicaranti. 11 S om. kāyadvāre cittaü and ad. pe. >/ #<[page 131]># %% gopentā caranti\<*<1>*>/ viharanti iriyanti vattenti pālenti yapenti yāpenti. Yathā kukkuņapattaü vā nahārugaddulaü\<*<2>*>/ vā aggimhi pakkhittaü hoti\<*<3>*>/ patilãyati paņikujjati\<*<4>*>/ paņi- vattati na sampasāriyati; evam eva te\<*<5>*>/ tato\<*<5>*>/ tato cittaü patilãnentā paņikujjentā\<*<6>*>/ paņivaņņentā sanniruddhantā sanniggaõhantā sannivārentā rakkhantā gopentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti. Cak- khudvāre cittaü, sotadvāre cittaü, ghānadvāre cittaü, jivhādvāre cittaü, kāyadvāre cittaü, manodvāre cittaü patilãnentā paņikujjentā\<*<6>*>/ pativaņņentā sanniruddhantā sanniggaõhantā sannivārentā\<*<7>*>/ rakkhantā gopentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti; taü- kāraõā patilãnacarā vuccanti satta sekhā. Bhikkhuno ti kalyāõaputhujjanassa\<*<8>*>/ vā bhikkhuno sekhassa vā bhikkhuno ti, patilãnacarassa bhikkhuno. Bhajamānassa vivittam\<*<9>*>/ āsanan ti. âsanaü vuccati yattha nisãdanti, ma¤co pãņhaü bhisã taņņikā cammakhando tiõasanthāro paõõasanthāro palālasanthāro; taü āsanaü asappāyaråpadassanena vittaü vivittaü pavivittaü, asap- pāyasaddasavanena vittaü\<*<10>*>/ vivittaü pavivittaü, asappā- yagandhaghāyanena asappāyarasasāyanena\<*<11>*>/ asappāya- phoņņhabbaphusanena, asappāyehi pa¤cahi kāmaguõehi vittaü\<*<10>*>/ vivittaü pavivittaü; taü āsanaü bhajato sam- bhajato sevato nisevato saüsevato paņisevato ti, bhaja- mānassa vivittam āsanaü. Sāmaggiyam āhu tassa taü yo attānaü bhavane na dassaye ti. Sāmaggiyā ti tisso sāmaggiyo, gaõasāmaggã dhamma- sāmaggã anabhinibbattisāmaggã. Katamā gaõasāmaggã? Bahå ce pi bhikkhå samaggā \<-------------------------------------------------------------------------- 1 Bp ad. vicaranti. 2 Bp nhāru-; S naharu-; Bp -daddhulaü; Si S -daddalaü6 (gaddula, S. iii, 150). 3 Bp om. 4 Bp paņikuņņati; S kuņati. 5 Bp S om. 6 Bp paņikuņņentā; S paņikoņentā. 7 Si om. 8 Bp S puthujjanakalyāõakassa 9 S vivittamānasam. 10 Bp S rittam. 11 S -rasāyanena. >/ #<[page 132]># %<132 Aņņhakavaggo. [S.N. 810>% sammodamānā avivadamānā khãrodakãbhåtā a¤¤ama¤- ¤aü piyacakkhåhi sampassantā viharanti, ayaü gaõasā- maggã. Katamā dhammasāmaggã? Cattāro satipaņņhānā, cat- tāro sammappadhānā, cattāro iddhippādā, pa¤c' indriyāni, pa¤ca balāni, satta bojjhaīgā, ariyo aņņhaīgiko maggo. Te ekato pakkhandanti pasãdanti sampatiņņhanti\<*<1>*>/ vimuc- canti, na tesaü dhammānaü vivādo vippavādo atthi. Ayaü dhammasāmaggã. Katamā anabhinibbattisāmaggã? Bahå ce pi bhikkhå anupādisesāya nibbānadhātuyā parinibbāyanti, na tena\<*<2>*>/ nibbānadhātuyā ånattaü vā puõõattaü vā pa¤¤āyati. Ayaü anabhinibbattisāmaggã. Bhavane ti. Nerayikānaü\<*<3>*>/ nirayo bhavanaü, tiracchā- nayonikānaü tiracchānayoni bhavanaü, pittivisayikānaü\<*<4>*>/ pittivisayo bhavanaü, manussānaü manussaloko bhava- naü, devānaü devaloko bhavanaü\<*<5>*>/. Sāmaggiyam āhu tassa taü yo attānaü bhavane na dassaye ti. \<*<6>*>/Tass' esā\<*<6>*>/ sāmaggã, etaü channaü\<*<7>*>/, etaü paņiråpaü, etaü anucchavikaü, etaü anulomaü, yo evaü paņipanno\<*<8>*>/ niraye attānaü na dasseyya, tiracchānayoniyā attānaü na dasseyya, pittivisaye attānaü na dasseyya, manussaloke attānaü na dasseyya, devaloke attānaü na dasseyyā ti evam\<*<9>*>/ āhu, evam āhaüsu, evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, sāmaggiyam āhu tassa taü yo attānaü bhavane na dassaye. Ten' āha Bhagavā: Patilãnacarassa bhikkhuno bhajamānassa vivittam āsanaü sāmaggiyam āhu tassa taü, yo attānaü bhavane na dassaye ti. _________________________________ \<-------------------------------------------------------------------------- 1 Bp sandiņņhanti; S santiņņhanti. 2 Bp tesaü. 3 Bp nerayyikānaü. 4 S petti-. 5 Bp bhavanan ti. 6-6 S tass' eva sā. 7 S chandaü. 8 Bp paticchanne; S paticchanne ti. 9 Bp S om. >/ #<[page 133]># %% $$ Sabbattha muni anissito ti. Sabbaü vuccati dvādasā- yatanāni, cakkhu\<*<1>*>/ c' eva råpā ca sota¤ ca saddā ca ghāna¤ ca gandhā ca jivhā ca rasā ca kāyo ca phoņņhabbā ca mano ca dhammā ca. Munã ti monaü vuccati ¤āõaü, \<*<2>*>/yā pa¤¤ā pajānanā\<*<2>*>/ . . . pe . . . saīgajālam aticca so muni. Anissito ti dve nissayā, taõhānissayo ca diņņhi- nissayo ca . . . pe . . . ayaü taõhānissayo . . . pe . . . ayaü diņņhinissayo. Muni taõhānissayaü pahāya, diņņhi- nissayaü paņinissajjitvā\<*<3>*>/, cakkhuü anissito, sotaü anissito, ghānaü anissito, jivhaü anissito, kāyaü anissito, manaü anissito, råpe sadde gandhe rase phoņņhabbe dhamme kulaü gaõaü āvāsaü lābham yasaü pasaüsaü sukhaü cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhāraü kāmadhātuü råpadhātuü aråpadhātuü kāmabhavaü råpabhavaü aråpabhavaü sa¤¤ābhavaü asa¤¤ābhavaü nevasa¤¤ā-nāsa¤¤ābhavaü ekavokārabhavaü catuvokāra- bhavaü pa¤cavokārabhavaü atãtaü anāgataü paccup- pannaü diņņhasutamutāvi¤¤ātabbe\<*<4>*>/ dhamme anissito asannissito\<*<5>*>/ anallãno\<*<6>*>/ anupagato anajjhosito anadhimutto nikkhanto nissaņņho\<*<7>*>/ vippamutto visaüyutto vimariyādi- katena cetasā viharatã ti, sabbattha muni anissito. Na piyaü kubbati no pi appiyan ti. Piyā\<*<8>*>/ ti dve piyā, sattā vā saükhārā vā. Katame sattā piyā? \<*<9>*>/Idha yassa\<*<9>*>/ te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā, mātā vā pitā vā \<-------------------------------------------------------------------------- 1 Bp S cakkhu¤. 2-2 Bp S om. 3 Bp S paņinisajjitvā; but below, p. 136, -ss-. 4 Bp S diņņhaü sutaü mutaü vi¤¤āõaü (S vi¤¤ātaü) sabbe. 5 Bp S om. 6 Bp anallinno. 7 Bp S nissaņo. 8 Bp S piyo. 9-9 S idh' assa. >/ #<[page 134]># %<134 Aņņhakavaggo. [S.N. 811>% bhātā vā bhaginã vā putto\<*<1>*>/ vā dhãtā\<*<2>*>/ vā mittā vā amaccā vā \<*<3>*>/¤ātã vā sālohitā\<*<3>*>/ vā, ime sattā piyā. Katame saükhārā piyā? Manāpikā råpā, manāpikā saddā, manāpikā gandhā, manāpikā rasā, manāpikā phoņņhabbā; ime saükhārā piyā. Appiyā ti dve appiyā, sattā vā saükhārā vā. Katame sattā appiyā? Idha yassa te honti anattha- kāmā ahitakāmā aphāsukāmā ayogakkhemakāmā jãvitā voropetukāmā, ime sattā appiyā. Katame saükhārā appiyā? Amanāpikā råpā, amanā- pikā saddā, amanāpikā gandhā, amanāpikā rasā, amanā- pikā phoņņhabbā; ime saükhārā appiyā. Na piyaü kubbati no pi appiyan ti. Ayaü me satto piyo, ime ca me saükhārā manāpā ti bhaīgavasena\<*<4>*>/ piyaü na karoti. Ayaü me satto appiyo, ime ca me saükhārā amanāpā ti paņighavasena appiyaü na karoti na janeti na sa¤janeti na nibbatteti nābhinibbattetã ti, na piyaü kubbati no pi appiyaü. Tasmiü paridevamaccharaü paõõe vāri yathā na limpatã ti. Tasmin ti tasmiü\<*<5>*>/ puggale arahante khãõāsave. Paridevo\<*<6>*>/ ti ¤ātibyasanena vā phuņņhassa, bhogabyasa- nena vā phuņņhassa, rogabyasanena vā phuņņhassa, sãla- byasanena vā phuņņhassa, diņņhibyasanenā vā phuņņhassa, a¤¤atara¤¤atarena vā byasanena samannāgatassa, a¤¤a- tara¤¤atarena vā dukkhadhammena phuņņhassa ādevo paridevo ādevanā paridevanā ādevitattaü paridevitattaü vācāpalāpo vippalāpo lālappo lālappāyanā lālappāyitattaü. Macchariyan ti pa¤ca macchariyāni, āvāsamacchariyaü kulamacchariyaü lābhamacchariyaü vaõõamacchariyaü dhammamacchariyaü; yaü evaråpaü macchariyaü maccharāyanā maccharāyitattaü vevicchaü kadariyaü kaņuka¤cakatā\<*<7>*>/ aggahitattaü cittassa; idam vuccati mac- chariyaü. Api ca khandhamacchariyam pi macchariyaü, \<-------------------------------------------------------------------------- 1 S puttā. 2 Bp S dhãtarā. 3-3 S ¤ātisālohitā. 4 Bp S rāga-. 5 Si om. 6 See above, p. 134. 7 Bp kuņuka¤jukatā; S kaņuka¤cutā, see above, p. 128, n. 7. >/ #<[page 135]># %% dhātumacchariyaü pi macchariyaü, āyatanamacchariyaü pi macchariyaü. Gāho vuccati macchariyaü. Paõõe vāri yathā na limpatã ti. Paõõaü vuccati paduma- pattaü. Vāri vuccati udakaü. Yathā vāri padumapatte na limpati \<*<1>*>/na saülimpati\<*<1>*>/ n' upalimpati\<*<2>*>/, alittaü asaü- littaü\<*<3>*>/ anupalittaü; evaü eva tasmiü puggale arahante khãõāsave paridevo ca\<*<4>*>/ macchariya¤ ca na limpati \<*<1>*>/na saülimpati\<*<1>*>/ n' upalimpati\<*<2>*>/, alittā asaülittā\<*<3>*>/ anupalittā; so ca puggalo\<*<5>*>/ tehi kilesehi na limpati \<*<1>*>/na saülimpati\<*<1>*>/ n' upalimpati\<*<2>*>/, alitto asaülitto\<*<3>*>/ anupalitto nikkhanto nissaņņho\<*<6>*>/ vippamutto visaüyutto vimariyādikatena\<*<7>*>/ cetasā viharatã ti, tasmiü paridevamaccharaü paõõe vāri yathā na limpati. Ten' āha Bhagavā: Sabbattha muni anissito na piyaü kubbati no pi appiyaü, tasmiü paridevamaccharaü, paõõe vāri yathā na limpatã ti. _________________________________ $*>/ yathā pi pokkhare, padume vāri yathā na limpati, evaü muni nopalimpati\<*<9>*>/ yadidaü diņņhasutaümutesu\<*<10>*>/ vā\<*<11>*>/. || Nidd_I.6:9 ||>$ Udabindu yathā pi pokkhare ti. Udabindå ti vuccati udakathevo. Pokkharaü vuccati padumapattaü. Yathā udakabindu padumapatte na limpati, na saülimpati, n' upalimpati, alittaü asaülittaü anupalittan ti, udabindu yathā pi pokkhare. Padume vāri yathā na limpatã ti. Padumaü vuccati padumapupphaü. Vāri vuccati udakaü. Yathā vāri padu- mapupphe na limpati, na saülimpati, n' upalimpati, alittaü asaülittaü anupalittan ti, padume vāri yathā na limpati. \<-------------------------------------------------------------------------- 1-1 Bp na palimpati; S om. 2 Bp S na upa-. 3 Bp apal- here and below. 4 S om. 5 Bp S ad. arahanto. 6 S nisaņo always. 7 Bp S vipariyādi- as usual. 8 Si udavindu always. 9 S nopalippati. 10 S diņņhasutamutesu. 11 Si ad. ti. >/ #<[page 136]># %<136 Aņņhakavaggo. [S.N. 812>% Evaü muni nopalimpati yadidaü diņņhasutaümutesu vā ti. Evan ti opammasampaņipādanā\<*<1>*>/. Munã ti monaü vuccati ¤āõaü, \<*<2>*>/yā pa¤¤ā pajānanā\<*<2>*>/ . . . pe . . . saīga- jālam aticca so muni. Lepā ti dve lepā, taõhālepo ca diņņhilepo ca . . . pe . . . ayaü taõhālepo . . . pe . . . ayaü diņņhilepo. Muni taõhālepaü pahāya, diņņhilepaü paņinissajjitvā, diņņhe na limpati, sute na limpati, mute na limpati, vi¤¤āte na limpati, na saülimpati, n' upalim- pati, alitto asaülitto anupalitto nikkhanto nissaņņho vip- pamutto visaüyutto vimariyādikatena cetasā viharatã ti, evaü muni nopalimpati yadidaü diņņhasutaümutesu vā. Ten' āha Bhagavā: Udabindu yathā pi pokkhare, padume vāri yathā na limpati, evaü muni nopalimpati yadidaü diņņhasutaümutesu vā ti. _________________________________ $$ Dhono na hi tena ma¤¤ati yadidaü diņņhasutaümutesu vā ti. \<*<3>*>/Dhono ti\<*<3>*>/. Dhonā\<*<4>*>/ vuccati pa¤¤ā, yā pa¤¤ā pajānanā . . . pe . . . amoho dhammavicayo sammā- diņņhi. Kiükāraõā dhonā\<*<4>*>/ vuccati pa¤¤ā? Tāya pa¤¤āya kāya- duccaritaü dhuta¤ ca dhota¤ ca sandhota¤ ca niddhota¤ ca, vacãduccaritaü \<*<5>*>/dhuta¤ ca dhota¤ ca sandhota¤ ca niddhota¤ ca\<*<5>*>/, manoduccaritaü dhuta¤ ca dhota¤ ca sandhota¤ ca niddhota¤ ca, rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca, doso moho kodho upanāho makkho paëāso issā macchariyaü māyā sāņheyyaü thambho sārambho māno atimāno mado pamādo, sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariëāhā \<-------------------------------------------------------------------------- 1 Bp -pādanaü, see above. 2-2 Bp S -m, see above. 3-3 Bp S om. See III, p. 77. 4 S dhono. 5-5 Bp S om. >/ #<[page 137]># %% sabbe santāpā, sabbākusalābhisaükhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Taükāraõā dhonā\<*<1>*>/ vuccati pa¤¤ā. Athavā sammādiņņhiyā micchādiņņhi dhutā ca dhotā ca sandhotā ca niddhotā ca; sammāsaükappena micchā- saükappo dhuto ca dhoto ca sandhoto ca niddhoto ca, sammāvācāya micchāvācā dhutā ca, sammākammantena micchākammanto dhuto ca, sammā-ājãvena micchā-ājãvo dhuto ca, sammāvāyāmena micchāvāyāmo dhuto ca, sammāsatiyā micchāsati dhutā ca, sammāsamādhinā mic- chāsamādhi dhuto ca, sammā¤āõena micchā¤āõaü dhuta¤ ca, sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca. Athavā ariyena aņņhaīgikena maggena sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariëāhā, sabbe santāpā, sabbākusalābhisaükhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhoneyyehi\<*<2>*>/ dhammehi upeto samupeto upagato samupagato upapanno samupapanno\<*<3>*>/ samannā- gato; tasmā arahā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariëāho ti, dhono. Dhono na hi tena ma¤¤ati yadidaü diņņhasutaümutesu vā ti dhono diņņhaü na ma¤¤ati, diņņhasmiü na ma¤¤ati, diņņhato na ma¤¤ati, diņņhaü me ti na ma¤¤ati; sutaü na ma¤¤ati, sutasmiü na ma¤¤ati, sutato na ma¤¤ati, sutaü me ti na ma¤¤ati; mutaü na ma¤¤ati, mutasmiü na ma¤¤ati, mutato na ma¤¤ati, mutaü me ti na ma¤¤ati; vi¤¤ātaü na ma¤¤ati, vi¤¤ātasmiü na ma¤¤ati, vi¤¤ātato na ma¤¤ati, vi¤¤ātaü me ti na ma¤¤ati. Vuttaü h' etaü Bhagavatā: *Asmã ti bhikkhave ma¤- ¤itam etaü, ayam\<*<4>*>/ aham\<*<5>*>/ asmã\<*<6>*>/ ti ma¤¤itam etaü, bhavissan ti ma¤¤itam etaü, na bhavissan ti ma¤¤itam etaü, råpã bhavissan ti ma¤¤itam etaü, aråpã bhavissan \<-------------------------------------------------------------------------- * S. iv, 202. 1 Bp S dhono. 2 Bp dhonehi. 3 Bp S sampanno. 4 Si S om. 5 Si om. 6 Si anasmã. >/ #<[page 138]># %<138 Aņņhakavaggo. [S.N. 813>% ti ma¤¤itam etaü, sa¤¤ã bhavissan ti ma¤¤itam etaü, asa¤¤ã bhavissan ti ma¤¤itam etaü, nevasa¤¤i-nāsa¤¤ã bhavissan ti ma¤¤itam etaü; ma¤¤itaü bhikkhave rogo, ma¤¤itaü gaõķo, ma¤¤itaü sallaü, ma¤¤itaü upaddavo; tasmā ti ha bhikkhave ama¤¤amānena cetasā viharissāmā ti evaü hi vo bhikkhave sikkhitabban ti, dhono na hi tena ma¤¤ati yadidaü diņņhasutaümutesu vā. Nā¤¤ena visuddhim icchatã ti. Dhono a¤¤ena asuddhi- maggena micchāpaņipadāya aniyyānikapathena, a¤¤atra satipaņņhānehi, a¤¤atra sammappadhānehi, a¤¤atra iddhip- pādehi, a¤¤atra indriyehi, a¤¤atra balehi, a¤¤atra boj- jhaīgehi, a¤¤atra ariyā aņņhaīgikā maggā, suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü na icchati, na assādiyati\<*<1>*>/, na pattheti, na piheti, \<*<2>*>/na samij- jhati\<*<2>*>/, nābhijappatã ti, nā¤¤ena visuddhim icchati. Na hi so rajjati no virajjatã ti. Sabbe bālaputhujjanā rajjanti; kalyāõaputhujjanam\<*<3>*>/ upādāya satta sekhā viraj- janti; arahā n' eva rajjati, no virajjati, virato\<*<4>*>/ so\<*<5>*>/, khayā rāgassa vãtarāgattā, khayā dosassa vãtadosattā, khayā mohassa vãtamohattā. So vuņņhavāso ciõõaca- raõo . . . pe . . .\<*<6>*>/ n' atthi tassa punabbhavo ti, na hi so rajjati no virajjati. Ten' āha Bhagavā: Dhono na hi tena ma¤¤ati yadidam diņņhasutaümutesu vā, nā¤¤ena visuddhim icchati, na hi so rajjati no virajjatã ti. 7CHAōōHO JARâSUTTANIDDESO NIōōHITO. \<-------------------------------------------------------------------------- 1 Bp S sādiyati. 2-2 Bp S om. 3 Bp puthujjanā kalyāõakaü; S puthunakalyanakaü, see above, p. 131. 4 Bp S viratto. 5 Si om. 6 Bp S ad. jātijarāmaraõasaüsāro. 7-7 Bp S jarāsuttaniddeso chaņņho samatto. >/ #<[page 139]># %< 139>% \<*<1>*>/SATTAMO TISSAMETTEYYASUTTANIDDESO\<*<1>*>/. $$ Methunam anuyuttassā ti. Methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duņņhullo odakantiko rahasso dvayadvayasamāpatti\<*<2>*>/. Kiükāraõā vuccati methunadhammo? Ubhinnaü rattānaü sārat- tānam avassutānaü pariyuņņhitānaü pariyādiõõacittānaü ubhinnaü sadisānaü dhammo ti; taükāraõā vuccati methunadhammo\<*<3>*>/. Yathā ubho kalahakārakā\<*<4>*>/ methu- nakā ti vuccanti, ubho bhaõķanakārakā\<*<4>*>/ methunakā ti vuccanti, ubho bhassakārakā methunakā ti vuccanti, ubho vivādakārakā\<*<4>*>/ methunakā ti vuccanti, ubho adhikaraõa- kārakā\<*<4>*>/ methunakā ti vuccanti, ubho vādino methunakā ti vuccanti, ubho sallāpakā methunakā ti vuccanti, evam eva ubhinnaü rattānaü sārattānam avassutānaü pari- yuņņhitānam pariyādiõõacittānaü ubhinnaü sadisānaü dhammo ti taükāraõā vuccati methunadhammo. Methu- nam anuyuttassā ti methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa tabbahulassa tagga- rukassa\<*<5>*>/ tanninnassa tappoõassa tappabbhārassa tadadhi- muttassa tadādhipateyyassā ti, methunam anuyuttassa. Icc-āyasmā Tisso Metteyyo ti. Iccā\<*<6>*>/ ti padasandhi padasaüsaggo padapāripåri akkharasamavāyo bya¤jana- \<-------------------------------------------------------------------------- 1-1 Bp S atha metteyyasutti-anukkaņi (Bp mitteyyasutta-). 2 Bp S dvayaü dvayaü so. 3 S ad. ti. 4 S -kāraõā. 5 S ad. ca. 6 S iccha. >/ #<[page 140]># %<140 Aņņhakavaggo. [S.N. 814>% siliņņhatā padānupubbatā-m-etaü iccā\<*<1>*>/ ti. âyasmā ti piyavacanaü garuvacaõaü sagāravavacanaü\<*<2>*>/ sappatissa- vacanam etaü, āyasmā ti. Tisso ti tassa therassa nāmaü saükhā sama¤¤ā pa¤¤atti vohāro nāmaü nāmakammaü nāmadheyyaü nirutti bya¤janam abhilāpo. Metteyyo ti tassa therassa gottaü saükhā sama¤¤ā pa¤¤atti vohāro ti, icc-āyasmā Tisso Metteyyo. Vighātaü bråhi mārisā ti vighātaü\<*<3>*>/ upaghātaü pãëanaü ghaņņanaü upaddavaü upasaggaü bråhi ācikkha desehi pa¤¤āpehi paņņhapehi\<*<4>*>/ vivara vibhaja uttānãkarohi pakā- sehi. Mārisā ti piyavacanaü garuvacanaü sagāravava- canaü\<*<5>*>/ sappatissavacanam etaü mārisā ti, vighātaü bråhi mārisā. Sutvāna tava sāsanan ti tuyhaü vacanaü byappathaü desanaü anusāsanaü\<*<6>*>/ anusiņņhiü sutvā suõitvā uggahitvā upadhārayitvā upalakkhayitvā ti, sutvāna tava sāsanaü. Viveke sikkhisāmase ti. Viveko ti tayo vivekā, kāya- viveko cittaviveko upadhiviveko. Katamo kāyaviveko? Idha bhikkhu vivittaü senāsanaü bhajati ara¤¤aü rukkhamålaü pabbataü kandaraü giri- guhaü susānaü vanapatthaü\<*<7>*>/ abbhokāsaü palālapu¤jaü. Kāyena ca\<*<8>*>/ vivitto viharati: so eko gacchati, eko tiņņhati, eko nisãdati, eko seyyaü kappeti, eko gāmaü piõķāya pavisati, eko paņikkamati, eko raho nisãdati, eko caīkamaü adhiņņhāti, eko carati, eko viharati iriyati vattati pāleti yapeti yāpeti. Ayaü kāyaviveko. Katamo cittaviveko? Paņhamaü\<*<9>*>/ jhānaü samāpan- nassa nãvaraõehi cittaü vivittaü hoti, dutiyaü jhānaü samāpannassa vitakkavicārehi cittaü vivittaü hoti, tatiyaü jhānaü samāpannassa pãtiyā cittaü vivittam hoti, catut- thaü jhānaü samāpannassa sukhadukkhehi cittaü vivit- taü hoti, ākāsāna¤cāyatanaü samāpannassa råpasa¤¤āya paņighasa¤¤āya nānattasa¤¤āya cittaü vivittaü hoti, \<-------------------------------------------------------------------------- 1 S iccha. 2 Bp sagāravacanaü; S om. 3 Bp ad. vighātan ti. 4 So Bp; Si om.; S jappehi. 5 S om. 6 Si om. 7 Bp S vanapattaü. 8 Bp S om. 9 S pathamajh- and below dutiyajk-, etc. >/ #<[page 141]># %% vi¤¤āõa¤cāyatanaü samāpannassa ākāsāna¤cāyatanasa¤- ¤āya cittaü vivittaü hoti, āki¤ca¤¤āyatanaü samāpannassa vi¤¤āõa¤cāyatanasa¤¤āya cittaü vivittaü hoti, nevasa¤¤ā- nāsa¤¤āyatanaü samāpannassa āki¤ca¤¤āyatanasa¤¤āya cittaü vivittaü hoti, sotāpannassa sakkāyadiņņhiyā vici- kicchāya sãlabbataparāmāsā diņņhānusayā vicikicchānusayā tadekaņņhehi ca kilesehi cittaü vivittaü hoti, sakadāgā- missa oëārikā kāmarāgasaüyojanā paņighasaüyojanā oëārikā kāmarāgānusayā patighānusayā tadekaņņhehi ca kilesehi cittaü vivittaü hoti, anāgāmissa aõusahagatā kāmarāgasaüyojanā paņighasaüyojanā aõusahagatā kāma- rāgānusayā paņighānusayā tadekaņņhehi ca kilesehi cittaü vivittaü hoti, arahato råparāgā aråparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā\<*<1>*>/ avijjānusayā tade- kaņņhehi ca kilesehi bahiddhā ca sabbanimittehi cittaü vivittaü hoti. Ayaü cittaviveko. Katamo upadhiviveko? Upadhi vuccanti kilesā ca khandhā ca abhisaükhārā ca. Upadhiviveko vuccati amataü nibbānaü, yo so sabbasaükhārasamatho sabbå- padhipaņinissaggo taõhakkhayo virāgo nirodho nibbānam. Ayaü upadhiviveko. Kāyaviveko ca våpakaņņhakāyānaü\<*<2>*>/ nekkhammābhira- tānaü\<*<3>*>/, cittaviveko ca parisuddhacittānaü paramavodāna- pattānaü, upadhiviveko ca niråpadhãnaü puggalānaü visaükhāragatānaü. Viveke sikkhisāmase ti. So\<*<4>*>/ thero pakatiyā sikkhi- tasikkho; api ca dhammadesanaü\<*<5>*>/ yācanto evam āha viveke sikkhisāmase ti. Ten' āha thero Tisso Metteyyo: Methunam anuyuttassa icc-āyasmā Tisso Metteyyo vighātaü bråhi mārisa, sutvāna tava sāsanaü viveke sikkhisā- mase. _________________________________ \<-------------------------------------------------------------------------- 1 Si om. (Bp -anusāya). 2 Bp S vivekaņņhakāyānaü as elsewhere. 3 Bp S nikkhamma-. 4 S Tisso. 5 Bp S ad. upādāya dhammadesanam. >/ #<[page 142]># %<142 Aņņhakavaggo. [S.N. 815>% $$ Methunam anuyuttassā ti. Methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duņņhullo odakantiko rahasso dvayadvayasamāpatti\<*<1>*>/. Kiükāraõā vuccati methunadhammo? Ubhinnaü rattānaü sārattā- naü avassutānaü pariyuņņhitānaü pariyādiõõacittānaü ubhinnaü sadisānaü dhammo ti taükāraõā vuccati methunadhammo. Yathā ubho kalahakārakā methunakā ti vuccanti, ubho bhaõķanakārakā methunakā ti vuccanti, ubho bhassakārakā methunakā ti vuccanti, ubho vivā- dakārakā methunakā ti vuccanti, ubho adhikaraõakārakā methunakā ti vuccanti, ubho vādino methunakā ti vuc- canti, ubho sallāpakā methunakā ti vuccanti; evam eva ubhinnaü rattānaü sārattānam avassutānam pariyuņņhi- tānam pariyādiõõacittānam ubhinnaü sadisānaü dhammo ti taükāraõā vuccati methunadhammo. Methunam anu- yuttassā ti methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa tabbahulassa taggarukassa tan- ninnassa tapponassa tappabbhārassa tadadhimuttassa tadādhipateyyassā ti, methunam anuyuttassa. Metteyyā ti Bhagavā taü theraü gottena ālapati. Bha- gavā ti gāravādhivacanaü; api ca bhaggarāgo ti Bhagavā, bhaggadoso ti Bhagavā, bhaggamoho ti Bhagavā, bhagga- diņņhã ti Bhagavā, bhaggakaõņako\<*<2>*>/ ti Bhagavā, bhagga- kileso ti Bhagavā; bhajã vibhajã paņibhajã\<*<3>*>/ dhammaratanan ti Bhagavā; bhavānaü antakaro ti Bhagavā; bhāvitakāyo ti bhāvitasãlo bhāvitacitto bhāvitapa¤¤o ti Bhagavā; bhajã vā Bhagavā ara¤¤avanapatthāni\<*<4>*>/ pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāha- seyyakāni\<*<5>*>/ paņisallānasāråpānã ti Bhagavā; bhāgã vā \<-------------------------------------------------------------------------- 1 See above, p. 139. 2 S -kaõņhako. 3 Bp pavibhajã. 4 Bp S -pattāni, here and below. 5 Bp manussarāhass-. >/ #<[page 143]># %% Bhagavā cãvarapiõķapātasenāsanagilānapaccayabhesajja- parikkhārānan ti Bhagavā; bhāgã vā Bhagavā attharasassa dhammarasassa vimuttirasassa adhisãlassa adhicittassa adhipa¤¤āyā ti Bhagavā; bhāgã vā Bhagavā catunnaü jhānānaü catunnaü appama¤¤ānaü catunnaü aråpasamā- pattãnan ti Bhagavā; bhāgã vā Bhagavā aņņhannaü vimokkhānam aņņhannaü abhibhāyatanānaü navannaü anupubbavihārasamāpattãnan ti Bhagavā; bhāgã vā Bha- gavā dasannaü sa¤¤ābhāvanānaü dasannaü kasiõasamā- pattãnam ānāpānasatisamāpattiyā\<*<1>*>/ asubhasamāpattiyā ti Bhagavā; bhāgã vā Bhagavā catunnaü satipaņņhānānaü catunnaü sammappadhānānaü catunnam iddhippādānaü pa¤cannaü indriyānaü pa¤cannaü balānaü sattannaü bojjhaīgānam ariyassa aņņhaīgikassa maggassā ti Bhaga- vā; bhāgã vā Bhagavā dasannaü tathāgatabalānaü catun- naü vesārajjānaü catunnaü paņisambhidānaü channaü abhi¤¤ānaü\<*<2>*>/ channaü buddhadhammānan ti Bhagavā; Bhagavā ti n' etaü nāmaü mātarā kataü, na pitarā kataü, na bhātarā kataü, na bhaginiyā kataü, na mittā- maccehi kataü, na ¤ātisālohitehi kataü, na samaõa- brāhmaõehi kataü, na devatāhi kataü; vimokkhantikam etaü Buddhānaü Bhagavantānaü bodhityā måle saha sabba¤¤uta¤¤āõassa paņilābhā sacchikā pa¤¤atti yadidaü Bhagavā ti, Metteyyā ti Bhagavā. Mussat' evāpi sāsanan ti. Dvãhi kāraõehi sāsanaü mussati: pariyattisāsanam pi mussati, paņipattisāsanam pi mussati. Katamaü pariyattisāsanaü? Yaü tassa pariyāpuņaü suttaü geyyaü veyyākaraõaü gāthā udānaü itivuttakaü jātakaü abbhutadhammaü vedallaü, idaü pariyatti- sāsanaü; \<*<3>*>/taü pi mussati parimussati\<*<3>*>/ paribāhiro hotã ti, evam pi mussat' evāpi sāsanaü. Katamaü paņipattisāsanaü? Sammāpaņipadā, anulo- \<-------------------------------------------------------------------------- 1 Bp -satisamādhissa. 2 Bp abhi¤¤aõanaü; S abhi¤¤anānaü. 3-3 Bp tam pi mussati sammussati pamussati sampamussati; S vimussati sammussati pamussati. >/ #<[page 144]># %<144 Aņņhakavaggo. [S.N. 815>% mapaņipadā, apaccanãkapaņipadā, anvatthapaņipadā, dham- mānudhammapaņipadā, \<*<1>*>/kusalesu paripårikāritā\<*<1>*>/, indri- yesu guttadvāratā, bhojane matta¤¤utā, jāgariyānuyogo, satisampaja¤¤aü, cattāro satipaņņhānā, cattāro sammappa- dhānā, cattāro iddhippādā, pa¤c' indriyāni, pa¤ca balāni, satta bojjhaīgā, ariyo aņņhaīgiko maggo; idaü paņipatti- sāsanaü; \<*<2>*>/taü pi mussati parimussati\<*<2>*>/, paribāhiro hotã ti, evam pi mussat' evāpi sāsanaü. Micchā ca paņipajjatã ti. Pāõam pi hanati, adinnam pi ādiyati, sandhim pi chindati, nillopam pi harati, ekāgārikam pi karoti, paripanthe pi tiņņhati, paradāram pi gacchati, musā pi bhaõatã ti, micchā ca paņipajjati. Etaü tasmiü anāriyan ti etaü tasmiü puggale anariya- dhammo bāladhammo måëhadhammo a¤¤āõadhammo amarāvikkhepadhammo yadidaü micchā paņipadā ti, etaü tasmiü anāriyaü. Ten' āha Bhagavā: Methunam anuyuttassa Metteyyā ti Bhagavā mussat' evāpi sāsanaü, micchā ca paņipajjati, etaü tasmiü anāriyan ti. _________________________________ $$ Eko pubbe caritvānā ti. Dvãhi kāraõehi eko pubbe cari- tvāna, pabbajjāsaükhātena vā gaõāvavassaggatthena vā. Kathaü pabbajjāsaükhātena eko pubbe caritvāna? Sabbaü gharāvāsapalibodhaü chinditvā, puttadārapali- bodhaü chinditvā, ¤ātipalibodhaü chinditvā, mittāmacca- palibodhaü chinditvā, sannidhipalibodhaü chinditvā, kesamassuü ohāretvā, kāsāyāni vatthāni acchādetvā, agā- rasmā anagāriyaü pabbajitvā, āki¤canabhāvaü upagantvā, \<-------------------------------------------------------------------------- 1-1 Bp S sãlesu paripårakāritā. 2-2 As above; except that S has tam pi mussati instead of vimussati. >/ #<[page 145]># %% eko carati viharati iriyati vattati pāleti yapeti yāpeti; evaü pabbajjāsaükhātena, eko pubbe caritvāna. Kathaü gaõāvavassaggatthena eko pubbe caritvāna? So evaü pabbajito samāno eko ara¤¤avanapatthāni pan- tāni senāsanāni paņisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paņisallānasāruppāni\<*<1>*>/. So eko gacchati, eko tiņņhati, eko nisãdati; eko seyyaü kappeti, eko gāmaü piõķāya pavisati, eko paņikkamati, eko raho nisãdati, eko caīkamaü adhiņņhāti, eko carati, eko viharati iriyati vattati pāleti yapeti yāpeti; evaü gaõāva- vassaggatthena, eko pubbe caritvāna. Methunaü yo nisevatã ti. Methunadhammo nāma yo so asaddhammo . . . pe . . . taükāraõā vuccati methuna- dhammo. Methunaü yo nisevatã ti so aparena samayena Buddhaü dhammaü saüghaü sikkhaü paccakkhāya hãnāyāvattitvā methunadhammaü sevati nisevati saü- sevati paņisevatã ti, methunaü yo nisevati. Yānaü bhantaü va taü loke ti. Yānan ti hatthiyānaü assayānaü goyānaü ajayānaü meõķakayānaü\<*<2>*>/ oņņha- yānaü kharayānaü bhantaü adantaü akāritam avinãtam uppathaü gaõhāti, visamaü khāõum pi pāsāõam pi abhi- ruhati, \<*<3>*>/yānam pi\<*<3>*>/ ārohakam pi bha¤jati, papāte pi papatati. Yathā taü bhantaü yānaü adantaü akāritaü avinãtaü uppathaü gaõhāti, evam eva so vibbhantako bhantayānapaņibhāgo uppathaü gaõhāti: micchādiņņhiü gaõhāti . . . pe . . . micchāsamādhiü gaõhāti. Yathā taü bhantaü yānaü adantaü akāritaü avinãtaü visamaü khāõum pi pāsāõam pi abhiruhati, evam eva so vibbhan- tako bhantayānapaņibhāgo visamaü kāyakammaü abhi- ruhati, visamaü vacãkammaü abhiruhati, visamaü manokammaü abhiruhati, visamaü pāõātipātaü abhi- ruhati, visamaü adinnādānaü abhiruhati, visamaü kāmesu micchācāraü abhiruhati, visamaü musāvādaü abhiruhati, visamaü pisuõaü\<*<4>*>/ vācaü abhiruhati, visamaü pharusaü\<*<5>*>/ vācaü abhiruhati, visamaü samphappalāpaü \<-------------------------------------------------------------------------- 1 Si -råpāni. 2 Bp S meõķayānaü. 3-3 Si om. 4 Bp pisuõav-. 5 Bp pharusav-. >/ #<[page 146]># %<146 Aņņhakavaggo. [S.N. 816>% abhiruhati, visamaü abhijjhaü abhiruhati, visamaü byā- pādaü abhiruhati, visamaü micchādiņņhiü abhiruhati, visame saükhāre abhiruhati, visame pa¤ca kāmaguõe abhiruhati, visame nãvaraõe abhiruhati. Yathā taü bhantaü yānaü adantaü akāritaü avinãtaü \<*<1>*>/yānaü pi\<*<1>*>/ ārohakam\<*<2>*>/ pi bha¤jati, evam eva so vibbhantako bhanta- yānapaņibhāgo niraye attānaü bha¤jati, tiracchānayoniyā\<*<3>*>/ attānaü bha¤jati, pittivisaye attānaü bha¤jati, manussa- loke attānaü bha¤jati, devaloke attānaü bha¤jati. Yathā taü bhantaü yānam adantaü akāritaü avinãtaü papāte pi papatati, evam eva so vibbhantako bhantayānapaņibhāgo jātipapātamhi\<*<4>*>/ pi papatati, jarāpapātamhi\<*<4>*>/ pi papatati, byādhipapātamhi\<*<4>*>/ pi papatati, maraõapapātamhi\<*<4>*>/ pi papatati, sokaparidevadukkhadomanassupāyāsapapātamhi\<*<4>*>/ pi papatati. Loke ti apāyaloke . . . pe . . . manussa- loke ti, yānaü bhantaü va taü loke. Hãnam āhu puthujjanan ti. Puthujjanā ti ken' atthena puthujjanā? Puthu kilese janentã ti puthujjanā, puthu avihatasakkāyadiņņhikā ti puthujjanā, puthu satthārānaü mukhullokikā\<*<5>*>/ ti puthujjanā, puthu sabbagatãhi āvuņā\<*<6>*>/ ti puthujjanā, puthu nānābhisaükhārehi abhisaükharontã ti puthujjanā, puthu nānā-oghehi vuyhantã ti puthujjanā, puthu nānāsantāpehi santappantã ti puthujjanā, puthu nānāpariëāhehi paridayhantã\<*<7>*>/ ti puthujjanā, puthu pa¤ca- su\<*<8>*>/ kāmaguõesu rattā giddhā gadhitā mucchitā ajjho- sānā laggā laggitā palibuddhā ti puthujjanā, puthu pa¤cahi nãvaraõehi āvuņā\<*<9>*>/ nivuņā ophuņā\<*<10>*>/ pihitā paņicchannā paņikujjitā ti puthujjanā. Hãnam āhu puthujjanan ti puthujjanaü hãnaü nihãnaü omakaü \<-------------------------------------------------------------------------- 1-1 Si om. 2 Bp S ārohaõakam. 3 Bp S tiracchānayoniyaü. 4 Bp S -papātam. 5 Bp S mukhamullokikā. 6 Bp avuņņhatā; S āvuņņhitā. 7 Si parivuyhantã; S pariccayhantã. 8 Si pa¤cak-. 9 Si āvutā; Bp S?. 10 Bp ovutā; S opuņā. >/ #<[page 147]># %% lāmakaü jatukkaü\<*<1>*>/ parittan ti evam\<*<2>*>/ āhu\<*<2>*>/ evam āhaüsu evaü kathenti evaü bhaõanti evaü dãpayanti evaü voharantã ti, hãnam āhu puthujjanaü. Ten' āha Bhagavā: Eko pubbe caritvāna methunaü yo nisevati, yānaü bhantaü va taü loke hãnam āhu puthuj- janan ti. _________________________________ $$ Yaso kittã ca yā pubbe hāyat' evāpi tassa sā ti. Katamo yaso? Katamā\<*<3>*>/ kitti\<*<3>*>/? Idh' ekacco pubbe samaõabhāve sakkato hoti\<*<4>*>/ garukato\<*<5>*>/ mānito påjito apacito lābhã cãvara{piõķapāta}senāsanagilānapaccayabhesajjaparikkhārā- naü; ayaü yaso. Katamā kitti? Idh' ekacco pubbe samaõabhāve kitti- vaõõabhato\<*<6>*>/ hoti paõķito viyatto medhāvã bahussuto cittakathã kalyāõapaņibhāõo suttantiko ti vā vinayadharo ti vā dhammakathiko ti vā āra¤¤iko ti vā piõķapātiko ti vā paüsukåliko ti vā, tecãvariko ti vā sapadānacāriko\<*<7>*>/ ti vā khalupacchābhattiko ti vā nesajjiko ti vā yathāsan- thatiko ti vā paņhamassa jhānassa lābhã ti vā dutiyassa jhānassa lābhã ti vā tatiyassa jhānassa lābhã ti vā catutthassa jhānassa lābhã ti vā ākāsāna¤cāyatanasamā- pattiyā lābhã ti vā vi¤¤āõa¤cāyatanasamāpattiyā lābhã ti vā āki¤ca¤¤āyatanasamāpattiyā lābhã ti vā nevasa¤¤ā- nāsa¤¤āyatanasamāpattiyā lābhã ti vā; ayaü kitti. Yaso kittã ca yā pubbe hāyat' evāpi tassa sā ti. Tassa aparena samayena Buddhaü dhammaü saüghaü sikkhaü paccakkhāya hãnāyāvattassa\<*<8>*>/ so ca yaso sā ca kitti hāyati \<-------------------------------------------------------------------------- 1 Bp chatukkaü; S chegucchaü (jeguccham?). 2 Bp S om. 3 Bp om. 4 Bp Si om. 5 S ad. hoti. 6 Bp -gato. 7 Si sappadāna- as often. 8 Si -issa; Bp S hãnāya āvattassa (S -essa). See pp. 148, 150, 156. >/ #<[page 148]># %<148 Aņņhakavaggo. [S.N. 817>% parihāyati paridhaüsati paripatati antaradhāyati vip- palujjatã ti, yaso kittã ca yā pubbe hāyat' evāpi tassa sā. Etam pi disvā sikkhetha \<*<1>*>/methunaü vippahātave ti. Etan ti pubbe samaõabhāve yaso kitti ca, aparabhāge Buddhaü dhammaü saüghaü sikkhaü paccakkhāya hãnāyāvattassa ayaso ca akitti ca\<*<1>*>/; etaü sampattivi- pattiü disvā\<*<2>*>/ passitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, etam pi disvā. Sikkhethā ti tisso sikkhā, adhisãlasikkhā adhicittasikkhā adhipa¤¤āsikkhā. Katamā adhisãlasikkhā? Idha bhikkhu sãlavā hoti, pātimokkhasaüvarasaüvuto viharati ācāragocarasam- panno, aõumattesu vajjesu bhayadassāvã samādāya sik- khati sikkhāpadesu; khuddako sãlakkhandho, mahanto sãlakkhandho, sãlaü patiņņhā ādicaraõaü saüyamo saü- varo mukhaü pamukhaü kusalānaü dhammānaü samā- pattiyā. Ayaü adhisãlasikkhā. Katamā adhicittasikkā? Idha bhikkhu vivicc' eva kāmehi, vivicca akusalehi dhammehi, savitakkaü savicāraü vivekajaü pãtisukhaü paņhamaü\<*<3>*>/ jhānaü upasampajja viharati, \<*<4>*>/vitakkavicārānaü våpasamā ajjhattaü sam- pasādanaü cetaso ekodibhāvaü avitakkaü avicāraü samā- dhijaü\<*<4>*>/ dutiyaü jhānaü, tatiyaü jhānaü, catutthaü jhānaü upasampajja viharati. Ayaü adhicittasikkhā. Katamā adhipa¤¤āsikkhā? Idha bhikkhu pa¤¤avā hoti, udayatthagāminiyā pa¤¤āya samannāgato ariyāya nibbe- dhikāya sammādukkhakkhayagāminiyā; so idaü dukkhan ti yathābhåtaü pajānāti, ayaü dukkhasamudayo ti yathā- bhåtaü pajānāti, ayaü dukkhanirodho ti yathābhåtaü pajānāti, ayaü dukkhanirodhagāminã paņipadā ti yathā- bhåtaü pajānāti, ime āsavā ti yathābhåtaü pajānāti, ayaü āsavasamudayo ti yathābhåtaü pajānāti, ayaü āsava- nirodho ti yathābhåtaü pajānāti, ayaü āsavanirodha- gāminã paņipadā ti yathābhåtaü pajānāti. Ayaü adhi- pa¤¤āsikkhā. \<-------------------------------------------------------------------------- 1-1 Si om. 2 Bp S ad. ti. 3 S pathamajh- and below dutiyajh-, etc. 4-4 Bp S pe. >/ #<[page 149]># %% Methunadhammo nāma yo so asaddhammo . . . pe . . . taükāraõā vuccati methunadhammo. Etam pi disvā sikkhetha methunaü vippahātave ti methunadhammassa\<*<1>*>/ pahānāya våpasamāya paņinissag- gāya paņipassaddhiyā\<*<2>*>/ adhisãlam pi sikkheyya, adhicittam pi sikkheyya, adhipa¤¤am pi sikkheyya. Imā\<*<3>*>/ tisso sikkhā\<*<4>*>/ āvajjento\<*<5>*>/ sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaü adhiņņha- hanto sikkheyya, saddhāya\<*<6>*>/ adhimuccanto sikkheyya, viriyaü paggaõhanto sikkheyya, satiü upaņņhapento sikkheyya, cittaü samādahanto sikkheyya, pa¤¤āya pajā- nanto sikkheyya abhi¤¤eyyaü abhijānanto sikkheyya, pari¤¤eyyaü parijānanto sikkheyya, pahātabbaü paja- hanto sikkheyya, bhāvetabbaü bhāvento sikkheyya, sac- chikātabbaü sacchikaronto sikkheyya ācareyya samā- careyya samādāya vatteyyā ti, etam pi disvā sikkhetha methunaü vippahātave\<*<7>*>/. Ten 'āha Bhagavā. Yaso kittã ca yā pubbe hāyat' evāpi tassa sā, etam pi disvā sikkhetha methunaü vippahātave ti. _________________________________ $*>/ paresaü nigghosaü maīku hoti tathāvidho. || Nidd_I.7:5 ||>$ Saükappehi pareto so kapaõo viya jhāyatã ti. Kāmasaü- kappena byāpādasaükappena vihiüsāsaükappena diņņhi- saükappena phuņņho\<*<9>*>/ pareto samohito samannāgato pi- hito\<*<3>*>/ kapaõo viya mando viya momåho viya jhāyati pajjhāyati nijjhāyati avajjhāyati\<*<10>*>/. Yathā ulåko rukkha- sākhāyaü måsikaü magayamāno\<*<11>*>/ jhāyati pajjhāyati nijjhāyati avajjhāyati\<*<10>*>/; yathā koņņhu\<*<12>*>/ nadãtãre macche magayamāno\<*<11>*>/ jhāyati pajjhāyati nijjhayāti avajjhāyati\<*<10>*>/; \<-------------------------------------------------------------------------- 1 Si methunassa dh-. 2 Si -passaddhāya. 3 Si om. 4 Bp sikkhāyo; S sikkhā so. 5 Bp āvajjanto. 6 S saddhā. 7 S ad. ti. 8 Si sutvāna, below sutvā. 9 S puņņho. 10 Bp S apa-. 11 Si gamayamāno. 12 Si kotthu. >/ #<[page 150]># %<150 Aņņhakavaggo. [S.N. 818>% yathā vilāro\<*<1>*>/ sandhisamalasapaīkatãre\<*<2>*>/ måsikaü maga- yamāno\<*<3>*>/ jhāyati pajjhāyati nijjhāyati avajjhāyati\<*<4>*>/; yathā gadrabho vahacchinno sandhisamalasapaīkatãre\<*<2>*>/ jhāyati pajjhāyati nijjhāyati avajjhāyati; evam eva so vibbhantako kāmasaükappena byāpādasaükappena vihiüsāsaükappena\<*<5>*>/ diņņhisaükappena phuņņho\<*<6>*>/ pareto samohito samannāgato pihito\<*<7>*>/ kapaõo viya mando viya momåho viya jhāyati pajjhāyati nijjhāyati avajjhāyātã\<*<4>*>/ ti, saükappehi pareto so kapaõo viya jhāyati. Sutvā paresaü nigghosaü maīku hoti tathāvidho ti. Paresan ti upajjhāyakā\<*<8>*>/ vā ācariyakā\<*<9>*>/ vā samānupajjhā- yakā vā samānācariyakā vā mittā vā sandiņņhā vā sam- bhattā vā sahāyā vā codenti: Tassa te kho\<*<10>*>/ āvuso alābhā, tassa te dulladdhaü; yaü tvaü evaråpaü uëāraü satthāraü labhitvā, evaü svākkhāte dhammavinaye pabba- jitvā, evaråpaü ariyagaõaü labhitvā, hãnassa methuna- dhammassa kāraõā Buddhaü dhammaü saüghaü sikkhaü paccakkhāya hãnāyāvatto 'si\<*<11>*>/; saddhā pi nāma te nāhosi kusalesu dhammesu, hiri pi nāma te nāhosi kusalesu dhammesu, ottappam pi nāma te nāhosi kusalesu dhammesu, viriyam pi nāma te nāhosi kusalesu dhammesu, sati pi nāma te nāhosi kusalesu dhammesu, pa¤¤ā pi nāma te nāhosi kusalesu dhammeså ti tesaü vacanaü byappathaü\<*<12>*>/ desanaü anusāsanaü\<*<7>*>/ anusiņņhiü sutvā suõitvā uggahetvā\<*<13>*>/ upadhārayitvā upalakkhayitvā maīku hoti, pãëito ghaņņito\<*<14>*>/ byatthito\<*<15>*>/ domanassito hoti. Tathā- \<-------------------------------------------------------------------------- 1 Bp bãëaro; S bilaro. 2 Bp sandhisamalasaüka-; S samdhiü amalasaüka- and sandhiü samalasaüka-. 3 Si gamayamāno. 4 Bp S apa-. 5 S ad. puņņho. 6 S om. 7 Si om. 8 S upajjhāyā. 9 Bp S ācariyā, see p. 151, n. 4. 10 Bp S om. 11 Bp S 'smi, see p. 12 Si byapathaü; Bp byāppataü. 13 Bp S uggahitvā. 14 S ghaņito. 15 Bp byādhito; S byāyito. >/ #<[page 151]># %% vidho ti tathāvidho tādiso tassaõņhito\<*<1>*>/ tappakāro tappaņi- bhāgo, yo so vibbhantako ti, sutvā paresaü nigghosaü maīku hoti tathāvidho. Ten' āha Bhagavā: Saükappehi pareto so kapaõo viya jhāyati, sutvā paresaü nigghosaü maīku hoti tathāvidho ti. _________________________________ $*>/. || Nidd_I.7:6 ||>$ Atha satthāni kurute paravādehi codito ti. Athā ti padasandhi padasaüsaggo padapāripåri akkharasamavāyo bya¤janasiliņņhatā padānupubbatā-m-etaü athā ti. Sat- thānã ti tãõi satthāni, kāyasatthaü vacãsatthaü mano- satthaü; tividhaü kāyaduccaritaü kāyasatthaü, catub- bidhaü vacãduccaritaü vacãsatthaü, tividhaü manoduc- caritaü manosatthaü. Paravādehi codito ti upajjhāya- kehi\<*<3>*>/ vā ācariyakehi\<*<4>*>/ vā samānupajjhāyakehi\<*<5>*>/ vā samānācariyakehi vā mittehi vā sandiņņhehi vā sambhat- te i vā sahāyehi vā codito, sampajānamusā bhāsati: Abhirato ahaü bhante ahosiü pabbajjāya, mātā me posetabbā, tena 'mhi vibbhanto ti bhaõati; pitā me posetabbo tena 'mhi vibbhanto ti bhaõati; bhātā me posetabbo, bhaginã me posetabbā, putto me posetabbo, dhãtā me posetabbā, mittā me posetabbā, amaccā me posetabbā, ¤ātakā me posetabbā, ¤ātisālohitā\<*<6>*>/ me pose- tabbā, tena 'mhi vibbhanto ti bhaõati vacãsatthaü karoti saükaroti\<*<7>*>/ janeti sa¤janeti nibbatteti abhinibbattetã ti, atha satthāni kurute paravādehi codito. Esa khv\<*<8>*>/ -assa\<*<9>*>/ mahāgedho ti. Eso kho\<*<8>*>/ assa\<*<9>*>/ mahā- \<-------------------------------------------------------------------------- 1 Si elsewhere taüsaõņhito; S tassakkhito. 2 Bp saīgāhati. 3 Bp S upajjhāyehi. 4 Bp S ācariyehi. 5 Bp samānupaccayakehi; S samanupajjhāyehi. 6 Bp S om. ¤āti. 7 Si om. 8 Bp S om. 9 Bp S tassa. >/ #<[page 152]># %<152 Aņņhakavaggo. [S.N. 819>% gedho mahāvanaü mahāgahaõaü mahākantāro mahā- visamo mahākuņilo mahāpaīko mahāpalipo\<*<1>*>/ mahāpali- bodho mahābandhanaü yadidaü sampajānamusāvādo ti, esa khv-assa mahāgedho. Mosavajjaü pagāhatã\<*<2>*>/ ti. Mosavajjaü vuccati musāvādo. Idh' ekacco sabhaggato vā parisaggato vā ¤ātimajjhagato\<*<3>*>/ vā pågamajjhagato vā rājakulamajjhagato vā abhinãto sakkhipuņņho: \<*<4>*>/ehi bho\<*<4>*>/ purisa yaü jānāsi taü vadehã ti. So ajānaü vā āha\<*<5>*>/ jānāmã ti, jānaü vā āha na jānāmã ti, apassaü vā āha passāmã ti, passaü vā āha na passāmã ti, iti attahetu vā parahetu vā āmisaki¤cikkha- hetu vā sampajānamusā bhāsati; idaü vuccati mosa- vajjam. Api ca tãh' ākārehi musāvādo hoti; pubb' ev' assa hoti musā bhaõissan ti, bhaõantassa hoti musā bhaõāmã ti, bhaõitassa hoti musā mayā bhaõitan ti; imehi tãh' ākārehi musāvādo hoti. Api ca catåh' ākārehi\<*<6>*>/ pa¤cah' ākārehi chah' ākārehi sattah' ākarehi aņņhah' ākārehi musāvādo hoti: pubb' ev' assa hoti musā bhaõissan ti, bhaõantassa hoti musā bhaõāmã ti, bhaõitassa hoti musā mayā bhaõitan ti, vinidhāya diņņhiü, vinidhāya khantim, vini- dhāya ruciü, vinidhāya sa¤¤aü, vinidhāya bhāvaü, imehi aņņhah' ākārehi musāvādo hoti. Mosavajjaü pagāhatã\<*<7>*>/ ti mosavajjaü pagāhati\<*<7>*>/ ogāhati ajjhogāhati pavisatã ti, mosavajjaü pagāhati\<*<7>*>/. Ten' āha Bhagavā: \<-------------------------------------------------------------------------- 1 S -palāpo; cf. paëipatha (miry road). 2 Bp S saõgāhatã. 3 Si -majjhaggato here and below. 4-4 Bp eh' ambho; S evam bho. 5 Bp S ahaü here and below. 6 Bp S ad. musāvādo hoti: pubb' ev' assa hoti musā bhaõissan ti; bhaõantassa hoti musā bhaõāmã ti; bhaõitassa hoti musā mayā bhaõitan ti vinidhāya diņņhim; imehi catåh' ākārehi musāvādo hoti. Api ca. (S has bhantassa for bhaõantassa.) 7 Bp saõgāhati. >/ #<[page 153]># %% Atha satthāni kurute paravādehi codito, esa khv-assa mahāgedho, mosavajjaü pagāhatã ti. _________________________________ $*>/ methune\<*<2>*>/ yutto mando va parikissati. || Nidd_I.7:7 ||>$ Paõķito ti sama¤¤āto ti idh' ekacco pubbe samaõabhāve kittivaõõabhato\<*<3>*>/ hoti paõķito viyatto medhāvã bahussuto cittakathã kalyāõapatibhāõo suttantiko ti vā vinayadharo ti vā dhammakathiko ti vā . . . pe . . . nevasa¤¤ānā- sa¤¤āyatanasamāpattiyā lābhã ti vā evaü ¤āto hoti \<*<4>*>/sa¤¤āto sama¤¤āto ti\<*<4>*>/, paõķito ti sama¤¤āto. Ekacariyaü adhiņņhito ti dvãhi kāraõehi ekacariyaü adhiņņhito pabbajjāsaükhātena vā gaõāvavassaggatthena vā. Kathaü\<*<5>*>/ pabbajjāsaükhātena ekacariyaü adhiņņhito? Sabbaü gharāvāsapalibodhaü chinditvā . . . pe . . . evaü pabbajjāsaükhātena ekacariyaü adhiņņhito. Kathaü gaõāvavassaggatthena ekacariyaü adhiņņhito? So evaü pabbajito samāno eko ara¤¤avanapatthāni pan- tāni . . . pe . . . evaü gaõāvavassaggatthena ekacariyaü adhiņņhito ti, ekacariyaü adhiņņhito. Athāpi\<*<6>*>/ methune yutto ti. Methunadhammo nāma yo so asaddhammo\<*<7>*>/ . . . pe . . . taükāraõā vuccati methunadhammo. Athāpi\<*<6>*>/ methune yutto ti so aparena samayena Buddhaü dhammaü saüghaü sikkhaü pac- cakkhāya hãnāyāvattitvā\<*<8>*>/ methunadhamme yutto payutto\<*<9>*>/ ayutto samāyutto ti, athāpi\<*<6>*>/ methune yutto. Mando va parikissatã\<*<10>*>/ ti kapaõo viya momåho\<*<11>*>/ viya \<-------------------------------------------------------------------------- 1 Bp S sa cāpi. 2 S methuna. 3 Bp vaõõagato as p. 147, n. 6; S kittitevaõõa. 4-4 Bp pa¤¤āto sama¤¤āto hotã ti; S pa¤¤āto. 5 See above, p. 144. 6 Bp S as above, n. 1. 7 Bp ad. gāmadhammo; S ad. gāmadhammo ca saladhammo (vasala-). 8 Bp S ad. vā. 9 Bp S saüyutto. 10 S parilissati. 11 Bp S ad. mando viya. >/ #<[page 154]># %<154 Aņņhakavaggo. [S.N. 820>% kissati\<*<1>*>/ parikissati\<*<2>*>/ parikilissati\<*<3>*>/, pāõam pi hanati, adinnam pi ādiyati, sandhim pi chindati, nillopam pi harati, ekāgārikam pi karoti, paripanthe pi tiņņhati, para- dāram pi gacchati, musā pi bhaõati, evam pi kissati parikissati parikilissati. Tam enaü rājāno gahetvā vividhā kammakāraõā kārenti\<*<4>*>/: kasāhi pi tāëenti, vettehi pi tāëenti, aķķhadaõķakehi pi tāëenti, hattham pi chindanti, pādam pi chindanti, hatthapādam pi chindanti, kaõõam pi chindanti, nāsam pi chindanti, kaõõanāsam pi chin- danti, vilaīgathālikam\<*<5>*>/ pi karonti, saükhamuõķikam pi karonti, rāhumukham pi karonti, jotimālikam pi karonti, hatthapajjotikam pi karonti, erakavattikam pi karonti, cãrakavāsikam\<*<6>*>/ pi karonti, eõeyyakam pi karonti, baëi- samaüsikam pi karonti, kahāpaõakam\<*<7>*>/ pi karonti, khārā- patacchikam\<*<8>*>/ pi\<*<9>*>/ karonti, palighaparivattikam pi karonti, palālapãņhakam\<*<10>*>/ pi karonti, tattena pi telena osi¤canti, sunakhehi pi khādāpenti, jãvantam pi såle uttāsenti\<*<11>*>/, asinā pi sãsaü chindanti; evam pi kissati parikissati parikilissati\<*<3>*>/. Athavā kāmataõhāya abhibhåto pari- yādiõõacitto bhoge pariyesanto nāvāya mahāsamuddaü pakkhandati, sãtassa purakkhato, uõhassa purakkhato, ķaüsamakasavātātapasiriüsapasamphassehi \<*<12>*>/rissamāno khuppipāsāya pãëiyamāno\<*<12>*>/ Gumbaü\<*<13>*>/ gacchati, Tak- kolaü gacchati, Takkasilaü gacchati, Kālamukhaü gacchati, Maraõapāraü\<*<14>*>/ gacchati, Vesuīgaü gacchati, Verāpathaü gacchati, Javaü gacchati, Tamaliü\<*<15>*>/ gac- chati, Vaīgam\<*<16>*>/ gacchati, Eëavaddanaü\<*<17>*>/ gacchati, \<-------------------------------------------------------------------------- 1 S kilissati. 2 S pakirissati. 3 S om. 4 S karonti. 5 Bp bilaīka-; S bilaīga-. 6 Codd. ci-. 7 Bp kahāpaõikaü. 8 Bp khārāpaticchakam; S khārāpatacchikacchi. 9 S om. pi. 10 Bp -piņņhakam. 11 S vuttāsenti. 12-12 Bp S pãliyamāno khuppipāsāya miyyamāno ti. 13 S gumbhaü; with this list of places cf. the lists in Mil. P. 331, 359, and below on v. 939. 14 Bp pårapuraü; S parammukhaü. 15 Si kamaliü; Bp taümaliü; S taümunã. 16 Si vaükaü. 17 Bp eëabandhanaü; S jalavanaü. >/ #<[page 155]># %% Suvaõõakåņaü gacchati, Suvaõõabhåmiü gacchati, Tam- bapaõõiü gacchati, Suppāraü\<*<1>*>/ gacchati, Bharukacchaü\<*<2>*>/ gacchati, Suraņņhaü\<*<3>*>/ gacchati, \<*<4>*>/Aīgaõekaü gacchati\<*<4>*>/, Gaīgaõaü\<*<5>*>/ gacchati, Paramagaīgaõaü\<*<6>*>/ gacchati, Yonaü\<*<7>*>/ gacchati, Paramayonaü\<*<8>*>/ gacchati, \<*<9>*>/Allasandaü gacchati\<*<9>*>/, \<*<10>*>/Marukantāraü gacchati, Jaõõupathaü gacchati, Aja- pathaü gacchati, Meõķapathaü gacchati, Saīkupathaü gacchati, Chattapathaü gacchati, Vaüsapathaü\<*<11>*>/ gacchati, Sakuõapathaü\<*<12>*>/ gacchati, Måsikapathaü gacchati, Dari- pathaü gacchati, Vettādhāraü\<*<13>*>/ gacchati; evam pi kissati parikissati parikilissati. Pariyesanto\<*<14>*>/ na labhati\<*<15>*>/, alā- bhamålakam pi dukkhadomanassaü\<*<16>*>/ {paņisaüvedeti}; evam pi kissati\<*<17>*>/ parikissati\<*<18>*>/ parikilissati. Pariyesanto\<*<19>*>/ labhati\<*<15>*>/, laddhā ca\<*<20>*>/ ārakkhamålakam pi dukkha- domanassaü\<*<16>*>/ {paņisaüvedeti}: Kin ti me bhoge n' eva rājāno hareyyuü, na corā hareyyuü, na aggi ķaheyya\<*<21>*>/, \<*<22>*>/na udakaü vaheyya\<*<23>*>/ \<*<22>*>/, na appiyā dāyādā hareyyun ti; tassa evaü rakkhato\<*<24>*>/ gopayato te\<*<25>*>/ bhogā vippa- lujjanti, so\<*<25>*>/ vippayogamålakam pi dukkhadomanassaü\<*<16>*>/ {paņisaüvedeti}; evam pi kissati parikissati parikilissatã \<-------------------------------------------------------------------------- 1 Bp suppādakaü; S suppārakaü. 2 Bp vhārugacchaü (?); Si bharukaü; S bharakacchiü. 3 Si suraddhaü; S suraraņņhaü. 4-4 Bp bhaõgalokaü g-; S om. 5 Bp bhaīgaõaü; S nagaõaü. 6 Bp saramataügaõaü (?); S padapanaõgaõaü. 7 S sotaü (= yonaü). 8 Si pinaü. 9-9 Bp S om. 10 Bp ad. vinakaü g- målapadaü g-; S ad. navakaü g- mulapaddaü g-. 11 Si aüsa-. 12 S saīku-. 13 Si cettā-; Bp S vettācāraü. 14 Bp gavesanto. 15 Bp vindati. 16 Bp dukkhaü d-. 17 S kilissati. 18 S om. 19 Bp gavesanto. 20 Bp S pi. 21 Bp S daheyyuü. 22-22 S om. 23 Bp vaheyyum. 24 Bp ārakkhato. 25 Si om. >/ #<[page 156]># %<156 Aņņhakavaggo. [S.N. 820>% ti, athāpi methune yutto mando va parikissati. Ten' āha Bhagavā: Paõķito ti sama¤¤āto ekacariyaü adhiņņhito, athāpi methune yutto mando va parikissatã ti. _________________________________ $*>/, na nise- vetha methunaü. || Nidd_I.7:8 ||>$ Etam ādãnavaü ¤atvā muni pubbāpare idhā ti. Etan ti pubbe samaõabhāve yaso ca kitti ca, aparabhāge Buddhaü dhammaü saüghaü sikkhaü paccakkhāya hãnāyāvat- tassa ayaso ca akitti ca, etaü sampattivipattiü\<*<2>*>/ ¤atvā jānitvā tulayitvā tãrayitvā\<*<3>*>/ vibhāvayitvā vibhåtaü katvā. Munã ti. Monaü vuccati\<*<4>*>/ ¤āõaü, yā pa¤¤ā pajānanā . . . pe . . . saīgajālam aticca so muni. Idhā ti imissā diņņhiyā, imissā khantiyā, imissā ruciyā, imasmiü ādāye, imasmiü dhamme, imasmiü vinaye, imasmiü dhamma- vinaye, imasmiü pāvacane, imasmiü brahmacariye, imasmiü satthusāsane, imasmiü attabhāve, imasmiü manussaloke ti, etam ādãnavaü ¤atvā muni pubbāpare idha. Ekacariyaü daëhaü kayirā\<*<5>*>/ ti dvãhi kāraõehi eka- cariyaü daëhaü kareyya, pabbajjāsaükhātena vā gaõā- vavassaggatthena vā. Kathaü pabbajjāsaükhātena ekacariyaü daëhaü ka- reyya? Sabbaü gharāvāsapalibodhaü chinditvā, putta- dārapalibodhaü chinditvā, ¤ātipalibodhaü chinditvā, mittāmaccapalibodhaü chinditvā, sannidhipalibodhaü chinditvā, kesamassuü ohāretvā, kāsāyāni vatthāni acchā- detvā, agārasmā anagāriyaü pabbajitvā, aki¤canabhāvaü\<*<6>*>/ upagantvā, eko careyya vihareyya iriyeyya vatteyya \<-------------------------------------------------------------------------- 1 Bp kariyā, here and below. 2 Bp S sampatti[ü] vipatti¤ ca. 3 Codd. ti-. 4 Bp ad. ¤atvā. 5 Bp kariyā; S kayirathā. 6 Codd. āki¤c-. >/ #<[page 157]># %% pāleyya yapeyya yāpeyya; evaü pabbajjāsaükhātena eka- cariyaü daëhaü kareyya. Kathaü gaõāvavassaggatthena ekacariyaü daëhaü ka- reyya? So evaü pabbajito\<*<1>*>/ samāno eko ara¤¤avana- patthāni\<*<2>*>/ pantāni senāsanāni patiseveyya appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paņi- sallānasāruppāni\<*<3>*>/; so eko gaccheyya, eko tiņņheyya, eko nisãdeyya, eko seyyaü kappeyya, eko gāmaü piõķāya paviseyya, eko paņikkameyya, eko raho nisãdeyya, eko caīkamaü adhiņņheyya, eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya; evaü gaõāvavassag- gatthena ekacariyaü daëhaü kareyyā ti. Ekacariyaü daëhaü kareyya, thiraü\<*<4>*>/ kareyya, daëha- samādāno\<*<5>*>/ assa avaņņhitasamādāno\<*<6>*>/ kusalesu dhammeså ti, ekacariyaü daëhaü kayirā\<*<7>*>/. \<*<8>*>/Na nisevetha methunan ti. Methunadhammo nāma yo so asaddhammo gāmadhammo . . . pe . . . taükāraõā\<*<9>*>/ vuccati methunadhammo. Methunadhammaü\<*<10>*>/ na se- veyya, na niseveyya, na\<*<11>*>/ saüseveyya, na paņiseveyya, na careyya, \<*<12>*>/na samācareyya\<*<12>*>/, na samādāya vatteyā ti\<*<8>*>/, na nisevetha methunam. Ten' āha Bhagavā: Etam ādãnavaü ¤atvā muni pubbāpare idha, ekacariyaü daëhaü kayirā, na nisevetha methunan ti. _________________________________ $$ Viveka¤ ¤eva sikkhethā ti. Viveko ti tayo vivekā, kāya- viveko cittaviveko upadhiviveko. \<-------------------------------------------------------------------------- 1 Bp pabbajjito often. 2 S -pattāni. 3 Si -råpāni. 4 Si thinaü; Bp S tiram. 5 Bp S daëhaü s-. 6 Bp ad. assa. 7 Bp kariyā; S kayirātha. 8-8 Si om. 9 Bp kāraõā. 10 Bp S methunaü dh-. 11 S ad. taü. 12-12 S om. >/ #<[page 158]># %<158 Aņņhakavaggo. [S.N. 822>% Katamo kāyaviveko? . . . pe . . . ayaü upadhiviveko. Kāyaviveko ca våpakaņņhakāyānaü\<*<1>*>/ nekkhammābhira- tānaü; cittaviveko ca parisuddhacittānaü paramavodāna- pattānaü\<*<2>*>/; upadhiviveko ca nirupadhãnaü puggalānaü visaükhāragatānaü. Sikkhā ti tisso sikkhā, adhisãlasikkhā adhicittasikkhā adhipa¤¤āsikkhā . . . pe . . . ayaü adhipa¤¤āsikkhā. Viveka¤ ¤eva sikkhethā ti viveka¤ ¤eva sikkheyya ācareyya samācareyya samādāya vatteyyā ti, viveka¤ ¤eva sikkhetha. Etad ariyānam uttaman ti. Ariyā vuccanti Buddhā ca buddhasāvakā ca paccekabuddhā ca. Ariyānaü etaü aggaü seņņhaü viseņņhaü\<*<3>*>/ pāmokkhaü uttamaü pavaraü, yadidaü vivekacariyā ti, etad ariyānam uttamaü. Tena\<*<4>*>/ seņņho na ma¤¤ethā ti \<*<5>*>/tāya vivekacariyāya\<*<5>*>/ uõõatiü na kareyya, uõõamaü na\<*<6>*>/ kareyya, mānaü na kareyya\<*<7>*>/, thambhaü na kareyya, na\<*<6>*>/ tena mānaü janeyya, \<*<8>*>/bandhaü na kareyya\<*<8>*>/, na\<*<6>*>/ tena thaddho assa pat- thaddho\<*<9>*>/ paggahitasiro ti, tena seņņho na ma¤¤etha. Sa ve nibbānasantike\<*<10>*>/ ti so nibbānassa\<*<10>*>/ santike sāmantā āsanne avidåre upakaņņhe ti, sa ve nibbānasantike. Ten' āha Bhagavā: Viveka¤ ¤eva sikkhetha, etad ariyānam uttamaü; tena\<*<4>*>/ seņņho na ma¤¤etha, sa ve nibbānasantike ti. _________________________________ $*>/ pajā\<*<12>*>/. || Nidd_I.7:10 ||>$ Rittassa munino carato ti. Rittassā\<*<13>*>/ ti\<*<13>*>/ rittassa vivit- \<-------------------------------------------------------------------------- 1 Bp vivekaņņha-; S vivekakāyānaü. 2 Bp S paramavodānapp-. 3 S ad. vimokkhaü. 4 Bp na tena. 5-5 Bp S kāyaviveka-. 6 S om. 7 Bp ad. thāmaü na kareyya; S ad. thāmaü na kare. 8 Bp S om. 9 S tthaddho. 10 S niddhāna-. 11 Sic Codd.--P.T.S. gathitā. 12 S ad ti. 13 Bp om. >/ #<[page 159]># %% tassa pavivittassa, kāyaduccaritena rittassa vivittassa pavi- vittassa, vacãduccaritena manoduccaritena rāgena dosena mohena kodhena upanāhena makkhena paëāsena issāya macchariyena māyāya sāņheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabba- duccaritehi sabbadarathehi sabbapariëāhehi sabbasantāpehi sabbākusalābhisaükhārehi rittassa vivittassa pavivittassa\<*<1>*>/. Munino ti monaü vuccati ¤āõaü,\<*<2>*>/yā pa¤¤ā pajānanā\<*<2>*>/ . . . pe . . . saīgajālam aticca so muni\<*<3>*>/. Carato ti carato viharato iriyato vattato\<*<4>*>/ pālayato yapayato yāpayato ti, rittassa munino carato. Kāmesu anapekkhino ti. Kāmā ti uddānato\<*<5>*>/ dve kāmā, vatthukāmā ca kilesakāmā ca . . . pe . . . ime vuccanti vatthukāmā . . . pe . . . ime vuccanti kilesakāmā. Vatthukāme parijānitvā\<*<6>*>/, kilesakāme pahāya pajahitvā vinoditvā byantãkaritvā anabhāvaü gamitvā, kāmesu ana- pekkhavā\<*<7>*>/, cattakāmo vantakāmo muttakāmo pahãnakāmo paņinissaņņhakāmo vãtarāgo\<*<8>*>/ vantarāgo muttarāgo pahãna- rāgo patinissaņņharāgo nicchāto\<*<9>*>/ nibbuto sãtibhåto {sukha- paņisaüvedã} brahmabhåtena attanā viharatã ti, kāmesu anapekkhino. Oghatiõõassa pihayanti kāmesu gadhitā pajā ti. Pajā ti sattādhivacanaü. Pajā kāmesu rattā giddhā gadhitā muc- chitā ajjhopannā laggā laggitā palibuddhā, tā\<*<10>*>/ kāmo- ghaü\<*<11>*>/ tiõõassa, \<*<12>*>/bhavoghaü tiõõassa\<*<12>*>/, diņņhoghaü tiõõassa, avijjoghaü tiõõassa, sabbasaükhārapathaü tiõõassa uttiõõassa\<*<13>*>/ nitiõõassa\<*<14>*>/ atikkantassa sama- tikkantassa vãtivattassa pāragatassa\<*<15>*>/ pārappattassa\<*<16>*>/ \<-------------------------------------------------------------------------- 1 S ad. vivittassa. 2 Bp S om. 3 S ad. ti. 4 S ad. pavattato. 5 Bp Si udānato. 6 S pariccajitvā. 7 Bp anapekkhano. 8 Bp ad. cattarāgo; S ad. mattārāgo. 9 S nissaņo. 10 Bp S te. 11 S kāmoghatiõõassa, and below diņņhoghatiõõassa, etc. 12-12 S om. 13 Si utiõõassa. 14 Bp S nittiõõassa (better). 15 S pāraü g-. 16 Bp parapattassa, and below antapattassa, etc.; S om. >/ #<[page 160]># %<160 Aņņhakavaggo. [S.N. 823>% \<*<1>*>/antagatassa antappattassa\<*<1>*>/ koņigatassa koņippattassa\<*<2>*>/ \<*<3>*>/pariyantagatassa pariyantappattassa\<*<3>*>/ vosānagatassa vosānappattassa tāõagatassa tāõappattassa leõagatassa leõappattassa saraõagatassa saraõappattassa abhayaga- tassa abhayappattassa accutagatassa accutappattassa\<*<4>*>/ amatagatassa amatappattassa nibbānagatassa nibbānap- pattassa icchanti sādiyanti patthayanti pihayanti abhi- jappanti. Yathā iõāyikā ānaõyaü patthenti pihayanti, yathā ābādhikā ārogyam patthenti pihayanti, yathā ban- dhanabandhā\<*<5>*>/ bandhanamokkhaü patthenti pihayanti, yathā dāsā bhujissaü\<*<6>*>/ patthenti pihayanti, yathā \<*<7>*>/kantā- raddhānaü pakkhannā\<*<7>*>/ khemantabhåmiü patthenti piha- yanti; evam eva pajā kāmesu rattā giddhā gadhitā mucchitā ajjhopannā\<*<8>*>/ laggā laggitā palibuddhā, tā\<*<9>*>/ kāmoghatiõõassa bhavoghatiõõassa . . . pe . . . nibbāna- gatassa nibbānappattassa icchanti sādiyanti patthayanti pihayanti abhijappantã ti, oghatiõõassa pihayanti kāmesu gadhitā pajā\<*<10>*>/. Ten' āha Bhagavā: Rittassa munino carato kāmesu anapekkhino oghatiõõassa pihayanti kāmesu gadhitā pajā ti. \<*<11>*>/SATTAMO TISSAMETTEYYASUTTANIDDESO NITTHITO\<*<11>*>/. \<-------------------------------------------------------------------------- 1-1 S antaü gatassa antaü passattassa. 2 S kotipattassa, etc. 3-3 S om. 4 S om. 5 Bp -baddhā. 6 Si bhujjissaü. 7-7 Bp kantāraddhanapakkhandhā; S kantāraddhānapakkhannā. 8 Bp ajjhosannā. 9 Bp S te. 10 Bp S ad. ti. 10 Bp S ad. ti. 11-11 Bp tissametteyyasuttaü sattamaü; S tissametteyyasutti sattami. >/ #<[page 161]># %< 161>% AōōHAMO PASæRASUTTANIDDESO $*>/.\<*<1>*>/(=824): Idh' eva suddhiü\<*<1>*>/ iti vādiyanti\<*<2>*>/, nā¤¤esu dhammesu visuddhim āhu, yaü nissitā, tattha subhā\<*<3>*>/ vadānā paccekasaccesu puthå niviņņhā. || Nidd_I.8:1 ||>$ Idh' eva suddhiü\<*<4>*>/ iti vādiyantã ti. \<*<5>*>/Idh' eva\<*<5>*>/ suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü vadanti kathenti\<*<6>*>/ bhaõanti\<*<7>*>/ dãpayanti voharanti: sassato loko, idam eva saccaü, mogham a¤¤an ti suddhiü vi- suddhiü parisuddhiü muttiü vimuttiü parimuttiü va- danti kathenti bhaõanti dãpayanti voharanti, asassato\<*<8>*>/ loko, antavā loko, anantavā loko, taü jãvaü taü sarãraü, a¤¤aü jãvaü a¤¤aü sarãraü, hoti tathāgato paraü- maraõā, na hoti tathāgato paraümaraõā, hoti ca na ca hoti tathāgato {paraümaraõā}, n' eva hoti na na hoti tathā- gato {paraümaraõā}, idam eva saccaü, mogham a¤¤an ti suddhiü\<*<9>*>/ visuddhiü parisuddhiü muttiü vimuttiü pari- muttiü vadanti kathenti bhaõanti dãpayanti voharantã ti, idh' eva suddhiü iti vādiyanti. Nā¤¤esu dhammesu visuddhim āhå ti. Attano satthāraü dhammakkhānaü gaõaü diņņhiü paņipadaü maggaü ņhapetvā sabbe paravāde khipanti ukkhipanti parikkhi- panti: so satthā na sabba¤¤å, dhammo na svākkhāto\<*<10>*>/, gaõo na supaņipanno\<*<11>*>/, diņņhi na bhaddikā\<*<12>*>/, paņipadā na \<-------------------------------------------------------------------------- 1 S suddhi. 2 S vādayanti. 3 Bp S subhaü. 4 S suddhi and below suddhi . . . parimutti. 5-5 Si idha. 6 S om. 7 S bhaõenti, often. 8 Si assass-, often. 9 S suddhi, . . . parimutti. 10 Bp svākhāto. 11 Bp S suppaņipanno. 12 S sandiņņhikā. >/ #<[page 162]># %<162 Aņņhakavaggo. [S.N. 824>% supa¤¤attā, maggo na niyyāniko; n' atth' ettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā pari- mutti vā; \<*<1>*>/n' atth' ettha\<*<1>*>/ sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuc- canti vā hãnā nihãnā omakā lāmakā jatukkā parittā ti evam āhaüsu evaü kathenti evaü bhaõanti evaü dãpa- yanti evaü voharantã ti, nā¤¤esu dhammesu visuddhim āhu. Yaü nissitā tattha subhā vadānā ti. \<*<2>*>/Yaü nissitā ti\<*<2>*>/. Yaü satthāraü dhammakkhānaü gaõaü diņņhim paņi- padaü maggaü nissitā sannissitā\<*<3>*>/ allãnā upagatā ajjhositā adhimuttā\<*<4>*>/. Tatthā ti sakāya diņņhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Subhā vadānā ti subha- vādā\<*<5>*>/ sobhaõavādā paõķitavādā dhãravādā\<*<6>*>/ ¤āõavādā\<*<7>*>/ hetuvādā lakkhaõavādā kāraõavādā ņhānavādā sakāya laddhiyā ti, yaü nissitā tattha subhā vadānā. Paccekasaccesu puthå niviņņhā ti. Puthå samaõabrāh- maõā puthupaccekasaccesu niviņņhā patiņņhitā allãnā upa- gatā ajjhositā adhimuttā: sassato loko, idam eva saccaü, mogham a¤¤an ti niviņņhā patiņņhitā allãnā upagatā ajjhositā adhimuttā, assassato loko . . . pe . . . n' eva hoti na na hoti tathāgato {paraümaraõā}, idam eva saccaü, mogham a¤¤an ti niviņņhā patiņņhitā allãnā upagatā ajjhositā adhimuttā ti, paccekasaccesu puthå niviņņhā. Ten' āha Bhagavā: Idh' eva suddhiü iti vādiyanti, nā¤¤esu dhammesu visuddhim āhu, yaü nissitā, tattha subhā vadānā paccekasaccesu puthå niviņņhā ti. \<-------------------------------------------------------------------------- 1-1 Bp na tattha; S n' atthi. 2-2 Si om. 3 Bp ānissitā; S om. 4 S ad. ti. 5 S sonavādā (sobhana-?) and om. subhavādā . . . paõķitavādā. 6 Bp thiravādā here and p. 164, l. 1. 7 Bp ¤āyavādā here and p. 164, l. 1. >/ #<[page 163]># %% $*>/ parisaü vigayha bālaü dahanti mithu a¤¤ama¤¤aü, vadanti te a¤¤asitā kathojjaü pasaüsakāmā kusalā vadānā. || Nidd_I.8:2 ||>$ Te vādakāmā parisaü vigayhā ti. Te vādakāmā \<*<2>*>/ti te vādakāmā\<*<2>*>/ vādatthikā vādādhippāyā vādapurekkhārā vādapariyesanaü carantā. Parisaü vigayhā ti khattiya- parisaü brāhmaõaparisaü gahapatiparisaü samaõapari- saü\<*<3>*>/ vigayha ogayha ajjhogahetvā pavisitvā ti\<*<3>*>/, te vādakāmā\<*<1>*>/ parisaü vigayha. Bālaü dahanti mithu a¤¤ama¤¤an ti. Mithå ti dve janā dve kalahakārakā dve bhaõķanakārakā dve bhassa- kārakā dve vivādakārakā dve adhikaraõakārakā dve vādino dve sallāpakā, te a¤¤ama¤¤aü bālato hãnato nihãnato omakato lāmakato jatukkato parittato dahanti\<*<4>*>/ passanti dakkhanti\<*<5>*>/ olokenti nigghāyanti\<*<6>*>/ upaparikkhantã ti, bālaü dahanti mithu a¤¤ama¤¤aü. Vadanti te a¤¤asitā\<*<7>*>/ kathojjan ti. A¤¤aü satthāraü dhammakkhānaü gaõaü diņņhiü paņipadaü maggaü nissitā sannissitā\<*<8>*>/ allãnā upagatā ajjhositā adhimuttā. Kathojjaü vuccati kalaho bhaõķanaü viggaho\<*<9>*>/ vivādo medhagaü; athavā kathojjan ti anojavantã \<*<10>*>/sā kathā\<*<10>*>/. Kathojjaü vadanti, kalahaü vadanti, bhaõķanaü vadanti, viggahaü vadanti, vivādaü vadanti, medhagaü vadanti\<*<11>*>/ bhaõanti dãpayanti voharantã ti, vadanti te a¤¤asitā\<*<12>*>/ kathojjaü. Pasaüsakāmā kusalā vadānā\<*<13>*>/ ti. Pasaüsakāmā ti pasaüsakāmā\<*<14>*>/ pasaüsatthikā pasaüsādhippāyā pasaüsa- purekkhārā pasaüsapariyesanaü carantā\<*<15>*>/. Kusalā vadānā \<-------------------------------------------------------------------------- 1 S vādakā. 2-2 Si om.; S ti te vādakā. 3 S om. 4 S jahanti. 5 S dakkhinti. 6 S nijjhāyanti. 7 S a¤¤ama¤¤asitā. 8 Bp ānasitā; S anissitā (= ānissitā). 9 Si om. 10-10 Bp nisākathā; S nisātakā; p. 168, n. 8, both nisākathā. 11 Bp S ad. kathenti. 12 S na¤¤asitā. 13 S vadānan. 14 S pasaüsaīkāmā. 15 S caranti. >/ #<[page 164]># %<164 Aņņhakavaggo. [S.N. 825>% ti kusalavādā paõķitavādā dhãravādā\<*<1>*>/ ¤āõavādā\<*<2>*>/ hetuvādā lakkhaõavādā kāraõavādā ņhānavādā\<*<3>*>/ sakāya laddhiyā ti, pasaüsakāmā kusalā vadānā. Ten' āha Bhagavā: Te vādakāmā parisaü vigayha bālaü dahanti mithu a¤¤ama¤¤aü, vadanti te a¤¤asitā kathojjaü pasaüsakāmā kusalā vadānā ti. _________________________________ $$ Yutto kathāyaü parisāya majjhe ti. Khattiyaparisāya vā brāhmaõaparisāya vā gahapatiparisāya vā samaõaparisāya vā majjhe attano kathāyaü yutto payutto āyutto samā- yutto sampayutto kathetun ti, yutto kathāyaü parisāya majjhe. Pasaüsam icchaü vinighāti hotã ti. \<*<4>*>/Pasaüsam icchan ti\<*<4>*>/ pasaüsaü thomanaü \<*<5>*>/kittiü vaõõahāriyaü\<*<5>*>/ icchanto sādiyanto patthayanto pihayanto abhijappanto. Vinighāti hotã ti pubb' eva sallāpā kathaükathã vinighāti hoti: Jayo nu kho me bhavissati, parājayo nu kho me bhavissati? kathaü niggahaü karissāmi? kathaü patikammaü\<*<6>*>/ karissāmi? kathaü visesaü karissāmi? kathaü paņi- visesaü karissāmi? kathaü āvedhiyaü\<*<7>*>/ karissāmi? kathaü nibbedhiyaü\<*<8>*>/ karissāmi? kathaü chedaü karis- sāmi? kathaü maõķalaü karissāmã? ti. Evaü pubb' eva sallāpā kathaükathã vinighāti hotã ti, pasaüsam icchaü vinighāti hoti. Apāhatasmiü pana maīku hotã ti. Ye\<*<9>*>/ te pa¤havãmaü- \<-------------------------------------------------------------------------- 1 Bp thira-. 2 Bp ¤āya-. 3 S aņņhāna-. 4-4 Si om. 5-5 Si kittivo. 6 Bp paņikammaü always. 7 Bp aveņņhiyam; S aveņņhiya; see p. 165, l. 7 and p. 166, l. 16. 8 S nibbeņņhiyam. 9 See below p. 166, l. 9. >/ #<[page 165]># %% sakā\<*<1>*>/ pārisajjā pāsanikā\<*<2>*>/ te apaharanti, atthāpagataü bhaõitan ti atthato apaharanti, bya¤janāpagataü bhaõitan ti bya¤janato apaharanti, atthabya¤janāpagataü bhaõitan ti atthabya¤janato apaharanti; attho te dunnãto, bya¤- janan te duropitaü, atthabya¤janan te dunnãtaü duro- pitaü, niggaho te akato, patikamman\<*<3>*>/ te dukkaņaü, viseso te akato, paņiviseso te dukkaņo, āvedhiyā\<*<4>*>/ te akatā, nibbedhiyā te dukkaņā, chedo te akato, maõķalan \<*<5>*>/te dukkaņaü dukkathitaü\<*<5>*>/ dubbhaõitaü dullapitaü duruttaü dubbhāsitan ti apaharanti. Apāhatasmiü pana maīku hotã ti apāhatasmiü maīku hoti, pãlito ghaņņito byat- thito\<*<6>*>/ domanassito hotã ti, apāhatasmiü pana maīku hoti. Nindāya so kuppati randhamesã ti. \<*<7>*>/Nindāyā ti\<*<7>*>/ nindāya garahāya akittiyā avaõõahārikāya. \<*<8>*>/Kuppatã ti\<*<8>*>/ kuppati byāpajjati patitthãyati kopa¤ ca dosa¤ ca apaccaya¤ ca pātukarotã ti nindāya so kuppati. \<*<7>*>/Randhamesã ti\<*<7>*>/ randhamesã\<*<9>*>/ virandhamesã aparandhamesã\<*<9>*>/ khalitamesã gaëitamesã\<*<9>*>/ vivaramesã\<*<10>*>/ ti, nindāya so kuppati ran- dhamesã ti. Ten' āha Bhagavā: Yutto kathāyaü parisāya majjhe pasaüsam icchaü vinighāti hoti, apāhatasmiü pana maīku hoti, nindāya so kuppati randhamesã ti. _________________________________ \<-------------------------------------------------------------------------- 1 S ad. pariyā (= parisā as written p. 166, l. 10 in Bp and S). 2 Bp S pāsārikā; below p. 166, l. 10 S pasanitā and Bp, apparently, pāsanikā. 3 S patikkaman: below p. 166, l. 15 paņikkammaü. 4 Bp aveņņhiyā; S avaņņhiyā. 5-5 Bp te dukkaņaü dukkathitaü visamakathaü; S te kathitaü visamakathaü dukkaņaü. See p. 166, l. 17. 6 Bp S byādhito. 7-7 Bp S om. 8-8 S om.; Bp om. ti. 9 S om. 10 Si om. >/ #<[page 166]># %<166 Aņņhakavaggo. [S.N. 827>% $*>/pa¤havimaüsakā ye\<*<1>*>/, paridevatã socati hãnavādo, upaccagā man ti anutthunāti\<*<2>*>/. || Nidd_I.8:4 ||>$ Yam assa vādaü parihãnam āhå ti. Yaü tassa vādaü hãnaü nihãnam parihãnaü parihāpitaü na paripåritaü evam āhaüsu evaü kathenti evaü bhaõanti evaü dãpa- yanti evaü voharantã ti, yam assa vādaü parihãnam āhu. Apāhataü pa¤havimaüsakā ye ti. Ye te pa¤havãmaü- sakā\<*<3>*>/ pārisajjā pāsanikā te apaharanti, atthāpagataü bhaõitan ti atthato apaharanti, bya¤janāpagataü bhaõitan ti bya¤janato apaharanti, atthabya¤janāpagataü bhaõitan ti atthabya¤janato apaharanti, attho te dunnãto, bya¤janaü te duropitaü, atthabya¤janaü te dunnãtaü duropitaü, niggaho te akato, patikamman te dukkaņaü, viseso te akato, paņiviseso te dukkaņo, āvedhiyā te akatā, nibbe- dhiyā te dukkaņā, chedo te akato, maõķalaü te dukkaņaü dukkathitaü dubbhaõitaü dullapitaü duruttaü dubbhā- sitan ti apaharantã ti, apāhataü pa¤havimaüsakā ye. Paridevati socati hãnavādo ti. Paridevatã ti a¤¤aü mayā āvajjitaü, a¤¤aü cintitaü, a¤¤aü upadhāritaü, a¤¤aü upalakkhitaü; so mahāpakkho mahāpariso mahāparivāro parisā cāyaü vaggā na samaggā, samaggāya\<*<4>*>/ \<*<5>*>/hotu kathā- sallāpo\<*<5>*>/, puna bha¤jissāmã ti \<*<6>*>/yo evaråpo\<*<6>*>/ vācāpalāpo vip- palāpo lālappo\<*<7>*>/ lālappāyanā lālappāyitattan ti, paridevati. Socatã ti tassa jayo ti socati, mayhaü parājayo ti socati, tassa lābho ti socati, mayhaü alābho ti socati, tassa yaso ti socati, mayhaü ayaso ti socati, tassa pasaüsā ti socati, mayhaü nindā ti socati, tassa sukhan ti socati, mayhaü dukkhan ti socati; so sakkato garukato mānito påjito apacito lābhã cãvarapiõķapātasenāsanagilānapaccayabhe- sajjaparikkhārānaü, aham asmi asakkato agarukato \<-------------------------------------------------------------------------- 1-1 Bp S -vimaüsakāse here and below. 2 S ca anuttanāti; see p. 167, n. 6. 3 Bp S ad. parisā; see p. 165, n. 1. 4 Bp S ad. parisāya. 5-5 Bp S hetukathā-. 6-6 S yā evaråpā. 7 S lālappā. >/ #<[page 167]># %% amānito apåjito anapacito\<*<1>*>/ na lābhã cãvarapiõķapātasenā- sanagilānapaccayabhesajjaparikkhārānan ti socati kilamati paridevati urattāëiü kandati sammohaü āpajjatã ti pari- devati socati. Hãnavādo ti hãnavādo nihãnavādo pari- hãnavādo parihāpitavādo na paripårivādo ti, paridevati socati hãnavādo. Upaccagā man ti anutthunātã\<*<2>*>/ ti. So maü vādena vādaü accagā upaccagā atikkanto samatikkanto vãtivatto ti evam pi upaccagā man ti; athavā vādena vādaü abhibhavitvā ajjhottharitvā pariyāditvā madditvā\<*<3>*>/ carati viharati iriyati vattati pāleti yapeti yāpetã ti, evam pi upaccagā man ti. Anutthunā\<*<4>*>/ vuccati vācāpalāpo vippalāpo lālappo\<*<5>*>/ lālap- pāyanā lālappāyitattan ti, upaccagā man ti anutthunāti. Ten āha Bhagavā: Yam assa vādaü parihãnam āhu apāhataü pa¤havimaüsakā ye, paridevati socati hãnavādo, upaccagā man ti anutthunātã\<*<6>*>/ ti. _________________________________ $*>/ h' a¤¤ad-atth' atthi pasaüsa- lābhā. || Nidd_I.8:5 ||>$ Ete vivādā samaõesu jātā ti. Samaõā ti \<*<8>*>/ye keci\<*<8>*>/ ito bahiddhā paribbājupagatā\<*<9>*>/ paribbājakasamāpannā\<*<9>*>/. Ete diņņhikalahā diņņhibhaõķanā diņņhiviggahā diņņhivivādā diņņhimedhagā samaõesu jātā sa¤jātā nibbattā abhinib- battā\<*<10>*>/ pātubhåtā ti, ete vivādā samaõesu jātā. Etesu ugghātinighāti hotã ti. Jayaparājayo hoti, lābhā- lābho hoti, yasāyaso hoti, nindāpasaüsā\<*<11>*>/ hoti, sukhaduk- \<-------------------------------------------------------------------------- 1 Si appacito. 2 S canuttanātã. 3 Bp S maddayitvā. 4 S anuttanā. 5 Bp om.; S lālappā. 6 S catutthanati. 7 Si S nā; see below pp. 168, 169. 8-8 S kecito. 9 S om. 10 S paribbajasamāpannā. 11 S nindapasamso. >/ #<[page 168]># %<168 Aņņhakavaggo. [S.N. 828>% khaü hoti, somanassadomanassaü hoti, iņņhāniņņhaü hoti, \<*<1>*>/anunayapatighaü hoti, \<*<2>*>/ugghātinighāti hoti\<*<2>*>/, anuro- dhavirodho hoti\<*<1>*>/; jayena cittam ugghātitaü hoti, parā- jayena cittaü nighātitaü\<*<3>*>/ hoti, lābhena cittaü ugghātitaü hoti, alābhena cittaü nighātitaü hoti, yasena cittaü ugghātitaü hoti, ayasena cittaü nighātitaü hoti, pasaü- sāya cittaü ugghātitaü hoti, nindāya cittaü nighātitaü hoti, sukhena cittaü ugghātitaü hoti, dukkhena cittaü nighātitaü hoti, somanassena cittaü ugghātitaü hoti, domanassena cittaü nighātitaü hoti, uõõatiyā cittaü ugghātitaü hoti, oõatiyā cittaü nighātitaü hotã ti, etesu ugghātinighāti\<*<4>*>/ hoti. Etam pi disvā virame kathojjan ti. \<*<5>*>/Etaü pi disvā ti\<*<5>*>/ etam ādãnavaü disvā passitvā tulayitvā tãrayitvā vibhāva- yitvā vibhåtaü katvā diņņhikalahesu diņņhibhaõķanesu diņņhiviggahesu diņņhivivādesu diņņhimedhageså ti. Etam\<*<6>*>/ pi disvā virame kathojjan ti. Kathojjaü vuccati kalaho bhaõķanaü viggaho vivādo medhagaü\<*<7>*>/; athavā kathojjan ti anojavantã sā\<*<8>*>/ kathā. Kathojjaü na kareyya, kalahaü na kareyya, bhaõķanaü na kareyya, viggahaü na kareyya, vivādaü na kareyya, medhagaü na kareyya, kalahabhaõ- ķanaviggahavivādamedhagaü pajaheyya vinodeyya byan- tãkareyya anabhāvaü gameyya, kalahabhaõķanavigga- havivādamedhagā ārato assa, virato paņivirato nikkhanto nissaņņho\<*<9>*>/ vippayutto visaüyutto vimariyādikatena\<*<10>*>/ ce- tasā vihareyyā ti, etam pi disvā virame kathojjam. Na\<*<11>*>/ h' a¤¤ad-atth' atthi pasaüsalābhā ti. Pasaüsalābhā\<*<12>*>/ a¤¤o attho n' atthi attattho vā parattho vā ubhayattho vā, diņņhadhammiko vā attho samparāyiko vā attho, uttāno vā \<-------------------------------------------------------------------------- 1-1 Si anunayapatighātinighāti hoti anurodhavirodho hoti. 2-2 Bp ugghātitanigghātitam; S na ugghātinigghātitam. 3 S nigghātitam here and below. 4 S -nigghāti. 5-5 Si om.; S evam pi. 6 S evam. 7 S medhakam, often. 8 See above, p. 163, l. 22. 9 Bp S nissaņo. 10 Bp S vipariyādikatena, throughout. 11 See above, p. 167, n. 7. 12 Si om. >/ #<[page 169]># %% attho gambhãro vā attho, gåëho\<*<1>*>/ va attho paņicchanno vā attho, neyyo vā attho nãto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno va attho, paramattho vā attho \<*<2>*>/n' atthi na saüvijjati n' upalabbhatã\<*<2>*>/ ti, na h' a¤¤ad-atth' atthi pasaüsalābhā. Ten' aha Bhagavā: Ete vivādā samaõesu jātā, etesu ugghātinighāti hoti, etam pi disvā virame kathojjaü, na\<*<3>*>/ h' a¤¤ad-atth' atthi pasaüsalābhā ti. _________________________________ $*>/ uõõamati-cca tena pappuyya\<*<5>*>/ tam atthaü yathā mano ahu. || Nidd_I.8:6 ||>$ Pasaüsito vā pana tattha hotã ti. Tatthā ti sakāya diņņhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Pasaüsito thomito kittito vaõõito hotã ti, pasaüsito vā pana tattha hoti. Akkhāya vādaü parisāya majjhe ti. Khattiyaparisāya vā brāhmaõaparisāya vā gahapatiparisāya vā samaõapari- sāya vā majjhe attano vādaü akkhāya ācikkhitvā anuvā- daü akkhāya ācikkhitvā thambhayitvā bråhayitvā dãpa- yitvā jotayitvā voharitvā pariggaõhitvā ti, akkhāya vādaü parisāya majjhe. So hassati uõõamati-cca tenā ti. So tena jayatthena tuņņho hoti haņņho pahaņņho attamano paripuõõasaü- kappo; athavā dantavidaüsakaü hasamāno ti, so hassati. Uõõamati-cca tenā ti so tena jayatthena uõõato hoti \<-------------------------------------------------------------------------- 1 Codd. guëho. 2-2 Bp S n' atthi na santi na saüvijjanti n' upalabbhantã. 3 Si S (and Bp apparently) nā. 4 Si hassati always; Bp hasati always; S bhāseti for so hassati. 5 Bp sampuyya always. >/ #<[page 170]># %<170 Aņņhakavaggo. [S.N. 829>% uõõamo dhajo sampaggāho ketukamyatā cittassā ti, so hassati uõõamati-cca tena. Pappuyya tam atthaü yathāmano ahå\<*<1>*>/ ti. \<*<2>*>/Taü jayat- tham\<*<2>*>/ pappuyya pāpuõitvā adhigantvā vinditvā paņilab- hitvā yathāmano ahå ti yathāmano ahu, yathācitto ahu, yathāsaükappo ahu, yathāvi¤¤āõo\<*<3>*>/ ahå ti, pappuyya tam atthaü yathāmano ahu. Ten' āha Bhagavā: Pasaüsito vā pana tattha hoti akkhāya vādaü parisāya majjhe, so hassati uõõamati-cca tena pappuyya tam atthaü yathāmano ahå ti. _________________________________ $*>/ pan' eso, etam pi disvā na vivādayetha, na hi tena suddhiü kusalā vadanti. || Nidd_I.8:7 ||>$ Yā uõõatã sā 'ssa vighātabhåmã ti. Yā uõõatã uõõamo dhajo sampaggāho ketukamyatā \<*<5>*>/cittassa sā tassa vighāta- bhåmi\<*<5>*>/ ugghātabhåmi pãlanabhåmi ghaņņanabhåmi upad- davabhåmi upasaggabhåmã ti, yā uõõatã sā 'ssa vighāta- bhåmi. Mānātimānaü vadate\<*<6>*>/ pan' eso ti. So puggalo māna¤ ca vadati\<*<6>*>/ atimāna¤ ca vadatã\<*<6>*>/ ti, mānātimānaü vadate\<*<6>*>/ pan' eso. Etam pi disvā na vivādayethā\<*<7>*>/ ti. Etaü ādãnavaü disvā passitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā, diņņhikalahesu diņņhibhaõķanesu diņņhiviggahesu diņņhivivādesu diņņhimedhageså\<*<8>*>/ ti, etam pi disvā. Na \<-------------------------------------------------------------------------- 1 S āhu. 2-2 S atãtayattam. 3 Bp -vi¤¤āko. 4 S carate always; see n. 6. 5-5 Bp S cittassāti yā uõõati sā tassa vighātabhåmã ti sā tassa vighātabhåmi. 6 Bp carate (three times); but caratã ti; S has carate, carati, caratã ti, carase. 7 Bp S vivādiyethā. 8 S -medhakesu. >/ #<[page 171]># %% vivādayethā\<*<1>*>/ ti na kalahaü kareyya, na bhaõķanaü kareyya, na viggahaü kareyya, na vivādaü kareyya, na medhagaü kareyya, kalahabhaõķanaviggahavivāda- medhagaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya, kalahabhaõķanaviggahavivādamedhagā ārato assa, virato paņivirato nikkhanto patinissaņņho\<*<2>*>/ vippa- mutto\<*<3>*>/ visaüyutto vimariyādikatena cetasā vihareyyā ti, etam pi disvā na vivādayetha\<*<4>*>/. Na hi tena suddhiü kusalā vadantã ti. Kusalā ti ye te khandhakusalā dhātukusalā āyatanakusalā paticcasamup- pādakusalā satipaņņhānakusalā \<*<5>*>/sammappadhānakusalā iddhippādakusalā\<*<5>*>/ indriyakusalā balakusalā bojjhaīga- kusalā maggakusalā phalakusalā nibbānakusalā. Te kusalā diņņhikalahena diņņhibhaõķanena diņņhiviggahena diņņhivivādena diņņhimedhagena suddhiü\<*<6>*>/ visuddhiü pari- suddhiü muttiü vimuttiü parimuttiü na vadanti na kathenti na\<*<7>*>/ bhaõanti\<*<7>*>/ na dãpayanti na voharantã ti, na hi tena suddhiü kusalā vadanti. Ten' āha Bhagavā: Yā uõõatã, sā 'ssa vighātabhåmi, mānātimānaü vadate pan' eso, etam pi disvā na vivādayetha, na hi tena suddhiü kusalā vadantã ti. _________________________________ $*>/, pubb' eva n' atthã yadidaü yu- dhāya. || Nidd_I.8:8 ||>$ Såro yathā rājakhadāya puņņho ti. Såro ti såro vãro vikkanto abhãrå\<*<9>*>/ achambhã anutrāsã apalāyã. Rājakha- dāya puņņho ti rājakhādanãyena rājabhojanãyena puņņho \<-------------------------------------------------------------------------- 1 S vivādiyethā. 2 Bp S nissaņo. 3 Bp vippayutto. 4 Bp vivādiyetha; S dayetha. 5-5 S om. 6 S suddhi . . . parimutti. 7 Bp om. 8 Bp såraü always. 9 Codd. abhirå. >/ #<[page 172]># %<172 Aņņhakavaggo. [S.N. 831>% posito āpādito paņipādito\<*<1>*>/ vaķķhito ti, såro yathā rāja- khadāya puņņho. Abhigajjam eti paņisåram icchan ti, So gajjanto uggaj- janto abhigajjanto eti upeti upagacchati paņisåraü paņi- pårisaü paņisattuü paņimallaü icchanto sādiyanto pattha- yanto pihayanto abhijappanto ti, abhigajjam eti paņisåram icchaü. Yen' eva so tena palehi sårā\<*<2>*>/ ti. Yen' eva so diņņhi- gatiko \<*<3>*>/tena palehi\<*<3>*>/: ten' eva vaja\<*<4>*>/, tena gaccha, tena abhikkama\<*<5>*>/; so tuyhaü paņisåro paņipåriso paņisattu paņimallo ti, yen' eva so tena palehi såra\<*<6>*>/. Pubb' eva n' atthã yadidaü yudhāyā ti. Pubb' eva bodhiyā måle ye\<*<7>*>/ paņisenikarā kilesā paņilomakarā paņi- kaõņakakarā\<*<8>*>/ paņipakkhakarā, te n' atthi na santi na saüvijjanti n' upalabbhanti, pahãnā samucchinnā våpa- santā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā. Yadidaü yudhāyā ti yadidaü yuddhatthāya kalahatthāya\<*<9>*>/ bhaõķanatthāya viggahatthāya vivādatthāya medhagat- thāyā ti' pubb' eva n' atthã yadidaü yudhāya. Ten' āha Bhagavā: Såro yathā rājakhadāya puņņho abhigajjam eti paņisåram icchaü, yen' eva so tena palehi såra, pubb' eva n' atthã yadidaü yudhāyā ti. _________________________________ $*>/, idam eva saccan ti ca vādiyanti, te tvaü vadasså\<*<11>*>/ na hi te 'dha atthi vādamhi jāte paņisenikattā\<*<12>*>/. || Nidd_I.8:9 ||>$ \<-------------------------------------------------------------------------- 1 Bp S om. 2 Bp S såran ti. 3-3 Si na paleti. 4 Si vajja. 5 Bp atikkamā. 6 Bp såraü. 7 S ye 'va. 8 Bp S paņikaõķakarā. 9 Si om. 10 Bp S vivāda-. 11 Codd. vadassu. 12 Si kattā; Bp -katā; S -katvā. >/ #<[page 173]># %% Ye diņņhim uggayha vivādiyantã\<*<1>*>/ ti. Ye \<*<2>*>/dvāsaņņhiyā diņņhigatānaü\<*<2>*>/ a¤¤atara¤¤ataraü diņņhigataü gahetvā \<*<3>*>/uggahitvā gaõhitvā\<*<3>*>/ parāmasitvā abhinivisitvā vivā- diyanti\<*<1>*>/, kalahaü karonti, bhaõķanaü karonti, viggahaü karonti, vivādaü karonti, medhagaü karonti: na tvaü imaü dhammavinayaü ājānāsi, ahaü imaü dhamma- vinayaü ājānāmi\<*<4>*>/; kiü tvaü imaü dhammavinayaü ājānissasi? micchāpaņipanno tvam asi, aham asmi sammā- paņipanno; sahitam me, asahitan te; pure vacanãyaü, pacchā avaca; pacchā vacanãyaü, pure avaca; adhi- ciõõan te viparāvattaü, āropito te vādo, niggahito si, cara, vādappamokkhāya nibbedhehi\<*<5>*>/ vā sace pahosã ti, ye diņņhim uggayha vivādiyanti. Idam eva saccan ti ca vādiyantã ti. Sassato loko, idam eva saccaü, mogham a¤¤an ti vādiyanti kathenti\<*<6>*>/ bhananti\<*<7>*>/ dãpayanti voharanti. Asassato\<*<8>*>/ loko . . . pe . . . n' eva hoti na na hoti tathāgato paraümaraõā, idam eva saccaü, mogham a¤¤an ti vādiyanti kathenti bhaõanti dãpayanti voharantã ti, idam eva saccan ti ca vādiyanti. Te tvaü vadasså, na hi te 'dha\<*<9>*>/ atthi vādamhi jāte paņi- senikattā ti. Te tvaü diņņhigatike vadasså \<*<10>*>/vādena vādaü\<*<10>*>/ niggahena niggahaü, paņikkammena paņik- kammaü, visesena visesam, paņivisesena paņivisesaü, āvedhiyāya āvedhiyaü, nibbedhiyāya nibbedhiyaü, chedena chedaü, maõķalena maõķalaü; te tuyhaü paņisårā paņi- purisā paņisattå paņimallā ti te tvaü vadassu. Na hi te 'dha\<*<11>*>/ atthi vādamhi jāte paņisenikattā ti: vāde jāte sa¤jāte nibbatte abhinibbatte pātubhåte ye\<*<12>*>/ paņisenikattā\<*<13>*>/ paņi- \<-------------------------------------------------------------------------- 1 Bp S vivāda-. 2-2 Bp dvāsaņņhidiņņhi-; S dvāsaņņhiõaü ditthi-. 3-3 Bp S gaõhitvā uggaõhitvā. 4 S jānāmi. 5 S nipajjehi. 6 S om. 7 S bhaõenti here and below. 8 Si assassato as often. 9 Bp ca. 10-10 Si om. 11 Si om.; Bp S ca. 12 Bp S ye 'va. 13 Bp -katā; S katvā. >/ #<[page 174]># %<174 Aņņhakavaggo. [S.N. 832>% lomakattā\<*<1>*>/ paņikaõņakakattā\<*<2>*>/ paņipakkhakattā\<*<3>*>/ kalahaü kareyyuü, bhaõķanaü kareyyuü, viggahaü kareyyuü, vivādaü kareyyuü, medhagaü kareyyuü, te n' atthi na santi na saüvijjanti n' upalabbhanti, pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, te tvaü vadasså na hi te 'dha atthi vādamhi jāte paņisenikattā\<*<4>*>/. Ten' āha Bhagavā: Ye diņņhim uggayha vivādiyanti, idam eva saccan ti ca vādiyanti, te tvaü vadassu na hi te 'dha\<*<5>*>/ atthi vādamhi jāte paņisenikattā\<*<6>*>/ ti. _________________________________ $*>/kiü labhetho\<*<7>*>/ Pasåra, yesãdha n' atthã param uggahãtaü. || Nidd_I.8:10 ||>$ Visenikatvā pana ye carantã ti. Senā vuccati mārasenā; kāyaduccaritaü mārasenā, vacãduccaritaü mārasenā, mano- duccaritaü mārasenā, rāgo\<*<8>*>/ mārasenā, doso mārasenā, moho mārasenā, kodho upanāho makkho paëāso issā macchariyaü māyā sāņheyyaü thambho sārambho māno atimāno mado pamādo \<*<9>*>/sabbe kilesā sabbe duccaritā\<*<9>*>/ sabbe darathā sabbe pariëāhā sabbe santāpā sabbākusala- bhisaükhārā mārasenā. Vuttaü h' etaü Bhagavatā: *Kāmā te pathamā senā, dutiyārati vuccati . . . pe . . . jetvā ca labhate sukhan ti. Yato catåhi ariyamaggehi sabbā ca mārasenā sabbe ca paņisenikarā kilesā jitā \<*<10>*>/ca parājitā ca\<*<10>*>/ bhaggā vippa- \<-------------------------------------------------------------------------- * Sn. 436-439. 1 Bp -katā; S paņilomaü katvā. 2 Bp -katā; S paņikkantaü katvā. 3 Bp -katā; S paņipakkhaü katvā. 4 Bp -katā; S katvā. 5 Bp S ca. 6 Bp -katā; S -katvā. 7-7 Bp kicca labhetha. 8 Bp S lobho. 9-9 S sabbakilesā, sabbaduccarãtā. 10-10 S om. >/ #<[page 175]># %% luggā\<*<1>*>/ parammukhā; tena vuccanti\<*<2>*>/ visenikatvā\<*<3>*>/ ye ti arahanto khãõāsavā. Carantã ti caranti viharanti iri- yanti vattenti pālenti yapenti yāpentã ti, visenikatvā pana ye caranti. Diņņhãhi diņņhiü avirujjhamānā ti. Yesaü\<*<4>*>/ dvāsaņņhi diņņhigatāni pahãnāni samucchinnāni våpasantāni paņipas- saddhāni abhabbuppattikāni ¤āõagginā daķķhāni; te diņņhãhi diņņhiü avirujjhamānā\<*<5>*>/ aghaņņiyamānā\<*<6>*>/ appaņiha¤- ¤amānā appaņihatamānā ti, diņņhãhi diņņhiü avirujjhamānā. Tesu tvaü \<*<7>*>/kiü labhetho\<*<7>*>/ Pasårā\<*<8>*>/ ti; tesu arahantesu khãõāsavesu kiü labhetho paņisåra\<*<9>*>/ paņipurisa paņisattu paņimallā ti, tesu tvaü kiü labhetho Pasåra\<*<10>*>/. Yesãdha n' atthã param uggahãtan ti yesaü arahantānaü khãõāsavānaü idaü paramaü aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaran ti gahitaü parāmaņņhaü\<*<11>*>/ ajjhositaü adhimuttaü n' atthi na saüvijjati\<*<12>*>/ n' upalam- bhati\<*<12>*>/; pahãnaü samucchinnaü våpasantaü paņipassad- dhaü abhabbuppattikaü ¤āõagginā daķķhan ti, yesãdha n' atthã param uggahãtaü. Ten' aha Bhagavā: Visenikatvā pana ye caranti diņņhãhi diņņhiü avirujjhamānā, tesu tvaü kiü labhetho Pasåra, yesãdha n' atthã param uggahãtan ti. _________________________________ $*>/ āgamā manasā diņņhigatāni cintayanto, dhonena yugaü\<*<14>*>/ samāgamā, na hi tvaü sakkhasi sampayātave\<*<15>*>/. || Nidd_I.8:11 ||>$ \<-------------------------------------------------------------------------- 1 Si -luttā; S -laggā. 2 Bp vuccati. 3 S viseniükatvā ti. 4 Si S tesaü. 5 Bp S ad. ap(p)ativirujjhamānā. 6 Bp aghaņi-; S om. 7 Bp kicca labhetha here and below; S ki lebhetha. 8 S paüsurā. 9 Bp S patisåraü . . . patimallan ti. 10 Bp pasåraü. 11 Bp S ad. abhiniviņņhaü. 12 Bp S -anti. 13 Bp savitakkam āgama, always. 14 S sugaü māgamma. 15 S sampasatave, below -passatave and -passātave. >/ #<[page 176]># %<176 Aņņhakavaggo. [S.N. 834>% Atha tvaü pavitakkam āgamā ti. Athā ti padasandhi padasaüsaggo padapāripåri akkharasamavāyo bya¤jana- siliņņhatā padānupubbatā-m-etaü, athā ti. Pavitakkam āgamā ti takkento\<*<1>*>/ vitakkento\<*<1>*>/ saükappento\<*<1>*>/: Jayo nu kho me bhavissati, parājayo nu kho me bhavissati? ka- thaü niggahaü karissāmi? kathaü paņikammaü karis- sāmi? \<*<2>*>/kathaü visesaü karissāmi\<*<2>*>/ kathaü paņivisesaü karissāmi? kathaü āvedhiyaü karissāmi? kathaü nibbe- dhiyaü karissāmi? kathaü chedaü karissāmi? kathaü maõķalaü karissāmã? ti evaü takkento vitakkento saü- kappento āgato 'si upāgato 'si sampatto 'si mayā saddhiü samāgato 'sã ti, atha tvaü pavitakkam āgamā. Manasā diņņhigatāni cintayanto ti. Mano\<*<3>*>/ ti yaü cittaü mano mānasaü hadayaü paõķaraü mano manāyatanaü manindriyaü vi¤¤āõaü vi¤¤āõakkhandho, tajjā mano- vi¤¤āõadhātu. Cittena diņņhigatāni\<*<4>*>/ cintento vicintento; sassato loko ti vā, asassato loko ti vā . . . pe . . . n' eva hoti na na hoti tathāgato paraümaraõā ti vā ti, manasā diņņhigatāni cintayanto. Dhonena yugaü samāgamā, na hi tvaü sakkhasi sampa- yātave ti. Dhonā\<*<5>*>/ vuccati pa¤¤ā; yā pa¤¤ā pajānanā . . . pe . . . amoho dhammavicayo sammādiņņhi. Kiü- kāraõā dhonā vuccati pa¤¤ā? Tāya pa¤¤āya kayaduc- caritaü dhuta¤ ca dhota¤ ca sandhota¤ ca niddhota¤ ca . . . pe . . . sabbākusalābhisaükhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Athavā sammādiņņhiyā micchadiņņhi\<*<6>*>/ \<*<7>*>/dhutā ca dhotā ca sandhotā ca niddhotā ca\<*<7>*>/ . . . pe . . . sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca; athavā ariyena aņņhaīgikena maggena sabbe akusalā\<*<8>*>/, sabbe duccaritā, sabbe darathā, sabbe pariëāhā, sabbe santāpā, sabbāku- salābhisaükhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Bhagavā imehi dhoneyyehi dhammehi upeto samu- \<-------------------------------------------------------------------------- 1 Si -anto. 2-2 Si om. 3 See above. 4 Bp S ditthiü 5 See above, p. 77. 6 Bp S ad. sammāsaīkappena micchāsaīkappo. 7-7 Bp S om. 8 Bp kilesā. >/ #<[page 177]># %% peto upagato samupagato upapanno samupapanno\<*<1>*>/ saman- nāgato; tasmā Bhagavā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariëāho ti \<*<2>*>/dhoõo ti\<*<2>*>/. Dhonena yugaü samāgamā na hi tvaü sakkhasi sampayātave ti. Pasåro paribbājako na-ppaņibalo dhonena Buddhena Bhagavatā saddhiü yugaü samāgamā\<*<3>*>/ samāgantvā yugaggāhaü gaõhituü\<*<4>*>/ sākacchetuü sallapituü sākacchaü samāpajji- tuü. Taü kissa hetu? Pasåro paribbājako hãno nihãno omako lāmako jatukko\<*<5>*>/ paritto. So hi Bhagavā aggo ca seņņho ca viseņņho ca pāmokkho ca pavaro ca. Yathā saso na-ppaņibalo mattena mātaīgena saddhiü yugaü samāgamā samāgantvā yugaggāhaü gaõhituü; yathā koņņhako na-ppaņibalo sãhena migara¤¤ā saddhiü yugaü samāgamā samāgantvā yugaggāhaü gaõhituü; yathā vacchako taruõako dhenupako na-ppaņibalo usabhena balakkakunā\<*<6>*>/ saddhiü yugaü samāgamā samāgantvā yugaggāhaü gaõhituü; yathā dhaüko na-ppaņibalo garu- ëena venateyyena saddhiü yugaü samāgamā samāgantvā yugaggāhaü gaõhituü; yathā caõķālo na-ppaņibalo ra¤¤ā cakkavattinā saddhiü yugaü samāgamā samāgantvā yugaggāhaü gaõhituü; yathā paüsupisācako na-ppaņibalo Indena devara¤¤ā saddhiü yugaü samāgamā samāgantvā yugaggāhaü gaõhituü; evam eva Pasåro paribbājako na-ppaņibalo dhonena Buddhena Bhagavatā saddhiü yugaü samāgamā samāgantvā yugaggāhaü gaõhituü sākacchetuü sallapituü sākacchaü samāpajjituü. Taü kissa hetu? Pasåro paribbājako hãnapa¤¤o nihãnapa¤¤o omakapa¤¤o lāmakapa¤¤o jatukkapa¤¤o parittapa¤¤o. So hi Bhagavā mahāpa¤¤o puthupa¤¤o hāsapa¤¤o javana- pa¤¤o\<*<7>*>/ tikkhapa¤¤o nibbedhikapa¤¤o\<*<8>*>/ pa¤¤āppabheda- kusalo pabhinna¤āõo adhigatapaņisambhido catuvesāraj- jappatto dasabaladhārã purisāsabho purisasãho purisanāgo \<-------------------------------------------------------------------------- 1 Bp S sampanno. 2 Si om. 3 Bp S samāgamaü. 4 S masitvā. 5 Bp S chatukko as usual. 6 Sic Bp Si; S calukkakunā (balakkatunā?). 7 S om. 8 S ad. javanapa¤¤o. >/ #<[page 178]># %<178 Aņņhakavaggo. [S.N. 834>% purisāja¤¤o purisadhorayho ananta¤āõo anantatejo anan- tayaso aķķho\<*<1>*>/ mahaddhano dhanavā netā\<*<2>*>/ vinetā anunetā sa¤¤āpetā\<*<3>*>/ nijjhāpetā pekkhatā\<*<4>*>/ pasāretā\<*<5>*>/. So hi Bhagavā anuppannassa maggassa uppādetā, asa¤jātassa maggassa sa¤jānetā, anakkhātassa maggassa akkhātā, magga¤¤å maggavidå maggakovido; maggānugā ca \<*<6>*>/pan' assa etarahi\<*<6>*>/ sāvakā viharanti pacchā samannāgatā. So hi Bhagavā jānaü jānāti, passaü passati, cakkhubhåto ¤āõabhåto dhammabhåto brahmabhåto vattā pavattā, atthassa ninnetā, amatassa dātā, dhammasāmi\<*<7>*>/ tathāgato. N' atthi tassa Bhagavato a¤¤ātaü\<*<8>*>/ adiņņhaü aviditaü asacchikataü aphusitaü\<*<9>*>/ pa¤¤āya; atãtaü anāgataü paccuppannaü upādāya sabbe dhammā sabbākārena Buddhassa Bhagavato ¤āõamukhe āpāthaü āgacchanti; yaü ki¤ci neyyaü\<*<10>*>/ nāma atthi\<*<11>*>/ jānitabbaü, attattho vā parattho vā ubhayattho vā, diņņhadhammiko vā attho samparāyiko vā attho, uttāno vā attho gambhãro vā attho, gåëho\<*<12>*>/ vā attho paņicchanno vā attho, neyyo vā attho nãto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramattho vā attho\<*<13>*>/, sabban taü anto buddha¤āõe parivattati. \<*<14>*>/Sabbaü kāyakammaü\<*<14>*>/ Buddhassa Bhaga- vato ¤āõānuparivattati\<*<15>*>/, sabbaü vacãkammaü ¤āõānupari- vattati, sabbaü manokammaü ¤āõānuparivattati. Atãte Buddhassa Bhagavato appaņihataü ¤āõaü, anāgate Bud- dhassa Bhagavato appaņihataü ¤āõaü, paccuppanne Buddhassa Bhagavato appaņihataü ¤āõaü. Yāvatakaü neyyaü tāvatakaü ¤āõaü, yāvatakaü ¤āõaü tāvatakaü neyyaü; neyyapariyantikaü ¤āõaü, ¤āõapariyantikaü neyyaü. Neyyaü atikkamitvā ¤āõaü \<-------------------------------------------------------------------------- 1 Codd. addho. 2 S ninnetā. 3 Bp pa¤¤āpetā. 4 S upekkhetā. 5 Bp S pasādetā. 6-6 Si pana etarahi. 7 S dhammassāmi. 8 Si a¤ātam. 9 Bp S aphussitam. 10 S ¤eyyam, throughout. 11 Bp S ad. dhammaü. 12 Codd. guëho. 13 Si om. 14-14 S sabbakāya-. 15 Bp ¤āõanu-. >/ #<[page 179]># %% na-pparivattati\<*<1>*>/, ¤āõaü atikkamitvā neyyapatho n' atthi, a¤¤ama¤¤apariyantaņņhāyino te dhammā. Yathā dvinnaü samuggapaņalānaü sammāphusitānaü\<*<2>*>/ heņņhimaü samug- gapaņalaü uparimaü nātivattati, uparimaü samuggapa- ņalaü heņņhimaü nātivattati, a¤¤ama¤¤apariyantaņņhā- yino; evam eva Buddhassa Bhagavato neyya¤ ca ¤āõa¤ ca a¤¤ama¤¤apariyantaņņhāyino: yāvatakaü neyyaü tāvatakaü ¤āõaü, yāvatakaü ¤ānaü tāvatakaü neyyaü; neyyapariyantikaü ¤ānaü, ¤ānapariyantikaü neyyaü, neyyaü atikkamitvā ¤āõaü na-pparivattati\<*<3>*>/, ¤āõaü atikkamitvā neyyapatho n' atthi; a¤¤ama¤¤apariyan- taņņhāyino te dhammā. Sabbadhammesu Buddhassa Bhagavato ¤āõaü pavattati, sabbe dhammā Buddhassa Bhagavato āvajjanapaņibaddhā ākaükhapaņibaddhā manasikārapaņibaddhā cittuppāda- paņibaddhā, sabbasattesu Buddhassa Bhagavato ¤āõaü pavattati; sabbesaü\<*<4>*>/ sattānaü Bhagavā\<*<5>*>/ āsayaü\<*<6>*>/ jānāti anusayaü jānāti caritaü jānāti adhimuttiü jānāti, appara- jakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suvi¤¤āpaye duvi¤¤āpaye bhabbābhabbe satte pajānāti. Sadevako loko samārako\<*<7>*>/ sabrahmako\<*<7>*>/ sassa- maõabrāhmaõã\<*<8>*>/ pajā sadevamanussā anto buddha¤āõe parivattati. Yathā ye keci macchakacchapā antamaso timitimiīgalaü upādāya anto mahāsamudde\<*<9>*>/ parivattanti; evam eva sadevako loko samārako\<*<7>*>/ sabrahmako\<*<7>*>/ sassa- maõabrāhmaõã\<*<8>*>/ pajā\<*<10>*>/ sadevamanussā anto buddha¤āõe parivattati. Yathā ye keci pakkhã antamaso garuëaü venateyyaü upādāya\<*<11>*>/ ākāsassa padese parivattanti\<*<12>*>/, evam eva ye pi te Sāriputtasamāpa¤¤āya\<*<13>*>/ te\<*<14>*>/ pi \<-------------------------------------------------------------------------- 1 Bp na pavattati; S na-ppavattati. 2 Bp sammāphuss-; S sammāvass-. 3 Bp S na-ppavattati. 4 S ad. ca. 5 S om. 6 Bp anusayaü. 7 S ad. loko. 8 Bp sasamaõa-. 9 S ad. udakaü. 10 S pajāya. 11 Bp ad. anto. 12 Bp S parivattati. 13 Si -samāpa¤¤ā. 14 S yathā. >/ #<[page 180]># %<180 Aņņhakavaggo. [S.N. 834>% Buddha¤āõassa padese parivattanti. Buddha¤āõaü deva- manussānaü pa¤¤aü pharitvā abhibhavitvā\<*<1>*>/ tiņņhati\<*<2>*>/. Ye pi te khattiyapaõķitā brāhmaõapaõķitā gahapati- paõķitā samaõapaõķitā nipuõā kataparappavādā vālave- dhiråpā vobhindantā\<*<3>*>/ ma¤¤e caranti pa¤¤āgatena diņņhi- gatāni, te pa¤he abhisaükharitvā abhisaükharitvā tathā- gataü upasaükamitvā pucchanti \<*<4>*>/gåëhāni ca paņicchannāni ca\<*<4>*>/, kathitā \<*<5>*>/ca visajjitā ca te pa¤hā Bhagavatā\<*<5>*>/ honti niddiņņhakāraõā\<*<6>*>/ upakkhittakā\<*<7>*>/ ca. Te\<*<8>*>/ Bhagavato sam- pajjanti. Atha kho Bhagavā\<*<9>*>/ tattha atirocati\<*<10>*>/ yadidam pa¤¤āyā ti, dhonena yugaü \<*<11>*>/samāgamā na\<*<11>*>/ hi tvaü sakkhasi sampayātave. Ten' āha Bhagavā: Atha tvaü pavitakkam\<*<12>*>/ āgamā manasā diņņhigatāni cintayanto, dhonena yugaü samāgamā, na hi tvaü sakkhasi sampayātave ti. AōōHAMO\<*<13>*>/ PASæRASUTTANIDDESO\<*<14>*>/ NIōōHITO\<*<15>*>/. \<-------------------------------------------------------------------------- 1 S ad. abhibhavitvā. 2 Bp ad. yeva. 3 Bp S te bhindantā. 4-4 Si om. 5-5 S vajjikā ca dho pa¤ca bhagavato. 6 S -kārakā. 7 S -khittatā. 8 S tenā (tena?). 9 Bp ad. va; S ad. ca. 10 S ārocati. 11-11 S samāgamaõaü. 12 Bp sa- (as before). 13 Bp S om. 14 S pasurasutti aņņhamo niddeso. 15 Bp S samatto. >/ #<[page 181]># %< NAVAMO1 MâGANDIYASUTTANIDDESO2. 181>% $*>/ Rāgaü\<*<4>*>/ nāhosi chando api methunasmiü; kim' ev' idaü muttakarãsapuõõaü, pādā pi naü samphusituü na icche. || Nidd_I.9:1 ||>$ Disvāna Taõhaü Arati¤ ca\<*<3>*>/ Rāgaü\<*<4>*>/ nāhosi chando api methunasmin ti Taõha¤ ca \<*<5>*>/Arati¤ ca Rāga¤ ca māradhãtaro disvā passitvā\<*<5>*>/, methunadhamme chando vā rāgo vā pemaü vā nāhosã ti, disvāna Taõhaü Arati¤ ca Rāgaü nāhosi chando api methunasmiü. Kim' ev' idaü muttakarãsapuõõaü pādā pi naü sam- phusituü na icche ti kim' ev' idaü sarãram\<*<6>*>/ muttapuõõaü karãsapuõõam semhapuõõaü rudhirapuõõaü\<*<7>*>/ aņņhisaü- ghāņaü nhārusambandhaü\<*<8>*>/ rudhiramaüsāvalepanaü cammāvanaddhaü\<*<9>*>/ chaviyā paņicchannaü chiddāva- chiddaü ugghariü\<*<10>*>/ magghariü\<*<11>*>/ kimisaüghanisevitaü\<*<12>*>/ nānākalimalaparipåraü pādena akkamituü na icchey- yaü\<*<13>*>/. Kuto pana saüvāso vā samāgamo vā ti, kim ev' \<-------------------------------------------------------------------------- 1 Bp S om. 2 Bp māgaõķikasutti anukkati; S maggandiyasutta ti anukkati. 3 S om. 4 S ad. ca. 5-5 S arapuõõaü karisapuõõaü semhapuõõaü. 6 Si om.; S ad. some words from the following sentence. 7 Bp S ruhirap-. 8 S nahārus-. 9 Sic Si vë.; Si cammāvinaddhaü; Bp cammāvinandhaü; S cammāvanandaü. 10 Bp S uggharantaü. 11 Bp S paggharantaü. 12 S -saghānisevitaü. 13 Bp S iccheyya. >/ #<[page 182]># %<182 Aņņhakavaggo. [S.N. 835>% idaü muttakarãsapuõõaü pādā pi naü samphusituü na icche. \<*<1>*>/Anacchariya¤\<*<2>*>/ c' etaü manusso\<*<3>*>/ yaü\<*<4>*>/ dibbe kāme patthayanto mānussake kāme na iccheyya, mānussake vā kāme patthayanto dibbe kāme na iccheyya; yaü tvaü ubho pi na icchasi, na sādiyasi na patthesi na pihesi nābhijappasi, kin te dassanaü, katamāya tvaü\<*<5>*>/ diņņhiyā samannāgato? ti pucchatã\<*<6>*>/ ti\<*<1>*>/. Ten' āha Bhagavā: Disvāna Taõhaü Arati¤ ca Rāgaü nāhosi chando api methunasmiü; kim' ev' idaü muttakarãsapuõõaü, pādā pi naü samphusituü na icche ti. _________________________________ $*>/ nāriü narindehi bahåhi patthitaü, diņņhigataü sãlavatānujãvitaü\<*<8>*>/ bhavåpapatti¤ ca vadesi kãdisaü. || Nidd_I.9:2 ||>$ $*>/ niccheyya samuggahãtaü, passa¤\<*<10>*>/ ca diņņhãsu anuggahāya ajjhattasantiü pacinaü adassaü. || Nidd_I.9:3 ||>$ Idaü vadāmã ti na tassa hotã ti. Idaü vadāmã ti idaü vadāmi, etaü vadāmi, ettakaü vadāmi, ettāvatā vadāmi, \<*<11>*>/idam diņņhigataü vadāmi\<*<11>*>/, sassato loko ti vā . . . pe . . . n' eva hoti na na hoti tathāgato paraümaraõā ti vā ti\<*<12>*>/. Na tassa hotã ti na mayhaü\<*<13>*>/ \<*<14>*>/hoti ettāvatā vadāmã ti na tassa\<*<14>*>/ hotã ti, idaü vadāmã ti na tassa hoti. \<-------------------------------------------------------------------------- 1-1 Si om. 2 Bp aniccariya¤; S aniccaya¤. 3 Bp mānusso. 4 Bp om. 5 Bp tvā. 6 S vuccatã. 7 Bp icchati. 8 Bp sãlavataü nujivitaü; S sãlabbataü nujãvitam. 9 Bp S na ca dh-. 10 Bp S saya¤. 11-11 S om. 12 Bp S om. 13 S ad. na mayhaü. 14-14 Si om. >/ #<[page 183]># %% Māgandiyā ti Bhagavā taü brāhmaõaü nāmena ālapati. Bhagavā ti gāravādhivacanaü\<*<1>*>/ . . . pe . . . sacchikā pa¤¤atti; yadidaü Bhagavā ti, Māgandiyā ti Bhagavā. Dhammesu\<*<2>*>/ niccheyya samuggahãtan ti. Dhammesu\<*<3>*>/ dvāsaņ- ņhiyā diņņhigatesu. Niccheyyā ti nicchinitvā\<*<4>*>/ vinicchi- nitvā\<*<5>*>/ vicinitvā\<*<6>*>/ pavicinitvā\<*<6>*>/ tulayitvā tãrayitvā\<*<7>*>/ vibhā- vayitvā vibhåtaü katvā, odhiggāho\<*<8>*>/ vilaggāho varaggāho\<*<9>*>/ koņņhāsaggāho uccayaggāho samuccayaggāho: idaü saccaü tacchaü tathaü\<*<6>*>/ bhåtaü yāthāvaü aviparittan ti gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttaü n' atthi\<*<10>*>/ na saüvijjati n' upalabbhati; pahãnaü samuc- chinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhan ti\<*<11>*>/, dhammesu niccheyya samug- gahãtaü. Passa¤\<*<12>*>/ ca diņņhãsu anuggahāyā ti diņņhãsu ādãnavaü passanto diņņhiyo na gaõhāmi na parāmasāmi na\<*<13>*>/ abhinivisāmi. Athavā na gaõhitabbā na parāmasitabbā na\<*<13>*>/ abhinivisitabbā ti\<*<6>*>/, evam pi passa¤\<*<12>*>/ ca diņņhãsu anuggahāya. Athavā sassato loko, idam eva saccaü mogham a¤¤an ti diņņhigatam etaü, diņņhigahaõaü diņņhikantāro\<*<14>*>/ diņņhivisåkāyikaü diņņhivipphanditaü diņņhisaüyojanaü sadukkhaü savighātaü sa-upāyāsaü\<*<15>*>/ sapariëāhaü, na nibbidhāya\<*<16>*>/, na virāgāya, na nirodhāya, na upasamāya, na abhi¤¤āya, na sambodhāya, na nibbā- nāya saüvattatã ti diņņhãsu ādãnavaü passanto, diņņhiyo na gaõhāmi, na parāmasāmi, na abhinivisāmi. Athavā na gaõhitabbā na parāmasitabbā, \<*<17>*>/na abhinivisitabbā\<*<17>*>/ ti, evam pi passa¤\<*<12>*>/ ca diņņhãsu anuggahāya. \<-------------------------------------------------------------------------- 1 S ad. api ca. 2 Bp na ca dh-; S na dh-. 3 S ad. ti (-så ti). 4 S nicchinditvā. 5 Si vinicchitvā; S om. 6 S om. 7 Si om. 8 S odisaggāho. 9 S para-. 10 Bp S ad. na santi. 11 S ad. na ca. 12 Bp S saya¤. 13 Bp S nābhi- here and below. 14 S -kantāraü, here and below, p. 6, 1. 15 S upāyāsaü. 16 S nibbidā. 17-17 S anabhi-. >/ #<[page 184]># %<184 Aņņhakavaggo. [S.N. 837>% Asassato\<*<1>*>/ loko, antavā loko, anantavā loko, taü jãvaü taü sarãraü, a¤¤aü jãvaü a¤¤aü sarãraü, hoti tathāgato paraümaraõā, na hoti tathāgato paraümaraõā, hoti ca na ca hoti tathāgato paraümaraõā, n' eva hoti na na hoti tathāgato paraümaraõā, idam eva saccaü, mogham a¤¤an ti diņņhigatam etaü diņņhigahaõaü diņņhikantāro diņņhivisåkāyikaü\<*<2>*>/ diņņhivipphanditaü diņņhisaüyojanaü sadukkhaü savighātaü sa-upāyāsaü sapariëāhaü, na nibbidhāya\<*<3>*>/, na virāgāya, na nirodhāya, na upasamāya, na abhi¤¤āya, na sambodhāya, na nibbānāya saüvattatã ti diņņhãsu\<*<4>*>/ ādãnavaü passanto, diņņhiyo na gaõhāmi, na parāmasāmi, na abhinivisāmi. Athavā na gaõhitabbā, na parāmasitabbā, na abhinivisitabbā ti, evam pi passa¤\<*<5>*>/ ca diņņhãsu anuggahāya. Athavā imā diņņhiyo evaü- gahitā evaü-parāmaņņhā evaü-gatikā\<*<6>*>/ bhavissanti\<*<7>*>/ evaü- abhisamparāyā ti diņņhãsu ādãnavaü passanto, diņņhiyo na gaõhāmi, na parāmasāmi, na abhinivisāmi. Athavā na gaõhitabbā, na parāmasitabbā, na abhinivisitabbā ti, evam pi passa¤\<*<5>*>/ ca diņņhãsu anuggahāya. \<*<8>*>/Athavā imā diņņhiyo nirayasaüvattanikā\<*<9>*>/ \<*<8>*>/tiracchānayonisaüvattanikā pittivisayasaüvattanikā ti diņņhisu ādãnavaü passanto diņņhiyo na gaõhāmi, na parāmasāmi, nābhinivisāmi. Athavā na gaõhitabbā, na parāmasitabbā, nābhinivisitabbā ti, evam pi passa¤\<*<10>*>/ ca diņņhãsu anuggahāya. Athavā imā diņņhiyo aniccā saükhatā paņiccasamup- pannā khayadhammā vayadhammā virāgadhammā niro- dhadhammā ti diņņhãsu ādãnavaü passanto diņņhiyo na gaõhāmi, na parāmasāmi, nābhinivisāmi. Athavā na gaõhitabbā, na parāmasitabbā, nābhinivisitabbā ti\<*<11>*>/, evam pi\<*<11>*>/ passa¤\<*<10>*>/ ca diņņhãsu anuggahāya. \<-------------------------------------------------------------------------- 1 Bp S prefex athavā sassato loko. 2 Bp S -visukaü. 3 S nibbidāya. 4 S idaü. 5 Bp S saya¤. 6 Bp S -gahitā. 7 Si bhavanti; S vasanti. 8-8 S om. down to the second following athavā. 9 Si niriya-. 10 Bp saya¤. 11 S om. >/ #<[page 185]># %% Ajjhattasantiü\<*<1>*>/ pacinaü adassan ti \<*<2>*>/ajjhattaü santiü\<*<2>*>/, ajjhattaü rāgassa santiü, dosassa santiü, mohassa santiü, kodhassa upanāhassa makkhassa paëāsassa issāya mac- chariyassa māyāya sāņheyyassa\<*<3>*>/ thambhassa sārambhassa mānassa atimānassa madassa\<*<4>*>/ pamādassa sabbakilesānaü sabbaduccaritānaü sabbadarathānaü sabbapariëāhānaü sabbasantāpānaü sabbākusalābhisaükhārānaü santiü\<*<5>*>/ våpasantiü nibbutiü paņipassaddhiü. Pacinan\<*<6>*>/ ti pacinanto vicinanto\<*<7>*>/ pavicinanto\<*<8>*>/ tula- yanto tãrayanto vibhāvayanto vibhåtaü karonto. Sabbe saükhārā aniccā ti pacinanto\<*<9>*>/ vicinanto pavicinanto\<*<7>*>/ tulayanto tãrayanto vibhāvayanto vibhåtaü karonto. Sabbe saükhārā dukkhā ti, sabbe dhammā anattā ti\<*<10>*>/ . . . pe . . . yaü ki¤ci samudayadhammaü sabban taü niro- dhadhamman ti pacinanto vicinanto pavicinanto\<*<7>*>/ tula- yanto tãrayanto vibhāvayanto vibhåtaü karonto. Adassan ti adassaü adakkhiü\<*<11>*>/ passiü\<*<12>*>/ paņivijjhin\<*<13>*>/ ti, ajjhattasantiü pacinaü adassaü\<*<14>*>/. Ten āha Bhagavā: Idaü vadāmã ti na tassa hoti Māgandiyā ti Bhagavā dhammesu\<*<15>*>/ niccheyya samuggahãtaü, passa¤\<*<16>*>/ ca diņņhãsu anuggahāya ajjhattasantiü pacinaü adassan ti. _________________________________ $*>/ munã bråsi anuggahāya, ajjhattasantã ti yam etam atthaü kathaü nu dhãrehi paveditan taü. || Nidd_I.9:4 ||>$ \<-------------------------------------------------------------------------- 1 S -sandhi here and below. 2-2 Si om. 3 Bp sādheyyassa. 4 Si sadassa. 5 S ad. upasandhi (= upasantiü). 6 Bp santiü p-. 7 S om. 8 S pacinanto. 9 Si om. 10 Bp S ad. pacinanto vicinanto pavicinanto and om. pe. 11 S adukkhi. 12 Bp apassiü; S om. 13 S pativijjhan 14 S ad. vā. 15 Bp S na ca dh-. 16 Bp S saya¤. 17 S ce. >/ #<[page 186]># %<186 Aņņhakavaggo. [S.N. 838>% Vinicchayā yāni pakappitānã ti. Vinicchayā\<*<1>*>/ vuccanti dvāsaņņhã diņņhigatāni diņņhivinicchayā\<*<2>*>/. Pakappitānã ti kappitā\<*<3>*>/ abhisaükhatā saõņhapitā ti pi pakappitā. Athavā aniccā saükhatā paticcasamuppannā khayadhammā vayadhammā virāgadhammā\<*<4>*>/ nirodhadhammā vipariõā- madhammā ti pi pakappitā ti, vinicchayā yāni pakap- pitāni. Iti Māgandiyo ti. Itã ti padasandhi\<*<5>*>/ . . . pe . . . padānupubbatā-m-etam, itã ti\<*<6>*>/. Te ve munã bråsi anuggahāya ajjhattasantã ti \<*<7>*>/yam etam atthan ti\<*<7>*>/. Te ve ti dvāsaņņhã diņņhigatāni. Munã ti monaü vuccati ¤āõaü . . . pe . . . saīgajālam aticca so munã ti. Anuggahāyā ti. Diņņhãsu ādãnavaü passanto diņņhiyo na gaõhāmi, na parāmasāmi, nābhinivisāmã\<*<8>*>/ ti paggaõhāsi\<*<9>*>/. Ajjhattasantã ti ca bhaõasi. Yam etam atthan ti yaü paramatthan ti, te\<*<2>*>/ ve\<*<2>*>/ munã bråsi anuggahāya, ajjhattasantã\<*<10>*>/ ti yam etam atthaü. Kathaü nu dhãrehi paveditan tan ti. Kathan \<*<11>*>/nå ti\<*<11>*>/ saüsayapucchā\<*<12>*>/ vimatipucchā dveëhakapucchā anekaü- sapucchā\<*<13>*>/. Evaü nu kho,\<*<14>*>/na nu kho, kin nu kho\<*<14>*>/, kathaü nu kho ti, kathaü nu\<*<8>*>/. Dhãrehã ti\<*<15>*>/ paõķitehi pa¤¤avantehi buddhimantehi ¤āõãhi vibhāvãhi medhāvãhi. Paveditan ti veditaü pave- ditaü\<*<16>*>/ ācikkhitaü desitaü pa¤¤apitaü paņņhapitaü \<-------------------------------------------------------------------------- 1 Si vinicchayāni. 2 Si om. 3 Bp S ad. pakappitā. 4 Bp -dhammāni. 5 Bp S om. pe and ad. padasaüsaggo padapāripåri akkharasamavāyo bya¤janasiliņņhatā. 6 Bp S ad. Māgaõķiyo ti tassa brāhmaõassa nāmaü saükhā sama¤¤atti vohāro. Iti Māgaõķiyo ti. 7-7 S om. 8 S om. 9 Bp S om. and ad. ca bhaõasi. 10 S ad. ti. 11-11 Bp om. 12 Bp padasaü. 13 S ad. kiü nu kho. 14-14 S om. 15 S ad. dhãrehi. 16 S om. >/ #<[page 187]># %% vivaritaü\<*<1>*>/ vibhajitaü\<*<2>*>/ uttānãkataü pakāsitan ti, kathaü nu dhãrehi paveditan taü. Ten āha Bhagavā\<*<3>*>/: Vinicchayā yāni pakappitāni, iti Māgandiyo te ve munã bråsi anuggahāya, ajjhattasantã ti yam etam atthaü kathaü nu dhãrehi \<*<4>*>/paveditan taü\<*<4>*>/? _________________________________ $*>/ a¤āõā\<*<6>*>/ asãlatā abbatā\<*<7>*>/ no pi tena, ete ca nissajja anuggahāya santo anissāya bhavaü na jappe\<*<8>*>/. || Nidd_I.9:5 ||>$ Na diņņhiyā na sutiyā na ¤āõenā ti. Diņņhena pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü pari- muttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasi. Sutena pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasi. \<*<9>*>/Diņņhasutena pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü pari- muttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasi\<*<9>*>/. Ĩāõena pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü n' āha, na kathesi, na bhaõasi\<*<10>*>/, na dãpayasi, na voharasã ti, na diņņhiyā na sutiyā na ¤āõena. Māgandiyā ti Bhagavā taü brāhmaõaü nāmena ālapati. Bhagavā ti gāravādhivacanaü . . . pe . . . sacchikā pa¤¤atti, yadidaü Bhagavā ti, Māgandiyā ti Bhagavā. \<-------------------------------------------------------------------------- 1 Bp vivaraņaü; S vivaņaü. 2 Bp S vibhattaü. 3 Bp ad. brāhmaõo. 4-4 Bp paveditataü; S paveditan ti. 5 S asutiyā. 6 S a¤¤ana. 7 S abhabbatā here and below. 8 S jappeyya. 9-9 S om. 10 S bhaõesi as often. >/ #<[page 188]># %<188 Aņņhakavaggo. [S.N. 839>% Sãlabbatenā pi na suddhim āhā ti sãlena pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü n' āha, na kathesi, na bhaõasi\<*<1>*>/, na dãpayasi \<*<2>*>/na voharasi\<*<2>*>/. Vattena\<*<3>*>/ pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasi. Sãlabbatenā\<*<4>*>/ pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasã ti, sãlab- batenā pi na suddhiü āha. Adiņņhiyā assutiyā\<*<5>*>/ a¤āõā\<*<6>*>/ asãlatā abbatā\<*<7>*>/ no pi tenā ti. Diņņhi pi icchitabbā, dasavatthukā sammādiņņhi: atthi dinnaü, atthi yiņņhaü, atthi hutaü, atthi sukaņadukka- ņānaü kammānaü phalaü vipāko, atthi ayaü loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaõabrāhmaõā sammaggatā\<*<8>*>/ sammāpaņi- pannā, ye ima¤ ca\<*<9>*>/ lokaü para¤ ca lokaü sayaü\<*<10>*>/ abhi¤¤ā sacchikatvā pavedentã ti. Savanam pi icchitabbaü: parato ghoso, suttaü geyyaü veyyākaraõaü gāthā udānaü itivuttakaü\<*<11>*>/ jātakaü abbhu- tadhammaü\<*<12>*>/ vedallaü. Ĩāõam pi icchitabbaü: kammassakataü\<*<13>*>/ ¤āõaü saccā- nulomikaü\<*<14>*>/ ¤āõaü abhi¤¤ā ¤āõaü samāpatti¤āõaü\<*<15>*>/. Sãlam pi icchitabbaü: pātimokkhasaüvaro\<*<16>*>/. Vattam pi icchitabbaü: aņņha dhutaīgāni, āra¤¤ikaīgaü {piõķapātikaīgaü} paüsukålikaīgaü tecãvarikaīgaü sapa- dānacārikaīgaü khalupacchābhattikaīgaü nesajjikaīgaü yathāsanthatikaīgaü. Adiņņhiyā assutiyā\<*<17>*>/ a¤āõā\<*<18>*>/ asãlatā abbatā\<*<7>*>/ no pi tenā \<-------------------------------------------------------------------------- 1 S bhaõasã ti. 2-2 S om. 3 Si vattenā. 4 Bp S sãlabbatena. 5 S asutiyā. 6 S a¤¤āõā. 7 S abhabbatā. 8 Bp samaggatā; S sammāgatā. 9 S om. 10 Si om. 11 S iti uttakaü. 12 Codd. abbhåtadh-. 13 Si S -kata-. 14 Si -anulomika-. 15 S samāpattiyā ¤-. 16 S ad. pi. 17 Bp S asutiyā. 18 S a¤¤ana. >/ #<[page 189]># %% ti na pi \<*<1>*>/sammādiņņhimattena, na pi\<*<1>*>/ \<*<2>*>/savanamattena, na pi\<*<2>*>/ ¤āõamattena, na\<*<3>*>/ pi\<*<3>*>/ sãlamattena, na\<*<3>*>/ pi\<*<3>*>/ vatta- mattena ajjhattasantipatto hoti, na pi vinā etehi dham- mehi ajjhattasantiü pāpuõāti; api ca sambhārā ime dhammā honti\<*<4>*>/ ajjhattasantiü pāpuõituü adhigantuü phusituü\<*<5>*>/ sacchikātun ti, adiņņhiyā assutiyā\<*<6>*>/ a¤āõā\<*<7>*>/ asãlatā abbatā no pi tena. Ete ca nissajja\<*<8>*>/ anuggahāyā ti ete\<*<9>*>/ kaõhapakkhikānaü\<*<10>*>/ dhammānaü samugghātato pahānaü icchitabbaü. Tedhā- tukesu kusalesu\<*<3>*>/ dhammesu atammayatā\<*<11>*>/ icchitabbā. Yato kaõhapakkhikā\<*<12>*>/ dhammā samugghātapahānena pahãnā honti ucchinnamålā tālāvatthukatā anabhāvaü- gatā āyatiü anuppādadhammā, tedhātukesu ca kusalesu dhammesu atammayatā\<*<13>*>/ hoti. Ettāvatā pi na gaõhāti, na parāmasati, nābhinivisati. Athavā na\<*<3>*>/ gaõhitabbā, na parāmasitabbā, nābhinivisitabbā ti, evam pi ete ca\<*<14>*>/ nissajja anuggahāya. Yato\<*<15>*>/ taõhā ca diņņhi ca\<*<16>*>/ māno ca pahãnā honti, ucchinnamålā tālāvatthukatā anabhāvaü- gatā āyatiü anuppādadhammā\<*<17>*>/, ettāvatā pi na gaõhāti, na parāmasati, nābhinivisatã ti, evam pi ete ca nissajja anuggahāya. Yato pu¤¤ābhisaükhāro ca apu¤¤ābhisaü- khāro ca \<*<18>*>/āõe¤jābhisaükhāro ca\<*<18>*>/ pahãnā honti, ucchin- namålā tālāvatthukatā anabhāvaīgatā āyatiü anuppāda- dhammā, ettāvatā pi na gaõhāti, na parāmasati, nābhini- visatã ti, evam pi ete ca nissajja anuggahāya. Santo anissāya bhavaü na jappe ti. Santo ti rāgassa santattā\<*<19>*>/ santo, dosassa santattā santo, mohassa santattā \<-------------------------------------------------------------------------- 1-1 S -matenāpi. 2-2 S sevaõamattenāpi. 3 S om. 4 S hoti. 5 Bp phassituü; S assituü. 6 S asutiyā. 7 S a¤¤ana. 8 S nisajja. 9 Bp ete ti; S etehi. 10 S -pakkhiyānaü. 11 S ākampakaüyathā. 12 S -pakkhiyā. 13 Bp akammayatā; S akammakaü yathā. 14 S na. 15 Bp S ad. ca. 16 Bp S om. 17 S ad. ti. 18-18 S om. 19 Bp S samitattā throughout. >/ #<[page 190]># %<190 Aņņhakavaggo. [S.N. 839>% santo, kodhassa upanāhassa makkhassa paëāsassa issāya macchariyassa māyāya sāņheyyassa thambhassa sāram- bhassa mānassa atimānassa madassa pamādassa sabba- kilesānaü sabbaduccaritānaü sabbadarathānaü sabbapari- ëāhānaü sabbasantāpānaü sabbākusalābhisaükhārānaü santattā samitattā våpasamitattā vijjhātattā nibbutattā vigatattā paņipassaddhattā santo\<*<1>*>/ våpasanto nibbuto paņipassaddho ti, santo. Anissāyā ti dve nissayā, taõhānissayo ca diņņhinissayo ca . . . pe . . . ayaü taõhānissayo . . . pe . . . ayaü diņņhinissayo. Taõhānissayaü pahāya, diņņhinissayaü paņinissajjitvā, cakkhuü anissāya, sotaü anissāya, ghānaü anissāya, jivhaü anissāya, kāyaü anissāya, manaü anis- sāya, råpe sadde gandhe rase phoņņhabbe kulaü gaõam āvāsaü lābhaü yasaü pasaüsaü sukhaü cãvaraü piõķa- pātaü senāsanaü gilānapaccayabhesajjaparikkhāraü kāmadhātuü råpadhātuü aråpadhātuü kāmabhavaü råpabhavaü aråpabhavaü sa¤¤ābhavaü asa¤¤ābhavaü nevasa¤¤ānāsa¤¤ābhavaü ekavokārabhavaü catuvokāra- bhavaü pa¤cavokārabhavaü atãtaü anāgataü paccup- pannaü diņņhasutamutavi¤¤ātabbe dhamme\<*<2>*>/ anissāya agaõhitvā aparāmasitvā abhinivisitvā ti, santo anissāya. Bhavaü na jappe ti kāmabhavaü na jappeyya, råpa- bhavaü na jappeyya, aråpabhavaü na jappeyya, \<*<3>*>/na pajappeyya\<*<3>*>/, na abhijappeyyā ti, santo anissāya bhavaü na jappe. Ten' āha Bhagavā: Na diņņhiyā na sutiyā na ¤āõena, Māgandiyā ti Bhagavā sãlabbatenā pi na suddhim āha adiņņhiyā assutiyā\<*<4>*>/ a¤āõā\<*<5>*>/ asãlatā abbatā no pi tena, ete\<*<6>*>/ ca nissajja anuggahāya santo anissāya bhavaü na jappe ti. _________________________________ \<-------------------------------------------------------------------------- 1 Bp ad. upasanto. 2 S om. 3-3 S om. 4 S asutiyā as usual. 5 S a¤¤āõā as usual. 6 S ad. na. >/ #<[page 191]># %% $*>/na suddhim\<*<1>*>/ āha adiņņhiyā assutiyā\<*<2>*>/ a¤āõā\<*<3>*>/ asãlatā abbatā\<*<4>*>/ no pi tena, ma¤¤ām'\<*<5>*>/ ahaü momuham eva dham- mam, diņņhiyā eke paccenti suddhiü. || Nidd_I.9:6 ||>$ No ce kira diņņhiyā na sutiyā na ¤āõenā ti diņņhiyā pi suddhiü visuddhiü parisuddhiü muttiü vimuttiü pari- muttim \<*<6>*>/n' āha\<*<6>*>/, na kathesi, na bhaõasi, na dãpayasi, na voharasi\<*<7>*>/. Sutena pi suddhiü visuddhiü parisuddhim muttiü vimuttiü parimuttiü \<*<8>*>/n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasi\<*<8>*>/. Diņņhasutena pi suddhiü visuddhiü parisuddhiü \<*<6>*>/muttiü vimuttiü pari- muttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasi\<*<6>*>/. Ĩāõena pi suddhiü visuddhiü parisuddhim muttiü vimuttim parimuttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasã ti, no ce kira diņņhiyā na sutiyā na ¤āõena. Iti Māgandiyo ti. Itã ti padasandhi . . . pe . . .\<*<8>*>/ anu- pubbatā-m-etaü, itã ti\<*<8>*>/. Māgandiyo ti tassa brāhmaõassa nāman \<*<9>*>/ti, iti Māgandiyo\<*<9>*>/. Sãlabbatenā pi na suddhim āhā ti sãlena pi suddhiü visuddhiü parisuddhiü\<*<10>*>/; vattena\<*<11>*>/ pi suddhiü visuddhiü parissuddhiü\<*<10>*>/ sãlabbatenā pi suddhiü visuddhiü pari- suddhiü muttiü vimuttiü parimuttiü n' āha, na kathesi, na bhaõasi, na dãpayasi, na voharasã ti, sãlabbatenā pi na suddhim āha. \<-------------------------------------------------------------------------- 1-1 PTS visuddhim. 2 S asutiyā as usual. 3 S a¤¤āõā as usual. 4 S appathā. 5 PTS ma¤¤e-m-ahaü. 6-6 S om. 7 Si ad. na. 8-8 Bp S om. 9-9 Bp S om. and ad. pe. 10 Bp S ad. pe. 11 Bp S vatena. >/ #<[page 192]># %<192 Aņņhakavaggo. [S.N. 840>% Adiņņhiyā assutiyā a¤āõā asãlatā abbatā\<*<1>*>/ no pi tenā ti diņņhi pi icchitabbā ti evaü bhaõasi, savanam pi icchi- tabban ti evaü bhaõasi, ¤āõam pi icchitabban ti evaü bhaõasi, \<*<2>*>/sãlam pi icchitabban ti evaü bhaõasi, vattam pi icchitabban ti evaü bhaõasi\<*<2>*>/. Na sakkosi ekaüsena anujānituü, na sakkosi ekaüsena paņikkhipitun ti, adiņņhiyā assutiyā a¤āõā asãlatā abbatā no pi tena. \<*<3>*>/Ma¤¤ām' ahaü\<*<3>*>/ momuham eva dhamman ti momåha- dhammo ayaü tuyhaü bāladhammo\<*<4>*>/ a¤āõadhammo\<*<5>*>/ amarāvikkhepadhammo\<*<6>*>/ ti evaü \<*<7>*>/ma¤¤āmi, evaü\<*<7>*>/ jānāmi, evaü ājānāmi,\<*<8>*>/ evaü paņivijjhāmã\<*<9>*>/ ti, ma¤¤ām' ahaü momuham eva dhammaü. Diņņhiyā eke paccenti suddhin ti diņņhiyā eke samaõa- brāhmaõā suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti: sassato loko, idam eva saccaü, mogham a¤¤an ti, diņņhiyā eke samaõabrāhmaõā suddhiü visuddhiü parisuddhiü muttiü vimuttiü pari- muttiü paccenti; \<*<10>*>/asassato loko . . . pe . . . n' eva hoti na na hoti tathāgato paraümaraõā, idam eva saccaü, mogham a¤¤an ti diņņhiyā eke samaõabrāhmaõā suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccentã ti\<*<10>*>/, diņņhiyā\<*<11>*>/ eke paccenti suddhiü. Ten' āha so brāhmaõo: No ce kira diņņhiyā na sutiyā \<*<12>*>/na ¤āõena\<*<12>*>/ iti Māgandiyo sãlabbatenā pi na suddhim āha diņņhiyā assutiyā a¤āõā asãlatā abbatā no pi tena, ma¤¤ām' ahaü momuham eva dhammaü, diņņhiyā eke paccenti suddhin ti. _________________________________ \<-------------------------------------------------------------------------- 1 S appatā. 2-2 Bp S om. 3-3 S ma¤¤amanaü (=ma¤¤e-m-ahaü?). 4 Bp ad. muëhadhammā. 5 S a¤¤āõadh-. 6 S amaravikkhedh-. 7-7 S om. 8 Bp ad. evaü vijānāmi, evaü paņivijānāmi; S ad. evaü vijānāmi. 9 Si pativijjhānāmã; Bp ?; S paņivijjhamã. 10-10 Bp om. 11 Si om. 12-12 Si a¤¤āõena; S a¤¤āõeõa. >/ #<[page 193]># %% $*>/ nissāya anupucchamāno Māgandiyā ti Bhagavā samuggahãtesu pamoham\<*<2>*>/ āgā ito ca nāddakkhi aõum pi sa¤¤aü, tasmā tuvaü momuhato dahāsi. || Nidd_I.9:7 ||>$ Diņņhãsu nissāya anupucchamāno ti. Māgandiyo brāh- maõo diņņhiü nissāya diņņhiü pucchati, lagganaü nissāya laggaõaü pucchati, bandhanaü nissāya bandhanaü pucchati, palibodhaü nissāya palibodhaü pucchati. Anu- pucchamāno ti punappunaü pucchatã ti, diņņhãsu nissāya anupucchamāno. Māgandiyā ti Bhagavā taü brāhmaõaü nāmena ālapati Bhagavā ti gāravādhivacanaü . . . pe . . . sacchikā pa¤¤atti yadidaü Bhagavā ti, Māgandiyā ti Bhagavā. Samuggahãtesu pamoham\<*<3>*>/ āgā ti yā\<*<4>*>/ diņņhi tayā gahiņā parāmaņņhā abhiniviņņhā ajjhositā adhimuttā; tay'\<*<5>*>/ eva tvaü diņņhiyā målho 'si, pamåëho\<*<6>*>/ sammåëho\<*<7>*>/, mohaü āgato 'si, pamohaü āgato 'si, sammohaü āgato 'si, andhakāraü pakkhanto 'sã ti, samuggahãtesu pamoham\<*<8>*>/ āgā. Ito ca nāddakkhi aõum pi sa¤¤an ti. Ito ajjhattasantito vā paņipattito\<*<9>*>/ vā dhammadesanato vā, yuttasa¤¤aü \<*<10>*>/vā pattasa¤¤aü\<*<10>*>/ vā\<*<11>*>/ lakkhaõasa¤¤aü vā kāraõa- sa¤¤aü vā ņhānasa¤¤aü vā \<*<12>*>/na paņilabhasi\<*<12>*>/; kuto ¤āõan? ti, evam pi ito ca nāddakkhi aõum pi sa¤¤aü. Athavā aniccaü vā aniccasa¤¤ānulomaü vā, dukkhaü vā\<*<6>*>/ dukkhasa¤¤ānulomaü vā, anattaü vā anattasa¤¤ānulomaü vā, sa¤¤uppādamattaü vā sa¤¤ānimittaü\<*<13>*>/ vā na\<*<6>*>/ paņila- \<-------------------------------------------------------------------------- 1 S ditthusu; PTS diņņhi¤ ca. 2 S sammohaü. 3 S amohaü. 4 Bp ad. sā. 5 Si tass'. 6 S om.; Bp ad. 'si. 7 Bp S ad. 'si. 8 S amohaü. 9 Bp paņipadāto; S paņipadato. 10-10 S om. 11 Bp S om. here and below three times. 12-12 S nappaņilabhati. 13 Bp sa¤jānimittaü; S sa¤jāninamattaü. >/ #<[page 194]># %<194 Aņņhakavaggo. [S.N. 841>% bhasi, kuto ¤āõan? ti, evam pi ito ca nāddakkhi aõum pi sa¤¤aü. Tasmā tuvaü momuhato dahāsã ti. Tasmā ti tasmā taükāraõā taühetu taüpaccayā taünidānā. Momåha- dhammato bāladhammato målhadhammato a¤āõadham- mato amarāvikkhepadhammato dahāsi passasi dakkhasi olokesi nijjhāyasi upaparikkhasã ti, tasmā tuvaü momu- hato dahāsi. Ten' āha Bhagavā: Diņņhãsu nissāya anupucchamāno Māgandiyā ti Bhagavā samuggahãtesu pamoham āgā ito ca nāddakkhi aõum pi sa¤¤aü, tasmā tuvaü momuhato dahāsã ti. _________________________________ $*>/ samo visesã ti na tassa hoti. || Nidd_I.9:8 ||>$ Samo visesã uda vā nihãno yo ma¤¤atã so vivadetha tenā ti. Sadiso 'ham asmã ti vā, seyyo 'ham asmã ti vā, nihãno\<*<2>*>/ 'ham asmã ti vā yo ma¤¤ati, so tena mānena, tāya diņņhiyā, tena\<*<3>*>/ vā puggalena, kalahaü kareyya, bhaõķanaü kareyya, viggahaü kareyya, vivādaü kareyya, medhagaü kareyya: Na tvaü imaü dhammavinayaü ājānāsi, ahaü imaü dhammavinayaü ājānāmi; kiü tvaü imaü dhammavinayaü ājānissasi? micchāpaņipanno tvam asi, aham asmi sammāpaņipanno, sahitam\<*<4>*>/ me, asahitan\<*<5>*>/ te, pure vacanãyaü pacchā avaca, pacchā vacanãyaü pure avaca, adhiciõõan te viparāvattaü, āropito te vādo, niggahito \<*<6>*>/tvam asi\<*<6>*>/; cara vādappamokkhāya, nibbedhehi vā sace pahosã ti, samo visesã uda vā nihãno yo ma¤¤atã, so vivadetha tena. \<-------------------------------------------------------------------------- 1 S adhikammamāno (=avikappamāno). 2 Bp S hãno. 3 S te. 4 S pahitam. 5 S apahitan. 6-6 Bp 'si; S om. >/ #<[page 195]># %% Tãsu vidhāsu avikampamāno\<*<1>*>/ samo visesã ti na tassa hotã ti. Yass' etā tisso vidhā pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā, ¤āõagginā daķķhā, so tãsu vidhāsu na kampati\<*<2>*>/, na vikampati\<*<3>*>/; avikampamā- nassa\<*<4>*>/ puggalassa sadiso 'ham asmã ti vā, seyyo 'ham asmã ti vā, nihãno\<*<5>*>/ 'ham asmã ti vā, na tassa hotã ti, na mayhaü hotã ti, tãsu vidhāsu avikampamāno samo visesã ti na tassa hoti. Ten' āha Bhagavā: Samo visesã uda vā nihãno yo ma¤¤atã, so vivadetha tena, tãsu vidhāsu avikampamāno\<*<6>*>/ samo visesã ti na tassa hotã ti. _________________________________ $$ Saccan ti so brāhmaõo kiü vadeyyā? ti. Brāhmaõo ti sattannaü dhammānaü bāhitattā brāhmaõo . . . pe . . . anissito\<*<7>*>/ tādi pavuccati\<*<8>*>/ \<*<9>*>/sa brahmā ti\<*<9>*>/. Saccan ti so brāhmaõo kiü vadeyyā? ti. Sassato loko, idam eva saccaü, moghama¤¤an ti brāhmaõo kiü vadeyya, kiü katheyya, kiü bhaõeyya, kiü dãpayeyya\<*<10>*>/, kiü vohareyya, asassato loko . . . pe . . . n' eva hoti na na hoti tathāgato paraü- maraõā, idam eva saccaü, mogham a¤¤an ti brāhmaõo kiü vadeyya, kiü katheyya, kiü bhaõeyya, kiü dãpayeyya, kiü vohareyyā? ti\<*<11>*>/, saccan ti so brāhmaõo kiü vadeyya? Musā ti vā so vivadetha kenā? ti. Brāhmaõo mayhaü va saccaü, tuyhaü musā ti kena mānena, kāya diņņhiyā, kena vā puggalena kalahaü kareyya, bhaõķanaü kareyya, \<-------------------------------------------------------------------------- 1 S avippamāno (=avikappamāno). 2 S kappati. 3 S vikappati. 4 S avikappamānassa. 5 Bp S hãno. 6 S avikappamāno. 7 Bp asito; S āsito. 8 Bp S pavuccate. 9-9 Bp om.; S sabbrahmā. 10 S dãpeyya. 11 S om. >/ #<[page 196]># %<196 Aņņhakavaggo. [S.N. 843>% viggahaü kareyya, vivādaü kareyya, medhagaü\<*<1>*>/ kareyya: na\<*<2>*>/ tvaü imaü dhammavinayaü ājānāsi . . . pe . . . nibbedhehi\<*<3>*>/ vā sace pahosã? ti, musā ti vā so vivadetha kena? Yasmiü samaü visamaü vā pi n' atthã ti. Yasmin\<*<2>*>/ ti\<*<2>*>/ yasmiü puggale\<*<4>*>/ arahante khãõāsave. Sadiso 'ham asmã ti māno n' atthi, seyyo 'ham asmã ti atimāno n' atthi, hãno 'ham asmã ti omāno n' atthi\<*<5>*>/, na saüvijjati, n' upalabbhati, pahãnaü samucchinnaü våpasantaü paņi- passaddhaü abhabbuppattikaü ¤āõagginā daķķhan ti, yasmiü samaü visamaü vā pi n' atthi. Sa kena vādaü paņisaüyujeyyā? ti so kena mānena kāya diņņhiyā, kena vā puggalena vādaü paņisaüyujjeyya\<*<6>*>/ paņiphareyya\<*<7>*>/, kalahaü kareyya, bhaõķanaü kareyya, viggahaü kareyya, vivādaü kareyya, medhagaü kareyya: na tvaü imaü dhammavinayaü ājānāsi . . . pe . . . nibbedhehi vā sace pahosã? ti, sa kena vādaü paņisaüyu- jeyya\<*<8>*>/? Ten' āha Bhagavā: Saccan ti so brāhmaõo kiü vadeyya? musā ti vā so vivadetha kena? yasmiü samaü visamaü vā pi n' atthi, sa kena vādaü paņisaüyujeyyā? ti. _________________________________ $*>/ akubbaü muni santhavānã\<*<10>*>/ kāmehi ritto apurekkharāno\<*<11>*>/ kathaü na\<*<12>*>/ viggayha janena kayirā? || Nidd_I.9:10 ||>$ \<-------------------------------------------------------------------------- 1 S medhakaü, always. 2 S om. 3 S nibbedhena (l. 17 nibbedhehi). 4 Si om. 5 Bp S ad. na santi. 6 Bp S paņisa¤¤ojeyya. 7 Bp paņibaleyya; S paņivareyya. 8 Bp paņisa¤¤ojeyya; S paņisaü¤ejeyya. 9 Si kāme here and below. 10 Bp sandavāni; S sandhavāni. 11 Si apurakkharāno. 12 Si nu. >/ #<[page 197]># %% *Atha kho Hālindakāni\<*<1>*>/ gahapati yen' āyasmā Mahā- kaccāno ten' upasaükami; upasaükamitvā āyasmantaü Mahākaccānaü abhivādetvā ekam antaü nisãdi; ekam antaü nisinno kho Hālindakāni gahapati āyasmantaü Mahākaccānaü etad avoca: Vuttam idaü bhante Kaccāna\<*<2>*>/ Bhagavatā Aņņhakavaggike\<*<3>*>/ Māgandiyapa¤he\<*<4>*>/: Okaü pahāya aniketasārã gāme\<*<5>*>/ akubbaü muni santhavānã\<*<6>*>/ kāmehi ritto, apurekkharāno kathaü na\<*<7>*>/ viggayha janena kayirā\<*<8>*>/ ti. Imassa nu kho bhante Kaccāna\<*<9>*>/ Bhagavatā saükhittena bhāsitassa kathaü \<*<10>*>/attho vitthārena daņņhabbo\<*<10>*>/? ti. -- Råpadhātu kho gahapati vi¤¤āõassa oko, råpadhāturāga- vinibandha¤\<*<11>*>/ ca pana vi¤¤āõaü okasārã\<*<12>*>/ ti vuccati\<*<13>*>/. Vedanādhātu kho gahapati, sa¤¤ādhātu kho gahapati, saükhāradhātu kho gahapati vi¤¤āõassa oko, saükhāra- dhāturāgavinibandha¤\<*<14>*>/ ca pana vi¤¤āõaü okasarã ti vuccati; evaü kho gahapati okasārã hoti. Katha¤ ca gahapati anokasārã\<*<15>*>/ hoti? Råpadhātuyā kho gahapati yo chando, yo rāgo, yā nandi, yā taõhā, ye upāyupādānā\<*<16>*>/ cetaso adhiņņhānābhinivesānusayā, te tathā- gatassa pahãnā ucchinnamålā tālāvatthukatā anabhāvaü\<*<17>*>/ \<-------------------------------------------------------------------------- * S. iii, 9. 1 Bp Hāliddakāni, throughout; Saü. iii, 9 has Hāliddikāni. 2 S kaccāyana, here and below. Wanting in Saü. 3 Si aņņhavaggike. 4 Bp māgaõķikapa¤ha; S māgandikapahena. 5 Si S kāme. 6 Bp S as above. 7 Si nu. 8 Bp karirā. 9 S kaccāyanaü. 10-10 Bp S Saü. vitthārena attho. 11 S -vinividdha¤. 12 S -kassāri here and below twice. 13 S om. 14 Si om. -rāga-; S has -yāna-. 15 S akassāri. 16 S upādānā. 17 Bp anabhāvaü katā throughout. >/ #<[page 198]># %<198 Aņņhakavaggo. [S.N. 844>% gatā āyatiü\<*<1>*>/ anuppādadhammā; tasmā tathāgato ano- kasārã ti vuccati. Vedanādhātuyā kho gahapati, sa¤¤ā- dhātuyā kho gahapati, saükhāradhātuyā kho gahapati, vi¤¤āõadhātuyā kho gahapati yo chando, yo rāgo, yā nandi, yā taõhā, ye upāyupādānā cetaso adhiņņhānābhini- vesānusayā, te tathāgatassa pahãnā ucchinnamålā tālā- vatthukatā anabhāvaü gatā āyatiü anuppādadhammā; tasmā tathāgato anokasārã ti vuccati; evaü kho gahapati anokasārã hoti. Katha¤ ca gahapati niketasārã\<*<2>*>/ hoti? Råpanimitta- niketasāravinibandhaü\<*<3>*>/ kho gahapati niketasārã\<*<4>*>/ ti vuc- cati. Saddanimittagandhanimittarasanimittaphoņņhabba- nimittadhammanimittaniketasāravinibandhaü\<*<5>*>/ kho gaha- pati niketasārã ti vuccati; evaü kho gahapati niketasārã hoti. Katha¤ ca gahapati aniketasārã\<*<6>*>/ hoti? Råpanimitta- niketasāravinibandhā\<*<7>*>/ kho gahapati tathāgatassa pahãnā ucchinnamålā tālāvatthukatā anabhāvaü gatā āyatiü anup- pādadhammā; tasmā tathāgato aniketasārã ti vuccati. Saddanimittagandhanimittarasanimittaphoņņhabbanimitta- dhammanimittaniketasāravinibandhā\<*<8>*>/ kho gahapati tathā- gatassa pahãnā ucchinnamålā tālāvatthugatā anabhāvaü gatā āyatiü\<*<9>*>/ anuppādadhammā; tasmā tathāgato anike- tasārã ti vuccati; evaü kho gahapati aniketasārã hoti. Katha¤ ca gahapati gāme\<*<10>*>/ santhavajāto\<*<11>*>/ hoti? \<-------------------------------------------------------------------------- 1 S āyati as often. 2 S nigedas-. 3 Si råpanimittaketasāravinibandhā; Bp råpanimittaketavisāravinibandhā; S råpanimittaniketavisāravinibandhaü.-- In Saü. B has -niketavisāra- always. 4 S nigetas-. 5 S -nikesavisādavinibandhaü. 6 S aketas-. 7 S -vinibandhaü; Bp same reading as above, n. 3. 8 Bp -niketavisāravinibandhā, S -niketavisārivini bandhā. 9 S āyati as often. 10 Si kāme, as above and below. 11 Bp sandhavaj-; S santaj-, here and below. >/ #<[page 199]># %% Idha gahapati ekacco\<*<1>*>/ gihãhi\<*<2>*>/ saüsaņņho viharati, saha- nandã sahasokã, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraõãyesu attanā voyogaü āpajjati. Evaü kho gahapati gāme santhavajāto hoti. Katha¤ ca gahapati gāme na santhavajāto hoti? Idha gahapati\<*<3>*>/ bhikkhu gihãhi\<*<4>*>/ asaüsaņņho\<*<5>*>/ viharati, na sahanandã, na sahasokã, na sukhitesu sukkhito, na dukkhi- tesu dukkhito, uppannesu kiccakaraõãyesu na attanā voyogaü āpajjati. Evaü kho gahapati gāme na santha- vajāto hoti. Katha¤ ca gahapati kāmehi\<*<6>*>/ aritto\<*<7>*>/ hoti? Idha gahapati ekacco\<*<8>*>/ kāmesu avãtarāgo\<*<9>*>/ hoti avãtachando\<*<10>*>/ avãtapemo\<*<11>*>/ avãtapipāso\<*<12>*>/ avãtapariëāho\<*<13>*>/ avãtataõho\<*<13>*>/, evaü kho gahapati kāmehi aritto\<*<14>*>/ hoti. Katha¤ ca gahapati kāmehi ritto\<*<15>*>/ hoti? Idha gaha- pati\<*<16>*>/ bhikkhu kāmesu vãtarāgo hoti vãtachando\<*<17>*>/ \<*<18>*>/ vãtapemo\<*<17>*>/ vãtapipāso\<*<17>*>/ vãtapariëāho\<*<17>*>/ vãtataõho\<*<17>*>/; evaü kho gahapati kāmehi ritto hoti. Katha¤ ca gahapati purekkharāno\<*<19>*>/ hoti? Idha gaha- pati ekaccassa\<*<20>*>/ evaü hoti: evaüråpo siyaü\<*<21>*>/ anāgatam addhānan ti, tattha nandiü samanvāgameti\<*<22>*>/; evaüvedano siyaü, evaüsa¤¤o siyaü, evaüsaükhāro siyaü, evaü- vi¤¤āõo siyaü anāgatam addhānan ti, tattha nandiü samanvāgameti\<*<22>*>/; evaü kho gahapati purekkharāno\<*<23>*>/ hoti. \<-------------------------------------------------------------------------- 1 Bp S ad. bhikkhu (om. in Saü.). 2 S gihi (= gihã as B in Saü.). 3 Bp S ad. ekacco (om. in Saü.). 4 S gãhinaü. 5 S saüsaņņho. 6 S gāmehi. 7 S aditto. 8 Bp S ad. bhikkhu. 9 S vãtarāgo.--Saü. has avigata- throughout. 10 S avigatachando. 11 Bp avigatapemo; S om. 12 Bp avigatapipāso; S om. 13 Bp S avigata-. 14 S alitto. 15 S ditto, here and below. 16 Bp S ad. ekacco. 17 Bp S vigata-. 18 S ad. hoti. 19 S surah- (= purak-). 20 Bp S ad. bhikkhuno. 21 S siyā sometimes. 22 Bp S samannāneti. 23 S purak-. >/ #<[page 200]># %<200 Aņņhakavaggo. [S.N. 844>% Katha¤ ca gahapati apurekkharāno\<*<1>*>/ hoti? Idha gaha- pati ekaccassa\<*<2>*>/ evaü hoti: evaüråpo siyaü anāgatam addhānan ti\<*<3>*>/, \<*<4>*>/tattha nandiü\<*<4>*>/ na\<*<5>*>/ samanvāgameti\<*<5>*>/, evaüvedano siyaü, evaüsa¤¤o siyaü, evaüsaükhāro siyaü, evaüvi¤¤āõo siyaü anāgatam addhānan ti, tattha\<*<7>*>/ nandiü\<*<8>*>/ na\<*<9>*>/ samanvāgameti\<*<6>*>/; evaü kho gahapati apurekkharāno hoti. Katha¤ ca gahapati kathaü viggayha janena kattā hoti? Idha gahapati ekacco evaråpiü\<*<10>*>/ kathaü kattā hoti: na tvaü imaü dhammavinayaü ājānāsi . . . pe\<*<11>*>/ . . . nibbedhehi vā sace pahosã ti; evaü kho gahapati kathaü viggayha janena kattā hoti. Katha¤ ca gahapati kathaü na viggayha janena kattā hoti? Idha gahapati ekacco na evaråpiü kathaü kattā hotã: na tvaü imaü dhammavinayaü ājānāsi . . . pe . . . nibbedhehi vā sace pahosã ti; evaü kho gahapati kathaü na viggayha janena kattā hoti. Iti kho gahapati yan taü vuttaü Bhagavatā Aņņhakavaggike Māgaõķikapa¤he: Okam pahāya aniketasārã gāme akubbaü muni santhavānã\<*<12>*>/ kāmehi ritto\<*<13>*>/ apurekkharāno kathaü na viggayha janena kayirā\<*<14>*>/ ti. \<-------------------------------------------------------------------------- 1 S apurak-. 2 Bp S ad. bhikkhuno.--Saü. (except S) has na evaü hoti. 3 Bp ad. na. 4-4 S om. 5 S om. 6 Bp S samannāneti. 7 Bp ad. na. 8 S nandi. 9 Bp S om. 10 Bp S evaråpi here and below. 11 Bp and Saü. om. pe and have the text in full: ahaü imaü dhammavinayaü ājānāmi, kiü tvaü imam dhammavinayaü ājānissasi? micchāpaņipanno tvam asi, aham asmi sammāpaņipatino; sahitaü me, asahitaü te; pure vacaniyaü pacchā avaca; pacchā vacanãyaü pure avaca; adhiciõõan te viparāvattaü; āropito te vādo, niggahito 'si; cara vādapamokkhāya. 12 Bp sandhavāni; S santavāni, as above and below. 13 S ditto. 14 Bp kāriyā. >/ #<[page 201]># %% Imassa kho gahapati Bhagavatā saükhittena bhāsitassa evaü vitthārena attho\<*<1>*>/ daņņhabbo\<*<2>*>/. Ten' āha Bhagavā: Okam pahāya aniketasārã gāme akubbaü muni santhavānã kāmehi ritto apurekkharāno kathaü \<*<3>*>/na viggayha\<*<3>*>/ janena kayirā\<*<4>*>/ ti. _________________________________ $*>/ nāgo: elambujaü\<*<6>*>/ kaõņakavārijaü\<*<7>*>/ yathā jalena paīkena c' anåpalittaü, evaü munã santivado\<*<8>*>/ agiddho kāme ca loke ca anåpalitto. || Nidd_I.9:11 ||>$ Yehi vivitto vicareyya loke ti. Yehã ti yehi\<*<9>*>/ diņņhi- gatehi. Vivitto ti kāyaduccaritena vitto\<*<10>*>/ vivitto\<*<11>*>/ pavi- vitto, vacãduccaritena manoduccaritena rāgena . . . pe\<*<12>*>/ . . . sabbākusalābhisaükhārehi\<*<13>*>/ vitto\<*<14>*>/ vivitto pavivitto\<*<12>*>/. Vicareyyā ti careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya. Loke ti manussaloke ti, yehi vivitto vicareyya loke. Na tāni uggayha vadeyya nāgo ti. Nāgo ti āguü na karotã ti nāgo; na gacchatã ti nāgo, nāgacchatã ti nāgo. Kathaü āguü na karotã ti nāgo? âgu vuccanti pāpakā akusalā dhammā saükilesikā ponobbhavikā sadarā dukkha- vipākā āyatiü jātijarāmaraõãyā. \<-------------------------------------------------------------------------- 1 Bp S om. 2 Bp S ad. ti. 3-3 S aviggayha. 4 Bp kāriyā; S kasira. 5 S careyya. 6 S elaüpujaü. 7 Bp kaõņhaka-; S kabbakarãjaü. 8 PTS santivādo. 9 Si om. 10 Bp ritto; S dito (=ritto). 11 S pavivitto ti. 12 S om. 13 S sabbakusalasaükhārā[b]hisaükāreõa. 14 Bp S ritto. >/ #<[page 202]># %<202 Aņņhakavaggo. [S.N. 845>% *âguü na karotã ti ki¤ci loke, Sabhiyā ti Bhagavā, sabbasaüyoge\<*<1>*>/ visajja bandhanāni sabbattha na sajjati vimutto, nāgo tādi vuccate\<*<2>*>/ tathattā\<*<3>*>/ ti\<*<4>*>/; evaü āguü na karotã ti, nāgo\<*<5>*>/. Kathaü na gacchatã ti nāgo\<*<6>*>/? Na chandāgatiü gac- chati, na dosāgatiü gacchati, na mohāgatiü gacchati, na bhayāgatiü gacchati; na rāgavasena gacchati, na dosa- vasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diņņhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati niyyati vuyhati saühariyati; evaü na gacchatã ti nāgo. Kathaü nāgacchatã ti nāgo? Sotāpattimaggena ye kilesā pahãnā, te kilese na puneti, na pacceti, na paccā- gacchati; sakadāgāmimaggena anāgāmimaggena arahatta- maggena ye kilesā pahãnā, te kilese na puneti, na pacceti, na paccāgacchati; evaü nāgacchatã ti nāgo. Na tāni uggayha vadeyya nāgo ti. Nāgo na tāni diņņhi- gatāni\<*<5>*>/ gahetvā uggahetvā gaõhitvā parāmasitvā abhini- visitvā vadeyya katheyya bhaõeyya dãpayeyya vohareyya\<*<7>*>/: sassato loko\<*<8>*>/ asassato loko\<*<8>*>/ . . . pe . . . n' eva hoti na na hoti tathāgato paraümaraõā, idam eva saccaü, mogham a¤¤an ti vadeyya katheyya bhaõeyya dãpayeyya vohareyyā ti, na tāni uggayha vadeyya nāgo. Elambujaü kaõņakavārijaü\<*<9>*>/ yathā jalena paīkena c' anåpalittan ti. Elaü vuccati udakaü. \<*<10>*>/Ambu vuccati udakaü\<*<10>*>/. Ambujaü vuccati padumaü. Kaõņako\<*<11>*>/ vuc- \<-------------------------------------------------------------------------- * Sn. 522; cf. A. iii, 345. 1 S sabbasa¤¤ogavisajjanānibbatanani. 2 S pavuccate. 3 S taüsattā. 4 Bp om. 5 Si om. 6 S ad. nagā (=nāgo?) 7 S ad. ti. 8 Bp S om. 9 Bp kaõņhaka-; S kaõķaka-. 10-10 Bp S om. 11 Bp S kaõņhako. >/ #<[page 203]># %% cati kharadaõķo\<*<1>*>/. Vāri vuccati udakaü. Vārijaü\<*<2>*>/ vuccati padumaü vārijaü\<*<3>*>/ vārisambhavaü\<*<4>*>/. Jalaü vuc- cati udakaü. Paīko vuccati kaddamo. Yathā padumaü vārijaü\<*<5>*>/ vārisambhavaü jalena ca paīkena ca na limpati, \<*<6>*>/na saülimpati\<*<6>*>/, \<*<7>*>/n' upalimpati\<*<7>*>/, alittaü asaülittaü anupalittan ti, elambujaü kaõņakavārijaü yathā jalena paīkena c' anåpalittaü. Evaü munã santivado agiddho kāme ca loke ca anåpalitto ti. Evan ti opammasampaņipādanā\<*<8>*>/. Munã ti monaü vuccati ¤āõaü . . . pe . . . saīgajālam aticca so muni. Santivado ti santivādo muni tāõavādo leõavādo saraõavādo\<*<9>*>/ accutavādo amatavādo nibbānavādo ti, evaü muni santivado. Agiddho ti. Gedho vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. \<*<10>*>/Yassa so\<*<10>*>/ gedho pahãno samucchinno våpasanto paņipassaddho abhabbuppattiko ¤āõagginā daķķho, so vuccati agiddho. So råpe agiddho, sadde gandhe rase phoņņhabbe kule\<*<11>*>/ gaõe āvāse lābhe yase pasaüsāya sukhe cãvare piõķapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā råpadhātuyā aråpadhātuyā kāmabhave råpabhave aråpa- bhave sa¤¤ābhave asa¤¤ābhave nevasa¤¤ānāsa¤¤ābhave\<*<12>*>/ ekavokārabhave catuvokārabhave pa¤cavokārabhave atãte anāgate paccuppanne diņņhasutamutavi¤¤ātabbesu dham- mesu agiddho agadhito amucchito\<*<13>*>/ anajjhopanno\<*<14>*>/ vãta- gedho\<*<15>*>/ cattagedho vantagedho muttagedho\<*<16>*>/ pahãnagedho paņinissaņņhagedho vãtarāgo\<*<17>*>/ cattarāgo vantarāgo mutta- \<-------------------------------------------------------------------------- 1 S khara. 2 S vāri. 3 Bp S om. 4 S vārisabha. 5 Si om. 6-6 Bp om. 7-7 Bp na palimpati. 8 Bp opammaüpatipādānaü. 9 Bp S ad. abhayavādo. 10-10 Bp S yass' eso. 11 S kusale. 12 S nevasa¤¤ābhave nāsa¤¤ābhave. 13 S samucchito. 14 S anajjhāpanno. 15 Bp S ad. vigatagedho. 16 S om. 17 Bp S ad. vigatarāgo. >/ #<[page 204]># %<204 Aņņhakavaggo. [S.N. 845>% rāgo\<*<1>*>/ pahãnarāgo paņinissaņņharāgo\<*<2>*>/ nicchāto\<*<3>*>/ nibbuto\<*<4>*>/ sãtibhåto sukhapaņisaüvedã brahmabhåtena attanā viharatã ti, evaü munã santivado agiddho. Kāme ca loke ca anåpalitto\<*<5>*>/ ti. Kāmā ti udānato dve kāmā, vatthukāmā ca kilesa kāmā ca . . . pe . . . ime vuccanti\<*<6>*>/ vatthukāmā . . . pe . . . ime vuccanti\<*<6>*>/ kile- sakāmā. Loke ti apāyaloke manussaloke devaloke khandha- loke dhātuloke āyatanaloke. Lepo\<*<7>*>/ ti dve lepā, taõhālepo ca diņņhilepo ca . . . pe . . . ayaü taõhālepo . . . pe . . . ayaü diņņhilepo. Muni taõhālepaü pahāya, diņņhilepam paņinissajjitvā, kāme ca loke ca na limpati, na saü- limpati\<*<8>*>/, n'\<*<9>*>/ upalimpati, alitto asaülitto anupalitto nikkhanto nissaņņho\<*<10>*>/ vippamutto visaüyutto vimariyādi- katena cetasā viharatã ti, evaü munã santivado\<*<11>*>/ agiddho kāme ca loke ca anåpalitto. Ten' āha Bhagavā: Yehi vivitto careyya\<*<12>*>/ loke, na tāni uggayha vadeyya nāgo: elambujaü kaõņakavārijam yathā jalena paīkena c' anåpalittaü, evaü munã santivado agiddho kāme ca loke ca anåpalitto ti. _________________________________ $*>/ so, na kammunā\<*<14>*>/ no pi sutena neyyo anåpanãto sa\<*<15>*>/ nivesanesu. || Nidd_I.9:12 ||>$ Na vedayå diņņhiyā na mutiyā sa mānam etã ti. Nā ti paņikkhepo. Vedagå ti. Vedo\<*<16>*>/ vuccati catåsu maggesu \<-------------------------------------------------------------------------- 1 S ad. viõõarāgo. 2 S paņippassaddharāgo. 3 S nijjhāto. 4 S om. 5 Bp anuppalitto. 6 S vuccati. 7 Bp S lepā. 8 Bp S palimpati. 9 Bp S na upa-. 10 S nissaņo. 11 S santavādo. 12 S vicareyya. 13 S kammayo. 14 S kammanā. 15 S so. 16 Bp S vedā. >/ #<[page 205]># %% ¤āõaü, pa¤¤ā pa¤¤indriyaü pa¤¤ābalaü dhammavicaya- sambojjhaīgo vãmaüsā vipassanā sammādiņņhi. Tehi vedehi jātijarāmaraõassa antagato \<*<1>*>/antappatto koņigato koņippatto pariyantagato pariyantappatto vosānagato vosānappatto tāõagato tāõappatto leõagato leõappatto saraõagato saraõappatto abhayagato abhayappatto accuta- gato accutappatto \<*<2>*>/amatagato\<*<1>*>/ amatappatto nibbānagato nibbānappatto. Vedānaü vā antaü gato ti vedagå, \<*<1>*>/vedehi vā antagato ti vedagå\<*<1>*>/, sattannaü vā dhammānaü viditattā vedagå, sakkāyadiņņhi viditā hoti, vicikicchā viditā hoti, sãlabbataparāmāso\<*<3>*>/ vidito hoti,\<*<1>*>/rāgo vidito hoti, doso vidito hoti, moho vidito hoti\<*<1>*>/, māno vidito hoti, vidit' assa honti pāpakā akusalā dhammā saükile- sikā ponobbhavikā sadarā dukkhavipākā āyatiü jātijarā- maraõãyā\<*<4>*>/. *Vedāni viceyya\<*<5>*>/ kevalāni Sabhiyā ti Bhagavā samaõānaü \<*<6>*>/yāni p' atthi\<*<6>*>/ brāhmaõānaü sabbavedanāsu vãtarāgo sabbaü vedam aticca vedagå so ti\<*<7>*>/. Na diņņhiyā ti. Tassa dvāsaņņhã diņņhigatāni pahãnāni samucchinnāni våpasantāni paņipassaddhāni\<*<8>*>/ abhabbup- pattikāni ¤āõagginā daķķhāni; so diņņhiyā na yāyati, na niyyati, na vuyhati, na saühariyati\<*<9>*>/; na pi taü diņņhi- gataü sārato pacceti, na\<*<7>*>/ paccāgacchatã ti, na vedagå diņņhiyā. Na mutiyā \<*<10>*>/sa mānam etã\<*<10>*>/ ti\<*<11>*>/. Mutaråpena\<*<12>*>/ vā paraghosena vā\<*<13>*>/ mahājanasammutiyā vā na\<*<11>*>/ mānaü \<-------------------------------------------------------------------------- * Sn. 529. 1-1 S om. 2 Bp om. 3 Si sãlabbatta-. 4 Bp S jarāmaraõãyā. 5 S viniceyya. 6-6 Bp yāni-d-atthi?; S yāni vatti. 7 Si om. 8 S passaķķhāni. 9 Bp saühariyyati. 10-10 Bp S om.; Si sa mānetã. 11 S om. 12 S mutir-. 13 S ad. yo. >/ #<[page 206]># %<206 Aņņhakavaggo. [S.N. 846>% eti\<*<1>*>/, na upeti, na upagacchati, na gaõhāti, na parā- masati, nābhinivisatã ti, na vedagå diņņhiyā na mutiyā sa mānam eti. Na hi tammayo so ti na\<*<2>*>/ taõhāvasena diņņhivasena tammayo hoti tapparamo\<*<3>*>/ tapparāyano\<*<3>*>/. Yato taõhā ca diņņhi ca māno ca\<*<4>*>/ pahãnā\<*<5>*>/ honti\<*<6>*>/ ucchinnamålā tālā- vatthukatā anabhāvaü gatā\<*<7>*>/ āyatiü anuppādadhammā, ettāvatā na tammayo hoti, na tapparamo\<*<8>*>/, na tapparā- yano ti\<*<9>*>/, na hi tammayo so. Na kammunā no pi sutena neyyo ti. Na kammunā\<*<10>*>/ ti pu¤¤ābhisaükhārena vā apu¤¤ābhisaükhārena vā āõe¤jā- bhisaükhārena vā na yāyati, na niyyati\<*<11>*>/, na vuyhati, na saühariyatã\<*<12>*>/ ti, na kammunā. No pi sutena neyyo ti sutasuddhiyā vā paraghosena vā mahājanasammutiyā vā na yāyati, na niyyati\<*<13>*>/, \<*<14>*>/na vuyhati\<*<14>*>/, na saühari- yatã\<*<12>*>/ ti, na kammunā no pi sutena neyyo. Anåpanãto\<*<15>*>/ sa\<*<16>*>/ nivesaneså ti. Upayo\<*<17>*>/ ti dve upayā, taõhupayo ca diņņhupayo ca . . . pe . . . ayaü taõhupayo . . . pe . . . ayaü diņņhupayo. Tassa taõhupayo pahãno, diņņhupayo paņinissaņņho, taõhupayassa pahãnattā, diņņhu- payassa paņinissaņņhattā, so nivesanesu anupanãto anu- palitto anupagato anajjhosito anadhimutto nikkhanto nissaņņho\<*<18>*>/ vippamutto visaüyutto vimariyādikatena cetasā viharatã ti, anåpanãto sa nivesanesu. \<-------------------------------------------------------------------------- 1 Bp S neti. 2 Si S om. 3 S tamp-, here and below. 4 Bp c' assa? 5 S sampahãnā. 6 S hoti. 7 Bp anabhāvaükatā; S anabhavakagatā. 8 S ad. hoti. 9 Bp S ad. sa mānam eti. 10 S ad. pi. 11 S nãyati. 12 Bp saühariyyatã. 13 S niyati. 14-14 Bp Si om. 15 Bp anuppanãto, here and below. 16 S so. 17 Bp upāyā. 18 S nissaņo as always. >/ #<[page 207]># %% Ten' āha Bhagavā: Na vedagå diņņhiyā na mutiyā sa mānam eti, na hi tammayo so, na kammunā no pi sutena neyyo anåpanãto sa nivesaneså ti. _________________________________ $*>/, pa¤¤āvimuttassa na santi mohā: sa¤¤a¤\<*<2>*>/ ca diņņhi¤ ca ye aggahesuü\<*<3>*>/, te ghaņņayantā\<*<4>*>/ vicaranti\<*<5>*>/ loke. || Nidd_I.9:13 ||>$ Sa¤¤āvirattassa na santi ganthā ti yo samathapubbaī- gamaü ariyamaggaü bhāveti, tassa ādito upādāya ganthā vikkhambhitā honti; arahattappatte\<*<6>*>/, arahato ganthā ca mohā ca nãvaraõā ca kāmasa¤¤ā byāpādasa¤¤ā vihiüsā- sa¤¤ā diņņhisa¤¤ā ca\<*<7>*>/ pahãnā honti, ucchinnamålā tālā- vatthukatā anabhāvaü gatā\<*<8>*>/ āyatiü\<*<9>*>/ anuppādadhammā ti, sa¤¤āvirattassa na santi ganthā. Pa¤¤āvimuttassa\<*<10>*>/ na santi mohā ti yo vipassanā- pubbaīgamaü ariyamaggaü bhāveti, tassa ādito upādāya mohā vikkhambhitā honti; arahattappatte\<*<6>*>/, arahato mohā ca ganthā ca nãvaraõā ca kāmasa¤¤ā byāpādasa¤¤ā vihiü- sāsa¤¤ā diņņhisa¤¤ā ca\<*<11>*>/ pahãnā honti, ucchinnamålā- tālāvatthukatā anabhāvaü gatā āyatiü anuppādadhammā ti, pa¤¤āvimuttassa\<*<10>*>/ na santi mohā. Sa¤¤a¤ ca diņņhi¤ ca ye aggahesuü te ghaņņayantā\<*<12>*>/ vicaranti\<*<13>*>/ loke ti ye sa¤¤aü gaõhanti, kāmasa¤¤aü byāpādasa¤¤aü vihiüsāsa¤¤aü, te sa¤¤āvasena ghaņņenti saüghaņņenti\<*<7>*>/. Rājāno pi rājåhi vivadanti, khattiyā pi \<-------------------------------------------------------------------------- 1 Bp S gandhā as always. 2 Si pa¤¤a¤. 3 S aggaheyyuü, later aggahesuü. 4 S ghaņņamānā as Bp below. 5 Si vivadanti, later vicaranti. 6 Bp arahattapatte; S arahatte matte. 7 Si om. 8 Bp S anabhāvaükatā as often. 9 S āyati. 10 S sa¤¤āv-. 11 Si S om. 12 Bp S ghaņņamānā. 13 Si vivadanti; S caranti. >/ #<[page 208]># %<208 Aņņhakavaggo. [S.N. 847>% khattiyehi vivadanti; \<*<1>*>/brāhmaõā pi brāhmaõehi viva- danti\<*<1>*>/; gahapatã pi gahapatãhi vivadanti; mātā pi puttena vivadati; putto pi mātarā vivadati; pitā pi puttena viva- dati; putto pi pitarā vivadati; bhātā pi bhātarā vivadati; \<*<2>*>/bhaginã pi bhaginiyā vivadati\<*<2>*>/; bhātā pi bhaginiyā viva- dati; bhaginã pi bhātarā vivadati; sahāyo pi sahāyena vivadati. Te tattha kalahaviggahavivādāpannā a¤¤a- ma¤¤aü pāõãhi pi upakkamanti, leķķåhi\<*<3>*>/ pi upakka- manti\<*<4>*>/, satthehi pi upakkamanti\<*<5>*>/. Te\<*<6>*>/ tattha maraõam pi nigacchanti, maraõamattam pi dukkhaü. Ye diņņhiü gaõhanti: sassato loko ti vā . . . pe . . . n' eva hoti na na hoti tathāgato paraümaraõā ti vā, te\<*<7>*>/ diņņhivasena ghaņņenti saüghaņņenti\<*<8>*>/. Satthārato\<*<9>*>/ satthāraü ghaņ- ņenti; dhammakkhānato dhammakkhānaü ghaņņenti; gaõato\<*<10>*>/ gaõaü ghaņņenti, diņņhiyā diņņhiü ghaņņenti, paņipadāya paņipadaü ghaņņenti, maggato maggaü ghaņņenti. Athavā te\<*<6>*>/ vivadanti\<*<11>*>/, kalahaü karonti, bhaõķanaü karonti, viggahaü karonti, vivādaü karonti, medhagaü karonti: na tvaü imaü dhammavinayaü ājānāsi . . . pe\<*<12>*>/ . . . nibbedhehi vā sace pahosã ti. Tesaü abhisaükhārā appahãnā; abhisaükhārānaü appa- hãnatta, gatiyā\<*<13>*>/ ghaņņenti, niraye ghaņņenti, tiracchā- nayoniyā ghaņņenti, pittivisaye\<*<14>*>/ ghaņņenti, manussaloke ghaņņenti, devaloke ghaņņenti, gatiyā gatiü upapattiyā upapattiü paņisandhiyā paņisandhiü bhavena bhavaü\<*<15>*>/, saüsārena saüsāraü \<*<2>*>/vaņņena vaņņaü\<*<2>*>/ ghaņņenti\<*<16>*>/, ghaņ- ņentā caranti viharanti\<*<17>*>/ iriyanti\<*<18>*>/ vattenti pālenti \<*<1>*>/yapenti yāpenti\<*<1>*>/. Loke ti apāyaloke \<*<19>*>/manussaloke devaloke khandhaloke dhātuloke\<*<19>*>/ āyatanaloke ti, sa¤¤a¤\<*<20>*>/ \<-------------------------------------------------------------------------- 1-1 S om. 2-2 Si om. 3 S daõķehi. 4 S ukkamanti; Bp ad. daõķehi pi. 5 S ukkamanti. 6 S om. 7 Bp S ad. te. 8 Si S om. 9 Bp sattharatho. 10 S ad. ti. 11 Bp S vippavadanti. 12 S tvaü. 13 S ghatiyā. 14 S petti-. 15 S bhavanaü. 16 Bp samghaņņenti; S ghaņņenti. 17 Bp ad. vacaranti (=vicar-). 18 S iriyenti. 19-19 Bp pe. 20 S saya¤. >/ #<[page 209]># %% ca diņņhi¤ ca ye aggahesuü te ghaņņayantā\<*<1>*>/ vicaranti loke. Ten' āha Bhagavā: Sa¤¤āvirattassa\<*<2>*>/ \<*<3>*>/na santi\<*<3>*>/ ganthā, pa¤¤āvimuttassa\<*<4>*>/ na santi mohā: sa¤¤a¤ ca diņņhi¤ ca ye aggahesuü, te ghaņņayantā\<*<1>*>/ vicaranti loke ti. NAVAMO\<*<5>*>/ MâGANDIYASUTTANIDDESO NIōōHITO\<*<6>*>/. \<-------------------------------------------------------------------------- 1 Bp S ghaņņamānā. 2 S sa¤¤avimuttassatta. 3-3 S om. 4 S sa¤¤ā-. 5 Bp S om. 6 Bp S samatto navamo. >/ #<[page 210]># %< 210>% DASAMO\<*<1>*>/ PURâBHEDASUTTANIDDESO\<*<2>*>/. $$ Kathaüdassã kathaüsãlo upasanto ti vuccatã ti. \<*<3>*>/Kathaü- dassã ti\<*<3>*>/ kãdisena\<*<4>*>/ dassanena samannāgato, kiüsaõņhitena\<*<5>*>/ kiüpakārena kiüpaņibhāgenā\<*<6>*>/ ti, kathaüdassã. Kathaü- sãlo ti kãdisena\<*<7>*>/ sãlena samannāgato, kiüsaõņhitena\<*<5>*>/ kiüpakārena kiüpaņibhāgenā ti, kathaüdassã kathaüsãlo. Upasanto ti vuccatã ti santo\<*<8>*>/ våpasanto\<*<9>*>/ nibbuto paņi- passaddho ti vuccati\<*<9>*>/ pavuccati kathiyati\<*<10>*>/ bhaõiyati\<*<9>*>/ dãpayati vohariyati\<*<11>*>/. Kathaüdassã ti\<*<9>*>/ \<*<12>*>/adhipa¤¤aü pucchati\<*<12>*>/. Kathaüsãlo ti adhisãlaü pucchati. Upasanto ti adhicittaü pucchatã\<*<13>*>/ ti, kathaüdassã kathaüsãlo upasanto ti vuccati. Tam me Gotama pabruhã ti. Tan ti yaü pucchāmi, yaü yācāmi, yaü ajjhesāmi\<*<14>*>/, yaü pasādemi. Gotamā ti so nimmito Buddhaü Bhagavantaü gottena ālapati. \<-------------------------------------------------------------------------- 1 Bp S om. 2 Bp atha purābhedasutti-anukkaņi; S subhedasuttaniddeso vuccati. 3-3 Si om. 4 Bp kiüdisena; S karisena. 5 S -saükhitena. 6 S paņibhavenā. 7 Bp kiüdisena. 8 Bp S ad. upasanto. 9 S om. 10 Bp kathiyy-. 11 Bp vohariyy-; S vohareyyā ti. 12-12 S adhipa¤haü vuccati. 13 S vuccatã. 14 S ad. yaü passāmi. >/ #<[page 211]># %% Pabråhã ti bråhi ācikkha desehi pa¤¤āpehi paņņhapehi vivara\<*<1>*>/ vibhaja\<*<2>*>/ uttānãkarohi pakāsehã ti, taü me Gotama pabråhi. Pucchito uttamaü naran ti. Pucchito ti puņņho pucchito yācito ajjhesito pasādito. Uttamaü naran ti aggaü seņņhaü viseņņhaü pāmokkhaü\<*<3>*>/ uttamaü pavaraü\<*<4>*>/ naran ti, pucchito uttamaü naraü. Ten' āha so nimmito: Kathaüdassã kathaüsãlo upasanto ti vuccati, tam me Gotama pabråhi pucchito uttamaü naran ti. _________________________________ $*>/ Bhagavā pubbam antam anissito vemajjhe n' upasaükheyyo, tassa n' atthi purekkhataü\<*<6>*>/. || Nidd_I.10:2 ||>$ Vãtataõho purā bhedā\<*<7>*>/ ti \<*<8>*>/Bhagavā ti\<*<8>*>/ purā kāyassa bhedā\<*<7>*>/, purā attabhāvassa bhedā\<*<7>*>/, purā kaëevarassa nikkhepā\<*<9>*>/, purā jãvitindriyassa upacchedā, vãtataõho viga- tataõho cattataõho vantataõho muttataõho pahãnataõho paņinissaņņhataõho vãtarāgo vigatarāgo cattarāgo\<*<10>*>/ vanta- rāgo\<*<11>*>/ pahãnarāgo paņinissaņņharāgo nicchāto\<*<12>*>/ nibbuto sãtibhåto sukhapaņisaüvedã brahmabhåtena attanā \<*<13>*>/viha- ratã ti\<*<13>*>/. Bhagavā ti gāravādhivacanaü. Api ca bhagga- rāgo ti Bhagavā, bhaggadoso ti Bhagavā, bhaggamoho ti Bhagavā, bhaggadiņņhã ti Bhagavā, bhaggakaõņako\<*<14>*>/ ti Bhagavā, bhaggakileso ti Bhagavā, bhaji vibhaji paņi- vibhaji\<*<15>*>/ dhammaratanan ti Bhagavā, bhavānaü antakaro ti Bhagavā, bhāvitakāyo \<*<8>*>/ti Bhagavā\<*<8>*>/, bhāvitasãlo bhāvi- tacitto bhāvitapa¤¤o \<*<16>*>/ti Bhagavā\<*<16>*>/. Bhaji vā Bhagavā \<-------------------------------------------------------------------------- 1 S vivarāhi. 2 S vibhajehi. 3 S vimokkhaü. 4 S paramaü. 5 Si iti. 6 Bp pura-. 7 S bhedo. 8-8 Bp S om. 9 S bhedanik-. 10 S ad. ti. 11 Bp S ad. muttarāgo. 12 S nijjhāto. 13-13 Bp S viharati. 14 Bp S bhaggataõho. 15 Bp pavibhaji; S paņibhaji. 16-16 S om. >/ #<[page 212]># %<212 Aņņhakavaggo. [S.N. 849>% ara¤¤avanapatthāni\<*<1>*>/ pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paņi- sallānasāråpānã\<*<2>*>/ ti Bhagavā. Bhāgã vā Bhagavā cãvara- piõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti Bhagavā. Bhāgã vā Bhagavā attharasassa dhammarasassa vimuttirasassa adhisãlassa adhicittassa adhipa¤¤āyā ti Bhagavā. Bhāgã vā Bhagavā catunnaü jhānānaü catunnaü appama¤¤ānaü catunnaü aråpasamāpattãnan ti Bhagavā. Bhāgã vā Bhagavā aņņhannaü vimokkhānaü aņņhannaü abhibhāyatanānaü navannaü anupubbavihāra- samāpattãnan ti Bhagavā. Bhāgã vā Bhagavā dasannaü sa¤¤ābhāvanānaü\<*<3>*>/ dasannaü kasiõasamāpattãnaü ānāpā- nasatisamādhissa \<*<4>*>/asubhasamāpattiyā ti\<*<4>*>/ Bhagavā. Bhāgã vā Bhagavā catunnaü satipaņņhānānaü catunnaü sammappadhānānaü catunnaü iddhippādānaü pa¤cannaü indriyānaü pa¤cannaü balānaü sattannaü bojjhaīgānaü ariyassa aņņhaīgikassa maggassā ti Bhagavā. Bhāgã vā Bhagavā dasannaü tathāgatabalānaü catunnaü vesāraj- jānaü catunnaü paņisambhidānaü channaü abhi¤¤ānaü channaü buddhadhammānan ti Bhagavā. Bhagavā ti n' etaü nāmaü mātarā kataü, na pitarā katam, na bhātarā kataü, na bhaginiyā kataü, na mittāmaccehi kataü, na ¤ātisālohitehi kataü, na samaõabrāhmaõehi kataü, na devatāhi kataü, vimokkhantikam etaü Buddhānaü Bhaga- vantānaü bodhiyā måle saha sabba¤¤uta¤āõassa paņilābhā sacchikā pa¤¤atti, yadidaü Bhagavā ti, vãtataõho purā bhedā ti Bhagavā. Pubbam antam anissito ti pubbanto\<*<5>*>/ vuccati atãto addhā; atãtaü addhānaü ārabbha taõhā pahãnā hoti, diņņhi paņi- nissaņņhā, taõhāya pahãnattā diņņhiyā paņinissaņņhattā, evam pi \<*<6>*>/pubbaü antam\<*<6>*>/ anissito. Athavā evaüråpo ahosiü atãtam addhānan ti, tattha nandiü na saman- vāgameti\<*<7>*>/. Evaüvedano ahosiü, evaüsa¤¤o ahosiü, \<-------------------------------------------------------------------------- 1 S ara¤¤e vanapattāni. 2 Bp S -ruppānã. 3 Bp pa¤¤ā-. 4-4 Bp -pattinatthi (=-pattinā ti). 5 S ad. ti. 6-6 Si pubbantam. 7 Bp S samannāneti. >/ #<[page 213]># %% evaüsaükhāro ahosiü, evaüvi¤¤āno ahosiü atãtam addhānan ti, tattha\<*<1>*>/ nandiü na samanvāgameti\<*<2>*>/, evam pi \<*<3>*>/pubbaü antam\<*<3>*>/ anissito. Athavā iti me cakkhu\<*<4>*>/ ahosi atãtam addhānaü, iti råpā ti, tattha na\<*<5>*>/ chandarāgapaņi- baddhaü\<*<6>*>/ hoti vi¤¤āõaü; na chandarāgapaņibaddhattā vi¤¤āõassa na tad abhinandati, na tad abhinandanto\<*<6>*>/, evam pi pubbaü antam anissito. Iti me sotaü ahosi atãtam addhāõaü, iti saddā ti, iti me ghānaü ahosi atãtam addhānaü, iti\<*<7>*>/ gandhā ti, iti me jivhā ahosi atãtam addhānaü, iti\<*<7>*>/ rasā ti, iti me kāyo ahosi atãtam addhānaü, iti phoņņhabbā ti, iti me mano ahosi atãtam addhānaü, iti dhammā ti, tattha na\<*<5>*>/ chandarāgapaņi- baddhaü hoti vi¤¤āõaü, na chandarāgapaņibaddhattā vi¤¤āõassa, na tad abhinandati, na tadabhinandanto, evam pi pubbaü antam anissito. Athavā yān'\<*<8>*>/ assu tāni pubbe mātugāmena saddhiü hasitalapitakathitakãëi- tāni\<*<9>*>/ na tad assādeti, na taü nikāmeti, na ca tena pavittiü\<*<10>*>/ āpajjati, evam pi pubbam antam anissito. Vemajjhe n' upasaükheyyo ti vemajjhe\<*<11>*>/ vuccati paccup- panno addhā; paccuppannaü addhānaü ārabbha taõhā pahãnā hoti, diņņhi paņinissaņņhā, taõhāya pahãnattā diņņhiyā paņinissaņņhattā ratto ti n' upasaükheyyo, \<*<12>*>/duņņho ti n' upasaükheyyo\<*<12>*>/, måëho ti n' upasaükheyyo, vinibandho ti n' upasaükheyyo, parāmaņņho ti n' upasaü- kheyyo, \<*<13>*>/vikkhepagato ti n' upasaükheyyo, aniņņhaī- gato\<*<14>*>/ ti n' upasaükheyyo, thāmagato ti n' upasaükheyyo; te abhisaükhārā pahãnā, abhisaükhārānaü pahãnattā gatiyā n' upasaükheyyo\<*<13>*>/, nerayiko ti vā, tiracchānayoniko ti vā, pittivisayiko ti vā, manusso\<*<15>*>/ ti vā, devo ti vā, \<-------------------------------------------------------------------------- 1 S ad. tattha. 2 Bp S samannāneti. 3-3 Si pubbantam throughout. 4 Bp cakkhuü. 5 S om. 6 S abhinando 7 S ad. me. 8 Bp S yāni. 9 Bp S hasitalapitakãëitāni. 10 Bp S vittiü. 11 Bp S vemajjhaü. 12-12 Si om. 13-13 S om. 14 Bp anitthāgato. 15 S manussayoniko. >/ #<[page 214]># %<214 Aņņhakavaggo. [S.N. 849>% råpã ti vā, aråpã ti vā, sa¤¤ã ti vā, asa¤¤ã ti vā, nevasa¤¤ã\<*<1>*>/ nāsa¤¤ã ti vā. So hetu n' atthi, paccayo n' atthi, kāraõaü n' atthi, yena saükhaü\<*<2>*>/ gaccheyyā ti, vemajjhe n' upasaükheyyo. Tassa n' atthi purekkhatan ti. Tassā ti arahato khãõā- savassa. Purekkhāro\<*<3>*>/ ti dve purekkhārā, taõhāpurek- khāro ca diņņhipurekkhāro ca . . . pe . . . ayaü taõhā- purekkhāro . . . pe . . . ayaü diņņhipurekkhāro. Tassa\<*<4>*>/ taõhāpurekkhāro pahãno, diņņhipurekkhāro paņinissaņņho, taõhāpurekkhārassa pahãnattā diņņhipurekkhārassa paņi- nissaņņhattā, na taõhaü vā diņņhiü vā purato\<*<5>*>/ katvā carati, na taõhādhajo, na taõhāketu, na taõhādhipateyyo, na diņņhidhajo, na diņņhiketu, na diņņhādhipateyyo, na taõhāya vā diņņhiyā vā parivārito caratã ti, evam pi tassa n' atthi purekkhataü. Athavā evaüråpo siyaü anāgatam addhānan ti, tattha nandiü na samanvāgameti\<*<6>*>/, evaü- vedano siyaü, evaüsa¤¤o siyaü, evaüsaükhāro siyaü, evaüvi¤¤āõo siyaü anāgatam addhānan ti, tattha nandiü na samanvāgameti\<*<6>*>/, evam pi tassa n' atthi purekkhataü. Athavā iti me cakkhu siyā anāgatam addhānaü, iti råpā ti appaņiladdhassa paņilābhāya cittaü na paõidahati, cetaso appaõidhānapaccayā\<*<7>*>/ na tad abhinandati, na tad abhinandanto\<*<8>*>/, evam pi tassa n' atthi purekkhataü. Iti me sotaü siyā anāgatam addhānaü, iti saddā\<*<9>*>/ ti; iti me ghānaü siyā anāgatam addhānaü, iti gandhā ti; iti me jivhā siyā anāgatam addhānaü, iti rasā ti; iti me kāyo siyā anāgatam addhānaü, iti\<*<10>*>/ phoņņhabbā ti; iti me mano siyā anāgatam addhānaü, iti\<*<10>*>/ dhammā ti appaņi- laddhassa paņilābhāya cittaü na paõidahati, cetaso appa- õidhānapaccayā\<*<11>*>/ na tad abhinandati, na tad abhinan- danto, evam pi tassa n' atthi purekkhataü. Athavā \<-------------------------------------------------------------------------- 1 S ad. ti vā. 2 S saīkhyaü. 3 Bp S purekkhārā. 4 Si om. 5 S pureto. 6 Bp S samannāneti. 7 S appadhāna-. 8 S abhinando. 9 Si saddhā. 10 S ad. me. 11 S apaõidhānaüp-. >/ #<[page 215]># %% imināhaü\<*<1>*>/ sãlena \<*<2>*>/vā vattena\<*<2>*>/ vā tapena vā brahma- cariyena vā devo vā bhavissāmi deva¤¤ataro vā ti appaņi- laddhassa paņilābhāya cittaü na paõidahati, cetaso appaõidhānapaccayā na tad abhinandati, na tadabhinan- danto, evam pi tassa n' atthi purekkhataü. Ten' āha Bhagavā: Vãtataõho purā bhedā ti Bhagavā pubbam antaü anissito vemajjhe n' upasaükheyyo, tassa n' atthi purek- khatan ti. _________________________________ $*>/ akuk- kuco\<*<4>*>/, mantābhāõã anuddhato, sa ve vācā- yato\<*<5>*>/ munã. || Nidd_I.10:3 ||>$ Akkodhano asantāsã ti. Akkodhano ti hi\<*<6>*>/ kho vuttaü, api ca kodho tāva vattabbo\<*<7>*>/. Dasah' ākārehi kodho jāyati: anattham me carã\<*<8>*>/ ti kodho jāyati, anattham me caratã ti kodho jāyati, anattham me carissatã\<*<9>*>/ ti kodho jāyati, piyassa me manāpassa anatthaü acarã ti, anatthaü caratã ti, anatthaü carissatã ti \<*<10>*>/kodho jāyati\<*<10>*>/, appiyassa me amanāpassa atthaü acarã ti, atthaü caratã ti, appiyassa me amanāpassa atthaü carissatã ti kodho jāyati, aņņhāne vā pana kodho jāyati. Yo evaråpo cittassa āghāto, \<*<11>*>/paņighāto paņighaü paņinirodho\<*<12>*>/ \<*<11>*>/ kopo pakopo sampakopo doso padoso sampadoso cittassa, byāpatti manopadoso kodho kujjhanā kujjhitattaü doso dussanā dussitattaü byāpatti byāpajjanā byāpajjitattaü virodho paņivirodho \<*<13>*>/caõķikkaü assuropo\<*<13>*>/, anatta- manatā cittassa; ayaü vuccati kodho. \<-------------------------------------------------------------------------- 1 S om. 2-2 Bp va vatena; S om. 3 Bp avikattã; S akatti. 4 Bp S akukkucco throughout. 5 S vācāya so. 6 Bp yaühi. 7 S daņņhabbo. 8 S acarã. 9 S acariyatã. 10-10 Si om. 11-11 S vividhaü virodho. 12 Bp paņivirodho. 13-13 S caõķikassaropo. >/ #<[page 216]># %<216 Aņņhakavaggo. [S.N. 850>% Api ca kodhassa adhimattaparittatā veditabbā. Atthi ka¤ci\<*<1>*>/ kālaü kodho cittāvilakaraõamatto hoti, na ca tāva mukhakulānavikulāno\<*<2>*>/ hoti. Atthi ka¤ci\<*<3>*>/ kālaü\<*<4>*>/ kodho mukhakulānavikulānamatto hoti, na ca tāva hanu- sa¤copano hoti. Atthi ka¤ci kālaü kodho hanusa¤co- panamatto hoti, na ca tāva pharusavācaniccharāõo\<*<5>*>/ hoti. Atthi ka¤ci kālaü kodho pharusavācanicchāraõamatto\<*<5>*>/ hoti, na ca tāva disāvidisaü anuvilokano hoti. Atthi ka¤ci kālaü kodho\<*<6>*>/ disāvidisaü anuvilokanamatto\<*<6>*>/ hoti, na ca tāva daõķasatthaparāmasano hoti. Atthi ka¤ci kālaü kodho daõķasatthaparāmasanamatto hoti, na ca tāva daõķasattha-abbhukkiraõo\<*<7>*>/ hoti. Atthi ka¤ci kālaü kodho daõķasattha-abbhukkiraõamatto\<*<8>*>/ hoti, na ca tāva daõķasattha-abhinipātano\<*<7>*>/ hoti. Atthi ka¤ci\<*<9>*>/ kālaü kodho daõķasattha-abhinipātanamatto\<*<10>*>/ hoti, na ca tāva chinda- vicchindakaraõo\<*<11>*>/ hoti. Atthi ka¤ci kālaü kodho chinda- vichindakaraõamatto\<*<11>*>/ hoti, na ca tāva sambha¤jana- paribha¤jano\<*<12>*>/ hoti. Atthi ka¤ci kālaü kodho sam- bha¤janaparibha¤janamatto \<*<12>*>/hoti, \<*<13>*>/na ca tāva aīgam- aīgāpakaķķhano\<*<14>*>/ hoti. Atthi ka¤ci kālaü kodho {aīgam- aīgāpakaķķhanamatto} hoti, na ca tāva jãvitapanāsano\<*<15>*>/ hoti. Atthi ka¤ci kālaü kodho jãvitapanāsanamatto\<*<16>*>/ hoti, na ca tāva sabbacāgaparicāgasaõņhito\<*<17>*>/ hoti. Yato kodho parapuggalaü ghātetvā attānaü ghāteti; ettāvatā kodho\<*<13>*>/ paramussadagato paramavepullapatto\<*<18>*>/ hoti. \<*<19>*>/Yass' eso\<*<19>*>/ kodho pahãno samucchinno våpasanto \<-------------------------------------------------------------------------- 1 Bp S ki¤ci and below. 2 S mukhakuükulānavikulānamatto. 3 Bp S ki¤ci. 4 S kāle and below. 5 Bp pharusavacaü nic-. 6-6 Bp S disāvidisānu-. 7 Bp S daõķasatthaü a-. 8 Bp daõķasatthaü a-. 9 Bp S ki¤ci. 10 Bp pātamatto. 11 Bp S chinnavichinna-. 12 Bp S -palibha¤j-. 13-13 S om. 14 Bp aīgamaõgaüp-. 15 Bp jãvitāvoropano. 16 Bp jãvitāvoropanamatto. 17 Bp -paricchāgāya saõņhito. 18 S -vephullaüpatto. 19-19 Bp S yassa so. >/ #<[page 217]># %% paņipassaddho abhabbuppattiko ¤āõagginā daķķho, so vuccati akkodhano. Kodhassa pahãnattā akkodhano, kodhavatthussa pari¤¤ātattā akkodhano, kodhahetussa ucchinnattā\<*<1>*>/ akkodhano ti, akkodhano. Asantāsã ti. Idh' ekacco tāsã hoti uttāsã parittāsã. So tasati uttasati paritasati\<*<2>*>/ bhāyati santāsaü āpajjati: kulaü vā na labhāmi, gaõaü vā na labhāmi, āvāsaü vā na labhāmi, lābhaü vā na labhāmi, yasaü vā na labhāmi, pasaüsaü vā na labhāmi, sukhaü vā na labhāmi, cãvaraü vā na labhāmi, piõķapātaü vā na labhāmi, senā- sanaü vā na labhāmi\<*<3>*>/, gilānapaccayabhesajjaparikkhāraü vā na labhāmi, gilānupaņņhākaü\<*<4>*>/ vā na labhāmi, appa¤¤āto 'mhã ti\<*<5>*>/. Idha bhikkhu asantāsã hoti anuttāsã aparittāsã. So na tasati, na uttasati, na paritasati, na bhāyati, na santāsaü\<*<6>*>/ āpajjati: kulaü vā na labhāmi, gaõaü vā na labhāmi, āvāsaü vā na labhāmi, lābhaü vā na labhāmi, yasaü vā na labhāmi, pasaüsaü vā na labhāmi, sukhaü vā na labhāmi, cãvaraü vā na labhāmi, piõķapātaü vā na labhāmi, senāsanaü vā na labhāmi, gilānapaccayabhesajja- parikkhāraü vā na labhāmi, gilānupaņņhākaü vā na labhāmi, appa¤¤āto 'mhã ti, na tasati, na\<*<7>*>/ uttasati, na\<*<7>*>/ parittasati, na\<*<7>*>/ bhāyati, na\<*<7>*>/ santāsaü āpajjatã ti, akko- dhano asantāsã. Avikatthã akukkuco ti. Idh' ekacco katthã hoti vikatthã\<*<8>*>/. So katthati vikatthati: aham asmi sãlasampanno ti vā\<*<9>*>/, sãlabbatasampanno ti vā, jātiyā vā gottena vā kolaputti- kena\<*<10>*>/ vā vaõõapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaņņhānena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā, \<-------------------------------------------------------------------------- 1 Bp upacchinnattā. 2 Bp S parittasati. 3 S ad. gilānapaccayaü na labhāmi. 4 S -paņņhanaü. 5 Bp S ad. tasati uttasati parittasati bhāyati santāsaü āpajjati. 6 S ad. asantāsaü. 7 S om. 8 S ad. hoti. 9 S ad. catasampanno ti vā. 10 Bp -yena. >/ #<[page 218]># %<218 Aņņhakavaggo. [S.N. 850>% uccākulā pabbajito ti vā, mahākulā pabbajito ti vā, mahā- bhogakulā pabbajito ti vā, uëārabhogakulā pabbajito ti vā, ¤āto yasassã gahaņņhapabbajitānan ti vā, lābhi 'mhi cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārā- nan ti vā, suttantiko ti vā, vinayadharo ti vā, dhamma- kathiko ti vā, āra¤¤iko ti vā, piõķapātiko ti vā, paüsukå- liko ti vā, tecãvariko ti vā, sapadānacāriko ti vā, khalu- pacchābhattiko ti vā, nesajjiko ti vā, yathāsanthatiko ti vā, \<*<1>*>/paņhamassa jhānassa\<*<1>*>/ lābhã ti vā, dutiyassa jhānassa lābhã ti vā, tatiyassa jhānassa lābhã ti vā, catutthassa jhānassa lābhã ti vā, ākāsāna¤cāyatanasamāpattiyā vi¤¤ā- õa¤cāyatanasamāpattiyā āki¤ca¤¤āyatanasamāpattiyā ne- vasa¤¤ānāsa¤¤āyatanasamāpattiyā lābhã ti vā katthati vikatthati; evaü na katthati na vikatthati, katthanā\<*<2>*>/ ārato virato paņivirato nikkhanto nissaņņho\<*<3>*>/ vippamutto visaüyutto vimariyādikatena\<*<4>*>/ cetasā viharatã ti, avikatthã. Akukkuco ti. Kukkuccan ti hatthakukkuccam pi kuk- kuccaü, pādakukkuccam pi kukkuccaü, hatthapādakuk- kuccam pi kukkuccaü, akappiye kappiyasa¤¤itā, kappiye akappiyasa¤¤itā, vikāle kālasa¤¤itā avajje vajjasa¤¤itā, vajje avajjasa¤¤itā; yaü evaråpaü kukkuccaü, kukkuccā- yanā, kukkuccāyitattaü, cetaso vippaņisāro, manovilekho; idaü vuccati kukkuccaü. Api ca dvãhi kāraõehi uppajjati kukkuccaü, cetaso vippaņisāro manovilekho, katattā ca akatattā ca. Kathaü katattā ca akatattā ca uppajjati kukkuccaü cetaso vippaņisāro manovilekho? Kataü me kāyaduc- caritaü, akataü me kāyasucaritan ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Kataü me vacãduc- caritaü, akataü me vacãsucaritan\<*<5>*>/ ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho\<*<5>*>/. Kataü me mano- duccaritaü, akataü me manosucaritan ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Kato me pāõātipāto, akatā me pāõātipātā veramaõã ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Kataü me \<-------------------------------------------------------------------------- 1-1 S paņhamajjhānassa. 2 Bp ad. vikatthanā. 3 S nissaņo. 4 Bp S vipari-. 5-5 Bp S om. >/ #<[page 219]># %% adinnādānaü, akatā me adinnādānā veramaõã ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Kato me kāmesu micchācāro, akatā me kāmesu micchācārā vera- manã ti uppajjati kukkuccaü cetaso vippaņisāro mano- vilekho. Kato me musāvādo, akatā me musāvādā veramaõã ti. Katā me pisuõā vācā, akatā me \<*<1>*>/pisuõāya vācāya\<*<1>*>/ veramaõã ti. Katā me pharusā vācā, akatā me \<*<2>*>/pharusāya vācāya\<*<2>*>/ veramaõã ti. Kato me samphappalāpo, akatā me samphappalāpā veramaõã ti. Katā me abhijjhā, akatā me anabhijjhā ti. Kato me byāpādo, akato me abyāpādo ti. Katā me micchādiņņhi, akatā me sammādiņņhã ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho; evaü katattā\<*<3>*>/ ca akatattā\<*<4>*>/ ca uppajjati kukkuccaü cetaso vippatisāro manovilekho. Athavā sãlesu 'mhi na paripårakārã ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Indriyesu 'mhi aguttadvāro ti. Bhojane amatta¤¤å 'mhã ti. Jāgariyaü ananuyutto 'mhã ti. Na satisampaja¤¤ena samannāgato 'mhã ti. Abhāvitā me cattāro satipaņņhānā ti. Abhāvitā me cattāro sammappadhānā ti. Abhāvitā me cattāro iddhippādā ti. Abhāvitāni me pa¤c' indriyānã ti. Abhāvitāni me pa¤ca balānã ti. Abhāvitā me satta bojjhaīgā ti. Abhāvito me ariyo aņņhaīgiko maggo ti. Dukkhaü me apari¤¤ātan ti. Samudayo me appahãno ti\<*<5>*>/. Maggo me abhāvito ti. Nirodho me asacchikato ti uppajjati kukkuccaü cetaso vippatisāro\<*<6>*>/ manovilekho. Yass' etaü kukkuccaü pahãnaü samucchinnaü våpa- santaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhaü, so vuccati akukkucco ti, avikatthã akukkuco. Mantābhāõã anuddhato ti mantā vuccati pa¤¤ā; yā pa¤¤ā pajānanā . . . pe . . . amoho dhammavicayo sammādiņņhi. Mantāya pariggahetvā vācaü bhāsati, bahum pi\<*<7>*>/ kathento, bahum pi\<*<7>*>/ bhaõanto, bahum pi\<*<7>*>/ dãpayanto, bahum pi\<*<7>*>/ voharanto, dukkaņaü\<*<8>*>/ dukkathitaü \<-------------------------------------------------------------------------- 1-1 Bp pisuõavācāya; S pisuõā vācā. 2-2 Bp pharusavācāya; S pharusā vācā. 3 S kato. 4 S akato. 5 S ad. maggo me appahãno ti. 6 S ad. ti. 7 S hi. 8 Bp S om. >/ #<[page 220]># %<220 Aņņhakavaggo. [S.N. 850>% dubbhāsitaü\<*<1>*>/ dubbhaõitaü dullapitaü duruttaü\<*<2>*>/ vācaü na bhāsatã ti, mantābhāõã. Anuddhato ti. Tattha katamaü uddhaccaü? Yaü cittassa uddhaccaü avåpa- samo, cetaso vikkhepo, bhantattaü cittassa, idaü vuccati uddhaccaü. Yass' etaü uddhaccaü pahãnaü samuc- chinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhaü, so vuccati anuddhato ti, mantābhāõã anuddhato. Sa ve vācāyato munã ti. Idha bhikkhu musāvādaü pahāya musāvādā paņivirato hoti saccavādã saccasandho theto paccayiko avisaüvādako lokassa. Pisuõaü vācaü pahāya pisuõāya vācāya paņivirato hoti; ito sutvā na amutra akkhātā imesaü bhedāya, amutra vā sutvā na imesaü akkhātā amåsaü bhedāya; iti bhinnānaü vā sandhātā, sahitānaü vā anuppadātā, samaggārāmo samaggarato samagganandã samaggakaraõiü vācaü bhāsitā hoti. Pharusaü vācaü pahāya pharusāya vācāya paņivirato hoti; yā sā vācā nelā kaõõasukhā pemanãyā\<*<3>*>/ hadayaī- gamā porã bahujanakantā bahujanamanāpā, tathāråpiü vācaü bhāsitā hoti. Samphappalāpaü pahāya sam- phappalāpā paņivirato hoti, kālavādã bhåtavādã atthavādã dhammavādã vinayavādã nidānavatiü\<*<4>*>/ vācaü bhāsitā hoti, kālena sāpadesaü pariyantavatiü atthasaühitaü. Catåhi vacãsucaritehi samannāgato\<*<5>*>/ catudosāgataü vācaü bhāsati, dvattiüsāya\<*<6>*>/ tiracchānakathāya ārato\<*<7>*>/ virato paņivirato nikkhanto paņinissaņņho\<*<8>*>/ vippamutto\<*<9>*>/ visaü- yutto vimariyādikatena\<*<10>*>/ cetasā viharati. Dasavatthåni\<*<11>*>/ katheti, seyyathãdaü appicchakathaü katheti, santuņņhi- kathaü\<*<12>*>/ pavivekakatham\<*<13>*>/ asaüsaggakathaü viriyā- rambhakathaü\<*<14>*>/ sãlakathaü samādhikathaü pa¤¤ākathaü \<-------------------------------------------------------------------------- 1 Bp S om. 2 Bp S ad. dubbhāsitaü. 3 Bp -iyā. 4 Bp S nidhāna-. 5 Si -gatam. 6 Bp S battiü-. 7 Bp ad. assa. 8 Bp nissaņņho; S nissaņo. 9 S vimutto. 10 Bp S vipari-. 11 Bp S dasakathāvatthåni. 12 Bp S ad. katheti. 13 S ad. katheti. 14 S viriyārabbha-. >/ #<[page 221]># %% vimuttikathaü vimutti¤āõadassanakathaü satipaņņhāna- kathaü sammappadhānakathaü iddhippādakathaü indri- yakathaü balakathaü bojjhaīgakathaü maggakathaü phalakatham nibbānakathaü katheti. Vācāyato ti yatto paņiyatto gutto gopito\<*<1>*>/ rakkhito saüvuto\<*<2>*>/ våpasanto. Munã ti monaü vuccati ¤āõaü\<*<3>*>/ . . . pe . . . saīga- jālam aticca so munã* ti, sa ve vācāyato muni. Ten āha Bhagavā: Akkodhano asantāsã, avikatthã akukkuco, mantābhāõã anuddhato, sa ve vācāyato munã ti. _________________________________ $$ Nirāsattã anāgate ti āsatti vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Yass' esā āsatti taõhā pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, evam pi nirāsattã anāgate\<*<4>*>/. Athavā evaüråpo siyaü anāgatam addhānan ti, tattha nandiü na samanvāgameti\<*<5>*>/. Evaüvedano siyaü, evaüsa¤¤o siyaü, evaüsaükhāro siyaü, evaü- vi¤¤āõo siyaü anāgatam addhānan ti, tattha nandiü na samanvāgameti\<*<5>*>/, evam pi nirāsattã anāgate. Athavā iti me cakkhu siyā anāgatam addhānaü, iti råpā ti, appaņi- laddhassa paņilābhāya cittaü na paõidahati, cetaso appa- õidhānapaccayā na tad abhinandati, na tad abhinandanto, evam pi nirāsattã anāgate. Iti me sotaü siyā anāgatam addhānaü, iti saddā ti . . . pe . . . iti me mano siyā anāgatam addhānaü, iti dhammā ti, appaņiladdhassa paņilābhāya cittaü na paõidahati, cetaso appaõidhāna- \<-------------------------------------------------------------------------- * See p. 58. 1 S gupito. 2 Bp om. 3 Bp S ad. yā pa¤¤ā pajānanā amoho dhammavicayo sammādiņņhi. 4 Bp S ad. ti. 5 Bp S samannāneti. >/ #<[page 222]># %<222 Aņņhakavaggo. [S.N. 851>% paccayā na tad abhinandati, na tad abhinandanto, evam pi nirāsattã anāgate. Athavā imināhaü sãlena vā vattena\<*<1>*>/ vā tapena vā brahmacariyena vā devo vā bhavissāmi deva¤¤ataro \<*<2>*>/vā ti\<*<2>*>/, appaņiladdhassa paņilābhāya cittaü na paõidahati\<*<3>*>/, cetaso appaõidhānapaccayā na tad abhinandati, na tad abhinandanto, evam pi nirāsattã anāgate. Atãtaü nānusocatã ti vipariõataü vā vatthu na socati. Vipariõatamhi\<*<4>*>/ vā vatthusmiü na socati: cakkhuü me vipariõatan ti na socati, sotaü me, ghānaü me, jivhā me, kāyo me, råpā me, saddā me, gandhā me, rasā me, phoņņhabbā me, kulaü me, gaõaü\<*<5>*>/ me, āvāso me, lābho me, yaso me, pasaüsā me, sukhaü me, cãvaraü me, piõķapāto me, senāsanaü me, gilānapaccayabhesajja- parikkhāro me, mātā me, pitā me, bhātā me, bhaginã me, putto me, dhãtā me, mittāmaccā\<*<6>*>/ me, ¤ātakā me, sālohitā me vipariõatā ti na socati, na kilamati, na paridevati, na urattāëiü kandati, na sammohaü āpajjatã ti, atãtaü nānusocati. Vivekadassã phasseså ti. Phasso ti cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāya- samphasso manosamphasso adhivacanasamphasso paņi- ghasamphasso sukhavedanãyo samphasso\<*<7>*>/ dukkhavedanãyo samphasso\<*<8>*>/ adukkha-m-asukhavedanãyo samphasso\<*<8>*>/ kusalo phasso akusalo phasso abyākato phasso kāmāvacaro phasso råpāvacaro phasso aråpāvacaro phasso su¤¤ato phasso animitto phasso appaõihito phasso lokiyo phasso lokuttaro phasso atãto phasso anāgato phasso paccuppanno phasso; yo evaråpo phasso phusanā samphusanā samphu- sitattaü; ayaü vuccati phasso. Vivekadassã phasseså ti cakkhusamphassaü vivittaü passati attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariõāmadhammena vā. Sotasamphassaü \<-------------------------------------------------------------------------- 1 Bp S vatena. 2-2 Bp ti vā; S vā. 3 S nidahati. 4 Bp S -õatasmiü 5 Bp S gaõo. 6 Bp S mittā me amaccā. 7 Bp phasso; S om. 8 Bp S phasso. >/ #<[page 223]># %% vivittaü passati, ghānasamphassaü vivittaü pāssati, jivhāsamphassaü vivittaü passati, kāyasamphassaü vivittaü passati, manosamphassaü vivittaü passati, adhivacanasamphassaü vivittaü passati, paņighasam- phassaü vivittaü passati, sukhavedanãyaü samphassaü\<*<1>*>/, dukkhavedanãyaü samphassaü\<*<1>*>/, adukkha-m-asukhaveda- nãyam samphassaü\<*<1>*>/, kusalaü phassaü \<*<2>*>/vivittaü passati\<*<2>*>/, akusalaü phassaü \<*<2>*>/vivittaü passati\<*<2>*>/, abyākataü phassaü \<*<2>*>/vivittaü passati\<*<2>*>/, kāmāvacaraü phassaü, råpāvacaraü phassaü, aråpāvacaraü phassaü, lokiyaü phassaü, \<*<3>*>/lokuttaraü phassaü\<*<3>*>/ vivittaü passati attena vā attani- yena vā niccena vā dhuvena vā sassatena vā avipariõāma- dhammena vā. Athavā atãtaü phassaü anāgatehi ca\<*<4>*>/ phassehi\<*<2>*>/ pac- cuppannehi ca phassehi\<*<2>*>/ vivittaü passati; anāgataü phassaü atãtehi ca phassehi\<*<5>*>/ paccuppannehi ca phassehi vivittaü passati; paccuppannaü phassaü atãtehi ca phassehi\<*<5>*>/ anāgatehi ca phassehi vivittaü passati. Athavā ye te phassā ariyā anāsavā lokuttarā su¤¤ata- paņisaüyuttā\<*<6>*>/, te phasse vivitte passati rāgena dosena mohena kodhena upanāhena makkhena paëāsena issāya macchariyena māyāya sāņheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariëāhehi sabba- santāpehi sabbākusalābhisaükhārehi vivitte passatã ti, vivekadassã phassesu. Diņņhãsu ca na niyyatã ti tassa dvāsaņņhã diņņhigatāni pahãnāni samucchinnāni våpasantāni paņipassaddhāni abhabbuppattikāni ¤āõagginā daķķhāni, so diņņhiyā na yāyati, na niyyati, na vuyhati, na saühariyati, na pi taü diņņhigataü sārato pacceti paccāgacchatã ti, diņņhãsu ca na niyyati. Ten' āha Bhagavā: \<-------------------------------------------------------------------------- 1 Bp S phassaü. 2-2 Bp S om. 3-3 Bp om. 4 Bp S ad. paccuppannehi ca. 5 Bp S om. 6 S ad. ti. >/ #<[page 224]># %<224 Aņņhakavaggo. [S.N. 852>% Nirāsattã anāgate atãtaü nānusocatã, vivekadassã phassesu diņņhãsu ca na niyyatã ti. _________________________________ $$ Patilãno akuhako ti. Patilãno ti rāgassa pahãnattā patilãno, dosassa \<*<1>*>/pahãnattā patilãno\<*<1>*>/, mohassa pahãnattā patilãno, kodhassa upanāhassa makkhassa paëāsassa issāya macchariyassa . . . pe . . . sabbākusalābhisaükhārānaü pahãnattā, patilãno\<*<2>*>/. Vuttaü h' etaü Bhagavatā: *Katha¤ ca bhikkhave bhikkhu patilãno hoti? Idha\<*<3>*>/ bhikkhave bhikkhuno asmimāno pahãno hoti ucchinnamålo tālāvatthukato \<*<4>*>/anabhāvaü gato\<*<4>*>/ āyatiü anuppādadhammo; evaü kho bhikkhave\<*<5>*>/ bhikkhu patilãno hotã ti, patilãno\<*<5>*>/. Akuhako\<*<6>*>/ ti. Tãõi kuhanavatthåni, paccayapaņisevana- saükhātaü kuhanavatthu, iriyāpathasaükhātaü kuhana- vatthu, sāmantajappanasaükhātaü kuhanavatthu. Katamaü paccayapaņisevanasaükhātaü kuhanavatthu? Idha gahapatikā bhikkhuü nimantenti cãvarapiõķapāta- senāsanagilānapaccayabhesajjaparikkhārehi. So pāpiccho icchāpakato atthiko cãvarapiõķapātasenāsanagilānapac- cayabhesajjaparikkhārānaü, bhiyyo kamyataü upādāya cãvaraü paccakkhāti, piõķapātaü paccakkhāti, senāsa- naü paccakkhāti, gilānapaccayabhesajjaparikkhāraü pac- cakkhāti. So evam āha: kiü samaõassa mahagghena cãvarena? Etaü sāruppaü yaü samaõo susānā vā saīkārakåņā vā pāpaõikā vā nantakāni\<*<7>*>/ uccinitvā\<*<8>*>/ saü- ghāņiü katvā\<*<9>*>/ dhāreyya. Kiü samaõassa mahagghena \<-------------------------------------------------------------------------- * A. ii, 41. 1-1 Bp om. 2 S ad. ti. 3 Bp idh' assa; S imassa. 4-4 Bp anābhavaīkato. 5 S om. 6 S ad. hotã. 7 Bp nantarikāni; S nandakāni. 8 S ucchitvā. 9 S karitvā. >/ #<[page 225]># %% piõķapātena? Etaü sāruppaü yaü samaõo u¤chā- cariyāya piõķiyālopena jãvikaü kappeyya. Kiü sama- õassa mahagghena senāsanena? Etaü sāråppaü yaü samaõo rukkhamåliko vā assa, sosāniko vā abbhokāsiko vā. Kiü samaõassa mahagghena gilānapaccayabhesajja- parikkhārena? Etaü sāråppaü yaü samaõo påtimuttena vā hariņakãkhaõķena vā osadhaü\<*<1>*>/ kareyyā ti, tadupādāya låkhaü cãvaraü dhāreti, låkhaü piõķapātaü bhu¤jati\<*<2>*>/, låkhaü senāsanaü paņisevati, låkhaü gilānapaccaya- bhesajjaparikkhāraü paņisevati. Tam enaü gahapatikā evaü jānanti: ayaü samaõo appiccho santuņņho pavivitto asaüsaņņho āraddhaviriyo dhutavādo ti; bhiyyo bhiyyo nimantenti cãvarapiõķapātasenāsanagilānapaccayabhesajja- parikkhārehi. So evam āha: tiõõaü sammukhãbhāvā saddho kulaputto bahuü pu¤¤aü pasavati. Saddhāya sammukhãbhāvā saddho kulaputto bahuü pu¤¤aü pasa- vati; deyyadhammassa sammukhãbhāvā saddho kulaputto bahuü pu¤¤aü pasavati; dakkhiõeyyānaü sammukhã- bhāvā saddho kulaputto bahuü pu¤¤aü pasavati. Tum- hāka¤ c' evāyaü saddhā atthi. Deyyadhammo cāyaü\<*<3>*>/ saüvijjati. Aha¤ ca paņiggāhako. Sac' āhaü na paņigga- hessāmi, evaü tumhe pu¤¤ena parihãnā\<*<4>*>/ bhavissatha. Na mayhaü iminā attho, api ca tumhāka¤ ¤eva anukam- pāya patiggaõhāmã ti, tad upādāya bahum pi cãvaraü paņiggaõhāti, bahum pi piõķapātaü paņiggaõhāti, bahum pi senāsanaü paņiggaõhāti, bahum pi gilānapaccaya- bhesajjaparikkhāraü paņiggaõhāti; yā evaråpā bhākuņikā bhākuņiyaü kuhanā kuhāyanā kuhitattaü\<*<5>*>/; idaü vuccati\<*<6>*>/ paņisevanasaükhātaü\<*<7>*>/ kuhanavatthu. Katamaü iriyāpathasaükhātaü kuhanavatthu? Idh' ekacco pāpiccho icchāpakato sambhāvanādhippāyo: evaü maü jano sambhāvissatã\<*<8>*>/ ti gamanaü saõņhapeti, ņhānaü \<-------------------------------------------------------------------------- 1 Si osathaü. 2 S paribh-. 3 Bp sayaü; S ca. 4 Bp S paribāhirā. 5 S kuhāyitattaü. 6 Bp S om. 7 Bp S paccayapaņi-. 8 Bp -vessatã. >/ #<[page 226]># %<226 Aņņhakavaggo. [S.N. 852>% saõņhapeti, nisajjaü saõņhapeti\<*<1>*>/, sayanaü\<*<2>*>/ saõņhapeti\<*<3>*>/; paõidhāya gacchati, paõidhāya tiņņhati, paõidhāya nisãdati, paõidhāya seyyaü kappeti, samāhito viya gacchati, samā- hito viya tiņņhati, samāhito viya nisãdati, samāhito viya seyyaü kappeti, āpādakajjhāyã ca\<*<4>*>/ hoti; yā evaråpā iriyāpathassa āņhapanā\<*<5>*>/ saõņhapanā bhākuņikā bhāku- ņiyaü kuhanā kuhāyanā kuhitattaü; idaü iriyāpatha- saükhātaü kuhanavatthuü. Katamaü sāmantajappanasaükhātaü kuhanavatthuü? Idh' ekacco pāpiccho icchāpakato sambhāvanādhippāyo: evaü maü jano sambhāvissatã\<*<6>*>/ ti ariyadhammasannissitaü vācaü bhāsati. Yo evaråpaü cãvaraü dhāreti, so samaõo mahesakkho ti bhaõati, yo evaråpaü pattaü dhāreti, lohathālakaü dhāreti, dhammakarakaü\<*<7>*>/ dhāreti, pari- sāvanaü dhāreti, ku¤cikaü dhāreti, upāhanaü dhāreti, kāyabandhanaü dhāreti, āyogaü dhāreti, so samaõo mahesakkho ti bhaõati. Yassa evaråpo upajjhāyo, so samaõo mahesakkho ti bhaõati; yassa evaråpo ācariyo, evaråpā samānupajjhāyakā samānācariyakā mittā san- diņņhā sambhattā sahāyā, so samaõo mahesakkho ti bhaõati. Yo evaråpe vihāre vasati, so samaõo mahe- sakkho ti bhaõati. Yo evaråpe aķķhayoge vasati, pāsāde\<*<8>*>/ vasati, hammiye vasati, guhāyaü vasati, leõe vasati, kuņiyā vasati, kåņāgāre vasati, aņņe vasati, māëe vasati, uddaõķe vasati, upaņņhānasālāyam\<*<9>*>/ vasati, maõķape vasati, rukkhamåle vasati, so samaõo mahesakkho ti bhaõati. Athavā korajikakorajiko bhākuņikabhākuņiko\<*<10>*>/ kuhaka- kuhako lapakalapako mukhasambhāvito ayaü samaõo imāsaü evaråpānaü santāõaü vihārasamāpattãnaü lābhã\<*<11>*>/ tādisaü gambhãraü guyhaü\<*<12>*>/ nipuõõaü paņicchannaü \<-------------------------------------------------------------------------- 1 S kappeti. 2 S sayanāsanaü. 3 S ņhapeti. 4 Bp va. 5 Bp āņņhapanāņņhapanā; S anaņņhapanā. 6 Bp -vessatã. 7 Bp -karaõaü. 8 S ad. vā. 9 S upaņņhāyaü. 10 S bhākuņiyābhākuņiyo. 11 S ad. ti. 12 Bp S guëha(ü). >/ #<[page 227]># %% lokuttarasu¤¤atapaņisaüyuttaü kathaü katheti; yā eva- råpā bhākuņikā bhākuņiyaü kuhanā kuhāyanā kuhā- yitattaü\<*<1>*>/, idaü sāmantajappanasaükhātaü kuhana- vatthuü. Yass' imāni tãõi kuhanavatthåni pahãnāni samuc- chinnāni våpasantāni paņipassaddhāni abhabbuppattikāni nāõagginā daķķhāni, so vuccati akuhako ti, patilãno akuhako. âpihālu amaccharã ti. Pihā vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Yass' esā pihā\<*<2>*>/ pahãnā samucchinnā våpasantā paņippassaddhā abhabbuppattikā ¤āõagginā daķķhā, so vuccati apihālu. So råpe na piheti, sadde gandhe rase phoņņhabbe kulaü gaõaü āvāsaü lābhaü yasaü pasaüsaü sukhaü cãvaraü piõķapātaü senāsanaü gilānapaccayabhesajjaparikkhāraü kāmadhātuü råpadhātuü aråpadhātum kāmabhavaü råpabhavaü aråpabhavaü sa¤¤ābhavaü asa¤¤ābhavaü nevasa¤¤ānāsa¤¤ābhavaü ekavokārabhavaü catuvokāra- bhavaü pa¤cavokārabhavaü atãtaü anāgataü paccup- pannaü diņņhasutamutavi¤¤ātabbe dhamme na piheti, na icchati, na sādiyati\<*<3>*>/, na pattheti, nābhijappatã ti, apihālu. Amaccharã ti pa¤ca macchariyāni, āvāsamacchariyaü kulamacchariyaü lābhamacchariyaü vaõõamacchariyaü dhammamacchariyaü; yaü evaråpaü macchariyaü\<*<4>*>/ maccharāyanā maccharāyitattaü vevicchaü kadariyaü kaņuka¤cakatā\<*<5>*>/ aggahitattaü cittassa, idaü vuccati mac- chariyaü. Api ca khandhamacchariyam pi macchariyaü, dhātumacchariyam pi macchariyaü, āyatanamacchariyam pi macchariyaü, gāho vuccati macchariyaü. Yass' etaü pahãnaü\<*<6>*>/ våpasantaü paņippassaddhaü abhabbuppattikaü ¤āõagginā daķķhaü, so vuccati amaccharã ti, apihālu amaccharã. \<-------------------------------------------------------------------------- 1 Bp S kuhitattaü. 2 Bp S ad. taõhā. 3 Bp -iyyati. 4 Bp S maccheraü. 5 Bp kaņuka¤cukatā; S kaņikancakatā. 6 Bp S ad. samucchinnaü. >/ #<[page 228]># %<228 Aņņhakavaggo. [S.N. 852>% Appagabbho ajeguccho ti. Pāgabbhiyan\<*<1>*>/ ti tãõi pāgab- bhiyāni, kāyikaü pāgabbhiyaü, vācasikaü pāgabbhiyaü, cetasikaü pāgabbhiyaü. Katamaü kāyikaü pāgabbhiyaü? Idh' ekacco saīgha- gato pi kāyikaü pāgabbhiyaü dasseti, gaõagato pi kāyikaü pāgabbhiyaü dasseti, bhojanasālāyaü pi kāyikaü pāgab- bhiyaü dasseti, jantāghare\<*<2>*>/ pi kāyikaü pāgabbhiyaü dasseti, udakatitthe pi kāyikaü pāgabbhiyaü dasseti, antaragharaü pavisanto pi kāyikaü pāgabbhiyaü dasseti, antaragharaü paviņņho pi kāyikaü pāgabbhiyaü dasseti. Kathaü saīghagato kāyikaü pāgabbhiyaü dasseti? Idh' ekacco saīghagato acittikārakato there bhikkhå ghaņņayanto pi tiņņhati, ghaņņayanto pi nisãdati, purato pi tiņņhati, purato pi nisãdati, ucce pi āsane nisãdati, sasãsaü pārupitvā\<*<3>*>/ pi nisãdati, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati; evaü saīghagato kāyikaü pāgabbhiyaü dasseti. Kathaü gaõagato kāyikaü pāgabbhiyaü dasseti? Idh' ekacco gaõagato acittikārakato therānaü bhikkhånaü anupāhanānaü caīkamantānaü sa-upāhano\<*<4>*>/ caīkamati, nãce caīkame caīkamantānaü ucce caīkame caīkamati, chamāyaü\<*<5>*>/ caīkamantānaü caīkame caīkamati, ghaņņa- yanto pi tiņņhati, ghaņņayanto pi nisãdati; purato pi tiņņhati, purato pi nisãdati, ucce pi āsane nisãdati, sasãsaü pārupitvā pi nisãdati, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati; evaü gaõagato kāyikaü pāgabbhiyaü dasseti. Kathaü bhojanasālāya kāyikaü pāgabbhiyaü dasseti? Idh' ekacco bhojanasālāya acittikārakato there bhikkhå anupakhajja nisãdati, nave pi bhikkhå āsanena patibāhati, ghaņņayanto pi tiņņhati, ghaņņayanto pi nisãdati, purato pi tiņņhati, purato pi nisãdati, ucce pi āsane nisãdati, sasãsaü pārupitvā pi nisãdati, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati; evaü bhojanasālāya kāyikaü pāgabbhiyaü dasseti. \<-------------------------------------------------------------------------- 1 Bp pāgabbi- throughout. 2 S -gharato. 3 Bp pārupetvā; S parumpetvā. 4 S vupāhano. 5 Bp S chamāya. >/ #<[page 229]># %% Kathaü jantāghare kāyikaü pāgabbhiyaü dasseti? Idh' ekacco jantāghare acittikārakato there bhikkhå ghaņņayanto pi tiņņhati, ghaņņayanto pi nisãdati, purato pi tiņņhati, purato pi nisãdati, ucce pi āsane nisãdati, anāpucchaü pi anajjhiņņho pi kaņņhaü pakkhipati, dvāraü\<*<1>*>/ pidahati, bāhāvikkhepako pi bhaõati; evaü jantāghare kāyikaü pāgabbhiyaü dasseti. Kathaü udakatitthe kāyikaü pāgabbhiyaü dasseti? Idh' ekacco udakatitthe acittikārakato there bhikkhå ghaņņayanto pi otarati, purato pi otarati, ghaņņayanto pi nhāyati\<*<2>*>/, purato pi nhāyati\<*<2>*>/, uparito\<*<3>*>/ pi nhāyati\<*<2>*>/, ghaņņa- yanto pi uttarati, purato pi uttarati, uparito\<*<3>*>/ pi uttarati; evaü udakatitthe kāyikaü pāgabbhiyaü dasseti. Kathaü antaragharaü pavisanto kāyikaü pāgabbhiyaü dasseti? Idh' ekacco antaragharaü pavisanto acitti- kārakato there bhikkhå ghaņņayanto pi gacchati, purato pi gacchati, vokkamma pi therānaü bhikkhånaü purato\<*<4>*>/ gacchati; evaü antaragharaü pavisanto kāyikaü pāgab- bhiyaü dasseti. Kathaü antaragharaü paviņņho kāyikaü pāgabbhiyaü dasseti? Idh' ekacco antaragharaü paviņņho na pavisa bhante ti vuccamāno pavisati, na tiņņha bhante ti vucca- māno tiņņhati, na nisãda\<*<5>*>/ bhante ti vuccamāno nisãdati, anokāsaü pi\<*<6>*>/ pavisati, anokāse pi tiņņhati, anokāse pi nisãdati; yāni\<*<7>*>/ tāni honti kulānaü ovarakāni\<*<8>*>/ guëhāni\<*<9>*>/ ca paticchannāni ca, yattha kulitthiyo kuladhãtaro\<*<10>*>/ kulasuõhāyo kulakumāriyo nisãdanti, tattha pi sahasā pavisati, kumārakassa pi sãsaü\<*<11>*>/ parāmasati; evaü antara- gharaü paviņņho kāyikaü pāgabbhiyaü dasseti; idaü kāyikaü pāgabbhiyaü. \<-------------------------------------------------------------------------- 1 Bp ad. pi. 2 S nahā-. 3 Si upari. 4 Bp S ad. purato. 5 S nisãdatha. 6 S om. 7 S ad. pi. 8 S evodakāni. 9 Sic Codd. 10 Bp kuladhitāyo. 11 Bp S siraü. >/ #<[page 230]># %<230 Aņņhakavaggo. [S.N. 852>% Katamaü vācasikaü pāgabbhiyaü? Idh' ekacco saī- ghagato pi vācasikaü pāgabbhiyaü dasseti, gaõagato pi\<*<1>*>/ vācasikaü pāgabbhiyaü dasseti, antaragharaü paviņņho pi vācasikaü pāgabbhiyaü dasseti. Kathaü saīghagato vācasikaü pāgabbhiyaü dasseti? Idh' ekacco saīghagato\<*<2>*>/ acittikārakato there bhikkhå anāpucchaü vā anajjhiņņho vā dhammaü bhaõati, pa¤haü visajjeti, pātimokkhaü uddisati, ņhitako\<*<3>*>/ pi bhaõati, bāhāvikkhepako pi bhaõati; evaü saīghagato vācasikaü pāgabbhiyaü dasseti. Kathaü gaõagato vācasikaü pāgabbhiyaü dasseti? Idh' ekacco gaõagato acittikārakato there bhikkhå anā- pucchaü vā anajjhiņņho vā ārāmagatānaü bhikkhånaü dhammaü bhaõati, pa¤haü visajjeti, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati, ārāmagatānaü bhikkhunãnaü upāsakānaü upāsikānaü dhammaü bhaõati, pa¤haü visajjeti, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati; evaü ganagato vācasikaü pāgabbhiyaü dasseti. Kathaü antaragharaü paviņņho vācasikaü pāgabbhiyaü dasseti? Idh' ekacco antaragharaü paviņņho itthiü\<*<4>*>/ vā kumāriü\<*<5>*>/ vā āha: itthannāme itthaügotte kiü atthi? Yāgå atthi, bhattaü atthi, khādanãyaü atthi? Kiü pivissāma, kiü bhu¤jissāma, kiü khādissāma, kiü vā atthi, kiü vā me dassathā? ti vippalapati. Yo evaråpo vācāpalāpo vippalāpo lālappo lālappāyanā\<*<6>*>/ lālappāyi- tattaü\<*<7>*>/; evaü antaragharaü paviņņho vācasikaü pāgab- bhiyaü dasseti; idaü vācasikaü pāgabbhiyaü. Katamaü cetasikaü pāgabbhiyaü? Idh' ekacco na uccākulā pabbajito samāno uccākulā\<*<8>*>/ pabbajitena saddhiü sadisaü attānaü dahati cittena; na mahākulā pabbajito samāno mahākulā pabbajitena saddhiü sadisaü attānaü dahati cittena; na mahābhogakulā pabbajito samāno mahābhogakulā pabbajitena saddhiü sadisaü attānaü \<-------------------------------------------------------------------------- 1 S om. 2 S ad. pi. 3 S vivādako. 4 S itthã. 5 S kumārã. 6 Bp lālappanā. 7 Bp lālappatattaü. 8 S -kulena. >/ #<[page 231]># %% dahati cittena; na uëārabhogakulā pabbajito samāno, na suttantiko samāno suttantikena saddhiü sadisaü attānaü dahati cittena, na vinayadharo\<*<1>*>/ samāno, na dhamma- kathiko samāno, āra¤¤iko samāno, na piõķapātiko samāno, na paüsukåliko samāno, na tecãvariko samāno, na sapa- dānacāriko samāno, na khalupacchābhattiko samāno, na nesajjiko samāno, na yathāsanthatiko samāno, na paņha- massa jhānassa lābhã samāno paņhamassa jhānassa lābhinā saddhiü sadisaü attānaü dahati cittena . . . pe . . . na nevasa¤¤ānāsa¤¤āyatanasamāpattiyā lābhã samāno neva- sa¤¤ānāsa¤¤āyatanasamāpattiyā lābhinā saddhiü sadisaü attānaü dahati cittena; idaü cetasikaü pāgabbhiyaü. Yass' imāni tãõi pāgabbhiyāni pahãnāni samucchinnāni våpasantāni paņipassaddhāni abhabbuppattikāni ¤āõagginā daķķhāni, so vuccati appagabbho ti, appagabbho. Ajeguccho ti. Atthi puggalo jeguccho, atthi ajeguc- cho. Katamo ca puggalo jeguccho? Idh' ekacco puggalo dussãlo hoti pāpadhammo asucisaīkassarasamācāro paņic- channakammanto\<*<2>*>/ assamaõo samaõapaņi¤¤o abrahmacārã brahmacāripaņi¤¤o antoputi avassuto kasambujāto; ayaü\<*<3>*>/ vuccati puggalo jeguccho. Athavā kodhano hoti upāyāsabahulo, appam pi vutto samāno abhisajjati kuppati\<*<4>*>/ byāpajjati patiņņhiyati kopa¤ ca dosa¤ ca appaccaya¤ ca pātukaroti; ayaü vuccati puggalo jeguccho. Athavā kodhano hoti, upanāhã hoti\<*<5>*>/, makkhã hoti, paëāsã hoti\<*<6>*>/, issukã hoti, maccharã hoti\<*<6>*>/, saņho hoti, māyāvã hoti\<*<5>*>/, thaddho hoti, atimānã hoti\<*<5>*>/, pāpiccho hoti, micchādiņņhi hoti\<*<5>*>/, sandiņņhiparāmāsã hoti, ādhānagāhã\<*<7>*>/ duppaņinissaggã hoti; ayaü vuccati puggalo jeguccho. Katamo ca puggalo ajeguccho? Idha bhikkhu sãlavā hoti, pātimokkhasaüvarasaüvuto viharati ācāragocara- \<-------------------------------------------------------------------------- 1 S vināyathero. 2 S pari-. 3 S ad. pi. 4 S kujjati. 5 Bp S om. 6 Bp om. 7 Bp ādāna-; S atthanagā. >/ #<[page 232]># %<232 Aņņhakavaggo. [S.N. 852>% sampanno, aõumattesu vajjesu bhayadassāvã samādāya sikkhati sikkhāpadesu; ayaü vuccati puggalo ajeguccho. Athavā akkodhano hoti anupāyāsabahulo\<*<1>*>/, bahum pi vutto samāno na abhisajjati, na kuppati na byāpajjati na patiņņhiyati na kopa¤ ca dosa¤ ca appaccaya¤ ca pātukaroti. Ayaü vuccati puggalo ajeguccho. Athavā akkodhano hoti, anupanāhã hoti\<*<2>*>/, amakkhã hoti, apaëāsã hoti\<*<2>*>/, anissukã\<*<3>*>/ hoti, amaccharã hoti\<*<4>*>/, asaņho hoti, amāyāvã hoti\<*<4>*>/, athaddho hoti, anatimānã hoti\<*<2>*>/, na pāpiccho hoti, na micchādiņņhi hoti\<*<2>*>/, asandiņņhi- parāmāsã hoti, anādhānagāhã\<*<5>*>/ hoti\<*<2>*>/, suppaņinissaggã hoti\<*<2>*>/; ayaü vuccati puggalo ajeguccho. Sabbo\<*<6>*>/ kalyāõa- puthujjanaü\<*<7>*>/ upādāya ariyapuggalo ajeguccho ti, appa- gabbho ajeguccho. Pesuõeyye ca no yuto ti pesu¤¤an ti idh' ekacco pisuõa- vāco hoti, ito sutvā amutra akkhātā imesaü bhedāya, amutra vā sutvā imesaü akkhātā amåsaü bhedāya; iti samaggānaü\<*<8>*>/ vā bhettā\<*<9>*>/, bhinnānaü vā anuppadātā, vaggārāmo vaggarato vagganandã vaggakaraõiü vācaü bhāsitā hoti; idaü vuccati pesu¤¤aü. Api ca dvãhi kāraõehi pesu¤¤aü upasaüharati, piya- kamyatāya vā bhedādhippāyo vā. Kathaü piyakamyatāya pesu¤¤aü upasaüharati? Imassa piyo bhavissāmi, manāpo bhavissāmi, vissāsiko bhavissāmi, abbhantariko bhavissāmi, suhadayo bhavissāmã ti; evaü piyakamyatāya pesu¤¤aü upasaüharati. Kathaü bhedādhippāyo pesu¤¤aü upasaüharati? Kathaü ime nānā\<*<10>*>/ assu, \<*<11>*>/vinā assu\<*<11>*>/, vaggā assu, dvedhā\<*<12>*>/ assu, dvejjhā assu, dvepakkhā assu, bhijjeyyuü na samāgaccheyyuü, dukkhaü na phāsu vihareyyun ti; \<-------------------------------------------------------------------------- 1 S ad. hoti. 2 Bp S om. 3 S anussukã. 4 Bp om. 5 Bp ānādana-; S anādhāma-. 6 Bp S ad. bālaputhujjanā jeguccho puthujjanā. 7 Bp kalyāõakaü puthujjanā; Skalyanakaü. 8 Bp S ad. aņņha. 9 Bp S bhedo. 10 S ad. vādā. 11-11 S om. 12 S dvedhamhā. >/ #<[page 233]># %% evaü bhedādhippāyo pesu¤¤aü upasaüharati. Yass' etaü pesu¤¤aü pahãnaü samucchinnaü våpasantaü paņi- passaddhaü abhabbuppattikaü ¤āõagginā daķķhaü, so pesu¤¤e\<*<1>*>/ na yutto na-ppayutto nāyutto\<*<2>*>/ na samāyutto ti, pesuõeyye ca no yuto. Ten' āha Bhagavā: Paņilãno akuhako, apihālu amaccharã, appagabbho ajeguccho, pesuõeyye ca no yuto ti. _________________________________ $$ Sātiyesu anassāvã ti sātiyā vuccanti pa¤ca kāmaguõā. Kiükāraõā sātiyā vuccanti pa¤ca kāmaguõā? Yebhuy- yena devamanussā pa¤ca kāmaguõe icchanti sādiyanti patthayanti pihayanti abhijappanti, taükāraõā sātiyā vuccanti pa¤ca kāmaguõā. Yesaü esā sātiyā taõhā appahãnā, tesaü cakkhuto råpataõhā savati\<*<3>*>/ pasavati sandati pavattati, sotato saddataõhā, ghānato gandhataõhā, jivhāto rasataõhā, kāyato phoņņhabbataõhā, manato dhammataõhā savati pasavati\<*<4>*>/ sandati pavattati. Yesaü esā sātiyā taõhā pahãnā samucchinnā våpasantā paņi- passaddhā abhabbuppattikā ¤āõagginā daķķhā, tesaü cakkhuto råpataõhā na savati, \<*<5>*>/na pasavati\<*<5>*>/, na sandati, na pavattati, sotato saddataõhā . . . pe . . . manato dhammataõhā na savati, \<*<6>*>/na pasavati\<*<6>*>/, na sandati, na pavattatã ti, sātiyesu anassāvã. Atimāne ca no yuto\<*<7>*>/ ti. Katamo atimāno? Idh' ekacco paraü atima¤¤ati jātiyā vā gottena vā . . . pe . . . a¤¤a- tara¤¤atarena vā vatthunā; yo evaråpo māno, ma¤¤anā ma¤¤itattaü uõõati uõõamo dhajo sampaggāho\<*<8>*>/ ketu- \<-------------------------------------------------------------------------- 1 Bp ad. no yutto (and probably S). 2 Bp S om. 3 Bp S ad. āsavati. 4 Bp S āsavati. 5-5 Bp na savati; S nāssavati. 6-6 Bp S nāssavati. 7 Si yutto. 8 S saüsaggo. >/ #<[page 234]># %<234 Aņņhakavaggo. [S.N. 853>% kamyatā cittassa, ayaü vuccati atimāno. \<*<1>*>/Yass' eso\<*<1>*>/ atimāno pahãno\<*<2>*>/ samucchinno våpasanto paņipassaddho abhabbuppattiko ¤āõagginā daķķho, so atimāne\<*<3>*>/ no yutto\<*<4>*>/, na-ppayutto, nāyutto\<*<5>*>/, na samāyutto ti, atimāne ca no yuto. Saõho ca paņibhāõavā ti. \<*<6>*>/Saõho ti\<*<6>*>/ saõhena kāya- kammena samannāgato ti saõho, saõhena vacãkammena\<*<7>*>/, saõhena manokammena samannāgato ti saõho, saõhehi satipaņņhānehi samannāgato ti saõho, saõhehi sammappa- dhānehi, saõhehi iddhippādehi, saõhehi\<*<2>*>/ indriyehi, saõ- hehi balehi, saõhehi bojjhaīgehi samannāgato ti saõho, saõhena ariyena aņņhaīgikena maggena samannāgato ti saõho. Paņibhāõavā ti. \<*<6>*>/Tayo paņibhāõavanto\<*<6>*>/, pariyatti- paņibhāõavā paripucchāpaņibhāõavā adhigamapaņibhāõavā. Katamo pariyattipaņibhāõavā? Idh' ekaccassa\<*<8>*>/ pari- yāpuņaü hoti suttaü geyyaü veyyākaraõaü gāthā udānaü itivuttakaü jāņakaü abbhutadhammaü vedallaü. Tassa pariyattiü nissāya paņibhāyati; ayaü pariyatti- paņibhāõavā. Katamo paripucchāpaņibhāõavā? Idh' ekacco pari- pucchako\<*<9>*>/ hoti attatthe ca ¤āyatthe ca lakkhaõe ca kāraõe ca ņhānāņhāne ca. Tassa taü paripucchaü nissāya paņibhāyati; ayaü paripucchāpaņibhāõavā. Katamo adhigamapaņibhāõavā? Idh' ekaccassa adhi- gatā honti cattāro satipaņņhānā, cattāro sammappadhānā, cattāro iddhippādā, pa¤c' indriyāni, pa¤ca balāni, satta bojjhaīgā, ariyo aņņhaīgiko maggo\<*<10>*>/, cattāri\<*<11>*>/ sāma¤¤a- phalāni, catasso\<*<11>*>/ paņisambhidā\<*<12>*>/, cha abhi¤¤ā\<*<12>*>/; tassa attho ¤āto, dhammo ¤āto, nirutti ¤ātā, atthe ¤āte attho \<-------------------------------------------------------------------------- 1-1 S yassa so. 2 S om. 3 S ad. ca. 4 Bp S yuto na yutto. 5 Bp S om. 6-6 Si om. 7 S ad. samannāgato. 8 Bp S ad. pakatiyā. 9 Bp -pucchitā; S pucchakatā. 10 Bp S ad. cattāro ca ariyamaggā. 11 S cattāro ca. 12 Bp S -āyo. >/ #<[page 235]># %% paņibhāyati, dhamme ¤āte dhammo paņibhāyati, niruttiyā ¤ātāya nirutti paņibhāyati; imesu tãsu ¤āõaü paņi- bhāõapaņisambhidā. Imāya paņibhāõapaņisambhidāya upeto samupeto upagato samupagato upapanno samupa- panno\<*<1>*>/ samannāgato hoti\<*<2>*>/; so vuccati paņibhāõavā. Yassa pariyatti n' atthi, paripucchā n' atthi, adhigamo n' atthi, kiü tassa paņibhāyissatã ti, saõho ca paņi- bhāõavā. Na saddho na virajjatã ti. Na saddho ti sāmaü sayam abhi¤¤ātaü attapacchakkhaü dhammaü na kassaci sad- dhahati\<*<3>*>/ a¤¤assa samaõassa vā brāhmaõassa vā devassa vā mārassa vā \<*<4>*>/narassa vā\<*<4>*>/ brahmuno vā. Sabbe saü- khārā aniccā ti sāmaü sayam abhi¤¤ātaü \<*<5>*>/attapacchak- khaü dhammaü na kassaci saddahati a¤¤assa samaõassa vā brāhmaõassa vā devassa vā mārassa vā narassa vā brahmuno vā\<*<5>*>/. Sabbe saükhārā dukkhā ti, sabbe dhammā anattā ti, avijjāpaccayā saükhārā ti . . . pe . . . jātipaccayā jarāmaraõan ti avijjānirodhā saükhāraõirodho ti . . . pe . . . jātinirodhā jarāmaraõanirodho ti. Idaü dukkhan ti . . . pe . . . ayaü dukkhanirodhagāminã paņipadā ti. Ime āsavā ti . . . pe . . . ayaü āsava- nirodhagāminã paņipadā ti. Ime dhammā abhi¤¤eyyā ti . . . pe\<*<6>*>/ . . . ime dhammā sacchikātabbā ti\<*<7>*>/. Channaü phassāyatanānaü samudaya¤ ca aņņhaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ ca, pa¤cannaü upādānak- khandhānaü samudaya¤ ca \<*<8>*>/aņņhaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ ca\<*<8>*>/, catunnaü mahābhåtānaü samudaya¤ ca aņņhaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤\<*<9>*>/ cā ti\<*<9>*>/. Yaü ki¤ci samudayadhammaü, sab- bantaü nirodhadhamman ti sāmaü sayam abhi¤¤ātaü attapaccakkhaü dhammaü na kassaci saddahati a¤¤assa \<-------------------------------------------------------------------------- 1 Bp S sampanno. 2 Bp S om. 3 S saddahati. 4-4 Bp S om. 5-5 Bp S pe. 6 S om. 7 Bp S ad. sāmaü sayaü abhi¤¤ātaü . . . pe. 8-8 Bp pe. 9 S ca; and Bp S ad. sāmaü sayaü abhi¤¤ātam. >/ #<[page 236]># %<236 Aņņhakavaggo. [S.N. 853>% samaõassa vā brāhmaõassa vā devassa vā mārassa vā narassa vā brahmuno vā\<*<1>*>/. Vuttaü h' etaü Bhagavatā: *Saddahasi tvaü Sāriputta saddhindriyaü bhāvitaü bahulãkataü amatogadhaü hoti amataparāyanaü amatapariyosānaü, viriyindriyaü satin- driyaü samādhindriyaü pa¤¤indriyaü bhāvitaü bahulã- katam amatogadhaü hoti amataparāyanaü amatapari- yosānan? ti\<*<2>*>/. Na khvāhaü ettha bhante Bhagavato saddhāya gacchāmi, saddhindriyaü viriyindriyaü satindri- yaü samādhindriyaü pa¤¤indriyaü bhāvitaü bahulã- kataü amatogadhaü hoti amataparāyanaü amatapari- yosānaü. Yesam nån' etaü bhante a¤ātaü assa adiņņhaü aviditaü asacchikataü aphusitaü\<*<3>*>/ pa¤¤āya, te tattha paresaü saddhāya gaccheyyuü, saddhindriyam . . . pe\<*<4>*>/ . . . pa¤¤indriyaü bhāvitaü bahulãkataü amatogadhaü hoti amataparāyanaü amatapariyosānan ti\<*<2>*>/. Yesa¤ ca kho etaü\<*<5>*>/ bhante ¤ātaü diņņhaü viditaü sacchikataü phusitaü\<*<6>*>/ pa¤¤āya, nikkaükhā te tattha nibbicikicchā, saddhindriyaü viriyindriyaü satindriyaü samādhindriyaü pa¤¤indriyaü bhāvitaü bahulãkataü amatogadhaü hoti amataparāyanaü amatapariyosānan ti; mayha¤ ca kho etaü\<*<5>*>/ bhante ¤ātam diņņhaü viditaü sacchikataü phu- sitaü\<*<7>*>/ pa¤¤āya, nikkaükho\<*<8>*>/ 'haü tattha nibbicikiccho, saddhindriyaü viriyindriyaü satindriyaü samādhindriyaü pa¤¤indriyaü bhāvitaü bahulãkataü amatogadhaü hoti amataparāyanaü amatapariyosānan ti. Sādhu sādhu Sāriputta. Yesaü h' etaü Sāriputta a¤ātaü assa adiņņhaü aviditaü asacchikataü aphusitaü\<*<9>*>/ pa¤¤āya, te tattha paresaü saddhāya gaccheyyuü, saddhindriyaü . . . pe . . . \<-------------------------------------------------------------------------- * S. v, 220. 1 Bp S ad. pe. 2 S om. 3 Bp S aphassitaü. 4 Bp S in full bhāvitaü . . . amatapariyosānaü viriyindriyaü satindriyaü samādhindriyaü. 5 S evaü. 6 Bp S phassitaü. 7 Bp phassitaü; S om. 8 Bp S nikkaīkhā. 9 Bp aphassitaü; S aphasitaü. >/ #<[page 237]># %% pa¤¤indriyaü bhāvitaü bahulãkataü amatogadhaü hoti amataparāyanaü amatapariyosānan ti. *Assaddho akata¤¤å ca sandhicchedo ca yo naro, hatāvakāso vantāso, sa ve\<*<1>*>/ uttamaporiso ti. Na\<*<2>*>/ virajjatã ti sabbe bālaputhujjanā rajjanti. Kalyāõa- puthujjanaü\<*<3>*>/ upādāya satta sekhā virajjanti. Arahā n' eva rajjati, no virajjati; virato\<*<4>*>/ so khayā rāgassa vãtarā- gattā, khayā dosassa vãtadosattā, khayā mohassa vãtamo- hattā; so vuņņhavāso\<*<5>*>/ ciõõacaraõo . . . pe\<*<6>*>/ . . . n' atthi tassa punabbhavo ti, na saddho na virajjati. Ten' āha Bhagavā: Sātiyesu anassāvã atimāne ca no yuto, saõho ca paņibhāõavā, na saddho na virajjatã ti. _________________________________ $$ Lābhakamyā na sikkhati, alābhe ca na kuppatã ti. Kathaü lābhakamyā na sikkhati? Idha bhikkhave bhikkhu bhikkhuü passati lābhiü cãvarapiõķapātasenā- sanagilānapaccayabhesajjaparikkhārānaü. Tassa evaü hoti: kena nu kho ayam āyasmā lābhã cãvarapiõķapāta- senāsanagilānapaccayabhesajjaparikkhārānan ti? \<*<7>*>/Tassa evaü hoti: ayaü kho āyasmā suttantiko, tena ayam āyasmā lābhã cãvarapiõķapātasenāsanagilānapaccayabhe- sajjaparikkhārānan ti\<*<7>*>/. So lābhahetu lābhapaccayā lābha- kāraõā lābhābhinibbattiyā lābhaü paripācento suttantaü pariyāpuõāti; evam pi lābhakamyā sikkhati. \<-------------------------------------------------------------------------- * Dhp. 97. 1 Bp S ce. 2 Bp S ad. saddho na. 3 Bp S puthujjanakalyāõakaü. 4 Bp S viratto. 5 S sabbatthavāso. 6 Bp S ad. jātimaraõasaüsāro (S -saīkhāro). 7-7 Bp om. >/ #<[page 238]># %<238 Aņņhakavaggo. [S.N. 854>% Athavā bhikkhu bhikkhuü passati lābhiü cãvarapiõķa- pātasenāsanagilānapaccayabhesajjaparikkhārānaü. Tassa evaü hoti: kena nu kho ayam āyasmā lābhã cãvara- piõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti? Tassa evaü hoti: ayaü kho āyasmā vinayadharo . . . pe . . . ābhidhammiko\<*<1>*>/, tena ayam āyasmā lābhã cãvara- piõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti, so lābhahetu lābhapaccayā lābhakāraõā labhābhinibbattiyā lābhaü paripācento abhidhammaü pariyāpuõāti; evam pi lābhakamyā sikkhati. Athavā bhikkhu bhikkhuü passati lābhiü cãvarapiõķa- pātasenāsanagilānapaccayabhesajjaparikkhārānaü. Tassa evaü hoti: kena nu kho ayam āyasmā lābhã cãvara- piõķapātasenāsanagilānapaccayabhesajjaparikkhārānan ti? Tassa evaü hoti: ayaü kho āyasmā āra¤¤iko piõķapātiko paüsukåliko tecãvariko sapadānacāriko khalupacchā- bhattiko nesajjiko yathāsanthatiko, tena ayam āyasmā lābhã cãvarapiõķapātasenāsanagilānapaccayabhesajjaparik- khārānan ti. So lābhahetu lābhapaccayā lābhakāraõā lābhābhinibbattiyā lābhaü paripācento āra¤¤iko hoti . . . pe . . . yathāsanthatiko hoti; evam pi lābhakamyā sikkhati. Kathaü na lābhakamyā sikkhati? Idha bhikkhu na lābhahetu, na lābhapaccayā, na lābhakāraõā, na lābhā- bhinibbattiyā, na lābhaü paripācento yāvad eva attada- mathāya attasamathāya attaparinibbāpanatthāya suttantaü pariyāpuõāti, vinayaü pariyāpuõāti, abhidhammaü pariyā- puõāti; evam pi na lābhakamyā sikkhati. Athavā bhikkhu na lābhahetu, na lābhapaccayā, na lābhakāraõā, na lābhā- bhinibbattiyā, na lābhaü paripācento yāvad eva appiccha¤ ¤eva nissāya, santuņņhi¤ ¤eva nissāya, sallekha¤ ¤eva nissāya, paviveka¤ ¤eva nissāya, idamatthita¤ ¤eva nissāya āra¤¤iko hoti, piõķapātiko hoti, paüsukåliko hoti, tecã- variko hoti, sapadānacāriko hoti, khalupacchābhattiko hoti, nesajjiko hoti, yathāsanthatiko hoti; evam pi na lābhakamyā sikkhatã ti, lābhakamyā na sikkhati. \<-------------------------------------------------------------------------- 1 Bp S dhammakathiko. >/ #<[page 239]># %% Alābhe \<*<1>*>/ca na\<*<1>*>/ kuppatã ti. Kathaü alābhe kuppati? Idh' ekacco kulaü vā na labhāmi, gaõaü vā na labhāmi, āvāsaü vā na labhāmi, lābhaü vā na labhāmi, yasaü vā na labhāmi, pasaüsaü vā na labhāmi, sukhaü vā na labhāmi, cãvaraü vā na labhāmi, piõķapātaü vā na labhāmi, senāsanaü vā na labhāmi, gilānapaccayabhesajja- parikkhāraü vā na labhāmi, gilānupaņņhākaü vā na labhāmi, appa¤āto 'mhã ti kuppati byāpajjati patiņņhiyati\<*<2>*>/, kopa¤ ca dosa¤ ca appaccaya¤ ca pātukaroti\<*<3>*>/; evaü alābhe kuppati. Kathaü alābhe na kuppati? Idha bhikkhu kulaü vā na labhāmi, gaõaü vā na labhāmi, \<*<4>*>/āvāsaü vā na labhāmi, lābhaü vā na labhāmi, yasaü vā na labhāmi, pasaüsaü vā na labhāmi, sukhaü vā na labhāmi, cãvaraü vā na labhāmi, piõķapātaü vā na labhāmi, senāsanaü vā na labhāmi, gilānapaccayabhesajjaparikkhāraü vā na labhāmi, gilānupaņņhākaü vā na labhāmi\<*<4>*>/, appa¤āto 'mhã ti na kuppati, na byāpajjati na patiņņhiyati\<*<5>*>/, na kopa¤ ca na dosa¤ ca appaccaya¤ ca pātukaroti; evaü alābhe na kuppatã ti, lābhakamyā na sikkhati, alābhe ca na kuppati. Aviruddho ca taõhāya rase ca nānugijjhatã ti. Viruddho ti yo cittassa āghāto\<*<6>*>/ paņighāto\<*<7>*>/ anuvirodho\<*<8>*>/ kopo pakopo sampakopo doso padoso sampadoso cittassa byā- patti manopadoso\<*<9>*>/ cittassa\<*<10>*>/ kodho kujjhanā kujjhitattaü doso dussanā dussitattaü byāpatti byāpajjanā byāpajji- tattaü virodho paņivirodho caõķikkaü assuropo anatta- manatā cittassa; ayaü vuccati virodho. \<*<11>*>/Yass' eso\<*<11>*>/ virodho pahãno samucchinno våpasanto paņipassaddho abhabbuppattiko ¤āõagginā daķķho, so vuccati avi- ruddho. \<-------------------------------------------------------------------------- 1-1 S na ca. 2 Si patitth-. 3 Bp pātuü-. 4-4 Bp pe. 5 Si patititth-. 6 S ad. sampaņighāto. 7 Bp S ad. paņighaü. 8 Bp paņivirodho. 9 S manodoso. 10 Bp S om. 11-11 S yassa so. >/ #<[page 240]># %<240 Aņņhakavaggo. [S.N. 854>% Taõhā ti råpataõhā saddataõhā \<*<1>*>/gandhataõhā rasataõhā phoņņhabbataõhā dhammataõhā. Raso ti målaraso khandharaso tacaraso pattaraso pup- pharaso phalaraso\<*<1>*>/ ambilaü\<*<2>*>/ madhuraü tittikaü\<*<3>*>/ kaņukaü loõikaü khārikaü lambilaü kasāvo sāduü asāduü sãtaü uõhaü. Sant' eke samaõabrāhmaõā rasagiddhā, te jivhaggena rasaggāni pariyesantā āhiõķanti. Te ambilaü labhitvā anambilaü pariyesanti, anambilaü labhitvā ambilaü pariyesanti. Madhuraü labhitvā amadhuraü pariyesanti, amadhuraü labhitvā madhuraü pariyesanti. Tittikaü\<*<3>*>/ labhitvā atittikaü pariyesanti, atittakaü labhitvā tittakaü pariyesanti. Kaņukaü\<*<4>*>/ labhitvā akaņu- kaü pariyesanti. Akaņukaü labhitvā kaņukaü pariye- santi. Loõikaü labhitvā aloõikaü pariyesanti. Aloõikaü labhitvā loõikaü pariyesanti. Khārikaü labhitvā akhā- rikaü pariyesanti. Akhārikaü labhitvā khārikaü pari- yesanti. Lambilaü\<*<5>*>/ labhitvā kasāvaü pariyesanti. Kasāvaü labhitvā lambilaü\<*<5>*>/ pariyesanti. Sāduü labhitvā asāduü pariyesanti. Asāduü labhitvā sāduü pariyesanti. Sãtaü labhitvā uõhaü pariyesanti. Uõhaü labhitvā sãtaü\<*<6>*>/ pariyesanti. Te yaü yaü labhitvā tena na\<*<7>*>/ santussanti, aparāparaü pariyesanti, manāpikesu rasesu rattā giddhā gadhitā mucchitā ajjhopannā \<*<8>*>/laggā laggitā\<*<8>*>/ palibuddhā\<*<9>*>/. Yassa\<*<10>*>/ rasataõhā pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā, so paņisaükhā yoniso āhāraü āhāreti n' eva davāya, na madāya, na maõķanāya, na vibhåsanāya; yāvad eva imassa kāyassa ņhitiyā yāpanāya vihiüsu- paratiyā brahmacariyānuggahāya iti purāõa¤ ca vedanaü paņikaükhāmi\<*<11>*>/, nava¤ ca vedanaü na uppādessāmi; yātrā ca me bhavissati anavajjatā ca phāsuvihāro \<*<12>*>/cā ti\<*<12>*>/. \<-------------------------------------------------------------------------- 1-1 S om. 2 Bp ampilaü. 3 Bp S tittakaü. 4 Bp katukaü. 5 Bp labilaü; S lapilaü. 6 Bp sãtalaü. 7 Bp S om. 8-8 S gallā gallitā. 9 Bp S pari-. 10 Bp S yass' esā. 11 Codd. paņihaü- and below. 12-12 Bp S ca. >/ #<[page 241]># %% Yathā vaõaü\<*<1>*>/ ālimpeyya yāvad eva ropanatthāya, yathā vā pana akkhaü abba¤jeyya\<*<2>*>/ yāvad eva bhārassa nittha- raõatthāya, yathā vā pana puttamaüsa-āhāraü\<*<3>*>/ āhā- reyya yāvad eva kantārassa nittharaõatthāya; evam eva bhikkhu patisaükhā yoniso āhāraü āhāreti n' eva davāya, \<*<4>*>/na madāya, na maõķanāya, na vibhåsanāya; yāvad eva imassa kāyassa ņhitiyā yāpanāya, vihiüsuparatiyā brahma- cariyānuggahāya, iti purāõa¤ ca vedanaü paņikaükhāmi, nava¤ ca vedanaü na uppādessāmi; yātrā ca me bhavissati anavajjatā ca\<*<4>*>/ phāsuvihāro cā ti, rasataõhaü pajahati vinodeti byantãkaroti\<*<5>*>/ anabhāvaü gameti; rasataõhāya ārato\<*<6>*>/ virato paņivirato nikkhanto nissaņņho vippamutto visa¤¤utto vimariyādikatena cetasā viharatã ti, aviruddho ca taõhāya rase ca nānugijjhati. Ten' āha Bhagavā: Lābhakamyā na sikkhati, alābhe \<*<7>*>/ca na\<*<7>*>/ kuppati, aviruddho ca taõhāya rase ca nānugijjhatã ti. _________________________________ $$ Upekkhako sadā sato ti. Upekkhako ti chaëaīgu- pekkhāya\<*<8>*>/ samannāgato cakkhunā råpaü disvā n' eva sumano hoti, na dummano upekkhako viharati sato sampajāno. Sotena saddaü sutvā, \<*<9>*>/ghānena gandhaü ghāyitvā, jivhāya rasaü sāyitvā, kāyena phoņņhabbaü phusitvā\<*<9>*>/, manasā dhammaü vi¤¤āya n' eva sumano hoti, na dummano upekkhako viharati sato sampajāno. Cakkhunā råpaü disvā manāpaü nābhigijjhati\<*<10>*>/ nābhi- hasati\<*<11>*>/ na rāgaü janeti. Tassa ņhito va kāyo hoti, ņhitaü cittaü ajjhattaü susaõņhitaü\<*<12>*>/ suvimuttam. \<-------------------------------------------------------------------------- 1 S na vantaü na. 2 Bp abbh-. 3 Bp S puttamaüsaü ā-. 4-4 Bp pe. 5 Bp byantikaronti. 6 Bp S ad. assa. 7-7 Bp S na ca. 8 S laīgu-. 9-9 Bp S pe. 10 S nābhigiddhati. 11 S nābhihaüsati. 12 S supakkhitaü. >/ #<[page 242]># %<242 Aņņhakavaggo. [S.N. 855>% Cakkhunā kho pan' eva råpaü disvā amanāpaü na maīku hoti appatitthãnacitto ādãnamanaso abyāpanna- cetaso. Tassa ņhito va\<*<1>*>/ kāyo hoti, ņhitaü cittaü ajjhattaü susaõņhitaü suvimuttaü. Sotena saddaü sutvā, ghānena gandhaü ghāyitvā, jivhāya rasaü sāyitvā, kāyena phoņ- ņabbaü phusitvā, manasā dhammaü vi¤¤āya manāpaü nābhigijjhati nābhihasati na rāgaü janeti. Tassa ņhito va kāyo hoti, ņhitaü cittaü ajjhattaü susaõņhitaü suvi- muttaü. Manasā kho pan' eva\<*<2>*>/ dhammaü vi¤¤āya amanā- paü na maīku hoti appatitthãnacitto\<*<3>*>/ ādinamanaso\<*<4>*>/ abyā- pannacetaso. Tassa ņhito va kāyo hoti, ņhitaü cittaü ajjhat- taü susaõņhitaü\<*<5>*>/ suvimuttaü. Cakkhunā råpaü disvā manāpāmanāpesu råpesu. Tassa ņhito va kāyo hoti, ņhitaü cittaü ajjhattaü susaõņhitaü suvimuttaü. Sotena saddaü sutvā, \<*<6>*>/ghānena gandhaü ghāyitvā, jivhāya rasaü sāyitvā, kāyena phoņņhabbaü phusitvā\<*<6>*>/, manasā dhammaü vi¤¤āya manāpāmanāpesu dhammesu tassa ņhito va kāyo hoti, ņhitaü cittaü ajjhattaü susaõņhitaü suvimuttaü. Cak- khunā råpaü disvā rajanãye na rajjati, dosanãye na dussati, mohanãye na muyhati, kopanãye na kuppati, kilesanãye na kilissati, madanãye na majjati; sotena saddaü sutvā, \<*<6>*>/ghānena gandhaü ghāyitvā, jivhāya rasaü sāyitvā, kāyena phoņņhabbaü phusitvā\<*<6>*>/ manasā dhammaü vi¤¤āya rajanãye na rajjati\<*<7>*>/, dosanãye na dussati, mohanãye na muyhati, kopanãye na kuppati, kilesanãye na kilissati, madanãye na majjati. Diņņhe diņņhamatto, sute suta- matto, mute mutamatto, vi¤¤āte vi¤¤ātamatto, diņņhe na limpati, sute na limpati, mute na limpati, vi¤¤āte na limpati. Diņņhe anåpayo\<*<8>*>/ anissito appaņibaddho vippa- mutto visaüyutto vimariyādikatena cetasā viharati. Sute mute vi¤¤āte anåpayo anissito appaņibaddho vippamutto visaüyutto vimariyādikatena cetasā viharati. Saüvijjati arahato cakkhu, passati arahā cakkhunā råpaü, chanda- \<-------------------------------------------------------------------------- 1 Bp S ca. 2 S assa. 3 Bp S appatiņņhana-. 4 Bp alinamanaso; S alinamasā. 5 S suvisaüņhitaü. 6-6 Bp S pe. 7 S ra¤jati. 8 Bp Si anupāyo; S anuppayo. >/ #<[page 243]># %% rāgo arahato n' atthi; suvimuttacitto arahā. Saüvijjati arahato sotaü, suõāti arahā sotena saddaü, chandarāgo arahato n' atthi; suvimuttacitto arahā. Saüvijjati arahato ghānaü, ghāyati arahā ghānena gandhaü, chandarāgo arahato n' atthi; suvimuttacitto arahā. Saü- vijjati arahato jivhā, sāyati arahā jivhāya rasaü, \<*<1>*>/chanda- rāgo arahato n' atthi; suvimuttacitto arahā\<*<1>*>/. Saüvijjati arahato kāyo, phussati arahā kāyena phoņņhabbaü, \<*<1>*>/chandarāgo arahato n' atthi; suvimuttacitto arahā\<*<1>*>/. Saüvijjati arahato mano, vijānāti arahā manasā dhammaü, chandarāgo arahato n' atthi; suvimuttacitto arahā. Cakkhu råpārāmaü\<*<2>*>/ råparataü råpasammuditaü, taü arahato dantaü guttaü rakkhitaü saüvutaü, tassa ca saüvarāya dhammaü deseti. Sotaü saddārāmaü\<*<3>*>/, ghānaü gandhārāmaü, jivhā rasārāmā rasaratā rasasam- muditā, sā arahato dantā guttā rakkhitā saüvutā, tassā ca saüvarāya dhammaü deseti. Kāyo phoņņhabbārāmo\<*<3>*>/, mano dhammārāmo dhammarato dhammasammudito, so arahato danto gutto rakkhito saüvuto, tassa ca saüvarāya dhammaü deseti. *Dantaü nayanti samitiü, dantaü rājābhiråhati, danto seņņho manussesu, yo 'tivākyaü\<*<4>*>/ titikkhati. Varam assatarā dantā, ājāniyā\<*<5>*>/ va\<*<6>*>/ sindhavā, ku¤jarā va\<*<6>*>/ mahānāgā, attadanto tato varaü. Na hi etehi yānehi gaccheyya amataü\<*<7>*>/ disaü, yathā 'ttanā\<*<8>*>/ sudantena danto dantena gacchati. **Vidhāsu na vikappanti\<*<9>*>/ vippamuttā punabbhavā\<*<10>*>/, dantabhåmiü anuppattā te loke vijitāvino. \<-------------------------------------------------------------------------- * Dhp. 321-323. ** S. iii, 84. 1-1 Bp S pe. 2 S råparammaõaü. 3 Bp S ad. pe. 4 S 'tivākā. 5 Bp S ājāneyyā. 6 Bp ca. 7 Bp agataü. 8 S 'ttanaü. 9 Bp vikampanti; S vitabbanti. 10 S vinibbhavā. >/ #<[page 244]># %<244 Aņņhakavaggo. [S.N. 855>% *Yass' indriyāni bhāvitāni\<*<1>*>/ ajjhattaü ca\<*<2>*>/ bahiddhā ca sabbaloke, nibbijjh' imaü para¤ ca lokaü kālaü kaükhati bhāvito sudanto\<*<3>*>/ ti. Upekkhako sadā ti. Sadā\<*<4>*>/ sabbadā sabbakālaü nicca- kālaü dhuvakālaü . . . pe . . . pacchimavayo\<*<5>*>/ khandhe. Sato ti catåhi kāraõehi sato, kāye kāyānupassanāsati- paņņhānaü bhāvento sato, vedanāsu, citte\<*<6>*>/, dhammesu dhammānupassanāsatipaņņhānaü bhāvento sato . . . pe . . . so vuccati sato ti, upekkhako sadā sato. Na loke ma¤¤ati saman\<*<4>*>/ ti sadiso 'ham asmã ti mānaü na janeti jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤a- tarena vā vatthunā ti, na loke ma¤¤ati samaü. Na visesã na nãceyyo ti seyyo 'ham asmã ti atimānaü na janeti jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤a- tarena vā vatthunā. Hãno 'ham asmã ti mānaü na janeti jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤a- tarena vā vatthunā ti, na visesã na nãceyyo. Tassa no santi ussadā ti. Tassā ti arahato khãõāsavassa. Ussadā ti sattussadā, rāgussado dosussado mohussado mānussado diņņhussado kilesussado kammussado. Tass' ime ussadā n' atthi, na santi, na saüvijjanti, n' upa- labbhanti, pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, tassa no santi ussadā. Ten' āha Bhagavā: Upekkhako sadā sato na loke ma¤¤atã samaü na visesã na nãceyyo, tassa no santi ussadā ti. _________________________________ $*>/ n' atthi, ¤atvā dhammaü anissito bhavāya vibhavāya ca\<*<8>*>/ taõhā yassa na vijjati. || Nidd_I.10:9 ||>$ \<-------------------------------------------------------------------------- * Sn. 516. 1 Bp subhāvitāni. 2 S om. 3 Bp S sadanto. 4 Si om. 5 Bp pacchime vayo; S pacchime dvaye. 6 S cittesu. 7 Bp S nissayanā. 8 Bp vā; S om. >/ #<[page 245]># %% Yassa nissayatā n' atthã ti. Yassā ti arahato khãõā- savassa. Nissayā ti dve nissayā, taõhānissayo ca diņņhi- nissayo ca . . . pe . . . ayaü taõhānissayo . . . pe . . . ayaü diņņhinissayo. Tassa taõhānissayo pahãno, diņņhi- nissayo paņinissaņņho; taõhānissayassa pahãnattā, diņņhi- nissayassa paņinissaņņhattā, nissayatā yassa n' atthi\<*<1>*>/, na saüvijjati\<*<2>*>/, n' upalabbhati\<*<2>*>/; pahãnā samucchinnā våpa- santā paņipassaddhā\<*<3>*>/ abhabhuppattikā ¤āõagginā daķķhā ti, yassa nissayatā n' atthi. Ĩatvā dhammaü anissito ti. Ĩatvā ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā. Sabbe saükhārā aniccā ti ¤atvā jānitvā tulayitvā tãrayitvā vibhā- vayitvā vibhåtaü katvā. Sabbe saükhārā dukkhā ti, sabbe dhammā anattā ti . . . pe . . . yaü ki¤ci samudaya- dhammaü sabban taü nirodhadhamman ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā. Anissito ti dve nissayā, taõhānissayo ca diņņhinissayo ca . . . pe . . . ayaü taõhānissayo . . . pe . . . ayaü diņņhinissayo. Tanhānissayaü pahāya, diņņhinissayaü paņinissajjitvā, cakkhuü anissito, sotaü anissito, ghānaü anissito, jivhaü anissito, kāyaü anissito, manaü anissito, råpe sadde gandhe rase phoņņhabbe\<*<4>*>/ kulaü gaõaü āvāsaü . . . pe . . . diņņhasutamutavi¤¤ātabbe dhamme anissito anallãno anu- pagato anajjhosito anadhimutto nikkhanto nissaņņho\<*<5>*>/ vippamutto visaüyutto vimariyādikatena cetasā viharatã ti, ¤atvā dhammaü anissito. Bhavāya vibhavāya ca taõhā yassa na vijjatã ti. Taõhā ti råpataõhā saddataõhā gandhataõhā rasataõhā phoņ- ņhabbataõhā dhammataõhā. Yassā ti arahato khãõāsa- vassa. Bhavāyā ti bhavadiņņhiyā; vibhavāyā ti vibhava- diņņhiyā\<*<6>*>/; bhavāyā ti sassatadiņņhiyā\<*<6>*>/; vibhavāyā ti ucchedadiņņhiyā; bhavāyā ti punappunaü\<*<7>*>/ bhavāya, punappunaü gatiyā, punappunaü uppattiyā, punappunaü \<-------------------------------------------------------------------------- 1 Bp S ad. na santi. 2 S -anti. 3 S paņissaddhā. 4 S ad. dhamme. 5 S nissaņo. 6 Bp ad. vā. 7 Bp S punappuna throughout. >/ #<[page 246]># %<246 Aņņhakavaggo. [S.N. 856>% paņisandhiyā, punappunaü attabhāvābhinibbattiyā. Taõhā yassa n' atthi\<*<1>*>/, na saüvijjati\<*<2>*>/, n' upalabbhati\<*<2>*>/, pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, bhavāya vibhavāya ca\<*<3>*>/ taõhā yassa na vijjati. Ten' āha Bhagavā: Yassa nissayatā\<*<4>*>/ n' atthi, ¤atvā dhammaü anissito bhavāya vibhavāya ca\<*<5>*>/ taõhā yassa na vijjatã ti. _________________________________ $*>/, ganthā tassa na vijjanti, atāri\<*<7>*>/ so visattikaü. || Nidd_I.10:10 ||>$ Taü bråmi upasanto ti \<*<8>*>/santo upasanto våpasanto\<*<8>*>/ nibbuto paņipassaddho ti. Taü\<*<9>*>/ bråmã ti\<*<9>*>/ taü kathemi, taü bhaõāmi, taü dãpayāmi, taü voharāmã ti, taü bråmi upasanto\<*<10>*>/. Kāmesu anapekkhinan ti. Kāmā ti uddānato dve kāmā, vatthukāmā ca kilesakāmā ca . . . pe . . . ime vuccanti vatthukāmā . . . pe . . . ime vuccanti kilesakāmā. Vatthukāme parijānitvā, kilesakāme pahāya pajahitvā vinoditvā byantãkaritvā anabhāvaü gamitvā\<*<11>*>/, kāmesu anapekkhã\<*<12>*>/ vãtakāmo\<*<13>*>/ cattakāmo\<*<14>*>/ vantakāmo muttakāmo pahãnakāmo paņinissaņņhakāmo\<*<15>*>/ vãtarāgo\<*<16>*>/ cattarāgo vantarāgo muttarāgo pahãnarāgo paņinissaņņharāgo nic- chāto nibbuto\<*<17>*>/ sãtibhåto sukhapaņisaüvedã brahmabhåtena attanā viharatã ti, kāmesu anapekkhinaü\<*<18>*>/. Ganthā tassa na vijjantã ti. Ganthā ti cattāro ganthā, abhijjhā kāyagantho, byāpādo kāyagantho, sãlabbata- parāmāso kāyagantho; idaüsaccābhiniveso kāyagantho. \<-------------------------------------------------------------------------- 1 Bp S ad. na santi. 2 S -anti. 3 S vā. 4 Bp S nissayanā. 5 Bp vā; S om. 6 S anapekkhānam. 7 Bp atari throughout. 8-8 Bp S om. 9 Bp S bråmi. 10 Bp S ad. ti. 11 Bp S gametvā. 12 Bp S anapekkhino. 13 Bp S om. 14 S vatthukamo. 15 Bp S ad. kāmesu. 16 Bp S ad. vigatarāgo. 17 S om. 18 Bp S anapekkhino. >/ #<[page 247]># %% Attano diņņhiyā rāgo, abhijjhā kāyagantho. Paravādesu āghāto appaccayo, byāpādo kāyagantho. Attano sãlaü vā vattaü vā sãlabbattaü vā parāmasati, sãlabbataparāmāso kāyagantho. Attano diņņhi, idaüsaccābhiniveso kāya- gantho. Tassā ti arahato khãõāsavassa. Ganthā tassa na vijjantã ti ganthā tassa n' atthi, na santi, na saüvijjanti, n' upalabbhanti, pahãnā samucchinnā våpasantā paņi- passaddhā abhabbuppattikā ¤āõagginā daķķhā ti, ganthā tassa na vijjanti. Atāri so visattikan ti. Visattikā vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Visattikā ti. \<*<1>*>/Ken' atthena\<*<1>*>/ visattikā? \<*<1>*>/Visatā ti visattikā\<*<1>*>/, visālā ti visattikā, visaņņhā\<*<2>*>/ ti visattikā, visamā ti visattikā, visakkatã ti visattikā, visaüharatã ti visattikā, visaüvādikā ti visattikā, visamålā ti visattikā, visaphalā ti visattikā, visaparibhogā ti visattikā, visālā vā pana sā taõhā råpe sadde gandhe rase phoņņhabbe kule gaõe āvāse . . . pe . . . diņņhasutamutavi¤¤ātabbesu dhammesu visaņā vitthatā\<*<3>*>/ ti, visattikā. Atāri so visattikan ti so imaü visattikaü taõhaü atāri uttari\<*<4>*>/ pattari\<*<5>*>/ sama- tikkami vãtivattatã ti, atāri so visattikaü. Ten' āha Bhagavā: Taü bråmi upasanto ti kāmesu anapekkhinaü\<*<6>*>/, ganthā tassa na vijjanti, atāri so visattikan ti. _________________________________ $*>/ khettaü vatthu¤ ca vijjati, attaü\<*<8>*>/ vā pi nirattaü\<*<9>*>/ vā na tasmiü upalabbhati. || Nidd_I.10:11 ||>$ Na tassa puttā pasavo\<*<7>*>/ khettaü vatthu¤ ca vijjatã ti. Nā ti paņikkhepo. Tassā ti arahato khãõāsavassa. Puttā ti cattāro puttā, attajo putto, khettajo putto, dinnako \<-------------------------------------------------------------------------- 1-1 S om. 2 Si S visaņā. 3 S visattā. 4 S uttarã ti. 5 Bp S om. 6 S -khino. 7 S ad. vā throughout. 8 Bp S attā throughout. 9 Bp S nirattā throughout. >/ #<[page 248]># %<248 Aņņhakavaggo. [S.N. 858>% putto, antevāsiko putto. Pasavo\<*<1>*>/ ti ajeëakā kukkuņa- såkarā hatthigavāssavaëavā\<*<2>*>/. Khettan ti\<*<3>*>/ sālikhettaü vãhikhettaü muggakhettaü māsakhettaü yavakhettaü godhåmakhettaü tilakhettaü. Vatthun ti gharavatthu koņņhakavatthu purevatthu pacchāvatthu ārāmavatthu vihāravatthu. Na\<*<4>*>/ tassa puttā pasavo khettaü vatthu¤ ca vijjatã ti tassa puttapariggaho vā pasupariggaho vā khetta- pariggaho vā vatthupariggaho vā n' atthi, na santi, na saüvijjanti, n' upalabbhanti, pahãnā samucchinnā våpa- santā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā ti, na tassa puttā pasavo khettaü vatthu¤ ca vijjati. Attaü vā pi nirattaü vā na tasmiü upalabbhatã ti. Attā ti sassatadiņņhi\<*<5>*>/ n' atthi\<*<6>*>/, nirattā ti ucchedadiņņhi n' atthi\<*<6>*>/, attā ti gahitaü n' atthi, nirattā ti mu¤citabbaü n' atthi. Yassa n' atthi gahitaü, tassa n' atthi mu¤ci- tabbaü; yassa n' atthi mu¤citabbaü, tassa n' atthi gahitaü; gahaõamu¤canaü\<*<7>*>/ samatikkanto\<*<8>*>/ arahā vuddhiü parihāniü vãtivatto. So vuņņhavāso ciõõacaraõo . . . pe\<*<9>*>/ . . . n' atthi tassa punabbhavo ti, attaü vā pi nirattaü vā na tasmiü upalabbhati. Ten' āha Bhagavā: Na tassa puttā\<*<10>*>/ pasavo khettaü vatthu¤ ca vijjati, attaü vā pi nirattaü vā na tasmiü upalabbhatã ti. _________________________________ $*>/ vajjuü\<*<12>*>/ puthujjanā atho sa- maõabrāhmaõā, taü tassa apurekkhataü, tasmā vā- desu n' ejati. || Nidd_I.10:12 ||>$ Yena naü vajjuü puthujjanā atho samaõabrāhmaõā ti. Puthujjanā ti. \<*<13>*>/Ken' atthena puthujjanā\<*<13>*>/? Puthukilese \<-------------------------------------------------------------------------- 1 S ad. vā throughout. 2 Bp hatthigāvo assa-. 3 S ad. pi. 4 Bp Si om. 5 Bp S attadiņņhi. 6 Bp S om. n' atthi. 7 Bp gahamu¤cana; S gāha¤ ca. 8 S -kkamanto. 9 Bp S jātimara¤asaüsāro. 10 Bp Si putto. 11 Bp S ad. naü. 12 S vajjaü throughout. 13-13 Bp S om. >/ #<[page 249]># %% janentã ti puthujjanā; puthu\<*<1>*>/ avihatasakkāyadiņņhikā ti puthujjanā; puthu satthārānaü mukhullokikā ti puthuj- janā; puthu sabbagatãhi āvunitā\<*<2>*>/ ti puthujjanā; puthu nānābhisaükhārehi abhisaükharontã ti puthujjanā; puthu nānā-oghehi vuyhantã ti puthujjanā; puthu nānāsantāpehi santappentã ti puthujjanā; puthu nānāpariëāhehi pari- ķayhantã ti puthujjanā puthu pa¤casu kāmaguõesu rattā giddhā gadhitā\<*<3>*>/ ajjhopannā laggā laggitā palibuddhā ti puthujjanā puthu pa¤cahi nãvaraõehi\<*<4>*>/ āvuņā nivutā ophutā\<*<5>*>/ pihitā paņicchannā paņikujjitā ti puthujjanā. Samaõā ti ye keci ito bahiddhā paribbājupagatā\<*<6>*>/ paribbā- jasamāpannā\<*<6>*>/. Brāhmaõā ti ye keci bhovādikā. Yena\<*<7>*>/ vajjuü putthujjanā atho samaõabrāhmaõā ti puthujjanā yena\<*<8>*>/ rāgena vadeyyuü, yena dosena vadeyyuü, yena mohena vadeyyuü, yena mānena vādeyyuü, yāya diņņhiyā vadeyyuü, yena uddhaccena vadeyyuü, yāya vicikicchāya vadeyyuü, yehi anusayehi vadeyyuü ratto ti vā, duņņho ti vā, måëho ti vā, vinibandho ti vā, parāmaņņho ti vā, vikkhepagato ti vā, aniņņhaīgato\<*<9>*>/ ti vā, thāmagato\<*<10>*>/ ti vā; te abhisaükhārā pahãnā, abhisaükhārānaü pahã- nattā, gatiyā\<*<11>*>/ yena\<*<12>*>/ vadeyyuü nerayiko ti vā, tiracchā- nayoniko ti vā, pittivisayiko ti vā, manusso ti vā, devo ti vā, råpã ti vā, aråpã ti vā, sa¤¤ã ti vā, asa¤¤ã ti vā, nevasa¤¤ãnāsa¤¤ã\<*<13>*>/ ti vā, so hetu n' atthi, paccayo n' atthi, kāraõaü n' atthi, yena\<*<14>*>/ vadeyyuü katheyyuü bhaõeyyuü dãpayeyyuü\<*<15>*>/ vohareyyun ti, yena\<*<12>*>/ vajjuü puthujjanā atho samaõabrāhmaõā. Taü tassa apurekkhatan ti. Tassā ti arahato khãõā- savassa. Purekkhāro ti dve purekkhārā, taõhāpurekkhāro \<-------------------------------------------------------------------------- 1 Bp Si om. 2 Bp S avuņņhitā. 3 Bp S ad. mucchitā. 4 S kāmaguõehi. 5 Bp S ovuņā. 6 S parinibbāj-. 7 Bp ad. naü; S ad. tavaü. 8 Bp S ad. taü. 9 Bp S aniņņhāgato. 10 S ogato. 11 Si gatiyo. 12 S ad. taü. 13 S nevasa¤¤ã ti vā nā-. 14 Bp S ad. naü. 15 Bp dãpeyyuü. >/ #<[page 250]># %<250 Aņņhakavaggo. [S.N. 859>% ca diņņhipurekkhāro ca . . . pe\<*<1>*>/ . . . ayaü taõhā- purekkhāro . . . pe . . . ayaü diņņhipurekkhāro. Tassa taõhāpurekkhāro pahãno, diņņhipurekkhāro paņinissaņņho, taõhāpurekkhārassa pahãnattā, diņņhipurekkhārassa paņi- nissaņņhattā, na taõhaü vā diņņhiü vā purato katvā carati; na taõhādhajo, na taõhāketu, na taõhādhipateyyo, na diņņhidhajo, na diņņhiketu, na diņņhādhipateyyo, na taõhāya vā diņņhiyā vā parivārito caratã ti, taü tassa apurek- khataü. Tasmā vādesu n' ejatã ti. Tasmā ti tasmā taükāraõā taühetu tappaccayā taünidānā \<*<2>*>/vādesu upavādesu\<*<2>*>/ nindāya garahāya\<*<3>*>/ akittiyā avaõõahārikāya n' ejati, na ejati\<*<4>*>/, na calati, na vedhati, na-ppavedhati na sampa- vedhatã ti, tasmā vādesu n' ejati. Ten' āha Bhagavā: Yena\<*<5>*>/ vajjuü puthujjanā atho samaõabrāhmaõā, taü tassa apurekkhataü, tasmā vādesu n' ejatã ti. _________________________________ $*>/ va- date muni na samesu na omesu, kappaü n' eti akappiyo. || Nidd_I.10:13 ||>$ Vãtagedho amaccharã ti. Gedho vuccati {taõhā}, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Yass' eso gedho pahãno samucchinno våpasanto paņipassaddho abhabbuppattiko ¤āõagginā daķķho, so vuccati vãtagedho. So råpe agiddho . . . pe . . . diņņhasutamutavi¤¤ā- tabbesu\<*<7>*>/ dhammesu\<*<8>*>/ agiddho agadhito amucchito anajjho- panno\<*<9>*>/ vãtagedho\<*<10>*>/ cattagedho vantagedho muttagedho\<*<11>*>/ paņinissaņņhagedho nicchāto \<*<12>*>/nibbuto sãtibhåto sukhapaņi- saüvedã\<*<12>*>/ brahmabhåtena attanā viharatã ti, vãtagedho. \<-------------------------------------------------------------------------- 1 S om. 2-2 S vādena vā vādesu vā. 3 S ad. datāya. 4 Bp i¤jati; S icchati. 5 S ad. taü. 6 Bp ussesu; S uyena. 7 Bp S -tabbe. 8 Bp S dhamme. 9 Bp S anajjhosito. 10 Bp S ad. vigatagedho. 11 Bp S ad. pahãnagedho. 12-12 Bp S pe. >/ #<[page 251]># %% Amaccharã ti. Macchariyan ti pa¤ca macchariyāni, \<*<1>*>/āvāsa- macchariyaü kulamacchariyaü\<*<1>*>/ lābhamacchariyaü vaõõa- macchariyaü dhammamacchariyaü; yaü evaråpaü macchariyaü\<*<2>*>/ . . . pe . . . gāho vuccati macchariyaü. Yass' etaü macchariyaü pahãnaü samucchinnaü våpa- santaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhaü, so vuccati amaccharã ti, vãtagedho amaccharã\<*<3>*>/. Na ossesu\<*<4>*>/ vadate muni, na samesu na omeså ti. Munã ti monaü vuccati ¤āõaü . . . pe\<*<5>*>/ . . . saīgajālam aticca so muni. Muni\<*<2>*>/ seyyo 'ham asmã ti vā, sadiso 'ham asmã ti vā, hãno 'ham asmã ti vā, na vadati, na katheti, na bhaõati, na dãpayati, na voharatã ti, na ossesu vadate muni, na samesu na omesu. Kappaü n' eti akappiyo ti. Kappo\<*<6>*>/ ti dve kappā, taõhā- kappo ca diņņhikappo ca . . . pe . . . ayaü taõhākappo . . . pe . . . ayaü diņņhikappo. Tassa taõhākappo pahãno, diņņhikappo paņinissaņņho, taõhākappassa pahã- nattā, diņņhikappassa paņinissaņņhattā, taõhākappaü vā diņņhikappaü vā n' eti, na upeti, na upagacchati, na gaõhāti, na parāmasati, n' ābhinivisatã ti. Kappaü n' eti akappiyo ti. Kappo ti dve kappā, taõhākappo ca diņņhi- kappo ca . . . pe . . . ayaü taõhākappo . . . pe . . . ayaü diņņhikappo. Tassa taõhākappo pahãno, diņņhikappo paņinissaņņho, tassa taõhākappassa pahãnattā diņņhikap- passa paņinissaņņhattā taõhākappaü vā diņņhikappaü vā na kappeti na janeti na sa¤janeti na nibbatteti n' ābhinib- battetã ti, kappaü n' eti akappiyo. Ten' āha Bhagavā: Vãtagedho amaccharã na ossesu vadate muni na samesu na omesu, kappaü n' eti akappiyo ti. _________________________________ $$ \<-------------------------------------------------------------------------- 1-1 S kula- āvāsa-. 2 Bp S om. 3 S ad. ti. 4 Bp ussesu; S uyesu and below. 5 Si om. 6 Bp S kappā. >/ #<[page 252]># %<252 Aņņhakavaggo. [S.N. 861>% Yassa loke sakaü n' atthã ti. Yassā ti arahato \<*<1>*>/khãõā- savassa\<*<2>*>/. Sakaü n' atthã ti yassa mayhaü vā idaü paresam vā idan ti ki¤ci råpagataü vedanāgataü sa¤¤ā- gataü saükhāragataü vi¤¤āõagataü gahitaü parāmaņ- ņhaü abhiniviņņhaü ajjhositaü adhimuttaü n' atthi . . . pe . . . ¤āõagginā daķķhan ti, yassa loke sakaü n' atthi. Asatā ca na socatã ti vipariõataü vā vatthuü na socati, vipariõatasmiü vā vatthusmiü na socati, cakkhu me vipariõatan ti na socati, sotaü me, ghānaü me, jivhā me, kāyo me, mano me, råpā me, saddā me, gandhā me, rasā me, phoņņhabbā me, kulaü me, gaõo me, āvāso me, lābho me, yaso me, pasaüsā me, sukhaü me, cãvaraü me, piõķapāto me, senāsanaü me, gilānapaccaya- bhesajjaparikkhāro me, mātā me, pitā me, bhātā me, bhaginã me, putto me, dhãtā me, mittā me, amaccā me, ¤ātakā me, sālohitā me vipariõatā ti na socati, na kilamati, na paridevati, na urattāëiü kandati, na sammohaü āpaj- jatã ti, evam pi asatā ca na socati. Athavā asātāya dukkhāya vedanāya phuņņho pareto samohito samannāgato na socati, na kilamati, na pari- devati, na urattāëiü kandati, na sammohaü āpajjati; cakkhurogena phuņņho pareto samohito samannāgato na socati, na kilamati, na paridevati, na urattāëiü kandati na sammohaü āpajjati; sotarogena ghānarogena jivhā- rogena kāyarogena sãsarogena kaõõarogena mukharogena dantarogena kāsena sāsena pināsena ķāhena jarena kuc- chirogena mucchāya pakkhandikāya sulāya visåcikāya kuņņhena gaõķena kilāsena sosena apamārena danduyā\<*<3>*>/ kaõķuyā kacchuyā rakhasāya\<*<4>*>/ vitacchikāya lohitena pittena madhumehena aüsāya pãëakāya bhagandalāya\<*<5>*>/ pitta- samuņņhānehi\<*<6>*>/ ābādhehi\<*<7>*>/ semhasamuņņhānehi ābādhehi\<*<7>*>/ \<-------------------------------------------------------------------------- 1 S khãnassa. 2 Bp S ad. loke. 3 Bp S dadduyā. 4 Bp na khasāya. 5 Bp bhagandhalena; S bhagandalena. 6 Bp S -ņhānena. 7 Bp S ābādhena. >/ #<[page 253]># %% vātasamuņņhānehi\<*<1>*>/ ābādhehi\<*<2>*>/ sannipātikehi\<*<3>*>/ ābādhehi\<*<2>*>/ utupariõāmajehi\<*<4>*>/ ābādhehi\<*<2>*>/ \<*<5>*>/opakkamikehi\<*<6>*>/ ābādhehi\<*<2>*>/ kammavipākajehi\<*<4>*>/ ābādhehi\<*<2>*>/ sãtena uõhena jighacchāya pipāsāya \<*<7>*>/uccārena passāvena\<*<7>*>/ ķaüsamakasavātātapasãriü- sapasamphassehi phuņņho pareto samohito\<*<8>*>/ samannāgato na socati, na kilamati, na paridevati, na urattāëiü kandati, na sammohaü āpajjatã ti, evam pi asatā ca na socati. Athavā asante asaüvijjamāne anupalabbhiyamāne: aho vata \<*<9>*>/me taü, \<*<10>*>/taü vata me\<*<9>*>/ n' atthi; siyā vata me taü, taü vatāhaü na\<*<11>*>/ labhāmã ti na socati, na kilamati, na paridevati, na urattāëiü kandati, na sammohaü āpajjatã ti, evam pi asatā ca na socati. Dhammesu ca na gacchatã ti na chandāgatiü gacchati, na dosāgatiü gacchati, na mohāgatiü gacchati, na bhayāgatiü gacchati, na rāgavasena gacchati, na dosa- vasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diņņhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na\<*<12>*>/ vaggehi dhammehi yāyati niyyati vuyhati saühariyatã\<*<13>*>/ ti, dhammesu ca na gacchati\<*<14>*>/. Sa ve santo ti vuccatã ti so santo upasanto våpasanto nibbuto paņipassaddho\<*<15>*>/ vuccati\<*<16>*>/ kathiyati bhaõiyati \<-------------------------------------------------------------------------- 1 Bp S -thānena. 2 Bp S ābādhena. 3 Bp sannipātikena; S sannipātena. 4 Bp S -jena. 5 Bp S -jena and ad. visamaparihārajena ābādhena. 6 Bp S -kena. 7-7 Bp S om. 8 S sammohato. 9-9 S om. 10-9 Bp om. 11 Bp S ad. ca. 12 Bp ad. ca. 13 Bp saühariyyatã; S saüsādãyatã. 14 S -tã ti. 15 Bp S ad. ti. 16 Bp ad. pavuccati. >/ #<[page 254]># %<254 Aņņhakavaggo. [S.N. 861>% dãpayati vohariyatã ti, sa ve santo ti vuccati\<*<1>*>/. Ten' āha Bhagavā: Yassa loke sakaü n' atthi, asatā ca na socati, dhammesu ca na gacchati, sa ve santo ti vuc- catã ti. DASAMO\<*<2>*>/ PURâBHEDASUTTANIDDESO NIōōHITO\<*<3>*>/. \<-------------------------------------------------------------------------- 1 Bp S -tã ti. 2 Bp S om. 3 Bp S dasamo. >/ #<[page 255]># %< 255>% Mahāniddeso. Part \<*<2>*>/ EKâDASAMO\<*<1>*>/ KALAHAVIVâDASUTTANIDDESO\<*<2>*>/. $$ Kuto pahåtā kalahā vivādā\<*<3>*>/ ti. Kalaho ti ekena ākārena kalaho pi\<*<4>*>/ vivādo pi\<*<5>*>/ ta¤ ¤eva; yo kalaho so vivādo, yo vivādo so kalaho. Athavā aparena ākārena vivādo vuccati kalahassa pubbabhāgo vivādo. Rājāno pi\<*<4>*>/ rājåhi viva- danti, khattiyā pi khattiyehi vivadanti, brāhmaõā pi brāhmaõehi vivadanti, gahapatikā\<*<6>*>/ pi gahapatãhi viva- danti, mātā pi puttena vivadati, putto pi mātarā vivadati, pitā pi puttena vivadati, putto pi pitarā vivadati, bhātā pi bhātarā vivadati, bhātā pi bhaginiyā vivadati, bhaginã pi bhātarā vivadati, sahāyo pi sahāyena vivadati; ayaü vivādo. Katamo kalaho? âgārikā randhapasutā\<*<7>*>/ kāyena vācāya kalahaü karonti; pabbajitā āpattiü āpajjantā\<*<8>*>/ kāyena vācāya kalahaü karonti; ayaü kalaho. \<-------------------------------------------------------------------------- 1 Bp S atha. 2 Bp -sutti-anukkaņiü; S -sutta-anukkaņi. 3 S vivādo. 4 S om. 5 S ti. 6 Bp S gahapatã. 7 Bp S daõķap-. 8 S āpajjati (= -anti). >/ #<[page 256]># %<256 Aņņhakavaggo. [S.N. 862>% Kuto pahåtā kalahā vivādā ti. Kalahā ca vivādā\<*<1>*>/ ca kuto pahåtā, kuto jātā, kuto sa¤jātā, kuto nibbattā, kuto abhinibbattā, kuto pātubhåtā, kiünidānā kiüsamudayā kiüjātikā kiüpabhavā ti kalahassa ca vivādassa ca målaü pucchati, hetuü pucchati, nidānaü pucchati, sambhavaü pucchati, \<*<2>*>/pabhavaü pucchati\<*<2>*>/, samuņņhānaü pucchati, āhāraü pucchati, ārammaõaü pucchati, paccayaü puc- chati, \<*<2>*>/samudayaü pucchati\<*<2>*>/ papucchati yācati ajjhesati pasādetã\<*<3>*>/ ti, kuto pahåtā kalahā vivādā. Paridevasokā sahamaccharā cā ti. Paridevo ti ¤āti- byasanena vā phuņņhassa, bhogabyasanena vā phuņņhassa, rogabyasanena vā phuņņhassa, sãlabyasanena vā phuņ- ņhassa, diņņhibyasanena vā phuņņhassa, a¤¤atara¤¤atarena vā byasanena samannāgatassa, a¤¤atara¤¤atarena vā dukkhadhammena phuņņhassa ādevo paridevo ādevanā paridevanā ādevitattaü paridevitattaü\<*<4>*>/ vācāpalāpo vip- palāpo lālappo lālappāyanā lālappāyitattaü. Soko ti ¤ātibyasanena vā phuņņhassa, \<*<5>*>/bhogabyasanena vā phuņņhassa, rogabyasanena vā phuņņhassa, sãlabyā- sanena vā phuņņhassa\<*<5>*>/, diņņhibyasanena vā phuņņhassa, a¤¤atara¤¤atarena vā byasanena samannāgatassa a¤¤a- tara¤¤atarena vā dukkhadhammena phuņņhassa\<*<6>*>/ soko socanā socitattaü antosoko antoparisoko antoķāho\<*<7>*>/ anto- pariķāho cetaso parijjhāyanā domanassaü sokasallaü. Macchariyan\<*<8>*>/ ti pa¤ca macchariyāni, āvāsamacchariyaü kulamacchariyaü lābhamacchariyaü vaõõamacchariyaü dhammamacchariyaü; evaråpaü macchariyaü\<*<9>*>/ mac- charāyanā\<*<10>*>/ maccharāyitattaü vevicchaü kadariyaü kaņuka¤cakatā\<*<11>*>/ aggahitattaü cittassa; idaü vuccati macchariyaü. Api ca \<*<12>*>/khandhamacchariyam pi mac- chariyaü, dhātumacchariyam pi macchariyaü\<*<12>*>/, āyatana- \<-------------------------------------------------------------------------- 1-1 Bp S vivādo. 2-2 S om. 3 S pasaretã. 4 S ad. ādevanādo paridevanādo pa. 5-5 S bhogarogasãla. 6 S ad. pe. 7 Si om. 8 Bp maccharan. 9 S maccharaü. 10 S maccharāyatanaü. 11 Bp kaņuka¤cukatā. 12-12 S khandhamacchariyaü dhātåmacchariyaü. >/ #<[page 257]># %% macchariyam\<*<1>*>/ pi macchariyaü\<*<1>*>/, gāho vuccati macchariyan ti, paridevasokā sahamaccharā ca. Mānātimānā sahapesuõā cā ti. Māno ti idh' ekacco mānaü janeti, jātiyā vā gottena vā kolaputtikena\<*<2>*>/ vā vaõõapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā \<*<3>*>/sippāyatanena vā\<*<3>*>/ vijjaņņhānena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā. Atimāno ti idh' ekacco a¤¤aü\<*<4>*>/ atima¤¤ati jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā. Pesu¤¤an ti idh' ekacco pisuõavāco hoti, ito sutvā \<*<5>*>/amutra akkhātā\<*<5>*>/ imesaü bhedāya\<*<6>*>/, amutra vā sutvā imesaü akkhātā amåsaü\<*<7>*>/ bhedāya; iti samaggānaü vā bhettā\<*<8>*>/, bhinnānaü vā anuppadātā, vaggārāmo vaggarato\<*<9>*>/ vagganandã, vaggakaraõiü vācaü bhāsitā hoti; idaü vuccati pesu¤¤aü. Api ca dvãhi kāraõehi pesu¤¤aü upasaüharati, piya- kamyatāya\<*<10>*>/ vā bhedādhippāyo vā. Kathaü piyakamya- tāya pesu¤¤aü upasaüharati? Imassa piyo\<*<11>*>/ bhavissāmi, manāpo bhavissāmi, vissāsiko\<*<12>*>/ bhavissāmi, abbhantariko\<*<13>*>/ bhavissāmi, suhadayo\<*<14>*>/ bhavissāmã \<*<15>*>/ti evaü piya- kamyatāya\<*<15>*>/ pesu¤¤aü upasaüharati. Kathaü bhedā- dhippāyo pesu¤¤aü upasaüharati? Kathaü ime nānā assu, vinā assu, vaggā assu, dvedhā assu, dvejjhā assu, dvepakkhā assu, bhijjeyyuü, na samāgaccheyyuü, duk- khaü \<*<16>*>/na phāsu\<*<16>*>/ vihareyyun ti, evaü bhedādhippāyo pesu¤¤aü upasaüharatã ti, mānātimānā sahapesuõā ca. Kuto pahåtā te, tad iügha bråhã ti. Kalaho ca vivādo ca paridevo ca soko ca macchariya¤ ca māno ca atimāno \<-------------------------------------------------------------------------- 1-1 S om. 2 Bp kolaputtiyena. 3-3 S om. 4 Bp S paraü. 5-5 S amutrākkhataü. 6 S bhedā. 7 S imesam. 8 Bp bhedo; S bhedā. 9 Bp vaggaraso. 10 S kammatāya. 11 S ad. hoti. 12 S issāsito. 13 S abbhantarako. 14 S suhado. 15-15 S manā. 16-16 Bp S aphāsu. >/ #<[page 258]># %<258 Aņņhakavaggo. [S.N. 862>% ca pesu¤¤a¤ ca ime aņņha kilesā kuto pahåtā, kuto jātā, \<*<1>*>/kuto sa¤jātā\<*<1>*>/, kuto nibbattā, kuto abhinibbattā, kuto pātubhåtā, kiünidānā kiüsamudayā kiüjātikā kiüpa- bhavā ti imesaü aņņhannaü kilesānaü målaü pucchati, hetuü pucchati, nidānaü pucchati, sambhavaü pucchati, pabhavaü pucchati, samuņņhānaü pucchati, āhāraü puc- chati, ārammaõaü pucchati, paccayaü pucchati, samu- dayaü pucchati papucchati yācati ajjhesati pasādetã\<*<2>*>/ ti, kuto pahåtā te, tad iügha bråhã\<*<1>*>/ ti. Iīgha bråhi\<*<1>*>/ ācikkhāhi\<*<3>*>/ desehi pa¤¤āpehi paņņhapehi vivara\<*<4>*>/ vibhaja uttānãkarohi pakāsehã ti, kuto pahåtā te, tad iügha bråhi. Ten' āha so nimmito: Kuto pahåtā kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuõā ca, kuto pahåtā te, tad iügha bråhã ti. _________________________________ $*>/ kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuõā ca, maccherayuttā\<*<6>*>/ kalahā vivādā vivādajātesu ca pesuõāni. || Nidd_I.11:2 ||>$ Piyappahåtā kalahā vivādā paridevasokā sahamaccharā cā ti. Piyā ti dve piyā, sattā vā saükhārā vā. Katame sattā piyā? Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā, mātā vā pitā vā bhātā vā bhaginã vā putto vā dhãtā vā mittā vā amaccā vā ¤ātã vā sālohitā vā; ime sattā piyā. Katame saükhārā piyā? Manāpikā råpā, manāpikā saddā, manāpikā gandhā, manāpikā rasā, manāpikā phoņņhabhā; ime saükhārā piyā. \<-------------------------------------------------------------------------- 1-1 S om. 2 Sic codd. 3 Bp acikkha; S ācikkhanā. 4 S vivarabhi. 5 PTS (except B) piyā p-. 6 S macchariyuttā; PTS macchariyayuttā. >/ #<[page 259]># %% Piyavatthu-acchedasaükino\<*<1>*>/ pi kalahaü karonti, ac- chijjante pi kalahaü karonti, acchinne pi kalahaü karonti, piyavatthuvipariõāmasaükino\<*<2>*>/ pi kalahaü karonti, vipa- riõāmante pi kalahaü karonti, vipariõate pi kalahaü karonti. Piyavatthu-acchedasaükino\<*<1>*>/ pi vivadanti, ac- chijjante pi vivadanti, acchinne pi vivadanti, piyavatthu- vipariõāmasaükino\<*<3>*>/ pi vivadanti, vipariõāmante pi viva- danti, vipariõate pi vivadanti. Piyavatthu-acchedasaü- kino\<*<1>*>/ pi paridevanti, acchijjante pi paridevanti acchinne pi paridevanti, piyavatthuvipariõāmasaükino\<*<2>*>/ pi pari- devanti, vipariõāmante pi paridevanti, vipariõate pi paridevanti. Piyavatthu-acchedasaükino pi socanti, acchijjante pi socanti, acchinne pi socanti; piyavatthu- vipariõāmasaükino pi socanti, vipariõāmante pi socanti, vipariõate pi socanti. Piyavatthuü\<*<4>*>/ rakkhanti gopenti pariggaõhanti mamāyanti maccharāyanti. \<*<5>*>/Mānātimānā sahapesuõā cā ti\<*<5>*>/. Piyavatthuü nissāya mānaü janenti, piyavatthuü nissāya atimānaü janenti. Kathaü piyavatthuü nissāya mānaü janenti? Mayaü lābhino manāpikānaü råpānaü saddānaü gandhānaü rasānaü phoņņhabbānan ti; evaü piyavatthuü nissāya mānaü janenti. Kathaü piyavatthuü nissāya atimānaü janenti? Mayaü\<*<6>*>/ lābhino manāpikānaü råpānaü saddānaü gandhānaü rasānaü phoņņhabbānaü; ime pana\<*<7>*>/ na\<*<8>*>/ lābhino manā- pikānaü råpānaü saddānaü gandhānaü rasānaü phoņņha- bbānan ti; evaü piyavatthuü nissāya atimānaü janenti. Pesu¤¤an ti. Idh' ekacco pisuõavāco hoti, ito sutvā amutra akkhātā imesaü bhedāya . . . pe . . . evaü bhedādhippāyo pesu¤¤aü upasaüharatã ti . . . pe . . . mānātimānā sahapesuõā ca. \<-------------------------------------------------------------------------- 1 Bp S piyaü vatthuü a- often. 2 Bp S piyaü vatthuü vi- often. 3 Bp piyavatthuü vi-. 4 S piyaü vatthuü here and below. 5-5 Si om. 6 S ad. pi. 7 Bp pa¤¤e; S pa¤ca. 8 S om. >/ #<[page 260]># %<260 Aņņhakavaggo. [S.N. 863>% Maccherayuttā\<*<1>*>/ kalahā vivādā ti kalaho ca vivādo ca paridevo ca soko ca māno ca atimāno ca pesu¤¤aü ca\<*<2>*>/ ime satta kilesā macchariye yuttā payuttā āyuttā samā- yuttā ti, maccherayuttā kalahā vivādā. Vivādajātesu ca pesuõānã ti vivāde jāte sa¤jāte nibbatte abhinibbatte pātubhåte pesu¤¤aü upasaüharanti; ito sutvā amutra akkhāyanti\<*<3>*>/ imesaü\<*<4>*>/ bhedāya, amutra vā sutvā imesaü akkhāyanti amåsaü bhedāya; iti samag- gānaü vā bhettā\<*<5>*>/ bhinnānaü vā anuppadātā\<*<6>*>/, vaggārāmā vaggaratā vagganandã vaggakaraõiü vācaü bhāsitā\<*<7>*>/ honti; idaü vuccati pesu¤¤aü. \<*<8>*>/Api ca\<*<8>*>/ dvãhi kāraõehi pesu¤¤aü upasaüharanti, piyakamyatāya vā bhedādhippāyā vā. Kathaü piya- kamyatāya pesu¤¤aü upasaüharanti? Imassa piyā bhavissāma, manāpā bhavissāma, vissāsikā\<*<9>*>/ bhavissāma, abbhantarikā bhavissāma, suhadayā bhavissāmā ti; evaü piyakamyatāya pesu¤¤aü upasaüharanti. Kathaü bhedā- dhippāyā pesu¤¤aü upasaüharanti? Kathaü ime nānā assu, vinā assu, vaggā assu, dvedhā assu, dvejjhā assu, dvepakkhā assu, bhijjeyyuü, na samāgaccheyyuü, dukkhaü na phāsu vihareyyun ti; evaü bhedādhippāyā pesu¤¤aü upasaüharantã ti, vivādajātesu ca pesuõāni. Ten' āha Bhagavā: Piyappahåtā\<*<10>*>/ kalahā vivādā paridevasokā sahamaccharā ca mānātimānā sahapesuõā ca, maccherayuttā\<*<11>*>/ kalahā vivādā vivādajātesu ca pesuõānã ti. _________________________________ \<-------------------------------------------------------------------------- 1 S macchariyayuttā, here and below. 2 Bp cā ti; S ca ti. 3 S akkhātā santi. 4 Si om. 5 Bp bhedā; S bheda. 6 Bp anuppadātāro. 7 Bp bhasitāro. 8-8 S om. 9 Bp visāsikā. 10 S piyappabhåtā. 11 S macchariyayuttā. >/ #<[page 261]># %% $*>/ kutonidānā ye vā\<*<2>*>/ pi lobhā vicaranti loke? āsā ca niņņhā ca kutonidānā, ye samparāyāya narassa honti? || Nidd_I.11:3 ||>$ Piyā su lokasmiü kutonidānā ti. Piyā kutonidānā, kuto jātā, kuto sa¤jātā, kuto nibbattā, \<*<3>*>/kuto abhinibbattā\<*<3>*>/, kuto pātubhåtā, kiünidānā kiüsamudayā kiüjātikā, kiüpabhavā? ti piyānaü målaü pucchati . . . pe . . . samudayaü pucchati papucchati yācati ajjhesati pasādeti\<*<4>*>/ ti, piyā su lokasmiü kutonidānā? Ye vā pi lobhā vicaranti loke ti. Ye vā pã ti khattiyā ca brāhmaõā ca vessā ca suddā ca gahaņņhā ca pabbajitā ca devā ca manussā ca. Lobhā ti yo lobho lubbhanā lubbhitattaü sārāgo sārajjanā\<*<5>*>/ sārajjitattaü abhijjhā lobho akusalamålaü. Vicarantã ti vicaranti viharanti iriyanti vattanti pālenti yapenti yāpenti. Loke ti apāya- loke \<*<6>*>/manussaloke devaloke\<*<6>*>/ khandhaloke dhātuloke āyatanaloke ti, ye vā\<*<7>*>/ pi lobhā vicaranti loke. âsā ca niņņhā ca kutonidānā ti. âsā ca niņņhā ca kutonidānā, kuto jātā, kuto sa¤jātā, kuto nibbattā, kuto abhinibbattā, kuto pātubhåtā, kiünidānā kiüsamudayā kiüjātikā kiüpabhavā? ti āsāya ca niņņhāya ca målaü pucchati . . . pe . . . samudayaü pucchati papucchati yācati ajjhesati pasādetã\<*<8>*>/ ti, āsā ca niņņhā ca kuto- nidānā? Ye samparāyāya narassa hontã ti ye narassa parāyanā\<*<9>*>/ honti, dãpā honti, tāõā honti, leõā honti, saraõā honti; naro\<*<10>*>/ niņņhāparāyano\<*<11>*>/ hotã\<*<12>*>/ ti\<*<13>*>/, ye samparāyāya narassa honti. Ten' āha so nimmito: \<-------------------------------------------------------------------------- 1 S lokasmi, here and below. 2 PTS vë. cā. 3-3 Si om. 4 So Si Bp; S passadetã. 5 S rajjanā. 6-6 S devaloke manussaloke. 7 S ca. 8 S passādetã. 9 S parāyanaü. 10 Bp narā. 11 S -parāyanā. 12 S honti. 13 S om. >/ #<[page 262]># %<262 Aņņhakavaggo. [S.N. 864>% Piyā su lokasmiü kutonidānā ye vā\<*<1>*>/ pi lobhā vicaranti loke? āsā ca niņņhā ca kutonidānā, ye samparāyāya narassa hontã? ti. _________________________________ $*>/ye vā pi\<*<2>*>/ lobhā vicaranti loke\<*<3>*>/; āsā ca niņņhā ca itonidānā, ye samparāyāya narassa honti. || Nidd_I.11:4 ||>$ Chandānidānāni\<*<4>*>/ piyāni loke ti. Chando ti yo kāmesu kāmachando kāmarāgo kāmanandi kāmataõhā kāma- sineho\<*<5>*>/ kāmapariëāho kāmamucchā kāma-m-ajjhosānaü kāmogho kāmayogo kāmupādānaü kāmachandanãvaraõaü. Api ca pa¤ca chandā, pariyesanachando paņilābhachando paribhogachando sannidhichando visajjanachando\<*<6>*>/. Katamo pariyesanachando? Idh' ekacco ajjhosito yeva atthiko chandajāto råpe pariyesati, saddhe gandhe rase phoņņhabbe pariyesati; ayaü pariyesanachando. Katamo paņilābhachando? Idh' ekacco ajjhosito yeva atthiko chandajāto råpe paņilabhati, sadde gandhe rase phoņņhabbe paņilabhati; ayaü paņilābhachando. Katamo paribhogachando? Idh' ekacco ajjhosito yeva atthiko chandajāto råpe paribhu¤jati, sadde gandhe rase phoņņhabbe paribhu¤jati; ayaü paribhogachando. Katamo sannidhichando? Idh' ekacco ajjhosito yeva atthiko chandajāto dhanasannicayaü karoti, āpadāsu bhavissatã ti; ayaü sannidhichando. Katamo visajjanachando? Idh' ekacco ajjhosito yeva atthiko chandajāto dhanaü visajjeti hatthārohānaü assārohānaü rathikānaü\<*<7>*>/ dhanuggahānaü pattikānaü: ime maü rakkhissanti gopissanti saüparivārissantã ti; ayaü visajjanachando. \<-------------------------------------------------------------------------- 1 Bp cā. 2-2 S yo pã ti. 3 S ad. ye cā ti pi lobhā vicaranti loke. 4 S -nidānā. 5 Bp S kāmasneho. 6 S vissajjana- throughout. 7 Si om. >/ #<[page 263]># %% Piyānã ti dve piyā, sattā vā saükhārā vā . . . pe . . . ime sattā piyā . . . pe . . . ime saükhārā piyā. Chandānidānāni piyānã loke ti piyā chandanidānā, piyā\<*<1>*>/ chandasamudayā chandajātikā chandappabhavā ti, chandā- nidānāni piyāni loke. Ye vā\<*<2>*>/ pi lobhā vicaranti loke ti. Ye vā\<*<2>*>/ pã ti khattiyā ca brāhmaõā ca vessā ca suddā ca gahaņņhā ca pabbajitā ca devā ca manussā ca. Lobhā ti yo lobho lubbhanā lubbhitattaü sārāgo sārajjanā\<*<3>*>/ sārajjitattaü, abhijjhā lobho akusalamålaü. Vicarantã ti vicaranti viharanti iri- yanti vattanti pālenti yapenti yāpenti. Loke ti apāyaloke . . . pe . . . āyatanaloke ti, ye vā\<*<4>*>/ pi lobhā vicaranti loke. âsā cā niņņhā ca itonidānā ti. âsā vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Niņņhā ti idh' ekacco råpe pariyesanto råpaü paņilabhati, råpaniņņho hoti; sadde gandhe rase phoņņhabbe kulaü gaõaü āvāsaü lābhaü yasaü pasaüsaü sukhaü cãvaraü piõķapātaü senāsanaü gilānapaccayabhesajjaparikkhāraü suttantaü vinayaü abhidhammaü āra¤¤ikaīgaü piõķa- pātikaīgaü paüsukålikaīgaü tecãvarikaīgaü sapadānacā- rikaīgaü khalåpacchābhattikaīgaü nesajjikaīgaü yathā- santhatikaīgaü, paņhamaü\<*<5>*>/ jhānaü, dutiyaü jhānaü, tatiyaü jhānaü, catutthaü jhānaü, ākāsā¤cāyatana- samāpattiü vi¤¤āõa¤cāyatanasamāpattiü āki¤ca¤¤āya- tanasamāpattiü nevasa¤¤ānāsa¤¤āyatanasamāpattiü pari- yesanto nevasa¤¤ānāsa¤¤āyātanasamāpattiü paņilabhati, nevasa¤¤ānāsa¤¤āyatanasamāpattiniņņho hoti. *âsāya kasate\<*<6>*>/ khettaü, vãjaü\<*<7>*>/ āsāya vappati, āsāya vāõijā yanti samuddaü dhanahārakā. Yāya\<*<8>*>/ āsāya tiņņhāmi\<*<9>*>/ sā me āsā samijjhatã ti. \<*<10>*>/Niņņhā vuccate āsāya samiddhi\<*<10>*>/. \<-------------------------------------------------------------------------- * Thag. 530. 1 Bp Si om. 2 Bp S cā. 3 S om. 4 Bp cā. 5 S pathamajjhānaü, dutiyajjhānaü, and so on. 6 Bp S kassate. 7 Bp bãjaü; S vijjaü. 8 Si S sāya. 9 Si patiņņhāmi. 10-10 Bp S āsāya samiddhi vuccate niņņhā (S samijjha). >/ #<[page 264]># %<264 Aņņhakavaggo. [S.N. 865>% âsā ca niņņhā ca itonidānā ti āsā ca niņņhā ca ito chandanidānā chandasamudayā chandajātikā chandappa- bhavā ti, āsā ca niņņhā ca itonidānā. Ye samparāyāya narassa hontã ti ye narassa parāyanā honti, dãpā honti, tāõā honti, leõā honti, saraõā honti; \<*<1>*>/naro niņņhāparāyano hotã\<*<1>*>/ ti, ye samparāyāya narassa honti. Ten' āha Bhagavā: Chandānidānāni piyāni loke ye vā\<*<2>*>/ pi lobhā vicaranti loke; āsā ca niņņhā ca itonidānā, ye samparāyāya narassa hontã ti. _________________________________ $*>/ kutonidāno? vinicchayā vā pi kuto pahåtā kodho mosavajja¤ ca kathaükathā ca, ye vā\<*<4>*>/ pi dhammā samaõena vuttā? || Nidd_I.11:5 ||>$ Chando nu lokasmiü kuto nidāno? ti. Chando kuto- nidāno, kuto jāto, kuto sa¤jāto, kuto nibbatto, kuto abhinibbatto, kuto pātubhåto, kiünidāno kiüsamudayo kiüjātiko kimpabhavo? ti chandassa målaü pucchati . . . pe . . . samudayaü pucchati papucchati yācati ajjhesati pasādetã ti, chando nu lokasmiü kuto nidāno? Vinicchayā vā\<*<5>*>/ pi kuto pahåtā ti. Vinicchayā kuto pahutā, kuto jātā, kuto sa¤jātā, kuto nibbattā, kuto abhinibbattā, kuto pātubhåtā, kiünidānā kiüsamudayā kiüjātikā kiüpabhavā? ti vinicchayānaü målaü pucchati . . . pe . . . samudayaü pucchati papucchati yācati ajjhesati pasādetã ti, vinicchayā vā pi kuto pahåtā? Kodho mosavajja¤ ca kathaükathā cā ti. Kodho ti yo\<*<6>*>/ cittassa āghāto paņighāto paņighaü virodho\<*<7>*>/ paņivirodho\<*<8>*>/ kopo pakopo\<*<9>*>/ sampakopo doso padoso sampadoso, cittassa \<-------------------------------------------------------------------------- 1-1 Bp S naro (narā?) niņņhāparāyanā hontã. 2 Bp S cā. 3 S lokasmi, here and below. 4 Bp cā; S te. 5 S cā. 6 Bp S ad. evaråpo. 7 S om. 8 Si om. 9 S ad. saükopo. >/ #<[page 265]># %% byāpatti, manopadoso\<*<1>*>/, kodho kujjhanā kujjhitattaü doso dussanā dussitattaü byāpatti byāpajjanā byāpajjitattaü virodho paņivirodho\<*<2>*>/ caõķikkaü assuropo\<*<3>*>/, anattamanatā cittassa. Mosavajjaü vuccati musāvādo. Kathaükathā vuccati vicikicchā ti, kodho mosavajja¤ ca kathaü- kathā ca. Ye vā\<*<4>*>/ pi dhammā samaõena vuttā ti. Ye vā\<*<5>*>/ pã ti ye kodhena ca mosavajjena ca kathaükathāya ca sahagatā\<*<2>*>/ sahajātā saüsaņņhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaõā; ime vuccanti ye vā\<*<4>*>/ pi dhammā. Athavā ye vā\<*<6>*>/ pã ti kilesā a¤¤ajātikā a¤¤a- vihitā; ime vuccanti ye vā pi dhammā. Samaõena vuttā ti samaõena samitapāpena brāhmaõena bāhitapāpena\<*<7>*>/, bhikkhunā bhinnakilesamålena, sabbākusalamålabandhanā pamuttena vuttā pavuttā ācikkhitā desitā pa¤¤āpitā paņņhapitā vivaņā vibhattā uttānãkatā pakāsitā ti, ye vā pi dhammā samaõena vuttā. Ten' āha so nimmito: Chando nu lokasmiü kutonidāno? vinicchayā vā pi kuto pahutā kodho mosavajja¤ ca kathaükathā ca, ye vā pi dhammā samaõena vuttā? ti. _________________________________ $*>/ jantu loke. || Nidd_I.11:6 ||>$ Sātaü asātan ti yam āhu loke ti. Sātan ti sukhā ca vedanā, iņņha¤ ca vatthu. Asātan ti dukkhā ca vedanā, aniņņha¤ ca vatthuü. Yam āhu loke ti yaü āhaüsu, yaü kathenti, yaü bhaõanti\<*<9>*>/,\<*<10>*>/yaü dãpayanti\<*<10>*>/, yaü voharantã ti, sātaü asātan ti yaü āhu loke. \<-------------------------------------------------------------------------- 1 S ad. cittabyāpatti manopadoso. 2 S om. 3 S asuropo. 4 Bp cā. 5 S cā 6 Bp S te. 7 Si vāhitap-; Bp bāhitapāpadhammena; S bāhitapāpakena. 8 Bp kubbati, and below. 9 S bhaõenti. 10-10 Bp yaü dipeyanti; S om. >/ #<[page 266]># %<266 Aņņhakavaggo. [S.N. 867>% Tam åpanissāya pahoti chando ti. Sātāsātaü\<*<1>*>/ nissāya, sukhadukkhaü nissāya, somanassadomanassaü nissāya, iņņhāniņņhaü nissāya, anunayapaņighaü nissāya, chando hoti\<*<2>*>/ pahoti jāyati\<*<3>*>/ sa¤jāyati nibbattati abhinibbattatã ti, tam åpanissāya pahoti chando. Råpesu disvā vibhavaü bhava¤ cā ti. \<*<4>*>/Råpeså ti\<*<4>*>/ cattāro ca mahābhåtā, catunna¤ ca mahābhåtānaü upādāyaråpaü. Katamo råpānaü bhavo? yo råpānaü bhavo jāti\<*<5>*>/ sa¤jāti nibbatti abhinibbatti pātubhāvo; ayaü råpānaü bhavo. Katamo råpānaü vibhavo? Yo råpānaü khayo vayo bhedo paribhedo aniccatā antaradhānaü; ayaü råpānaü vibhavo. Råpesu disvā vibhavaü bhava¤ cā ti råpesu bhava¤ ca vibhava¤ ca disvā passitvā tulayitvā tãrayayitvā vibhāva- yitvā\<*<6>*>/ vibhåtaü katvā ti, råpesu disvā vibhavaü bhava¤ ca. Vinicchayaü kårute jantu loke ti. Vinicchayā ti dve vinicchayā, taõhāvinicchayo ca diņņhivinicchayo ca. Kathaü taõhāvinicchayaü karoti? Idh' ekaccassa anuppannā c' eva bhogā na uppajjanti, uppannā ca bhogā parikhayaü gacchanti; tassa evaü hoti: kena nu kho me\<*<6>*>/ upāyena anuppannā c' eva bhogā na uppajjanti, uppannā ca bhogā parikkhayaü gacchanti? Tassa pana evaü hoti: surāmerayamajjapamādaņņhānā- nuyogaü anuyuttassa me anuppannā c' eva bhogā na uppajjanti, uppannā ca bhogā parikkhayaü gacchanti. Vikālavisikkhācariyānuyogaü\<*<7>*>/ anuyuttassa me anuppannā c' eva bhogā na uppajjanti, uppannā ca bhogā parik- khayaü gacchanti. Samajjābhicaraõaü anuyuttassa me, jutappamādaņņhānānuyogaü anuyuttassa me, pāpamittā- nuyogaü anuyuttassa me anuppannā c' eva bhogā na uppajjanti, uppannā ca bhogā parikkhayaü gacchanti. \<-------------------------------------------------------------------------- 1 S sataü asataü. 2 Bp S om. 3 Bp ad. yāvati; S ad. pahavāti. 4-4 Si om. 5 Si om. 6 S om. 7 S -cariyayogaü. >/ #<[page 267]># %% âlassānuyogaü\<*<1>*>/ anuyuttassa me anuppannā c' eva bhogā na uppajjanti, uppannā ca\<*<2>*>/ bhogā parikkhayaü gacchantã ti evaü ¤āõaü katvā chabhogānaü apāyamukhāni na sevati; \<*<3>*>/cha bhogānaü\<*<4>*>/ āyamukhāni\<*<5>*>/ sevati\<*<3>*>/. Evam pi taõhāvinicchayaü karoti. Athavā kasiyā vā vāõijjāya\<*<6>*>/ vā gorakkhena vā issat- thena\<*<7>*>/ vā rājaporisena vā sippa¤¤atarena vā paņipajjati; evam pi taõhāvinicchayaü karoti. Kathaü diņņhivinicchayaü karoti? Cakkhusmiü up- panne jānāti: attā me uppanno ti; cakkhusmiü antara- hite jānāti: attā me antarahito, vigato me attā ti, evam pi diņņhivinicchayaü karoti. Sotasmiü ghānasmiü jivhāya kāyasmiü råpasmiü saddasmiü gandhasmiü rasasmiü phoņņhabbasmiü uppanne jānāti: attā me uppanno ti, phoņņhabbasmiü antarahite jānāti: attā me antarahito, vigato me attā ti, evam pi diņņhivinicchayaü karoti janeti sa¤janeti nibbatteti abhinibbatteti. Jantå ti satto naro\<*<8>*>/ mānavo . . . pe . . . manujo ti. Loke ti apāyaloke . . . pe . . . āyatanaloke ti, vinicchayaü kårute jantu loke. Ten' āha Bhagavā: Sātaü asātan ti yam āhu loke, tam åpanissāya pahoti chando, råpesu disvā vibhavaü bhava¤ ca vinicchayaü kårute jantu loke ti. _________________________________ $$ Kodho mosavajja¤ ca kathaükaņhā cā ti. Kodho ti yo\<*<9>*>/ cittassa āghāto paņighāto . . . pe . . . Mosavajjaü \<-------------------------------------------------------------------------- 1 Bp ālasyānuyogaü. 2 Si c' eva; S ce. 3-3 Si om. 4 Bp chabhogāni. 5 S apāya-. 6 S vanijjā. 7 S iņņhaņņhena. 8 S jano. 9 Bp S ad. evaråpo. >/ #<[page 268]># %<268 Aņņhakavaggo. [S.N. 868>% vuccati musāvādo. Kathaükathā vuccati vicikicchā. Iņņhaü vatthuü nissāya pi kodho jāyati. Aniņņhaü vat- thuü nissāya pi kodho jāyati. Iņņhaü vatthuü nissāya pi musāvādo uppajjati. Aniņņhaü vatthuü nissāya pi musāvādo uppajjati. Iņņhaü vatthuü nissāya pi kathaü- kathā uppajjati. Aniņņhaü vatthuü nissāya pi kathaü- kathā uppajjati. Kathaü aniņņhaü vatthuü nissāya kodho jāyati\<*<1>*>/? Anatthaü me acarã ti kodho jāyati; anatthaü me caratã ti kodho jāyati; anatthaü me carissatã ti kodho jāyati; piyassa me manāpassa anatthaü acari, anatthaü\<*<2>*>/ carati, anatthaü\<*<2>*>/ carissatã ti kodho jāyati; appiyassa me amanā- passa atthaü acari, atthaü\<*<2>*>/ carati, atthaü carissatã ti kodho jāyati; evaü aniņņhaü vatthuü nissāya kodho jāyati. Kathaü iņņhaü vatthuü nissāya kodho jāyati? Iņņha- vatthu-acchedasaükino\<*<3>*>/ pi kodho jāyati; acchijjante pi kodho jāyati; acchinne pi kodho jāyati; iņņhavatthuvipari- õāmasaükino\<*<4>*>/ pi kodho jāyati; vipariõāmante pi kodho jāyati; vipariõate pi kodho jāyati; evaü iņņhaü vatthuü nissāya kodho jāyati. Kathaü aniņņhaü vatthuü nissāya musāvādo uppajjati? Idh' ekacco addubandhanena\<*<5>*>/ vā bandho, \<*<6>*>/tassa bhan- dhanassa mokkhatthāya sampajānamusā bhāsati. Rajju- bandhanena vā bandho, saükhalikabandhanena vā bandho, vettabandhanena vā bandho, latābandhanena vā bandho\<*<6>*>/, parikkhepabandhanena vā bandho, \<*<7>*>/gāmanigamanagara- raņņhabandhanena vā bandho\<*<7>*>/, janapadabandhanena vā bandho, tassa bandhanassa mokkhatthāya sampajānamusā \<-------------------------------------------------------------------------- 1 Bp ad. pakatiyā aniņņhaü vatthuõ nissāya kodho jāyati. 2 S om. 3 Bp S iņņhaü vatthuü a-. 4 Bp S itthaü vatthuü vi-. 5 S aņņub-. 6-6 S om. and Bp ad. pakkhepabandhanena vā bandho. 7-7 S om.; Si om. -raņņha-. >/ #<[page 269]># %% bhāsati; evaü aniņņhaü vatthuü nissāya musāvādo uppajjati. Kathaü iņņhaü vatthum nissāya musāvādo uppajjati? Idh' ekacco manāpikānaü råpānaü hetu sampajānamusā bhāsati, manāpikānaü saddānaü gandhānaü rasānaü phoņņhabbānaü hetu, cãvarahetu piõķapātahetu senāsana- hetu gilānapaccayabhesajjaparikkhārahetu sampajāna- musā bhāsati; evaü iņņhaü vatthuü nissāya musāvādo uppajjati. Kathaü aniņņhaü vatthuü nissāya kathaükathā uppaj- jati? Muccissāmi\<*<1>*>/ nu kho cakkhurogato, nanu kho muccissami cakkhurogato? Muccissāmi nu kho sotaro- gato ghānarogato jivhārogato kāyarogato sãsarogato kaõõarogato mukharogato? Muccissāmi nu kho danta- rogato, nanu kho muccissāmi dantarogato? ti; evaü aniņņhaü vatthuü nissāya kathaükathā uppajjati. Kathaü iņņhaü vatthuü nissāya kathaükathā\<*<2>*>/ uppaj- jati? Labhissāmi nu kho manāpike\<*<3>*>/ råpe, nanu kho labhissāmi manāpike\<*<3>*>/ råpe? Labhissāmi nu kho manā- pike sadde gandhe rase phoņņhabbe kulaü gaõaü āvāsaü lābhaü yasaü pasaüsam sukhaü cãvaraü piõķapātaü senāsanaü gilānapaccayabhesajjaparikkhāran? ti; evaü iņņhaü vatthuü nissāya kathaükathā uppajjatã ti, kodho mosavajja¤ ca kathaükathā ca. Ete pi dhammā dvaya-m-eva sante ti sātāsāte sante, sukhāsukhe sante, somanassadomanasse sante, iņņhā- niņņhe sante, anunayapaņighe sante saüvijjamāne\<*<4>*>/ upalab- bhiyamāne ti, ete pi dhammā dvaya-m-eva sante. Kathaükathã ¤āõapathāya sikkhe ti ¤āõam pi ¤āõa- patho; ¤āõassa ārammaõam pi ¤āõapatho; ¤āõasaha- bhuno pi dhammā ¤āõapatho; yathā ariyamaggo ariya- patho devamaggo devapatho brahmamaggo brahmapatho; evam eva ¤āõam pi ¤āõapatho. Ĩāõassa ārammaõam pi ¤āõapatho; ¤āõasahabhuno pi dhammā ¤āõapatho. \<-------------------------------------------------------------------------- 1 Bp S mu¤cissāmi here and below. 2 S kathākathaü. 3 Bp S manāpiye here and below. 4 Bp S ad. atthi. >/ #<[page 270]># %<270 Aņņhakavaggo. [S.N. 868>% Sikkhe ti tisso sikkhā, adhisãlasikkhā adhicittasikkhā adhipa¤¤āsikkhā. Katamā adhisãlasikkhā? Idha bhikkhu sãlavā hoti, pātimokkhasaüvarasaüvuto viharati ācārago- carasampanno, aõumattesu vajjesu bhayadassāvã, samā- dāya sikkhati sikkhāpadesu. Khuddako sãlakkhandho, mahanto sãlakkhandho, sãlaü, patiņņhā, ādicaraõaü, sam- yamo, saüvaro, mukhaü pamukhaü kusalānaü dham- mānaü samāpattiyā; ayaü adhisãlasikkhā. Katamā adhicittasikkhā? Idha bhikkhu vivicc' eva kāmehi . . . pe . . . catutthaü jhānaü upasampajja viharati; ayaü adhicittasikkhā. Katamā adhipa¤¤āsikkhā? Idha bhikkhu pa¤¤avā hoti, udayatthagāminiyā pa¤¤āya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So idaü dukkhan ti yathābhåtaü pajānāti . . . pe . . . ayaü dukkhanirodhagāminã paņipadā ti yathābhåtaü pajānati, ime āsavā ti yathābhåtaü pajānāti . . . pe . . . ayaü āsavanirodhagāminã paņipadā ti yathābhåtaü pajānāti; ayaü adhipa¤¤āsikkhā\<*<1>*>/. Kathaükathã ¤āõapathāya sikkhe ti: kathaükathã pug- galo sakaükho savilekho sadveëhako savicikiccho ¤āõā- dhigamāya ¤āõaphusanāya\<*<2>*>/ ¤āõasacchikiriyāya adhisãlam pi sikkheyya, adhicittam pi sikkheyya, adhipa¤¤am pi sikkheyya. Imā tisso sikkhā\<*<3>*>/ āvajjento\<*<4>*>/ sikkheyya, \<*<5>*>/jānanto sikkheyya\<*<5>*>/, \<*<6>*>/passanto sikkheyya\<*<6>*>/,\<*<5>*>/pacca- vekkhanto sikkheyya\<*<5>*>/, cittaü adhiņņhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, viriyaü paggaõhanto sikkheyya, satiü upaņņhahanto sikkheyya, cittaü samā- dahanto sikkheyya, pa¤¤āya pajānanto sikkheyya, abhi¤- ¤eyyaü abhijānanto sikkheyya, pari¤¤eyyaü parijānanto sikkheyya, pahātabbaü pajahanto sikkheyya, bhāve- tabbaü bhāvento sikkheyya, sacchikātabbaü sacchikaronto \<-------------------------------------------------------------------------- 1 S ad. ti. 2 Bp ¤āõaphussanāya; S ¤āõena desanāya. 3 Bp S sikkhāyo. 4 Bp āvajjanto. 5-5 S om. 6-6 Si om.; passento s-. >/ #<[page 271]># %% sikkheyya ācareyya\<*<1>*>/ samācareyya samādāya vatteyyā ti, kathaükathã ¤āõapathāya sikkhe. Ĩatvā pavuttā samaõena dhammā ti ¤atvā jānitvā tulayitvā tãrāyitvā vibhāvayitvā vibhåtaü katvā vuttā pavuttā ācikkhitā desitā pa¤¤āpitā paņņhapitā vivaņā\<*<2>*>/ vibhattā uttānãkatā pakāsitā; sabbe saükhārā aniccā ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā vuttā pavuttā ācikkhitā desitā pa¤¤āpitā paņņha- pitā vivaņā vibhattā uttānãkatā pakāsitā; sabbe saü- khārā dukkhā ti; sabbe dhammā anattā ti, avijjāpaccayā saükhārā\<*<3>*>/ . . . pe . . . jātipaccayā jarāmaraõan ti, avijjānirodhā saükhāranirodho\<*<4>*>/ . . . pe . . . jātinirodhā jarāmaraõanirodho ti, idaü dukkhan ti . . . pe . . . ayaü dukkhanirodhagāminã paņipadā ti, \<*<5>*>/ime āsavā ti . . . pe . . . ayaü āsavanirodhagāminã paņipadā ti\<*<5>*>/, ime dhammā abhi¤¤eyyā ti, \<*<5>*>/ime dhammā pari¤¤eyyā ti\<*<5>*>/, ime dhammā pahātabbā ti, ime dhammā bhāve- tabbā ti, ime dhammā sacchikātabbā ti, channaü phas- sāyatanānaü samudaya¤ ca aņņhaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ ca, pa¤cannaü upādānakkhan- dhānaü, catunnaü mahābhåtānaü yam ki¤ci samudaya- dhammaü sabban taü nirodhadhamman ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā vuttā pavuttā ācikkhitā desitā pa¤¤āpitā paņņhapitā vivaņā vibhattā uttānãkatā pakāsitā. Vuttaü h' etaü Bhagavatā: *Abhi¤¤āyā\<*<6>*>/ 'haü bhikkhave dhammaü desemi, no ana- bhi¤¤āya; sanidānā 'haü bhikkhave dhammaü desemi, no anidānaü; sappāņihāriyā\<*<7>*>/ 'haü bhikkhave dhammaü desemi, no appāņihāriyaü. Tassa mayhaü bhikkhave abhi¤¤āya dhammaü desayato, no\<*<8>*>/ anabhi¤¤āya, sanidā- naü dhammaü desayato, no anidānaü, sappāņihāriyaü \<-------------------------------------------------------------------------- * Cf. M. ii, 9. 1 Si careyya. 2 S ad. carati. 3 S ad. ti. 4 Bp S ad. ti. 5-5 Si om. 6 Si abhi¤¤ā. 7 S sappāņihāriyaü. 8 S ad. ca. >/ #<[page 272]># %<272 Aņņhakavaggo. [S.N. 868>% dhammaü desayato, no appāņihāriyaü, karaõãyo ovādo, karaõãyā anusāsanã; ala¤ ca pana \<*<1>*>/vo bhikkhave\<*<1>*>/ tuņņhiyā\<*<2>*>/, alaü pāmojjāya\<*<3>*>/, alaü somanassāya: sammā- sambuddho Bhagavā, svākkhāto dhammo, supaņipanno saügho ti. Imasmiü ca pana veyyākaraõasmiü bha¤- ¤amāne dasasahassã lokadhātu akampitthā ti, ¤atvā pa- vuttā samaõena dhammā. Ten' āha Bhagavā: Kodho mosavajja¤ ca kathaükathā ca ete pi dhammā dvaya-m-eva sante: kathaükathã ¤aõapathāya sikkhe, ¤atvā pavuttā samaõena dhammā ti. _________________________________ $$ Sātaü asāta¤ ca kutonidānā? ti sātāsātā\<*<4>*>/ kutonidānā, kuto jātā, kuto sa¤jātā, kuto nibbattā, kuto abhinibbattā, kuto pātubhåtā, kiünidānā\<*<5>*>/ kiüsamudayā kiüjātikā kiü- pabhavā? ti sātāsātānaü målaü pucchati . . . pe\<*<6>*>/ . . . samudayaü pucchati papucchati yācati ajjhesati pasādetã ti, sātaü asāta¤ ca kutonidānā? Kismiü asante na bhavanti h' ete? ti. Kismiü asante asaüvijjamāne\<*<7>*>/ anupalabbhiyamāne, sātāsātā\<*<8>*>/ na bha- vanti, na-ppabhavanti, na jāyanti, na sa¤jāyanti, na nibbattanti, nābhinibbattantã? ti, kismiü asante na bha- vanti h' ete. Vibhavaü bhava¤ cā pi yam etam atthan ti. Katamo sātāsātānaü bhavo? Yo sātāsātānaü bhavo sambhavo\<*<9>*>/ jāti sa¤jāti nibbatti abhinibbatti pātubhāvo; ayaü sātā- sātānaü bhavo. \<-------------------------------------------------------------------------- 2 1-1 Bp bhikkhave vo; S bhikkhave pe (?). 2 S atuņņhiyā. 3 S vāmojjāya. 4 Bp S sātā asātā. 5 Bp Si om. 6 S om. 7 Bp ad. natthi. 8 Bp S sātā asātā. 9 Bp pabhavo; S om. >/ #<[page 273]># %% Katamo sātāsātānaü vibhavo? Yo sātāsātānaü khayo vayo bhedo pabhedo aniccatā antaradhānaü, ayaü sātā- sātānaü vibhavo. Yam etam atthan ti yaü paramatthan ti, vibhavaü bhava¤ cā pi, yam etam atthaü. Etam me pabråhi yatonidānan ti. \<*<1>*>/Etam atthan\<*<2>*>/ ti\<*<1>*>/ yaü pucchāmi yaü yācāmi yaü ajjhesāmi yaü pasādemi. Pabråhã ti bråhi vadehi\<*<3>*>/ ācikkha desehi pa¤¤āpehi paņņha- pehi vivara vibhaja uttānãkarohi pakāsehi. Etam\<*<4>*>/ me pabråhi yatonidānan ti yaünidānaü yaüsamudayaü yaü- jātikaü yaüpabhavan ti, etam me pabråhi yatonidānaü. Ten' āha so nimmito: Sātaü asāta¤ ca kutonidānā? kismiü asante na\<*<5>*>/ bhavanti h' ete? vibhavaü bhava¤ cā pi yam etam atthaü, etam me pabråhi yatonidānan ti. _________________________________ $*>/ sātaü asātaü, phasse asante na bhavanti h' ete, vibhavaü bhava¤ cā pi yam etam atthaü, etaü te pabråmi itonidānaü. || Nidd_I.11:9 ||>$ Phassanidānaü sātaü asātan ti. Sukhavedanãyaü phassaü paņicca uppajjati sukhā vedanā; sā\<*<7>*>/ tass' eva sukhavedanãyassa phassassa nirodhā\<*<8>*>/ tajjaü\<*<9>*>/ vedayitaü sukhavedanãyaü phassaü paņicca uppannā sukhā vedanā; sā nirujjhati, sā våpasammati\<*<10>*>/. Dukkhavedanãyaü phassaü paņicca uppajjati dukkhā vedanā; sā\<*<11>*>/ tass' eva dukkhavedanãyassa phassassa nirodhā\<*<12>*>/ tajjaü vedayitaü \<-------------------------------------------------------------------------- 1-1 S om. 2 Bp om. 3 Si om. 4 Bp ad. ti. 5 S ad. ca. 6 Bp phassaünidānam here and below (see PTS). 7 Bp yā here and below. 8 Bp ad. yaü; S ad. nam (=taü). 9 S tajja v-. 10 Bp vupasamati; S upasamati. 11 Bp yā. 12 Bp (S?) ad. yaü. >/ #<[page 274]># %<274 Aņņhakavaggo. [S.N. 870>% dukkhavedanãyaü phassaü paņicca uppannā dukkhā vedanā; sā nirujjhati, sā våpasammati\<*<1>*>/. Adukkha-m- asukhavedanãyaü phassaü paņicca uppajjati adukkha-m- asukhā vedanā; sā\<*<2>*>/ tass' eva adukkha-m-asukhavedanãyassa phassassa nirodhā\<*<3>*>/ tajjaü vedayitaü\<*<4>*>/ adukkha-m-asukha- vedanãyaü phassaü paņicca uppannā adukkha-m-asukhā vedanā, sā nirujjhati, sā våpasammati\<*<5>*>/. Phassanidānaü sātaü asātan ti sātāsātā phassanidānā phassasamudayā phassajātikā phassappabhavā ti, phassa- nidānaü sātaü asātaü. Phasse asante na bhavanti h' ete ti phassa asante asaü- vijjamāne\<*<6>*>/ anupalabbhiyamāne, sātāsātā na bhavanti, na-ppabhavanti, na jāyanti, na sa¤jāyanti, na nibbattanti, nābhinibbattanti, na pātubhavantã ti, phasse asnate na bhavanti h' ete. Vibhavaü bhava¤ cā pi yam etam atthan ti. Bhava- diņņhi pi phassanidānaü\<*<7>*>/, vibhavadiņņhi pi phassa- nidānaü\<*<7>*>/. Yam etam atthan ti yaü paramatthan ti, vibhavaü bhava¤ cā pi yam etam atthaü. Etaü te pabråmi itonidānan ti. Etan ti yam pucchasi yaü yācasi yaü ajjhesasi yaü pasādesi. Pabråmã ti bråmi\<*<8>*>/ ācikkhāmi desemi pa¤¤āpemi paņņhapemi vivarāmi vibhajāmi uttānãkaromi pakāsemã ti, etan te pabråmi. Itonidānan ti ito phassanidānaü\<*<9>*>/ phassasamudayaü phassajātikaü phassappabhavan ti, etan te pabråmi itonidānaü. Ten' āha Bhagavā: Phassanidānaü\<*<10>*>/ sātaü asātaü, phasse asante na bhavanti h' ete, vibhavaü bhava¤ cā pi yam etam atthaü, etaü te pabråmi itonidānan ti. _________________________________ \<-------------------------------------------------------------------------- 1 Bp S vupasamati. 2 Bp yā. 3 Bp S ad. yaü. 4 S vedanãyaü. 5 Bp S våpasamati. 6 Bp ad. natthi. 7 Bp S phassanidānā. 8 Si om.; S pabråmi. 9 S phassanidānā. 10 Bp S phassaün-. >/ #<[page 275]># %% $$ Phasso nu lokasmiü kutonidāno? ti phasso kutonidāno, kuto jāto, kuto sa¤jāto, kuto nibbatto, kuto abhinibbatto, kuto pātubhåto, kiünidāno kiüsamudayo kiüjātiko kiü- pabhavo? ti phassassa målaü pucchati\<*<1>*>/ . . . pe . . . samudayaü pucchati papucchati yācati ajjhesati pasādetã\<*<2>*>/ ti, phasso nu lokasmiü kuto nidāno? Pariggahā vā pi kuto pahåtā? ti pariggahā kuto pahutā, kuto jātā, kuto sa¤jātā, kuto nibbattā, kuto abhinibbattā, kuto pātubhåtā, kiünidānā kiüsamudayā kiüjātikā kiü- pabhavā? ti pariggahānaü målaü pucchati\<*<1>*>/ . . . pe . . . samudayaü pucchati papucchati yācati ajjhesati pasādeti ti, pariggahā vā pi kuto pahåtā? Kismiü asante na mamattam atthã? ti kismiü asante asaüvijjamāne\<*<3>*>/ anupalabbhiyamāne mamattā n' atthi, na santi, na saüvijjanti, n' upalabbhanti, pahãnā samuc- chinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõag- ginā daķķhā? ti, kismiü asante na mamattam atthi? Kismiü vibhåte na phusanti phassā? ti kismiü vibhåte vibhāvite atikkante samatikkante vãtivatte na phassā phusantã? ti, kismiü vibhåte na phusanti phassā? Ten' āha so nimmito: Phasso nu lokasmiü kutonidāno? pariggahā vā pi kuto pahåtā? kismiü asante na mamattam atthi? kismiü vibhåte na phusanti phassā? ti. _________________________________ $*>/, icchānidānāni pariggahāni, \<*<5>*>/icchāy' asantyā\<*<5>*>/ na mamattam atthi, råpe vibhåte na phusanti phassā. || Nidd_I.11:11 ||>$ \<-------------------------------------------------------------------------- 1 Bp S ad. hetuü pucchati. 2 S phasaretã. 3 Bp ad. natthi. 4 PTS phassā (Bai -sso). 5-5 S icchāy' asantā; PTS icchā na santyā. >/ #<[page 276]># %<276 Aņņhakavaggo. [S.N. 872>% Nāma¤ ca råpa¤ ca paņicca phasso ti cakkhu¤ ca paņicca råpe ca uppajjati cakkhuvi¤¤āõaü, tiõõaü saīgati phasso; cakkhu¤ ca råpā ca råpasmiü, cakkhusamphassaü ņhapetvā sampayuttakā dhammā nāmasmiü; evam pi nāma¤ ca råpa¤ ca paņicca phasso. Sota¤ ca paņicca sadde ca uppajjati sotavi¤¤āõaü, tiõõaü saīgati phasso; sota¤ saddā ca råpasmiü, sotasamphassaü ņhapetvā sampayuttakā dhammā nāmasmiü; evam pi nāma¤ ca råpa¤ ca paņicca phasso. Ghāna¤ ca paņicca gandhe ca uppajjati ghānavi¤¤āõaü, tiõõaü saīgati phasso; ghāna¤ ca gandhā ca råpasmiü, ghānasamphassaü ņhapetvā sampayuttakā dhammā nāmasmiü; evam pi nāma¤ ca råpa¤ ca paņicca phasso. Jivha¤ ca paņicca rase ca uppajjati jivhāvi¤¤āõaü, tiõõaü saīgati phasso; jivhā ca rasā ca råpasmiü, jivhāsamphassaü ņhapetvā sampa- yuttakā dhammā nāmasmiü; evam pi nāma¤ ca råpa¤ ca paņicca phasso. Kāya¤ ca paņicca phoņņhabbe ca uppajjati kāyavi¤¤āõaü, tiõõaü saīgati phasso; kāyo ca phoņņhabbo ca råpasmiü, kāyasamphassaü ņhapetvā sampayuttakā dhammā nāmasmiü; evam pi nāma¤ ca råpa¤ca paņicca phasso. Mana¤ ca paņicca dhamme ca uppajjati manovi¤¤āõaü, tiõõaü saīgati phasso; vatthu- råpaü råpasmiü, dhammā råpino råpasmiü, manosam- phassaü ņhapetvā sampayuttakā dhammā nāmasmiü; evam pi nāma¤ ca råpa¤ ca paņicca phasso. Icchānidānāni pariggahānã ti. Icchā vuccati taõhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Pariggahā ti dve pariggahā, taõhāpariggaho ca diņņhi- pariggaho ca . . . pe . . . ayaü taõhāpariggaho . . . pe . . . ayaü diņņhipariggaho. Icchānidānāni pariggahānã ti pariggahā icchānidānā icchāhetukā icchāpaccayā icchākāraõā icchāpabhavā ti, icchānidānāni pariggahāni. Icchāy' asantyā\<*<1>*>/ na mamattam atthã ti. Icchā vuccati taõhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusa- lamålaü. Mamattā ti dve mamattā, taõhāmamatta¤ ca, \<-------------------------------------------------------------------------- 1 S icchāy' asantā, here and below. >/ #<[page 277]># %% diņņhimamatta¤ ca . . . pe . . . idaü\<*<1>*>/ taõhāmamattaü . . . pe . . . idaü\<*<1>*>/ diņņhimamattaü. Icchāy' asantyā na mamattam atthã ti icchāya asantyā asaüvijjamānāya 'nupalabbhiyamānāya mamattā n' atthi, na santi, na saüvijjanti, n' upalabbhanti, pahãnā samuc- chinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõag- ginā daķķhā ti, icchāy' asantyā na mamattam atthi. Råpe vibhåte na phusanti phassā ti. Råpe ti cattāro ca mahābhåtā\<*<2>*>/, catunna¤ ca mahābhåtānaü upādāya- råpaü. Råpe vibhåte\<*<3>*>/ ti \<*<4>*>/catåhi kāraõehi\<*<4>*>/ råpaü vibhåtaü hoti, ¤ātavibhåtena tãraõavibhåtena pahānavibhåtena samatikkamavibhåtena. Kathaü ¤ātavibhåtena råpaü vibhåtaü hoti? Råpaü jānāti: yaü ki¤ci råpaü, sabbaü råpaü, cattāro\<*<5>*>/ ca mahābhåtā\<*<6>*>/, catunna¤ ca mahābhåtānaü upādāyaråpaü ti jānāti passati; evaü ¤ātavibhåtena råpaü vibhåtaü hoti. Kathaü tãraõavibhåtena råpaü vibhåtaü hoti? Evaü ¤ātaü katvā råpaü tãreti aniccato dukkhato rogato gaõķato sallato aghato ābādhato parato palokato ãtito upaddavato bhayato upasaggato calato pabhaīgato addhuvato\<*<7>*>/ atāõato aleõato asaraõato rittato tucchato su¤¤ato anattato ādãnavato vipariõāmadhammato asāra- kato\<*<8>*>/ aghamålato vadhakato vibhavato sāsavato saü- khatato mārāmisato jātidhammato jarādhammato byādhi- dhammato maraõadhammato sokaparidevadukkhadomanas- supāyāsadhammato saükilesikadhammato samudayato atthaīgamato assādato ādãnavato nissaraõato tãreti; evaü tãraõavibhåtena råpaü vibhåtaü hoti. \<-------------------------------------------------------------------------- 1 Si ayaü. 2 S mahābhåtānā. 3 S visute and below viråpam (for vibhåtam), -visattena (for -vibhåtena), -visutena; vibhåtam . . . vibhåtena . . . 4-4 Bp S catåh' ākārehi. 5 Bp S cattāri. 6 Bp S mahābhåtāni. 7 Bp adhuvato. 8 Bp asāraõato; S asārato. >/ #<[page 278]># %<278 Aņņhakavaggo. [S.N. 872>% Kathaü pahānabhåtena råpaü vibhåtaü hoti? Evaü tãretvā\<*<1>*>/ råpe chandarāgaü pajahati vinodeti byantãkaroti anabhāvaü gameti. Vuttaü h' etaü Bhagavatā: *Yo \<*<2>*>/råpe bhikkhave\<*<2>*>/ chandarāgo taü pajahatha; evan taü\<*<3>*>/ pahãnaü bhavissati ucchinnamålaü tālāvatthukataü anabhāvaü gataü\<*<4>*>/ āyatiü anuppādadhammaü; evaü pahānavibhåtena råpaü vibhåtaü hoti. Kathaü samatikkamavibhåtena råpaü vibhåtaü hoti? Catasso aråpasamāpattiyo paņiladdhassa råpā vibhåtā honti vibhāvitā atikkantā samatikkantā\<*<5>*>/ vãtavattā; evaü samatikkamavibhåtena råpaü vibhåtaü hoti. Imehi catåhi kāraõehi råpaü vibhåtaü hoti. Råpe vibhåte na phusanti phassā ti råpe vibhåte vibhā- vite atikkante samatikkante vãtivatte, pa¤ca phassā na phusanti, cakkhusamphasso sotasamphasso ghānasam- phasso jivhāsamphasso kāyasamphasso ti, råpe vibhåte na phusanti phassā. Ten' āha Bhagavā: Nāma¤ ca råpa¤ ca paņicca phasso, icchānidānāni pariggahāni, icchāy' asantyā na mamattam atthi, råpe vibhåte na phusanti phassā ti. _________________________________ $*>/ iti me mano ahu. || Nidd_I.11:12 ||>$ Kathaüsametassa vibhoti råpan? ti kathaüsametassā ti kathaüsametassa kathaüpaņipannassa kathamiriyan- tassa kathaüpavattentassa\<*<7>*>/ kathaüpālentassa kathaü- \<-------------------------------------------------------------------------- * S. iii, 27. 1 Bp tirayitvā. 2-2 Bp S bhikkhave råpe. 3 S ad. råpaü. 4 Bp S kataü. 5 Si S om. 6 Bp S jānissāma, here and below. 7 Bp kathaüvattentassa, see below, p. 280, l. 16. >/ #<[page 279]># %% yapentassa kathaüyāpentassa råpaü vibhoti vibhāviyyati atikkamiyyati samatikkamiyyati vãtivattiyyatã? ti, kathaü- sametassa vibhoti råpaü? Sukhaü dukkhaü vā pi kathaü vibhotã? ti sukha¤ ca dukkha¤ ca kathaü vibhoti vibhāviyyati atikkamiyyati samatikkamiyyati vãtivattiyyatã? ti, sukhaü dukkhaü vā pi kathaü vibhoti? Etam me pabråhi yathā vibhotã ti. Etan ti yaü puc- chāmi, yaü yācāmi, yaü ajjhesāmi, yaü pasādemã ti etam me pabråhã ti\<*<1>*>/ bråhi\<*<2>*>/ ācikkha desehi pa¤¤āpehi paņņhapehi vivara vibhaja uttānãkarohi pakāsehã ti, etam me pabråhi. Yathā vibhotã ti yathā vibhoti vibhāviyyati atikka- miyyati samatikkamiyyati vãtivattiyyatã ti, etam me pabråhi yathā vibhoti. Taü jāniyāma iti me mano ahå ti. \<*<3>*>/Taü jāneyyāma ājāneyyāma vijāneyyāma paņivijāneyyāma paņivijjheyyāmā ti\<*<3>*>/ taü jāniyāma. Iti me mano ahå ti: iti me cittaü ahu, iti me saükappo ahu, iti me vi¤¤āõaü ahå ti, tam jāniyāma iti me mano ahu. Ten' āha so nimmito: Kathaüsametassa vibhoti råpaü? sukhaü dukkhaü vā pi kathaü vibhoti? etaü me pabråhi yathā vibhoti, taü jāniyāma iti me mano ahå ti. _________________________________ $$ Na sa¤¤asā¤¤ã na visa¤¤asa¤¤ã ti. Sa¤¤asa¤¤ino vuc- canti ye pakatisa¤¤āya ņhitā; na\<*<4>*>/ pi so pakatisa¤¤āya ņhito. Visa¤¤asa¤¤ino vuccanti ummattakā, ye ca ukkhit- \<-------------------------------------------------------------------------- 1 Bp S ad. me. 2 Bp S pabråhi. 3-3 S taü jānissāmā ti taü jāniyyāma ājaniyāma mataü jāneyyā paņijāneyyāma paņivijjheyyāma paņijjheyāmā ti. 4 S tā pana. >/ #<[page 280]># %<280 Aņņhakavaggo. [S.N. 874>% tacittā\<*<1>*>/; na pi so ummattako, no pi khittacitto ti, na sa¤¤asa¤¤ã na visa¤¤asa¤¤ã. No pi asa¤¤ã na vibhåtasannã ti. Asa¤¤ino vuccanti nirodhasamāpannā, ye ca asa¤¤asattā\<*<2>*>/; na pi so nirodha- samāpanno, no pi asa¤¤asatto. Vibhåtasa¤¤ino vuccanti ye catunnaü aråpasamāpattãnaü lābhino; na pi so catunnaü aråpasamāpattãnaü lābhã ti, no pi asa¤¤ã na vibhåtasa¤¤ã. Evaüsametassa vibhoti råpan ti. Idha bhikkhu sukhassa ca pahānā . . . pe . . . \<*<3>*>/catutthaü jhānaü\<*<3>*>/ upasampajja\<*<4>*>/ viharati. So evaüsamāhite citte parisuddhe pariyodāte anaīgaõe vigatåpakkilese mudubhåte kammanãye ņhite āne¤jappatte, ākāsāna¤cāyatanasamāpattipaņilābhatthāya cittaü abhinãharati\<*<5>*>/ abhininnāmeti aråpamaggasamaīgã ti. \<*<6>*>/Evaüsametassā ti\<*<6>*>/ evaüsametassa evaüpaņipannassa evaüiriyantassa evaüvattentassa evaüpālentassa evaü- yapentassa evaüyāpentassa råpaü vibhoti vibhāviyyati atikkamiyyati samatikkamiyyati vãtivattiyyatã ti, evaü- sametassa vibhoti råpaü. Sa¤¤ānidānā hi papa¤casaükhā ti. Papa¤cā yeva papa¤casaükhā taõhāpapa¤casaükhā diņņhipapa¤casaükhā mānapapa¤casaükhā sa¤¤ānidānā sa¤¤āsamudayā sa¤¤ā- jātiyā\<*<7>*>/ sa¤¤āpabhavā ti, sa¤¤ānidānā hi papa¤casaükhā. Ten' āha Bhagavā: Na sa¤¤asa¤¤ã na visa¤¤asa¤¤ã no pi asa¤¤ã na vibhåtasa¤¤ã, evaüsametassa vibhoti råpaü, sa¤¤ānidānā hi papa¤casaükhā ti. _________________________________ \<-------------------------------------------------------------------------- 1 Bp S khittac-. 2 S asa¤¤ipattā (= asa¤¤isattā). 3-3 S catutthajjhānaü. 4 S samāpannānaü upa-. 5 Si om. 6-6 Bp om. 7 Bp S -jātikā. >/ #<[page 281]># %% $*>/ vadanti h' eke\<*<2>*>/ yakkhassa suddhiü idha paõķitāse, udāhu a¤¤aü pi vadanti etto? || Nidd_I.11:14 ||>$ Yan taü apucchimha akittayã no ti. Yan taü apucchimha ayācimha ajjhesimha pasādayimha. Akittayã no ti kitti- taü pakittitaü ācikkhitaü desitaü pa¤¤āpitaü paņņha- pitaü vivaņaü vibhattaü uttānãkataü pakāsitan ti, yan taü apucchimha akittayã no. A¤¤an taü pucchāma, tad iügha bråhã ti. A¤¤an taü pucchāma, a¤¤an taü yācāma, a¤¤an taü ajjhesāma, a¤¤an taü pasādema, uttariü\<*<3>*>/ taü pucchāma. Tad iügha bråhã ti iügha bråhi ācikkha desehi pa¤¤āpehi paņņhapehi vivara vibhaja uttānãkarohi pakāsehã ti, a¤¤an taü pucchāma, tad iügha bråhi. Ettāvat' aggaü no vadanti h' eke yakkhassa suddhiü idha paõķitāse ti. Eke samaõabrāhmaõā ettāvatā aråpa- samāpattiyā aggaü seņņhaü viseņņhaü pāmokkhaü\<*<4>*>/ uttamaü pavaraü vadanti kathenti bhaõanti\<*<5>*>/ dãpayanti voharanti. Yakkhassā ti sattassa narassa mānavassa posassa puggalassa jãvassa jagussa\<*<6>*>/ jantussa indagussa\<*<7>*>/ manujassa. Suddhin ti suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü. Idha paõķitāse ti idha paõķitavādā dhãravādā\<*<8>*>/ ¤āõavādā\<*<9>*>/ hetuvādā lakkhaõavādā kāraõavādā ņhānavādā sakāya laddhiyā ti, ettāvat' aggaü no vadanti h' eke yakkhassa suddhiü idha paõķitāse. Udāhu a¤¤aü pi vadanti etto ti. Udāhu eke samaõa- brāhmaõā etā aråpasamāpattiyo atikkamitvā samatikka- \<-------------------------------------------------------------------------- 1 Bp nu, here and below (see PTS). 2 S ete, here and below. 3 Bp uttari; S uttaram. 4 Bp pamukkham. 5 S bhanenti, as often. 6 Si jātussa; S parassa parassa. 7 Bp S hindagussa. 8 Bp thirav-, here and below. 9 Bp ¤āyav-, here and below. >/ #<[page 282]># %<282 Aņņhakavaggo. [S.N. 875>% mitvā vãtivattitvā\<*<1>*>/ etto aråpato a¤¤aü uttariü yakkhassa suddhiü visuddhiü parisuddhiü muttiü vimuttiü pari- muttiü vadanti kathenti bhaõanti dãpayanti voharantã ti, udāhu a¤¤aü pi vadanti etto. Ten' āha so nimmito: Yan taü apucchimha akittayã no, a¤¤an taü pucchāma, tad iügha bråhi, ettāvat' aggaü no vadanti h' eke yakkhassa suddhiü idha panditāse, udāhu a¤¤aü pi vadanti etto ti. _________________________________ $$ Ettāvat' aggaü pi vadanti h' eke yakkhassa suddhiü idha paõķitāse ti. Sant' eke samaõabrāhmaõā sassatavādā ettāvatā\<*<2>*>/ aråpasamāpattiyā aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaraü vadanti kathenti bhaõanti dãpayanti voharanti. Yakkhassā ti sattassa narassa māõa- vassa posassa puggalassa jãvassa jagussa\<*<3>*>/ jantussa inda- gussa\<*<4>*>/ manujassa. Suddhin ti suddhiü visuddhiü pari- suddhiü muttiü vimuttiü parimuttiü. Idha paõķitāse ti idha paõķitavādā dhãravādā ¤āõavādā hetuvādā lakkhaõa- vādā kāraõavādā ņhānavādā sakāya laddhiyā ti, ettāvat' aggaü pi vadanti h' eke yakkhassa suddhiü idha paõ- ķitāse. Tesaü pun' eke samayaü vadanti anupādisese kusalā vadānā ti tesaü yeva samaõabrāhmaõānaü eke samaõa- brāhmaõā ucchedavādā bhavatajjitā vibhavaü abhinan- danti. Te sattassa samaü upasamaü våpasamaü niro- dhaü paņipassaddhaü\<*<5>*>/ vadanti: yato\<*<6>*>/ kira\<*<7>*>/ bho ayaü attā kāyassa bhedā ucchijjati vinassati na hoti param maraõā ettāvatā anupādiseso ti\<*<8>*>/. Kusalā vadānā ti \<-------------------------------------------------------------------------- 1 Bp S vãtivattetvā. 2 Bp S etāva. 3 Si jātussa; S om. 4 Bp S hindagussa. 5 Bp paņipassaddhã ti; S paņippassaddhan ti. 6 S sato. 7 Bp kiü; S kiraü. 8 Bp S hoti. >/ #<[page 283]># %% kusalavādā paõķitavādā dhãravādā\<*<1>*>/ ¤āõavādā\<*<2>*>/ hetuvādā lakkhaõavādā kāraõavādā ņhānavādā sakāya laddhiyā ti, tesaü pun' eke samayaü vadanti anupādisese kusalā vadānā. Ten' āha Bhagavā: Ettāvat' aggaü pi vadanti h' eke yakkhassa suddhiü idha paõķitāse, tesaü pun' eke samayaü vadanti anupādisese kusalā vadānā ti. _________________________________ $$ Ete ca ¤atvā upanissitā ti. Ete ti diņņhigatike. Upanis- sitā ti sassatadiņņhinissitā ti ¤atvā, ucchedadiņņhinissitā ti ¤atvā, sassatucchedadiņņhinissitā ti ¤atvā\<*<3>*>/ jānitvā tula- yitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, ete ca ¤atvā upanissitā ti. Ĩatvā munã nissaye so vimaüsã ti. Munã ti monaü vuccati ¤āõaü . . . pe . . . saīgajālam aticca so muni. Muni sassatadiņņhinissitā ti ¤atvā, ucchedadiņņhinissitā ti ¤atvā, sassatucchedadiņņhinissitā ti ¤atvā ti\<*<4>*>/ ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā\<*<5>*>/. So vimaüsã ti paõķito pa¤¤avā buddhimā ¤āõã vibhāvã medhāvã ti, ¤atvā munã nissaye so vimaüsã. Ĩatvā vimutto na vivādam etã ti. Ĩatvā jānitvā tula- yitvā tãrayitvā vibhāvayitvā vibhåtaü katvā\<*<6>*>/, mutto vimutto parimutto\<*<4>*>/ suvimutto accanta-anupādāvimok- khena\<*<7>*>/, sabbe saükhārā aniccā ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā, mutto vimutto parimutto\<*<4>*>/ suvimutto accanta-anupādāvimokkhena\<*<7>*>/, sabbe saükhārā dukkhā ti, sabbe dhammā anattā ti . . . pe . . . yaü ki¤ci samudayadhammaü sabban taü nirodha- \<-------------------------------------------------------------------------- 1 Bp thirav-. 2 Bp ¤āyav-. 3 Si ad. ti ¤atvā. 4 Bp S om. 5 Bp ad. vimutvā. 6 S ad. vimutto ti. 7 Bp accantaü anupādā-. >/ #<[page 284]># %<284 Aņņhakavaggo. [S.N. 877>% dhamman ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā, mutto vimutto parimutto\<*<1>*>/ suvimutto accanta-anupādāvimokkhenā\<*<2>*>/ ti ¤atvā vimutto. Na vivādam etã ti na kalahaü karoti, na bhaõķanaü karoti, na viggahaü karoti, na vivādaü karoti, na medhagaü karoti. Vuttaü h' etaü Bhagavatā: *Evaü vimuttacitto kho Aggivessana bhikkhu na kenaci saüvadati, na kenaci vivadati, ya¤ ca loke vuttaü tena ca voharati aparāmasan ti, ¤atvā vimutto na vivādam eti. Bhavābhavāya na sameti dhiro ti. Bhavābhavāyā ti bhavābhavāya\<*<3>*>/ kammabhavāya punabbhavāya, kāma- bhavāya kammabhavāya; kāmabhavāya punabbhavāya, råpabhavāya kammabhavāya, råpabhavāya punabbhavāya, aråpabhavāya kammabhavāya, aråpabhavāya punabbha- vāya; punappunaü bhavāya, punappunaü gatiyā, punap- punaü upapattiyā punappunaü paņisandhiyā punappunaü attabhāvābhinibbattiyā\<*<4>*>/ na sameti, na samāgacchati, na gaõhāti, na parāmasati, nābhinivisatã ti. Dhãro ti dhãro paõķito pa¤¤avā buddhimā ¤āõã vibhāvã medhāvã ti, bhavā- bhavāya na sameti dhãro ti. Ten' āha Bhagavā: Ete ca ¤atvā upanissitā ti ¤atvā munã nissaye so vimaüsã, ¤atvā vimutto na vivādam eti, bhavābhavāya na sameti dhãro ti. EKâDASAMO\<*<5>*>/ KALAHAVIVâDASUTTANIDDESO NIōōHITO\<*<6>*>/. \<-------------------------------------------------------------------------- * M. i, 500. 1 Bp S om. 2 Bp accantaü anupādā-. 3 Bp S bhavāya. 4 Bp S attabhavāya punappunābhinibbattiyā. 5 Bp om. 6 Bp S samatto ekādasamo. >/ #<[page 285]># %< 285>% CæėAVIYæHASUTTANIDDESO\<*<1>*>/. $*>/ kusalā vadanti: yo\<*<3>*>/ evaü jānāti, \<*<4>*>/sa vedi\<*<4>*>/ dhammaü, idaü paņikkosam akevalã so. || Nidd_I.12:1 ||>$ Sakaü sakaü diņņhi paribbasānā ti. Sant' eke samaõa- brāhmaõā diņņhigatikā. Te dvāsaņņhiyā diņņhigatānaü a¤¤atara¤¤ataraü diņņhigataü gahetvā uggahetvā\<*<5>*>/ gaõ- hitvā parāmasitvā abhinivisitvā, sakāya sakāya diņņhiyā vasanti saüvasanti āvasanti parivasanti. Yathā āgārikā vā\<*<6>*>/ gharesu vasanti, sāpattikā vā āpattãsu vasanti, sakilesā vā kilesesu vasanti; evam eva sant' eke samaõabrāhmaõā diņņhigatikā, te dvāsaņņhiyā diņņhigatānaü a¤¤atara¤¤a- taraü diņņhigataü gahetvā uggahetvā gaõhitvā parāma- sitvā abhinivisitvā sakāya sakāya diņņhiyā vasanti saü- vasanti āvasanti parivasantã ti, sakaü sakaü diņņhi paribbasānā. Vigayha nānā\<*<2>*>/ kusalā vadantã ti. Viggayhā ti gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā. \<*<7>*>/Nānā vadantã ti\<*<7>*>/ nānā vadanti, vividhaü vadanti, a¤¤o¤¤aü vadanti, puthu\<*<8>*>/ vadanti, na ekaü vadanti. Vadanti\<*<9>*>/ kathenti bhaõanti dãpayanti voharanti. Kusalā\<*<10>*>/ ti kusalavādā paõķitavādā dhãravādā\<*<11>*>/ ¤āõavādā\<*<12>*>/ hetuvādā \<-------------------------------------------------------------------------- 1 Bp atha cålaviyåhasutti-anukkaņi; S atha culaviyåhanasuttaniddeso vuccati. 2 S nānaü. 3 Bp om. 4-4 Bp S pavedi here and below. 5 S om. 6 Bp S om. 7-7 Bp S om. 8 Bp S puthuü. 9 Si om. 10 S ad. vadānā. 11 Bp thiravādā as usual. 12 Bp ¤āyavādā as usual. >/ #<[page 286]># %<286 Aņņhakavaggo. [S.N. 878>% lakkhaõavādā kāraõavādā ņhānavādā sakāya laddhiyā ti, viggayha nānā\<*<1>*>/ kusalā vadanti. Yo\<*<2>*>/ evaü jānāti \<*<3>*>/sa vedi\<*<3>*>/ dhamman ti yo imaü\<*<4>*>/ dhammaü diņņhiü paņipadaü maggaü jānāti, so dhammaü vedi\<*<5>*>/ a¤¤āsi apassi paņivijjhã ti, yo evaü jānāti\<*<6>*>/ sa vedi dhammaü. Idaü patikkosam akevalã so ti yo imaü\<*<4>*>/ dhammaü diņņhiü paņipadaü maggaü paņikkosati, akevalã so, asamatto\<*<7>*>/ so\<*<5>*>/, aparipuõõo so, hãno nihãno omako lāmako jatukko paritto ti, idaü paņikkosam akevalã so. Ten' āha so nimmito: Sakaü sakaü diņņhi paribbasānā viggayha nānā\<*<1>*>/ kusalā vadanti: yo evaü jānāti, sa vedi dhammaü, idaü paņikkosam akevalã so ti. _________________________________ $*>/, bālo paro akusalo ti cāhu, sacco nu vādo katamo imesaü? sabb' eva hãme\<*<9>*>/ kusalā vadānā. || Nidd_I.12:2 ||>$ Evam pi viggayha vivādiyantã\<*<10>*>/ ti evaü gahetvā ugga- hetvā gaõhitvā parāmasitvā abhinivisitvā vivādiyanti\<*<11>*>/, kalahaü karonti, bhaõķanaü karonti, viggahaü karonti, vivādaü karonti, medhagaü\<*<12>*>/ karonti: na tvaü imaü dhammavinayaü ājānāsi . . . pe . . . nibbedhehi vā sace pahosã ti, evam pi viggayha vivādiyanti. Bālo paro akusalo ti cāhå ti paro bālo hãno nihãno omako lāmako jatukko\<*<13>*>/ paritto akusalo avidvā\<*<5>*>/ avijjā- gato a¤āõã avibhāvã duppa¤¤o ti evam āhaüsu, evaü \<-------------------------------------------------------------------------- 1 Bp S nānaü. 2 Bp om. 3-3 Bp S pavedi. 4 Bp S idaü. 5 Si om. 6 Bp pajānati. 7 S appamatto. 8 Bp vivādayanti. 9 PTS h' ime. 10 Bp S vivādayantã (here and below). 11 Bp S vãvādayanti. 12 S medhakaü, 13 Bp chatukko. >/ #<[page 287]># %% kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, bālo paro akusalo ti cāhu. Sacco nu vādo katamo imesan? ti imesaü samaõa- brāhmaõānaü vādo katamo sacco taccho tatho bhåto yāthāvo aviparitto ti, sacco nu vādo katamo imesaü? Sabb' eva hãme kusalā vadānā ti \<*<1>*>/sabb' ev' ime\<*<1>*>/ samaõa- brāhmaõā kusalavādā paõķitavādā dhãravādā\<*<2>*>/ ¤āõavādā\<*<3>*>/ hetuvādā lakkhaõavādā kāraõavādā ņhānavādā sakāya laddhiyā ti, sabb' eva hãme kusalā vadānā. Ten' āhu so nimmito: Evam pi viggayha vivādiyanti, bālo paro akusalo ti cāhu, sacco nu vādo katamo imesaü? sabb' eva hãme kusalā vadānā ti. _________________________________ $*>/ dhammam anānujānaü bālo mako\<*<5>*>/ hoti nihãnapa¤¤o, sabb' eva bālā sunihãnapa¤¤ā, \<*<1>*>/sabb' ev' ime\<*<1>*>/ diņņhiparibbasānā. || Nidd_I.12:3 ||>$ Parassa ve\<*<4>*>/ dhammam anānujānan ti parassa dhammaü diņņhiü paņipadaü maggaü anānujānanto anānupassanto\<*<6>*>/ anānuma¤¤anto anānumodanto ti, parassa ve\<*<4>*>/ dhammam anānujānaü. Bālo mako\<*<7>*>/ hoti nihãnapa¤¤o ti paro bālo hoti hãno nihãno omako lāmako jatukko\<*<8>*>/ paritto hãnapa¤¤o nihãna- pa¤¤o omakapa¤¤o lāmakapa¤¤o jatukkapa¤¤o\<*<9>*>/ paritta- pa¤¤o ti, bālo mako hoti nihãnapa¤¤o. \<*<10>*>/Sabb' eva\<*<10>*>/ bālā sunihãnapa¤¤ā ti sabb' ev' ime samaõabrāhmaõā bālā hãnā nihãnā omakā lāmakā jatukkā\<*<11>*>/ parittā. Sabb' eva hãnapa¤¤ā nihãnapa¤¤ā \<-------------------------------------------------------------------------- 1-1 S sabbe p' ime. 2 Bp thiravādā. 3 Bp ¤āyavādā. 4 Bp S ce. 5 S lāmako; PTS mago. 6 S ad. ananumananto. 7 S lāmako. 8 Bp S chatukko. 9 Bp chatukkap-; S catukap-. 10-10 S sabb' ev' ime. 11 Bp chatukkā; S catukkā. >/ #<[page 288]># %<288 Aņņhakavaggo. [S.N. 880>% omakapa¤¤ā lāmakapa¤¤ā jatukkapa¤¤ā\<*<1>*>/ parittapa¤¤ā ti, sabb' eva bālā sunihãnapa¤¤ā. Sabb' ev' ime diņņhiparibbasānā ti sabb' ev' ime samaõa- brāhmaõā diņņhigatikā. Te dvāsaņņhiyā diņņhigatānaü a¤¤atara¤¤ataraü diņņhigataü gahetvā uggahetvā\<*<2>*>/ gaõhitvā parāmasitvā abhinivisitvā sakāya sakāya diņņhiyā vasanti saüvasanti āvasanti parivasanti. Yathā āgārikā vā gharesu vasanti, sāpattikā vā āpattãsu vasanti, sakilesā vā kilesesu vasanti, evam eva sabb' ev' ime samaõabrāhmaõā diņņhi- gatikā, \<*<3>*>/te dvāsaņņhiyā\<*<4>*>/ diņņhigatānaü a¤¤atara¤¤ataraü diņņhigataü gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā sakāya sakāya diņņhiyā vasanti saüvasanti āvasanti\<*<3>*>/ parivasantã ti, sabb' ev' ime diņņhiparibbasānā. Ten' āha Bhāgava: Parassa ve dhammam anānujānaü bālo mako hoti nihãnapa¤¤o, sabb' eva bālā sunihãnapa¤¤ā, sabb' ev' ime diņņhiparibbasānā ti. _________________________________ $*>/ce pana vãvadātā\<*<5>*>/ saüsuddhapa¤¤ā kusalā matãmā\<*<6>*>/, \<*<7>*>/na tesaü\<*<7>*>/ koci parihãnapa¤¤o, diņņhã hi tesaü\<*<8>*>/ pi tathā samattā. || Nidd_I.12:4 ||>$ Sandiņņhiyā \<*<9>*>/ce pana vãvadātā\<*<9>*>/ ti sakāya diņņhiyā, sakāya khantiyā, sakāya ruciyā, sakāya laddhiyā vãvadātā\<*<10>*>/ \<*<11>*>/pariyodātā\<*<12>*>/ asaīkiliņņhā\<*<13>*>/ ti, sandiņņhiyā \<*<9>*>/ce pana vãvadātā\<*<9>*>/. \<-------------------------------------------------------------------------- 1 Bp chatukkap-; S catukkap-. 2 S om. 3-3 Bp pe. 4 S dvāsaņņhãnaü. 5-5 Bp c' eva vevadāta?; S ca vaõo ce vadātā. 6 PTS mutãmā. 7-7 Bp tesaü na. 8 Si nesaü (but below tesam). 9-9 Bp S c' eva na vevadātā (S ce vadātā). 10 Bp anavevadātā; S anavodātā. 11 Bp S ad. avodātā. 12 S apariyodātā. 13 Bp S saükiliņņhā saükilesikā. >/ #<[page 289]># %% Saüsuddhapa¤¤ā\<*<1>*>/ kusalā matãmā ti. Suddhapa¤¤ā visuddhapa¤¤ā parisuddhapa¤¤ā vodātapa¤¤ā pariyodāta- pa¤¤ā. Athavā suddhadassanā visuddhadassanā\<*<2>*>/ pari- suddhadassanā vodātadassanā pariyodātadassanā\<*<2>*>/ ti, saüsuddhapa¤¤ā. Kusalā ti. Kusalā\<*<3>*>/ paõķitā pa¤¤a- vanto buddhimanto ¤āõino vibhāvino medhāvino ti, saü- suddhapa¤¤ā kusalā. Matãmā ti matimā\<*<4>*>/ paõķitā pa¤¤a- vanto buddhimanto ¤āõino vibhāvino medhāvino ti, saü- suddhapa¤¤ā kusalā matãmā\<*<4>*>/. \<*<5>*>/Na tesaü\<*<5>*>/ koci parihãnapa¤¤o ti tesaü samaõa- brāhmaõānaü na koci hãnapa¤¤o nihãnapa¤¤o omaka- pa¤¤o lāmakapa¤¤o jatukkapa¤¤o\<*<6>*>/ parittapa¤¤o. Athavā\<*<7>*>/ sabb' eva aggapa¤¤ā\<*<8>*>/ seņņhapa¤¤ā viseņņhapa¤¤ā pāmok- khapa¤¤ā uttamapa¤¤ā pavarapa¤¤ā ti,\<*<5>*>/na tesaü\<*<5>*>/ koci parihãnapa¤¤o. Diņņhã hi tesaü pi tathā samattā ti tesaü samaõa- brāhmaõānaü diņņhi tathā samattā samādinnā gahitā parāmaņņhā abhiniviņņhā ajjhositā adhimuttā ti, diņņhã hi tesaü pi tathā samattā. Ten' āha Bhagavā: Sandiņņhiyā \<*<9>*>/ce pana vãvadātā\<*<9>*>/ saüsuddhapa¤¤ā kusalā matãmā\<*<4>*>/, \<*<5>*>/na tesaü\<*<5>*>/ koci parihãnapa¤¤o, diņņhã hi tesaü pi tathā samattā ti. _________________________________ $*>/ etam tathivan\<*<11>*>/ ti bråmi, yam āhu bālā\<*<12>*>/ mithu a¤¤ama¤¤aü: sakaü sakaü diņņhim akaüsu saccaü, tasmā hi bālo ti paraü dahanti. || Nidd_I.12:5 ||>$ \<-------------------------------------------------------------------------- 1 S sambuddhap- here and below. 2 S om. 3 Si om. 4 Bp S mutimā. 5-5 Bp tesaü na. 6 Bp chatukkap-. 7 Bp S atthi. 8 Bp S om. 9-9 Bp S c' eva na vevadātā (S ce vadātā). 10 Bp S cāhaü. 11 Bp S tathavan (S tatavan); PTS tathiyan. 12 Bp bālo; S balo. >/ #<[page 290]># %<290 Aņņhakavaggo. [S.N. 882>% Na vāham\<*<1>*>/ etaü tathivan\<*<2>*>/ ti bråmã ti. Nā ti paņik- khepo. Etan ti dvāsaņņhidiņņhigatan ti nāhaü etaü \<*<3>*>/tathaü tacchaü\<*<3>*>/ bhåtaü yāthāvaü aviparittan ti bråmi ācikkhāmi desemi pa¤¤āpemi paņņhapemi vivarāmi vibha- jāmi uttānãkaromi pakāsemã ti, na vāham\<*<4>*>/ etaü tathivan\<*<2>*>/ ti bråmi. Yam āhu bālā\<*<5>*>/ mithu a¤¤ama¤¤an ti. Mithå ti dve janā, dve kalahakārakā, dve bhaõķanakārakā, dve bhassa- kārakā, dve vivādakārakā, dve adhikaraõakārakā, dve vādino, dve sallāpakā. Te a¤¤ama¤¤aü \<*<6>*>/bālo hãno nihãno omako lāmako jatukko\<*<6>*>/ paritto\<*<7>*>/ ti evam āhaüsu, evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, yam āhu bālā mithu a¤¤ama¤¤aü\<*<8>*>/. Sakaü sakaü diņņhiü akaüsu saccan ti sassato loko, idam eva saccaü, mogham a¤¤an ti sakaü sakaü diņņhim akaüsu saccaü. Asassato loko, idam eva saccaü, mogham a¤¤an ti . . . pe . . . n' eva hoti na na hoti tathāgato param maraõā, idam eva saccaü, mogham a¤¤an ti, sakaü sakaü diņņhim akaüsu saccaü. Tasmā hi bālo ti paraü dahantã ti. Tasmā ti tasmā taükāraõā taühetu taüpaccayā taünidānā paraü \<*<9>*>/bālo hãno nihãno omako lāmako jatukko\<*<10>*>/ paritto\<*<9>*>/ ti dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantã ti, tasmā hi bālo ti paraü dahanti. Ten' āha Bhagavā: Na vāham\<*<4>*>/ etaü tathivan\<*<11>*>/ ti bråmi, yam āhu bālā\<*<12>*>/ mithu a¤¤ama¤¤aü: sakaü sakaü diņņhim akaüsu saccaü, tasmā hi bālo ti paraü dahantã ti. _________________________________ \<-------------------------------------------------------------------------- 1 Bp cāham. 2 Bp tathavan; S tathevan. 3-3 Bp tacchaü tathaü. 4 Bp S cāham. 5 Bp bālo; S balo. 6-6 Bp bālato . . . chatukkato; S bālato . . . jatukkato. 7 Bp (?) S parittato. 8 S ad. ti. 9-9 Bp S bālato . . . parittato. 10 Bp chatukkato; S jatukkato. 11 Bp S tathavan. 12 Bp S bālo. >/ #<[page 291]># %% $*>/ ti eke, tam āhu a¤¤e pi\<*<2>*>/ tucchaü musā ti, evam pi viggayha vivādiyanti\<*<3>*>/, kasmā na ekaü\<*<4>*>/ samaõā vadanti? || Nidd_I.12:6 ||>$ Yam āhu saccaü tathivan\<*<1>*>/ ti eke ti yaü dhamman diņņhiü paņipadaü maggaü eke samaõabrāhmaõā: idaü saccaü tacchaü\<*<5>*>/ bhåtaü\<*<6>*>/ yāthāvaü\<*<7>*>/ aviparittan ti evaü āhaüsu, evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, yam āhu saccaü tathivan ti eke. Tam āhu a¤¤e pi\<*<8>*>/ tucchaü musā tã\<*<9>*>/ ti tam eva dhammaü diņņhiü paņipadaü maggaü eke samaõabrāhmaõā: etaü\<*<8>*>/ tucchaü, etaü musā, etaü abhåtaü, etaü alikaü, etaü ayāthāvan\<*<10>*>/ ti evam āhaüsu evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, tam āhu a¤¤e pi\<*<8>*>/ tucchaü musā ti. Evam pi viggayha vivādiyantã\<*<11>*>/ ti evaü gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā vivādiyanti, kalahaü karonti, bhaõķanaü karonti, viggahaü karonti, vivādaü karonti, medhagaü karonti: na tvaü imaü dhamma- vinayaü ājānāsi . . . pe . . . nibbedhehi vā sace pahosã ti, evam pi viggayha vivādiyanti. Kasmā na ekaü samaõā vadantã? ti. Kasmā ti kasmā kiükāraõā kiühetu kiüpaccayā kiünidānā\<*<12>*>/ kiüsamudayā kiüjātikā\<*<13>*>/ kiüpabhavā na ekaü vadanti, nānā vadanti, vividhaü vadanti, a¤¤o¤¤aü vadanti, puthu vadanti kathenti bhaõanti dãpayanti voharantã ti, kasmā na ekaü samaõā vadanti. Ten' āha so nimmito: \<-------------------------------------------------------------------------- 1 Bp S tathavan. 2 S om. 3 Bp vivādayanti. 4 S etaü. 5 S ad. tathaü. 6 Bp ad. tathaü; S ad. kathaü (=tathaü). 7 S yāvatavaü, sometimes. 8 Bp S om. 9 Codd. om. 10 Bp S ayāthāvaü etan. 11 Bp S vivādayanti, here and below. 12 Si om. 13 Bp S kiüjātiyā. >/ #<[page 292]># %<292 Aņņhakavaggo. [S.N. 883>% Yam āhu saccaü tathivan\<*<1>*>/ ti eke, tam āhu a¤¤e pi\<*<2>*>/ tucchaü musā ti, evam pi viggayha vivādiyanti, kasmā na ekaü samaõā vadantã? ti. _________________________________ $*>/nānā te\<*<3>*>/ saccāni sayaü thunanti, tasmā na ekaü samaõā vadanti. || Nidd_I.12:7 ||>$ Ekaü hi saccaü na dutãyam atthã ti. Ekaü saccaü vuccati dukkhanirodho nibbānaü, yo so sabbasaükhāra- samatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü. Athavā ekaü saccaü vuccati magga- saccaü niyyānasaccaü dukkhanirodhagāminã paņipadā ariyo aņņhaīgiko maggo, seyyathãdaü sammādiņņhi sammā- saükappo sammāvācā sammākammanto sammā-ājãvo sammāvāyāmo sammāsati sammāsamādhã ti, ekaü hi saccaü na dutãyam atthi. Yasmiü pajā no vivade pajānan ti. Yasmin ti yamhi\<*<4>*>/ sacce. Pajā\<*<5>*>/ ti sattādhivacanaü. Pajā\<*<6>*>/ yaü saccaü pajānantā ājānantā vijānantā paņivijānantā pativijjhantā na kalahaü kareyya\<*<7>*>/ na bhaõķanaü kareyya, na vigga- haü kareyya, na vivādaü kareyya, na medhagaü kareyya, kalahaü bhaõķanaü viggahaü vivādaü medhagaü paja- heyya\<*<8>*>/ vinodeyya\<*<9>*>/ byantãkareyya\<*<10>*>/ anabhāvaü gameyyā\<*<11>*>/ ti, yasmiü pajā no vivade pajānaü. \<*<12>*>/Nānā te\<*<12>*>/ saccāni sayaü thunantã ti nānā te saccāni sayaü thunanti vadanti kathenti bhaõanti dãpayanti voharanti: sassato loko, idam eva saccaü, mogham a¤¤an \<-------------------------------------------------------------------------- 1 Bp S tathavan. 2 Bp S om. 3-3 Bp S nānāto. 4 Bp S yasmiü. 5 S pajānā. 6 Bp S pajānaü. 7 Bp S kareyyuü throughout. 8 Bp S pajaheyyuü. 9 Bp S vinodeyyuü. 10 Bp S byantikareyyuü. 11 S gameyyun; Bp gameyyan. 12-12 Bp S nānāto here and below. >/ #<[page 293]># %% ti sayaü thunanti vadanti kathenti bhaõanti dãpayanti voharanti; asassato loko . . . pe . . . n' eva hoti na na hoti tathāgato param maraõā, idam eva saccaü, mogham a¤¤an ti sayaü thunanti vadanti kathenti bhaõanti dãpayanti voharantã ti, nānā te saccāni sayaü thuõanti. Tasmā na ekaü samaõā vadantã ti. Tasmā ti tasmā taükāraõā taühetu taüpaccayā taünidānā na ekaü vadanti, nānā vadanti, vividhaü vadanti, a¤¤o¤¤aü vadanti, puthu vadanti kathenti bhaõanti dãpayanti voharantã ti, tasmā na ekaü samaõā vadanti. Ten' āha Bhagavā: Ekaü hi saccaü na dutãyam atthi, yasmiü pajā no vivade pajānaü, nānā te saccāni sayaü thunanti, tasmā na ekaü samaõā vadantã ti. _________________________________ $*>/ bahåni\<*<2>*>/ nānā, udāhu te takkam anussaranti? || Nidd_I.12:8 ||>$ Kasmā nu saccāni vadanti nānā ti. Kasmā ti kasmā kiükāraõā kiühetu kiüpaccayā kiünidānā \<*<3>*>/saccāni \<*<4>*>/nānā\<*<3>*>/ vadanti, vividhāni vadanti, a¤¤o¤¤āni vadanti, puthåni vadanti, kathenti bhaõanti dãpayanti voharantã ti, kasmā nu saccāni vadanti nānā. Pavādiyāse kusalā vadānā ti. Pavādiyāse ti vippavadantã ti pi\<*<5>*>/ pavādiyāse. Athavā sakaü sakaü diņņhigataü pavadanti\<*<6>*>/ kathenti bhaõanti dãpayanti voharanti: sassato loko, idam eva saccaü mogham a¤¤an ti pavadanti kathenti bhaõanti dãpayanti voharanti: asassato loko . . . pe . . . n' eva hoti na na hoti tathāgato param maraõā, idam eva saccaü mogham a¤¤an ti pavadanti kathenti bhaõanti dãpayanti voharanti. \<-------------------------------------------------------------------------- 1 Bp S sutāni here and below; PTS su tāni. 2 S bahånaü. 3-3 S om. 4 Bp nānāni. 5 S om. 6 S vadanti. >/ #<[page 294]># %<294 Aņņhakavaggo. [S.N. 885>% Kusalā vadānā ti kusalavādā paõķitavādā dhãravādā\<*<1>*>/ ¤āõavādā\<*<2>*>/ hetuvādā lakkhaõavādā kāraõavādā ņhānavādā sakāya laddhiyā ti, pavādiyāse kusalāvadānā. Saccāni suttāni bahåni nānā ti saccāni sutāni bahåni\<*<3>*>/ nānāni vividhāni a¤¤o¤¤āni \<*<4>*>/puthånã ti, saccāni suttāni bahåni nānā\<*<4>*>/. Udāhu te takkam anussarantã? ti udāhu\<*<5>*>/ takkena vitak- kena\<*<6>*>/ saükappena yāyanti niyyanti vuyhanti saühari- yantã ti, evam pi udāhu te takkam anussaranti? Athavā takkapariyāhataü vãmaüsānucaritaü sayaü pāņibhānaü vadanti kathenti bhaõanti dãpayanti voharantã ti, evam pi udāhu te takkam anussaranti. Ten' āha so nimmito: Kasmā nu saccāni vadanti nānā pavādiyāse kusalā vadānā? saccāni suttāni bahåni nānā, udāhu te takkam anussarantã? ti. _________________________________ $*>/ loke, takka¤ ca diņņhãsu pakappayitvā saccaü musā ti dvayadhammam āhu. || Nidd_I.12:9 ||>$ Na h' eva saccāni bahåni nānā ti na h' eva saccāni bahukāni nānāni vividhāni a¤¤o¤¤āni puthånã ti, na h' eva saccāni bahåni nānā. A¤¤atra sa¤¤āya niccāni loke ti. A¤¤atra sa¤¤āya\<*<8>*>/ niccagāhā eka¤ ¤eva saccaü loke \<*<9>*>/kathiyati bhaõiyati dãpayati vohariyati\<*<9>*>/: dukkhanirodho nibbānaü, yo so sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhak- khayo virāgo nirodho nibbānaü. Athavā ekaü saccaü vuccati maggasaccaü niyyānasaccaü dukkhanirodhagāminã paņipadā, ariyo aņņhaīgiko maggo, seyyathãdaü sammā- \<-------------------------------------------------------------------------- 1 Bp thiravādā as usual. 2 Bp ¤āyavādā as usual. 3 S bahukāni, see below, l. 22. 4-4 Si puthåni. 5 S ad. te. 6 Bp om. 7 PTS has the vë. caccāni, caccā. 8 S saccāya. 9-9 Bp kathiyyati bhaõiyyati dãpiyyati vohariyyati. >/ #<[page 295]># %% diņņhi . . . pe . . . sammāsamādhã ti, a¤¤atra sa¤¤āya niccāni loke. Takka¤ ca diņņhãsu pakappayitvā\<*<1>*>/ saccaü musā ti dvaya- dhammam āhå ti takkaü vitakkaü saükappaü takkayitvā vitakkayitvā\<*<2>*>/ saükappayitvā diņņhigatāni janenti sa¤ja- nenti nibbattenti abhinibbattenti; diņņhigatāni janetvā sa¤janetvā nibbattetvā abhinibbattetvā: mayhaü saccaü, tuyhaü musā ti evam āhaüsu, evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, takka¤ ca diņņhãsu pakappāyitvā saccaü musā ti dvayadhammam āhu. Ten' āha Bhagavā: Na h' eva saccāni bahåni nānā, a¤¤atra sa¤¤āya niccāni loke, takka¤ ca diņņhãsu pakappayitvā\<*<3>*>/ saccaü musā ti dvayadhammam āhå ti. _________________________________ $*>/ete ca\<*<4>*>/ nissāya vimānadassã vinicchaye ņhatvā pahassamāno\<*<5>*>/ bālo paro akusalo ti c' āha. || Nidd_I.12:10 ||>$ Diņņhe sute sãlavate mute vā ete ca nissāya vimānadassã ti diņņhaü vā diņņhisuddhiü\<*<6>*>/ vā sutaü vā sutasuddhiü vā sãlaü vā sãlasuddhiü\<*<7>*>/ vā vattaü\<*<8>*>/ vā vattasuddhiü\<*<9>*>/ vā mutaü vā mutasuddhiü vā nissāya upanissāya gaõhitvā parāmasitvā abhinivisitvā ti, diņņhe sute sãlavate mute vā. Ete ca nissāya vimānadassã ti na sammānetã ti pi vimāna- dassã, athavā domanassaü janetã ti pi vimānadassã ti, diņņhe sute sãlavate mute vā ete ca nissāya vimānadassã. Vinicchaye ņhatvā pahassamāno\<*<10>*>/ ti. Vinicchayā vuc- \<-------------------------------------------------------------------------- 1 Bp om. 2 Bp S om. 3 S saük-. 4-4 Bp S etesu, here and below. 5 Bp pahaüsamāno; S samādayamāno; Si vë. sahassamāno. 6 Bp diņņhasuddhiü. 7 S sãlavisuddhiü. 8 Bp S vataü. 9 Bp S vatasuddhiü. 10 Bp pahasamāno; S sahassamāno here and below. >/ #<[page 296]># %<296 Aņņhakavaggo. [S.N. 887>% canti dvāsaņņhã diņņhigatāni. Diņņhivinicchaye\<*<1>*>/ vinicchi- tadiņņhiyā\<*<2>*>/ ņhatvā patiņņhahitvā gaõhitvā parāmasitvā abhinivisitvā ti, vinicchaye ņhatvā. Pahassamāno\<*<3>*>/ ti tuņņho hoti, haņņho pahaņņho attamano paripuõõasaü- kappo. Athavā dantavidaüsakaü hassamāno\<*<4>*>/ ti, vinic- chaye ņhatvā pahassamāno. Bālo paro akusalo ti c' āhā ti paro bālo hãno nihãno omako lāmako jatukko\<*<5>*>/ paritto akusalo avidvā\<*<6>*>/ avijjāgato a¤āõã avibhāvã amedhāvã\<*<1>*>/ duppa¤¤o ti evam āha, evaü katheti, evaü bhaõati, evaü dãpayati, evaü voharatã ti, bālo paro akusalo ti c' āha. Ten' āha Bhagavā: Diņņhe sute sãlavate mute vā ete ca nissāya vimānadassã vinicchaye ņhatvā pahassamāno bālo paro akusalo ti c' āha ti. _________________________________ $*>/ vadāno a¤¤aü vimāneti, tath' eva pāvā. || Nidd_I.12:11 ||>$ Yen' eva bālo ti paraü dahātã ti yena hetunā, yena paccayena, yena kāraõena, \<*<8>*>/yena pabhavena\<*<8>*>/ paraü bālato hãnato nihãnato omakato lāmakato jatukkato\<*<9>*>/ parittato\<*<10>*>/ dahati passati dakkhati oloketi nijjhāyati upaparikkhatã ti, yen' eva bālo ti paraü dahāti. Ten' ātumānaü kusalo ti c' āhā ti. âtumā\<*<11>*>/ vuccati attā. So pi ten' eva hetunā, tena paccayena, tena kāra- õena, tena pabhavena attānaü āha\<*<12>*>/: aham asmi kusalo \<-------------------------------------------------------------------------- 1 Si om. 2 Bp vinicchayaü diņņhiyā (=vinicchayad-?). 3 Bp pahasamāno; S sahassamāno. 4 Bp pahasamāno; S hasamāno. 5 Bp chatukko. 6 Si aviddhā. 7 Bp S kusalā. 8-8 Si om.; S yena papacā yena. 9 Bp chatukk[at]o; S chatukkato. 10 S ad. hoti. 11 Bp S ātumāno. 12 S om. >/ #<[page 297]># %% paõķito pa¤¤avā buddhimā ¤āõã vibhāvã medhāvã ti, ten' ātumānaü kusalo ti c' āha. Sayam attanā so kusalo\<*<1>*>/ vadāno ti sayaü\<*<2>*>/ attānaü kusalavādo paõķitavādo dhãravādo\<*<3>*>/ ¤āõavādo\<*<4>*>/ hetuvādo lakkhaõavādo kāraõavādo ņhānavādo sakāya laddhiyā ti, sayam attanā so kusalo\<*<1>*>/ vadāno. A¤¤aü vimāneti, tath'\<*<5>*>/ eva pāvā\<*<6>*>/ ti. Na sammānetã\<*<7>*>/ ti pi a¤¤aü vimāneti\<*<8>*>/; athavā domanassaü janetã ti pi, a¤¤aü vimāneti. Tath'\<*<9>*>/ eva pāvā\<*<10>*>/ ti. Tath'\<*<9>*>/ eva taü diņņhigataü pāvadati: \<*<11>*>/iti p' ayaü\<*<11>*>/ puggalo micchā- diņņhiko viparittadassano ti, a¤¤aü vimāneti tath'\<*<12>*>/ eva pāvā\<*<13>*>/. Ten' āha Bhagavā: Yen' eva bālo ti paraü dahāti, ten' ātumānaü kusalo ti c' āha; sayam attanā so kusalo\<*<14>*>/ vadāno a¤¤aü vimāneti, tath'\<*<12>*>/ eva pāvā ti. _________________________________ $*>/ so samatto mānena matto paripuõõamānã sayam eva sāmaü manasābhisitto, diņņhã hi sā tassa tathā samattā. || Nidd_I.12:12 ||>$ Atãsaraüdiņņhiyā\<*<15>*>/ so samatto ti. Atisāradiņņhiyo\<*<16>*>/ vuc- canti dvāsaņņhã diņņhigatāni. Kiükāraõā atisāradiņņhiyo\<*<17>*>/ vuccanti dvāsaņņhã diņņhigatāni? Sabbā tā\<*<18>*>/ diņņhiyo \<*<19>*>/kāraõātikkantā lakkhaõātikkantā hãnātikkantā\<*<19>*>/ taü- kāraõā atisāradiņņhiyo\<*<20>*>/ vuccanti dvāsaņņhã diņņhigatāni. \<-------------------------------------------------------------------------- 1 Bp kusalā. 2 Bp sayam eva; S sassam eva. 3 Bp thiravādo. 4 Si om.; Bp ¤āyavādo. 5 Bp ? S tad. 6 Bp ? S pāvadā. 7 S sampādetã. 8 S vimānetã ti. 9 Bp (S ?) tad. 10 Bp S pāvadā. 11-11 Bp S iti vāyaü. 12 Bp S tad. 13 Bp pāvada; S pāvadā. 14 Bp S kusalā. 15 Bp atisārad-; S atipādaüd-. 16 S atipādaüd-. 17 S atipārad-. 18 Si om. 19-19 S kāraõa-ati-, lakkhaõa-ati-, hãna-ati-. 20 S sādidiņņhiyo. >/ #<[page 298]># %<298 Aņņhakavaggo. [S.N. 889>% Sabbe pi titthiyā\<*<1>*>/ atisāradiņņhiyā\<*<2>*>/. Kiükāraõā sabbe pi titthiyā\<*<1>*>/ \<*<3>*>/atisāradiņņhiyā\<*<4>*>/? Te a¤¤ama¤¤aü atikka- mitvā samatikkamitvā\<*<5>*>/ vãtivattetvā\<*<6>*>/ diņņhigatāni janenti sa¤janenti nibbattenti abhinibbattenti; taükāraõā sabbe pi titthiyā\<*<1>*>/ \<*<7>*>/atisāradiņņhiyā\<*<8>*>/. So samatto ti atisāra- diņņhiyā\<*<9>*>/ samatto\<*<10>*>/ paripuõõo anomo ti, atãsaraüdiņņhiyā\<*<11>*>/ so samatto. Mānena matto paripuõõamānã ti sakāya diņņhiyā mānena matto pamatto ummatto adhimatto ti, mānena matto. Paripuõõamānã ti paripuõõamānã\<*<12>*>/ samattamānã\<*<13>*>/ anoma- mānã ti, mānena matto paripuõõamānã. Sayam eva sāmaü manasābhisitto ti. Sayam eva attānaü cittena abhisi¤cati: aham asmi kusalo paõķito pa¤¤avā buddhimā ¤āõã vibhāvã medhāvã ti, sayam eva sāmaü manasābhisitto. Diņņhã hi sā tassa tathā samattā ti tassa sā diņņhi tathā samattā samādiõõā gahitā parāmaņņhā abhiniviņņhā ajjho- sitā adhimuttā ti, diņņhã hi sā tassa tathā samattā. Ten' āha Bhagavā: Atãsaraüdiņņhiyā\<*<14>*>/ so samatto mānena matto paripuõõamānã sayam eva sāmaü manasābhisitto, diņņhã hi sā tassa tathā samattā ti. _________________________________ $*>/ sahā\<*<16>*>/ hoti nihãnapa¤¤o; athavā\<*<17>*>/ sayaü vedagå hoti dhãro, na koci bālo samaõesu atthi. || Nidd_I.12:13 ||>$ \<-------------------------------------------------------------------------- 1 Bp diņņhiyo; S ditņhiya. 2 Bp S ?, see n. 8. 3 S ad. vuccanti. 4 Bp -diņņhiyo. 5 S om. 6 Bp S vãtivattitvā. 7 Bp S ad. vuccanti. 8 Bp S -diņņiyo. 9 S atipādadiņņhiyo. 10 S ad. ti atisāradiņņhiyo. 11 S atisārad-. 12 Si om. 13 Si mattamānã. 14 Bp atisārad-; S asiparaüķ-. 15 Bp tumho; S thumo here and below. 16 S sayā. 17 Bp S atha ce here and below (as PTS). >/ #<[page 299]># %% Parassa ce hi vacasā nihãno ti. Parassa ce vācāya vacanena ninditakāraõā garahitakāraõā upavaditakāraõā paro bālo hoti hãno\<*<1>*>/ nihãno omako lāmako jatukko\<*<2>*>/ paritto ti, parassa ce hi vacasā nihãno. Tumo sahā hoti nihãnapa¤¤o ti so pi ten' eva saha\<*<3>*>/ hoti hãnapa¤¤o\<*<1>*>/ nihãnapa¤¤o omakapa¤¤o lāmakapa¤¤o jatukkapa¤¤o parittapa¤¤o ti\<*<4>*>/, tumo\<*<5>*>/ sahā hoti nihãna- pa¤¤o. Athavā sayaü vedagå hoti dhãro ti. \<*<6>*>/Athavā sayam vedagå hoti\<*<6>*>/ dhãro paõķito pa¤¤avā buddhimā õāõã vibhāvã medhāvã ti, athavā sayaü vedagå hoti dhãro. Na koci bālo samaõesu atthã ti samaõesu na koci bālo hãno nihãno omako lāmako jatukko paritto atthi; sabb' eva aggapa¤¤ā\<*<7>*>/ seņņhapa¤¤ā viseņņhapa¤¤ā pāmokkha- pa¤¤ā\<*<8>*>/ uttamapa¤¤ā pavarapa¤¤ā ti, na koci bālo samaõesu atthi. Ten' āha Bhagavā: Parassa ce hi vacasā nihãno, tumo\<*<9>*>/ \<*<10>*>/sahā hoti\<*<10>*>/ nihãnapa¤¤o; athavā sayaü vedagå hoti dhãro, na koci bālo samaõesu atthã ti. _________________________________ $*>/akevalã te\<*<11>*>/, evam pi\<*<12>*>/ titthyā puthuso vadanti sandiņņhirāgena \<*<13>*>/hi tyābhirattā\<*<13>*>/. || Nidd_I.12:14 ||>$ A¤¤aü ito yābhivadanti dhammaü aparaddhā suddhim akevalã te ti ito a¤¤aü dhammaü \<*<14>*>/diņņhiü paņipadaü\<*<14>*>/ \<-------------------------------------------------------------------------- 1 S om. 2 Bp S chatukko; below chatukkapa¤¤o. 3 S ssaha. 4 Si Bp om. 5 Bp tumho; S ?. 6-6 Si om.; Bp S have atha ce. 7 Bp S om. 8 S vimokkhap-. 9 Bp tumho; S sumo. 10-10 S sahāyo ti. 11-11 Si vë. (following Fsb.) akevalãno. 12 PTS hi. 13-13 S hi tvābhirattā; PTS hi te 'bhirattā. 14-14 Bp S diņņhi paņipadaü. >/ #<[page 300]># %<300 Aņņhakavaggo. [S.N. 891>% maggaü ye abhivadanti, te suddhimaggaü visuddhi- maggaü parisuddhimaggaü vodātamaggaü pariyodāta- maggaü viraddhā aparaddhā khalitā gaëitā\<*<1>*>/ \<*<2>*>/a¤¤āya aparaddhā\<*<2>*>/ akevalã te, asamattā te\<*<3>*>/, aparipuõõā te, hãnā nihãnā omakā lāmakā jatukkā parittā ti, a¤¤aü ito yābhivadanti dhammaü aparaddhā suddhim akevalã te. Evam pi titthyā puthuso vadantã ti. Titthaü vuccati diņņhigataü; titthyā\<*<1>*>/ \<*<4>*>/vuccanti diņņhigatikā; puthu- diņņhiyā\<*<4>*>/ puthudiņņhigatāni vadanti kathenti bhaõanti dãpayanti voharantã ti, evam pi titthyā puthuso vadanti. Sandiņņhirāgena hi tyābhirattā ti sakāya diņņhiyā diņņhi- rāgena\<*<5>*>/ rattā abhirattā ti, sandiņņhirāgena hi tyābhirattā. Ten' āha Bhagavā: A¤¤aü ito yābhivadanti dhammaü, aparaddhā suddhim akevalã te, evaü pi titthyā puthuso vadanti sandiņņhirāgena hi tyābhirattā ti. _________________________________ $*>/ iti vādiyanti, nā¤¤esu dhammesu visuddhim āhu\<*<7>*>/, evam pi titthyā puthuso niviņņhā sakāyane tattha daëhaü vadānā. || Nidd_I.12:15 ||>$ Idh' evā suddhiü iti vādiyantã ti idha suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü vadanti kathenti bhaõanti dãpayanti voharanti: sassato loko, idam eva saccaü, mogham a¤¤an ti idha suddhiü visuddhiü pari- suddhiü muttiü vimuttiü parimuttiü vadanti kathenti bhaõanti dãpayanti voharanti: asassato loko . . . pe . . . n' eva hoti na na hoti tathāgato param maraõā, idam eva saccaü, mogham a¤¤an ti idha suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü vadanti kathenti \<-------------------------------------------------------------------------- 1 S om. 2-2 Si vë. ¤āyāpariddhā (=-raddhā). 3 Si om. 4-4 Si om.; S has puthutiņņhiyā. 5 Si S rāgena. 6 S suddhi, here and below. 7 Bp vādayanti, here and below. >/ #<[page 301]># %% bhaõanti dãpayanti voharantã ti, idh' eva suddhiü iti vādiyanti. Nā¤¤esu dhammesu visuddhim āhå ti attano satthāraü dhammakkhānaü gaõaü \<*<1>*>/diņņhiü paņipadaü\<*<1>*>/ maggaü ņhapetvā sabbe paravāde khipanti ukkhipanti parikkhi- panti: so satthā na sabba¤¤å, dhammo na svākkhāto, gaõo na supaņipanno, diņņhi na bhaddikā, paņipadā na supa¤¤attā, maggo na niyyāniko; n' atth' ettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā pari- mutti vā, n' atth' ettha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā, hãnā nihãnā omakā lāmakā jatukkā\<*<2>*>/ parittā ti, evam āhaüsu, evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, nā¤¤esu dhammesu visuddhim āhu. Evam pi titthyā\<*<3>*>/ puthuso niviņņhā ti. \<*<4>*>/Titthaü vuccati diņņhigataü\<*<4>*>/; titthyā\<*<5>*>/ vuccanti diņņhigatikā; puthudiņņhiyā puthudiņņhigatesu niviņņhā patiņņhitā allãnā upagatā ajjho- sitā adhimuttā ti, evam pi titthyā\<*<3>*>/ puthuso niviņņhā. Sakāyane tattha daëhaü vadānā ti. Dhammo sakāyanaü, diņņhi sakāyanaü, paņipadā sakāyanaü, maggo sakā- yanaü\<*<6>*>/; sakāyane daëhavādā thiravādā balikavādā avatthitavādā ti, sakāyane tattha daëhaü vadānā. Ten' āha Bhagavā: Idh' eva suddhiü iti vādiyanti, nā¤¤esu dhammesu visuddhim āhu, evam pi titthyā puthuso niviņņhā sakāyane tattha daëhaü vadānā ti. _________________________________ $*>/ pi daëhaü vadāno \<*<8>*>/kam ettha\<*<8>*>/ \<*<9>*>/bālo ti\<*<9>*>/ paraü daheyya? \<*<10>*>/sayam eva\<*<10>*>/ so medhagaü āvaheyya paraü vadaü\<*<11>*>/ bālam asuddhi- dhammaü. || Nidd_I.12:16 ||>$ \<-------------------------------------------------------------------------- 1-1 S ditthi-. 2 Bp chatukkā as usual; S?. 3 S titthā. 4-4 Si om. 5 S diņņhiyā. 6 Bp S sakāyano. 7 PTS cā. 8-8 Bp S kaü tattha. 9-9 S bālavā. 10-10 S sayaü vā. 11 S paraü. >/ #<[page 302]># %<302 Aņņhakavaggo. [S.N. 893>% Sakāyane vā pi daëhaü vadāno ti. Dhammo sakāyanaü, diņņhi sakāyanaü, paņipadā sakāyanaü, maggo sakā- yanaü\<*<1>*>/; sakāyane daëhavādo thiravādo balikavādo avatthi- tavādo ti, sakāyane vā pi daëhaü vadāno. \<*<2>*>/Kam ettha\<*<2>*>/ bālo ti paraü daheyyā? ti. Etthā\<*<3>*>/ ti sakāya diņņhiyā, sakāya khantiyā, sakāya ruciyā, sakāya laddhiyā, paraü bālato hãnato nihãnato omakato lāmakato jatukkato\<*<4>*>/ parittato kaü daheyya, kaü passeyya, kaü dakkheyya, kam olokeyya, kaü nijjhayeyya, kaü upa- parikkheyyā ti, kam ettha bālo ti paraü daheyya? \<*<5>*>/Sayam eva so\<*<5>*>/ medhagaü\<*<6>*>/ āvaheyya paraü vadaü\<*<7>*>/ bālam asuddhidhamman ti paro bālo hãno nihãno omako lāmako jatukko paritto asuddhidhammo avisuddhidhammo aparisuddhidhammo avodātadhammo ti evaü vadanto, evaü kathento, evaü bhaõanto, evaü dãpayanto, evaü voharanto, sayam eva kalahaü bhaõķanaü viggahaü\<*<8>*>/ vivādaü medhagaü\<*<9>*>/ āvaheyya samāvaheyya\<*<8>*>/ āhareyya samāhareyya ākaķķheyya samākaķķheyya gaõheyya parā- maseyya abhiniviseyyā ti, \<*<10>*>/sayam eva\<*<10>*>/ so medhagaü\<*<9>*>/ āvaheyya paraü vadaü bālaü asuddhidhammaü. Ten' āha Bhagavā: Sakāyane vā pi daëhaü vadāno kam ettha bālo ti paraü daheyya? \<*<10>*>/sayam eva\<*<10>*>/ so medhagaü āvaheyya paraü vadaü\<*<7>*>/ bālam asuddhidhamman ti. _________________________________ $*>/ lokasmiü\<*<12>*>/ vivādam eti, hitvāna sabbāni\<*<13>*>/ vinicchayāni na medhagaü kurute\<*<14>*>/ jantu loke ti\<*<15>*>/. || Nidd_I.12:17 ||>$ \<-------------------------------------------------------------------------- 1 Bp S sakāyano. 2-2 Bp S kaü tattha, here and below. 3 Bp S tatthā. 4 Bp chatukkato; S catukkato, as usual. 5-5 S sayaü pase. 6 S medhakaü. 7 S paraü. 8 Si om. 9 S medhakaü, as usual. 10-10 S sayaü vā. 11 Below Bp has sa. 12 S lokasmi. 13 S sabbā pi. 14 Bp kuppati (= kubbati). 15 Bp S om. >/ #<[page 303]># %% Vinicchaye ņhatvā sayaü pamāyā ti. Vinicchayā vuc- canti dvāsaņņhã diņņhigatāni. Vinicchaye\<*<1>*>/ vinicchita- diņņhiyā\<*<2>*>/ ņhatvā patiņņhahitvā gaõhitvā parāmasitvā abhini- visitvā ti, vinicchaye ņhatvā. Sayaü pamāyā ti sayaü pamāya paminitvā, ayaü satthā sabba¤¤å ti sayaü pamāya paminitvā; ayaü dhammo svākkhāto, ayaü gaõo supaņi- panno, ayaü diņņhi bhaddikā, ayaü paņipadā supa¤¤attā, ayaü maggo niyyāniko ti sayaü pamāya paminitvā ti, vinicchaye ņhatvā sayaü pamāya. Uddhaü so\<*<3>*>/ lokasmiü vivādam etã ti. Uddhaü\<*<4>*>/ vuccati anāgataü; attano vādaü uddhaü ņhapetvā sayam eva kalahaü bhaõķanaü viggahaü vivādaü medhagaü eti upeti upagacchati gaõhāti parāmasati abhinivisatã ti, evam pi uddhaü so\<*<3>*>/ lokasmiü vivādam eti. Athavā a¤¤ena uddhaü vādena saddhiü kalahaü karoti, bhaõķanaü karoti, \<*<5>*>/viggahaü karoti\<*<5>*>/, vivādaü karoti, medhagaü karoti: na tvaü imaü dhammavinayaü ājānāsi . . . pe . . . nibbedhehi vā sace pahosã ti, evam pi uddhaü so\<*<3>*>/ lokasmiü vivādam eti. Hitvāna sabbāni\<*<6>*>/ vinicchayānã ti Vinicchayā vuccanti dvāsaņņhã diņņhigatāni; sabbā\<*<7>*>/ vinicchitadiņņhiyo\<*<2>*>/ hitvā cajjitvā\<*<8>*>/ pariccajitvā\<*<9>*>/ jahitvā\<*<1>*>/ pajahitvā vinoditvā byantã- karitvā anabhāvaü gametvā ti, hitvāna sabbāni viniccha- yāni. Na medhagaü kurute\<*<10>*>/ jantu loke ti na kalahaü karoti, na bhaõķanaü karoti, na viggahaü karoti, na vivādaü karoti, na medhagaü karoti. Vuttaü h' etaü Bhagavatā: *Evaü vimuttacitto kho Aggivessana bhikkhu na kenaci saüvadati, na kenaci vivadati. Ya¤ ca loke vuttaü tena ca voharati aparāmasan ti. Jantå ti satto naro mānavo \<-------------------------------------------------------------------------- * M. i, 500. 1 Si om. 2 Bp vinicchayad-; S vinicchāyad-. 3 Bp sa. 4 Bp S uddhaüso. 5-5 Si om. 6 S sabba. 7 Bp S ad. ditthivinicchayā. 8 Bp cajitvā; S pajahitvā. 9 Bp paricajitvā. 10 Bp kuppati. >/ #<[page 304]># %<304 Aņņhakavaggo. [S.N. 894>% poso puggalo jãvo jagå\<*<1>*>/ jantu indagå manujo. Loke ti apāyaloke \<*<2>*>/manussaloke devaloke khandhaloke dhātuloke\<*<2>*>/ āyatanaloke ti, na medhagaü kurute\<*<3>*>/ jantu loke ti. Ten' āha Bhagavā: Vinicchaye ņhatvā sayaü pamāya uddhaü so\<*<4>*>/ lokasmiü vivādam eti hitvāna sabbāni vinicchayāni na medhagaü kurute\<*<3>*>/ jantu loke ti. DVâDASAMO\<*<5>*>/ CæėAVIYæHASUTTANIDDESO NIōōHITO\<*<6>*>/. \<-------------------------------------------------------------------------- 1 Si jātu; Bp jagu. 2-2 Bp S pe. 3 Bp kubbati. 4 Bp sa. 5 Bp S om. 6 Bp S samatto dvādasamo. >/ #<[page 305]># %< 305>% TERASAMO\<*<1>*>/ MAHâVIYæHASUTTANIDDESO\<*<2>*>/. $*>/, sabb' eva te nindam anvānayanti atho pasaüsam pi labhanti tattha. || Nidd_I.13:1 ||>$ Ye kec' ime diņņhiparibbasānā ti. Ye kecã ti sabbena sabbaü sabbathā sabbaü asesaü nissesaü pariyādāyava- canam\<*<4>*>/ etaü, ye kecã ti. Diņņhiparibbasānā ti. Sant' eke\<*<5>*>/ samaõabrāhmaõā diņņhigatikā. Te dvāsaņņhiyā diņņhi- gatānaü a¤¤atara¤¤ataraü diņņhigataü gahetvā uggahetvā gaõhitvā parāmasitvā abhinivisitvā sakāya sakāya diņņhiyā vasanti saüvasanti āvasanti parivasanti; yathā āgārikā vā gharesu vasanti, sāpattikā vā āpattãsu vasanti, sakilesā\<*<6>*>/ vā kilesesu vasanti, evam eva sant' eke \<*<7>*>/samaõabrāhmaõā diņņhigatikā. Te dvāsaņņhiyā diņņhigatānaü a¤¤atara¤¤a- taraü diņņhigataü gahetvā uggahetvā gaõhitvā parā- masitvā abhinivisitvā sakāya sakāya diņņhiyā vasanti saü- vasanti āvasanti\<*<7>*>/ parivasantã ti, ye kec' ime diņņhi- paribbasānā. Idam eva saccan ti pavādiyantã\<*<8>*>/ ti. Sassato loko, idam eva saccaü, mogham a¤¤an ti vadanti kathenti bhaõanti dãpayanti voharanti. Asassato loko . . . pe . . . n' eva hoti, na na hoti tathāgato paraü maraõā, idam eva \<-------------------------------------------------------------------------- 1 Bp S atha. 2 Bp -sutti-anukkaņi; S ad. vuccati. 3 S ca vādiyanti; PTS vivādiyanti and ca vādiyanti; see below. 4 Bp pariyādiyanavacanam. 5 S ad. te. 6 Bp saükilesikā; S saükilese. 7-7 Bp pe. 8 Bp S ca vādayantã, and below. >/ #<[page 306]># %<306 Aņņhakavaggo. [S.N. 895>% saccaü, mogham a¤¤an ti vadanti kathenti bhaõanti dãpayanti voharantã ti, idam eva saccan ti pavādiyanti. Sabb' eva te nindam anvānayantã ti sabb' eva te samaõa- brāhmaõā nindam eva anventi, garaham eva anventi\<*<1>*>/, akittim eva anventi, sabbe ninditā yeva honti, garahitā yeva honti, akittitā yeva hontã ti, sabb' eva te nindam anvānayanti. Atho pasaüsam pi labhanti tatthā ti. Tattha sakāya diņņhiyā, sakāya khantiyā, sakāya ruciyā, sakāya laddhiyā, pasaüsaü thomanaü kittiü vaõõahārikaü labhanti paņi- labhanti \<*<2>*>/adhigacchanti vindantã ti\<*<2>*>/, atho pasaüsam pi labhanti tattha. Ten' āha so nimmito: Ye kec' ime diņņhiparibbasānā idam eva saccan ti pavādiyanti\<*<3>*>/, sabb' eva te nindam anvānayanti atho pasaüsam pi labhanti tatthā ti. _________________________________ $*>/na alaü\<*<4>*>/ samāya, duve\<*<5>*>/ vivādassa phalāni bråmi, evam\<*<6>*>/ pi disvā na vivādiyetha khemābhipassaü avivādabhummaü\<*<7>*>/. || Nidd_I.13:2 ||>$ Appaü hi etaü \<*<8>*>/na alaü\<*<8>*>/ samāyā ti. \<*<9>*>/Appaü hi etaü ti\<*<9>*>/ appakaü etaü, omakaü\<*<10>*>/ etaü, thokaü\<*<11>*>/ etaü, lāmakaü etaü, jatukkaü etaü, parittakaü etan ti, appaü hi etaü. Na alaü samāyā ti nālaü rāgassa samāya, dosassa samāya, mohassa samāya, kodhassa upanāhassa makkhassa paëāsassa issāya macchariyassa māyāya sāņhey- yassa, thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaü sabbaduccaritānaü \<-------------------------------------------------------------------------- 1 S anvayanti. 2-2 Bp upagacchantã ti; S upadhigacchantã ti. 3 Bp ca vādayanti; S ca vādiyanti. 4-4 Bp S nālam here and below. 5 S dve. 6 S etam, as PTS. 7 Bp -bhåmaü (PTS -bhåmiü). 8-8 Bp S nālaü. 9-9 Si om. 10 S lāmakaü. 11 Bp thokakaü; S thomakam. >/ #<[page 307]># %% sabbadarathānaü sabbapariëāhānaü sabbasantāpānaü sabbākusalābhisaükhārānaü samāya upasamāya våpa- samāya nibbānāya paņinissaggāya paņipassaddhiyā ti, \<*<1>*>/appaü hi etaü\<*<1>*>/ na alaü samāya. Duve\<*<2>*>/ vivādassa phalāni bråmã ti diņņhikalahassa diņņhi- bhaõķanassa diņņhiviggahassa diņņhivivādassa diņņhimedha- gassa dve phalāni honti. Jayaparājayo hoti, lābhālābho hoti, yasāyaso hoti, nindāpasaüso hoti, sukhadukkhaü hoti, somanassadomanassaü hoti, iņņhāniņņhaü hoti, anunayapaņighaü hoti, ugghātinigghāti hoti, anurodha- virodho hoti. Athavā taü kammaü nirayasaüvattanikaü tiracchānayonikasaüvattanikaü\<*<3>*>/ pittivisayikasaüvatta- nikan\<*<4>*>/ ti bråmi ācikkhāmi desemi pa¤¤āpemi\<*<5>*>/ paņņhapemi vivarāmi vibhajāmi uttānãkaromi pakāsemã ti, duve vivā- dassa phalāni bråmi. Etam pi disvā na vivādiyethā\<*<6>*>/ ti. \<*<7>*>/Etam pi disvā ti\<*<7>*>/ etaü ādãnavaü disvā passitvā tulayitvā tãrayitvā vibhā- vayitvā vibhåtaü katvā diņņhikalahesu diņņhibhaõķanesu diņņhiviggahesu diņņhivivādesu diņņhimedhageså ti, etam pi disvā. Na vivādiyethā ti na kalahaü kareyya, na bhaõķanaü kareyya, na viggahaü kareyya, na vivādaü kareyya, na medhagaü kareyya, \<*<8>*>/kalahabhaõķanaviggaha- vivādamedhagaü\<*<8>*>/ pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya, \<*<9>*>/kalahabhaõķanaviggahavivāda- medhagā\<*<9>*>/ ārato assa\<*<10>*>/, virato paņivirato\<*<11>*>/ nikkhanto paņinissaņņho\<*<12>*>/ vippamutto visaüyutto vimariyādikatena\<*<13>*>/ cetasā vihareyyā ti, etam pi disvā na vivādiyetha\<*<14>*>/. \<-------------------------------------------------------------------------- 1-1 Bp appa¤ h' etam as always; S appa¤ ¤etaü. 2 S dve. 3 Bp tiracchānayonis-; S om. 4 Bp S pittivisayas-. 5 S Si vë. pa¤¤apemi. 6 Bp vivādayethā. 7-7 Si om. 8-8 Bp S kalahaü . . . vivādaü medhagaü (S medhakaü). 9-9 Bp S kalahā . . . vivādā medhagā (S medhakā). 10 S om. 11 Si om. 12 Bp nissaņņho; S nissaņo. 13 Bp S viparyādi- as always. 14 S vivādayetha. >/ #<[page 308]># %<308 Aņņhakavaggo. [S.N. 896>% Khemābhipassaü avivādabhumman ti. Avivādabhummaü vuccati amatanibbānaü, yo so sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nib- bānaü. Etaü avivādabhummaü khemato tāõato leõato saraõato abhayato accutato amatato nibbānato passanto dakkhanto olokento nijjhāyanto upaparikkhanto ti, khemā- bhipassaü avivādabhåmmaü. Ten' āha Bhagavā: Appaü hi etaü na alaü samāya, duve vivādassa phalāni bråmi, etam pi disvā na vivādiyetha\<*<1>*>/ khemābhipassaü avivādabhumman ti. _________________________________ $*>/ puthujjā, sabbā va etā na upeti vidvā, anåpayo so upayaü kim eyya diņņhe sute khantim akubbamāno? || Nidd_I.13:3 ||>$ Yā kāc' imā sammutiyo puthujjā ti. Yā kācã ti sabbena sabbaü sabbatthā sabbaü asesaü nissesaü pariyādāyava- canam\<*<3>*>/ etaü, yā kācã ti. Sammutiyo ti sammutiyo vuccanti dvāsaņņhã diņņhigatāni, \<*<4>*>/diņņhisammutiyo.\<*<4>*>/ Puthujjā ti puthujjanehi janitā \<*<5>*>/vā tā\<*<5>*>/ sammutiyo ti puthujjā, puthu- nānājanehi janitā vā tā\<*<6>*>/ sammutiyo ti puthujjā ti, yā kāc' imā sammutiyo puthujjā. Sabbā va etā na upeti vidvā ti vidvā\<*<7>*>/ vijjāgato ¤āõã vibhāvã medhāvã sabbā va etā diņņhisammutiyo n' eti, na upeti, na upagacchati, na gaõhātã, na parāmasati, nābhini- visatã ti, sabbā va etā na upeti vidvā. Anåpayo so upayaü kim eyyā? ti. Upayo ti dve upayā, taõhåpayo ca diņņhåpayo ca . . . pe . . . ayaü taõhå- payo . . . pe . . . ayaü diņņhåpayo. Tassa taõhåpayo pahãno, diņņhupayo paņinissaņņho, taõhåpayassa pahã- nattā, diņņhupayassa paņinissaņņhattā, anupayo puggalo kiü råpaü upeyya upagaccheyya gaõheyya parāmaseyya \<-------------------------------------------------------------------------- 1 Bp vivādayetha. 2 Si sammatiyo always. 3 Bp pariyādānav-; S pariyādāyanav-. 4-4 Si om. 5-5 Bp S om. 6 Bp S om. 7 Bp ad. ti vidvā. >/ #<[page 309]># %% abhiniviseyya: attā me ti? Kiü vedanaü, kiü sa¤¤aü, kiü saükhāre, kiü vi¤¤āõaü, kiü gatiü, kiü uppattiü, kiü paņisandhiü, kiü bhavaü, kiü saüsāraü, kiü vaņņaü upeyya upagaccheyya gaõheyya parāmaseyya abhini- viseyyā? ti, anåpayo so upayaü kim eyya? Diņņhe sute \<*<1>*>/khantim akubbamāno\<*<1>*>/ ti diņņhe vā diņņha- suddhiyā vā, sute vā sutasuddhiyā vā, mute vā muta- suddhiyā vā, khantiü\<*<2>*>/ akubbamāno\<*<3>*>/, chandaü akubba- māno, pemaü akubbamāno, rāgaü akubbamāno\<*<3>*>/ ajana- yamāno asa¤janayamāno anibbattayamāno nābhinibbatta- yamāno\<*<4>*>/ ti, diņņhe sute khantim akubbamāno. Ten' āha Bhagavā: Yā kāc' imā sammutiyo puthujjā, sabbā va etā na upeti vidvā, anåpayo so upayaü kim eyya diņņhe sute khantim akubbamāno? ti. _________________________________ $*>/ samādāya upaņņhitāse idh' eva sikkhema, ath' assa suddhiü bhavåpanãtā kusalā vadānā. || Nidd_I.13:4 ||>$ Sãluttamā saüyamen' āhu suddhin ti. Sant' eke samaõa- brāhmaõā sãluttamavādā. Te sãlamattena\<*<6>*>/ saüyama- mattena\<*<7>*>/ saüvaramattena avãtikkamamattena suddhiü visuddhim parisuddhiü muttiü vimuttiü parimuttiü āhu\<*<8>*>/ vadanti kathenti bhaõanti dãpayanti voharanti. *Samaõamuõķikāputto evam āha: Catåhi kho ahaü thapati\<*<9>*>/ dhammehi samannāgataü purisapuggalaü pa¤¤ā- pemi sampannakusalaü paramakusalaü uttamapatti- \<-------------------------------------------------------------------------- * See p. 89 1-1 S khanti pakuppamāno (= khantiü pakubbamāno), but see l. 8. 2 S khanti. 3 S akuppamāno. 4 Bp S anabhi-. 5 Bp S vataü, always. 6 S sãlapamattena. 7 Si om.; S sa¤¤āpamattena. 8 Bp S ahaüsu. 9 Bp S gahapati. >/ #<[page 310]># %<310 Aņņhakavaggo. [S.N. 898>% pattaü samaõaü ayojjhaü. Katamehi catåhi? Idha thapati\<*<1>*>/ na kāyena pāpakammaü karoti, na pāpikaü\<*<2>*>/ vācaü bhāsati, na pāpakaü saükappaü saükappati\<*<3>*>/, na pāpakaü ājãvaü ājãvati\<*<4>*>/. Imehi kho ahaü thapati\<*<1>*>/ catåhi dhammehi samannāgataü purisapuggalaü pa¤¤ā- pemi sampannakusalaü paramakusalaü uttamapattipattaü samaõaü ayojjhaü. Evam eva\<*<5>*>/ sant' eke {samaõabrāhmaõā} sãluttamavādā; te sãlamattena saüyamamattena\<*<6>*>/ saüvaramattena avi- tikkamamattena suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü āhu vadanti kathenti bhaõanti dãpayanti voharantã ti, sãluttamā saüyamen' āhu suddhiü. Vattaü samādāya upaņņhitāse ti. Vattan ti hatthivattaü vā assavattaü vā govattaü vā ajavattaü vā kukkuravattaü vā kākavattaü vā vāsudevavattaü vā puõõabhadda- vattaü vā maõibhaddavattaü vā aggivattaü vā nāgavattaü vā supaõõavattaü vā yakkhavattaü vā asuravattaü vā gandhabbavattaü vā mahārājavattaü vā candavattaü vā suriyavattaü vā indavattaü vā brahmavattaü vā deva- vattaü vā disāvattaü\<*<7>*>/ vā ādāya samādāya ādayitvā\<*<8>*>/ gaõhitvā parāmasitvā abhinivisitvā upaņņhitā paccupaņņhitā allãnā upagatā ajjhositā adhimuttā ti, vattaü samādāya upaņņhitāse. Idh' eva sikkhema ath' assa suddhin ti. Idhā ti sakāya diņņiyā, sakāya khantiyā, sakāya ruciyā, sakāya laddhiyā\<*<9>*>/ sikkhema\<*<10>*>/ ācarema samācarema samādāya vattemā ti, idh' eva sikkhema. Ath' assa suddhin ti; \<*<11>*>/athavā 'ssa\<*<11>*>/ suddhiü visuddhiü parisuddhiü muttiü vimuttiü pari- muttin ti, idh' eva sikkhema ath' assa suddhiü. Bhavåpanãtā kusalā vadānā ti. Bhavåpanãtā ti bhavå- panãtā bhavåpagatā bhava-ajjhositā bhavādhimuttā ti, \<-------------------------------------------------------------------------- 1 Bp S gahapati. 2 Bp pāpakaü. 3 S saükappeti. 4 Si S jãvati. 5 S evaü. 6 Si om. 7 Si disa-; Bp disāvataü. 8 Bp S ādiyitvā, and S ad. samādiyitvā. 9 S ad. sikkhemā ti. 10 Bp ad. sikkhemā ti. 11-11 Bp S ath' assa. >/ #<[page 311]># %% bhavåpanãtā. Kusalā vadānā ti kusalavādā paõķitavādā dhãravādā\<*<1>*>/ ¤ānavādā\<*<2>*>/ hetuvādā lakkhaõavādā kāraõavādā ņhānavādā sakāya laddhiyā ti, bhavåpanãtā kusalā vadānā. Ten' āha Bhagavā: Sãluttamā saüyamen' āhu suddhiü vattaü samādāya upaņņhitāse idh' eva sikkhema, ath' assa suddhiü bhavåpanãtā kusalā vadānā ti. _________________________________ $*>/ hoti, \<*<4>*>/sa vedhatã\<*<4>*>/ kamma\<*<5>*>/ virādhayitvā, \<*<6>*>/sa jappatã\<*<6>*>/ \<*<7>*>/patthayatã ca\<*<7>*>/ suddhiü satthā va hãno pavasaü gharamhā. || Nidd_I.13:5 ||>$ Sace cuto sãlavatāto\<*<3>*>/ hotã ti. Dvãhi kāraõehi sãlabba- tato\<*<8>*>/ cavati: paravicchindanāya vā cavati, anabhisam- bhuõanto vā cavati. Kathaü paravicchindanāya cavati? Paro vicchindati: so satthā na sabba¤¤å, dhammo na svākkhāto, gaõo na supaņipanno, diņņhi na bhaddikā, paņipadā na supa¤¤attā, maggo na niyyāniko, n' atth' ettha suddhi vā \<*<9>*>/visuddhi vā\<*<9>*>/ parisuddhi vā mutti vā vimutti vā parimutti vā, n' atth' ettha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti\<*<10>*>/ vā vimuccanti vā parimuccanti vā, hãnā nihãnā omakā lāmakā jatukkā parittā ti, evaü paro vic- chindati; evaü vicchindayamāno\<*<11>*>/ satthārā cavati, dhammakkhānā cavati, gaõā cavati, diņņhiyā cavati, paņi- padāya cavati, maggato cavati, evaü paravicchindanāya cavati. \<-------------------------------------------------------------------------- 1 Bp thiravādā, as usual. 2 Bp ¤āyavādā, as usual. 3 S sãlabbatato. 4-4 Bp Si vë. pavedhatã; S sacevati. 5 S kammaü. 6-6 Bp Si vë. pajappatã. 7-7 Bp patthayati-cca; S vittayati ca; PTS patthayatãdha. 8 Si sãlabbattato; Bp sãlavatato. 9-9 S om. 10 S mu¤canti . . . parimu¤canti, as often. 11 S vicchindiyamāno. >/ #<[page 312]># %<312 Aņņhakavaggo. [S.N. 899>% Kathaü anabhisambhuõanto cavati? Sãlaü anabhi- sambhuõanto sãlato cavati, vattaü anabhisambhuõanto vattato cavati, sãlabbataü anabhisambhuõanto sãlabbatato cavati, evaü anabhisambhuõanto cavatã ti, sace cuto sãlavatāto hoti. \<*<1>*>/Sa vedhatã\<*<1>*>/ kamma virādhayitvā ti. Sa vedhatã ti: sãlaü vā vattaü vā sãlabbataü vā viraddhaü mayā, aparaddhaü mayā, khalitaü mayā, gaëitaü mayā, a¤¤āya aparaddho ahan ti vedhati pavedhati\<*<2>*>/ saüpavedhatã ti, sa vedhatã kamma virādhayitvā ti. Pu¤¤ābhisaükhāraü vā \<*<3>*>/apu¤¤ābhisaükhāraü vā\<*<3>*>/ āne¤jābhisaükhāraü vā viraddhaü mayā, aparaddhaü mayā, khalitaü mayā, gaëitaü mayā, a¤¤āya aparaddho ahan ti vedhati\<*<4>*>/ pavedhati sampavedhatã ti, sa vedhatã kamma virā- dhayitvā. \<*<5>*>/Sa jappatã\<*<5>*>/ patthayatã\<*<6>*>/ ca suddhin ti. Jappatã\<*<7>*>/ ti sãlaü vā jappati\<*<8>*>/, vattaü vā jappati, sãlabbataü vā jappati pajappati abhijappatã ti, sa jappati. Patthayatã ca suddhin ti sãlasuddhiü vā pattheti, vattasuddhiü vā pattheti, sãlabbatasuddhiü vā pattheti piheti abhijappatã ti, sa jappatã patthayatã ca suddhiü. Satthā va hãno pavasaü gharamhā ti yathā puriso gharato nikkhanto, satthena\<*<9>*>/ saha\<*<10>*>/ vasanto, satthā ohãno, taü vā satthaü anubandhati sakaü vā gharaü paccāgacchati\<*<11>*>/; evam eva so diņņhigatiko taü vā satthāraü gaõhāti, \<*<12>*>/a¤¤aü vā satthāraü gaõhāti\<*<12>*>/; taü vā dhammakkhānaü gaõhāti, \<*<12>*>/a¤¤aü vā dhammakkhānaü gaõhāti\<*<12>*>/; taü vā gaõaü gaõhāti,\<*<3>*>/a¤¤aü vā gaõaü gaõhāti\<*<3>*>/; taü vā diņņhiü gaõhāti, a¤¤aü vā diņņhiü gaõhāti; taü vā paņi- padaü gaõhāti, a¤¤aü vā paņipadaü gaõhāti; taü vā maggaü gaõhāti, a¤¤aü vā maggaü gaõhāti parāmasati \<-------------------------------------------------------------------------- 1-1 Bp S pavedhatã, here and below. 2 S om. 3-3 Si om. 4 S vedati. 5-5 Bp S pajappatã. 6 S pattiyati. 7 Bp S pajappatã. 8 Si om. 9 Bp ad. pavasaü. 10 Bp S om. 11 S pacchāgacchati. 12-12 S om. >/ #<[page 313]># %% abhinivisatã ti, satthā va hãno pavasaü gharamhā. Ten' āha Bhagavā: Sace cuto sãlavatāto hoti, sa vedhatã kamma virādhayitvā, sa jappatã patthayatã ca suddhiü satthā va hãno pavasaü gharamhā ti. _________________________________ $$ Sãlabbataü vā pi pahāya sabban ti sabbā sãlasuddhiyo pahāya pajahitvā vinoditvā byantãkaritvā anabhāvaü gamitvā, sabbā vattasuddhiyo pahāya pajahitvā vinoditvā byantãkaritvā anabhāvaü gamitvā, sabbā sãlabbatasuddhiyo pahāya pajahitvā vinoditvā byantãkaritvā anabhāvaü gamitvā ti, sãlabbataü vā pi pahāya sabbaü. Kamma¤ ca sāvajjanavajjam etan ti. Sāvajjakammaü vuccati kaõhaü kaõhavipākaü, anavajjakammaü vuccati sukkaü sukkavipākaü. Sāvajja¤ ca kammaü \<*<1>*>/anavajja¤ ca kammaü\<*<1>*>/ pahāya pajahitvā vinoditvā byantãkaritvā anabhāvaü gamitvā ti, kamma¤ ca sāvajjanavajjam etaü. \<*<2>*>/Suddhiü asuddhin\<*<2>*>/ ti apatthayāno ti. \<*<1>*>/Asuddhin ti\<*<1>*>/ asuddhiü patthenti, akusale dhamme patthenti, \<*<3>*>/suddhiü \<*<4>*>/patthenti, pa¤ca kāmaguõe patthenti, asuddhiü patthenti, akusale dhamme patthenti, pa¤ca kāmaguõe patthenti, suddhiü patthenti; dvāsaņņhã diņņhigatāni patthenti, asud- dhiü patthenti, akusale dhamme patthenti\<*<3>*>/, pa¤ca kāma- guõe patthenti, dvāsaņņhã diņņhigatāni patthenti, suddhiü patthenti, tedhātuke kusale dhamme patthenti, asuddhiü patthenti, akusale dhamme patthenti, pa¤ca kāmaguõe patthenti, dvāsaņņhã diņņhigatāni patthenti, tedhātuke kusale dhamme patthenti, suddhiü patthenti, kalyāõa- puthujjanā\<*<5>*>/ niyāmāvakkantiü patthenti, sekkhā agga- \<-------------------------------------------------------------------------- 1-1 Si om. 2-2 S suddhi asuddhã. 3-3 S om. 4 Bp ad. nisuddhiü (vi-?). 5 Bp S puthujjanakalyāõakā. >/ #<[page 314]># %<314 Aņņhakavaggo. [S.N. 900>% dhammaü arahattaü patthenti, arahattappatte\<*<1>*>/ arahā n' eva akusale dhamme pattheti, na pi pa¤ca kāmaguõe pat- theti, na pi dvāsaņņhã diņņhigatāni pattheti, na pi tedhā- tuke kusale dhamme pattheti, na pi niyāmāvakkantiü pattheti, na pi aggadhammaü arahattaü pattheti, pat- thanaü\<*<2>*>/ samatikkanto arahā vuddhiparihāniü\<*<3>*>/ vãtivatto, so vuņņhavāso ciõõacaraõo . . . pe\<*<4>*>/ . . . n' atthi tassa punabbhavo ti, suddhiü asuddhin ti apatthayāno. Virato care santim anuggahāyā ti. Virato ti suddhi- asuddhiyā ārato\<*<5>*>/ virato paņivirato nikkhanto nissaņņho\<*<6>*>/ vippamutto visaüyutto vimariyādikatena cetasā viharatã ti, virato. Care ti careyya vicareyya\<*<7>*>/ iriyeyya vatteyya pāleyya yapeyya yāpeyyā ti, virato care. Santim anug- gahāyā ti. Santiyo vuccanti dvāsaņņhã diņņhigatāni, diņņhi- santiyo agaõhanto aparāmasanto anabhinivisanto ti, virato care santim anuggahāya. Ten' āha Bhagavā: Sãlabbataü vā pi pahāya sabbaü kamma¤ ca sāvajjanavajjam etaü \<*<8>*>/suddhiü asuddhin\<*<8>*>/ ti apatthayāno virato care santim anuggahāyā ti. _________________________________ $*>/ jigucchitaü vā athavā pi \<*<10>*>/diņņhaü va\<*<10>*>/ sutaü mutaü vā uddhaüsarā suddhim anutthunanti\<*<11>*>/ avãtatanhāse bhavābhavesu. || Nidd_I.13:7 ||>$ \<-------------------------------------------------------------------------- 1 Bp S arahatte patte. 2 Bp S patthanā. 3 Bp S -pārihāni. 4 Bp jātijarāmaraõasaüsāro; S atikkantajātijarāmaraõasaüsāro. 5 Bp S ad. assa. 6 S nissaņo. 7 Bp S vihareyya. 8-8 S suddhã visuddhã. 9 Si vë. (following Fsb.) tapåpanissāya; the text points to tapå-, but there are no vv. ll. in Bp or S. 10-10 Bp S diņņha¤ ca, here and below. 11 S anutthananti. >/ #<[page 315]># %% Tamåpanissāya jigucchitaü vā ti. Sant' eke samaõabrāh- maõā tapojigucchavādā tapojigucchasārā\<*<1>*>/ \<*<2>*>/tapojiguc- chaü nissitā\<*<2>*>/ sannissitā\<*<3>*>/ allãnā upagatā ajjhositā adhi- muttā ti, tamåpanissāya jigucchitaü vā. Athavā pi diņņhaü va sutaü mutaü va ti diņņhaü vā diņņhasuddhiü vā sutaü vā sutasuddhiü vā mutaü vā mutasuddhiü vā nissāya upanissāya gaõhitvā parāmasitvā abhinivisitvā ti, athavā pi diņņhaü va sutaü mutaü vā. Uddhaüsarā suddhim anutthunantã ti. Sant' eke sama- õabrāhmaõā uddhaüsarāvādā. Katame te\<*<4>*>/ samaõabrāh- maõā uddhaüsarāvādā? Ye te samaõabrāhmaõā ac- cantasuddhikā saüsārasuddhikā akiriyadiņņhikā\<*<5>*>/ sassata- vādā, ime te\<*<6>*>/ samaõabrāhmaõā uddhaüsarāvādā, te saü- sārena\<*<7>*>/ suddhiü visuddhiü parisuddhiü muttiü vimut- tiü parimuttiü\<*<8>*>/ anutthunanti\<*<9>*>/ vadanti kathenti bhaõanti dãpayanti voharantã ti, uddhaüsarā suddhim anutthu- nanti. Avãtataõhāse bhavābhaveså ti. Taõhā ti råpataõhā sad- dataõhā gandhataõhā rasataõhā phoņņhabbataõhā dham- mataõhā. Bhavābhaveså ti bhavābhave kammabhave pu- nabbhave\<*<7>*>/, kāmabhave kammabhave, kāmabhave punab- bhave, råpabhave kammabhave, råpabhave punabbhave, aråpabhave kammabhave, aråpabhave punabbhave punap- punaü bhave punappunaü gatiyā punappunaü upapat- tiyā punappunaü paņisandhiyā punappunaü attathāvā- bhinibbattiyā. \<*<10>*>/Avãtataõhāse ti\<*<10>*>/ avãtataõhā\<*<11>*>/ avigata- taõhā\<*<12>*>/ acattataõhā avantataõhā\<*<8>*>/ amuttataõhā appahãna- taõhā\<*<12>*>/ appaņinissaņņhataõhā ti, avãtataõhāse bhavābha- vesu. Ten' āha Bhagavā: \<-------------------------------------------------------------------------- 1 S tapojigucchisārā. 2-2 Bp tapojigucchanissitā; S -jigucchinissitā. 3 Bp ānissitā; S anissitā. 4 Si S om. 5 Bp akriyadiņņhikā; S kiriyadiņņhiyā. 6 Si om. 7 Bp S saüsāre. 8 S om. 9 Bp S thunanti. 10-10 Bp S om. 11 S ad. ajjhattataõhā. 12 Bp S om. >/ #<[page 316]># %<316 Aņņhakavaggo. [S.N. 901>% Tamåpanissāya jigucchitaü vā athavā pi diņņhaü va sutaü mutaü vā uddhaüsarā suddhim anutthunanti avãtataõhāse bhavābhaveså ti. _________________________________ $*>/ vā\<*<2>*>/ pi pakappitesu: cutåpapāto idha yassa n' atthi, sa kena vedheyya kuhiü pajappe\<*<3>*>/? || Nidd_I.13:8 ||>$ Patthayamānassa hi jappitānã ti. Patthanā vuccati taõ- hā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusala- målaü. Patthayamānassā ti patthayamānassa icchamā- nassa\<*<4>*>/ sādiyamānassa pihayamānassa abhijappayamānassā ti, patthayamānassa hi\<*<5>*>/. Jappitānã ti jappanā vuccati taõhā, yo rāgo sārāgo . . . pe abhijjhā lobho akusalamålan ti, patthayamānassa hi jappitāni. Saüvedhitaü vā pi pakappiteså ti. Pakappanā ti dve pakappanā, taõhāpakappanā ca, diņņhipakappanā ca . . . pe . . . ayaü taõhāpakappanā . . . pe . . . ayaü diņņhi- pakappanā\<*<6>*>/. Vatthu-acchedasaükino\<*<7>*>/ pi vedhenti, ac- chijjante pi vedhenti, acchinne pi vedhenti\<*<8>*>/; vatthuvipari- õāmasaükino\<*<9>*>/ pi vedhenti, vipariõāmante pi vedhenti, vipariõate pi vedhenti pavedhenti sampavedhentã ti, saü- vedhitaü vā pi pakappitesu. Cutåpapāto idha yassa n' atthã ti. Yassā ti arahato khã- õāsavassa\<*<10>*>/ āgamanaü gamanaü\<*<5>*>/ gamanāgamanaü kālaü gati bhavābhavo cuti ca upapatti ca nibbatti ca bhedo ca jātijarāmaraõaü\<*<11>*>/ n' atthi, na santi, na saüvijjanti, n' upa- labbhanti, pahãnā samucchinnā våpasantā paņipassaddhā \<-------------------------------------------------------------------------- 1 Bp pavedhitaü, S paveditaü, here and below. 2 PTS cā. 3 PTS ca jappe, see below. 4 Bp S icchayamānassa. 5 Bp S om. 6 Bp S ad. pavedhitaü (S paveditaü) vā pi rakappiteså ti pakappitaü. 7 Bp S vaņņhuü a-. 8 Bp S ad. pakappitaü. 9 S vatthuü vi-. 10 Bp S ad. yassa gamanam. 11 Bp S jāti ca jarāmaraõa¤ ca (S jarā ca). >/ #<[page 317]># %% abhabbuppattikā ¤āõagginā daķķhā ti, cutåpapāto idha yassa n' atthi. Sa kena vedheyya \<*<1>*>/kuhiü pajappe\<*<1>*>/? ti, so\<*<2>*>/ kena rāgena vedheyya, kena dosena vedheyya, kena mohena vedheyya, kena mānena vedheyya, kāya diņņhiyā vedheyya, kena uddhaccena vedheyya, kāya vicikicchāya vedheyya, kehi anusayehi vedheyya ratto ti vā duņņho ti vā måëho ti vā vinibandho\<*<3>*>/ ti vā parāmaņņho ti vā vikkhepagato ti vā aniņņhaīgato\<*<4>*>/ ti vā thāmagato ti vā? Te abhisaükhārā pahãnā; abhisaükhārānaü pahãnattā, gatiyā kena vedheyya pavedheyya\<*<5>*>/ nerayiko ti vā tiracchānayoniko ti vā pitti- visayiko ti vā manusso ti vā devo ti vā råpã ti vā aråpã ti vā sa¤¤ã ti vā asa¤¤ã ti vā nevasa¤¤ãnāsa¤¤ã ti vā? So hetu n' atthi, paccayo n' atthi, kāraõam n' atthi, yena\<*<6>*>/ vedheyya pavedheyya sampavedheyyā ti, sa kena vedheyya? Kuhiü \<*<7>*>/pajappe ti\<*<7>*>/ kimhi jappeyya, \<*<8>*>/kattha jappeyya\<*<8>*>/ pajappeyya abhijappeyyā ti, sa kena vedheyya kuhiü pajappe? Ten' āha Bhagavā: Patthayamānassa hi jappitāni saüvedhitaü vā pi pakappitesu: cutåpapāto idha yassa n' atthi, sa kena vedheyya kuhiü pajappe? ti. _________________________________ $$ Yam āhu dhammaü paraman ti eke ti yaü dhammaü diņņhiü paņipadaü maggaü eke samaõabrāhmaõā: idaü paramaü aggaü seņņhaü visetthaü pāmokkhaü uttamaü \<-------------------------------------------------------------------------- 1-1 S kuhi¤ ca jappe. 2 Si om. 3 S vinibaddho. 4 Bp aniņņhagato. 5 Si S om. 6 Bp S kena. 7-7 Bp vā jappeyya; S va jappe ti. 8-8 Si om. >/ #<[page 318]># %<318 Aņņhakavaggo. [S.N. 902>% pavaran ti evam āhaüsu, evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, yam āhu dhammaü paraman ti eke. Tam eva hãnan ti pan' āhu a¤¤e ti tam eva dhammaü diņņhiü paņipadaü maggaü eke samaõabrāhmaõā: hãnaü etaü, nihãnaü etaü, omakaü etaü, lāmakaü etaü, jatuk- kaü etaü, parittakaü etan ti evam āhaüsu, evaü kathenti, evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, tam eva hãnan ti pan' āhu a¤¤e. Sacco nu vādo katamo imesan? ti imesaü samaõabrāhma- õānaü vādo katamo sacco taccho tatho bhåto\<*<1>*>/ yāthāvo aviparitto ti, sacco nu vādo katamo imesaü? Sabb' eva hãme kusalā vadānā ti \<*<2>*>/sabb' eva hãme\<*<2>*>/ sama- õabrāhmaõā kusalavādā paõķitavādā dhãravādā\<*<3>*>/ ¤āõa- vādā\<*<4>*>/ hetuvādā lakkhaõavādā kāraõavādā ņhānavādā sa- kāya laddhiyā ti, sabb' eva hãme kusalā vadānā. Ten' āha Bhagavā\<*<5>*>/: Yam āhu dhammaü paraman ti eke, tam eva hãnan ti pan' āhu a¤¤e: sacco nu vādo katamo imesaü? Sabb' eva hãme kusalā vadānā ti. _________________________________ $*>/ sakaü sakaü sammutim\<*<7>*>/ āhu saccaü. || Nidd_I.13:10 ||>$ Sakaü hi dhammaü paripuõõam āhå ti sakaü hi\<*<8>*>/ dham- maü diņņhiü paņipadaü maggaü eke\<*<9>*>/ samaõabrāhmaõā: idaü samattaü paripuõõaü anoman ti evam āhaüsu \<*<10>*>/evaü kathenti, evaü bhaõanti, evaü dãpayanti\<*<10>*>/, evaü voharantã ti, sakaü hi dhammaü paripuõõam āhu. \<-------------------------------------------------------------------------- 1 Si om. 2-2 S sabbe p' ime. 3 Bp thiravādā. 4 Bp ¤āyavādā. 5 Bp so nimmito. 6 Bp vivādayanti. 7 Si sammatiü, always. 8 S om. 9 S ete. 10-10 Bp pe. >/ #<[page 319]># %% A¤¤assa dhammaü pana hãnam āhå ti a¤¤assa dhammaü diņņhiü paņipadaü maggaü eke samaõabrāhmaõā: hãnaü etaü, nihãnaü etaü, omakaü etaü, lāmakaü etaü, jatuk- kaü etaü, parittakaü etan ti evam āhaüsu, evaü kathenti evaü bhaõanti, evaü dãpayanti, evaü voharantã ti, a¤¤assa dhammaü pana hãnam āhu. Evam pi viggayha vivādiyantã ti evaü gahetvā\<*<1>*>/ gaõhitvā parāmasitvā abhinivisitvā vivādiyanti, kalahaü karonti, bhaõķanaü karonti, viggahaü karonti, vivādaü karonti, medhagaü karonti: na tvaü imaü dhammavinayaü ājā- nāsi . . . pe . . . nibbedhehi vā sace pahosã ti, evam pi viggayha vivādiyanti. Sakaü sakaü sammutim āhu saccan ti sassato loko\<*<2>*>/ . . . pe . . . n' eva hoti, na na hoti tathāgato paraü maraõā, idam eva saccaü, mogham a¤¤an ti, sakaü sakaü sammu- tim āhu saccaü. Ten' āha Bhagavā: Sakaü hi dhammaü paripuõõam āhu a¤¤assa dhammaü pana hãnam āhu, evam pi viggayha vivādiyanti\<*<3>*>/ sakaü sakaü sammutim āhu saccan ti. _________________________________ $$ Parassa ce vambhayitena hãno ti parassa ce\<*<4>*>/ vambhayi- takāraõā ninditakāraõā\<*<5>*>/ garahitakāraõā upavaditakāraõā paro bālo hoti hãno nihãno omako lāmako jatukko paritto ti, parassa ce vambhayitena hãno. Na koci dhammesu visesi assā ti dhammesu\<*<6>*>/ na koci aggo seņņho viseņņho pāmokkho uttamo pavaro assā ti, na koci dhammesu visesi assa. \<-------------------------------------------------------------------------- 1 Bp S ad. uggahetvā. 2 Bp S ad. idam eva saccaü mogham a¤¤an ti sakaü sakaü sammutiü āhu saccaü, asassato loko. 3 Bp vivādayanti. 4 Si om. 5 Si S om. 6 S dhamme. >/ #<[page 320]># %<320 Aņņhakavaggo. [S.N. 905>% Puthå hi a¤¤assa vadanti dhammaü nihãnato ti bahukā\<*<1>*>/ pi bahunnaü\<*<2>*>/ dhammaü vadanti upavadanti nindanti garahanti hãnato nihãnato omakato lāmakato jatukkato parittato; bahukā pi ekassa dhammaü vadanti upava- danti nindanti garahanti hãnato nihãnato omakato lāma- kato jatukkato parittato; eko pi bahunnaü\<*<3>*>/ dhammaü va- dati upavadati nindati garahati hãnato nihãnato omakato lāmakato jatukkato parittato; eko pi ekassa dhammaü vadati upavadati nindati garahati hãnato nihãnato oma- kato lāmakato jatukkato parittato ti, puthå hi a¤¤assa vadanti dhammaü nihãnato\<*<4>*>/. Samhi daëhaü vadānā ti. Dhammo sakāyanaü, diņņhi sakāyanaü, paņipadā sakāyanaü, maggo sakāyanaü; sakāyane daëhavādā thiravādā balikavādā avatthitavādā ti\<*<5>*>/, samhi daëhaü vadānā. Ten' āha Bhagavā: Parassa ce vambhayitena hãno, na koci dhammesu visesi assa, puthå hi a¤¤assa vadanti dhammaü nihãnato, samhi daëhaü vadānā ti. _________________________________ $*>/sabbe pavādā\<*<6>*>/ tathivā bhaveyyuü, suddhã hi\<*<7>*>/ nesaü paccattam eva. || Nidd_I.13:12 ||>$ Sadhammapåjā ca panā tath' evā ti. Katamā sadham- mapåjā? Sakaü satthāraü sakkaroti\<*<8>*>/ garukaroti\<*<9>*>/ mā- neti påjeti: ayaü satthā sabba¤¤å ti; ayaü sadhamma- påjā. Sakaü dhammakkhānaü, sakaü gaõaü, sakaü diņņhiü, sakaü paņipadaü, sakaü maggaü sakkaroti garu- karoti\<*<10>*>/ māneti påjeti: ayaü maggo niyyāniko ti; ayaü \<-------------------------------------------------------------------------- 1 S ca. 2 Bp S bahunaü. 3 S bahunaü. 4 Si ad. ti. 5 Bp ad. nihãnato. 6-6 S sabb' eva vādā, as PTS and Bp S below. 7 Bp S pi, always. 8 S sakkaronti. 9 Bp garuü karoti; S garakaronti. 10 Bp garuü karoti. >/ #<[page 321]># %% sadhammapåjā. \<*<1>*>/Sadhammapåjā\<*<2>*>/ ca panā tath' evā ti\<*<1>*>/ sadhammapåjā tathā tacchā bhåtā yāthāvā aviparittā ti, sadhammapåjā ca panā tath' eva. Yathā pasaüsanti sakāyanānã ti. Dhammo sakāyanaü, diņņhi sakāyanaü, paņipadā sakāyanaü, maggo sakāya- naü; sakāyanāni pasaüsanti thomenti kittenti vaõõentã ti, yathā pasaüsanti sakāyanāni. Sabbe pavādā tathivā bhaveyyun ti sabbe pavādā tathā tacchā bhåtā yāthāvā aviparittā bhaveyyun ti, sabbe pa- vādā tathivā bhaveyyuõ. Suddhã hi nesaü paccattam evā ti paccattam eva tesaü samaõabrāhmaõānaü suddhi visuddhi parisuddhi mutti vimutti parimuttã ti, suddhã hi nesaü paccattam eva. Ten' āha Bhagavā: Sadhammapåjā ca panā tath' eva: yathā pasaüsanti sakāyanāni, sabbe pavādā tathivā bhaveyyuü, suddhã hi nesaü paccattam evā ti. _________________________________ $$ Na brāhmaõassa paraneyyam atthã ti. Nā ti paņikkhepo. Brāhmaõo ti sattannaü dhammānaü bāhitattā brāhma- õo . . . pe . . . anissito\<*<3>*>/ tādi pavuccati\<*<4>*>/ brahmā. Na brāhmaõassa paraneyyam atthã ti brāhmaõassa paraneyyatā n' atthi; brāhmaõo na paraneyyo, na parapattiyo, na para- paccayo\<*<5>*>/, na parapaņibaddhagu\<*<6>*>/ jānāti passati, asammå- ëho sampajāno patissato: sabbe saükhārā aniccā ti brāh- maõassa paraneyyatā n' atthi; brāhmaõo na paraneyyo, na parapattiyo, na parapaccayo, na parapaņibaddhagu\<*<7>*>/ \<-------------------------------------------------------------------------- 1-1 Bp om. 2 S om. 3 Bp S asito, as usual. 4 Bp S ad. sa, as usual. 5 S ad. na paraõayo. 6 Bp -bandhagå; S -pandagu. 7 Bp -bandhagå; S parabandhagu. >/ #<[page 322]># %<322 Aņņhakavaggo. [S.N. 907>% jānāti passati, asammåëho sampajāno patissato: sabbe saükhārā dukkhā ti . . . pe . . . yaü ki¤ci samudaya- dhammaü sabban taü nirodhadhamman ti brāhmaõassa paraneyyatā\<*<1>*>/ n' atthi; brāhmaõo na paraneyyo, na para- pattiyo, na parapaccayo, na parapaņibaddhagu\<*<2>*>/ jānāti pas- sati, asammåëho sampajāno patissato ti, na brāhmaõassa \<*<3>*>/paraneyyam atthi\<*<3>*>/. Dhammesu niccheyya samuggahãtan ti. Dhammeså ti dvāsaņņhidiņņhigatesu. Niccheyyā ti nicchinitvā vinicchi- nitvā\<*<4>*>/ vicinitvā pavicinitvā tulayitvā tãrayitvā vibhāva- yitvā vibhåtaü katvā, odhiggāho\<*<5>*>/ vilaggāho varaggāho koņņhāsaggāho uccayaggāho samuccayaggāho: idaü sac- caü \<*<6>*>/tathaü tacchaü\<*<6>*>/ bhåtaü yāthāvaü aviparittan ti gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimut- taü n' atthi\<*<7>*>/, na saüvijjati, n' upalabbhati; pahãnaü sa- mucchinnaü våpasantaü paņipassaddhaü abhabbuppat- tikaü ¤āõagginā daķķhan ti, dhammesu niccheyya samug- gahãtaü. Tasmā vivādāni upātivatto ti. Tasmā ti tasmā taükā- raõā taühetu tappaccayā taünidānā\<*<8>*>/, diņņhikalahāni diņ- ņhibhaõķanāni diņņhiviggahāni\<*<9>*>/ diņņhivivādāni diņņhime- dhagāni upātivatto atikkanto samatikkanto vãtivatto ti, tasmā vivādāni upātivatto. Na hi seņņhato passati dhammam a¤¤an ti: a¤¤aü sat- thāraü dhammakkhānaü gaõaü diņņhiü paņipadaü mag- gaü, a¤¤atra satipaņņhānehi, a¤¤atra sammappadhānehi, a¤¤atra iddhippādehi, a¤¤atra indriyehi, a¤¤atra balehi, a¤¤atra bojjhaīgehi, a¤¤atra ariyā {aņņhaīgikā} maggā, aggaü seņņhaü viseņņhaü pāmokkhaü uttamaü pavaraü dhammaü na passati, na dakkhati, na oloketi, na nijjhā- \<-------------------------------------------------------------------------- 1 S paraõeyyathā. 2 Bp -bandhagå; S -bandagu. 3-3 S paraõameyyat' atthi. 4 S pavi-. 5 Bp S odhigāho. 6-6 Bp S tacchaü tathaü. 7 Bp S ad. na santi. 8 Bp S taünidānaü, as often. 9 Bp Si om. >/ #<[page 323]># %% yati, na upaparikkhatã ti, na hi seņņhato passati dhammam a¤¤aü. Ten' āha Bhagavā: Na brāhmaõassa paraneyyam\<*<1>*>/ atthi dhammesu niccheyya samuggahãtaü, tasmā vivādāni upātivatto, na hi seņņhato passati dhammam a¤¤an ti. _________________________________ $*>/ ce, \<*<3>*>/kiü hi\<*<3>*>/ tumassa tena? atisitvā a¤¤ena vadanti suddhiü. || Nidd_I.13:14 ||>$ Jānāmi passāmi tath' eva etan ti. Jānāmã ti paracit- ta¤āõena vā jānāmi pubbenivāsānussati¤āõena vā jānā- mi. Passāmã ti maüsacakkhunā vā passāmi, dibbena vā cakkhunā passāmi. Tath' eva etan ti etaü\<*<4>*>/ tathaü tacchaü bhåtaü yāthāvaü aviparittan ti, jānāmi passā- mi tath' eva etaü. Diņņhiyā eke paccenti suddhin ti diņņhiyā eke samaõabrāh- maõā suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü paccenti: sassato loko, idam eva saccaü, mo- gham a¤¤an ti diņņhiyā eke samaõabrāhmaõā suddhiü visuddhiü parisuddhiü muttiü vimuttiü parimuttiü pac- centi; asassato loko . . . pe . . . n' eva hoti na na hoti tathāgato paraü {maraõā}, idam eva saccaü, mogham a¤¤an ti diņņhiyā eke samaõabrāhmaõā suddhiü visuddhiü pari- suddhiü muttiü vimuttiü parimuttiü paccentã ti, diņ- ņhiyā eke paccenti suddhiü. Addakkhi ce, kiü hi tumassa tenā? ti. Addakkhã ti para- citta¤āõena vā addakkhi, pubbenivāsānussati¤āõena vā addakkhi; maüsacakkhunā vā addakkhi, dibbena vā cak- khunā addakkhã ti, addakkhi ce. Kiü hi tumassa tenā ti tassa tena dassanena kiü kathaü dukkhapari¤¤ā\<*<5>*>/ atthi? Na samudayassa pahānaü atthi, na maggabhāvanā atthi, \<-------------------------------------------------------------------------- 1 S paraõeyyam. 2 Bp S adakkhi, here and below. 3-3 S ki¤ci. 4 Bp Si om. 5 S adukkhapati¤¤ā. >/ #<[page 324]># %<324 Aņņhakavaggo. [S.N. 908>% na phalasacchikiriyā atthi, na rāgassa samucchedapahā- naü atthi, na dosassa samucchedapahānaü atthi, na mo- hassa samucchedapahānaü atthi, na kilesānaü samucche- dapahānaü atthi, na saüsāravaņņassa ucchedo\<*<1>*>/ atthã ti, addakkhi ce, kiü hi tumassa tena? Atisitvā a¤¤ena vadanti suddhin ti te titthiyā\<*<2>*>/ suddhi- maggaü visuddhimaggaü parisuddhimaggaü vodāta- maggaü parivodātamaggaü\<*<3>*>/ atikkamitvā samatikkami- tvā vãtivattitvā, a¤¤atra satipaņņhānehi, a¤¤atra sammap- padhānehi, a¤¤atra iddhippādehi, a¤¤atra indriyehi, a¤- ¤atra balehi, a¤¤atra bojjhaīgehi, a¤¤atra ariyā aņņhaī- gikā maggā, suddhiü visuddhiü parisuddhiü muttiü vi- muttiü parimuttiü vadanti kathenti bhaõanti dãpayanti voharantã ti, evam pi atisitvā a¤¤ena vadanti suddhiü. Athavā Buddhā ca buddhasāvakā ca paccekabuddhā ca tesaü titthiyānaü\<*<4>*>/ asuddhimaggaü avisuddhimaggaü aparisuddhimaggaü avodātamaggaü aparivodātamaggaü\<*<5>*>/ atikkamitvā samatikkamitvā vãtivattitvā, catåhi satipaņ- ņhānehi, catåhi sammappadhānehi, catåhi iddhippādehi, pa¤cahi indriyehi, pa¤cahi balehi, sattahi bojjhaīgehi, ariyena aņņhaīgikena maggena, suddhiü visuddhiü pari- suddhiü muttiü vimuttiü parimuttiü vadanti kathenti bhaõanti dãpayanti voharantã ti, evam pi atisitvā a¤¤ena vadanti suddhiü. Ten' āha Bhagavā: Jānāmi passāmi, tath' eva etaü: diņņhiyā eke paccenti suddhiü, addakkhi ce, kiü hi tumassa tena? atisitvā a¤¤ena vadanti suddhin ti. _________________________________ $*>/ nāmaråpaü, disvāna vā¤¤assati\<*<7>*>/ tāni-m-eva: kāmaü bahuü passatu appakaü vā, na hi tena suddhiü kusalā vadanti. || Nidd_I.13:15 ||>$ \<-------------------------------------------------------------------------- 1 Bp S upacchedo. 2 Bp tiņņhiyā; Si S diņņhiyā, see below. 3 Bp ? S pariyo-. 4 Si diņņhiyānaü; S diņņhiyā. 5 Si om.; Bp S apariyo-. 6 S dakkhi; PTS dakkhiti. 7 Bp S vā ¤āyati here and below; PTS vë. c' a¤¤assati. >/ #<[page 325]># %% Passaü naro dakkhati nāmaråpan ti. Passaü naro\<*<1>*>/ ti paracitta¤āõena vā passanto, pubbenivāsānussati¤āõena vā passanto, maüsacakkhunā vā passanto, dibbene \<*<2>*>/vā cakkhunā\<*<2>*>/ passanto, \<*<3>*>/nāmaråpa¤ ¤eva\<*<3>*>/ dakkhati niccato sukhato attato; na tesaü dhammānaü samudayaü vā atthaīgamaü vā assādaü vā ādãnavaü vā nissaraõaü vā dakkhatã ti, passaü naro dakkhati nāmaråpaü. Disvāna vā¤¤assati tāni-m-evā ti. \<*<4>*>/Disvā ti\<*<4>*>/ paracitta- ¤āõena vā disvā, pubbenivāsānussati¤āõena vā disvā, maüsacakkhunā vā disvā, dibbena vā cakkhunā disvā, nāmaråpa¤ ¤eva disvā, ¤assati\<*<5>*>/ niccato sukhato attato; na tesaü dhammānaü samudayaü vā atthaīgamaü vā assādaü vā ādãnavaü vā nissaraõaü vā ¤assatã\<*<6>*>/ ti, disvā- na vā¤¤assati tāni-m-eva. Kāmaü bahuü passatu appakaü vā ti kāmaü bahukaü vā passanto nāmaråpaü appakaü vā niccato sukhato at- tato ti, kāmaü bahuü passatu appakaü vā. Na hi tena suddhiü kusalā vadantã ti. Kusalā ti ye te khandhakusalā dhātukusalā āyatanakusalā paņiccasamup- pādakusalā satipaņņhānakusalā sammappadhānakusalā iddhippādakusalā indriyakusalā balakusalā bojjhaīgaku- salā maggakusalā phalakusalā nibbānakusalā, te kusalā paracitta¤āõena vā pubbenivāsānussati¤āõena vā maü- sacakkhunā vā dibbena vā cakkhunā nāmaråpadassanena suddhiü visuddhiü parisuddhiü muttiü vimuttiü pari- muttiü na vadanti, na kathenti, na bhaõanti, na dãpayanti, na voharantã ti, na hi tena suddhiü kusalā vadanti. Ten' āha Bhagavā: Passaü naro dakkhati nāmaråpaü, disvāna vā¤¤assati tāni-m-eva: kāmaü bahuü passatu appakaü vā, na hi tena suddhiü kusalā vadantã ti. _________________________________ \<-------------------------------------------------------------------------- 1 Bp S ad. dakkhati. 2-2 Bp S cakkhunā vā, here and below. 3-3 Bp S nāmaråpaü yeva. 4-4 S om. 5 Bp S ¤āyati. 6 Bp S ¤āyatã. >/ #<[page 326]># %<326 Aņņhakavaggo. [S.N. 910>% $*>/ pakappitaü\<*<2>*>/ diņņhi purekkharāno, yaü nissito, tattha subhaü\<*<3>*>/ vadāno suddhiüvado\<*<4>*>/ tattha tath' addasā so. || Nidd_I.13:16 ||>$ Nivissavādã na hi subbināyo ti. Sassato loko, idam eva saccaü, mogham a¤¤an ti nivissavādã; assassato loko\<*<5>*>/ . . . pe . . . n' eva hoti na na hoti tathāgato paraü ma- raõā idam eva saccaü, mogham a¤¤an ti nivissavādã. Na hi subbināyo ti nivissavādã dubbinayo du¤¤āpayo\<*<6>*>/ dunnij- jhāpayo duppekkhapayo duppasādayo ti, nivissavādã na hi subbināyo. Pakappitaü diņņhi purekkharāno ti\<*<7>*>/ \<*<8>*>/pakappitaü abhi- saükhataü saõņhapitaü\<*<8>*>/ diņņhiü purakkhato purato\<*<9>*>/ katvā carati; diņņhidhajo diņņhiketu diņņhādhipateyyo diņ- ņhiyā parivārito caratã ti, pakappitaü diņņhi purekkha- rāno. Yaü nissito, tattha subhaü vadāno ti. Yaü nissito ti\<*<10>*>/ yaü satthāraü dhammakkhānaü gaõaü diņņhiü paņipa- daü maggaü nissito sannissito\<*<11>*>/ allãno upagato ajjhosito adhimutto ti, yaü nissito. Tatthā ti sakāya diņņhiyā, sa- kāya khantiyā, sakāya ruciyā, sakāya laddhiyā. Subhaü vadāno ti subhavādo sobhaõavādo paõķitavādo dhãravādo ¤āõavādo hetuvādo lakkhaõavādo kāraõavādo ņhānavādo sakāya laddhiyā ti, yaü nissito tattha subhaü vadāno. Suddhiüvado tattha tath' addasā so ti. Suddhiüvado ti \<-------------------------------------------------------------------------- 1 S suppināyo here and below; PTS suddhināyo vë. suppināyo, subbināyo. 2 Bp S pakappitā here and below, PTS vë. pakampitā, pakappataü. 3 S subhā. 4 S suddhivado; below Bp has sometimes suddhivādo in the stanza. 5 S ad. ti. 6 Bp duppa¤¤āpayo; S dubba¤¤āpayo. 7 Bp S ad. kappitā. 8-8 Bp S pakappitā abhisaükhatā saõņhapitā (S saņņhipitā). 9 Bp S om. 10 Si om. 11 Bp S anissito (= ānissito). >/ #<[page 327]># %% suddhivādo visuddhivādo parisuddhivādo vodātavādo pari- yodātavādo; athavā suddhidassano visuddhidassano pari- suddhidassano vodātadassano pariyodātadassano ti, sud- dhiü-vado. Tatthā ti sakāya diņņhiyā, sakāya khantiyā, sakāya ruciyā, sakāya laddhiyā. \<*<1>*>/Tath' addasā so ti\<*<1>*>/ ta- thaü tacchaü bhåtaü yāthāvaü aviparittan ti addassa\<*<2>*>/ addakkhi apassi paņivijjhã ti, suddhiüvado tattha tath' addasā so. Ten' āha Bhagavā: Nivissavādã na hi subbināyo pakappitaü diņņhi purekkharāno, yaü nissito, tattha subhaü vadāno suddhiüvado tattha tath' addasā so ti. _________________________________ $*>/ puthujjā upekkhatã\<*<4>*>/, uggahaõanti-m-a¤¤e\<*<5>*>/. || Nidd_I.13:17 ||>$ Na brāhmaõo kappam upeti saükhan ti. Nā ti paņikkhe- po. Brāhmaõo ti sattannaü dhammānaü bāhitattā brāh- maõo . . . pe . . . anissito\<*<6>*>/ tādi pavuccate\<*<7>*>/ brahmā. kappā ti dve kappā, taõhākappo ca diņņhikappo ca . . . pe . . . ayaü taõhākappo . . . pe . . . ayaü diņņhikap- po. Saükhā vuccati ¤āõaü, yā pa¤¤ā\<*<8>*>/ pajānanā . . . pe\<*<9>*>/ . . . amoho dhammavicayo sammādiņņhi. Na brāh- maõo kappam upeti saükhan ti brāhmaõo saükhāya jā- nitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā: \<*<10>*>/sabbe saükhārā aniccā ti, sabbe saükhārā dukkhā ti\<*<11>*>/ . . . pe . . . yaü ki¤ci samudayadhammaü sabban taü nirodhadhamman ti saükhāya jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā\<*<10>*>/ taõhākappaü vā diņņhi- \<-------------------------------------------------------------------------- 1-1 Bp S om. 2 Si om. 3 Si sammatiyo, as usual. 4 PTS upekhati. 5 S uggaõhanti-m-a¤¤e; PTS uggahaõanta-m-a¤¤e. 6 Bp asito S assito. 7 Bp S ad. sa. 8 S saü¤ā. 9 Bp S om. 10-10 S om. 11 Bp om. >/ #<[page 328]># %<328 Aņņhakavaggo. [S.N. 911>% kappaü vā na upeti, na upagacchati, na gaõhāti, na parā- masati, nābhinivisatã ti, na brāhmaõo kappam upeti saü- khaü. Na diņņhisārã na pi ¤āõabandhå ti tassa dvāsaņņhã diņ- ņhigatāni pahãnāni samucchinnāni våpasantāni paņipassad- dhāni abhabbuppattikāni ¤āõagginā daķķhāni; so diņņhiyā na yāyati, na niyyati, na vuyhati, na saühariyati, na pi taü diņņhigataü sārato pacceti paccāgacchatã ti, na diņņhi- sārã. Na pi ¤āõabandhå ti aņņhasamāpatti¤āõena vā pa¤- cābhi¤¤ā¤āõena\<*<1>*>/ vā micchā¤āõena vā taõhābandhaü vā diņņhibandhaü vā na karoti, na janeti, na sa¤janeti, na nibbatteti, nābhinibbattetã ti, na diņņhisārã na pi ¤āõa- bandhu. Ĩatvā ca so sammutiyo puthujjā ti. \<*<2>*>/Ĩatvā ti\<*<2>*>/ ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā: sabbe saükhārā aniccā ti, sabbe saükhārā dukkhā ti . . . pe . . . yaü ki¤ci samudayadhammaü sabban taü nirodhadhamman ti ¤atvā jānitvā tulayitvā tãrayitvā vi- bhāvayitvā vibhåtaü katvā ti, ¤atvā ca so. Sammutiyo ti vuccanti dvāsaņņhã diņņhigatāni\<*<3>*>/. Puthujjā ti puthujja- nehi janitā vā tā sammutiyo ti puthujjā, \<*<4>*>/puthunānā- janehi janitā\<*<4>*>/ vā tā sammutiyo ti puthujjā ti, ¤atvā ca so sammutiyo puthujjā. Upekkhatã uggahaõanti-m-a¤¤e ti a¤¤e taõhāvasena diņ- ņhivasena gaõhanti parāmasanti abhinivisanti, arahā upek- khati, na gaõhāti, na parāmasati, nābhinivisatã ti, upek- khatã uggahaõanti-m-a¤¤e. Ten' āha Bhagavā: Na brāhmaõo kappam upeti saükhaü na diņņhisārã, na pi ¤āõabandhu, ¤atvā ca so sammutiyo puthujjā upekkhatã, uggahaõanti-m-a¤¤e ti. _________________________________ \<-------------------------------------------------------------------------- 1 Codd. pa¤cabhi-. 2-2 Bp Si om. 3 Bp S ad. diņņhisammutiyo. 4-4 Bp puthunānā jātiyā; S puthunānā pātigatiyā. >/ #<[page 329]># %% $*>/ ganthāni\<*<2>*>/ munãdha loke vivādajātesu na vaggasārã santo asantesu upekkhako so anuggaho, uggahaõanti-m-a¤¤e. || Nidd_I.13:18 ||>$ Visajja ganthāni\<*<3>*>/ munãdha loke ti. \<*<4>*>/Ganthā ti\<*<4>*>/ cattāro ganthā: abhijjhā kāyagantho\<*<5>*>/, byāpādo kāyagantho, sã- labbataparāmāso kāyagantho; idaüsaccābhiniveso kāya- gantho. Attano diņņhiyā rāgo, abhijjhā kāyagantho; para- vādesu āghāto appaccayo, byāpādo kāyagantho; attano sãlaü vā vattaü vā sãlabbataü vā parāmasati\<*<6>*>/, sãlabbata- parāmāso kāyagantho; attano diņņhi\<*<7>*>/, idaüsaccābhiniveso kāyagantho. Visajjā ti ganthe\<*<8>*>/ vossajjitvā vā\<*<9>*>/ visajja; athavā gan- the gathite\<*<10>*>/ bandhe vibandhe ābandhe lagge laggite pali- buddhe bandhane phoņayitvā vā visajja. \<*<11>*>/Yathā vay- ham\<*<12>*>/ vā rathaü vā sakaņaü vā sandamānikaü vā sajjaü visajjaü\<*<13>*>/ karonti vikopenti, evam eva ganthe vossajjitvā vā visajja; athavā ganthe gathite \<*<14>*>/ bandhe vibandhe āban- dhe lagge laggite palibuddhe bandhane phoņayitvā vā visajja\<*<11>*>/. Munã ti monaü vuccati ¤āõaü, \<*<15>*>/yā pa¤¤ā pa- jānanā\<*<15>*>/ . . . pe . . . saīgajālam aticca so muni. Idhā ti imissā diņņhiyā . . . pe . . . imasmiü manussaloke ti, vi- sajja ganthāni munãdha loke. Vivādajātesu na vaggasārã ti vivādajātesu\<*<16>*>/ \<*<17>*>/sa¤jātesu nibbattesu abhinibbattesu pātubhåtesu\<*<17>*>/, chandāgatiü gacchantesu dosāgatiü gacchantesu\<*<18>*>/ mohāgatim gac- \<-------------------------------------------------------------------------- 1 Bp S vissajja, here and below. 2 Bp gandhāni; S gaõha. 3 Bp gandhāni; S gaõhāni. 4-4 Si om.; Bp S gandhā ti, here and below. 5 Bp S -gandho, here and below. 6 S parāmāsanti. 7 Bp S diņņhiü abhiniveso kāyagandho. 8 Bp S gandhe, here and below. 9 Bp S om. 10 Bp S gadhite, here and below, and Bp ad. gaõņhite (= gandhite). 11-11 S om. 12 Si veyhaü. 13 Bp vissajjaü. 14 Bp ad. gandhite. 15-15 Bp S om. 16 Bp S vivāde jāte. 17-17 Bp S sa¤jāte . . . pātubhåte. 18 Bp S insert here bhayāgatiü gacchantesu. >/ #<[page 330]># %<330 Aņņhakavaggo. [S.N. 912>% chantesu bhayāgatiü gacchantesu na chandāgatiü gac- chati, na dosāgatiü gacchati\<*<1>*>/, na mohāgatiü gacchati, na bhayāgatiü gacchati, na rāgavasena gacchati, na dosa- vasena gacchati, na mohavasena gacchati, \<*<2>*>/na mānavasena gacchati\<*<2>*>/, na diņņhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati niyyati vuyhati saühariyatã ti, vivādajātesu na vaggasārã. Santo asantesu upekkhako so ti. Santo ti rāgassa san- tattā santo, dosassa santattā santo, mohassa santattā santo . . . pe . . . sabbākusalābhisaükhārānaü santattā sami- tattā våpasamitattā vijjhātattā nibbutattā vigatattā paņi- passaddhattā santo upasanto våpasanto nibbuto paņipas- saddho ti, santo. Asantesu ti asantesu anupasantesu avå- pasantesu anibbutesu apaņipassaddheså ti, santo asantesu. Upekkhako so ti arahā chaëaīgupekkhāya samannāgato: cakkhunā råpaü disvā n' eva sumano hoti, na dummano, upekkhako viharati sato sampajāno; sotena saddaü sutvā . . . pe . . .kālaü kaükhati bhāvito sudanto\<*<3>*>/ ti, santo asantesu upekkhako so. Anuggaho uggahaõanti-m-a¤¤e ti a¤¤e taõhāvasena diņ- ņhivasena \<*<4>*>/gaõhanti parāmasanti abhinivisanti\<*<4>*>/; arahā upekkhati, na gaõhāti, na parāmasati, nābhinivisatã ti, anuggaho uggahaõanti-m-a¤¤e. Ten' āha Bhagavā: Visajja ganthāni munãdha loke vivādajātesu na vaggasārã santo asantesu upekkhako so anuggaho, uggahaõanti-m-a¤¤e ti. _________________________________ $$ \<-------------------------------------------------------------------------- 1 Bp S insert here na bhayāgatiü gacchati. 2-2 Si om. 3 Bp S santo. 4-4 Bp S gaõhante parāmasante athinivisante. >/ #<[page 331]># %% Pubbāsave hitvā nave akubban ti. Pubbāsavā vuccanti atãtā \<*<1>*>/råpaü vedanā\<*<1>*>/ sa¤¤ā saükhārā vi¤¤āõaü\<*<2>*>/. Atãte saükhāre ārabbha ye kilesā uppajjeyyuü, te kilese hitvā cajjitvā\<*<3>*>/ paricajjitvā\<*<4>*>/ pajahitvā vinoditvā byantãkaritvā anabhāvaü gamitvā ti, pubbāsave hitvā. Nave akubban ti. Navā vuccanti paccuppannā \<*<1>*>/råpaü vedanā\<*<1>*>/ sa¤¤ā saükhārā vi¤¤āõaü\<*<5>*>/; paccuppanne saükhāre ārabbha chandaü\<*<6>*>/ akubbamāno, pemaü akubbamāno, rāgaü akub- bamāno ajanayamāno asa¤janayamāno anibbattayamāno nābhinibbattayamāno\<*<7>*>/ ti pubbāsāve hitvā nave akubbaü. Na chandayå no pi nivissavādã ti. \<*<8>*>/Na chandayā ti\<*<8>*>/ na chandāgatiü gacchati, na dosāgatiü gacchati, na mohāga- tiü gacchati, na bhayāgatiü gacchati, na rāgavasena gac- chati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diņņhivasena gacchati, na ud- dhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati niyyati vuyhati saühariyatã ti, na chandagå. No pi nivis- savādã ti sassato loko, idam eva saccaü, mogham a¤¤an ti\<*<9>*>/ nivissavādã; \<*<10>*>/asassato loko, idaü eva saccaü, mogham a¤¤an ti\<*<10>*>/ . . . pe . . . n' eva hoti na na hoti tathāgato paraü maraõā, idam eva saccaü, mogham a¤¤an ti nivissa- vādã ti, na chandagå no pi nivissavādã. Sa vippamutto diņņhigatehi dhãro ti tassa dvāsaņņhã diņ- ņhigatāni pahãnāni samucchinnāni våpasantāni paņipassad- dhāni abhabbuppattikāni ¤āõagginā daķķhāni; so diņņhiga- tehi vippamutto visaüyutto vimariyādikatena cetasā \<*<11>*>/vi- haratã ti\<*<11>*>/. \<*<12>*>/Dhãro ti\<*<12>*>/ dhãro paõķito pa¤¤avā buddhimā ¤āõã vibhāvã medhāvã ti, sa vippamutto diņņhigatehi dhãro. Na limpatã loke anattagarahã ti. Lepo\<*<13>*>/ ti dve lepā, taõ- hālepo ca diņņhilepo ca . . . pe . . . ayaü taõhālepo \<-------------------------------------------------------------------------- 1-1 Bp S råpav-. 2 Bp vi¤¤āõā; S vi¤¤āna. 3 Bp S cajitvā. 4 Bp pariccajitvā. 5 Bp S vi¤¤āõā. 6 Bp khantiü; S om. 7 Bp S anabhi-. 8-8 Bp S om. 9 S ad. na. 10-10 Bp om. 11-11 Bp S viharati. 12-12 S om. 13 Bp lepā. >/ #<[page 332]># %<332 Aņņhakavaggo. [S.N. 913>% . . . pe . . . ayaü diņņhilepo. Tassa taõhālepo pahãno, diņņhilepo paņinissaņņho\<*<1>*>/; taõhālepassa pahãnattā, diņņhi- lepassa paņinissaņņhattā, anupalitto\<*<2>*>/; apāyaloke na lim- pati, manussaloke na limpati, devaloke na limpati, khan- dhaloke na limpati, dhātuloke na limpati, āyatanaloke na limpati, na saülimpati,\<*<3>*>/ n' upalimpati\<*<4>*>/, alitto asaülitto\<*<5>*>/ anupalitto nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā \<*<6>*>/viharatã ti\<*<6>*>/, na limpatã loke. Anattagarahã ti dvãhi kāraõehi attānaü garahati; katat- tā ca akatattā ca. Kathaü kattatā ca akatattā ca attānaü garahati? Ka- taü me kāyaduccaritaü,\<*<7>*>/ akataü me kāyasucaritan ti attānaü garahati; kataü me vacãduccaritaü, kataü me manoduccaritaü, kato me pāõātipāto . . . pe . . . katā me micchādiņņhi, akatā me sammādiņņhã ti attānaü gara- hati; evaü katattā ca akatattā ca attānaü garahati. Atha- vā sãlesu 'mhi \<*<8>*>/na paripårakārã\<*<8>*>/ ti attānaü garahati; indriyesu 'mhi aguttadvāro ti; bhojane \<*<9>*>/amatta¤¤å 'mhã\<*<9>*>/ ti; jāgariyam\<*<10>*>/ ananuyutto\<*<11>*>/ ti; na satisampaja¤¤ena\<*<12>*>/ sa- mannāgato ti; abhāvitā me cattāro satipaņņhānā ti; abhā- vitā me cattaro sammappadhānā ti, abhāvitā me cattāro iddhippādā ti; abhāvitāni me pa¤c' indriyānã ti; abhāvi- tāni me pa¤ca balānã ti; abhāvitā me satta bojjhaīgā ti; abhāvito me ariyo aņņhaīgiko maggo ti; dukkhaü me apa- ri¤¤ātan ti; dukkhasamudayo me appahãno ti; maggo me abhāvito ti; nirodho me asacchikato ti attānaü garahati; \<*<13>*>/evaü katattā ca akatattā ca attānaü garahati\<*<13>*>/. Evam attagarahiyaü\<*<14>*>/ kammaü akubbamāno ajanayamāno asa¤- \<-------------------------------------------------------------------------- 1 Bp S ad. tassa. 2 Bp S om. 3 Bp S palimpati. 4 Bp S na upa-. 5 Bp apalitto. 6-6 S viharati. 7 S -duccaritan ti. 8-8 S ap-. 9-9 Bp 'mhi amatta¤¤u. 10 Bp jāgariyamhi; S jāgariyā. 11 Si S anuyutto. 12 Bp ad. 'mhi. 13-13 Si om. 14 Bp attagarahitayidaü; Si attānaü garahiyaü; S attānaü garahati na yi. >/ #<[page 333]># %% janayamāno anibbattayamāno nābhinibbattayamāno\<*<1>*>/ anat- tagarahã ti, na limpatã loke anattagarahã. Ten' āha Bhagavā: Pubbāsave hitvā nave akubbaü na chandagå no pi nivissavādã, sa vippamutto diņņhigatehi dhãro na limpatã loke anattagarahã ti. _________________________________ $*>/ va\<*<3>*>/ sutaü mutaü vā, \<*<4>*>/sa pannabhāro\<*<4>*>/ muni vippamutto\<*<5>*>/ na kappiyo\<*<6>*>/ nåparato na patthiyo ti Bhagavā ti. || Nidd_I.13:20 ||>$ Sa sabbadhammesu visenibhåto yaü ki¤ci diņņhaü\<*<7>*>/ va\<*<8>*>/ sutaü mutaü vā ti. Senā vuccati mārasenā, kāyaduccari- taü mārasenā, vacãduccaritaü mārasenā, manoduccari- taü mārasenā, rāgo doso moho kodho upanāho makkho paëāso issā macchariyaü māyā sāņheyyaü thambho sā- rambho māno atimāno mado pamādo, sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariëāhā, sabbe santāpā, sabbākusalābhisaükhārā mārasenā. Vuttaü h' etaü Bhagavatā: *Kāmā te paņhamā senā, dutiyārati\<*<9>*>/ vuccati, tatiyā khuppipāsā te, catutthã taõhā pavuccati. Pa¤camaü thãnamiddhan te, chaņņhā bhãrå pavuccati, sattamã vicikicchā te, makkho thambho te aņņhamo. \<-------------------------------------------------------------------------- * Sn. 436-439; cf. p. 96. 1 Bp anibbatta-; S anabhinibbatta-. 2 S diņņhi¤. 3 S ca (Bp too below). 4-4 Si sampanna- (below sa p-); S sampaõõabhāvo. 5 PTS vippayutto. 6 Si kampiyo (see below). 7 Bp S diņņha¤. 8 Bp S ca. 9 Bp S dutiyā arati. >/ #<[page 334]># %<334 Aņņhakavaggo. [S.N. 914.>% Lābho siloko sakkāro micchāladdho ca yo yaso, yo c' attānaü samukkaüse pare ca avajānati. Esā Namuci te senā Kaõhassābhippahāraõã\<*<1>*>/, na naü\<*<2>*>/ asåro jināti, chetvā\<*<3>*>/ ca\<*<4>*>/ labhate sukhan ti. Yato catåhi ariyamaggehi sabbā ca mārasenā, sabbe ca paņisenikarā kilesā jitā\<*<5>*>/ ca parājitā ca bhaggā vippaluttā parammukhā, so vuccati visenibhåto. So diņņhe visenibhåto, sute mute vi¤¤āte visenibhåto ti, sa sabbadhammesu visenibhåto yaü ki¤ci \<*<6>*>/diņņhaü va\<*<6>*>/ sutaü\<*<7>*>/ mutaü vā. Sa pannabhāro muni vippamutto ti. Bhāro\<*<8>*>/ ti tayo bhārā, khandhabhāro kilesabhāro abhisaükhārabhāro. Katamo khandhabhāro? Paņisandhiyā råpaü vedanā sa¤¤ā saükhārā vi¤¤āõaü, ayaü khandhabhāro. Katamo kilesabhāro? Rāgo doso moho . . . pe . . . sabbākusalābhisaükhārā, ayaü kilesabhāro. Katamo abhisaükhārabhāro? Pu¤¤ābhisaükhāro apu¤- ¤ābhisaükhāro aõe¤jābhisaükhāro; ayaü abhisaükhā- rabhāro. Yato khandhabhāro ca kilesabhāro ca abhisaükhāra- bhāro ca pahãnā honti, ucchinnamålā tālāvatthukatā ana- bhāvaü gatā\<*<9>*>/ āyatiü anuppādadhammā, so vuccati panna- bhāro\<*<10>*>/ patitabhāro oropitabhāro samoropitabhāro\<*<11>*>/ nik- khittabhāro paņipassaddhabhāro. Munã ti monaü vuccati ¤āõaü, yā pa¤¤ā pajānanā vicayo pavicayo\<*<11>*>/ dhammavi- cayo sallakkhaõā upalakkhaõā paccupalakkhaõā\<*<12>*>/ paõķic- caü kosallaü nepu¤¤aü vebhabyā\<*<13>*>/ cintā upaparikkhā bhåri medhā pariõāyikā vipassanā sampaja¤¤aü patodo pa¤¤ā pa¤¤indriyaü pa¤¤ābalaü pa¤¤āsatthaü pa¤¤ā- pāsādo pa¤¤ā-āloko, pa¤¤ā-obhāso pa¤¤āpajjoto pa¤¤ā- \<-------------------------------------------------------------------------- 1 Bp S -pahāriõã. 2 Bp taü. 3 Bp S jitvā. 4 S pi. 5 Bp sa¤jitā; S bha¤jitā. 6-6 Bp S diņņha¤ ca. 7 Bp S ad. vā. 8 Bp bhārā. 9 Bp S katā. 10 S sampanna-. 11 S om. 12 Si paccuppa-. 13 S vebhavyaü. >/ #<[page 335]># %% ratanaü amoho dhammavicayo sammādiņņhi; tena ¤āõena samannāgato muni monapatto ti\<*<1>*>/. Tãõi moneyyāni, kāyamoneyyaü vacãmoneyyam mano- moneyyaü. Katamaü kāyamoneyyaü? Tividhānaü\<*<2>*>/ kāyaducca- ritānaü pahānaü kāyamoneyyaü, tividhaü kāyasucari- taü\<*<3>*>/ kāyamoneyyaü, kāyārammaõaü\<*<4>*>/ ¤āõaü kāyamo- neyyaü\<*<1>*>/, kāyapari¤¤ā kāyamoneyyaü, pari¤¤āsahagato maggo kāyamoneyyaü, kāye chandarāgassa pahānaü kā- yamoneyyaü, kāyasaükhāranirodho catutthajjhānasamā- patti kāyamoneyyaü. Idaü kāyamoneyyaü. \<*<5>*>/Katamaü vacãmoneyyaü? Catubbidhānaü\<*<6>*>/ vacãduc- caritānaü pahānaü vacãmoneyyaü, catubbidhaü vacãsu- caritaü vacãmoneyyaü, vācārammaõaü\<*<7>*>/ ¤āõaü vacãmo- neyyaü, vācāpari¤¤ā vacãmoneyyaü, pari¤¤āsahagato maggo vacãmoneyyaü, vācāya chandarāgassa pahānaü vacãmoneyyaü, vacãsaükhāranirodho\<*<5>*>/ dutiyajjhānasamā- patti vacãmoneyyaü. Idaü vacãmoneyyaü. Katamaü manomoneyyaü? Tividhānaü\<*<8>*>/ manoducca- ritānaü pahānaü manomoneyyaü; tividhaü manosucari- taü manomoneyyaü; cittārammaõaü\<*<9>*>/ ¤āõaü manomo- neyyaü; cittapari¤¤ā manomoneyyaü; pari¤¤āsahagato maggo manomoneyyaü; citte chandarāgassa pahānaü ma- nomoneyyaü; cittasaükhāranirodho sa¤¤āvedayitaniro- dhasamāpatti manomoneyyaü. Idaü manomoneyyaü. *Kāyamuniü vācāmuniü manomunim anāsavaü, muniü moneyyasampannaü āhu sabbapahāyinaü. Kāyamuniü vācāmuniü manomunim anāsavaü, muniü moneyyasampannaü āhu ninhātapāpakan ti. \<-------------------------------------------------------------------------- * Itv. 67. 1 Bp om. 2 Bp tividhaü; S om. 3 S kāyaduccaritā. 4 Bp S -ārammaõe. 5-5 S om. 6 Bp catubbidha. 7 Bp -ārammaõe. 8 Bp tividha; S tividhaü. 9 Bp S -ārammaõe. II >/ #<[page 336]># %<336 Aņņhakavaggo. [S.N. 914>% Imehi moneyyehi dhammehi\<*<1>*>/ samannāgatā cha munayo: āgāramunayo\<*<2>*>/ anāgāramunayo\<*<3>*>/ sekkhamunayo asekkha- munayo paccekamunayo munimunino. Katame āgāramunayo\<*<4>*>/? Ye te āgārikā diņņhapadā vi¤- ¤ātasāsanā, ime āgāramunayo. Katame anāgāramunayo\<*<3>*>/? Ye te pabbajitā diņņhapa- dā vi¤¤ātasāsanā, ime anāgāramunayo\<*<3>*>/. Satta sekkhā sekkhamunayo, arahanto asekkhamunayo, paccekabuddhā paccekamunino, munimunino tathāgatā arahanto sammāsambuddhā. * Na monena munã hoti måëharåpo aviddasu\<*<5>*>/, yo ca tulaü va paggayha varam ādāya paõķito. Pāpāni parivajjeti, sa muni, tena so muni; yo munāti ubho loke, muni tena pavuccati. ** Asata¤ ca sata¤ ca ¤atvā\<*<6>*>/ dhammaü ajjhattaü bahiddhā ca sabbaloke devamanussehi påjito, yo so saīgajālam aticca so muni. Vippamutto ti munino rāgā cittaü muttaü vimuttaü suvimuttaü; dosā cittaü, mohā cittaü muttaü vimuttaü suvimuttaü . . . pe . . . sabbākusalābhisaükhārehi cit- taü muttaü vimuttaü suvimuttan ti, sa pannabhāro mu- ni vippamutto. Na kappiyo nåparato, na patthiyo\<*<7>*>/ ti Bhagavā ti. Kap- po\<*<8>*>/ ti dve kappā, taõhākappo ca diņņhikappo ca . . . pe . . . ayaü taõhākappo . . . pe . . . ayaü diņņhikappo. Tassa taõhākappo pahãno, diņņhikappo paņinissaņņho; taõhākap- passa pahãnattā, diņņhikappassa paņinissaņņhattā, taõhā- \<-------------------------------------------------------------------------- 6 * Dhp. 268, 269. ** Sn. 527. 1 S om. 2 Bp āgāramunino; S agāramuõino; Bp -munino, S muõino throughout. 3 S anagāramuõino. 4 Bp āgāramunino; S agārikamunino. 5 Si avindisu. 6 Bp S ad. sabbaü. 7 S pattiyo, here and below. 8 Bp kappā, S kappa. >/ #<[page 337]># %% kappaü vā diņņhikappaü vā na kappeti, na janeti, na sa¤- janeti, na nibbatteti, nābhinibbattetã ti, na kappiyo. Nå- parato\<*<1>*>/ ti sabbe bālaputhujjanā rajjanti; kalyāõaputhuj- janaü\<*<2>*>/ upādāya satta \<*<3>*>/sekkhā, appattassa pattiyā\<*<3>*>/, ana- dhigatassa adhigamāya, asacchikatassa sacchikiriyāya, āra- manti viramanti paņiviramanti; arahā ārato assa\<*<4>*>/ virato paņivirato nikkhanto nissaņņho\<*<5>*>/ vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, na kappiyo nåpa- rato. Na patthiyo ti. Patthanā\<*<6>*>/ vuccati taõhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. \<*<7>*>/Yass' esā\<*<7>*>/ patthanā\<*<8>*>/ pahãnā samucchinnā våpasantā paņipas- saddhā abhabbuppattikā ¤āõagginā daķķhā, so vuccati na patthiyo. Bhagavā ti gāravādhivacanaü. Api ca bhag- garāgo ti Bhagavā, bhaggadoso ti Bhagavā, bhaggamoho ti Bhagavā, bhaggamāno ti Bhagavā, bhaggadiņņhã ti Bha- gavā, bhaggakaõņako ti Bhagavā, bhaggakileso ti Bhagavā; bhaji vibhaji paņivibhaji\<*<9>*>/ dhammaratanan ti Bhagavā; bhavānaü antakaro ti Bhagavā; bhāvitakāyo ti\<*<4>*>/ Bhagavā\<*<10>*>/; bhāvitasãlo ti\<*<4>*>/, bhāvitacitto ti\<*<4>*>/, bhāvitapa¤¤o ti Bhagavā; bhāgã\<*<11>*>/ vā Bhagavā ara¤¤avanapatthāni pantāni senāsa- nāni appasaddāni appanigghosāni\<*<12>*>/ vijanavātāni manus- sarāhaseyyakāni paņisallānasāråpānã ti\<*<13>*>/ Bhagavā; bhāgã vā Bhagavā cãvarapiõķapātasenāsanagilānapaccayabhesajja- parikkhārānan ti Bhagavā; bhāgã vā Bhagavā attharasas- sa dhammarasassa vimuttirasassa adhisãlassa adhicittassa adhipa¤¤āyā ti Bhagavā; bhāgã vā Bhagavā catunnaü jhānānaü, catunnaü appama¤¤ānaü, catunnaü aråpasa- māpattãnan ti Bhagavā; bhāgã vā Bhagavā \<*<14>*>/aņņhannaü vimokkhānaü\<*<14>*>/, aņņhannaü abhibhāyatanānaü, navannaü anupubbavihārasamāpattãnan ti Bhagavā; bhāgã vā Bha- \<-------------------------------------------------------------------------- 1 S noparato. 2 Bp S puthujjanakalyāõakaü. 3-3 S sā āppattiyā. 4 Bp S om. 5 S nissaņo, as usual. 6 S pattanā always. 7-7 S yassa so. 8 Bp S ad. taõhā. 9 Bp pavibhaji; S paņibhaji. 10 S om. 11 S bhājã. 12 Bp appanighosāni. 13 S -saråppānã. 14-14 Bp om. >/ #<[page 338]># %<338 Aņņhakavaggo. [S.N. 914>% gavā dasannaü sa¤¤ābhāvanānaü, dasannaü kasiõasamā- pattãnaü, ānāpānasatisamādhissa asubhasamāpattiyā ti Bhagavā; bhāgã vā Bhagavā catunnaü satipaņņhānānaü, catunnaü sammappadhānānaü, catunnaü iddhippādānaü, pa¤cannaü indriyānaü, pa¤cannaü balānaü, sattannaü bojjhaīgānaü, ariyassa aņņhaīgikassa maggassā ti Bha- gavā; bhāgã vā Bhagavā dasannaü\<*<1>*>/ tathāgatabalānaü, catunnaü vesārajjānaü, catunnaü paņisambhidānaü, channaü abhi¤¤ānaü\<*<2>*>/, channaü buddhadhammānan ti Bhagavā\<*<3>*>/. Bhagavā ti n' etaü nāmaü\<*<4>*>/ mātarā kataü, na pitarā kataü, na bhatārā kataü, na bhaginiyā kataü, na mittāmaccehi kataü, na ¤ātisālohitehi kataü, na samaõa- brāhmaõehi kataü, na devatāhi kataü; vimokkhantikam etaü buddhānaü bhagavantānaü bodhiyā måle saha sab- ba¤¤uta¤āõassa paņilābhā, sacchikā pa¤¤atti yadidaü Bhagavā ti, na kappiyo nåparato na patthiyo ti Bhagavā ti. Ten' āha Bhagavā: Sa sabbadhammesu visenibhåto, yaü ki¤ci \<*<5>*>/diņņhaü va\<*<5>*>/ sutaü mutaü vā, sa pannabhāro muni vippamutto na kappiyo nåparato na patthiyo ti Bhagavā ti. TERASAMO\<*<6>*>/ MAHâVIYæHASUTTANIDDESO NIōōHITO\<*<7>*>/. \<-------------------------------------------------------------------------- 1 S ad. vā. 2 Bp abhi¤¤āõānaü; S abhi¤¤ānānaü. 3 S ad. bhāgã vā. 4 S ad. na. 5-5 Bp diņņha¤ ca; S diņņhi¤ ca. 6 Bp S om. 7 Bp S samatto terasamo. >/ #<[page 339]># %< 339>% CUDDASAMO\<*<1>*>/ TUVAōAKASUTTANIDDESO\<*<2>*>/. $*>/ santipada¤ ca mahesiü: kathaü disvā nibbāti bhikkhu\<*<4>*>/ anupādiyāno lokasmiü ki¤ci. || Nidd_I.14:1 ||>$ Pucchāmi taü âdiccabandhun ti. Pucchā ti tisso puc- chā. adiņņhajotanā pucchā, diņņhasaüsandanā pucchā, vi- maticchedanā pucchā. Katamā adiņņhajotanā pucchā? Pakatiyā lakkhaõaü a¤ātaü\<*<5>*>/ hoti adiņņhaü atulitaü atãritaü avibhåtaü avi- bhāritaü, tassa ¤āõāya\<*<6>*>/ dassanāya tulanāya tãraõāya vibhāvanāya pa¤haü\<*<7>*>/ pucchati; ayaü adiņņhajotanā puc- chā. Katamā diņņhasaüsandanā pucchā? Pakatiyā lak- khaõaü ¤ātaü\<*<8>*>/ hoti diņņhaü tulitaü tãritaü vibhåtaü vibhāvitaü\<*<9>*>/, a¤¤ehi paõķitehi saddhiü saüsandanat- thāya pa¤haü pucchati; ayaü diņņhasaüsandanā pucchā. Katamā vimaticchedanā pucchā? Pakatiyā saüsaya- pakkhanto hoti vimatipakkhanto dveëhakajāto: evaü nu kho, na nu kho, kin nu kho, kathaü nu kho ti; so\<*<10>*>/ vima- ticchedanatthāya\<*<11>*>/ pa¤haü pucchati; ayaü vimaticche- danā pucchā. Imā tisso pucchā. Aparā pi tisso pucchā, manussapucchā amanussapucchā nimmitapucchā. \<-------------------------------------------------------------------------- 1 Bp S om. 2 Bp -sutti-anukaņņhi; S -sutti-anukkathi. 3 S ad. va. 4 S ad. ti. 5 Bp S a¤¤ātaü. 6 S ¤āõassa. 7 Si paõham usually. 8 S ¤āõaü. 9 S om. 10 S tisso. 11 S -cchedanayatthāya. >/ #<[page 340]># %<340 Aņņhakavaggo. [S.N. 915>% Katamā manussapucchā? Manussā Buddhaü bhaga- vantaü upasaīkamitvā pa¤haü pucchanti, bhikkhå puc- chanti, bhikkhuniyo pucchanti, upāsakā pucchanti, upā- sikāyo pucchanti, rājāno pucchanti, khattiyā pucchanti, brāhmaõā pucchanti, vessā pucchanti, suddā pucchanti, gahaņņhā pucchanti, pabbajitā pucchanti; ayaü manus- sapucchā. Katamā amanussapucchā? Amanussā Buddhaü bha- gavantaü upasaīkamitvā pa¤haü pucchanti, nāgā puc- chanti, supaõõā pucchanti, yakkhā pucchanti, asurā pucchanti, gandhabbā pucchanti, mahārājāno pucchanti, indā pucchanti, brāhmāõo pucchanti, devatāyo puc- chanti, ayaü amanussapucchā. Katamā nimmitapucchā? Yaü bhagavā råpaü abhi- nimmināti\<*<1>*>/ manomayaü sabbaīgapaccaīgaü ahãnindri- yaü, so nimmito Buddhaü bhagavantaü upasaīkamitvā pa¤haü pucchati, bhagavā tassa\<*<2>*>/ visajjeti; ayaü nim- mitapucchā. Imā tisso pucchā. Aparā pi tisso pucchā, atãtapucchā\<*<3>*>/ anāgatapucchā\<*<4>*>/ ubhayatthapucchā. Aparā pi tisso pucchā, diņņhadhammikatthapucchā sam- parāyikatthapucchā ubhayatthapucchā\<*<5>*>/. Aparā pi tisso pucchā, anavajjatthapucchā nikkilesat- thapucchā\<*<6>*>/ vodānatthapucchā. Aparā pi tisso pucchā, atãtapucchā anāgatapucchā paccuppannapucchā. Aparā pi tisso pucchā, ajjhattapucchā bahiddhāpucchā ajjhattabahiddhāpucchā. Aparā pi tisso pucchā, kusalapucchā akusalapucchā abyākatapucchā. Aparā pi tisso pucchā, khandhapucchā dhātupucchā āya- tanapucchā. Aparā pi tisso pucchā, satipaņņhānapucchā sammappa- dhānapucchā iddhippādapucchā. \<-------------------------------------------------------------------------- 1 Bp (?) Si abhinimināti. 2 Si om. 3 Bp S attatthap-. 4 Bp S paratthap-. 5 Bp S paramatthap-. 6 Bp S nikkhepatthap-. >/ #<[page 341]># %% Aparā pi tisso pucchā, indriyapucchā balapucchā bojjhaīgapucchā. Aparā pi tisso pucchā, maggapucchā phalapucchā\<*<1>*>/ nib- bānapucchā. Pucchāmi tan ti taü\<*<2>*>/ pucchāmi, taü yācāmi, taü ajjhe- sāmi\<*<3>*>/, taü pasādemi, taü \<*<4>*>/kathayassu me\<*<4>*>/ ti, pucchāmi taü. âdiccabandhun\<*<5>*>/ ti ādicco vuccati suriyo. Suriyo Gotamo gottena, bhagavā pi Gotamo gottena. Bhagavā suriyassa gotta¤ātako\<*<6>*>/ gottabandhu, tasmā Buddho ādiccabandhå ti, pucchāmi taü âdiccabandhuü. Vivekaü santipada¤\<*<7>*>/ ca mahesin ti. Viveko\<*<8>*>/ ti tayo vivekā, kāyaviveko cittaviveko\<*<9>*>/ upadhiviveko. Katamo kāyaviveko? Idha bhikkhu vivittaü senā- sanaü bhajati ara¤¤aü rukkhamålaü pabbataü kan- daraü giriguhaü susānaü vanapatthaü abbhokāsaü pa- lālapu¤jaü. Kāyena ca\<*<10>*>/ vivitto\<*<11>*>/ viharati. So eko gacchati, eko tiņņhati, eko nisãdati, eko seyyaü kappeti, eko gāmaü piõķāya pavisati, eko paņikkamati, eko raho nisãdati, eko caīkamaü adhiņņhāti, eko carati viharati iriyati vattati pāleti yapeti yāpeti; ayaü kāyaviveko. Katamo cittaviveko? Paņhamaü jhānaü samāpannassa nãvaraõehi cittaü vivittaü hoti. Dutiyaü\<*<12>*>/ jhānaü samāpannassa vitakkavicārehi cittaü vivittaü hoti. Ta- tiyaü jhānaü samāpannassa pãtiyā cittaü vivittaü hoti. Catutthaü jhānaü samāpannassa sukhadukkhehi cittaü vivittaü hoti. âkāsāna¤cāyatanaü samāpannassa råpa- sa¤¤āya paņighasa¤¤āya nānattasa¤¤āya cittaü vivittaü hoti. Vi¤¤āõa¤cāyatanaü samāpannassa ākāsāna¤cāyata- nasa¤¤āya cittaü vivittaü hoti. âki¤ca¤¤āyatanaü sa- māpannassa vi¤¤āõa¤cāyatanasa¤¤āya\<*<13>*>/ cittaü vivittaü \<-------------------------------------------------------------------------- 1 Si Bp balap-. 2 S om. 3 S ajjhosāmi. 4-4 S kathayāmi suõāmi. 5 Bp S adiccabandhu. 6 S gottena ¤ātako. 7 S santiparaü. 8 Bp S vivekā; cf. p. 26. 9 Si Bp vitta-. 10 Bp S om. 11 Bp S vivittena. 12 S dutiya, and below tatiya, etc. 13 S vi¤¤ānaü māciyanaü samāpannassa sannāya. >/ #<[page 342]># %<342 Aņņhakavaggo. [S.N. 915>% hoti. Nevasa¤¤ānāsa¤¤āyatanaü samāpannassa āki¤ca¤- ¤āyatanasa¤¤āya cittaü vivittaü hoti. Sotāpannassa sak- kāyadiņņhiyā vicikicchāya sãlabbataparāmāsā\<*<1>*>/ diņņhānu- sayā vicikicchānusayā tadekaņņhehi ca kilesehi cittaü vivit- taü hoti. Sakadāgāmissa oëārikakāmarāgasaüyojanā paņi- ghasaüyojanā oëārikakāmarāgānusayā paņighānusayā tade- kaņņhehi ca kilesehi cittaü vivittaü hoti. Anāgāmissa aõusahagatakāmarāgasaüyojanā paņighasaüyojanā\<*<1>*>/ aõusa- hagatakāmarāgānusayā paņighānusayā tadekaņņhehi ca kile- sehi cittaü vivittaü hoti. Arahato råparāgā aråparāgā mānā uddhaccā avijjāya\<*<2>*>/ mānānusayā bhavarāgānusayā avijjānusayā tadekaņņhehi ca kilesehi bahiddhā ca sabbani- mittehi\<*<3>*>/ cittaü vivittaü hoti; ayaü cittaviveko. Katamo upadhiviveko? Upadhi vuccanti\<*<4>*>/ kilesā ca khandhā ca abhisaükhārā ca. Upadhiviveko vuccati amataü nibbānaü; yo so sabbasaükhārasamatho sabbå- padhipaņinissaggo taõhakkhayo virāgo nirodho nibbānaü. Ayaü upadhiviveko. Kāyaviveko ca våpakaņņhakāyānaü\<*<5>*>/ nekkhammābhi- ratānaü\<*<6>*>/; cittaviveko ca parisuddhacittānaü paramavo- dānapattānaü; upadhiviveko ca\<*<1>*>/ niråpadhãnaü\<*<7>*>/ visaükhā- ragatānaü. Santã ti ekena ākārena santi pi, santipadaü pi ta¤ ¤eva amataü, nibbānaü yo so sabbasaükhārasamatho sabbåpadhipaņinissaggo taõhakkhayo virāgo nirodho nib- bānaü. Vuttaü h' etaü Bhagavatā: *Santaü etaü padaü paõãtam etaü padaü, yadidaü sabbasaükhārasamatho sabbåpadhipatinissaggo taõhakkhayo virāgo nirodho nibbānaü ti\<*<8>*>/. Athavā\<*<9>*>/ aparena ākārena ye dhammā \<-------------------------------------------------------------------------- * Cf. A. v, 8, 110, 320, 322, 354. 1 S om. 2 Si avijjā. 3 Si -nimittena. 4 Bp S vuccati. 5 Bp S vivekatthak-. 6 Bp nikkhamā-; S nikkhammā-. 7 Bp S puggalānaü. 8 Si om. 9 Bp S atha. >/ #<[page 343]># %% santādhigamāya santiphusanāya santisacchikiriyāya saü- vattanti, seyyathãdaü cattāro satipaņņhānā, cattāro sam- mappadhānā, cattāro iddhippādā, pa¤c' indriyāni, pa¤ca balāni, satta bojjhaīgā, ariyo aņņhaīgiko maggo. Ime vuccanti santipadaü\<*<1>*>/ tāõapadaü\<*<2>*>/ leõapadaü\<*<3>*>/ saraõa- padaü\<*<4>*>/ abhayapadaü\<*<5>*>/ accutapadaü\<*<6>*>/ amatapadaü\<*<7>*>/ nibbānapadaü\<*<8>*>/. \<*<9>*>/Mahesi ti. Mahesi\<*<9>*>/ Bhagavā; mahantaü sãlak- khandhaü esi gavesi pariyesã ti, mahesã. Mahantaü samā- dhikkhandhaü, mahantaü pa¤¤ākkhandhaü, mahantaü vimuttikkhandhaü\<*<10>*>/, mahantaü vimutti¤āõadassanak- khandhaü esi gavesi pariyesã ti, mahesã. Mahato tamo- kāyassa padālanaü, mahato vipallāsassa pabhedanaü\<*<11>*>/, mahato taõhāsallassa abbåhanaü\<*<12>*>/, mahato diņņhisaüghā- tassa\<*<13>*>/ vinivedhanaü, mahato mānadhajassa pavāhanaü, mahato abhisaükhārassa våpasamanaü\<*<14>*>/, mahato oghassa nitthāraõaü, mahato bhārassa nikkhepanaü, mahato saüsāravaņņassa upacchedaü, mahato santāpassa nibbā- panaü, mahato pariëāhassa paņippassaddhiü, mahato dham- madhajassa ussāpanaü esi gavesi pariyesã ti, mahesã. Mahante satipaņņhāne, mahante sammappadhāne, mahante iddhippāde, mahantāni indriyāni, mahantāni balāni, ma- hante bojjhaīge, mahantaü ariyaü aņņhaīgikaü mag- gaü, mahantaü paramatthaü, amattaü nibbānaü esi gavesi pariyesã ti, mahesã. Mahesakkhehi vā sattehi esito gavesito pariyesito kahaü Buddho, kahaü bhagavā, ka- haü devadevo, kahaü narāsabho ti mahesã ti, vivekaü santipada¤ ca mahesiü. Kathaü disvā nibbāti bhikkhå ti. Kathaü disvā passitvā \<-------------------------------------------------------------------------- 1 S padaü. 2 S tānaü p-. 3 S lenaü p-. 4 S om. 5 S abhayaü p-. 6 S accutaü p-; Si om. 7 S amataü p-. 8 S nibbanaü p-. 9-9 Si mahesãn ti mahesiü. 10 Bp muttikkhandhaü. 11 Bp S bhedanaü. 12 S abbussānaü. 13 S diņņhiyātassa. 14 Bp våpasamaü. >/ #<[page 344]># %<344 Aņņhakavaggo. [S.N. 915>% tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā attano rāgaü nibbāpeti, dosaü nibbāpeti, \<*<1>*>/mohaü nibbāpeti\<*<1>*>/, kodhaü upanāhaü makkhaü paëāsaü issaü maccha- riyaü māyaü sāņheyyaü thambhaü sārambhaü mā- naü atimānaü madaü pamādaü,\<*<1>*>/sabbe kilese\<*<1>*>/, sabbe duccarite, sabbe darathe, sabbe pariëāhe, sabbe santāpe, sabbākusalābhisaükhāre\<*<2>*>/ sameti upasameti våpasameti nibbāpeti\<*<3>*>/ paņipassambheti. Bhikkhå ti kalyāõaputhuj- jano\<*<4>*>/ vā bhikkhu sekho vā bhikkhå ti, kathaü disvā nibbāti bhikkhu. Anupādiyāno lokasmiü \<*<5>*>/ki¤cã ti\<*<5>*>/ catåhi upādānehi anu- pādiyamāno agaõhayamāno aparāmasayamāno\<*<6>*>/. Lokas- min ti apāyaloke manussaloke devaloke khandhaloke dhā- tuloke āyatanaloke. Ki¤cã ti ki¤ci råpagataü vedanā- gataü sa¤¤āgataü saükhāragataü vi¤¤āõagatan ti, anu- pādiyāno\<*<7>*>/ lokasmiü ki¤ci. Ten' āha so nimmitto: Pucchāmi taü âdiccabandhuü vivekaü santipada¤ ca mahesiü: kathaü disvā nibbāti bhikkhu anupādiyāno lokasmiü ki¤cã ti. _________________________________ $$ Målaü papa¤casaükhāyā ti Bhagavā mantā asmã ti sab- bam uparuddhe ti. Papa¤cā yeva papa¤casaükhā\<*<8>*>/ taõ- hāpapa¤casaükhā diņņhipapa¤casaükhā. Katamaü taõhāpapa¤cassa\<*<9>*>/ målaü? Avijjā målaü, ayoniso manasikāro målaü, asmimāno målaü, ahirikaü \<-------------------------------------------------------------------------- 1-1 Si om. 2 S ad. nibbāpeti. 3 Bp S om. 4 Bp S puthujjanakalyāõako. 5-5 S ki¤cāhi. 6 Bp S aparāmasamāno anabhinivisamāno. 7 S -yamāno. 8 S -saükhārā ti Bhagavā. 9 S -papa¤cāya. >/ #<[page 345]># %% målaü, anottappaü målaü, uddhaccaü målaü; idaü \<*<1>*>/taõhāpapa¤cassa målaü\<*<1>*>/. Katamaü diņņhipapa¤cassa målaü? Avijjā målaü, ayoniso manasikāro målaü, asmimāno\<*<2>*>/ målaü, ahiri- kaü målaü, anottappaü målaü, uddhaccaü målaü; idaü diņņhipapa¤cassa målaü. Bhagavā ti gāravādhivacanaü. Api ca bhaggarāgo ti Bhagavā, bhaggadoso ti Bhagavā, bhaggamoho ti Bhagavā, bhaggamāno ti Bhagavā, bhaggadiņņhã ti Bhagavā, bhagga- kaõņako ti Bhagavā, bhaggakileso ti Bhagavā, bhaji vibhaji paņivibhaji\<*<3>*>/ dhammaratanan\<*<4>*>/ ti Bhagavā. Bhavānaü an- takaro ti Bhagavā; bhāvitakāyo ti\<*<5>*>/ Bhagavā\<*<6>*>/, bhāvitasãlo ti\<*<5>*>/ bhāvitacitto ti\<*<5>*>/ bhāvitapa¤¤o ti Bhagavā; bhāgã vā Bhagavā ara¤¤avanapatthāni\<*<7>*>/ pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāha- seyyakāni paņisallānasāråpānã ti Bhagavā; bhāgã vā Bhagavā cãvarapiõķapātasenāsanagilānapaccayabhesajjapa- rikkhārānan ti Bhagavā; bhāgã vā Bhagavā attha- rasassa dhammarasassa vimuttirasassa adhisãlassa adhi- cittassa adhipa¤¤āyā ti Bhagavā; bhāgã vā Bhagavā catunnaü jhānānaü, catunnaü appama¤¤ānaü, catunnaü aråpasamāpattãnan ti Bhagavā; bhāgã vā Bhagavā aņņhannaü vimokkhānaü, aņņhannaü abhibhāyatanānaü, navannaü {anupubbavihārasamāpattãnan} ti Bhagavā; bhāgã vā Bhagavā dasannaü sa¤¤ābhāvanānaü, dasan- naü kasiõasamāpattãnaü, ānāpānasatisamādhissa asubha- samāpattiyā ti\<*<8>*>/ Bhagavā; bhāgã vā Bhagavā catunnaü satipaņņhānānaü, catunnaü sammappadhānānaü, catun- naü iddhippādānaü, pa¤cannaü indriyānaü, pa¤cannaü balānaü, sattannaü bojjhaīgānaü, ariyassa aņņhaīgikassa maggassā ti Bhagavā; bhāgã vā Bhagavā dasannaü ta- thāgatabalānaü, catunnaü vesārajjānaü, catunnaü paņi- sambhidānaü, channaü abhi¤¤ānaü, channaü buddha- \<-------------------------------------------------------------------------- 1-1 S -papa¤camålaü. 2 S ad. ti. 3 Bp pavibhaji; S paņibhaji. 4 S anuttaraü dh-. 5 Bp S om. 6 S om. 7 S ara¤¤e vara-. 8 S asa¤¤āsam-. >/ #<[page 346]># %<346 Aņņhakavaggo. [S.N. 916>% dhammānan ti Bhagavā. Bhagavā ti n' etaü nāmaü\<*<1>*>/ mā- tarā kataü, na pitarā kataü, na bhātarā kataü, na bha- giniyā kataü, na mittāmacchehi kataü, na ¤ātisālokitehi kataü, na samaõabrāhmaõehi kataü, na devatāhi kataü; vimokkhantikam etaü buddhānaü bhagavantānaü bo- dhiyā måle saha sabba¤¤uta¤āõassa paņilābhā sacchikā pa¤¤atti yadidaü Bhagavā ti, \<*<2>*>/målaü papa¤casaü- khāyā ti Bhagavā\<*<2>*>/. Mantā asmã ti sabbam uparuddhe ti. Mantā vuccati pa¤¤ā; yā pa¤¤ā pajānanā . . . pe . . . amoho dham- mavicayo sammādiņņhi. Asmã ti råpe asmã ti māno, asmã ti chando, asmã ti anusayo, vedanāya, sa¤¤āya, saü- khāresu, vi¤¤āõe asmã ti māno, asmã ti chando, asmã ti anusayo\<*<3>*>/ målaü papa¤casaükhāyā ti Bhagavā. Mantā asmã ti sabbam uparuddhe ti papa¤casaükhāya måla¤ ca asmimāna¤ ca mantāya sabbam uparuddheyya\<*<4>*>/ uparud- dheyya nirodheyya våpasameyya atthaīgameyya paņi- passambheyyā ti, målaü papa¤casaükhāyā ti Bhagavā, mantā asmã ti sabbam uparuddhe. Yā kāci taõhā ajjhattan ti. Yā \<*<5>*>/kācã ti\<*<5>*>/ sabbena sab- baü sabbathā sabbaü asesaü\<*<6>*>/ nissesaü pariyādāyava- canaü\<*<7>*>/ etaü, yā kācã ti. Taõhā ti, råpataõhā ti . . . pe . . . dhammataõhā. Ajjhattan ti \<*<8>*>/ajjhattaü samuņņhā- ti\<*<8>*>/ sā taõhā ti, ajjhattaü. Athavā ajjhattikaü vuccati cittaü; yaü cittaü mano mānasaü hadayaü paõķaraü mano manāyatanaü manindriyaü vi¤¤āõaü vi¤¤āõak- khandho tajjā manovi¤¤āõadhātu. Cittena manasā\<*<9>*>/ taõhā sahagatā\<*<10>*>/ sahajātā saüsaņņhā sampayuttā ekuppādā eka- nirodhā ekavatthukā ekārammaõā ti pi ajjhattan ti, yā kāci taõhā ajjhattaü Tāsaü vinayā sadā sato sikkhe ti. Sadā ti sadā sab- \<-------------------------------------------------------------------------- 1 S ad. na. 2-2 Si om.; Bp om. Bhagavā. 3 Bp S ad. ti. 4 Bp ruddheyya. 5-5 S kāci. 6 Bp S anavasenaü. 7 S pariyādāna-. 8-8 Bp S ajjhattasamuņņhānā vā. 9 Bp S sā. 10 S samāgatā. >/ #<[page 347]># %% badā\<*<1>*>/ sabbakālaü niccakālaü dhuvakālaü\<*<1>*>/ satataü sami- taü abbhokiõõaü\<*<2>*>/ pokhānupokhaü udakummikajātaü\<*<3>*>/ avãcisantatisahitaü phusitaü purebhattaü pacchābhat- taü \<*<4>*>/purimayāmaü pacchimayāmaü\<*<4>*>/ kāëe juõhe vasse hemante gimhe purime vayokhandhe majjhime vayo- khandhe pacchime vayokhandhe. Sato ti catåhi kāraõehi sato, kāye kāyānupassanāsatipaņņhānaü bhāvento sato, vedanāsu\<*<5>*>/ citte dhammesu dhammānupassanāsatipaņņhā- naü bhāvento sato; aparehi catåhi kāraõehi sato, asati- parivajjanāya sato, satikaraõãyānaü dhammānaü ka- tattā sato, satipaņipakkhānaü\<*<6>*>/ dhammānaü katattā sato, satinimittānaü dhammānaü\<*<7>*>/ asammuņņhattā sato; aparehi pi catåhi kāraõehi sato, satiyā samannāgatattā sato, satiyā vasitattā sato, satiyā pāgu¤¤atāya sato, sa- tiyā apaccorohaõatāya sato; aparehi pi catåhi kāraõehi sato, satattā sato, santattā sato, samitattā sato, santa- dhammasamannāgatattā sato; buddhānussatiyā sato, dhammānussatiyā sato, saüghānussatiyā sato, sãlānussa- tiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānā- pānasatiyā sato, maraõasatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato; yā\<*<7>*>/ sati anussati patissati sati, saraõatā dhāraõatā apilāpanatā assammussanatā\<*<8>*>/ sati, satindriyaü satibalaü sammāsati satisambojjhaīgo ekā- yanamaggo; ayaü vuccati sati. Imāya satiyā upeto samupeto upagato samupagato upapanno samupapanno\<*<9>*>/ samannāgato so vuccati sato. Sikkhe ti tisso sikkhā, adhisãlasikkhā adhicittasikkhā adhipa¤¤āsikkhā. Katamā adhisãlasikkhā? Idha bhik- khu sãlavā hoti, pātimokkhasaüvarasaüvuto viharati, ācāragocarasampanno aõumattesu vajjesu bhayadassāvã samādāya sikkhati sikkhāpadesu, khuddako sãlakkhandho, \<-------------------------------------------------------------------------- 1 Si om. 2 S asabhānuk-. 3 Bp Si udakumika-; S udakumitaü jātaü. 4-4 S purimaü y- pacchimaü y-. 5 Bp S ad. pe. 6 S satiparikkhānaü. 7 Bp S om. 8 Bp asaü-; S assamusānabhā. 9 Bp samanno; S om. >/ #<[page 348]># %<348 Aņņhakavaggo. [S.N. 916>% mahanto sãlakkhandho, sãlaü patiņņhā ādicaraõaü saü- yamo saüvaro mukhaü pamukhaü kusalānaü dham- mānaü samāpattiyā; ayaü adhisãlasikkhā. Katamā adhicittasikkhā? Idha bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaü savi- cāraü vivekajaü pãtisukhaü \<*<1>*>/paņhamaü jhānaü\<*<1>*>/ upa- sampajja viharati. Vitakkavicārānaü våpasamāya\<*<2>*>/ ajjhat- taü sampasādanaü cetaso ekodibhāvaü avitakkaü avi- cāraü samādhijaü pãtisukhaü \<*<3>*>/dutiyaü jhānaü\<*<3>*>/ upa- sampajja viharati. Pãtiyā ca virāgā upekkhako ca\<*<4>*>/ vi- harati, sato ca sampajāno sukha¤ ca kāyena {paņisaüve- deti}, yan taü ariyā ācikkhanti upekkhako satimā su- khavihārã ti, \<*<5>*>/tatiyaü jhānaü\<*<5>*>/ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassadomanassānaü atthaīgamā\<*<6>*>/ adukkha-m-asu- khaü upekkhāsatipārisuddhiü \<*<7>*>/catutthaü\<*<7>*>/ jhānaü upa- sampajja viharati; ayaü adhicittasikkhā. Katamā adhipa¤¤āsikkhā? Idha bhikkhu pa¤¤avā hoti udayatthagāminiyā pa¤¤āyā samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So idaü dukkhan ti yathābhåtaü pajānāti, ayaü dukkhasamu- dayo ti yathābhåtaü pajānāti, ayaü dukkhanirodho ti yathābhåtaü pajānāti, ayaü dukkhanirodhagāminã paņi- padā ti yathābhåtaü pajānāti; ime āsavā ti yathābhå- taü pajānāti, ayaü āsavasamudayo ti yathābhåtaü pa- jānātã, ayaü āsavanirodho ti yathābhåtaü pajānāti, ayaü āsavanirodhagāminã paņipadā ti yathābhåtaü pajānāti; ayaü adhipa¤¤āsikkhā. Tāsaü vinayā sadā sato sikkhe ti tāsaü taõhānaü vinayāya paņivinayāya pahānāya våpasamāya paņinis- saggāya paņipassaddhiyā adhisãlam pi sikkheyya, adhi- cittam pi sikkheyya, adhipa¤¤am pi sikkheyya; imā tisso sikkhā\<*<8>*>/ āvajjanto sikkheyya, jānanto sikkheyya, \<-------------------------------------------------------------------------- 1-1 S paņhamajjh-. 2 Bp S våpasamā. 3-3 S dutiyajjh-. 4 Bp S om. 5-5 S tatiyajjh-. 6 S atthagamā. 7-7 S catutthajjh-. 8 Bp S sikkhāyo. >/ #<[page 349]># %% passanto sikkheyya, paccavekkhanto sikkheyya, cittaü adhiņņhahanto sikkheyya, saddhāta adhimuccanto sik- kheyya, viriyaü paggaõhanto sikkheyya, satiü upaņ- ņhapento sikkheyya, cittaü samādahanto sikkheyya, pa¤¤āya pajānanto sikkheyya, abhi¤¤eyyaü abhijānanto sikkheyya, pari¤¤eyyaü parijānanto sikkheyya, pahātab- baü pajahanto sikkheyya, bhāvetabbaü bhāvento sik- kheyya, sacchikātabbaü sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyā ti, tāsaü vinayā sadā sato sikkhe. Ten' āha Bhagavā: Målaü papa¤casaükhāyā ti Bhagavā mantā asmã ti sabbam uparuddhe, yā kāci taõhā ajjhattaü, tāsaü vinayā sadā sato sikkhe ti. _________________________________ $$ Yaü ki¤ci dhammam abhija¤¤ā ajjhattan ti yaü ki¤ci attano guõaü jāneyya, kusale vā dhamme, abyākate vā dhamme. Katame attano guõā? Uccākulā pabbajito vā assa\<*<1>*>/, mahākulā\<*<2>*>/ pabbajito vā assa, \<*<3>*>/mahābhogakulā vā\<*<3>*>/ uëā- rabhogakulā vā\<*<4>*>/ pabbajito vā assa, ¤āto yasassã\<*<5>*>/ gahaņ- ņhapabbajitānan ti vā assa, lābhã 'mhi cãvarapiõķapā- tasenāsanagilānapaccayabhesajjaparikkhārānan ti vā assa, suttantiko vā assa, vinayadharo vā assa, dhammaka- thiko vā assa, āra¤¤iko vā assa, piõķapātiko vā assa, paüsukåliko vā assa, tecãvariko vā assa, sapadānacāriko\<*<6>*>/ vā assa, khalupacchābhattiko vā assa, nesajjiko vā assa, yathāsanthatiko vā assa, paņhamassa jhānassa lābhã ti vā assa, dutiyassa jhānassa lābhã ti vā assa, tatiyassa \<-------------------------------------------------------------------------- 1 Bp assaü (=ayaü); S ayaü throughout the paragraph. 2 Bp S mahābhaga-. 3-3 Bp S om. 4 Bp S om. 5 Bp ad. sa. 6 Si sappadāna-. >/ #<[page 350]># %<350 Aņņhakavaggo. [S.N. 917>% jhānassa lābhã ti vā assa, catutthassa jhānassa lābhã ti vā assa, \<*<1>*>/ākāsāna¤cāyatanasamāpattiyā lābhã ti vā assa\<*<1>*>/, vi¤¤āõa¤cāyatanasamāpattiyā āki¤ca¤¤āyatanasamāpatti- yā nevasa¤¤ānāsa¤¤āyatanasamāpattiyā lābhã ti vā assa; ime vuccanti attano guõā. Yaü ki¤ci attano guõaü jāneyya ājāneyya vijāneyya paņivijāneyya paņivijjheyyā ti, yaü ki¤ci dhammam abhija¤¤ā. Ajjhattaü athavā pi bahiddhā ti upajjhāyassa vā āca- riyassa vā te guõā asså ti, ajjhattaü athavā pi bahiddhā. Na tena thāmaü kubbethā\<*<2>*>/ ti attano vā guõena paresaü vā\<*<3>*>/ guõena\<*<4>*>/ thāmaü na kareyya, thambhaü na kareyya, mānaü na kareyya, uõõatiü na kareyya, uõõamaü na kareyya, na tena mānaü janeyya, na tena thaddho\<*<5>*>/ assa patthaddho paggahitasiro ti, na tena thāmaü kubbetha. Na hi sā nibbuti sataü vuttā ti satānaü\<*<6>*>/ santānaü sappurisānaü buddhānaü buddhasāvakānaü pacceka- buddhānaü sā nibbuti\<*<7>*>/ na vuttā na-ppavuttā na ācik- khitā na desitā na pa¤¤āpitā na paņņhapitā na vivaņā na vibhattā na uttānãkatā na-ppakāsitā ti, na hi sā nibbuti sataü vuttā. Ten' āha Bhagavā: Yaü ki¤ci dhammam abhija¤¤ā\<*<8>*>/ ajjhattaü athavā pi bahiddhā, na tena thāmaü kubbetha, na hi sā nibbuti sataü vuttā ti. _________________________________ $*>/ anekaråpehi\<*<10>*>/ nātumānaü vikappayaü {tiņņhe}. || Nidd_I.14:4 ||>$ Seyyo na tena ma¤¤eyyā ti seyyo 'ham asmã ti mānaü\<*<11>*>/ na janeyya jātiyā vā gottena vā kolaputtikena\<*<12>*>/ vā vaõ- \<-------------------------------------------------------------------------- 1-1 S om. 2 S kupp-. 3 S om. 4 S ad. na. 5 Bp baddho; S buddho. 6 S satānan ti. 7 S nibbutã ti. 8 S -abhi¤¤ā. 9 Si puņņho; S om.; Bp ? 10 S anekehi råpehi. 11 Bp atimānaü. 12 Bp -yena and below. >/ #<[page 351]># %% õapokkharatāya vā dhanena vā ajjhenena vā kammāya- tanena vā sippāyatanena vā vijjaņņhānena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā ti, seyyo na tena ma¤¤eyya. Nãceyyo athavā pi sarikkho ti hãno 'ham asmã ti omā- naü na janeyya jātiyā vā gottena vā . . . pe . . . a¤¤a- tara¤¤atarena vā vatthunā. \<*<1>*>/Sadiso 'ham asmã ti mānaü na janeyya jātiyā vā gottena vā kolaputtikena vā vaõ- õapokkharatāya vā dhanena vā ajjhenena vā kammāya- tanena vā sippāyatanena vā vijjaņņhānena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā ti, nã- ceyyo athavā pi sarikkho. Phuņņho\<*<2>*>/ anekaråpehã ti anekavidhehi ākārehi phuņņho\<*<2>*>/ pareto samohito\<*<1>*>/ samannāgato ti, phuņņho\<*<2>*>/ anekaråpehi. Nātumānaü vikappayaü tiņņhe ti ātumāno\<*<3>*>/ vuccati attā\<*<4>*>/; attānaü\<*<5>*>/ kappento vikappento vikappaü āpajjanto na tiņ- ņheyyā ti, nātumānaü vikappayaü tiņņhe. Ten' āha Bhagavā: Seyyo na tena ma¤¤eyya nãceyyo athavā pi sarikkho, phuņņho\<*<2>*>/ anekaråpehi\<*<6>*>/ nātumānaü vikappayaü tiņņhe ti. _________________________________ $*>/, kuto nirattaü\<*<8>*>/ vā. || Nidd_I.14:5 ||>$ Ajjhattam eva upasame ti. Ajjhattaü rāgaü sameyya upasameyya\<*<9>*>/, dosaü sameyya upasameyya\<*<9>*>/, mohaü sameyya, kodhaü\<*<10>*>/ upanāhaü makkhaü paëāsaü issaü macchariyaü māyaü sāņheyyaü thambhaü\<*<4>*>/ sāram- \<-------------------------------------------------------------------------- 1-1 S om. 2 Si S puņņho. 3 S ātumānā. 4 S om. 5 S attanā. 6 S aneråpehi. 7 Bp S attā and below. 8 Bp nirattā and below; S nivuttā, below nirattā. 9 Si om. 10 S ad. sameyya. >/ #<[page 352]># %<352 Aņņhakavaggo. [S.N. 919>% bhaü mānaü atimānaü\<*<1>*>/ madaü pamādaü sabbe kilese sabbe duccarite sabbe darathe sabbe pariëāhe sabbe san- tāpe sabbākusalābhisaükhāre sameyya upasameyya vå- pasameyya\<*<1>*>/ nibbāpeyya paņipassambheyyā\<*<2>*>/ ti, ajjhattam eva upasame. Nā¤¤ato bhikkhu santim eseyyā ti a¤¤ato asuddhimag- gena\<*<3>*>/ micchāpaņipadāya aniyyānapathena, a¤¤atra sati- paņņhānehi a¤¤atra sammappadhānehi a¤¤atra iddhip- pādehi a¤¤atra indriyehi a¤¤atra balehi a¤¤atra bojjhaī- gehi a¤¤atra ariyā aņņhaīgikā maggā santiü upasantiü våpasantiü nibbutiü paņipassaddhiü na eseyya na gave- seyya na pariyeseyyā ti, nā¤¤ato bhikkhu santim eseyya. Ajjhattaü upasantassā\<*<4>*>/ ti. Ajjhattaü rāgaü upasan- tassa\<*<5>*>/, dosaü\<*<6>*>/ upasantassa . . . pe . . . sabbākusalābhi- saükhāre santassa upasantassa våpasantassa nibbutassa paņipassaddhassā\<*<7>*>/ ti, ajjhattaü upasantassa. N' atthi attaü, kuto nirattaü vā ti. N' atthã ti paņikkhepo. Attan ti sassatadiņņhi\<*<8>*>/ n' atthi\<*<9>*>/, nirattan ti ucchedadiņ- ņhi n' atthi, attā ti gahitaü n' atthi\<*<9>*>/, nirattā ti mu¤ci- tabbaü n' atthi, \<*<10>*>/yassa n' atthi\<*<10>*>/ gahitaü, \<*<11>*>/tassa n' atthi\<*<11>*>/ mu¤citabbaü, \<*<12>*>/yass' atthi mu¤citabbaü\<*<12>*>/, \<*<13>*>/tass' atthi\<*<13>*>/ gahitaü. Gāhamu¤canaü samatikkanto arahā vuddhiparihāniü vãtivatto. So vuņņhavāso ciõõacaraõo . . . pe\<*<14>*>/ . . . n' atthi tassa punabbhavo ti, n' atthi attaü, kuto nirattaü vā. Ten' āha Bhagavā: Ajjhattam eva upasame, nā¤¤ato bhikkhu santim eseyya: ajjhattaü upasantassa n' atthi attaü, kuto nirattaü vā ti. _________________________________ \<-------------------------------------------------------------------------- 1 S om. 2 S -ppassaddheyyā. 3 S visuddhi-. 4 S upasantayā. 5 Bp S santassa. 6 S ad. santassa; Bp ? 7 Bp S paņipassaddhiyā. 8 Bp S attadiņņhi. 9 S atthã ti. 10-10 Bp yass' atthi. 11-11 Bp tass' atthi. 12-12 Bp S om. 13-13 Bp tassa; S yassa. 14 Bp S ad. jātimaraõasaüsāro. >/ #<[page 353]># %% $$ Majjhe yathā samuddassa åmi no jāyati, ņhito hotã ti. Samuddo caturāsãtiyojanasahassāni ubbedhena gambhãro; heņņhā cattāëãsayojanasahassāni\<*<1>*>/ udakaü macchakacchapehi kampati, upari cattāëãsayojanasahassāni\<*<1>*>/ udakaü vātehi kampati, majjhe cattāri yojanasahassāni udakaü na kam- pati na vikampati \<*<2>*>/na calati\<*<2>*>/ na vedhati na pavedhati na sampavedhati anerito aghaņņhito\<*<3>*>/ acalito aluëito abhanto våpasanto, tatra åmi no jāyati, ņhito hoti samuddo ti, evam pi majjhe yathā samuddassa åmi no jāyati, ņhito hoti. Atha- vā sattannaü pabbatānaü antarikāsu\<*<4>*>/ sãdantarasamud- do\<*<5>*>/, tatra udakaü na kampati na vikampati na calati na vedhati na pavedhati na sampavedhati, anerito aghaņņito\<*<6>*>/ acalito aluëito abhanto våpasanto, tatra åmi no jāyati, ņhito hoti samuddo ti, evam pi majjhe yathā samuddassa åmi no jāyati, ņhito hoti. Evaü ņhito anej' assā ti. Evan ti opammasampaņipā- danā\<*<7>*>/. ōhito ti lābhe pi na kampati, alābhe pi na kampati, yase pi na kampati, ayase pi na kampati, pasaüsāya pi na kampati, nindāya pi na kampati, sukhe pi na kampati, duk- khe pi na kampati na vikampati na calati na vedhati na pavedhati na sampavedhatã ti, evaü ņhito. Anej' assā ti. Ejā vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhij- jhā lobho akusalamålaü. Yass' esā ejā taõhā pahãnā\<*<8>*>/ samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķķhā, so vuccati anejo, ejāya pahãnattā anejo, so lābhe pi na i¤jati, alābhe pi na i¤jati, yase pi na i¤jati, \<-------------------------------------------------------------------------- 1 S cattārãsaü y-. 2-2 S om. 3 S asaõņhito avaņņhito. 4 Bp abbhantari kāru satta; S abbhantarikāsa¤¤ã. 5 Bp sãdantaramahā-; S antarimahā-. 6 S aghathito. 7 S -pādanto. 8 Bp ad. ucchinnā. >/ #<[page 354]># %<354 Aņņhakavaggo. [S.N. 920>% ayase pi na i¤jati, pasaüsāya pi na i¤jati, nindāya pi na i¤jati, sukhe pi na i¤jati, dukkhe pi na i¤jati na calati na vedhati na pavedhati na sampavedhatã ti, evaü ņhito anej' assa. Ussadaü bhikkhu na kareyya kuhi¤cã ti. Ussadā ti sat- t' ussadā, rāgussado\<*<1>*>/ dosussado mohussado mānussado diņņhussado kilesussado kammussado, taü\<*<2>*>/ na kareyya na janeyya na sa¤janeyya na nibbatteyya nābhinibbat- teyya. Kuhi¤cã ti kuhi¤ci kimhici\<*<3>*>/ katthaci ajjhattaü vā bahiddhā vā ajjhattabahiddhā vā ti\<*<4>*>/, ussadaü bhikkhu na kareyya kuhi¤ci. Ten' āha Bhagavā: Majjhe yathā samuddassa åmi no jāyati, ņhito hoti, evaü ņhito anej' assa: ussadaü bhikkhu na kareyya kuhi¤cã ti. _________________________________ $$ Akittayi vivaņacakkhå ti. Akittayã ti \<*<5>*>/akittayi parikittayi ācikkhi desesi pa¤¤āpesi paņņhapesi vivari vibhaji uttā- nim akāsi pakāsesi\<*<5>*>/ ti, akittayi. Vivaņacakkhå ti Bha- gavā pa¤cahi cakkhåhi vivaņacakkhu, maüsacakkhunā pi vivaņacakkhu, dibbacakkhunā pi vivaņacakkhu, pa¤- ¤ācakkhunā pi vivaņacakkhu, buddhacakkhunā pi viva- ņacakkhu, samantacakkhunā pi vivaņacakkhu. Kathaü Bhagavā maüsacakkhunā pi vivaņacakkhu? Maü- sacakkhumhi Bhagavato pa¤ca vaõõā\<*<6>*>/ saüvijjanti: nãlo ca vaõõo, pãtako ca vaõõo, lohitako ca vaõõo, kaõho ca vaõõo, \<-------------------------------------------------------------------------- 1 Bp S rāgussadaü and so on to kammussadaü. 2 Bp S om. 3 Bp kismi¤ci; S kismici. 4 S om. 5-5 Bp S kittitaü (S akittikaü parikittikaü) acikkhitaü desitaü (S desesaü) pa¤¤apitaü paņņhapitaü vivataü vibhattaü uttānãkataü pakāsitan. 6 S vaõõāni. >/ #<[page 355]># %% odāto ca vaõõo\<*<1>*>/; yattha ca akkhilomāni patiņņhitāni, taü nãlaü hoti sunãlaü pāsādikaü dassaneyyaü ummārapup- phasamānaü\<*<2>*>/. Tassa parato pãtakaü hoti, supãtakaü suvaõõavaõõaü pāsādikaü dassaneyyaü kaõõikārapup- phasamānaü\<*<3>*>/; ubhayato ca akkhikåņāni Bhagavato lohi- takāni honti sulohitakāni pāsādikāni dassaneyyāni inda- gopakasamānāni. Majjhe kaõhaü hoti sukaõhaü alå- khaü siniddhaü pāsādikaü dassaneyyaü aëāriņņhakasa- mānaü\<*<4>*>/; tassa parato odātaü hoti suvodātaü\<*<5>*>/ setaü paõ- ķaraü pāsādikaü dassaneyyaü osadhitārakasamānaü. Tena Bhagavā pākatikena maüsacakkhunā attabhāvapa- riyāpannena purimasucaritakammābhinibbattena samantā yojanaü passati divā c' eva ratti¤ ca. Yadā pi caturaīga- samannāgato andhakāro hoti, suriyo ca\<*<6>*>/ atthaīgamito hoti, kāëapakkho ca uposatho hoti, tibbo ca vanasaõķo hoti, mahā ca akālamegho\<*<7>*>/ abbhuņņhito hoti, evaråpe pi caturaīgasamannāgate andhakāre samantā yojanaü passati, n' atthi so kåņo vā kavāņaü vā pākāro vā pab- bato vā gacchaü vā latā\<*<8>*>/ vā āvaraõaü råpānaü dassa- nāya. Eka¤ ce tilaphalaü nimittaü katvā tilavāhe pak- khipeyya, ta¤ ¤eva tilaphalaü\<*<9>*>/ uddhareyya, evaü pari- suddhaü Bhagavato pākatikamaüsacakkhu\<*<10>*>/; evaü Bha- gavā maüsacakkhunā\<*<11>*>/ vivaņacakkhu. Kathaü Bhagavā dibbena cakkhunā pi vivaņacakkhu? *Bhagavā dibbena cakkhunā visuddhena atikkantamānusa- kena satte passati cavamāne upapajjamāne\<*<12>*>/ hãne paõãte suvaõõe dubbaõõe sugate duggate yathākammåpage satte pajānāti: ime te\<*<13>*>/ bhonto sattā kāyaduccaritena samannā- gatā vacãduccaritena samannāgatā manoduccaritena saman- nāgatā ariyānaü upavādakā micchādiņņhikā micchādiņ- \<-------------------------------------------------------------------------- * Cf. D. i, 82. 1 Bp S ad. akkhilomāni ca bhagavato. 2 Bp ummap-; S ummāp-. 3 Bp S kaõikāra-. 4 S addāri-. 5 Bp S su-odātaü. 6 Bp vā. 7 Bp kāëa-. 8 S lataü. 9 S tilaü phalaü. 10 S pākatikaü m-. 11 Bp S ad. pi. 12 S uppajj- and below. 13 Bp S vata. >/ #<[page 356]># %<356 Aņņhakavaggo. [S.N. 921>% ņhikammasamādānā, te kāyassa bhedā param maraõā apāyaü duggatiü vinipātaü nirayaü upapannā\<*<1>*>/; ime vā pana bhonto sattā kāyasucaritena samannāgatā va- cãsucaritena samannāgatā manosucaritena samannāgatā ariyānaü anupavādakā sammādiņņhikā sammādiņņhikam- masamādānā, te kāyassa bhedā {paraü maraõā}\<*<2>*>/ sugatiü saggaü lokaü upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cava- māne upapajjamāne hãne paõãte suvaõõe dubbaõõe sugate duggate yathākammåpage satte pajānāti. âkaü- khamāno ca Bhagavā ekam pi lokadhātuü passeyya, dve pi lokadhātuyo passeyya, tisso pi lokadhātuyo pas- seyya, catasso pi lokadhātuyo passeyya, pa¤ca pi lokadhā- tuyo passeyya, dasa pi lokadhātuyo passeyya, visam pi lokadhātuyo passeyya, tiüsam pi lokadhātuyo passeyya, cattāëãsam pi lokadhātuyo passeyya, pa¤¤āsam pi loka- dhātuyo passeyya, sahassim pi cåëanikaü lokadhātuü pas- seyya, dvisahassim pi majjhimikaü\<*<3>*>/ lokadhātuü passeyya tãsahassim pi \<*<4>*>/lokadhātuü passeyya\<*<4>*>/, mahāsahassiü pi lo- kadhātuü passeyya. Yāvatā vā\<*<5>*>/ pana ākaükheyya, tā- vatakaü passeyya; evaü parisuddhaü Bhagavato dibba- cakkhu; evaü Bhagavā dibbena cakkhunā\<*<6>*>/ vivaņacakkhu. Kathaü Bhagavā pa¤¤ācakkhunā pi vivaņacakkhu? Bhagavā mahāpa¤¤o puthupa¤¤o hāsapa¤¤o javanapa¤¤o tikkhapa¤¤o nibbedhikapa¤¤o pa¤¤appabhedakusalo pa- bhinna¤āõo adhigatapaņisambhido catuvesārajjappatto da- sabaladhārã purisāsabho purisasãho purisanāgo purisāja¤¤o purisadhoreyho ananta¤āõo anantatejo anantayaso aķķho\<*<7>*>/ mahaddhano dhanavā netā vinetā anunetā sa¤¤āpetā\<*<8>*>/ nijjhāpetā pekkhetā\<*<9>*>/ pasādetā. So hi Bhagavā anuppan- nassa maggassa uppādetā\<*<10>*>/, asa¤jātassa maggassa sa¤jā- netā, anakkhātassa maggassa akkhātā, magga¤¤å magga- vidå maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā. So hi Bhagavā jānaü \<-------------------------------------------------------------------------- 1 uppannā. 2 S ad. amataü. 3 Bp majjhimaü. 4-4 Bp S om. 5 S ca. 6 Bp S ad. pi. 7 Codd. addho. 8 S pa¤¤a-. 9 Si pekkhatā; S pekhapetā. 10 S asa¤janassa. >/ #<[page 357]># %% jānāti, passaü passati, cakkhubhåto \<*<1>*>/dhammabhåto ¤āõa- bhåto\<*<1>*>/ brahmabhåto vattā pavattā, atthassa ninnetā, ama- tassa dātā, dhammasāmã tathāgato. N' atthi tassa Bha- gavato a¤ātaü\<*<2>*>/ adiņņhaü aviditaü asacchikataü aphusi- taü\<*<3>*>/ pa¤¤āya. Atãtānāgatapaccuppannaü\<*<4>*>/ upādāya sabbe dhammā sabbākāreõa\<*<5>*>/ Buddhassa Bhagavato ¤āõa- mukhe āpāthaü āgacchanti. Yaü ki¤ci neyyaü nāma atthi dhammaü\<*<6>*>/ jānitabbaü, attattho vā, parattho vā, ubhayattho vā, diņņhadhammiko vā attho, samparāyiko vā attho, uttāno vā attho, gambhãro vā attho, guyho\<*<7>*>/ vā attho, paņicchanno vā attho, neyyo vā attho, nãto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno\<*<8>*>/ vā attho, paramattho vā\<*<9>*>/, sabban taü anto buddha¤āõe parivat- tati\<*<10>*>/. Atãte\<*<11>*>/ Buddhassa Bhagavato appaņihataü ¤āõaü, anāgate paccuppanne appaņihataü ¤āõaü, \<*<12>*>/sabbaü kāyakammaü Buddhassa Bhagavato ¤āõānuparivatti. Sabbaü vacãkammaü, sabbaü manokammaü\<*<12>*>/ Bud- dhassa Bhagavato ¤āõānuparivatti. Yāvatakaü neyyaü tāvatakaü ¤āõaü, yāvatakaü ¤āõaü tāvatakaü ney- yaü; neyyapariyantikaü ¤āõaü, ¤āõapariyantikaü ney- yaü; neyyaü atikkamitvā ¤āõaü na-ppavattati, ¤āõaü atikkamitvā neyyapatho n' atthi; a¤¤ama¤¤aü pariyan- taņņhāyino \<*<13>*>/te dhammā. Yathā dvinnaü samuggapaņalā- naü sammāphusitānaü\<*<14>*>/ heņņhimaü samuggapaņalaü uparimaü va nātivattati, uparimaü samuggapaņalaü heņ- ņhimaü va\<*<15>*>/ nātivattati a¤¤ama¤¤apariyantaņņhāyino evam eva Buddhassa Bhagavato neyya¤ ca ¤āõa¤ ca a¤¤a ma¤¤aü\<*<16>*>/ pariyantaņņhāyino\<*<13>*>/; yāvatakaü neyyaü tāva- \<-------------------------------------------------------------------------- 1-1 Bp ¤āõabh- dhammabh-. 2 S ana¤¤ātaü. 3 Bp aphassitaü; S aphussitaü. 4 Bp S atãtaü anāgataü p-. 5 S -kārehi. 6 Si om. 7 Bp S guëho. 8 Si vodāto. 9 S ad. attho. 10 See note 12-12. 11 S atãtaü. 12-12 Bp S. insert after note 5 (Bp ¤āõānuparitto; S ¤āõanuparivattani). 13-13 S om. 14 Bp -phasitānaü. 15 Bp om. 16 Si a¤¤ama¤¤ap- and below. >/ #<[page 358]># %<358 Aņņhakavaggo. [S.N. 921>% takaü ¤āõaü, yāvatakaü ¤āõaü tāvatakaü neyyaü; neyyapariyantikaü ¤āõaü, ¤āõapariyantikaü neyyaü; neyyaü\<*<1>*>/ atikkamitvā ¤āõaü na-ppavattati, ¤āõaü atik- kamitvā neyyapatho n' atthi; a¤¤ama¤¤aü pariyantaņņhā- yino te dhammā. Sabbadhammesu Buddhassa Bhagavato ¤āõaü parivattati, sabbe dhammā Buddhassa Bhagavato āvajjanapaņibaddhā ākaükhapaņibaddhā manasikārapaņi- baddhā cittuppādapaņibaddhā. Sabbasattesu Buddhassa Bhagavato ¤āõaü parivattati, sabbesaü sattānaü Bha- gavā āsayaü jānāti, anusayaü jānāti, caritaü jānāti, adhi- muttiü jānāti. Apparajakkhe mahārajakkhe tikkhin- driye mudindriye svākāre dvākāre suvi¤¤āpaye duvi¤¤ā- paye bhabbābhabbe satte jānāti\<*<2>*>/. Sadevako loko\<*<3>*>/ samā- rako\<*<3>*>/ sabrahmako\<*<3>*>/ sassamaõabrāhmaõã\<*<4>*>/ pajā\<*<5>*>/ sadevama- nussā anto buddha¤āõe\<*<6>*>/ parivattati\<*<7>*>/. Yathā ye keci macchakacchapā antamaso timitimiīgalaü upādāya anto mahāsamudde parivattanti, evam eva sadevako loko sa- mārako sabrahmako sassamaõabrāhmaõã\<*<8>*>/ pajā sadevama- nussā anto buddha¤āõe parivattati\<*<9>*>/. Yathā ye keci pakkhã antamaso garuëaü venateyyaü upādāya ākāsassa padese parivattanti, evam eva ye pi te Sāriputtasamā pa¤¤āya te pi buddha¤āõassa padese parivattanti. Buddha¤āõaü devamanussānaü pa¤haü pharitvā abhibhavitvā tiņņhati; ye pi te khattiyapaõķitā brāhmaõapaõķitā gahapatipaõ- ķitā\<*<1>*>/ samaõapaõķitā nipuõā\<*<10>*>/ parappavādā\<*<11>*>/ bālavedhi- råpā\<*<12>*>/ vobhindantā\<*<13>*>/ ma¤¤e caranti\<*<14>*>/ pa¤¤āgatena diņņhi- gatāni. Te pa¤haü abhisaükharitvā abhisaükharitvā tathā- gataü upasaīkamitvā pucchanti\<*<15>*>/, kathitā visajjitā ca te pa¤hā Bhagavatā honti, niddiņņhakāraõā\<*<16>*>/ upakkitakā \<-------------------------------------------------------------------------- 1 S om. 2 S pajānāti. 3 S -ke. 4 S -brāhmaniyā. 5 S pajāya. 6 Si santo-. 7 Bp S parivattanti. 8 S -brāhmako. 9 Bp S parivattanti. 10 Si nipuõõā. 11 Bp S katapara-. 12 Bp S vāla-. 13 Bp S te bhindanta. 14 Bp S vadanti. 15 Bp S ad. guëhāni ca paņicchannāni ca. 16 Si nidiņņha-; S nindittha-. >/ #<[page 359]># %% ca. Te Bhagavato sampajjante\<*<1>*>/. Atha kho Bhagavā\<*<2>*>/ tattha atirocati yadidaü pa¤¤āyā ti; evaü Bhagavā pa¤¤ācak- khunā\<*<3>*>/ pi vivaņacakkhu. Kathaü Bhagavā buddhacakkhunā pi vivaņacakkhu? Bhagavā buddhacakkhunā lokaü volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svā- kāre dvākāre suvi¤¤āpaye duvi¤¤āpaye app-ekacce para- lokavajjabhayadassāvino viharante. Seyyathā pi nāma up- paliniyaü vā paduminiyaü vā puõķarãkiniyaü vā app- ekaccāni uppalāni\<*<4>*>/ vā padumāni vā puõķarãkāni vā udake jātāni udake saüvaķķhāni\<*<5>*>/ udakānuggatāni\<*<6>*>/ antonimug- gapositāni, app-ekaccāni uppalāni vā padumāni vā puõ- ķarãkāni vā udake jātāni udake saüvaddhāni\<*<7>*>/ samoda- kaõņhitāni\<*<8>*>/. app-ekaccāni uppalāni vā padumāni vā puõķarã- kāni vā \<*<9>*>/udake jātāni\<*<9>*>/ udake saüvaķķhāni\<*<10>*>/ udakā \<*<11>*>/accug- gamma tiņņhanti\<*<11>*>/ anupalittāni udakena; evam eva Bhagavā buddhacakkhunā lokaü volokento addasa satte appara- jakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvā- kāre suvi¤¤āpaye duvi¤¤āpaye app-ekacce paralokavajja- bhayadassāvino viharante. Jānāti Bhagavā, ayaü pug- galo rāgacarito, ayaü dosacarito, ayaü mohacarito, ayaü vitakkacarito, ayaü saddhācarito, ayaü ¤āõacarito ti. Rāgacaritassa Bhagavā puggalassa asubhakathaü katheti. Dosacaritassa Bhagavā puggalassa mettābhāvanaü ācik- khati. Mohacaritaü\<*<12>*>/ Bhagavā puggalaü\<*<13>*>/ uddese pari- pucchāya kālena dhammassavane kālena dhammasākac- chāya garusaüvāse niveseti. Vitakkacaritassa Bhagavā puggalassa ānāpānasatiü ācikkhati. Saddhācaritassa Bha- gavā puggalassa pāsādanãyaü\<*<14>*>/ nimittaü ācikkhati bud- \<-------------------------------------------------------------------------- 1 Si sampajanti; S sammajjanti. 2 Bp ad. va; S ad. ca. 3 S pa¤¤atica-. 4 S upphalā. 5 Bp saüvaddhāni; S vaķķhāni. 6 S udakāni anu-. 7 S vaķķhantã ti. 8 Bp -aņņhitāni. 9-9 S om. 10 Bp saüvaddhāni; S ad. vā udake jātā. 11-11 Bp accuggammaņņhanti; S accuggamanti udake jātananti. 12 Bp S -tassa. 13 Bp S puggalassa. 14 S pāsādanassa. >/ #<[page 360]># %<360 Aņņhakavaggo. [S.N. 921>% dhasubodhiü\<*<1>*>/ dhammasudhammataü\<*<2>*>/ saüghasupaņipat- tiü sãlāni ca attano. Ĩāõacaritassa Bhagavā puggalassa\<*<3>*>/ vipassanānimittaü ācikkhati\<*<4>*>/ aniccākāraü dukkhākāraü anattākāraü. *Sele yathā pabbatamuddhaniņņhito. yathā pi passe janataü samantato, tathåpamaü dhammam ayaü Sumedha pāsādam āruyha samantacakkhu, sokāvakiõõaü\<*<5>*>/ janatam apetasoko avekkhasu jātijarābhibhåtan ti; evaü Bhagavā buddhacakkhunā pi vivaņacakkhu. Kathaü Bhagavā samantacakkhunā pi vivaņacakkhu? Samantacakkhu vuccati sabba¤¤uta¤āõaü. Bhagavā sab- ba¤¤uta¤āõena upeto samupeto upagato samupagato upa- panno samupapanno\<*<6>*>/ samannāgato, na tassa adiņņham idh' atthi ki¤ci; atho\<*<7>*>/ avi¤¤ātaü ajānitabbaü; sabbaü abhi- ¤¤āsi, yad atthi neyyaü. Tathāgato tena samantacakkhå ti, evaü Bhagavā samantacakkhunā pi vivaņacakkhå ti, akittayi vivaņacakkhu. Sakkhidhammaü parissayavinayan ti. Sakkhidhamman ti na itihitihaü, na itikirāya na paramparāya\<*<8>*>/, na piņakasampadāya, na takkahetu, na nayahetu, na ākāra- parivitakkena, na diņņhinijjhānakkhantiyā, sāmaü sayam abhi¤¤ātaü \<*<9>*>/attapaccakkhadhamman ti\<*<9>*>/, sakkhidham- maü. Parissayavinayan ti parissayā ti dve parissayā, pākaņaparissayā ca paņicchannaparissayā ca. Katame pākaņaparissayā? Sãhā byagghā dãpi-acchata- \<-------------------------------------------------------------------------- * Itv. 38. 1 S buddhasubuddhataü. 2 S dhammesu dhammaü. 3 Bp S ad. ācikkhati. 4 Bp om. 5 Bp sokāvatiõõaü; S sotāvatinniü. 6 Bp S sampanno. 7 S attho. 8 S parāya. 9-9 Bp attapaccakkhaü dhammataü kathayi; S tatthapaccatthaü dhammaü katarã ti. >/ #<[page 361]># %% racchā \<*<1>*>/kokā gomahisā\<*<1>*>/ hatthã ahi-vicchikā satapadã corā vā assu, māõavā\<*<2>*>/ katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sãsa- rogo kaõõarogo mukharogo dantarogo kāso sāso pināso ķāho jaro kucchirogo mucchā pakkhandikā sålā\<*<3>*>/ visåcikā kuņņhaü gaõķo kilāso soso apamāro daddu kaõķu kacchu rakhasā vitacchikā lohitapittaü\<*<4>*>/ madhumeho aüsā piëakā bhagandalā, pittasamuņņhānā ābādhā, semhasa- muņņhānā ābādhā, vātasamuņņhānā ābādhā, sannipātikā ābādhā, utupariõāmajā ābādhā, visamaparihārajā ābādhā, \<*<5>*>/opakkamikā ābādhā, kammavipākajā ābādhā\<*<5>*>/, sãtaü uõ- haü jighacchā pipāsā uccāro passāvo ķaüsamakasavātā- tapasiriüsapasamphassā iti vā; ime vuccanti pākaņapa- rissayā. Katame paņicchannaparissayā? Kāyaduccaritaü va- cãduccaritaü manoduccaritaü kāmachandanãvaraõaü byāpādanãvaraõaü ņhãnamiddhanãvaraõaü uddhaccakuk- kuccanãvaraõaü vicikicchānãvaraõaü rāgo doso moho kodho upanāho makkho paëāso issā macchariyaü māyā sāņheyyaü thambho sārambho māno atimāno mado pa- mādo, sabbe kilesā, \<*<6>*>/sabbāni duccaritāni\<*<6>*>/, sabbe darathā, sabbe pariëāhā, sabbe santāpā, sabbākusalābhisaükhārā; ime vuccanti paņicchannaparissayā\<*<7>*>/. Parissayā ti ken' at- thena parissayā? Parisahantã ti parissayā, parihānāya saüvattantã ti parissayā, tatr' āsayā ti, parissayā. Kathaü parisahantã ti parissayā? Te parissayā taü puggalaü sahanti parisahanti abhibhavanti ajjhottha- ranti pariyādiyanti maddanti, evaü parisahantã ti, paris- sayā. Kathaü parihānāya saüvattantã ti parissayā? Te parissayā kusalānaü dhammānaü \<*<8>*>/parihānāya antarā- yāya\<*<8>*>/ saüvattanti. Katamesaü kusalānaü dhammā- naü? Sammāpaņipadāya anulomapaņipadāya apaccanã- \<-------------------------------------------------------------------------- 1-1 Bp (?) kokamahisā. 2 Bp ad. vā. 3 S sulā; Si susā. 4 Bp Si lohitaü pittaü. 5-5 S om. 6-6 Bp S sabbe duccaritā. 7 S ad. ti. 8-8 Bp S antarāyāya p-. >/ #<[page 362]># %<362 Aņņhakavaggo. [S.N. 921>% kapaņipadāya anvatthapaņipadāya\<*<1>*>/ dhammānudhamma- paņipadāya, sãlesu paripårakāritāya\<*<2>*>/, indriyesu gutta- dvāratāya, bhojane matta¤¤utāya, jāgariyānuyogassa, sa- tisampaja¤¤assa, catunnaü satipaņņhānānaü bhāvanānu- yogassa, catunnaü sammappadhānānaü, catunnaü iddhippādānaü, pa¤cannaü indriyānaü, pa¤cannaü ba- lānaü, sattannaü bojjhaīgānaü, ariyassa aņņhaīgikassa maggassa bhāvanānuyogassa, imesaü kusalānaü dham- mānaü \<*<3>*>/parihānāya antarāyāya\<*<3>*>/ saüvattanti; evaü\<*<4>*>/ parihānāya saüvattantã ti, parissayā. Kathaü tatr' āsayā ti parissayā? Tatth' ete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā; yathā bile bilāsayā\<*<5>*>/ pāõā sayanti, dake dakāsayā pāõā sayanti, vane vanāsayā pāõā sayanti, rukkhe rukkhāsayā pāõā sayanti; evam eva tatth' ete pāpakā akusalā dhammā upajjanti attabhāvasannissayā ti; evam pi tatr' āsayā ti, parissayā. Vuttaü h'\<*<6>*>/ etaü Bhagavatā: *Sāntevāsiko bhik- khave bhikkhu sācariyako dukkhaü na phāsu viharati. Katha¤ ca bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaü na phāsu viharati? Idha bhikkhave bhikkhuno cakkhunā\<*<7>*>/ råpaü disvā uppajjanti pāpakā akusalā dhammā\<*<8>*>/ sarasaükappā saüyojanãyā, ty assa anto va- santi\<*<9>*>/ anvāvasanti\<*<10>*>/ pāpakā akusalā dhammā ti, tasmā sāntevāsiko ti vuccati; te naü samudācaranti \<*<11>*>/samu- dācaranti naü\<*<11>*>/ pāpakā akusalā dhammā ti, tasmā sāca- riyako ti vuccati. Puna c' aparaü bhikkhave bhik- khuno\<*<12>*>/ sotena saddaü sutvā, ghānena gandhaü ghā- yitvā, jivhāya rasaü sāyitvā, kāyena phoņņhabbaü phu- \<-------------------------------------------------------------------------- * S. iv. 136. 1 S atthapaņi-. 2 S paripåritāya. 3-3 Bp S antarāyāya p-. 4 Bp ad. pi. 5 S ad. vā. 6 S c'. 7 S om. 8 Si om. 9 S savanti, and Bp ? 10 Codd. anvāssavanti. 11-11 Si om. 12 S bhikku. >/ #<[page 363]># %% sitvā, manasā dhammaü vi¤¤āya uppajjanti pāpakā aku- salā dhammā\<*<1>*>/ sarasaükappā saüyojanãyā, ty assa anto vasanti\<*<2>*>/ anvāvasanti\<*<3>*>/ pāpakā akusalā dhammā ti, tas- mā sāntevāsiko ti vuccati; te naü {samudācaranti} \<*<4>*>/samu- dacaranti naü\<*<4>*>/ pāpakā akusalā dhammā ti, tasmā sā- cariyako ti vuccati. Evaü kho bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaü na phāsu viharatã ti, evam pi tatr' āsayā ti, parissayā. Vuttaü h'\<*<5>*>/ etaü Bhagavatā: *Tayo me bhikkhave antarāmalā antarā-amittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo? Lobho bhikkhave an- tarāmalaü\<*<6>*>/ antarā-amitto antarāsapatto antarāvadhako antarāpaccatthiko. Doso bhikkhave \<*<7>*>/antarāmalaü\<*<6>*>/ antarā- amitto antarāsapatto antarāvadhako antarāpaccatthiko\<*<7>*>/. Moho bhikkhave antarāmalaü\<*<6>*>/ antarā-amitto antarāsa- patto antarāvadhako antarāpaccatthiko. Ime kho bhik- khave tayo antarāmalā antarā-amittā antarāsapattā antarāvadhakā antarāpaccatthikā ti. Anatthajanano lobho, lobho cittappakopano, bhayaü antarato jātaü taü jano nāvabujjhati. Luddho atthaü na jānāti, luddho dhammaü na pas- sati; \<*<8>*>/andhaü tamaü\<*<8>*>/ tadā hoti, yaü lobho sahate naraü. Anatthajanano doso, doso cittappakopano, bhayaü antarato jātaü taü jano nāvabujjhati. Kuddho atthaü na jānāti, kuddho dhammaü na pas- sati; andhaü tamaü tadā hoti, yaü kodho\<*<9>*>/ sahate na- raü. \<-------------------------------------------------------------------------- * Itv. 88. 1 Si om. 2 Bp S savanti. 3 Codd. anvāssavanti. 4-4 Si om. 5 S c'. 6 Si -malo. 7-7 Bp om. 8-8 Si andhatamaü throughout. 9 Bp S doso. >/ #<[page 364]># %<364 Aņņhakavaggo. [S.N. 921>% Anatthajanano moho, moho cittappakopano, bhayaü antarato jātaü taü jano nāvabujjhati. Måëho atthaü na jānāti, måëho dhammaü na pas- sati; andhaü tamaü tadā hoti, yaü moho sahate naran ti; evam pi tatr' āsayā ti, parissayā. Vuttaü h' etaü Bhagavatā: *Tayo kho\<*<1>*>/ mahārāja puri- sassa dhammā ajjhattaü uppajjamānā\<*<2>*>/ uppajjanti ahi- tāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho mahārāja purisassa dham- mo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho mahārāja purisassa \<*<3>*>/dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya\<*<3>*>/. Moho kho mahārāja purisassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho mahārāja\<*<4>*>/ purisassa dhammā ajjhattaü uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Lobho doso ca moho ca purisaü pāpacetasaü hiüsanti attasambhåtā tacasāraü va samphalan ti; evam pi tatr' āsayā ti, parissayā. ** Vuttaü h' etaü Bhagavatā: Rāgo ca doso ca itonidānā aratã rati lomahaüso ito jāto\<*<5>*>/ ito samuņņhāya manovitakkā kumārakā dhaükam\<*<6>*>/ iv' ossajjantã ti; evam pi tatr' āsayā ti, parissayā. \<-------------------------------------------------------------------------- * S. i, 70; cf. 98 and Itv. 50. ** Sn. 271. 1 Bp ad. ye. 2 Si om. 3-3 Bp om. 4 Bp S ad. tayo. 5 Bp jā. 6 Bp daügaü; S caükaü. >/ #<[page 365]># %% Parissayavinayan ti parissayavinayaü parissayapahānaü parissayavåpasamaü parissayapaņinissaggaü parissayapa- ņipassaddhaü amataü nibbānan ti, sakkhidhammaü paris- sayavinayaü. Paņipadaü vadehi, bhaddan te ti. Paņipadaü vadehi sam- māpaņipadaü anulomapaņipadaü apaccanãkapaņipadaü an- vatthapaņipadaü dhammānudhammapaņipadaü, sãlesu pari pårakāritaü, indriyesu guttadvārataü, bhojane matta¤¤u- taü, jāgariyānuyogaü satisampaja¤¤aü, \<*<1>*>/cattāro satipaņ- ņhāne, cattāro\<*<1>*>/ sammappadhāne, cattāro iddhippāde, pa¤- cindriyāni pa¤cabalāni sattabojjhaīge ariyaü aņņhaīgikaü maggaü nibbāna¤ ca nibbānagāmini¤ ca paņipadaü vadehi ācikkha desehi pa¤¤apehi paņņhapehi vivara vibhaja ut- tānãkarohi pakāsehã ti, paņipadaü vadehi. Bhaddan te ti so nimmito Buddhaü\<*<2>*>/ Bhagavantaü ālapati. Athavā yaü tvaü dhammaü ācikkhi\<*<3>*>/ desesi pa¤¤apesi paņņhapesi vivari vibhaji uttānã-akāsi pakāsesi, sabbantaü sundaraü bhaddakaü kalyāõaü anavajjaü\<*<4>*>/ sevitabban\<*<5>*>/ ti, paņipa- daü vadehi bhaddan te. Pātimokkhaü athavā pi samādhin ti. Pātimokkhan ti sãlaü patiņņhā ādicaraõaü saüyamo saüvaro mukhaü pamukhaü kusalānaü dhammānaü samāpattiyā. Athavā pi samādhin ti yā cittassa ņhiti saõņhiti avaņņhiti avisāhāro avikkhepo avisāhatamānasatā samatho samādhindriyaü samādhibalaü sammāsamādhã ti\<*<6>*>/, pātimokkhaü athavā pi samādhiü. Ten' āha so nimmito: Akittayi vivaņacakkhu sakkhidhammaü parissayavinayaü, paņipadaü vadehi, bhaddan te, pātimokkhaü athavā pi samādhin ti. _________________________________ $*>/ ki¤ci lokasmiü. || Nidd_I.14:8 ||>$ \<-------------------------------------------------------------------------- 1-1 S om. 2 S buddho. 3 Bp S ācikkhasi. 4 S āsanavajjaü. 5 S veditabban. 6 S om. 7 Codd. mamay-. >/ #<[page 366]># %<366 Aņņhakavaggo. [S.N. 922>% Cakkhåhi n' eva lol' assā ti kathaü cakkhulolo hoti\<*<1>*>/? Idh' ekacco cakkhulolo\<*<2>*>/ cakkhuloliyena samannāgato hoti, adiņņhaü dakkhitabbaü, diņņhaü samatikkamitabban ti ārāmena\<*<3>*>/ ārāmaü uyyānena uyyānaü gāmena gāmaü ni- gamena nigamaü nagarena nagaraü raņņhena raņņhaü ja- napadena janapadaü dãghacārikaü\<*<4>*>/ anavatthitacārikaü\<*<4>*>/ anuyutto viharati\<*<5>*>/ råpadassanāya; evam pi cakkhulolo hoti. Athavā\<*<6>*>/ antaragharaü paviņņho vãthiü\<*<7>*>/ paņipanno asaüvuto gacchati, hatthiü olokento assaü olokento ra- thaü olokento pattiü olokento itthiyo olokento purise olo- kento kumārake\<*<8>*>/ olokento kumārikāyo olokento antarā- paõaü olokento gharamukhāni olokento uddhaü olokento adho olokento disāvidisaü pekkhamāno gacchati; evam pi cakkhulolo hoti. Athavā\<*<9>*>/ cakkhunā råpaü disvā nimit- taggāhã hoti anubya¤janaggāhã; yatvādhikaraõam enaü cakkhundriyaü asaüvutaü viharantaü abhijjhādomanas- sā pāpakā akusalā dhammā anvāssaveyyuü; tassa saü- varāya na paņipajjati; na rakkhati\<*<10>*>/ cakkhundriyaü, cakkh- undriye na saüvaraü āpajjati; evam pi cakkhulolo hoti. *Yathā vā pan' eke bhonto samaõabrāhmaõā saddhādey- yāni bhojanāni bhu¤jitvā te evaråpaü visåkadassanaü anuyuttā viharanti, seyyathãdaü naccaü gãtaü vāditaü pekkhaü akkhānaü pāõissaraü vetāëaü\<*<11>*>/ kumbhathånaü sobhanagarakaü\<*<12>*>/ caõķālaü vaüsaü dhovanaü hatthiyudd- ham assayuddhaü\<*<13>*>/ mahisayuddhaü usabhayuddhaü go- yuddhaü\<*<14>*>/ meõķayuddhaü kukkuņayuddhaü vaņņakayud- dhaü daõķayuddhaü muņņhiyuddhaü nibbuddhaü\<*<15>*>/ uy- \<-------------------------------------------------------------------------- * Cf. D. i. 6. 1 Bp ti. 2 Bp S om. 3 S om. 4 S -tarikaü. 5 S ca hoti. 6 Bp S ad. bhikkhu. 7 Bp Si vithiü; S vãthi. 8 S kumāraü. 9 Bp S ad. bhikkhu. 10 S sikkhati. 11 S vedallaü. 12 Bp so bhaõakaraõaü; S sobhanagarukaü. 13 Si om. 14 Bp S ajayuddhaü. 15 Bp S nibuddhaü. >/ #<[page 367]># %% yodhikaü balaggaü senābyåhaü\<*<1>*>/ aõãkadassanaü iti vā, evam pi cakkhulolo\<*<2>*>/ hoti. Kathaü na cakkhulolo hoti? Idha bhikkhu antaragha- raü paviņņho vãthiü\<*<3>*>/ paņipanno saüvuto gacchati, na hatthiü olokento na assaü olokento na rathaü olokento \<*<4>*>/na pattiü olokento\<*<4>*>/ na itthiyo olokento na purise olokento na kumārake olokento na kumārikāyo olokento \<*<5>*>/na antarā- paõaü olokento\<*<5>*>/ na gharamukhāni olokento na uddhaü olokento na adho olokento na disāvidisaü pekkhamāno gacchatã; evam pi na cakkhulolo hoti. Athavā bhikkhu cakkhunā råpaü disvā na nimittaggāhã hoti nānubya¤jan- aggāhã; yatvādhikaraõam enaü cakkhundriyaü asaüvu- taü viharantaü abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuü, tassa saüvarāya paņipajjati, rakkhati cak- khundriyaü, cakkhundriye saüvaraü āpajjati; evam pi na cakkhulolo hoti. *Yathā vā pan' eke bhonto samaõa- brāhmaõā saddhādeyyāni bhojanāni bhu¤jitvā, te evarå- paü visåkadassanaü anuyuttā\<*<6>*>/ viharanti, seyyathãdaü naccaü gãtaü vāditaü pekkhaü akkhānaü . . . pe . . . aõãkadassanaü iti vā, evaråpā visåkadassanānuyogā\<*<7>*>/ paņi- virato hoti; evam pi na cakkhulolo hoti. Cakkhåhi n' eva lol' assā ti cakkhuloliyaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; cakkhuloliyā ārato assa virato paņi- virato nikkhanto nissaņņho\<*<8>*>/ vippamutto visaüyutto vi- mariyādikatena\<*<9>*>/ cetasā vihareyyā ti, cakkhåhi n' eva lol' assa. Gāmakathāya āvaraye sotan ti. Gāmakathā vuccanti bat- tiüsa tiracchānakathā, seyyathãdaü **rājakathā coraka- thā mahāmattakathā senākathā bhayakathā yuddhaka- thā annakathā pānakathā vatthakathā yānakathā sayana- kathā mālākathā gandhakathā ¤ātikathā gāmakathā niga- \<-------------------------------------------------------------------------- * Cf. D. i. 6. ** Cf. D. i. 7, and note there. 1 S senabyåhanaü. 2 S ad. ca. 3 Bp Si vithiü; S vãthi. 4-4 Si om. 5-5 S om. 6 Si ananuyuttā. 7 Bp S visåkadassanā. 8 S nissaņo and below. 9 Bp S vipari-. >/ #<[page 368]># %<368 Aņņhakavaggo. [S.N. 922>% makathā nagarakathā janapadakathā itthãkathā purisaka- thā sårakathā visikkhākathā kumbhaņņhānakathā pubbape- takathā nānattakathā lokakkhāyikā samuddakkhāyikā iti- bhavābhavakathā iti vā ti\<*<1>*>/, gāmakathāya. âvaraye sotan ti gāmakathāya sotaü āvareyya nivāreyya sannivāreyya\<*<2>*>/ rakkheyya gopeyya pidaheyya pacchindeyyā ti, gāmaka- thāya āvaraye sotaü. Rase ca nānugijjheyyā ti. Raso ti målaraso khandha- raso tacaraso pattaraso puppharaso phalaraso ambilaü madhuraü tittikaü\<*<3>*>/ kaņukaü loõikaü\<*<4>*>/ khārikaü ambi- laü\<*<5>*>/ kasāvo sāduü asāduü sãtaü uõhaü. Sant' eke sa- maõabrāhmaõā rasagiddhā. Te jivhaggena rasaggāni pari- yesantā āhiõķanti\<*<6>*>/. Te\<*<7>*>/ambilaü labhitvā\<*<7>*>/ anambilaü pariyesanti, anambilaü labhitvā ambilaü pariyesanti . . . pe . . . sãtaü labhitvā uõhaü pariyesanti, uõhaü labhitvā sãtaü pariyesanti; te\<*<8>*>/ yaü yaü labhitvā tena tena na tussanti aparāparaü pariyesanti; manāpikesu rasesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhā. Yass' esā rasataõhā pahãnā samuc- chinnā . . . pe . . . ¤āõagginā daķķhā; so paņisaükhā yo- niso āhāraü āhāreti, n' eva davāya \<*<9>*>/na madāya na maõķa- nāya na vibhåsanāya yāvad eva imassa kāyassa ņhitiyā yāpanāya vihiüsuparatiyā brahmacariyānuggahāya\<*<9>*>/ . . . pe\<*<10>*>/ . . . phāsuvihāro cā ti; yathā vaõaü ālimpeyya yā- vad eva āruhaõatthāya, yathā vā pana \<*<11>*>/akkhaü abbha¤- jeyya\<*<11>*>/ yāvad eva bhārassa nittharaõatthāya, yathā vā pana\<*<1>*>/ puttamaüsaü\<*<12>*>/ āhāreyya yāvad eva kantārassa nit- tharaõatthāya; evam eva bhikkhu paņisaükhā yoniso \<-------------------------------------------------------------------------- 1 Bp S om. 2 Bp S saüvareyya; Si sinniv-. 3 Bp titthakaü; S tittakaü. 4 Bp S loõakaü. 5 Si lambilaü; Bp ? 6 S ahindantā. 7 S ambālaühitvā (ambā lambhitvā?). 8 S ad. te. 9-9 Bp om. 10 S iti purāna¤ ca vedanaü paņihaükhāmi nava¤ ca vedanaü na uppadessāmi yātrā ca me bhavissati anavajjatā ca. 11-11 S akkhabbha¤jeyya. 12 S ad. āhāraü. >/ #<[page 369]># %% āhāraü āhāreti n' eva davāya . . . pe . . . anavajjatā ca phāsuvihāro cā ti rasataõhaü pajaheyya vinodeyya byan- tãkareyya anabhāvaü gameyya; rasataõhāya\<*<1>*>/ ārato assa virato paņivirato\<*<2>*>/ nikkhanto nissaņņho vippamutto visaü- yutto vimariyādikatena cetasā vihareyyā ti, rase ca nānu- gijjheyya. Na ca mamāyetha ki¤ci lokasmin ti. Mamattā ti dve mamattā, taõhamamatta¤ ca diņņhimamatta¤ ca . . . pe . . . idaü taõhāmamattaü . . . pe . . . idaü diņņhimamat- taü. Taõhāmamattaü pahāya diņņhimamattaü paņinis- sajjitvā\<*<3>*>/ cakkhuü na mamāyeyya na gaõheyya na parā- maseyya nābhiniviseyya, sotaü ghānaü jivhaü kāyaü råpe sadde gandhe rase phoņņhabbe kulaü gaõaü āvāsaü lābhaü yasaü pasaüsaü sukhaü cãvaraü piõķapātaü se- nāsanaü gilānapaccayabhesajjaparikkhāraü kāmadhātuü råpadhātuü aråpadhātuü kāmabhavaü råpabhavaü arå- pabhavaü sa¤¤ābhavaü asa¤¤ābhavaü nevasa¤¤ānāsa¤- ¤ābhavaü ekavokārabhavaü catuvokārabhavaü pa¤cavo- kārabhavaü atãtaü anāgataü paccuppannaü diņņhasutamu- tavi¤¤ātabbe dhamme na mamāyeyya na gaõheyya na parā- maseyya nābhiniviseyya. Ki¤cã ti ki¤ci\<*<2>*>/ råpagataü veda- nāgataü sa¤¤āgataü saükhāragataü vi¤¤āõagataü. Lo- kasmin ti āpāyaloke . . . pe . . . āyatanaloke ti, na ca mamāyetha ki¤ci lokasmiü. Ten' āha Bhagavā: Cakkhåhi n' eva lol assa, gāmakathāya āvaraye sotaü, rase ca nānugijjheyya, na ca mamāyetha ki¤ci lokasmin ti. _________________________________ $$ \<-------------------------------------------------------------------------- 1 S -taõhassa. 2 S om. 3 S -jjetvā. >/ #<[page 370]># %<370 Aņņhakavaggo. [S.N. 923>% Phassena yadā {phuņņh' assā} ti. \<*<1>*>/Phasso ti\<*<1>*>/ rogaphassena phuņņho pareto samohito samannāgato assa, cakkhurogena phuņņho pareto samohito samannāgato assa, sotarogena\<*<2>*>/, ghānarogena, jivhārogena, kāyarogena, sãsarogena, kaõõa- rogena, sallarogena\<*<3>*>/, mukharogena, dantarogena, kāsena, sāsena, pināsena, ķāhena\<*<4>*>/, jareõa, kucchirogena, mucchāya, pakkhandikāya, sålāya\<*<5>*>/, visåcikāya, kuņņhena, gaõķena, kilāsena sosena\<*<6>*>/, apamārena, dadduyā\<*<7>*>/, kaõķuyā, kacchu- yā, rakhasāya, vitacchikāya, lohitena, pittena, madhume- hena, aüsāya, piëakāya, bhagandalāya\<*<8>*>/, pittasamuņņhā- nehi\<*<9>*>/ ābādhehi\<*<9>*>/, semhasamuņņhānehi ābādhehi, vātasa- muņņhānehi ābādhehi, sannipātikehi\<*<10>*>/ ābādhehi, utupari- õāmajehi ābādhehi, visamaparihārajehi ābādhehi, opakka- mikehi ābādhehi, kammavipākajehi ābādhehi, sãtena, uõ- hena, jighacchāya, pipāsāya, uccārena, passāvena, ķaüsa- makasavātātapasiriüsapasamphassehi phuņņho pareto sam- ohito samannāgato assā ti, phassena yadā phuņņh' assa. Paridevaü bhikkhu na kareyya kuhi¤cã ti ādevaü paride- vaü ādevanaü paridevanaü ādevitattaü paridevitattaü vācāpalāpaü vippalāpaü \<*<11>*>/lālappaü lālappāyanaü\<*<11>*>/ lālap- pāyitattaü na kareyya na janeyya na sa¤janeyya na nib- batteyya nābhinibbatteyya kuhi¤cã ti. Kuhi¤ci kimhici katthaci ajjhattaü vā bahiddhā vā ajjhattabahiddhā vā ti, paridevaü bhikkhu na kareyya kuhi¤ci. Bhava¤ ca nābhijappeyyā ti kāmabhavaü na jappeyya, råpabhavaü na jappeyya, aråpabhavaü na jappeyya na\<*<12>*>/ pajappeyya nābhijappeyyā ti, bhava¤ ca nābhijappeyya. Bheravesu ca na sampavedheyyā ti. Bheravā ti ekena ākārena bhayam pi bheravam pi ta¤ ¤eva. Vuttaü h' \<-------------------------------------------------------------------------- 1-1 Si om.; S ad. rogaphasso. 2 S ad. assa. 3 Si om. 4 Si S ķahena. 5 Codd. sul-. 6 Si sāsena. 7 Si dand-. 8 Bp S -lena. 9 Bp S -ena, and so on to kammavipākajehi ā-. 10 Bp S -pātakena. 11-11 lālapaü lālapā-. 12 S om. >/ #<[page 371]># %% etaü Bhagavatā: *Etaü\<*<1>*>/ nåna\<*<2>*>/ taü bhayaü bheravaü\<*<3>*>/ āgacchatã ti. Bahiddhārammaõaü vuttaü sãhā byagghā dãpi acchā taracchā kokā gomahisā\<*<4>*>/ hatthã ahi vicchikā satapadã corā vā assu, māõavā vā\<*<5>*>/ katakammā vā akata- kammā vā. Athāparena ākārena bhayaü vuccati ajjhatti- kaü cittasamuņņhānaü bhayaü bhayānakaü chambhitat- taü lomahaüso cetaso ubbego utrāso jātibhayaü jarābha- yaü byādhibhayaü maraõabhayaü rājabhayaü corabha- yaü aggibhayaü udakabhayaü attānuvādabhayaü parānu- vādabhayaü daõķabhayaü duggatibhayaü åmibhayaü\<*<6>*>/ kumbhilabhayaü āvaņņabhayaü suüsukārabhayaü\<*<7>*>/ ājãva- kabhayaü\<*<8>*>/ asilokabhayaü parisāya sārajjabhayaü\<*<9>*>/ bha- yānakaü chambhitattaü lomahaüso cetaso ubbego utrāso. Bheravesu ca na sampavedheyyā ti bherave passitvā vā suõitvā vā na vedheyya na pavedheyya na sampavedheyya na taseyya\<*<10>*>/ na uttaseyya na parittaseyya na bhāyeyya na santāsaü\<*<11>*>/ āpajjeyya; abhãru assa achambhã anutrāsã apa- lāyã; pahãnabhayabheravo vigatalomahaüso vihareyyā ti, bheravesu ca na sampavedheyya. Ten' āha Bhagavā: Phassena yadā phuņņh' assa, paridevaü bhikkhu na kareyya kuhi¤ci, bhava¤ ca nābhijappeyya, bheravesu ca na sampavedheyyā ti. _________________________________ $*>/ atho pi vatthānaü laddhā na sannidhiü kayirā\<*<13>*>/, na ca parittase tāni alabbhamāno\<*<14>*>/. || Nidd_I.14:10 ||>$ \<-------------------------------------------------------------------------- * M. i, 21. 1 Bp evaü. 2 S nu na. 3 Bp S ad. na jahe. 4 Bp S ad. assā. 5 Si om. 6 Bp ummi-. 7 S susumāra-. 8 Bp S ājãvika-. 9 Bp ad. madanabhayaü; S ad. maraõabhayaü sugatibhayam. 10 S santaseyya. 11 S santanaü. 12 Bp -niyānaü throughout. 13 Bp kiriyā and below. 14 S alābha-. >/ #<[page 372]># %<372 Aņņhakavaggo. [S.N. 924>% Annānam atho pānānaü, khādanãyānaü atho pi vatthānan ti. Annānan ti odano kummāso sattu maccho maüsaü. Pānānan ti aņņha pānāni, ambapānaü jambåpānaü poca- pānaü\<*<1>*>/ mocapānaü madhupānaü muddhikapānaü sālå- kapānaü pharusakapānaü\<*<2>*>/. Aparāni pi aņņha pānāni, kosambapānaü kolapānaü badarapānaü ghaņapānaü tela- pānaü yāgupānaü payopānaü rasapānaü. Khādanãyā- nan ti piņņhakhajjakaü, påvakhajjakaü målakhajjakaü tacakhajjakaü pattakhajjakaü pupphakhajjakaü phala- khajjakaü. Vatthānan ti cha cãvarāni, khomaü kappāsi- kaü koseyyaü kambalaü sāõaü bhaīgan ti, annānam atho pānānaü, khādanãyānaü atho pi vatthānaü. Laddhā na sannidhiü kayirā ti. \<*<3>*>/Laddhā ti\<*<3>*>/ laddhā labhitvā adhigantvā\<*<4>*>/ paņilabhitvā na kuhanāya na lapa- nāya na nemittakatāya na nippesikatāya na lābhena lā- bhaü nijigiüsanatāya na dārudānena na veëudānena na pat- tadānena na pupphadānena na phaladānena na \<*<5>*>/sinānadā- nena na cuõõadānena\<*<5>*>/ na mattikadānena na dantakaņņha- dānena na mukhodakadānena na pātukamyatāya\<*<6>*>/ na mug- gasåpatāya\<*<7>*>/ na pāribhaņyatāya na pãņhamaddikatāya\<*<8>*>/ na vatthuvijjāya na tiracchānavijjāya na aīgavijjāya na nak- khattavijjāya na dåtagamanena\<*<9>*>/ na pahãnagamanena na {jaüghapesanikena}\<*<10>*>/ na vejjakammena na navakammena na piõķapaņipiõķakena na dānānuppadānena dhammena sa- mena laddhā labhitvā adhigantvā vinditvā paņilabhitvā ti, laddhā. Na sannidhiü kayirā\<*<11>*>/ ti annasannidhiü pāna- sannidhiü vatthasannidhiü yānasannidhiü sayanasanni- dhiü gandhasannidhiü āmisasannidhiü na kareyya na janeyya na sa¤janeyya na nibbatteyya nābhinibbatteyyā ti, laddhā na sannidhiü kayirā\<*<12>*>/. Na ca parittase tāni alabbhamāno ti annaü vā na labhā- \<-------------------------------------------------------------------------- 1 Bp S coca-. 2 S phārudāsaka-. 3-3 Si om. 4 Bp S vinditvā. 5-5 S harãņakadānena. 6 Bp catu-; S cāņu-. 7 Bp S -suppatāya. 8 Bp S piņņha-. 9 S dutaīga. 10 Bp S -yena. 11 Bp S kariyā-. 12 Bp kariyā and below. >/ #<[page 373]># %% mi, pānaü vā na labhāmi, vatthaü vā na labhāmi, kulaü vā na labhāmi, gaõaü vā na labhāmi, āvāsaü vā na labh- āmi, lābhaü vā na labhāmi, yasaü vā na labhāmi, pasaü- saü vā na labhāmi, sukhaü vā na labhāmi, cãvaraü vā na labhāmi, piõķapātaü vā na labhāmi, senāsanaü vā na labhāmi, gilānapaccayabhesajjaparikkhāraü vā na labhāmi, gilānupaņņhākaü vā na labhāmi, appa¤āto 'mhã ti na ta- seyya na uttaseyya na parittaseyya na bhāyeyya na san- tāsaü āpajjeyya; abhãru assa achambhã anutrāsã apalāyã; pahãnabhayabheravo vigatalomahaüso vihareyyā ti, na ca parittase tāni alabbhamāno\<*<1>*>/. Ten' āha Bhagavā: Annānam atho pānānaü khādanãyānaü atho pi vatthānaü laddhā na sannidhiü kayirā, na ca parittase tāni alabbhamāno\<*<1>*>/. _________________________________ $$ Jhāyã na pādalol' assā ti. Jhāyã ti paņhamena pi jhānena jhāyã, dutiyena pi jhānena jhāyã, tatiyena pi jhānena jhāyã, catutthena pi jhānena jhāyã, \<*<2>*>/savitakkasavicārena pi jhānena jhāyã, avitakkavicāramattena\<*<2>*>/ pi jhānena jhāyã, avitakka- avicārena pi jhānena jhāyi, sappãtikena pi jhānena jhāyã, nippãtikena pi jhānena jhāyã, pãtisahagatena pi jhānena jhāyã, sātasahagatena pi jhānena jhāyã, sukhasahagatena pi jhānena jhāyã, upekkhāsahagatena pi jhānena jhāyã\<*<3>*>/, ani- mittena pi jhānena jhāyã, appaõihitena pi jhānena jhāyã, lokiyena pi jhānena jhāyã, lokuttarena pi jhānena jhāyã, jhānarato ekaggam\<*<4>*>/ anuyutto sadatthagaruko\<*<5>*>/ ti, jhāyã. \<-------------------------------------------------------------------------- 1 Bp S alabhamāno. 2-2 S savitakkasavicāra-avitakka-. 3 Bp S ad. su¤¤atena pi jhānena jhāyã. 4 Bp S ekattam. 5 Bp paramattha-; S parattha-. >/ #<[page 374]># %<374 Aņņhakavaggo. [S.N. 925>% Na pādalol' assā ti kathaü pādalolo hoti? Idh' ekacco pādalolo\<*<1>*>/ pādaloliyena samannāgato hoti, ārāmena\<*<1>*>/ ārā- maü uyyānena uyyānaü gāmena gāmaü nigamena niga- maü nagarena nagaraü raņņhena raņņhaü janapadena ja- napadaü dãghacārikaü anavatthitacārikaü\<*<2>*>/ anuyutto vi- harati; evam pi pādalolo hoti. Athavā bhikkhu anto\<*<3>*>/ saüghārāme pādaloliyena samannāgato hoti. Na attha- hetu na karaõahetu uddhato avåpasantacitto pariveõato pariveõaü\<*<1>*>/ gacchati, vihārato vihāraü gacchati, aķķhayo- gato aķķhayogaü gacchati, pāsādato pāsādaü gacchati, hammiyato hammiyaü gacchati, guhato\<*<4>*>/ guhaü\<*<5>*>/ gacchati, leõato leõaü gacchati, kuņito kuņiü gacchati, kåņāgārato kåņāgāraü gacchati, aņņato aņņaü gacchati, māëato māëaü gacchati, uņaõķato\<*<6>*>/ uņaõķaü\<*<6>*>/ gacchati \<*<7>*>/uddhositato ud- dhositaü gacchati\<*<7>*>/, upaņņhānasālato upaņņhānasālaü gac- chati, maõķalamāëato maõķalamāëaü gacchati, rukkhamå- lato rukkhamålaü gacchati, yattha vā pana bhikkhå nisã- danti tahiü gacchatã, \<*<8>*>/tattha ekassa\<*<8>*>/ vā dutiyo hoti, dvin- naü vā tatiyo hoti, tiõõaü vā catuttho hoti, tattha bahuü sapphappalāpaü lapati\<*<9>*>/, seyyathãdaü* rājakathaü cora- kathaü mahāmattakathaü senākathaü bhayakathaü yud- dhakathaü annakathaü pānakathaü vatthakathaü\<*<10>*>/ yā- nakathaü sayanakathaü mālākathaü gandhakathaü ¤ā- tikathaü gāmakathaü nigamakathaü nagarakathaü jana- padakathaü itthãkathaü purisakathaü sårakathaü visik- khākathaü kumbhaņņhānakathaü pubbapetakathaü nāna- ttakathaü lokakkhāyikaü samuddakkhāyikaü iti-bhavā- bhavakathaü iti vā; evaü pi pādalolo hoti. Na pādalol' assā ti pādaloliyaü pajaheyya vinodeyya byantãkareyya anabhāvaīgameyya; pādaloliyā ārato assa virato paņivi- \<-------------------------------------------------------------------------- * See p. 367. 1 S om. 2 Bp S anavattha-. 3 Bp S ad. pi. 4 Bp S guhāya. 5 S guhāyaü. 6 Bp S uņņ-. 7-7 Bp S om. 8-8 S tassa. 9 Bp S palapati. 10 Bp vatta-. >/ #<[page 375]># %% rato\<*<1>*>/ nikkhanto nissaņņho vippamutto visaüyutto vimari- yādikatena cetasā vihareyya careyya samācareyya\<*<2>*>/ iri- yeyya vatteyya pāleyya\<*<1>*>/ yapeyya yāpeyya; paņisallānā- rāmo assa paņisallānarato so\<*<1>*>/ ajjhattaü cetosamatham anuyutto anirākatajjhāno vipassanāya samannāgato brå- hetā su¤¤āgārānaü jhāyã jhānarato ekaggam\<*<3>*>/ anuyutto sadatthagaruko\<*<4>*>/ ti, jhāyã na pādalol' assa. Virame kuk- kuccā na-ppamajjeyyā ti. Kukkuccan ti hatthakukkuccam pi kukkuccaü, pādakukkuccam pi kukkuccaü, hatthapā- dakukkuccam pi kukkuccaü \<*<5>*>/kappiye akappiyasa¤¤itā, akappiye kappiyasa¤¤itā\<*<5>*>/, avajje vajjasa¤¤itā, vajje avaj- jasa¤¤itā\<*<6>*>/, evaråpaü kukkuccaü kukkuccāyanā, kukkuc- cāyitattaü, cetaso vippaņisāro, manovilekho; idaü vuccati kukkuccaü. Api ca dvãhi kāraõehi uppajjati kukkuccaü, cetaso vippaņisāro manovilekho katattā ca akatattā ca. Kathaü katattā ca akatattā ca uppajjati kukkuccaü cetaso vippaņisāro manovilekho? Kataü me kāyaduccaritaü, akataü me kāyasucaritan ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Kataü me vacãduccaritaü\<*<7>*>/, kataü me manoduccaritaü\<*<8>*>/, kato me pāõātipāto, akatā me pāõātipātā veramaõã ti uppajjati kukkuccaü . . . pe . . . manovilekho. Kataü me adinnādānaü, kato me kāmesu micchācāro, kato me musāvādo, katā me pisuõā vācā, katā me pharusā vācā, kato me samphappalāpo, katā me abhijjhā, kato me byāpādo, katā me micchādiņņhi, aka- tā me sammādiņņhã ti uppajjati kukkuccaü cetaso vippaņi- sāro manovilekho; evaü katattā ca akatattā ca uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Athavā\<*<9>*>/ sã- \<-------------------------------------------------------------------------- 1 S om. 2 Bp vicareyya; S om. 3 Bp S ekattam. 4 Bp paramatta-; S paratta-. 5-5 Bp S akappiye k- k- akappiyasa¤¤itā. 6 Bp S ad. yaü. 7 Bp S ad. akataü me vacisucaritan ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. 8 Bp S ad. akataü me manosucaritaü. 9 S ad. pi. >/ #<[page 376]># %<376 Aņņhakavaggo. [S.N. 925>% lesu 'mhi aparipårakārã\<*<1>*>/ ti\<*<2>*>/, indriyesu 'mhi aguttadvāro ti, bhojane amatta¤¤u 'mhã ti, jāgariyaü\<*<3>*>/ ananuyutto 'mhã ti, na satisampaja¤¤ena samannāgato 'mhã ti, abhā- vitā me cattāro satipaņņhānā ti, abhāvitā me cattāro sam- mappadhānā ti, abhāvitā me cattāro iddhippādā ti, abhā- vitāni me pa¤c' indriyānã ti, abhāvitāni me pa¤ca balānã ti, abhāvitā me satta bojjhaīgā ti, abhāvito me ariyo aņņhaī- giko maggo ti, dukkhaü me apari¤¤ātan ti, samudayo me appahãno ti, maggo me abhāvito ti, nirodho me asacchika- to ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Virame kukkuccā ti kukkuccā ārameyya virameyya paņi- virameyya, kukkuccaü pajaheyya vinodeyya byantãkareyya anabhāvaīgameyya\<*<4>*>/; kukkuccā ārato assa virato paņivi- rato nikkhanto nissaņņho vippamutto visaüyutto vimariyā- dikatena cetasā vihareyyā ti, virame kukkuccā. Na-ppa- majjeyyā ti sakkaccakārã assa sātaccakārã aņņhitakārã ano- lãnavuttiko anikkhittachando anikkhittadhuro appamādo kusalesu dhammesu. Kadāhaü aparipåraü vā sãlakkhan- dhaü paripåreyyaü, paripåraü vā sãlakkhandhaü tattha\<*<5>*>/ pa¤¤āya anugaõheyyan\<*<6>*>/? ti yo tattha chando ca vāyāmo ca ussāho ca ussoëhã ca \<*<7>*>/thāmo ca\<*<7>*>/ appaņivānã ca satisampaj- a¤¤a¤\<*<8>*>/ ca ātappaü padhānaü adhiņņhānaü anuyogo appa- mādo kusalesu dhammesu. Kadāhaü aparipåraü vā sa- mādhikhandhaü pa¤¤ākhandhaü\<*<9>*>/ vimutti¤āõadassana- khandhaü, kadāhaü appari¤¤ātaü vā dukkhaü parijā- neyyaü, appahãne vā kilese pajaheyyaü, abhāvitaü vā maggaü bhāveyyaü, asacchikataü vā nirodhaü\<*<10>*>/ sacchik- areyyan? ti yo tattha chando ca vāyāmo ca ussāho ca us- soëhã ca \<*<7>*>/thāmo ca\<*<7>*>/ appaņivānã ca satisampaja¤¤a¤\<*<11>*>/ ca ātap- \<-------------------------------------------------------------------------- 1 Bp na pari-; S na paripurã. 2 Bp S ad. uppajjati kukkuccaü cetaso vippaņisāro manovilekho. 3 S ad. yaü. 4 Bp anabhāvag-. 5 Bp S ad. tattha. 6 Bp anugg-. 7-7 Bp S om. 8 S sati ca sampaja¤. 9 Bp ad. vimuttikkhandhaü. 10 S nibbānaü. 11 Bp S sati ca sampaja¤¤a¤. >/ #<[page 377]># %% paü padhānaü adhiņņhānaü anuyogo\<*<1>*>/ appamādo kusa- lesu dhammeså ti, virame kukkuccā na-ppamajjeyya. Ath' āsanesu sayanesu appasaddesu bhikkhu vihareyyā ti. Athā ti padasandhi . . . pe . . . âsanaü vuccati yatthā nisã- dati, ma¤co pãņhaü\<*<2>*>/ bhisi taņņikā cammakhandho tiõasaõ- ņhāro\<*<3>*>/ palāsasaõņhāro. Sayanaü vuccati senāsanaü, vi- hāro aķķhayogo pāsādo hammiyaü guhā ti, ath' āsanesu sayanesu. \<*<4>*>/Appasaddesu bhikkhu vihareyyā ti\<*<4>*>/ appasad- desu appanigghosesu vijanavātesu manussarāhaseyyakesu paņisallānasāråpesu senāsanesu careyya\<*<5>*>/ vihareyya iri- yeyya vatteyya pāleyya yapeyya yāpeyyā ti, ath' āsanesu sayanesu appasaddesu bhikkhu vihareyya. Ten' āha Bha- gavā: Jhāyã na pādalol' assa, virame kukkuccā, na-ppamajjeyya, ath' āsanesu sayanesu appasaddesu bhikkhu vihareyyā ti. _________________________________ $*>/vippajahe savibhåsaü\<*<6>*>/. || Nidd_I.14:12 ||>$ Niddaü na bahulãkareyyā ti rattindivaü chakoņņhāsaü karitvā\<*<7>*>/ pa¤cakoņņhāsaü jāgareyya\<*<8>*>/ ekaükoņņhāsaü\<*<9>*>/ nippajjeyyā ti, niddaü na bahulãkareyya. Jāgariyaü bhajeyya ātāpã ti Idha bhikkhu divasaü caī- kamena nisajjāya āvaraõãyehi dhammehi cittaü pariso- dheyya. Rattiyā paņhamaü yāmaü caīkamena nisajjāya āvaraõãyehi dhammehi cittaü parisodheyya. Rattiyā maj- \<-------------------------------------------------------------------------- 1 S anupayogo. 2 Bp piņņhaü. 3 Bp S ad. paõõasanthāro (S -santharo). 4-4 S om. 5 Bp S ad. vicareyya. 6-6 S vippajaheyya vibhåsa(ü) and below. 7 Bp S karetvā. 8 Bp paņijaggeyya. 9 Si ekaü koņņhāsaü. >/ #<[page 378]># %<378 Aņņhakavaggo. [S.N. 926>% jhimaü yāmaü dakkhiõena passena sãhaseyyaü kappeyya pāde pādaü accādhāya\<*<1>*>/ sato sampajāno uņņhānasa¤¤aü manasikaritvā. Rattiyā pacchimaü yāmaü paccuņņhāya caīkamena nisajjāya\<*<2>*>/ āvaraõãyehi dhammehi cittaü parisodheyya. Jāgariyaü bhajeyyā ti jāgariyaü bhajeyya sambhajeyya\<*<3>*>/ paņiseveyyā ti, jāgariyaü bhajeyya. âtāpã ti ātappaü vuccati viriyaü; yo cetasiko viriyārambho nikkamo parak- kamo uyyāmo vāyāmo ussāho ussoëhã thāmo dhiti\<*<4>*>/ asithi- laparakkamatā anikkhittachandatā anikkhittadhuratā dhu- rasampaggāho viriyaü viriyindriyaü viriyabalaü sammā- vāyāmo, iminā ātāpena upeto samupeto upagato samupa- gato upapanno samupapanno\<*<5>*>/ samannāgato, so vuccati ātāpã ti, jāgariyaü bhajeyya ātāpã. Tandiü māyaü hasaü khiķķaü methunaü vippajahe savi- bhåsan ti. Tandã ti \<*<6>*>/yā tandi\<*<6>*>/ tandiyanā tandiyitattaü tandimanattaü\<*<7>*>/ ālasiyaü ālasāyanā ālasāyitattaü, \<*<8>*>/ayaü vuccati tandi. Māyā ti\<*<8>*>/ māyā vuccati va¤canikā cariyā. Idh' ekacco kāyena duccaritaü caritvā, vācāya duccaritam caritvā, manasā duccaritaü caritvā tassa paņicchādanahetu pāpikaü icchaü panidahati\<*<9>*>/, mā maü ja¤¤ā\<*<10>*>/ ti icchati, mā maü ja¤¤ā ti saükappeti, mā maü ja¤¤ā ti vācaü bhāsati, mā maü ja¤¤ā ti kāyena parakkamati; yā evaråpā māyā\<*<11>*>/ māyāvitā accasarā va¤canā nikati nikiraõā pariharaõā gåhanā parigåhanā chādanā paņicchādanā anuttānãkammaü anāvikammaü vocchādanā pāpakiriyā, ayaü vuccati māyā. Hasan ti idh' ekacco ativelaü dantavidaüsakaü hasati. Vuttaü h' etaü Bhagavatā: *Kumārakam idaü bhik- \<-------------------------------------------------------------------------- * A. i, 261. 1 S accuņņhāya. 2 S om. 3 Bp ad. seveyya niseyya saüseveyya; S ad. seveyya saüseveyya. 4 Bp S ņhiti. 5 Bp sampanno; S samuppanno. 6-6 Bp tandiü; S yānā. 7 Bp S tandimanakatā. 8-8 Bp S om. 9 Si padahati. 10 Bp ja¤¤u throughout. 11 Bp S om. >/ #<[page 379]># %% khave ariyassa vinaye; yadidaü ativelaü dantavidaüsa- kaü hasitan ti. Khiķķā ti dve khiķķā, kāyikā ca khiķķā vācasikā ca khiķķā. Katamā kāyikā khiķķā? *Hatthãhi pi kilanti, assehi pi kilanti, rathehi pi kilanti, dhanuhi pi kilanti, aņņhapa- dehi pi kilanti, dasapadehi pi kilanti, ākāsehi\<*<1>*>/ pi kilanti, parihārapathehi\<*<2>*>/ pi kilanti, santikāya pi kilanti, khalikāya pi kilanti, ghaņikāya pi kilanti, salākahatthena pi kilanti, akkhena pi kilanti, paīkacirena\<*<3>*>/ pi kilanti, vaīkakena\<*<4>*>/ pi kilanti, mokkhacikāya pi kilanti, ciīgulakena\<*<5>*>/ pi kilanti, pattāëhakena\<*<6>*>/ pi kilanti, rathakena pi kilanti, dhanukena pi kilanti, akkharikāya pi kilanti, manesikāya pi kilanti, yathāvajjena pi kilanti; ayaü kāyikā khiķķā. Katamā vācasikā khiķķā? Mukhabheriyaü\<*<7>*>/ mukhāëam- badaü\<*<8>*>/ mukhadeõķimakaü mukhavalimakaü mukha- bheruëakaü\<*<9>*>/ mukhadaddarikaü nāņikaü\<*<10>*>/ lāsaü\<*<11>*>/ gãtaü davakammaü, ayaü vācasikā khiķķā. Methunadhammo nāma, yo so asaddhammo\<*<12>*>/ vasaladhammo duņņhullo oda- kantiko rahasso dvayadvayasamāpatti\<*<13>*>/. Kiükāraõā vuc- cati methunadhammo? Ubhinnaü rattānaü sārattānaü avassutānaü pariyuņņhitānaü pariyādiõõacittānaü ubhin- naü sadisānaü dhammo ti, taükāraõā vuccati methuna- dhammo. Yathā ubho kalahakārakā\<*<14>*>/ ubho bhaõķanakā- rakā ubho bhassakārakā ubho vivādakārakā\<*<15>*>/ ubho adhi- karaõakārakā\<*<16>*>/ ubho vādino ubho sallāpakā methunakā ti \<-------------------------------------------------------------------------- * Cf. D. i. 6. 1 Bp ākāse. 2 Bp S -pathe. 3 D. i. 6 has paīgacãraü. 4 Bp vaīgakena; S vakakena. 5 S vaīkulakena. 6 S pattakena. 7 Bp S -bherikaü. 8 Bp -lambaraü; S -laüpadaü. 9 S -kerålakaü. 10 Bp nāņakaü. 11 Bp S lāpaü. 12 Bp S gāmadhammo. 13 Bp S dvayaüdv-. 14 Bp S ad. methunakā ti vuccanti. 15 Bp S adhikaraõa-. 16 Bp S vivāda-. >/ #<[page 380]># %<380 Aņņhakavaggo. [S.N. 926>% vuccanti. Evam eva ubhinnaü rattānaü sārattānaü avassutānaü pariyuņņhitānaü pariyādiõõacittānaü ubhin- naü sadisānaü dhammo ti, taükāraõā vuccati methuna- dhammo. Vibhåsā ti dve vibhåsā, atthi āgāriyassa vibhåsā, atthi pabbajitassa vibhåsā. Katamā āgāriyassa vibhåsā? Kesā ca massu ca mālā ca gandhā ca vilepanā ca ābharaõā ca pilandhanā\<*<1>*>/ ca vat- tha¤ ca\<*<2>*>/ pasādana¤\<*<3>*>/ ca veņņhana¤ ca ucchādanaü\<*<4>*>/ pari- maddanaü nhāpanaü sambāhanaü ādāsaü a¤janaü mā- lāvilepanaü mukhacuõõakaü mukhalepaü hatthaban- dhaü visikkhābandhaü\<*<5>*>/ daõķaü nālikaü\<*<6>*>/ khaggaü chat- taü citrā upāhanā uõhãsaü maõi vālavijjanã\<*<7>*>/ odātāni vat- thāni dãgharassāni\<*<8>*>/ iti vā; ayaü āgāriyassa vibhåsā. Katamā pabbajitassa vibhåsā? Cãvaramaõķanā, patta- maõķanā\<*<9>*>/, imassa vā påtikāyassa bāhirānaü\<*<10>*>/ parikkhā- rānaü maõķanā vibhåsanā keëanā parikeëanā \<*<11>*>/gedhikatā gedhitattaü\<*<11>*>/ capalanā\<*<12>*>/ cāpalyaü\<*<13>*>/; ayaü pabbajitassa vibhåsā. Tandiü māyaü hasaü khiķķaü methunaü vippajahe savi- bhåsan ti tandi¤ ca māya¤ ca hasa¤ ca khiķķa¤ ca methu- nadhamma¤ ca savibhåsaü saparivāraü saparibhaõķaü saparikkhāraü pajaheyya vinodeyya byantãkareyya ana- bhāvaü gameyyā ti, tandiü māyaü hasaü khiķķaü methunaü vippajahe savibhåsaü. Ten' āha Bhagavā: Niddaü na bahulãkareyya, jāgariyaü bhajeyya ātāpã, tandiü māyaü hasaü khiķķaü methunaü vippajahe savibhåsan ti. _________________________________ \<-------------------------------------------------------------------------- 1 Si S pilandanā. 2 Bp ad. sārāsana¤ ca. 3 S hārāpana¤. 4 S uraccādanaü. 5 Bp S sikkhā-. 6 Bp S nāliyaü. 7 Bp S vālavãjanã. 8 Bp dãghadasāni. 9 Bp S ad. senāsanamaõķanā. 10 S ad. vā. 11-11 Bp adhikatā adhikattaü. 12 Bp S calapatā. 13 Bp capayyaü. >/ #<[page 381]># %% $*>/ supinaü lakkhaõaü no vidahe atho pi nakkhattaü, viruda¤\<*<2>*>/ ca gabbhakaraõaü tikicchaü māmako na seveyya. || Nidd_I.14:13 ||>$ âthabbaõaü supinaü lakkhaõaü no vidahe atho pi nakkhat- tan ti. âthabbaõikā āthabbaõaü payojenti; nagare\<*<3>*>/ vā ruddhe saīgāme vā paccupaņņhite, paccatthikesu\<*<4>*>/ paccā- mittesu ãtiü uppādenti, \<*<5>*>/upaddavaü uppādenti\<*<5>*>/, rogaü uppādenti\<*<6>*>/ \<*<7>*>/sålaü karonti, visåcikaü karonti\<*<7>*>/, pajjara- kaü karonti\<*<8>*>/, pakkhandikaü karonti; evaü āthabbaõikā āthabbaõaü payojenti. Supinapāņhakā supinaü ādisanti, yo pubbaõhasamayaü supinaü passati evaüvipāko hoti, yo majjhantikasamayaü supinaü passati evaüvipāko hoti, yo sāyaõhasamayaü supinaü passati evaüvipāko hoti, yo purime yāme, yo majjhime yāme, yo pacchime yāme, yo dakkhiõena passena nipanno, yo vāmena passena nipanno, yo uttānanipanno\<*<9>*>/, yo avakujjanipanno, yo candaü pas- sati, yo suriyaü passati, yo mahāsamuddaü passati, yo sinerupabbatarājaü passati, yo hatthiü passati, yo assaü passati, yo rathaü passati, yo pattiü passati, yo senābyå- haü passati, yo ārāmarāmaõeyyakaü passati, yo vanarā- maõeyyakaü passati, yo bhåmirāmaõeyyakaü passati, yo pokkharaõirāmaõeyyakaü passati, evaüvipāko hoti\<*<10>*>/; evaü supinapāņhakā supinaü ādisanti. Lakkhaõapāņha- kā lakkhaõaü ādisanti, manilakkhaõaü daõķalakkhaõam vatthalakkhaõaü asilakkhaõaü usulakkhaõaü dhanulak- khaõaü āvudhalakkhaõaü itthãlakkhaõaü purisalakkha- õaü kumārilakkhaõaü kumāralakkhaõaü dāsilakkhaõaü dāsalakkhaõaü hatthilakkhaõaü assalakkhaõaü mahisa- lakkhaõaü usabhalakkhaõaü golakkhaõaü\<*<11>*>/ ajalakkhaõaü \<-------------------------------------------------------------------------- 1 Bp ātabba-; S ātappa- throughout. 2 S vidura¤, and below; PTS viruta¤. 3 S nagareõa. 4 Bp S parasenapacc-. 5-5 S om. 6 S ad. pajjaraõa(ü) uppadenti. 7-7 Bp om. 8 Bp ad. visåcikaü karonti. 9 Bp uttanaü n-. 10 Bp S hotã ti. 11 Si om. >/ #<[page 382]># %<382 Aņņhakavaggo. [S.N. 927>% meõķalakkhaõaü kukkuņalakkhaõaü vaņņakalakkhaõaü go- dhālakkhaõaü kaõõikālakkhaõaü kacchapalakkhaõaü mi- galakkhanaü iti vā\<*<1>*>/; evaü lakkhaõapāņhakā lakkhaõaü ādisanti. Nakkhattapāņhakā nakkhattaü ādisanti, aņņhavã- sati nakkhattāni iminā nakkhattena gharapaveso kattabbo, iminā nakkhattena makuņaü bandhitabbaü, iminā nak- khattena vāreyyaü kāretabbaü, iminā nakkhattena vãjani- hāro kattabbo, iminā nakkhattena \<*<2>*>/gharavāso kattabbo\<*<2>*>/ ti, \<*<3>*>/evaü nakkhattapāņhakā nakkhattaü ādisanti\<*<3>*>/. âthabbaõaü supinaü lakkhaõaü no vidahe atho pi nak- khattan ti āthabbaõa¤ ca supina¤ ca lakkhaõa¤ ca nakkhat- ta¤ ca no vidaheyya na careyya na samācareyya na samā- dāya vatteyya. Athavā na gaõheyya na uggaõheyya na dhāreyya na upadhāreyya na upalakkheyya na yojeyyā\<*<4>*>/ ti, āthabbaõaü supinaü lakkhaõaü no vidahe atho pi nak- khattaü. Viruda¤ ca gabbhakaraõaü tikicchaü māmako na seveyyā ti. Virudaü vuccati migacakkaü. Migacakkapāņhakā miga- cakkaü ādisanti sakuõānaü vā catuppadānaü vā rudaü\<*<5>*>/ vassitaü jānanti\<*<6>*>/; evaü migacakkapāņhakā\<*<7>*>/ migacakkaü ādisanti. Gabbhakaraõãyā gabbhaü saõņhapenti. Dvãhi kāraõehi gabbho na saõņhāti, pānakehi vā vātakuppehi vā. Pānakānaü vā vātakuppānaü vā paņighātāya osa- dhaü\<*<8>*>/ denti\<*<9>*>/; evaü gabbhakaraõãyā gabbhaü saõņha- penti. Tikicchā ti pa¤ca tikicchā sālākiyaü sallakattiyaü kā- yatikicchiyaü\<*<10>*>/ bhåtiyaü komārakavejjaü\<*<11>*>/. Māmako ti buddhamāmako dhammamāmako saüghamāmako. So vā Bhagavantaü mamāyati, Bhagavā vā taü puggalaü parig- gaõhāti. \<-------------------------------------------------------------------------- 1 Bp S ad. ti. 2-2 Bp S saüvāso gandhabbo. 3-3 Si om. 4 Bp S ppayojeyyā. 5 S duduü. 6 Bp S jānantã ti. 7 S migavannap-. 8 Si osathaü. 9 S dentã ti. 10 Bp S -tikicchaü. 11 Bp komārabhaccaü; S komaratacchaü. >/ #<[page 383]># %<[S.N. 927] Tuvaņakasuttaniddeso. 383>% Vuttaü h' etaü Bhagavatā: *Ye te bhikkhave bhikkhå kuhā thaddhā lapā siīgã unnaëā asamāhitā, na me te bhik- khave bhikkhå māmakā, apagatā ca te bhikkhave bhikkhå imasmā dhammavinayā, \<*<1>*>/na ca te bhikkhave\<*<1>*>/ bhikkhå imasmiü dhammavinaye vuddhiü viråëhiü vepullaü āpaj- janti. Ye ca kho te\<*<2>*>/ bhikkhave bhikkhå nikkuhā nillapā dhãrā athaddhā susamāhitā, te ca\<*<3>*>/ kho me\<*<4>*>/ bhikkhå mā- makā, anapagatā\<*<5>*>/ ca te bhikkhave bhikkhå imasmā dham- mavinayā, te ca bhikkhå imasmiü dhammavinaye vud- dhiü viråëhiü vepullaü āpajjanti. Kuhā\<*<6>*>/ thaddhā lapā siīgã unnaëā asamāhitā, na te dhamme viråhanti sammāsambuddhadesite. Nikkuhā nillapā dhãrā athaddhā susamāhitā, te ve dhamme viråhanti, sammāsambuddhadesite ti. Viruda¤ ca gabbhakaraõaü tikicchaü māmako na seveyyā ti viruda¤ ca gabbhakaraõa¤ ca tikiccha¤ ca māmako na seveyya na niseveyya\<*<7>*>/ na paņiseveyya na careyya na samā- careyya na samādāya vatteyya, atha vā na gaõheyya na uggaõheyya na dhāreyya na upadhāreyya na upalakkheyya na-ppayujjeyyā\<*<8>*>/ ti, viruda¤ ca gabbhakaraõa¤ ca \<*<9>*>/tikic- cha¤ ca māmako\<*<9>*>/ na seveyya. Ten' āha Bhagavā: âthabbaõaü supinaü lakkhaõaü no vidahe atho pi nakkhattaü, viruda¤ ca gabbhakaranaü tikicchaü māmako na seveyyā ti. _________________________________ \<-------------------------------------------------------------------------- * A. ii. 26; cf. p. 125. 1-1 S te ca buddhiü. 2 Bp S om. 3 Bp om. 4 Bp ad. bhikkhave. 5 Bp S na apagatā. 6 Codd. kåhā. 7 Bp S ad. na saüseveyya. 8 Bp S -yojeyyā. 9-9 Bp (S?) tikicchamāmako. >/ #<[page 384]># %<384 Aņņhakavaggo. [S.N. 928>% $*>/ pesuõiya¤ ca panådeyya. || Nidd_I.14:14 ||>$ Nindāya na-ppavedheyyā ti idh' ekacce bhikkhuü nindanti jātiyā vā gottena vā kolaputtikena vā vaõõapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāya- tanena vā vijjaņņhānena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā nindanti garahanti upava- danti: nindito garahito upavadito nindāya garahāya upa- vādena akittiyā avaõõahārikāya na vedheyya na-ppave- dheyya na sampavedheyya na taseyya na uttaseyya na parit- taseyya na bhāyeyya na santāsaü āpajjeyya; abhãru assa achambhã anutrāsã apalāyã; pahãnabhayabheravo vigatalo- mahaüso vihareyyā ti, nindāya na-ppavedheyya. Na uõõameyya pasaüsito bhikkhå ti idh' ekacce bhik- khuü pasaüsanti jātiyā vā . . . pe\<*<2>*>/ . . . a¤¤atara¤¤ata- rena vā vatthunā pasaüsanti thomenti kittenti vaõõenti: pasaüsito thomito kittito vaõõito pasaüsāya thomanena kittiyā vaõõahārikāya uõõattiü\<*<3>*>/ na kareyya, uõõamaü na kareyya, mānaü na kareyya, thambhaü na kareyya\<*<4>*>/; na tena thaddho assa patthaddho paggahitasiro ti, na uõõa- meyya pasaüsito bhikkhu. Lobhaü saha macchariyena kodhaü pesuniya¤ ca panå- deyyā ti. Lobho ti yo lobho lubbhanā lubbhitattaü, sārā- go sārajjanā sārajjaütattaü\<*<5>*>/ abhijjhā lobho akusalamå- laü. Macchariyan ti pa¤ca macchariyāni: āvāsamacchari- yaü . . . pe . . . gāho vuccati macchariyaü. Kodho ti yo cittassa āghāto paņighāto paņighaü paņivirodho kopo pakopo sampakopo doso padoso sampadoso citassa byā- patti manopadoso kodho kujjhanā kujjhitattaü doso dus- sanā dussitattaü byāpatti byāpajjanā byāpajjitattaü viro- \<-------------------------------------------------------------------------- 1 S kāmaü. 2 Bp S in full as above l. 6. 3 Bp S unn- and below. 4 Bp S ad. na tena mānaü janeyya. 5 Bp S sārajjitattaü. >/ #<[page 385]># %% dho paņivirodho caõķikkaü assuropo anattamanatā\<*<1>*>/ cit- tassa. Pesuõiyan\<*<2>*>/ ti idh' ekacco pisuõavāco hoti; ito sutvā amutra akkhātā imesaü bhedāya amutra vā sutvā imesaü akkhātā amåsaü bhedāya; iti samaggānam vā bhettā\<*<3>*>/ bhinnānaü vā anuppadātā vaggārāmo vaggarato vagganandã\<*<4>*>/ vaggakaraõiü vācaü bhāsitā hoti; idaü vuc- cati pesu¤¤aü. Api ca dvãhi kāranehi pesu¤¤aü upasaü- harati, piyakamyatāya vā bhedādhippāyena\<*<5>*>/ vā. Kathaü piyakamyatāya pesu¤¤aü upasaüharati? Imassa piyo bhavissāmi, manāpo bhavissāmi, vissāsiko bhavissāmi, abbhantariko bhavissāmi, suhadayo bhavissāmã ti; evaü piyakamyatāya pesu¤¤aü upasaüharati. Kathaü bhedādhippāyena\<*<5>*>/ pesu¤¤aü upasaüharati? Kathaü ime nānā assu, vinā assu, vaggā assu, dvidhā assu, dvejjhā\<*<6>*>/ assu, dvepakkhā assu, bhijjeyyuü na samā- gaccheyyuü, dukkhaü na phāsu vihareyyun? ti; evaü bhedādhippāyena\<*<5>*>/ pesu¤¤aü upasaüharati. Lobhaü saha macchariyena kodham pesuõiya¤ ca panådeyyā ti lobha¤ ca macchariya¤ ca kodha¤ ca pesu¤¤a¤ ca\<*<7>*>/ panådeyya pajaheyya vinodeyya byantãkareyya anabhāvaü gameyyā ti, lobhaü saha macchariyena kodhaü pesuõiya¤ ca panådeyya. Ten' ahā Bhagavā: Nindāya na-ppavedheyya, na uõõameyya pasaüsito bhikkhu, lobhaü saha macchariyena kodhaü pesuõiya¤ ca panådeyyā ti. _________________________________ $*>/, lābhakamyā janaü na lāpayeyya. || Nidd_I.14:15 ||>$ \<-------------------------------------------------------------------------- 1 Si -manattā. 2 Bp S pesu¤¤an. 3 Bp S bhedā. 4 Si -nannã. 5 Si pāyo. 6 Bp S dvijjhā. 7 Bp ad. nudeyya. 8 S nābhijappeyya. >/ #<[page 386]># %<386 Aņņhakavaggo. [S.N. 929>% Kayavikkaye na tiņņheyyā ti ye kayavikkayā vinaye paņikk- hittā, na te imasmiü atthe adhippetā. Kathaü kayavikkaye tiņņhati? Pa¤cannaü saddhiü pattaü vā cãvaraü vā a¤¤aü vā ki¤ci parikkhāraü va¤ca- niyaü vā karonto udayaü vā patthayanto parivatteti; evaü kayavikkaye tiņņhati. Kathaü kayavikkaye na tiņ- ņhati? Pa¤cannaü saddhiü pattaü vā cãvaraü vā a¤- ¤aü vā ki¤ci parikkhāraü na\<*<1>*>/ va¤caniyaü vā karonto na udayaü vā patthayanto parivatteti; evaü kayavikkaye na tiņņhati. Kayavikkaye na tiņņheyyā ti kayavikkaye na tiņņheyya \<*<2>*>/na santiņņheyya\<*<2>*>/ kayavikkayaü pajaheyya vi- nodeyya byantãkareyya anabhāvaü gameyya; kayavik- kayā ārato assa virato paņivirato nikkhanto nissaņņho vip- pamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, kayavikkaye na tiņņheyya. Upavādaü bhikkhu na kareyya kuhi¤cã ti. Katame upa- vādakarā kilesā? Sant' eke samaõabrāhmaõā iddhimanto dibbacakkhukā\<*<3>*>/ paracittaviduno. Te dårato pi passanti, āsannā pi na dissanti, cetasā pi cittaü pajānanti. Devatā pi kho santi iddhimantiniyo dibbacakkhukā paracittavi- duniyo. Tā dårato pi passanti, āsannā pi na dissanti, ce- tasā pi cittaü pajānanti. Te oëārikehi vā kilesehi maj- jhimehi vā kilesehi sukhumehi vā kilesehi upavadeyyuü. Katame oëārikā kilesā? Kāyaduccaritaü vacãduccaritaü manoduccaritaü; ime vuccanti oëārikā kilesā. Katame majjhimā kilesā? Kāmavitakko byāpādavi- takko\<*<1>*>/ vihiüsāvitakko; ime vuccanti majjhimā kilesā. Katame sukhumā kilesā? Ĩātivitakko, janapadavi- takko, amaravitakko, parānuddayatā-paņisaüyutto vitakko, lābhasakkārasilokapaņisaüyutto vitakko, anava¤¤attipaņi- saüyutto vitakko; ime vuccanti sukhumā kilesā. Te oëāri- kehi vā kilesehi majjhimehi vā kilesehi sukhumehi vā kile- sehi\<*<4>*>/ upavadeyyuü. Upavādaü na kareyya upavāda- kare kilese na kareyya na janeyya na sa¤janeyya na nib- batteyya nābhinibbatteyya, upavādakare kilese pajaheyya \<-------------------------------------------------------------------------- 1 Si om. 2-2 Si om. 3 S -unā. 4 Bp ad. na. >/ #<[page 387]># %% vinodeyya byantãkareyya anabhāvaü gameyya, upavāda- karehi kilesehi ārato assa virato paņivirato nikkhanto nis- saņņho vippamutto visaüyutto vimariyādikatena cetasā vi- hareyya. Kuhi¤cã ti kuhi¤ci kimhici katthaci ajjhattaü vā bahiddhā vā ajjhattabahiddhā vā ti, upavādaü bhikkhu na kareyya kuhi¤ci. Gāme ca nābhisajjeyyā ti. Kathaü gāme sajjati? Idha bhikkhu gāme gihãhi saüsaņņho viharati sahanandã sahasokã sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kic- cakaraõãyesu \<*<1>*>/attanā vā\<*<1>*>/ yogaü āpajjati, evam pi gāme sajjati. Athavā bhikkhu pubbaõhasamayaü nivāsetvā pattacã- varam ādāya gāmaü vā nigamaü vā piõķāya pāvisati arak- khiten' eva kāyena arakkhitāya vācāya\<*<2>*>/ anupaņņhitāya satiyā \<*<3>*>/arakkhitena cittena\<*<3>*>/ asaüvutehi indriyehi. So tatra tatra sajjati, tatra tatra gaõhāti, tatra tatra bajjhati, tatra tatra anayabyasanaü āpajjati, evam pi gāme sajjati. Kathaü gāme na sajjati? Idha bhikkhu gāme gihãhi asaüsaņņho viharati na sahanandã na sahasokã na sukhi- tesu sukhito, na dukkhitesu dukkhito, uppannesu kiccaka- raõãyesu na attanā vāyogaü āpajjati; evam pi gāme na sajjati. Athavā bhikkhu pubbaõhasamayaü nivāsetvā pat- tacãvaram ādāya gāmaü vā nigamaü vā piõķāya pāvisati rakkhiten' eva kāyena rakkhitāya vācāya rakkhitena cit- tena upaņņhitāya satiyā saüvutehi indriyehi. So tatra ta- tra na sajjati, tatra tatra na gaõhāti, tatra tatra na baj- jhati, tatra tatra na anayabyasanaü āpajjati; evam pi gāme na sajjati. Gāme ca nābhisajjeyyā ti. Gāme na sajjeyya na gaõheyya na bajjheyya na palibajjheyya agiddho assa agadhito amucchito anajjhopanno\<*<4>*>/ vãtagedho\<*<5>*>/ . . . pe . . . brahmabhåtena attanā vihareyyā ti, gāme ca nābhisajjeyya. Lābhakamyā janaü na lāpayeyyā ti. Katamā lapanā? Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa \<-------------------------------------------------------------------------- 1-1 Bp attanāvo and below. 2 Bp S ad. arakkhitena cittena. 3-3 Bp S om. 4 Bp S anajjhā-. 5 S ad. vigatagedho cittagedho. >/ #<[page 388]># %<388 Aņņhakavaggo. [S.N. 929>% āmisacakkhukassa lokadhammagarukassa yā paresaü āla- panā\<*<1>*>/ lapanā\<*<2>*>/ sallapanā ullapanā samullapanā unnahanā samunnahanā ukkāpanā samukkāpanā anuppiyabhāõitā pātukamyatā\<*<3>*>/ muggasåpatā\<*<4>*>/ pāribhaņyatā parapiņņhimaü- sikatā\<*<5>*>/; yā tattha saõhavācakatā\<*<6>*>/ sakhilavācakatā metta- vācakatā\<*<7>*>/ apharusavācakatā; ayaü vuccati lapanā. Api ca dvãhi kāraõehi janaü lapati, attānaü vā nãcaü ņhapento paraü uccaü ņhapento janaü lapati\<*<8>*>/, attānaü vā uccaü ņhapento paraü nãcaü ņhapento janaü lapati. Kathaü attānaü nãcaü ņhapento paraü uccaü ņhapento janaü lapati? Tumhe me bahåpakārā, ahaü tumhe nissāya labhā- mi cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhā- raü, ye pi me a¤¤e dātuü vā kātuü vā ma¤¤anti tumhe nissāya tumhe sampassantā\<*<9>*>/; yam\<*<10>*>/ pi\<*<11>*>/ \<*<12>*>/purāõaü mātāpitikaü nāmadheyyaü, tam pi\<*<12>*>/ me antarahitaü; tumhehi aha¤ ¤āyāmi asukassa kulupako, asukāya kulupako ti; evaü attānaü nãcaü ņhapento paraü uccaü ņhapento janaü lapati. Kathaü attānaü uccaü ņhapento paraü nãcaü ņhapento janaü lapati? Ahaü tumhākaü bahåpakāro, tumhe maü āgamma Buddhaü saraõaü gatā, dhammaü saraõaü gatā saüghaü saraõaü gatā, pāõātipātā paņiviratā, adinnādānā- paņiviratā, kāmesu micchācārā paņiviratā, musāvādā paņi- viratā, surāmerayamajjapamādaņņhānā paņiviratā; ahaü tumhākaü uddesaü demi, paripucchaü demi, uposathaü ācikkhāmi, navakammaü adhiņņhāmi; atha ca pana tumhe maü ussajjitvā\<*<13>*>/ a¤¤e sakkarotha garukarotha mānetha på- jethā ti, evam pi attānaü uccaü ņhapento paraü nãcaü \<-------------------------------------------------------------------------- 1 Bp om. 2 Bp ad. āpalapanā. 3 Bp cātu-; S caņi-. 4 Bp maggasuppatā. 5 Bp S piņņhi-. 6 Bp S -vācatā and so on. 7 Bp sithidavācatā; S sithilavācanatā. 8 S ad. attānaü lapati. 9 Si sampasantā; S passantā. 10 Bp S param. 11 Bp ad. me. 12-12 S om. 13 S ujjhitvā. >/ #<[page 389]># %% ņhapento janaü lapati. Lābhakamyā janaü na lāpayeyyā ti lābhahetu\<*<1>*>/ lābhakāraõā lābhābhinibbattiyā lābhaü pari- pācento janaü na lapayeyya lapanaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; ālapanā\<*<2>*>/ ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaü- yutto vimariyādikatena cetasā vihareyyā ti, lābhakamyā janaü na lāpayeyya. Ten' āha Bhagavā: Kayavikkaye na tiņņheyya, upavādaü bhikkhu na kareyya kuhi¤ci, gāme ca nābhisajjeyya, lābhakamyā janaü na lāpayeyyā ti, _________________________________ $*>/ siyā bhikkhu, na ca vācaü payuttaü bhāseyya, pāgabbhiyaü na sikkheyya, kathaü viggāhikaü na katheyya. || Nidd_I.14:16 ||>$ Na ca katthitā siyā bhikkhå ti. Idh' ekacco katthã hoti vikat- thã. So katthati\<*<4>*>/, aham asmi sãlasampanno ti vā, vatasam- panno\<*<5>*>/ ti vā, sãlabbatasampanno ti vā, jātiyā vā gottena vā kolaputtikena vā vaõõapokkharatāya vā dhanena vā\<*<6>*>/ kammāyatanena vā sippāyatanena vā vijjaņņhānena vā sutena vā paņibhāõena vā a¤¤atara¤¤atarena vā vatthunā uccākulā pabbajito ti vā mahābhogakulā pabbajito ti vā uëārabhogakulā pabbajito ti vā suttantiko ti vā vinaya- dharo ti vā dhammakathiko ti vā āra¤¤iko ti vā . . . pe . . . nevasa¤¤ānāsa¤¤āyatanasamāpattiyā lābhã ti vā katthati vikatthati; evaü na vikattheyya vikatthaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya, katthanā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, na ca katthitā siyā bhikkhu. Na ca vācaü payuttaü bhāseyyā ti. Katamā payuttavācā? \<-------------------------------------------------------------------------- 1 Bp S lābhapaccayā. 2 Bp S lapanā. 3 Bp S kattikā and below. 4 Bp ad. vikatthati. 5 Si vatta-. 6 Bp S ad. ajjhenena vā. >/ #<[page 390]># %<390 Aņņhakavaggo. [S.N. 930>% Idh' ekacco cãvarapayuttaü\<*<1>*>/ vācaü bhāsati, piõķapātapa- yuttaü vācaü bhāsati, senāsanapayuttaü vācaü bhāsati, gilānapaccayabhesajjaparikkhārapayuttaü vācaü bhāsati; ayaü\<*<2>*>/ vuccati payuttavācā. Athavā cãvarahetu piõķapā- tahetu senāsanahetu gilānapaccayabhesajjaparikkhārahetu saccam pi bhaõati, musā pi bhaõati, pisuõam pi bhaõati, apisuõam pi bhaõati, pharusam pi bhaõati, apharusam pi bhaõati, samphappalāpam pi bhanati, asamphappalāpam pi bhaõati, mantā pi vācaü bhāsati; ayam pi vuccati payut- tavācā. Athavā pasannacitto paresaü dhammaü deseti: aho vata me dhammaü suõeyyuü, sutvā ca dhammaü pasãdeyyuü, pasannā ca me pasannākāraü kareyyun ti; ayaü vuccati payuttavācā. Na ca vācaü payuttaü bhāseyyā ti antamaso dhammade- sanāvācaü upādāya payuttavācaü na bhāseyya na katheyya na bhaõeyya na dãpayeyya na vohareyya payuttavācaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; payuttavācāya ārato assa virato paņivirato nikkhanto nis- saņņho vippamutto visaüyutto vimariyādikatena cetasā vi- hareyyā ti, na ca vācaü payuttaü bhāseyya. Pāgabbhiyaü na sikkheyyā ti. Pāgabbhiyan ti tãõi pāgab- bhiyāni, kāyikaü pāgabbhiyaü, vācasikaü pāgabbhiyaü, cetasikaü pāgabbhiyaü. Katamaü kāyikaü pāgabhi- yaü? Idh' ekacco saüghagato pi kāyikaü pāgabbhiyaü dasseti, gaõagato pi kāyikaü pāgabbhiyaü dasseti, bhoja- nasālāya pi kāyikaü pāgabbhiyaü dasseti, jantāghare pi kāyikaü pāgabbhiyaü dasseti, udakatitthe pi kāyikaü pāgabbhiyaü dasseti, antaragharaü pavisanto pi kāyikaü pāgabbhiyaü dasseti, antaragharaü paviņņho pi kāyikaü pāgabbhiyaü dasseti. Kathaü saüghagato kāyikaü pāgabbhiyaü dasseti? Idh' ekacco saüghagato acittikārakato there bhikkhå ghaņņayanto pi tiņņhati, ghaņņayanto pi nisãdati, purato pi tiņņhati, purato pi nisãdati, ucce pi āsane nisãdati, sasãsaü pārupitvā\<*<3>*>/ pi \<-------------------------------------------------------------------------- 1 S cãvaraü yuttaü. 2 S ad. pi. 3 Bp pārumpitvā, and below. >/ #<[page 391]># %% nisãdati, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati; evaü saüghagato kāyikaü pāgabbhiyaü dasseti. Kathaü gaõagato kāyikaü pāgabbhiyaü dasseti? Idh' ekacco gaõagato acittikārakato\<*<1>*>/ therānaü bhikkhånaü anupāhanānaü caīkamantānaü, sa-upāhano caīkamati, nãce\<*<2>*>/ caīkamantānaü ucce caīkame caīkamati, chamā- yaü\<*<3>*>/ caīkamantānaü caīkame caīkamati, ghaņņayanto pi tiņņhati, ghaņņayanto pi nisãdati, purato pi tiņņhati, purato pi nisãdati, ucce pi āsane nisãdati, sasãsaü pārupitvā pi nisãdati, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati; evaü gaīgato kāyikaü pāgabbhiyaü dasseti. Kathaü bhojanasālāya kāyikaü pāgabbhiyaü dasseti? Idh' ekacco bhojanasālāya acittikārakato\<*<4>*>/ there bhikkhå anupakhajja nisãdati, nave pi bhikkhå āsanena paņibāhati, ghaņņayanto pi tiņņhati, ghaņņayanto pi nisãdati, purato pi tiņņhati, purato pi nisãdati, ucce pi āsane nisãdati, sasãsaü pārupitvā pi nisãdati, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati; evaü bhojanasālāya kāyikaü pāgabbhiyaü das- seti. Kathaü jantāghare kāyikaü pāgabbhiyaü dasseti? Idh' ekacco jantāghare acittikārakato there bhikkhå ghaņņayanto pi tiņņhati, ghaņņayanto pi nisãdati, purato pi tiņņhati, purato pi nisãdati, ucce pi āsane nisãdati, anāpucchā pi kaņņhaü pakkhipati, anāpucchā pi dvāraü pidahati; evaü jantā- ghare kāyikaü pāgabbhiyaü dasseti. Kathaü udakatitthe kāyikaü pāgabbhiyaü dasseti? Idh' ekacco udakatitthe acittikārakato there bhikkhå ghaņ- ņayanto pi otarati, purato pi otarati, ghaņņayanto pi nhāyati, purato pi nhāyati, upari pi nhāyati, ghaņņayanto pi uttarati, purato pi uttarati; evaü udakatitthe kāyikaü pāgabbhi- yaü dassati. Kathaü antaragharaü pavisanto kāyikaü pāgabbhiyaü dasseti? Idh' ekacco antaragharaü pavisanto acittikāra- kato there bhikkhå ghaņņayanto pi gacchati, purato pi gacchati, vokkamma pi therānaü bhikkhånaü purato \<-------------------------------------------------------------------------- 1 S ācittikārakārakato sic. 2 Bp S ad. caīkame. 3 Bp chamāya. 4 S ācittikākārakato. >/ #<[page 392]># %<392 Aņņhakavaggo. [S.N. 930>% gacchati, evaü antaragharaü pavisanto kāyikaü pāgab- bhiyaü dasseti. Kathaü antaragharaü paviņņho kāyikaü pāgabbhiyaü dasseti? Idh' ekacco antaragharaü paviņņho na pavisa bhante ti vuccamāno pavisati, na tiņņha bhante ti vucca- māno tiņņhati, na nisãda bhante ti vuccamāno nisãdati, ano- kāsam\<*<1>*>/ pi pavisati, anokāse pi tiņņhati, anokāse pi nisã- dati; yāni\<*<2>*>/ tāni honti kulānaü\<*<3>*>/ ovarakāni gåëhāni ca paņic- channāni ca, yattha kulitthiyo kuladhãtāyo kulasuõhāyo kulakumāriyo nisãdanti, tattha pi sahasā pavisati, kumāra- kassa \<*<4>*>/pi sãsaü\<*<4>*>/ parāmasati; evaü antaragharaü paviņņho kāyikaü pāgabbhiyaü dasseti; idaü kāyikaü pāgabbhiyaü. Katamaü vācasikaü pāgabbhiyaü? Idh' ekacco saü- ghagato pi vācasikaü pāgabbhiyaü dasseti, gaõagato pi vācasikaü pāgabbhiyaü dasseti, antaragharaü paviņņho pi vācasikaü pāgabbhiyaü dasseti. Kathaü saüghagato vācasikaü pāgabbhiyaü dasseti? Idh' ekacco saüghagato acittikārakato there bhikkhå anā- pucchā\<*<5>*>/ vā anajjhiņņho vā ārāmagatānaü bhikkhånaü dhammaü bhaõati, pa¤haü visajjeti, pātimokkhaü uddi- sati, ņhitako pi bhaõati, bāhāvikkhepako pi bhaõati; evaü saüghagato vācasikaü pāgabbhiyaü dasseti. Kathaü gaõagato vācasikaü pāgabbhiyaü dasseti? Idh' ekacco gaõagato acittikārakato there bhikkhå anāpucchā vā anajjhiņņho vā ārāmagatānaü bhikkhånaü dhammaü bhaõati, pa¤haü visajjeti ņhitako pi bhaõati; bāhāvikkhe- pako pi bhaõati; ārāmagatānaü bhikkhunãnaü upāsakā- naü upāsikānaü dhammaü bhaõati, pa¤haü visajjeti, ņhitako pi bhaõati, bahāvikkhepako pi bhaõati; evaü gaõa- gato vācasikaü pāgabbhiyaü dasseti. Kathaü antaragharaü paviņņho vācasikaü pāgabbhiyaü dasseti? Idh' ekacco antaragharaü paviņņho itthiü vā kumāriü vā\<*<6>*>/ āha: itthannāme itthaügotte kiü atthi? Yāgå atthi, bhattaü atthi, khādanãyaü atthi? Kiü pivis- \<-------------------------------------------------------------------------- 1 Bp anokāse. 2 Bp S ad. pi. 3 Bp kusenaü; S kålālaü. 4-4 Bp S sãsam pi. 5 Bp S anāpucchaü. 6 Bp evaü; S ad. evaü. >/ #<[page 393]># %% sāma, kiü bhu¤jissāma, kiü khādissāma, kiü vā atthi, kiü vā me dassathā? ti vilappati\<*<1>*>/; evaü antaragharaü paviņņho vācasikaü pāgabbhiyaü dasseti; idaü vācasikaü pāgabbhiyaü. Katamaü cetasikaü pāgabbhiyaü? Idh' ekacco na uccākulā pabbajito samāno uccākulā pabbajitena saddhiü sadisaü attānaü karoti cittena, \<*<2>*>/na mahākulā pabbajito samāno\<*<2>*>/, na mahābhogakulā pabbajito samāno\<*<3>*>/, \<*<4>*>/na uëā- rabhogakulā pabbajito samāno\<*<4>*>/ uëārabhogakulā pabbaji- tena saddhiü sadisaü attānaü karoti cittena; na suttan- tiko samāno suttantikena saddhiü sadisaü attānaü karoti cittena; na vinayadharo samāno, na dhammakathiko \<*<4>*>/sa- māno, na\<*<4>*>/ āra¤¤iko samāno\<*<5>*>/, na paüsukåliko samāno, na tecãvariko samāno, na sapadānacāriko samāno, na khalu- pacchābhattiko samāno, na nesajjiko samāno, na yathā- santhatiko samāno yathāsanthatikena saddhiü sadisaü attānaü karoti cittena; na paņhamassa jhānassa lābhã sa- māno paņhamassa jhānassa lābhinā saddhiü sadisaü attā- naü karoti cittena; na dutiyassa jhānassa \<*<2>*>/lābhã samāno\<*<2>*>/, na tatiyassa jhānassa \<*<2>*>/lābhã samāno\<*<2>*>/, na catutthassa jhā- nassa lābhã samāno, na ākāsāna¤cāyatanasamāpattiyā lābhã samāno, na vi¤¤āõa¤cāyatanasamāpattiyā \<*<2>*>/lābhã samāno\<*<2>*>/, na āki¤ca¤¤āyatanasamāpattiyā \<*<2>*>/lābhã samāno\<*<2>*>/, na neva- sa¤¤ānāsa¤¤āyatanasamāpattiyā lābhã samāno nevasa¤¤ā- nāsa¤¤āyatanasamāpattiyā lābhinā saddhiü sadisaü attā- naü karoti cittena; idaü cetasikaü pāgabbhiyaü. Pāgab- bhiyaü na sikkheyyā ti; pāgabbhiyaü na sikkheyya\<*<6>*>/ na ācareyya na samācareyya na samādāya vatteyya, pāgab- bhiyaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; pāgabbhiyā ārato assa virato paņivirato nik- khanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, pāgabbhiyaü na sikkheyya. \<-------------------------------------------------------------------------- 1 Bp S vippalapati. 2-2 Bp S om. 3 Bp S ad. mahābhogakulā pabbajitena saddhiü sadisaü attānaü karoti cittena. 4-4 S om. 5 Bp S ad. na piõķapātiko samāno. 6 Bp ad. na careyya. >/ #<[page 394]># %<394 Aņņhakavaggo. [S.N. 930>% Kathaü viggāhikaü na kathayeyyā ti. Katamā viggāhi- kakathā? Idh' ekacco evaråpiü kathaü kattā hoti, na tvaü imaü dhammavinayaü ājānāsi . . . pe . . . nibbe- dhehi vā sace pahosã ti. Vuttaü h' etaü Bhagavatā: *Vig- gāhikāya kho Moggallāna kathāya sati kathābāhullaü pāņi- kaükhaü, kathābāhulle sati uddhaccaü, uddhatassa asaü- varo, asaüvutassa ārā cittaü samādhimhā ti. Kathaü viggāhikaü na kathayeyyā ti viggāhikakathaü na katheyya na bhaõeyya na dãpayeyya\<*<1>*>/ na vohareyya, viggāhikakathaü pajaheyya vinodeyya byantãkareyya ana- bhāvaü gameyya; viggāhikakathāya ārato assa virato paņi- virato nikkhanto nissaņņho vippamutto visaüyutto vimari- yādikatena cetasā vihareyyā ti, kathaü viggāhikam na kathayeyya. Ten' āha Bhagavā: Na ca katthitā\<*<2>*>/ siyā bhikkhu, na ca vācaü payuttaü bhāseyya, pāgabbhiyaü na sikkheyya, kathaü viggāhikaü na kathayeyyā ti. _________________________________ $$ Mosavajje na niyyethā ti mosavajjaü vuccati musāvādo. Idh' ekacco sabhaggato vā parisaggato vā . . . pe . . . āmisaki¤cikkhahetu vā sampajānamusā bhāsitā hoti; idaü vuccati mosavajjaü. Api ca tãh' ākārehi musāvādo hoti, pubb'\<*<3>*>/eva tassa\<*<3>*>/ hoti musā bhaõissan ti, bhaõantassa hoti musā bhaõāmã ti, bhaõitassa hoti musā mayā bhaõitan ti; imehi tãh' ākārehi musāvādo hoti. Api ca catåh' ākārehi pa¤cah' ākārehi chah' ākārehi sattah' ākārehi aņņhah' ākā- rehi musāvādo hoti, pubb'\<*<3>*>/eva tassa\<*<3>*>/ hoti musā bhaõissan ti, bhaõantassa hoti musā bhaõamã ti, bhaõitassa hoti musā \<-------------------------------------------------------------------------- * A. iv, 87. 1 Bp dãpeyya. 2 Si vikatthitā; Bp kattitā (?); S kathikā. 3-3 Bp evāssa. >/ #<[page 395]># %% mayā bhaõitan ti, vinidhāya diņņhiü vinidhāya khantiü vinidhāya ruciü vinidhāya sa¤¤aü vinidhāya bhāvaü; imehi aņņhah' ākārehi musāvādo hoti. Mosavajje na niy- yethā ti mosavajje\<*<1>*>/ \<*<2>*>/na niyyeyya\<*<2>*>/, mosavajjaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; mosavajjā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, mosa- vajje na niyyetha. Sampajāno saņhāni na kayirā ti. Katamaü sāņheyyaü? Idh' ekacco saņho hoti parisaņho. Yaü tattha saņhaü saņhatā sāņheyyaü, kakkaritā\<*<3>*>/ kakkariyaü parikkhattatā parikattiyaü; idaü vuccati sāņheyyaü. Sampajāno sa- ņhāni na kayirā ti sampajāno hutvā sāņheyyaü na kareyya na janeyya na sa¤janeyya na nibbatteyya nābhinibbatteyya; sāņheyyaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya sāņheyyā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, sampajāno saņhāni na kayirā. Atha jãvitena pa¤¤āya sãlabbatena nā¤¤aü atima¤¤e ti. Athā ti padasandhi . . . pe . . . \<*<4>*>/padānupubbatā-m-etaü, athā ti\<*<4>*>/. Idh' ekacco låkhajãvikaü\<*<5>*>/ jãvanto paraü paõã- tajãvikaü\<*<5>*>/ jãvantaü atima¤¤ati: kiü panāyaü bahullā- jãvo\<*<6>*>/ sabbaü saübhakkhati, seyyathãdaü målabãjaü khandhabãjaü phalubãjaü\<*<7>*>/ aggabãjaü bãjabãjam eva pa¤- camaü asavicakkadantakuņasamāõappadhanātiõõo\<*<8>*>/? ti. So tāya låkhajãvikāya\<*<9>*>/ paraü paõãtajãvikaü\<*<5>*>/ jãvantaü atima¤¤ati. Idh' ekacco paõãtajãvikaü jãvanto paraü låkhajãvikaü\<*<5>*>/ jãvantaü atima¤¤ati: kiü panāyaü appa- pu¤¤o appesakkho na lābhã cãvarapiõķapātasenāsanagilāna- paccayabhesajjaparikkhārānan? ti. So tāya paõãtajãvikā- \<-------------------------------------------------------------------------- 1 Bp S ad. na nissāyeyya. 2-2 S om. 3 Bp S -ratā. 4-4 Bp S om. 5 Bp S -taü. 6 Bp S bahulā-. 7 Si phala-. Cf. the list in D. i. 5. 8 Bp asanãvicakkadantakuņaü samāõappadhānenā; S -dhānenā. 9 Bp S -tāya. >/ #<[page 396]># %<396 Aņņhakavaggo. [S.N. 931>% ya\<*<1>*>/ paraü låkhajãvikaü\<*<2>*>/ jãvantaü atima¤¤ati. Idh' ekacco pa¤¤āsampanno hoti. So puņņho pa¤haü visajjeti; tassa evaü hoti: aham asmi pa¤¤āsampanno, ime pan' a¤¤e na pa¤¤āsampannā ti. So tāya pa¤¤āsampadāya paraü atima¤¤ati. Idh' ekacco sãlasampanno hoti, pātimokkha- saüvarasaüvuto viharati\<*<3>*>/, ācāragocarasampanno aõumat- tesu vajjesu bhayadassāvã samādāya sikkhati sikkhāpadesu. Tassa evaü hoti: aham asmi sãlasampanno, ime pan' a¤¤e bhikkhå dussãlā pāpadhammā ti. So tāya sãlasampadāya paraü atima¤¤ati. Idh' ekacco vattasampanno\<*<4>*>/ āra¤¤iko vā piõķapātiko vā paüsukåliko vā tecãvariko vā\<*<5>*>/ khalu- pacchābhattiko vā nesajjiko vā yathāsanthatiko vā. Tassa evaü hoti: aham asmi vattasampanno\<*<4>*>/, ime pan' a¤¤e na vattasampannā\<*<4>*>/ ti. So tāya vattasampadāya\<*<4>*>/ paraü \<*<6>*>/ ati- ma¤¤atã ti\<*<6>*>/, atha jãvitena pa¤¤āya sãlabbattena. Nā¤¤am atima¤¤e ti låkhajãvikāya vā paõãtajãvikāya vā pa¤¤āsampadāya vā sãlasampadāya vā vattasampadāya\<*<4>*>/ vā paraü nātima¤¤eyya nāvajāneyya na tena mānaü janeyya, na tena thaddho assa patthaddho paggahitasiro ti, atha jãvitena pa¤¤āya sãlabbatena nā¤¤am atima¤¤e. Ten' āha Bhagavā: Mosavajje na niyyetha, sampajāno saņhāni na kayirā, atha jãvitena pa¤¤āya sãlabbatena nā¤¤am atima¤¤e ti. _________________________________ $*>/ \<*<8>*>/bahuü vācaü\<*<8>*>/ samaõānaü vā puthuvacanānaü\<*<9>*>/ pharusena ne\<*<10>*>/ na pativajjā, na hi santo paņisenikaronti\<*<11>*>/. || Nidd_I.14:18 ||>$ \<-------------------------------------------------------------------------- 1 Bp -tāya and below. 2 Bp -taü. 3 S hoti. 4 Bp S vata-. 5 Bp S ad. sapadānacāriko vā. 6-6 Bp S atima¤¤ati. 7 PTS rusito. 8-8 Bp S bahuvācaü, and below. 9 S puthujjanānaü, and below; Si vë. puthujjānaü. 10 Bp S om., and below. 11 Si -karoti, and below. >/ #<[page 397]># %% Sutvā dåsito bahuü vācaü samaõānaü vā puthuvacanā- nan ti. Dåsito ti dåsito khuüsito ghaņņito vambhito gara- hito upavadito. Samaõānan ti ye keci ito bahiddhā parib- bājupagatā paribbājasamāpannā. Puthuvacanānan ti khat- tiyā ca brāhmaõā ca vessā ca suddā ca gahaņņhā ca pab- bajitā ca devā\<*<1>*>/ ca manussā ca. Te bahukāhi vācāhi aniņ- ņhāhi akantāhi amanāpāhi akkoseyyuü\<*<2>*>/ paribhāseyyuü roseyyuü viroseyyuü\<*<3>*>/ heņheyyuü viheņheyyuü ghāteyyuü upaghāteyyuü upaghātaü kareyyuü. Tesaü bahuü vā- caü aniņņhaü akantaü amanāpaü sutvā suõitvā uggahitvā upadhārayitvā upalakkhitvā\<*<4>*>/ ti, sutvā dåsito bahuü vā- caü samaõānaü vā puthuvacanānaü. Pharusena ne na pativajjā ti. Pharusenā ti pharusena\<*<5>*>/ kakkhaëena. Na pativajjā ti na patibhaõeyya akkosantaü na paccakkoseyya, rosantaü \<*<6>*>/na patiroseyya\<*<6>*>/, bhaõķanaü na patibhaõķeyya, na kalahaü kareyya, na bhaõķanaü kareyya, na viggahaü kareyya, na vivādaü kareyya, na medhagaü kareyya, kalahabhaõķanaviggahavivādamedha- gaü pajaheyya vinodeyya byantãkareyya {anabhāvaüga- meyya}, kalahabhaõķanaviggahavivādamedhagā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaü- yutto vimariyādikatena cetasā vihareyyā ti, pharusena ne na pativajjā. Na hi santo paņisenikarontã ti. Santo ti rāgassa santattā santo, dosassa mohassa kodhassa upanāhassa . . . pe . . . sabbākusalābhisaükhārānaü santattā samitattā våpasa- mitattā vijjhātattā nibbutattā vigatattā paņipassaddhattā santo upasanto våpasanto nibbuto paņipassaddho ti, santo. Na hi santo paņisenikarontã ti santo paņiseniü paņimallaü paņikaõņaü \<*<7>*>/na karonti\<*<7>*>/ paņipakkhaü na karonti\<*<8>*>/ na \<-------------------------------------------------------------------------- 1 S devatā. 2 S -aü and so on. 3 Bp S ad. hiüseyyuü vihiüseyyuü (S -aü). 4 Bp S -khayitvā. 5 Si om. 6-6 Bp S na-ppaņi-. 7-7 Bp S om.; Si na karoti. 8 Si karoti. >/ #<[page 398]># %<398 Aņņhakavaggo. [S.N. 932>% janenti\<*<1>*>/ na sa¤janenti\<*<1>*>/ na nibbattenti\<*<1>*>/ nābhinibbattentã\<*<1>*>/ ti, na hi santo paņisenikaronti\<*<1>*>/. Ten' āha Bhagavā: Sutvā dåsito bahuü vācaü samaõānaü vā puthuvacanānaü pharusena ne na pativajjā, na hi santo paņisenikarontã ti. _________________________________ $*>/. || Nidd_I.14:19 ||>$ Eta¤ ca dhammam a¤¤āyā ti. Etan ti ācikkhitaü desi- taü pa¤¤āpitaü paņņhapitaü vivaņaü vibhattaü uttānãka- taü pakāsitaü. Dhammam a¤¤āyā ti jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, evam pi eta¤ ca dhammam a¤¤āya. Athavā sama¤ ca visama¤ ca pa- tha¤ ca vipatha¤ ca sāvajja¤ ca anavajja¤ ca hãna¤ ca paõã- ta¤ ca kaõha¤ ca sukka¤ ca vi¤¤ågarahita¤ ca vi¤¤åpasaņ- ņha¤ ca dhammaü a¤¤āya jānitvā tulayitvā tãrayitvā vi- bhāvayitvā vibhåtaü katvā ti, evam pi eta¤ ca dhammam a¤¤āya. Athavā sammāpaņipadaü anulomapaņipadaü apac- canãkapaņipadaü\<*<3>*>/ dhammānudhammapaņipadaü sãlesu pari- pårikāritaü indriyesu guttadvārataü bhojane matta¤¤u- taü jāgariyānuyogaü satisampaja¤¤aü cattāro satipaņ- ņhāne cattāro sammappadhāne cattāro iddhippāde pa¤c' indriyāni pa¤ca balāni satta bojjhaīge ariyaü aņņhaīgi- kaü maggaü nibbāna¤ ca nibbānagāmini¤ ca paņipadaü dhammaü a¤¤āya jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, evam pi eta¤ ca dhammam a¤¤āya. Vicinaü bhikkhu sadā sato sikkhe ti. Vicinan ti vici- nanto pavicinanto tulayanto tãrayanto vibhāvayanto vi- bhåtaü karonto. Sabbe saükhārā aniccā ti . . . pe . . . yaü- ki¤ci samudayadhammaü sabban taü nirodhadhamman ti \<-------------------------------------------------------------------------- 1 Si (Bp?) -eti (-etã). 2 Bp na pamajjheyya. 3 Bp S ad. anvattapaņipadaü (S anatta-). >/ #<[page 399]># %% vicinanto pavicinanto tulayanto tãrayanto vibhāvayanto vibhåtaü karonto ti, vicinaü bhikkhu. Sadā ti sadā sab- badā sabbakālaü . . . pe . . . pacchime vayokhandhe. Sato ti catåhi kāraõehi sato kāye kāyānupassanāsatipaņņhā- naü bhāvento . . . pe . . . so vuccati sato. Sikkhe ti tisso sikkhā\<*<1>*>/, adhisãlasikkhā adhicittasikkhā adhipa¤¤ā- sikkhā . . . pe . . . ayaü adhipa¤¤āsikkhā. Imā tisso sik- khā\<*<1>*>/ āvajjanto sikkheyya . . . pe . . . sikkheyya ācareyya samācareyya samādāya vatteyyā ti, vicinaü bhikkhu sadā sato sikkhe. Santã ti nibbutiü ¤atvā ti rāgassa nibbutiü santã ti ¤atvā, dosassa mohassa . . . pe . . . sabbākusalābhisaükhārā- naü nibbutiü santã ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, santã ti nibbutiü ¤atvā Sāsane Gotamassa na-ppamajjeyyā ti Gotamasāsane bud- dhasāsane jinasāsane tathāgatasāsane devasāsane arahan- tasāsane na-ppamajjeyyā ti sakkaccakārã assa sātaccakārã aņņhitakārã anolãnavuttiko anikkhittachando anikkhitta- dhuro appamatto\<*<2>*>/ kusalesu dhammesu. Kadāhaü aparipå- raü vā sãlakkhandhaü paripureyyaü . . . pe . . . apari- påraü vā samādhikkhandhaü pa¤¤ākkhandhaü vimuttik- khandhaü vimutti¤āõadassanakkhandaü? Kadāhaü apa- ri¤¤ātaü vā dukkhaü parijāneyyaü, appahãne vā kilese pajaheyyaü, abhāvitaü vā maggaü bhāveyyaü, asacchi- kataü vā nirodhaü sacchikareyyan? ti. Yo tattha chando ca vāyāmo ca ussāho ca ussoëhi ca thāmo ca appaņivānã ca satisampaja¤¤a¤\<*<3>*>/ ca ātappaü padhānaü adhiņņhānaü anu- yogo appamādo kusalesu dhammesu ti, sāsane Gotamassa na-ppamajjeyya. Ten' āha Bhagavā: Eta¤ ca dhammam a¤¤āya vicinaü bhikkhu sadā sato sikkhe, santã ti nibbutiü ¤atvā sāsane Gotamassa na-ppamajjeyyā ti. _________________________________ \<-------------------------------------------------------------------------- 1 Bp S -āyo. 2 Bp S om. 3 Bp S sati ca sam-. >/ #<[page 400]># %<400 Aņņhakavaggo. [S.N. 934>% $*>/ tasmā hi tassa Bhagavato sāsane appamatto sadā namassam anusikkhe ti Bhagavā ti. || Nidd_I.14:20 ||>$ Abhibhå hi so anabhibhåto ti. \<*<2>*>/Abhibhå ti råpābhibhå saddābhibhå gandhābhibhå rasābhibhå phoņņhabbābhibhå dhammābhibhå\<*<2>*>/, anabhibhåto kehici kilesehi; abhibhå\<*<3>*>/ hi\<*<4>*>/ pāpake akusale dhamme saükilesike ponobbhavike sadare dukkhavipāke āyatiü \<*<5>*>/jātijarāmaraõiye ti\<*<5>*>/, abhibhå hi so anabhibhåto. Sakkhidhammaü anãtiham adassã ti. Sak- khi dhamman ti na\<*<6>*>/ itihitihaü na\<*<6>*>/ itikiriyāya\<*<7>*>/ na param- parāya na piņakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diņņhinijjhānakhantiyā sāmaü sa- yam abhi¤¤ātaü attapaccakkhaü dhammaü addasi ad- dakkhi apassi paņivijjhã ti, sakkhidhammaü anãtiham adassã. Tasmā hi tassa Bhagavato sāsane ti. \<*<8>*>/Tasmā ti\<*<8>*>/ tasmā taükāraõā taühetu taüpaccayā taünidānā. Tassa Bhaga- vato sāsane ti tassa Bhagavato sāsane gotamasāsane\<*<9>*>/ bud- dhasāsane jinasāsane tathāgatasāsane devasāsane arahanta- sāsane ti, tasmā hi\<*<10>*>/ tassa Bhagavato sāsane. Appamatto sadā namassam anusikkhe ti Bhagavā ti appamatto ti sak- kaccakārã\<*<11>*>/ assa sātaccakārã aņņhitakārã\<*<11>*>/ appamatto\<*<12>*>/ ku- salesu dhammesu. Sadā ti sadā sabbadā\<*<13>*>/ . . . pe . . . pacchime vayokhandhe. Namassan ti kāyena vā namas- samāno vācāya vā namassamāno cittena vā namassamāno anvatthapaņipattiyā namassamāno dhammānudhammapaņi- \<-------------------------------------------------------------------------- 1 Bp addasi and below. 2-2 Si abhibhåtaråpā abhibhåtasaddhā abhibhåtagandhā abhibhåtarasā abhibhåtaphaņņhabbā abhibhåtadhammā abhibhå. 3 Bp S abhibho. 4 Bp sinehine; S pane. 5-5 S -nãyehi. 6 S om. 7 Si itikirāya. 8-8 Si om. 9 S gotamassa s-. 10 Bp S om. 11-11 Bp pe; S assa sā- pe. 12 Bp S appamādo. 13 Bp S ad. sabbakālaü. >/ #<[page 401]># %% pattiyā\<*<1>*>/ namassamāno sakkāramāno garukārayamāno māna- yamāno påjayamāno apacāyamāno. Anusikkhe ti\<*<2>*>/ ti tisso sikkhā\<*<3>*>/, adhisãlasikkhā adhicittasikkhā adhipa¤¤āsikkhā . . . pe . . . ayaü adhipa¤¤āsikkhā. Imā tisso sikkhā\<*<3>*>/ āvajjanto sikkheyya . . . pe . . . sacchikātabbaü sacchi- karonto sikkheyya ācareyya samācareyya samādāya vat- teyya. Bhagavā ti gāravādhivacanaü . . . pe . . . sacchi- kā pa¤¤atti yadidaü Bhagavā ti, appamatto sadā namas- sam anusikkhe ti Bhagavā ti\<*<2>*>/. Ten' āha Bhagavā: Abhibhå hi so anabhibhåto sakkhidhammaü anãtiham adassã tasmā hi tassa Bhagavato sāsane appamatto sadā namassam anusikkhe ti Bhagavā ti. CUDDASAMO\<*<2>*>/ TUVAōAKASUTTANIDDESO NIōōHITO\<*<4>*>/. \<-------------------------------------------------------------------------- 1 Bp S ad. vā. 2 Bp S om. 3 Bp S sikkhāyo. 4 Bp S samatto cuddasamo. >/ #<[page 402]># %< 402>% PAööARASAMO\<*<1>*>/ ATTADAöôASUTTANIDDESO\<*<2>*>/. $*>/, saüvegaü kittayissāmi yathā saü- vijitaü mayā. || Nidd_I.15:1 ||>$ Attadaõķā bhayaü jātan ti. Daõķā ti tayo daõķā, kāya- daõķo vacãdaõķo manodaõķo\<*<4>*>/. Tividhaü kāyaduccaritaü kāyadaõķo. Catuvidhaü\<*<5>*>/ vacãduccaritaü vacãdaõķo. Ti- vidhaü manoduccaritaü manodaõķo. Bhayan ti dve bha- yāni, diņņhadhammika¤ ca bhayaü samparāyika¤ ca bha- yaü. Katamaü diņņhadhammikaü bhayaü? Idh' ekacco kā- yena duccaritaü carati, vācāya duccaritaü carati, manasā duccaritaü carati, pāõam pi hanati, adinnam pi ādiyati, sandhim pi chindati, nillopam\<*<6>*>/ pi harati, ekāgārikam pi karoti, paripanthe pi tiņņhati paradāram pi gacchati, musā pi bhaõati. Tam enaü gahetvā ra¤¤o dassenti, ayaü\<*<7>*>/ deva coro āgucārã, imassa yaü icchasi taü daõķaü paõehã\<*<8>*>/ ti. Tam enaü rājā paribhāsati; so paribhāsapaccayā\<*<9>*>/ pi\<*<10>*>/ dukkhadomanassaü paņisaüvedeti. Etaü bhayaü duk- khadomanassaü kuto tassa? Attadaõķato\<*<11>*>/ jātaü sa¤jā- taü nibbattaü abhinibbattaü pātubhåtaü. Ettakena pi rājā na tussati. Tam enaü rājā\<*<12>*>/ bandhāpeti anduban- \<-------------------------------------------------------------------------- 1 Bp S om. 2 Bp S attadaõķasutti-anukkaņi. 3 S -kaü, and below. 4 S ad. ti. 5 Bp S catubbidhaü. 6 S nillomaü. 7 Bp S ad. te. 8 Bp palohã. 9 Bp ad. bhayam; S paribhāsaccabhayam. 10 Bp om. 11 S attano. 12 S ad. bandhaü. >/ #<[page 403]># %% dhanena\<*<1>*>/ vā rajjubandhanena vā saükhalikabandhanena\<*<2>*>/ vettabandhena vā latābandhanena vā pekkhabandhanena vā parikkhepabandhanena\<*<3>*>/ vā gāmabandhanena vā\<*<4>*>/ nagara- bandhanena vā raņņhabandhanena vā janapadabandhanena vā antamaso savacanãyam pi karoti, na te labbhā ito pakka- mitun ti. So bandhanapaccayā pi dukkhadomanassaü {paņisaüvedeti}. Etaü bhayaü dukkhadomanassaü kuto tassa? Attadaõķato jātaü sa¤jātaü nibbattaü abhinibbat- taü\<*<5>*>/ pātubhåtaü. Ettakena pi rājā na tussati. \<*<6>*>/Tam enaü\<*<6>*>/ rājā tassa dhanaü āharāpeti sataü vā sahassaü vā.\<*<7>*>/ So dhanajānipaccayā pi dukkhadomanassaü paņisaüvedeti. Etaü bhayaü dukkhadomanassaü kuto tassa? Attadaõķato jātaü sa¤jātaü nibbattaü abhinibbattaü pātubhåtaü. Ettakena pi rājā na tussati. Tam enaü rājā vividhā kam- makāraõā kārāpeti, kasāhi pi tāëeti\<*<8>*>/, vettehi pi tāëeti\<*<8>*>/, aķ- ķhadaõķakehi pi tāëeti\<*<8>*>/, hattham pi chindati\<*<8>*>/, pādam pi chindati, hatthapādam pi chindati, kaõõam pi chindati, nāsam pi chindati, kaõõanāsam pi chindati, vilaīgathāla- kam pi karoti\<*<9>*>/, saükhamuõķakam pi karoti, rāhumukham pi karoti jotimālakam pi karoti, hatthapajjotikam pi karoti, erakavattikam\<*<10>*>/ pi karoti, cirakavāsikam pi karoti, eõey- yakam pi karoti, baëisamaüsikam pi karoti, kahāpaõikam pi karoti, khārāpatacchikam pi karoti, palighaparivattikam pi karoti, palālapãņhakam pi karoti, tattena pi telena osi¤- cati\<*<11>*>/, sunakhehi pi khādāpeti\<*<11>*>/, jãvantam pi såle uttāseti\<*<8>*>/, asinā pi sãsaü chindati. So kammakāraõapaccayā pi duk- khadomanassaü paņisaüvedeti. Etaü bhayaü dukkhado- manassaü kuto tassa? Attadaõķato jātaü sa¤jātaü nibbat- taü abhinibbattaü pātubhåtaü. Rājā imesaü catunnaü daõķānaü issaro. So sakena kammena kāyassa bhedā pa- \<-------------------------------------------------------------------------- 1 Bp addab-. 2 S ad. vā. 3 Bp S pakkhepa-. 4 Bp ad. nigamabandhanena [va]. 5 S om. 6-6 Bp S om. 7 Bp S ad. satasahassaü vā. 8 S -nti. 9 Bp S -nti, and so on below. 10 Bp erakaputtikam. 11 Bp S -nti. >/ #<[page 404]># %<404 Aņņhakavaggo. [S.N. 935>% raü maraõā apāyaü duggatiü vinipātaü nirayaü upa- pajjati. Tam enaü nirayapālā pa¤cavidhabandhanaü nā- ma kammakāraõaü\<*<1>*>/ kārenti, \<*<2>*>/tattaü ayokhilaü hatthe gamenti\<*<2>*>/, tattaü ayokhilaü dutiye hatthe gamenti, tattaü ayokhilaü pāde gamenti, tattaü ayokhilaü dutiye pāde gamenti, tattaü ayokhilaü majjhe urasmiü gamenti. So tattha dukkhā tippā kaņukā vedanā vedeti; na ca tāva kā- laü karoti, yāva na taü pāpakammaü byantãhoti. Etaü bhayaü dukkhadomanassaü kuto tassa? Attadaõķato jā- taü sa¤jātaü nibbattaü abhinibbattaü pātubhåtaü. Tam enaü nirayapālā saüvesitvā\<*<3>*>/ kudhārãhi\<*<4>*>/ tacchenti. So tattha dukkhā tippā kaņukā vedanā vedeti; na ca tāva kālaü karoti, yāva na taü pāpakammaü byantãhoti. Tam enaü nirayapālā uddhaü pādaü adhosiraü gahetvā vāsãhi tacchenti. Tam enaü nirayapālā rathe yojetvā ādittāya paņhaviyā sampajjalitāya sa¤jotibhåtāya\<*<5>*>/ sārenti\<*<6>*>/ pi pac- cāsārenti\<*<7>*>/ pi . . . pe . . . tam enaü nirayapālā mahantaü aīgārapabbataü ādittaü sampajjalitaü sa¤jotibhåtaü\<*<8>*>/ āro- penti pi oropenti pi . . . pe . . . tam enaü nirayapālā uddhaü pādaü adhosiraü gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sa¤jotibhåtāya. So tattha phenuddehakaü paccati. So tattha phenuddeha- kaü paccamāno sakim pi uddhaü gacchati, sakim pi adho gacchati, sakim pi tiriyaü gacchati. So tattha dukkhā tippā kaņukā vedanā vedeti; na ca tāva kālaü karoti, yāva na taü pāpakammaü byantãhoti. Etaü bhayaü dukkhado- manassaü kuto tassa? Attadaõķato jātaü sa¤jātaü nib- battaü abhinibbattaü pātubhåtaü. *Tam enaü nirayapālā mahāniraye pakkhipanti. So kho pana mahānirayo \<-------------------------------------------------------------------------- *This, including the first two stanzas, is M. iii, 183; stanzas 1-3, 13 occur with variants in Jāt. v, 266, 1-3 in Mahāvastu i, 9. 1 Bp S kāraõaü. 2-2 Bp om. 3 S -etvā. 4 S Si vë. kuņhārãhi. 5 Bp Si vë. sajj-; S saj-. 6 Bp S Si vë. hārenti. 7 Bp S Si vë. paccāhār-. 8 Bp sajj-; S saj-, and below. >/ #<[page 405]># %% Catukkaõõo catudvāro vibhatto bhāgaso mito ayopākārapariyatto ayasā paņikujjito. Tassa ayomayā bhåmi jalitā tejasā yutā\<*<1>*>/ samantā yojanasataü pharitvā tiņņhati sabbadā. Kadariyā tapanā ghorā accimanto durāsadā\<*<2>*>/, lomahaüsanaråpā ca bhismā paņibhayā dukkhā. Puratthimāya ca\<*<3>*>/ bhittiyā accikhandho samuņņhito, ķahanto pāpakammante pacchimāya\<*<4>*>/ paņiha¤¤ati. Pacchimāya ca bhittiyā accikhandho samuņņhito, ķahanto\<*<5>*>/ pāpakammante puritthimāya patiha¤¤ati. Uttarāya ca bhittiyā accikhandho samuņņhito, ķahanto pāpakammante dakkhiõāya paņiha¤¤ati. Dakkhiõāya ca bhittiyā accikhandho samuņņhito, ķahanto pāpakammante uttarāya paņiha¤¤ati. Heņņhito ca samuņņhāya, accikhando bhayānako ķahanto pāpakammante chadanasmiü paņiha¤¤ati. Chadanamhā samuņņhāya accikhando bhayānako ķahanto pāpakammante bhåmiyaü paņiha¤¤ati. Ayokapālaü ādittaü santattaü jalitaü yathā, evaü Avãcinirayo, heņņhā upari passato. \<*<6>*>/Tattha sattā\<*<6>*>/ mahāluddā\<*<7>*>/, mahākibbisakārino, accantapāpakammantā paccanti na ca miyyare. \<*<8>*>/Jātaüvedasamo kāyo tesaü nirayavāsinaü passa kammānaü daëhattaü, na bhasmā honti na pi masi. Puratthimena pi dhāvanti tato dhāvanti pacchato uttarena pi dhāvanti tato dhāvanti dakkhiõaü\<*<8>*>/. Yaü yaü disam pi dhāvanti taü taü dvāraü pithãyati, abhinikkhamitāsā te sattā pāmokkhaü gavesino. Na te tato nikkhamituü labhanti kammapaccayā, tesa¤ ce pāpakammantaü avipakkaü kataü bahun ti. Etaü bhayaü dukkhadomanassaü kuto tassa? Attadaõķato jātaü sa¤jātaü nibbattaü abhinibbattaü pātubhåtaü. \<-------------------------------------------------------------------------- 1 Si yuttā. 2 Si vë. kharā sadā. 3 Bp S om. 4 S pacchimā 5 Bp dahanto throughout. 6-6 S katasaddā. 7 Bp -luddhā. 8-8 S om. >/ #<[page 406]># %<406 Aņņhakavaggo. [S.N. 935>% Yāni ca nerayikāni dukkhāni, yāni ca tiracchānayonikāni dukkhāni, yāni ca pittivisayikāni\<*<1>*>/ dukkhāni, yāni ca mā- nusakāni\<*<2>*>/ dukkhāni, tāni kuto jātāni kuto sa¤jātāni kuto nibbattāni kuto abhinibbattāni kuto pātubhåtāni? Attadaõ- ķato jātāni sa¤jātāni nibbattāni abhinibbattāni pātubhå- tānã ti, attadaõķā bhayaü jātaü. Janaü passatha medhagan ti. Janan ti khattiyā ca brā- hmaõā ca vessā ca suddā ca gahaņņhā ca pabbajitā ca devā ca manussā ca. \<*<3>*>/Medhagan ti\<*<3>*>/ medhagaü janaü kalahaü janaü viruddhaü janaü paņiviruddhaü janaü āhataja- naü\<*<4>*>/ paccāhatajanaü\<*<5>*>/ āghātitajanaü\<*<6>*>/ paccāghātitajanaü\<*<7>*>/ passatha dakkhatha oloketha nijjhāyetha upaparikkhathā ti, janaü passatha medhagaü. Saüvegaü kittayissāmã ti saüvegaü ubbegaü utrāsaü\<*<8>*>/ bhayaü pãëanaü ghaņanaü\<*<9>*>/ upaddavaü upasaggaü kit- tayissāmi pakittayissāmi ācikkhissāmi desissāmi pa¤¤ā- pissāmi paņņhapissāmi vivarissāmi vibhajissāmi uttānãka- rissāmi pakāsissāmã ti, saüvegaü kittayissāmi. Yathā saüvijitaü mayā ti yathā mayā attāyeva\<*<10>*>/ saü- vejito ubbejito saüvegam āpādito ti, yathā saüvijitaü ma- yā. Ten' āha Bhagavā: Attadaõķā bhayaü jātaü, janaü passatha meķhagaü, saüvegaü kittayissāmi yathā saüvijitaü mayā ti. _________________________________ $$ Phandamānaü pajaü disvā ti. Pajā ti sattādhivacanaü. Pajaü tanhāphandanāya phandamānaü diņņhiphandanāya \<-------------------------------------------------------------------------- 1 S petti-, and below. 2 Bp S mānusikāni. 3-3 Bp S om. 4 Bp S āhataü j-. 5 Bp S paccāhataü j-. 6 Bp S āghātikaü j-. 7 Bp paccāghātikaü j-; S om. 8 Si uttrāsaü. 9 Bp ghattanaü; S ghaņņanaü. 10 Bp S attanā yeva attānaü. >/ #<[page 407]># %% phandamānaü kilesaphandanāya phandamānaü duccarita- phandanāya phandamānaü payogaphandanāya phanda- mānaü vipākaphandanāya phandamānaü rattarāgena phan- damānaü duņņhadosena phandamānaü måëhamohena phan- damānaü vinibandhamānena phandamānaü parāmaņņha- diņņhiyā phandamānaü vikkhepagata-uddhaccena\<*<1>*>/ phanda- mānaü aniņņhaīgatavicikicchāya\<*<2>*>/ phandamānaü thāma- gatānusayehi\<*<3>*>/ phandamānaü lābhena phandamānaü alā- bhena phandamānaü yasena phandamānaü ayasena phan- damānaü pasaüsāya phandamānaü nindāya phanda- mānaü sukhena phandamānaü dukkhena phandamānaü jātiyā phandamānaü jarāya phandamānaü byādhinā phan- damānaü maraõena phandamānaü sokaparidevadukkha- domanassupāyāsehi phandamānaü nerayikena dukkhena phandamānaü tiracchānayonikena dukkhena phandamā- naü pittivisayikena dukkhena phandamānaü mānusakena\<*<4>*>/ dukkhena phandamānaü\<*<5>*>/ gabbhokkantimålakena\<*<6>*>/ duk- khena gabbhaņņhitimålakena\<*<7>*>/ dukkhena gabbhavuņņhāna- målakena dukkhena jātass' upanibandhikena dukkhena jā- tassa parādheyyakena dukkhena attåpakkamena dukkhena paråpakkamena dukkhena dukkhadukkhena saükhāraduk- khena vipariõāmadukkhena cakkhurogena dukkhena sota- rogena ghānarogena jivhārogena kāyarogena sãsarogena kaõ- õarogena mukharogena dantarogena kāsena sāsena pinā- sena ķāhena jarena kucchirogena mucchāya pakkhandikāya sålāya visåcikāya kuņņhena gaõķena kilāsena sosena apa- mārena danduyā\<*<8>*>/ kaõķuyā kacchuyā rakhasāya vitacchi- kāya \<*<9>*>/lohitena pittena\<*<9>*>/ madhumehena aüsāya piëakāya bhagandalāya\<*<10>*>/ pittasamuņņhānehi\<*<11>*>/ ābādhehi semhasamuņ- ņhānehi ābādhehi vātasamuņņhānehi ābādhehi sannipātikehi ābādhehi utupariõāmajehi ābādhehi visamaparihārajehi ābā- \<-------------------------------------------------------------------------- 1 Bp S -gataü ud-. 2 Bp S aniņņhagataü v- (S aniņņhā-). 3 Bp S thāmagataü anu-. 4 Bp S mānusikena. 5 Bp S ad. mānusikena. 6 Bp gabbe -o; S gabba-o-. 7 Bp S gabbe ņhiti-. 8 Bp S dadduyā. 9-9 S lohitapittena. 10 Bp -lena. 11 Bp S -ena, and so on down to sãtena. >/ #<[page 408]># %<408 Aņņhakavaggo. [S.N. 936>% dhehi opakkamikehi ābādhehi kammavipākajehi ābādhehi sãtena uõhena jighacchāya pipāsāya \<*<1>*>/uccārena passāvena\<*<1>*>/ ķaüsamakasavātātapasiriüsapasamphassena mātumaraõena dukkhena pitumaraõena dukkhena bhātumaraõena duk- khena bhaginimaraõena dukkhena\<*<2>*>/ dhãtumaraõena duk- khena ¤ātimaraõena dukkhena bhogabyasanena dukkhena rogabyasanena dukkhena sãlabyasanena dukkhena diņņhi- byasanena dukkhena phandamānaü samphandamānaü vip- phandamānaü vedhamānaü pavedhamānaü sampavedha- mānaü disvā ti\<*<3>*>/ passitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, phandamānaü pajaü disvā. Macche appodake yathā ti yathā macchā appodake parit- todake\<*<4>*>/ udakapariyādāne kākehi vā kulalehi vā balākāya\<*<5>*>/ vā paripātiyāmānā ukkhipiyamānā khajjamānā phandanti samphandanti vipphandanti vedhenti\<*<6>*>/ pavedhenti\<*<6>*>/ sam- pavedhenti\<*<6>*>/; evam eva pajā taõhāphandanāya phandanti . . . pe . . . diņņhibyasanena dukkhena phandanti samphan- danti vipphandanti vedhenti pavedhenti sampavedhentã ti, macche appodake yathā. A¤¤ama¤¤ehi byāruddhe ti a¤¤ama¤¤aü sattā viruddhā paņiviruddhā āhatā paccāhatā āghātitā paccāghātitā; rājāno pi rājåhi vivadanti, khattiyā pi khattiyehi vivadanti, brāh- maõā pi brāhmaõehi vivadanti, gahapatã pi gahapatãhi vivadanti, mātā pi puttena vivadati, putto pi mātarā viva- dati, pitā pi puttena vivadati, putto pi pitarā vivadati, bhā- tā pi bhātarā vivadanti\<*<7>*>/, bhātā pi bhaginiyā vivadati, bha- ginã pi bhātarā vivadati, sahāyo pi sahāyena vivadati. Te tattha kalahaviggahavivādāpannā a¤¤ama¤¤aü pāõãhi pi upakkamanti, leķķuhi pi upakkamanti, daõķehi pi upakka- manti, satthehi pi upakkamanti. Te tattha maraõam pi gacchanti maraõamattam pi dukkhan ti, a¤¤ama¤¤ehi byā- ruddhe. \<-------------------------------------------------------------------------- 1-1 Bp S om. 2 Bp ad. puttamaraõena dukkhena. 3 S ad. disvā. 4 Bp S om. 5 Bp S balākāhi. 6 Bp S -dhanti. 7 Bp ad. bhaginã pi bhaginiyā vivadati. >/ #<[page 409]># %% Disvā maü bhayam āvisã ti. Disvā ti disvā passitvā tula- yitvā tãrayitvā vibhāvayitvā vibhåtaü katvā, bhayaü pã- ëanaü ghaņanaü\<*<1>*>/ upaddavo\<*<2>*>/ upasaggo\<*<3>*>/ āvisatã\<*<4>*>/ ti, disvā maü bhayam āvisi. Ten' āha Bhagavā: Phandamānaü pajaü disvā macche appodake yathā a¤¤ama¤¤ehi byāruddhe disvā maü bhayam āvisã ti. _________________________________ $*>/ anositaü. || Nidd_I.15:3 ||>$ Samantam asāro loko ti. \<*<6>*>/Loko ti\<*<6>*>/ nirayaloko tiracchānayo- niloko pittivisayaloko manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaü loko \<*<7>*>/paro loko\<*<7>*>/ sabrahma- loko\<*<8>*>/ sadevaloko\<*<9>*>/; ayaü vuccati loko. Nirayaloko asāro nissāro sārāpagato niccasārasārena\<*<10>*>/ vā sukhasārasārena\<*<11>*>/ vā attasārasārena\<*<12>*>/ vā niccena vā dhuvena vā sassatena vā avipariõāmadhammena vā. Tiracchānayoniloko pittivisa- yaloko manussaloko devaloko khandhaloko dhātuloko āya- tanaloko ayaü loko paro loko sabrahmaloko sadevaloko asāro nissāro sārāpagato\<*<13>*>/ niccasārasārena\<*<14>*>/ vā sukhasāra- sārena\<*<15>*>/ vā attasārasārena\<*<16>*>/ va niccena vā dhuvena vā sassatena vā avipariõāmadhammena vā. Yathā\<*<17>*>/ naëo\<*<18>*>/ asāro nissāro sārāpagato, yathā eraõķo asāro nissāro sārā- pagato, yathā udumbaro asāro nissāro sārāpagato, yathā \<-------------------------------------------------------------------------- 1 Bp S ghaņņanaü. 2 Bp -vaü; S om. 3 Bp S -ggaü. 4 Bp S āvisã. 5 Bp S na-ddasāmi (S nand-), and below. 6-6 S Si om. 7-7 S paraloko, and below. 8 Bp S brahma-, and below. 9 Bp S deva-, and below. 10 S niccasāda-. 11 S sukhasāda-. 12 S atthasāda-. 13 Bp sārato. 14 S niccasāta-. 15 S sukhasāta-. 16 S attasāta-. 17 Bp S ad. pana. 18 S loko. >/ #<[page 410]># %<410 Aņņhakavaggo. [S.N. 937>% setagaccho asāro nissāro sārāpagato, yathā pālibhaddako\<*<1>*>/ asāro nissāro sārāpagato, yathā pheõupiõķo\<*<2>*>/ asāro nissāro sārāpagato, yathā udakapubbuëaü\<*<3>*>/ asāraü nissāraü sārā- pagataü, yathā marãci asārā nissārā sārāpagatā, yathā kad- dalikhandho\<*<4>*>/ asāro nissāro sārāpagato, yathā māyā asārā nissārā sārāpagatā; evam eva nirayaloko asāro nissāro sārā- pagato niccasārasārena vā sukhasārasārena vā attasārasā- rena vā niccena vā dhuvena vā sassatena vā avipariõāma- dhammena vā; tiracchānayoniloko pittivisayaloko manus- saloko . . . pe\<*<5>*>/ . . . sadevaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariõāmadhammena vā; \<*<6>*>/khandhaloko dhātuloko āyatanaloko ayaü loko para- loko brahmaloko devaloko asāro nissāro sārāpagato nicca- sārasārena vā sukhasārasāreõa vā attasārasāreõa vā nic- cena vā dhuvena vā sassatena vā avipariõāmadhammena vā\<*<6>*>/ ti, samantam asāro loko. Disā sabbā sameritā ti. Ye puratthimāya disāya saükhārā, te pi eritā sameritā calitā ghaņņitā aniccatāya jātiyā anugatā jarāya anusaņā byādhinā abhibhåtā maraõena abbhāhatā dukkhe patiņņhitā atāõā aleõā asaraõā asaraõãbhåtā. Ye pacchimāya disāya saükhārā, ye uttarāya disāya saükhārā, ye dakkhiõāya disāya saükhārā, ye puratthimāya anudisāya saükhārā, ye pacchimāya anudisāya saükhārā, ye uttarāya anudisāya saükhārā, ye dakkhiõāya anudisāya saükhārā, ye heņņhimā- ya disāya saükhārā, ye uparimāya disāya saükhārā, ye da- sadisāsu\<*<7>*>/ saükhārā, te pi eritā sameritā calitā ghaņņitā anic- catāya jātiyā anugatā jarāya anusaņā byādhinā abhibhåtā maraõena abbhāhatā dukkhe patiņņhitā atāõā aleõā asa- raõā asaraõãbhåtā. Bhāsitam pi c' etaü: \<-------------------------------------------------------------------------- 1 Bp pari-; S pāri-. 2 Bp phenaõa-. 3 Si pubbuëkaü; S udakabubbulaü. 4 Bp S kadali-. 5 Bp S om. 6-6 Si om. 7 Bp S dasasu disāsu. >/ #<[page 411]># %% *Ki¤cā pi cetaü jalatã vimānaü obhāsayaü uttariyaü\<*<1>*>/ disāya\<*<2>*>/ råpe raõaü disvā sadā pavedhitaü, tasmā \<*<3>*>/råpe na\<*<3>*>/ ramati sumedho. *\<*<4>*>/Maccun' abbhāhato\<*<4>*>/ loko jarāya parivārito taõhāsallena otiõõo\<*<5>*>/ icchādhumāyiko\<*<6>*>/ sadā. *Sabbo ādãpito loko, sabbo loko pajopito\<*<7>*>/ sabbo pajjalito loko sabbo loko pakampito ti; disā sabbā sameritā. Icchaü bhavanam attano ti attano bhavaü\<*<8>*>/ tāõaü leõaü saraõaü gatiü parāyanaü icchanto sādiyanto patthayanto pihayanto abhijappanto ti, icchaü bhavanam attano. Nāddasāsiü anositan ti anajjhositaü na addasaü, \<*<9>*>/aj- jhosita¤ ¤eva addasaü\<*<9>*>/; sabbaü yobba¤¤aü jarāya ositam, sabbaü ārogyaü byādhinā ositaü, sabbaü jãvitaü mara- õena ositaü, sabbaü lābhaü alābhena ositaü, sabbaü ya- saü ayasena ositaü, sabbaü pasaüsam nindāya ositaü, sabbaü sukhaü dukkhena ositaü. *Lābho alābho yaso ayaso ca nindā ca pasaüsā ca sukhadukkha¤ ca ete aniccā manujesu dhammā asassatā vipariõāmadhammā ti, nāddasāsiü anositaü. Ten' āha Bhagavā: Samantam asāro loko, disā sabbā sameritā, icchaü bhavanam attano nāddasāsiü anositan ti. _________________________________ \<-------------------------------------------------------------------------- * S. i, 148. ** Thag. 448; cf. Jāt. vi, 26. {dblcross} S. i, 133. A. iv, 157. 1 Bp S uttarayaü. 2 Bp S om. 3-3 Bp S na råpe. 4-4 Si maccubbhato; Bp S? 5 Si utiõõo. 6 Bp -ārito. 7 Bp padhumito; S pātupiko. 8 Bp S bhavanaü. 9-9 Bp S insert after ti. >/ #<[page 412]># %<412 Aņņhakavaggo. [S.N. 938>% $*>/ byāruddhe disvā me aratã ahu, ath' ettha sallaü addakkhiü dudda- saü hadayassitaü\<*<2>*>/. || Nidd_I.15:4 ||>$ Osāne tveva\<*<1>*>/ byāruddhe ti. Osāne tvevā ti sabbaü yobba¤- ¤aü jarā osāpeti, sabbaü ārogyaü byādhi osāpeti, sabbaü jãvitaü maraõaü osāpeti, sabbaü lābhaü alābho osāpeti, sabbaü yasaü ayaso osāpeti, sabbaü pasaüsaü nindā osāpeti, sabbaü sukhaü dukkhaü osāpetã ti, osāne tveva. Byāruddhe ti yobba¤¤akāmā sattā jarāya paņiviruddhā, āro- gyakāmā sattā byādhinā paņiviruddhā, jãvitukāmā sattā maraõena pativiruddhā, lābhakāmā sattā alābhena paņivi- ruddhā, yasakāmā sattā ayasena paņiviruddhā, pasaüsakā- mā sattā nindāya paņiviruddhā, sukhakāmā sattā dukkhena viruddhā paņiviruddhā āhatā paccāhatā āghāņitā paccaghā- ņitā ti, osāne tveva byāruddhe. Disvā me aratã ahå ti. Disvā ti disvā passitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā ti, disvā. Me aratã ti yā arati, yā anabhirati, yā anabhiramanā, yā ukkaõ- ņhiyā\<*<3>*>/, yā paritasitā ahå ti, disvā me aratã ahu. Ath' ettha sallaü addakkhin ti. Athā ti padasandhi . . . pe . . . padānupubbatā-m-etaü, athā ti. Etthā ti sattesu. Sallan ti satta sallāni, rāgasallaü dosasallaü mohasallaü mānasallaü diņņhisallaü sokasallaü kathaükathāsallaü. Addakkhin ti addasaü addakkhiü apassiü paņivijjhin ti, ath' ettha sallaü addakkhiü. Duddasaü hadayassitan ti. Duddasan ti duddasaü dud- dakkhaü duppassaü dubbujjhaü duranubujjhaü duppa- ņivijjhaü. Hadayassitan ti hadayaü vuccati cittaü; yaü cittaü mano mānasaü hadayaü paõķaraü mano manāya- tanaü manindriyaü vi¤¤āõaü vi¤¤āõakkhandho tajjā ma- novi¤¤āõadhātu. Hadayassitan ti hadayanissitaü cittanis- sitaü\<*<4>*>/ cittasannissitaü cittena sahagataü sahajātaü saü- saņņhaü sampayuttaü ekuppādaü ekanirodhaü ekavat- \<-------------------------------------------------------------------------- 1 Si tve. 2 Bp S hadayaü sitaü, and below. 3 S ukkhandhayā. 4 Bp S cittasitaü. >/ #<[page 413]># %% thukaü ekārammaõan ti, duddasaü hadayassitaü. Ten' ahā Bhagavā: Osāne tveva byāruddhe disvā me aratã ahu, ath' ettha sallaü addakkhiü duddasaü hadayassitan ti. _________________________________ $$ Yena sallena otiõõo disā sabbā vidhāvatã ti. Sallan ti satta sallāni, rāgasallaü dosasallaü mohasallaü mānasal- laü diņņhisallaü sokasallaü kathaükathāsallaü. Katamaü rāgasallaü? Yo rāgo sārāgo anunayo anuro- dho nandi nandirāgo cittassa sārāgo . . . pe . . . abhij- jhā lobho akusalamålaü; idaü rāgasallaü. Katamaü dosasallaü? Anatthaü me acarã ti āghāto jāyati, anatthaü me caratã ti āghāto jāyati, anatthaü me carissatã ti āghāto jāyati . . . pe . . . caõķikkaü assuropo anattamanatā cittassa; idaü dosasallaü. Katamaü mohasallaü? Dukkhe a¤āõaü . . . pe . . . dukkhanirodhagāminiyā paņipadāya a¤āõaü, pubbante a¤ā- õaü\<*<1>*>/, aparante a¤āõaü\<*<2>*>/, pubbantāparante a¤āõaü, idap- paccayatāpaņiccasamuppannesu dhammesu a¤āõaü; yaü evaråpaü adassanaü anabhisamayo ananubodho asambo- dho appaņivedho asaügāhatā\<*<3>*>/ apariyogāhatā\<*<3>*>/ asamapek- khatā\<*<4>*>/ apaccavekkhatā\<*<3>*>/ apaccakkhakammaü dummejjhaü bālyaü moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuņņhānaü avijjāsaīgã moho akusa- lamålaü; idaü mohasallaü. Katamaü mānasallaü? Seyyo 'ham asmã ti māno, sadiso 'ham asmã ti māno, hãno 'ham asmã ti māno; yo eva- råpo māno ma¤¤anā ma¤¤itattaü uõõati\<*<5>*>/ uõõamo\<*<5>*>/ dhajo sampaggāho ketukamyatā cittassa; idaü mānasallaü. Katamaü diņņhisallaü? Vãsativatthukā sakkāyadiņņhi, \<-------------------------------------------------------------------------- 1 Bp S pe. 2 Bp S om. 3 Bp -nā. 4 Bp S asampekkhanā. 5 Si vë. unn-. >/ #<[page 414]># %<414 Aņņhakavaggo. [S.N. 939>% dasavatthukā micchādiņņhi, dasavatthukā antagāhikā diņ- ņhi; yā evaråpā diņņhi diņņhigataü diņņhigahaõaü diņņhi- kantāro diņņhivisåkāyikaü diņņhivipphanditaü diņņhisaü- yojanaü gāho paņiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaü titthāyatanaü vipariyesagāho vi- parittagāho\<*<1>*>/ vipallāsagāho micchāgāho ayāthāvakasmiü yāthāvakan ti gāho, yāvatā dvāsaņņhã diņņhigatāni; idaü diņņhisallaü. Katamaü sokasallaü? Ĩātibyasanena vā phuņņhassa bhogabyasanena vā phuņņhassa rogabyasanena vā phuņ- ņhassa sãlabyasanena vā phuņņhassa diņņhibyasanena vā- phuņņhassa a¤¤atara¤¤atarena vā\<*<1>*>/ byasanena samannāga tassa a¤¤atara¤¤atarena vā dukkhadhammena phuņņhassa soko socanā socitattaü antosoko antoparisoko antoķāho antopariķāho cetaso parijjhāyanā domanassaü sokasallaü\<*<1>*>/; idaü sokasallaü. Katamaü kathaükathāsallaü? Dukkhe kaükhā duk- khasamudaye kaükhā dukkhanirodhe kaükhā dukkhaniro- dhagāminiyā paņipadāya kaükhā pubbante kaükhā apa- rante kaükhā pubbantāparante kaükhā idappaccayatāpa- ņiccasamuppannesu dhammesu kaükhā; yā evaråpā kaü- khā kaükhāyanā kaükhāyitattaü vimati vicikicchā dve- ëhakaü dvedhāpatho saüsayo anekaüsagāho āsappanā pa- risappanā apariyogāhanā chambhitattaü cittassa manovile- kho; idaü kathaükathāsallaü. Yena sallena otiõõo disā sabbā vidhāvatã ti rāgasallena otiõõo viddho phuņņho pareto samohito samannāgato kāyena duccari- taü carati, vācāya duccaritaü carati, manasā duccaritaü carati, pāõam pi hanati, adinnam pi ādiyati, sandhim pi chindati, nillopam pi harati, ekāgārikam pi karoti, paripanthe pi tiņņhati, paradāram pi gacchati, musā pi bhaõati; evam pi rāgasallena otiõõo viddho phuņņho pareto samohito saman- nāgato dhāvati vidhāvati sandhāvati saüsarati. Athavā\<*<2>*>/ rāgasallena otiõõo viddho phuņņho pareto samohito samann- āgato bhoge pariyesanto nāvāya mahāsamuddaü gacchati\<*<3>*>/, \<-------------------------------------------------------------------------- 1 Bp S om. 2 Cf. pp. 154-5. 3 Bp S pakkhandati. >/ #<[page 415]># %% sãtassa purakkhato uõhassa purakkhato ķaüsamakasavātāta- pasiriüsapasamphassehi rissamāno\<*<1>*>/, khuppipāsāya miyya- māno\<*<2>*>/ Gumbhaü\<*<3>*>/ gacchati, Takkolaü gacchati, Takkasilaü gacchati, Kālamukhaü gacchati, Maraõapāraü\<*<4>*>/ gacchati, Ve- suīgaü gacchati, Verāpathaü\<*<5>*>/ gacchati, Javaü\<*<6>*>/ gacchati, Tamaliü\<*<7>*>/ gacchati, Vaīgaü\<*<8>*>/ gacchati, Eëavaddhanaü\<*<9>*>/ gacchati, Suvaõõakåņaü gacchati, Suvaõõabhåmiü gac- chati, Tambapaõõiü\<*<10>*>/ gacchati, \<*<11>*>/Suppāraü gacchati\<*<11>*>/, Bha- rukacchaü\<*<12>*>/ gacchati, Suraņņhaü\<*<13>*>/ gacchati, Aīgaõekaü\<*<14>*>/ gacchati, Gaīgaõaü\<*<15>*>/ gacchati, Paramagaīgaõaü\<*<16>*>/ gacchati, Yonaü gacchati, Paramayonaü\<*<17>*>/ gacchati, Allasaõķaü\<*<18>*>/ gacchati, Marukantāraü gacchati, Jaõõupathaü\<*<19>*>/ gacchati, Ajapathaü gacchati, Meõķapathaü gacchati, Saīkupa- thaü gacchati, Chattapathaü gacchati, \<*<20>*>/Vaüsapathaü gacchati\<*<20>*>/, Sakuõapathaü gacchati, Måsikāpathaü\<*<21>*>/ gac- chati, Daripathaü gacchati, Vettādhāraü\<*<22>*>/ gacchati. Pa- riyesanto na labhati, alābhamålakam pi dukkhadomanas- saü paņisaüvedeti. Pariyesanto labhati, laddhā ārakkha- målakam pi dukkhadomanassaü {paņisaüvedeti}: kin ti me bhoge n' eva rājāno hareyyuü, na corā hareyyuü, na aggi ķaheyya, na udakaü vaheyya, na appiyā dāyādā harey- yun ti. Tassa evaü ārakkhato gopayato te bhogā vippa- \<-------------------------------------------------------------------------- 1 Bp phusiyamāno; S phussiyamāno. 2 Bp S pãëiyamāno. 3 Si kumbhaü. 4 Bp parapåraü; S parapuraü. 5 Bp vepathaü; S veyavaü. 6 S evaü. 7 Si tambaliīgaü (p. 154 kamaliü). 8 Codd. vaīkaü. 9 Bp elabaddhanaü; S elabandhanaü. 10 S sampanniü. 11-11 Bp suppādakaü g-; S om. 12 Si bharukaü; S bhāråkaccaü. 13 Si suraddhaü; Bp sudaņņham; S suņņhaü. 14 Bp S aīgalokaü. 15 Bp S taīganaü. 16 Bp -taīgaõaü: S -taīkanaü. 17 Si pinakaü; S vinakaü. 18 Bp sulaparaü; S sulapuraü. 19 Bp S suvaõõapathaü. 20-20 Si om. 21 Sic codd., p. 155 måsika-. 22 Bp veņņacaraü; S veņņacāraü. >/ #<[page 416]># %<416 Aņņhakavaggo. [S.N. 939>% lujjanti, so vippayogamålakam pi dukkhadomanassaü paņi- saüvedeti; evam pi rāgasallena otiõõo viddho phuņņho pa- reto samohito samannāgato dhāvati vidhāvati sandhāvati saüsarati, dosasallena mohasallena mānasallena otiõõo viddho phuņņho pareto samohito samannāgato kāyena duc- caritaü carati, vācāya duccaritaü carati, manasā ducca- ritaü carati, pāõam pi hanati, adinnam pi ādiyati, sandhim pi chindati, nillopam pi harati, ekāgārikam pi karoti, pari- panthe pi tiņņhati, paradāram pi gacchati, musā pi bhaõati; evaü mānasallena otiõõo viddho phuņņho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saüsarati. Diņ- ņhisallena otiõõo viddho phuņņho pareto samohito saman- nāgato acelako hoti muttācāro hatthāvalekhano\<*<1>*>/, na ehi- bhadantiko\<*<2>*>/ na tiņņhabhadantiko\<*<3>*>/ nābhihaņaü n' uddissa- kataü na nimantanaü sādiyati; so na kumbhimukhā paņig- gaõhāti, na kaëopimukhā paņiggaõhāti, na eëakamantaraü na daõķamantaraü na musalamantaraü na dvinnaü bhu¤- jamānānaü na gabbhiniyā na pāyamānāya na purisantara- gatāya na saīkittãsu na yattha sā upaņņhito hoti, na yattha makkhikā saõķasaõķacārinã, na macchaü na maüsaü\<*<4>*>/ na merayaü na thusodakaü pivati. So ekāgāriko vā\<*<5>*>/ hoti ekālopiko, dvāgāriko vā\<*<5>*>/ hoti dvālopiko . . . pe . . . sat- tāgāriko vā hoti sattālopiko. Ekissā pi dattiyā yāpeti, dvãhi pi dattãhi yāpeti . . . pe . . . sattahi pi dattãhi yā- peti. Ekāhikam pi āhāraü āhāreti, dvãhikam pi āhāraü āhāreti . . . pe . . . sattāhikam pi āhāraü āhāreti; iti evaråpaü aķķhamāsikam pi pariyāyabhattabhojanānuyo- gam anuyutto viharati; evam pi diņņhisallena otiõõo viddho phuņņho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saüsarati. Athavā diņņhisallena otiõõo viddho phuņņho pareto samohito samannāgato, so sākabhakkho vā hoti, sāmākabhakkho vā hoti, nãvārabhakkho vā hoti, dad- dulabhakkho vā hoti, hatabhakkho vā hoti\<*<6>*>/, ācāmabhakkho \<-------------------------------------------------------------------------- 1 S hatthasallena khano. 2 S ehikhādantiko. 3 S tiņņhabhanantiko. 4 S ad. na suraü. 5 S om. 6 Bp S ad. kaõabhakkho vā hoti; cf. D. i, 166. >/ #<[page 417]># %% vā hoti, pi¤¤ākabhakkho\<*<1>*>/ vā hoti\<*<2>*>/, tiõabhakkho vā hoti, gomayabhakkho vā hoti, vanamålaphalāhāro yāpeti pavat- taphalabhojã\<*<3>*>/; so sāõāni pi dhāreti, masāõāni\<*<4>*>/ pi dhāreti, chavadussāni pi dhāreti, tirãņāni\<*<5>*>/ pi dhāreti, ajināni pi dhāreti, \<*<6>*>/paüsukålāni pi dhāreti\<*<6>*>/, ajinakkhipam pi dhā- reti, kusacãram pi dhāreti, vākacãram pi dhāreti, phalaka- cãram pi dhāreti, kesakambalam pi dhāreti, ulåkapakkham\<*<7>*>/ pi dhāreti, kesamassulocako\<*<8>*>/ hoti, kesamassulocanānuyo- gam anuyutto viharati, ubbhaņņhako pi hoti, āsanapaņik- khitto ukkuņiko pi hoti, ukkuņikappadhānam anuyutto kaõņakāpassayiko pi hoti, kaõņakāpassaye seyyaü kappeti, phalakaseyyam pi kappeti, thaõķilaseyyaü pi kappeti, ekapassayiko\<*<9>*>/ pi hoti, rajojalladharo, abbhokāsiko pi hoti, yathāsanthatiko pi hoti, vikaņiko pi hoti, vikaņabhojanā- nuyogam anuyutto apānako pi hoti, apānabhattam anu- yutto, sāyatatiyakam\<*<10>*>/ pi udakorohanānuyogam anuyutto viharati; iti evaråpaü anekavihitaü kāyassa\<*<11>*>/ ātāpanapa- ritāpanānuyogam\<*<12>*>/ anuyutto viharati; evaü pi\<*<13>*>/ diņņhisal- lena otiõõo viddho phuņņho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saüsarati. Sokasallena otiõ- õo viddho phuņņho pareto samohito samannāgato socati kilamati paridevati urattāëiü kandati sammohaü āpajjati. Vuttaü h' etaü Bhagavatā: *Bhåtapubbaü brāhmaõa imissāy' eva Sāvatthiyā a¤¤atarissā itthiyā mātā kālam akāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyā ra- thiyaü siüghāņakena siüghāņakaü upasaīkamitvā evam āha: api me mātaraü addasatha, api me mātaraü addasa- thā? ti. Bhåtapubbaü brāhmaõa imissāy' eva Sāvatthiyā \<-------------------------------------------------------------------------- * Untraced; or phraseology cf. M. i, 125. 1 Bp pi¤¤aka-; S pa¤caka-. 2 Bp S ad. tilabhakkho vā hoti. 3 Bp S -bhojano. 4 S asāõāni. 5 S ticãvarikāni. 6-6 Bp S place before tirãņāni. 7 Bp S uluīka-. 8 S ad. pi. 9 S ekaüp-. 10 Bp S sayaüt-. 11 Bp S kāya. 12 S ātāpanaparibhaganānuyogam. 13 Si om. >/ #<[page 418]># %<418 Aņņhakavaggo. [S.N. 939>% a¤¤atarissā itthiyā pitā kālam akāsi, bhātā kālam akāsi, bhaginã kālam akāsi, putto kālam akāsi, dhãtā kālam akāsi, sāmiko kālaü akāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathiyā rathiyaü siüghāņakena siüghāņakaü upasaīkamitvā evam āha: api me sāmikaü addasatha, api me sāmikaü addasathā? ti. Bhåtapubbaü brāhmaõa imissāy' eva Sāvatthiyā a¤- ¤atarassa purisassa mātā kālam akāsi. So tassā kālakiri- yāya ummattako khittacitto rathiyā rathiyaü siüghāņa- kena siüghāņakaü upasaīkamitvā evam āha: api me mā- taraü addasatha, api me mātaraü addasathā? ti. Bhåtapubbaü brāhmaõa imissāy' eva Sāvatthiyā a¤¤a- tarassa purisassa pitā kālam akāsi, bhātā kālam akāsi, bha- ginã kālam akāsi, putto kālam akāsi, dhãtā kālam akāsi, pajāpatã kālam akāsi. So tassā kālakiriyāya ummattako khittacitto rathiyā rathiyaü siüghāņakena siüghāņakaü upasaīkamitvā evam āha: api me pajāpatiü addasatha, api me pajāpatiü addasathā? ti. Bhåtapubbaü brāhmaõa imissāy' eva Sāvatthiyā a¤¤a- tarā itthã ¤ātikulaü aggamāsi\<*<1>*>/. Tassā te ¤ātakā sāmikaü acchinditvā a¤¤assa dātukāmā. Sā ca naü na icchati. Atha kho sā itthã sāmikaü etad avoca: ime maü\<*<2>*>/ ayyaput- ta ¤ātakā taü\<*<3>*>/ acchinditvā a¤¤assa dātukāmā, ubho ma- yaü marissāmā ti. Atha kho so puriso taü itthiü dvidhā chetvā attānaü opātesi, ubho pecca\<*<4>*>/ bhavissāmā ti, evaü sokasallena otiõõo viddho phuņņho pareto samohito saman- nāgato dhāvati vidhāvati sandhāvati saüsarati. Kathaükathāsallena otiõõo viddho phuņņho pareto sam- ohito samannāgato saüsayapakkhanno\<*<5>*>/ hoti vimatipak- khanno\<*<5>*>/ dveëhakajāto: ahosiü nu kho ahaü atãtam addhā- naü, na nu kho ahosiü atãtam addhānaü, kiü nu kho aho- siü atãtam addhānaü, kathaü nu kho ahosiü atãtam ad- dhānaü, kiü hutvā kiü ahosiü nu kho ahaü\<*<2>*>/ atãtam ad- dhānaü, bhavissāmi nu kho ahaü anāgatam addhānaü, na \<-------------------------------------------------------------------------- 1 Bp S agamāsi. 2 Bp S om. 3 Bp tava; S ca tava. 4 S pi ca. 5 Bp S -kkhandho. >/ #<[page 419]># %% nu kho bhavissāmi anāgatam addhānaü, kiü nu kho bhavis- sāmi anāgatam addhānaü, kathaü nu kho bhavissāmi anāgatam addhānaü, kiü hutvā kiü bhavissāmi nu kho ahaü anāgatam addhānan? ti; etarahi paccuppannam addhā- naü ajjhattaü kathaükathã hoti: ahaü nu kho 'smi no nu kho 'smi kiü nu kho 'smi, kathaü nu kho 'smi\<*<1>*>/; satto kuto āgato, so kuhiü gāmã bhavissatã? ti, evaü kathaükathāsal- lena otiõõo viddho phuņņho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saüsarati. Te ca salle abhi- saükharoti, te salle abhisaükharonto sallābhisaükhārava- sena puratthimadisaü\<*<2>*>/ dhāvati, pacchimadisaü\<*<3>*>/ dhāvati, uttaradisaü dhāvati, dakkhiõadisaü dhāvati; te sallābhi- saükhārā appahãnā, sallābhisaükhārānaü appahãnattā ga- tiyā dhāvati, niraye dhāvati, tiracchānayoniyā dhāvati, pittivisaye dhāvati, manussaloke dhāvati, devaloke dhā- vati, gatiyā gatiü upapattiyā upapattim paņisandhiyā paņisandhiü bhavena bhavaü saüsārena saüsāraü vaņ- ņena vaņņaü dhāvati vidhāvati sandhāvati saüsaratã ti, yena sallena otiõõo disā sabbā vidhāvati. Tam eva sallaü abbuyha na dhāvati na sãdatã ti tam eva rāgasallaü dosasallaü mohasallaü\<*<4>*>/ diņņhisallaü sokasallaü kathaükathāsallaü abbuyha abbuhitvā\<*<5>*>/ uddharitvā sam- uddharitvā uppādayitvā samuppādayitvā pajahitvā vino- ditvā\<*<6>*>/ byantãkaritvā anabhāvaü gamitvā\<*<7>*>/ n' eva purat- thimadisaü\<*<8>*>/ dhāvati, na pacchimadisaü dhāvati, na utta- radisaü dhāvati, na dakkhiõadisaü dhāvati; te sallābhi- saükhārā pahãnā sallābhisaükhārānaü pahãnattā gatiyā na dhāvati, niraye na dhāvati, tiracchānayoniyā na dhāvati, pittivisaye na dhāvati, manussaloke na dhāvati, devaloke na dhāvati, na gatiyā gatiü na upapattiyā upapattiü na paņisandhiyā paņisandhiü na bhavena bhavaü na saüsā- rena saüsāraü na vaņņena vaņņaü dhāvati vidhāvati sandhā- vati saüsaratã ti, tam eva sallaü abbuyha na dhāvati na \<-------------------------------------------------------------------------- 1 Bp S ad. ahaü nu kho. 2 S purimaü disaü. 3 S pacchimaü d-, and so on. 4 Bp ad. mānasallaü. 5 Si abbuyhitvā. 6 Bp vinodetvā; S vinodhitvā. 7 Bp S gametvā. 8 S puratthimaü d-, and so on. >/ #<[page 420]># %<420 Aņņhakavaggo. [S.N. 939>% sãdatã ti kāmoghe na sãdati, bhavoghe na sãdati, diņņhoghe na sãdati, avijjoghe na sãdati na saüsãdati na osãdati na ava- sãdati \<*<1>*>/na gacchati\<*<1>*>/ na avagacchatã ti, tam eva sallaü abbuyha na dhāvati na sãdati. Ten' āha Bhagavā: Yena sallena otiõõo disā sabbā vidhāvati, tam eva sallaü abbuyha na dhāvati, na sãdati. _________________________________ $$ Tattha sikkhānugãyanti\<*<2>*>/: yāni loke gadhitānã ti. Sikkhā ti hatthisikkhā assasikkhā rathasikkhā dhanusikkhā sālā- kiyaü sallakattiyaü kāyatikicchaü\<*<3>*>/ bhåtiyaü\<*<4>*>/ komāra- tikicchaü. Gãyantã ti gãyanti\<*<5>*>/ kathiyanti bhaõiyanti dã- payanti vohariyanti. Athavā gãyanti gaõhiyanti uggaõhi- yanti dhāriyanti upadhāriyanti upalakkhiyanti gadhitapa- ņilābhāya. Gadhitā vuccanti pa¤cakāmaguõā cakkhuvi¤- ¤eyyā råpā iņņhā kantā manāpā piyaråpā kāmåpasaühitā rajanãyā. Kiükāraõā gadhitā vuccanti pa¤cakāmagunā? Yebhuyyena devamanussā pa¤cakāmaguõe icchanti sādi- yanti\<*<6>*>/ pihayanti abhijappanti; taükāraõā gadhitā vuc- canti pa¤cakāmaguõā. Loke ti manussaloke ti, tattha sik- khānugãyanti yāni: loke gadhitāni. Na tesu pasuto siyā ti. Tāsu vā sikkhāsu tesu vā pa¤ca- kāmaguõesu na pasuto siyā, na tanninno assa, na tappono na tappabbhāro na tadadhimutto na tadādhipateyyo ti, na tesu pasuto siyā. Nibbijjha sabbaso kāme ti. Nibbijjhā ti paņivijjhitvā, sabbe saükhārā aniccā ti paņivijjhitvā, sabbe saükhārā dukkhā ti\<*<7>*>/ . . . pe . . . yaü ki¤ci samudayadhammaü \<-------------------------------------------------------------------------- 1-1 Si om. 2 S sikkhānagriyanti, and below. 3 Bp S ad. dārakatikicchaü. 4 Bp S bhåtiyā. 5 Bp S nigãyanti. 6 Bp S patthayanti. 7 Bp S ad. paņivijjhitvā. >/ #<[page 421]># %% sabban taü nirodhadhamman ti paņivijjhitvā. Sabbaso ti sabbena sabbaü sabbathā sabbaü asesaü nissesaü pariyādāyavacanam etaü sabbaso ti. Kāmā ti uddānato dve kāmā, vatthukāmā ca kilesakāmā ca . . . pe . . . ime vuccanti vatthukāmā . . . pe . . . ime vuccanti kilesakāmā ti, nibbijjha sabbaso kāme. Sikkhe nibbānam attano ti. \<*<1>*>/Sikkhā ti\<*<1>*>/ tisso sikkhā, adhi- sãlasikkhā adhicittasikkhā adhipa¤¤āsikkhā . . . pe . . . ayaü adhipa¤¤āsikkhā. Nibbānam attano ti attano rāgassa nibbānāya\<*<2>*>/ dosassa nibbānāya\<*<2>*>/ mohassa nibbānāya\<*<2>*>/ . . . pe . . . sabbākusalābhisaükhārānaü samāya upasamāya våpasa- māya nibbānāya paņinissaggāya paņipassaddhiyā\<*<3>*>/ adhisãlam pi sikkheyya adhicittam pi sikkheyya adhipa¤¤aü pi sik- kheyya. Imā tisso sikkhā\<*<4>*>/ āvajjento\<*<5>*>/ sikkheyya, jānanto sikkheyya . . . pe . . . sacchikātabbaü sacchikaronto sik- kheyya ācareyya samācareyya samādāya vatteyyā ti, sikkhe nibbānam attano. Ten' āha Bhagavā: Tattha sikkhānugãyanti: yāni loke gadhitāni na tesu pasuto siyā, nibbijjha sabbaso kāme sikkhe nibbānam attano ti. _________________________________ $*>/ vevic- chaü vitare muni. || Nidd_I.15:7 ||>$ Sacco siyā appagabbho ti. Sacco siyā ti saccavācāya sa- mannāgato siyā, sammādiņņhiyā samannāgato siyā, ariyena aņņhaīgikena maggena samannāgato siyā ti, sacco siyā. Appagabbho ti tãõi pāgabbhiyāni, kāyikaü pāgabbhiyaü, vācasikaü pāgabbhiyaü, cetasikaü pāgabbhiyaü . . . pe . . . idaü cetasikaü pāgabbhiyaü. Yass' imāni tãõi pā- gabbhiyāni pahãnāni samucchinnāni våpasantāni paņipas- \<-------------------------------------------------------------------------- 1-1 S om. 2 S nibbāpanāya. 3 S paņinissaddhiyā. 4 Bp S sikkhāyo. 5 Bp avajjanto. 6 Bp below (and here?) lobhapāpaü. >/ #<[page 422]># %<422 Aņņhakavaggo. [S.N. 941>% saddhāni abhabbuppattikāni ¤āõagginā daķķhāni, so vuccati appagabbho ti, sacco siyā appagabbho. Amāyo rittapesuõo ti. Māyā vuccati va¤canikā cariyā. Idh' ekacco kāyena duccaritaü caritvā, vācāya duccaritaü caritvā, manasā duccaritaü caritvā, tassa paņicchādanahetu pāpikaü icchaü paõidahati, mā maü ja¤¤ā ti icchati, mā maü ja¤¤ā\<*<1>*>/ ti saükappeti, mā maü ja¤¤ā\<*<1>*>/ ti vācaü bhā- sati, mā maü ja¤¤ā\<*<1>*>/ ti kāyena parakkamati; yā evaråpā māyā māyāvitā accasarā va¤canā nikati nikiraõā niharaõā pariharaõā guhanā pariguhanā chādanā paricchādanā anut- tānãkammaü anāvikammaü\<*<2>*>/ vocchādanā pāpakiriyā; ayaü vuccati māyā. Yass' esā māyā pahãnā samucchinnā våpasantā paņipassaddhā abhabbuppattikā ¤āõagginā daķ- ķhā; so vuccati amāyo. Rittapesuõo ti. Pesu¤¤an ti idh' ekacco pisuõavāco hoti . . . pe . . . evaü bhedādhippāyo pesu¤¤aü upasaüharati. Yass' etaü pesu¤¤aü pahãnaü samucchinnaü våpasantaü paņipassaddhaü abhabbuppat- tikaü ¤āõagginā daķķhaü, so vuccati rittapesuõo vigatape- suõo\<*<3>*>/ ti, amāyo rittapesuõo. Akkodhano lobhapāpakaü\<*<4>*>/ vevicchaü vitare munã ti. Akkodhano ti hi kho vuttaü. Api ca kodho tāva vattabbo, dasah' ākārehi kodho jāyati\<*<5>*>/ . . . pe . . . yass' eso kodho pahãno samucchinno våpasanto paņipassaddho abhabbup- pattiko ¤āõagginā daķķho; so vuccati akkodhano. Kodhas- sa pahãnattā akkodhano, kodhavatthussa pari¤¤ātattā ak- kodhano, kodhahetussa ucchinnattā akkodhano. Lobho ti yo lobho lubbhanā lubbhitattaü . . . pe . . . abhijjhā lo- bho akusalamålaü. Vevicchaü vuccati pa¤ca macchariyāni, āvāsamacchariyaü . . . pe . . . gāho vuccati macchariyaü. Munã ti monaü vuccati ¤āõaü; yā pa¤¤ā pajānanā . . . pe . . . saīgajālam aticca so munã ti. Akkodhano lobha- pāpakaü vevicchaü vitare munã ti muni lobhapāpaka¤ ca veviccha¤ ca atari uttari pattari samatikkami vitikkami vã- \<-------------------------------------------------------------------------- 1 Bp ja¤¤u. 2 S āvikam pi. 3 Bp S vivittapesuõo. 4 Bp lobhapāpaü, and below. 5 Bp S ad. anatthaü me acarã ti kodho jāyati. >/ #<[page 423]># %% tivattayã ti, akkodhano lobhapāpakaü vevicchaü vitare munã ti. Ten' āha Bhagavā: Sacco siyā appagabbho amāyo rittapesuõo akkodhano, lobhapāpakaü vevicchaü vitare munã ti. _________________________________ $$ Niddaü tandiü sahe thãnan ti. Niddā ti yā kāyassa aka- lyatā akamma¤¤atā onāho\<*<1>*>/ pariyonāho anto samorodho middhaü soppaü\<*<2>*>/ capalāyikā\<*<3>*>/ supinā\<*<4>*>/ supitattaü. Tan- dã ti yā tandi tandiyanā tandimanakatā ālasiyaü ālasāyanā ālasayitattaü. Thãnan ti yā cittassa akalyatā akamma¤- ¤atā olãyanā sallãyanā lãnaü lãyanā lãyitattaü thãnaü thãyanā thãyitattaü cittassa. Niddaü tandiü sahe thãnan ti nidda¤ ca tandi¤ ca\<*<5>*>/ saheyya parisaheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyā ti, niddaü tandiü sahe thãnaü. Pamādena na saüvase ti. Pamādo vattabbo kāyaduccari- tena vā vacãduccaritena vā manoduccaritena vā pa¤cakā- maguõesu\<*<6>*>/ cittassa vossaggo vossaggānuppadānaü vā ku- salānaü vā dhammānaü bhāvanāya asakkaccakiriyatā asā- taccakiriyatā anaņņhitakiriyatā\<*<7>*>/ olãnavuttitā nikkhittachan- datā nikkhittadhuratā anāsevanā\<*<8>*>/ abahulãkammaü ana- dhiņņhānaü ananuyogo pamādo; yo evaråpo pamādo pa- majjanā pamajjitattaü; ayaü vuccati pamādo. Pamā- dena na saüvase ti pamādena na saüvaseyya na āvaseyya na parivaseyya pamādaü pajaheyya vinodeyya byantãka- reyya anabhāvaü gameyya; pamādā ārato assa virato paņi- virato nikkhanto nissaņņho vippamutto visaüyutto vimari- yādikatena cetasā vihareyyā ti, pamādena na saüvase. \<-------------------------------------------------------------------------- 1 Si unāho. 2 Bp suppaü. 3 Bp S paca-; Bp ad. suppaü; S ad. soppaü. 4 Bp suppanā; S soppanā. 5 S ad. thãna¤ ca. 6 Bp pa¤casu vā k-; S pa¤casu k-. 7 Bp S aniņņhita-. 8 Bp S ad. abhāvanā. >/ #<[page 424]># %<424 Aņņhakavaggo. [S.N. 942>% Atimāne na tiņņheyyā ti. Atimāno ti idh' ekacco paraü atima¤¤ati jātiyā vā gottena vā . . . pe\<*<1>*>/ . . . a¤¤atara¤- ¤atarena vā vatthunā; yo evarupo māno ma¤¤anā ma¤- ¤itattaü uõõati uõõamo dhajo sampaggāho ketukamyatā cittassa; ayaü vuccati atimāno. Atimāne na tiņņheyyā ti atimāne na tiņņheyya na santiņņheyya, atimānaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya, atimānā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā ti, atimāne na tiņņheyya. Nibbānamanaso naro ti idh' ekacco dānaü dento sãlaü samādiyanto uposathakammaü karonto pānãyaü paribho- janãyaü upaņņhapento pariveõaü sammajjanto cetiyaü vandanto cetiye gandhamālaü āropento cetiyaü padak- khiõaü karonto yaüki¤ci tedhātukaü kusalābhisaükhā- raü abhisaükharonto na gatihetu na upapattihetu na paņi- sandhihetu na bhavahetu na saüsārahetu na vaņņahetu sab- ban taü visaüyogādhippāyo nibbānaninno nibbānapoõo nib- bānapabbhāro abhisaükharotã ti, evam pi nibbānamanaso naro. Athavā sabbasaükhāradhātuyā cittaü paņivāpetvā amatāya dhātuyā cittaü upasaüharati, etaü santaü, etaü paõãtaü yadidaü sabbasaükhārasamatho sabbåpadhipa- ņinissaggo taõhakkhayo virāgo nirodho nibbānan ti, evam pi nibbānamanaso naro. *Na paõķitā upadhisukhassa hetu dānāni\<*<2>*>/ dadanti punabbhavāya, kāma¤ ca te upadhiparikkhayāya dadanti dānaü apunabbhavāya. Na paõķitā upadhisukhassa hetu bhāventi jhānāni punabbhavāya, kāma¤ ca te upadhiparikkhayāya bhāventi jhānāni apunabbhavāya. \<-------------------------------------------------------------------------- * Untraced; cf. Jāt. vi, 374. 1 Bp S om. 2 Bp S dadanti. >/ #<[page 425]># %% Te nibbutiü abhimanā\<*<1>*>/ dadanti taüninnacittā\<*<2>*>/ tadādhimuttatā\<*<3>*>/, najjo yathā sāgaramajjhagatā\<*<4>*>/ bhavanti nibbānaparāyanā te ti, nibbānamanaso naro. Ten' āha Bhagavā: Niddaü tandiü sahe thãnaü, pamādena na saüvase, atimāne na tiņņheyya nibbānamanaso naro ti. _________________________________ $$ Mosavajje na niyyethā ti mosavajjaü vuccati musāvādo; idh' ekacco sabhaggato vā parisaggato vā ¤ātimajjhaggato vā pågamajjhaggato\<*<5>*>/ vā rājakulamajjhaggato vā abhinãto sakkhipuņņho\<*<6>*>/: ehi\<*<7>*>/ bho purisa, yaü jānāsi, taü vadehã ti; so ajānaü vā āha\<*<8>*>/ jānāmã ti, jānaü vā āha na jānāmã ti; apassaü vā āha passāmã ti, passaü vā āha na passamã ti; iti attahetu vā parahetu vā āmisaki¤cikkhahetu\<*<9>*>/ vā sampa- jānamusā \<*<10>*>/bhāsitā ti\<*<10>*>/, iti\<*<11>*>/ vuccati mosavajjaü. Api ca tãh' ākārehi catupa¤cachasatta-aņņhah' ākārehi . . . pe . . . imehi aņņhah' ākārehi musāvādo hoti. Mosavajje na niy- yethā ti mosavajjena na yāyeyya\<*<12>*>/ na vuyheyya na saüha- reyya, mosavajjaü pajaheyya vinodeyya byantãkareyya ana- bhāvaü gameyya; mosavajjā ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādika- tena cetasā vihareyyā ti, mosavajje na niyyetha. Råpe snehaü na kubbaye ti. Råpan ti cattāro ca mahā- \<-------------------------------------------------------------------------- 1 Bp abhisamānasā; S abhimanāsā. 2 Bp S tanninnā ta¤cittā. 3 Bp S tadādhimuttā. (Read -muttakā?). 4 Bp sāgaramajjhapetā; S sāre majjhapetā. 5 Bp S pugamajjhagato. 6 Bp -phuņņho. 7 Bp eham; S evam. 8 Bp ahaü, throughout. 9 Si āmissa-. 10-10 Bp S bhāsito hoti. 11 Bp S idaü. 12 Bp ad. niyyayeyya. >/ #<[page 426]># %<426 Aņņhakavaggo. [S.N. 943>% bhåtā catunna¤ ca mahābhåtānaü upādāyaråpaü. Råpe snehaü na kubbaye ti råpe snehaü na kareyya, chandaü na kareyya, pemaü na kareyya, rāgaü na kareyya na janeyya na sa¤janeyya na nibbatteyya nābhinibbatteyyā ti, råpe snehaü na kubbaye. Māna¤ ca parijāneyyā ti. Māno ti ekavidhena māno\<*<1>*>/ cittassa uõõati. Duvidhena māno, attukkaüsanamāno, para- vambhanamāno. Tividhena māno, seyyo 'ham asmã ti māno, sadiso 'ham asmã ti māno, hãno 'ham asmã ti māno. Catubbidhena māno, lābhena mānaü janeti, yasena mānaü janeti, pasaüsāya mānaü janeti, sukhena mānaü janeti. Pa¤cavidhena māno, lābhi 'mhi manāpikānaü råpānan ti mānaü janeti\<*<2>*>/, manāpikānaü saddānam gandhānaü ra- sānaü phoņņhabbānan ti mānaü janeti. Chabbidhena mā- no, cakkhusampadāya mānaü janeti, sotasampaķāya\<*<3>*>/ ghā- nasampadāya jivhāsampadāya kāyasampadāya manosam- padāya mānaü janeti. Sattavidhena māno, māno\<*<4>*>/ atimāno mānātimāno omāno\<*<5>*>/ adhimāno asmimāno micchāmāno. Aņņhavidhena māno, lābhena mānaü janeti, alābhena omā- naü janeti, yasena mānaü janeti, ayasena omānaü janeti, pasaüsāya mānaü janeti, nindāya omānaü janeti, sukhena mānaü janeti, dukkhena omānaü janeti. Navavidhena māno, seyyassa seyyo 'ham asmã ti māno, seyyassa sadiso 'ham asmã ti māno, seyyassa hãno 'ham asmã ti māno, sadi- sassa seyyo 'ham asmã ti māno, \<*<6>*>/sadisassa sadiso 'ham asmã ti māno, sadisassa hãno 'ham asmã ti māno, hãnassa seyyo 'ham asmã ti māno, hãnassa sadiso 'ham asmã ti māno, hã- nassa hãno 'ham asmã ti māno\<*<6>*>/. Dasavidhena māno, idh' ekacco mānaü janeti jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā; yo evaråpo māno ma¤- ¤anā ma¤¤itattaü uõõati uõõamo dhajo sampaggāho ketu- kamyatā cittassa; ayaü vuccati māno. Māna¤ ca pari- jāneyyā ti mānaü tãhi pari¤¤āhi parijāneyya, ¤ātapari¤- ¤āya tãraõapari¤¤āya pahānapari¤¤āya. \<-------------------------------------------------------------------------- 1 Bp S ad. yā. 2 Bp S ad. labhi 'mhi. 3 S ad. mānaü janeti. 4 Bp S om. 5 Bp S ad. sadisamāno. 6-6 S pe. >/ #<[page 427]># %% Katamā ¤ātapari¤¤ā? Mānaü jānāti\<*<1>*>/, ayaü ekavi- dhena māno\<*<2>*>/, cittassa uõõati; ayaü duvidhena māno, at- tukkaüsanamāno paravambhanamāno . . . pe . . . ayaü dasavidhena māno, idh' ekacco mānaü janeti jātiyā vā gottena vā . . . pe . . . a¤¤atara¤¤atarena vā vatthunā ti jānāti passati; ayaü ¤ātapari¤¤ā. Katamā tãranapari¤¤ā? \<*<3>*>/Evaü ¤atvā\<*<3>*>/ mānaü tãreti aniccato dukkhato . . . pe . . . nissaraõato tãreti; ayaü tãraõapari¤¤ā. Katamā pahānapari¤¤ā? Evaü tãretvā\<*<4>*>/ mānaü paja- hati vinodeti byantãkaroti anabhāvaü gameti; ayaü pahāna- pari¤¤ā. Māna¤ ca parijāneyyā ti, mānaü imāhi tãhi pari¤¤āhi parijāneyyā ti, māna¤ ca parijāneyya. Sāhasā virato care ti. Katamā sāhasācariyā? Rattassa rāgacariyā sāhasācariyā, duņņhassa dosacariyā sāhasācariyā, måëhassa mohacariyā sāhasācariyā, vinibandhassa mānaca- riyā sāhasācariyā, parāmaņņhassa diņņhicariyā sāhasācariyā, vikkhepagatassa uddhaccacariyā sāhasācariyā, aniņņhaīga- tassa vicikicchācariyā sāhasācariyā, thāmagattassa anusa- yacariyā sāhasācariyā; ayaü sāhasācariyā. Sāhasā virato care ti sāhasācariyāya ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā \<*<5>*>/ti. Care ti\<*<5>*>/ careyya vicareyya iriyeyya vat- teyya pāleyya yapeyya yāpeyyā ti, sāhasā virato care. Ten' āha Bhagavā: Mosavajje na niyyetha, råpe snehaü na kubbaye, māna¤ ca parijāneyya, sāhasā virato care ti. _________________________________ $*>/ na sito siyā. || Nidd_I.15:10 ||>$ \<-------------------------------------------------------------------------- 1 S pajānāti. 2 S ad. yā. 3-3 Bp S etaü ¤ātaü katvā. 4 Bp S tirayitvā. 5-5 Bp S om. 6 Si ākassaü, and below. >/ #<[page 428]># %<428 Aņņhakavaggo. [S.N. 944>% Purāõaü nābhinandeyyā ti. \<*<1>*>/Purāõā vuccanti\<*<1>*>/ atãtā råpā vedanā sa¤¤ā saükhārā vi¤¤āõaü. Atãte saükhāre taõhāvasena diņņhivasena nābhinandeyya nābhivadeyya na ajjhoseyya abhinandanaü abhivadanaü ajjhosānaü gāhaü parāmāsaü abhinivesaü pajaheyya vinodeyya byantãka- reyya anabhāvaü gameyyā ti, purāõaü nābhinandeyya. Nave khantim akubbaye ti. Navā vuccanti\<*<2>*>/ paccuppannā råpā vedanā sa¤¤ā saükhārā vi¤¤āõaü. Puccuppanne saü- khāre taõhāvasena\<*<3>*>/ khantiü na kareyya chandaü na kareyya pemaü na kareyya rāgaü na kareyya na janeyya na sa¤- janeyya na nibbatteyya nābhinibbatteyyā ti, nave khantim akubbaye. Hãyamāne na soceyyā ti hãyamāne hāyamāne parihāya- māne vemāne vigacchamāne antaradhāyamāne na soceyya na kilameyya na parāmaseyya na parideveyya na urattā- ëiü kandeyya na sammohaü āpajjeyya. Cakkhusmiü hã- yamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne, sotasmiü ghānasmiü jivhāya kāyasmiü råpasmiü saddasmiü gandhasmiü rasasmiü phoņņhabbas- miü kulasmiü gaõasmiü āvāsasmiü\<*<4>*>/ yasasmiü pasaüsāya sukhasmiü cãvarasmiü piõķapātasmiü senāsanasmiü gilā- napaccayabhesajjaparikkhārasmiü hãyamāne hāyamāne pa- rihāyamāne vemāne vigacchamāne antaradhāyamāne na soceyya na kilameyya na parāmaseyya na parideveyya na urattāëiü kandeyya na sammohaü āpajjeyyā ti, hãyamāne na soceyya. âkāsaü na sito siyā ti. âkāsaü vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Kiü- kāraõā ākāsaü vuccati taõhā? Yāya taõhāya råpaü ākassati samākassati gaõhāti parāmasati abhinivisati veda- naü sa¤¤aü saükhāre vi¤¤āõaü gatiü upapattiü paņi- sandhiü bhavaü saüsāraü vaņņaü ākassati samākassati gaõhāti parāmasati abhinivisati, taükāraõā ākāsaü vuccati taõhā. âkāsaü na sito siyā ti \<*<5>*>/taõhaü na sito\<*<5>*>/ siyā, taõ- \<-------------------------------------------------------------------------- 1-1 Bp (S?) purāõaü vuccati. 2 Bp S vuccati. 3 Bp S ad. diņņhivasena. 4 Bp S ad. labhasmiü. 5-5 Bp S taõhānissito na. >/ #<[page 429]># %% haü pajaheyya vinodeyya byantãkareyya anabhāvaü ga- meyya; taõhāya ārato assa virato paņivirato nikkhanto nis- saņņho vippamutto visaüyutto vimariyādikatena cetasā vi- hareyyā ti, ākāsaü na sito siyā. Ten' āha Bhagavā: Purāõaü nābhinandeyya, nave khantim akubbaye, hãyamāne na soceyya, ākāsaü na sito siyā ti. _________________________________ $*>/ bråmi jappanaü, ārammaõaü pakappanaü, kāmapaī- ko duraccayo. || Nidd_I.15:11 ||>$ Gedhaü bråmi mahogho tã\<*<2>*>/ ti. Gedho vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Mahogho vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhij- jhā lobho akusalamålaü. Gedhaü bråmi mahogho ti ge- dhaü mahogho ti bråmi ācikkhāmi desemi pa¤¤āpemi paņņhapemi vivarāmi vibhajāmi uttānãkaromi pakāsemã ti, gedhaü bråmi mahogho ti. âcamaü bråmi jappanan ti. âcamā vuccati tanhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Jappanā pi vuccati taõhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. âcamaü bråmi jappanan ti ācamaü jappanā ti bråmi ācikkhāmi \<*<3>*>/desemi pa¤¤āpemi paņņhapemi vivarāmi vibhajāmi\<*<3>*>/ uttānãkaromi pakāsemã ti, ācamaü bråmi jappanaü. ârammaõaü\<*<4>*>/ pakappanan ti. ârammaõā vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Pakappanā pi vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålan ti. ârammaõaü pakappanaü kāmapaīko duraccayo ti. Kāmapaīko kāmakaddamo kā- makileso kāmapalipo kāmapalibodho\<*<5>*>/ duraccayo durati- vatto duttaro duppataro dussamatikkamo dubbãtivatto ti, kāmapaīko duraccayo. Ten' āha Bhagavā: \<-------------------------------------------------------------------------- 1 PTS. ājavaü. 2 Si om. 3-3 Bp S pe. 4 Bp ad. pi. 5 Bp S -rodho. >/ #<[page 430]># %<430 Aņņhakavaggo. [S.N. 945>% Gedhaü bråmi mahogho ti, ācamaü bråmi jappanaü, ārammaõaü pakappanaü, kāmapaīko duraccayo ti. _________________________________ $*>/ muni thale tiņ- ņhati brāhmaõo, sabbaü so paņinissajja sa ve santo ti vuccati. || Nidd_I.15:12 ||>$ Saccā avokkamma munã ti saccavācāya avokkamanto, sam- mādiņņhiyā avokkamanto, ariyā aņņhaīgikā maggā avokka- manto. Munã ti monaü vuccati ¤āõaü; yā pa¤¤ā pajā- nanā . . . pe . . . saīgajālam aticca so munã ti, saccā avok- kamma muni. Thale tiņņhati brāhmaõo ti. Thalaü vuccati amataü nib- bānaü; yo so sabbasaükhārasamatho sabbåpadhipaņinis- saggo taõhakkhayo virāgo nirodho nibbānaü. Brāhmaõo ti sattannaü dhammānaü vāhitattā brāhmaõo . . . pe . . . anissito\<*<2>*>/ tādi pavuccate\<*<3>*>/ brahmā. Thale tiņņhati brāh- maõo ti brāhmaõo thale\<*<4>*>/ tiņņhati, dãpe tiņņhati, tāõe tiņ- ņhati, leõe tiņņhati, saraõe tiņņhati, abhaye tiņņhati, accute tiņņhati, amate tiņņhati, nibbāne tiņņhatã ti, thale tiņņhati brāhmaõo. Sabbaü so patinissajjā ti. Sabbaü vuccati dvādasāya- tanāni: cakkhu¤ c' eva råpā ca . . . pe . . . mano c' eva dhammā ca. Yato ajjhattikabāhiresu āyatanesu chandarā- go pahãno hoti ucchinnamålo tālāvatthukato anabhāvaü gato āyatiü anuppādadhammo; ettāvatā pi sabbaü cat- taü hoti vantaü muttaü pahãnaü paņinissaņņhaü. Yato taõhā ca diņņhi ca māno ca pahãnā honti ucchinnamålā tālā- vatthukatā abhāvaügatā\<*<5>*>/ āyatiü anuppādadhammā, et- tāvatā pi sabbaü cattaü hoti vantaü muttaü pahãnaü paņinissaņņhaü. Yato pu¤¤ābhisaükhāro ca apu¤¤ābhi- saükhāro ca āne¤jābhisaükhāro ca pahãnā honti ucchinna- målā tālāvatthukatā {anabhāvaīgatā} āyatiü anuppāda- \<-------------------------------------------------------------------------- 1 Bp S avokkamaü, and below. 2 Bp S asito. 3 Bp S ad. sa. 4 Si om. 5 Bp S anabhāvaü-. >/ #<[page 431]># %% dhammā; ettāvatā pi sabbaü cattaü hoti vantaü\<*<1>*>/ pahã- naü patinissaņņhan ti, sabbaü so paņinissajja. Sa ve santo ti vuccatã ti so santo upasanto våpasanto nib- buto paņipassaddho ti vuccati kathiyati bhaõiyati dãpiyati vohariyatã ti, sa ve santo ti vuccati. Ten' āha Bhagavā: Saccā avokkamma muni thale tiņņhati brāhmaõo, sabbaü so paņinissajja sa ve santo ti vuccatã ti. _________________________________ $*>/, sa vedagå, ¤atvā dham- maü anissito sammā so loke iriyāno na-ppihetãdha kassaci. || Nidd_I.15:13 ||>$ Sa ve vidvā sa vedagå ti. Vidvā ti vidvā vijjāgato ¤āõã buddhimā\<*<3>*>/ vibhāvã medhāvã; vedagå ti vedā\<*<4>*>/ vuccati catåsu maggesu ¤āõaü . . . pe . . . sabbavedanāsu vãtarāgo sab- bavedam aticca vedagå so ti, sa ve vidvā sa vedagå. Ĩatvā dhammaü anissito ti\<*<5>*>/ ¤atvā jānitvā tulayitvā tãra- yitvā vibhāvayitvā vibhåtaü katvā. Sabba saükhārā anic- cā ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhå- taü katvā. Sabbe saükhārā dukkhā ti . . . pe . . . yaü ki¤ci samudayadhammaü sabban taü nirodhadhamman ti ¤atvā jānitvā tulayitvā tãrayitvā vibhāvayitvā vibhåtaü katvā. Anissito ti dve nissayā, taõhānissayo ca diņņhinis- sayo ca . . . pe . . . ayaü taõhānissayo . . . pe . . . ayaü diņņhinissayo. Tanhānissayaü pahāya diņņhinissayaü paņinissajjitvā cakkhuü anissito, sotaü anissito, ghānaü anissito . . . pe . . . diņņhasutamutavi¤¤ātabbe dhamme anissito anallãno anupagato anajjhosito anadhimutto nik- khanto nissaņņho vippamutto\<*<6>*>/ vimariyādikatena cetasā vi- haratã ti, ¤atvā dhammaü anissito. Sammā so loke iriyāno ti yato ajjhattikabāhiresu āyata- nesu chandarāgo pahãno hoti ucchinnamålo tālāvatthukato anabhāvaü gato āyatiü anuppādadhammo; ettāvatā pi \<-------------------------------------------------------------------------- 1 Bp S ad. muttaü. 2 Si viddhā, throughout. 3 Bp S om. 4 Si vedo. 5 Bp ad. ¤atvā ti. 6 Bp S ad. visa¤¤utto. >/ #<[page 432]># %<432 Aņņhakavaggo. [S.N. 947>% sammā so loke carati viharati iriyati vattati pāleti yapeti yāpeti. Yato pu¤¤ābhisaükhāro ca apu¤¤ābhisaükhāro ca āne¤jābhisaükhāro ca pahãnā honti ucchinnamålā tālā- vatthukatā anabhāvaü gatā āyatiü anuppādadhammā; et- tāvatā pi sammā so loke carati viharati iriyati vattati pāleti yapeti yāpetã ti, sammā so loke iriyāno. Na-ppihetãdha kassacã ti pihā vuccati taõhā; yo rāgo sā- rāgo . . . pe . . . abhijjhā lobho akusalamålaü. Yass' esā pihā taõhā pahãnā samucchinnā våpasantā paņipassad- dhā abhabbuppattikā ¤āõagginā daķķhā; so kassaci na-p- piheti khattiyassa vā brāhmaõassa vā vessassa vā suddassa vā gahaņņhassa vā pabbajitassa vā devassa vā manussassa vā ti, na-ppihetãdha kassaci. Ten' āha Bhagavā: Sa ve vidvā, sa vedagå, ¤atvā dhammaü anissito sammā so loke iriyāno na-ppihetãdha kassacã ti. _________________________________ $$ Yo ca kāme accatari saīgaü loke duraccayan ti. \<*<1>*>/Yo ti\<*<1>*>/ yo yādiso yathāyutto yathāvihito yathāpakāro yaü- ņhānappatto yaüdhammasamannāgato khattiyo vā brāh- maõo vā vesso vā suddo vā gahaņņho vā pabbajito vā devo vā manusso vā. Kāmā ti uddānato dve kāmā, vatthukāmā ca kilesakāmā ca . . . pe . . . ime vuccanti vatthukāmā . . . pe . . . ime vuccanti kilesakāmā. Saīgā ti sattā saī- gā, rāgasaīgo dosasaīgo mohasaīgo mānasaīgo diņņhi- saīgo kilesasaīgo duccaritasaīgo. Loke ti apāyaloke manus- saloke devaloke khandhaloke dhātuloke āyatanaloke\<*<2>*>/. Duraccayan ti yo kāme ca saīge ca loke duraccaye durati- vatte duttare duppatare dussamatikkame dubbãtivatte at- tari\<*<3>*>/ uttari pattari\<*<4>*>/ samatikkami vãtivattayã\<*<5>*>/ ti, yo ca kāme accatari saīgaü loke duraccayaü. \<-------------------------------------------------------------------------- 1-1 Si om. 2 Bp S ad. saīgaloke. 3 Bp S atari. 4 Bp S patari. 5 Bp S vãtivattati. >/ #<[page 433]># %% Na so socati nājjhetã ti vipariõataü vā vatthuü na socati, pariõatasmiü vā vatthusmiü na socati, cakkhu me vipari- õatan ti na socati, sotaü me, ghānaü me, jivhā me, kāyo me, råpā me, saddā me, gandhā me, rasā me, phoņņhabbā me, kulaü me, gaõo me, āvāso me, lābho me, yaso me, pa- saüsā me, sukhaü me, cãvaraü me, piõķapāto me, senāsa- naü me, gilānapaccayabhesajjaparikkhārā me, mātā me, pitā me, bhātā me, bhaginã me, putto me, dhãtā me, mittā me, amaccā me, ¤ātisālohitā me vipariõatā ti na socati na kilamati na paridevati na urattāëiü kandati na sammohaü āpajjatã ti, na socati. Nājjhetã ti nājjheti na ajjheti na upa- nijjhāyati na nijjhāyāti na pajjhāyati; athavā na jāyati na jãyati na mãyati na cavati na upapajjatã ti\<*<1>*>/, na so socati nāj- jheti. Chinnasoto abandhano ti\<*<2>*>/. Sotā\<*<3>*>/ vuccati taõhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Yass' esā sotā taõhā pahãnā samucchinnā \<*<4>*>/våpasantā paņipassad- dhā abhabbuppattikā\<*<4>*>/ ¤āõagginā daķķhā, so vuccati chin- nasoto. Abandhano ti \<*<5>*>/satta bandhanā ti\<*<5>*>/, rāgabandhanaü dosabandhanaü mohabandhanaü mānabandhanaü diņņhi- bandhanaü\<*<6>*>/ kilesabandhanaü duccaritabandhanaü. Yass' etāni\<*<7>*>/ bandhanāni\<*<8>*>/ pahãnāni samucchinnāni \<*<9>*>/våpasantāni paņipassaddhāni abhabbuppattikāni\<*<9>*>/ ¤āõagginā daķķhāni, so vuccati abandhano ti, chinnasoto abandhano. Ten' āha Bhagavā: Yo ca kāme accatari saīgaü loke duraccayaü, na so socati nājjheti chinnasoto abandhano ti. _________________________________ $*>/, upasanto carissasi\<*<11>*>/. || Nidd_I.15:15 ||>$ \<-------------------------------------------------------------------------- 1 Bp S ad. najjhetã ti. 2 Bp S ad. sotaü. 3 S om. 4-4 Bp S pe. 5-5 Bp S om. 6 Si om. 7 Bp S ete. 8 Bp S bandhanā, and so on down to daķķhā. 9-9 Bp S pe. 10 Bp gahessati. 11 Bp S carissati. >/ #<[page 434]># %<434 Aņņhakavaggo. [S.N. 949>% Yaü pubbe taü visosehã ti. Atãte saükhāre ārabbha ye kilesā uppajjeyyuü, te kilese sosehi visosehi sukkhāpehi\<*<1>*>/ pajahehi\<*<2>*>/ vinodehi byantãkarohi anabhāvaü gamehã ti, evam pi yaü pubbe taü visosehi. Athavā ye atãtā kammābhi- saükhārā avipakkavipākā, te kammābhisaükhāre sosehi visosehi sukkhāpehi\<*<3>*>/ abãjaü karohi pajahi\<*<2>*>/ vinodehi byan- tãkarohi anabhāvaü gamehã ti, evam pi yaü pubbe taü visosehi. Pacchā te māhu ki¤canan ti pacchā vuccati anāgataü. Anāgate saükhāre ārabbha yāni\<*<4>*>/ uppajjeyyuü rāgaki¤ca- naü dosaki¤canaü mohaki¤canaü mānaki¤canaü\<*<5>*>/ diņ- ņhiki¤canaü kilesaki¤canaü duccaritaki¤canaü, \<*<6>*>/imāni ki¤canāni\<*<6>*>/ tuyhaü mā ahu mā pātum\<*<5>*>/ akāsi mā janesi mā sa¤janesi mā nibbattesi mā abhinibbattesi pajahi vinodehi byantãkarohi anabhāvaü gamehã ti, pacchā te māhu ki¤- canaü. Majjhe ce no gahessasã\<*<7>*>/ ti majjhaü vuccanti\<*<8>*>/ paccup- pannā råpā vedanā sa¤¤ā saükhārā vi¤¤āõaü, paccup- panne saükhāre taõhāvasena diņņhivasena na gahessasi na uggahessasi na gaõhissasi na parāmasissasi nābhinandissasi nābhivadissasi\<*<9>*>/ na ajjhosissasi; abhinandanaü abhivada- naü\<*<10>*>/ ajjhosānaü gāhaü parāmāsaü abhinivesaü paja- hissasi vinodissasi byantãkarissasi anabhāvaü gamissasã ti, majjhe ce no gahessasi. Upasanto carissasã ti rāgassa santattā santo\<*<11>*>/, dosassa san- tattā santo\<*<12>*>/ . . . pe . . . sabbākusalābhisaükhārānaü santattā samitattā\<*<13>*>/ våpasamitattā vijjhātattā nibbutattā vigatattā patipassaddhattā santo upasanto våpasanto nib- buto paņipassaddho carissasi viharissasi\<*<14>*>/ iriyissasi vattissasi \<-------------------------------------------------------------------------- 1 Bp ad. visukkhāpehi. 2 Si pajahi. 3 Bp S ad. visukkhāpehi. 4 Bp S ye. 5 Bp S om. 6-6 Bp S ime ki¤canā. 7 Bp gahessã. 8 Bp S vuccati. 9 Bm nābhicarissasi; S nābhiramissasi. 10 S abhivimanaü. 11 Bp om.; S samitattā upasamitattā. 12 Bp S samitattā upasamitattā. 13 Bp S ad. upasamitattā. 14 Si viharissi. >/ #<[page 435]># %% pālissasi yapissasi yāpissasã ti, upasanto carissasi. Ten' āha Bhagavā: Yaü pubbe, taü visosehi, pacchā te māhu ki¤canaü, majjhe ce no gahessasi, upasanto carissasã ti. _________________________________ $$ Sabbaso nāmaråpasmiü yassa n' atthi mamāyitan ti. Sab- baso ti sabbena sabbaü sabbathā sabbaü asesaü nissesaü pariyādāyavacanam etaü sabbaso ti. Nāman ti cattāro aråpino khandhā. Råpan ti cattāro ca mahābhåtā catun- na¤ ca mahābhåtānaü upādāyaråpaü. Yassā ti arahato khãõāsavassa. Mamattan ti dve mamattā, taõhāmamatta¤ ca diņņhimamatta¤ ca . . . pe . . . idaü taõhāmamattaü . . . pe . . . idaü diņņhimamattaü. Sabbaso nāmaråpas- miü yassa n' atthi mamāyitan ti sabbaso nāmaråpasmiü mamattā yassa n' atthi\<*<1>*>/ na saüvijjanti n' upalabbhanti pahãnā samucchinnā våpasantā paņipassaddhā abhabbup- pattikā ¤āõagginā daķķhā ti, sabbaso nāmaråpasmiü yassa n' atthi mamāyitaü. Asatā ca na socatã ti vipariõataü vā vatthuü na socati, vipariõatasmiü vā vatthusmiü na socati: cakkhu me vipa- riõatan ti na socati, sotaü me, ghānaü me, jivhā me, kāyo me, råpā me, saddā me, gandhā me, rasā me, phoņņhabbā me, kulaü me, gaõo me, āvāso me, lābho me . . . pe . . . ¤ātisālohitā me vipariõatā ti na socati na kilamati na pari- devati na urattāëiü kandati na sammohaü āpajjatã ti, evam pi asatā ca na socati. Athavā asātāya dukkhāya vedanāya phuņņho pareto samohito samannāgato na socati na kilamati na paridevati na urattāëiü kandati na sammohaü āpajjatã ti, evam pi asatā ca na socati. Athavā cakkhurogena phuņ- ņho pareto . . . pe . . . ķaüsamakasavātātapasiriüsappa- samphassena phuņņho pareto samohito samannāgato na socati \<-------------------------------------------------------------------------- 1 S ad. na santi. >/ #<[page 436]># %<436 Aņņhakavaggo. [S.N. 950>% na kilamati na paridevati na urattāëiü kandati na sammo- haü āpajjatã ti, evam pi asatā ca na socati. Athavā asante asaüvijjamāne anupalabbhiyamāne\<*<1>*>/ ahu vata me, taü vata me n' atthi, siyā vata me, taü vatāhaü na labhāmã ti na socati na kilamati na paridevati na urattāëiü kandati na sammohaü āpajjatã ti, evam pi asatā ca na socati. Sa ve loke na jiyyatã ti yassa mayhaü vā idaü, paresaü vā idan ti ki¤ci råpagataü vedanāgataü sa¤¤āgataü saü- khāragataü vi¤¤āõagataü gahitaü parāmaņņhaü abhini- viņņhaü ajjhositaü adhimuttaü atthi, tassa jāni atthi. Bhāsitam pi h' etaü: *Jinno rathassamaõikuõķale ca putte ca dāre ca tath' eva jinno sabbesu bhogesu asevitesu kasmā na santappasi sokakāle? Pubb' eva maccaü vijahanti bhogā, macco va\<*<2>*>/ ne pubbataraü jahāti, asassatā\<*<3>*>/ bhogino kāmakāmã, tasmā na socām' ahaü sokakāle. Udeti āpårati veti cando, atthaü gametvāna paleti suriyo, viditā mayā sattuka\<*<4>*>/ lokadhammā, tasmā na socām' ahaü sokakāle ti. Yassa mayhaü vā idaü, paresaü vā idan ti ki¤ci råpa- gataü vedanāgataü sa¤¤āgataü saükhāragataü vi¤¤ā- õagataü gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttaü n' atthi, tassa jāni n' atthi. Bhāsitam pi h' etaü: ** Nandasi samaõā ti, kiü laddhā āvuso ti? Tena hi samaõa socasã ti, kiü jiyittha āvuso ti? Tena hi samaõa n' eva nandasi na socasã ti, evam āvuso ti. \<-------------------------------------------------------------------------- * Jāt. iii, 153. {dblcross} Untraced. 1 Si n' upa-. 2 Bp ca. 3 Si assakā. 4 Si aņņha; Bp S satthuka; cf. p. 124. >/ #<[page 437]># %% *Cirassaü vata passāma brāhmaõaü parinibbutaü anandiü anighaü {bhikkhuü} tiõõaü loke visattikan ti; sa ve loke na jiyyati. Ten' āha Bhagavā: Sabbaso nāmaråpasmiü yassa n' atthi mamāyitaü, asatā ca na socati, sa ve loke na jiyyatã ti. _________________________________ $$ Yassa n' atthi idaü me ti paresaü vā pi ki¤canan ti. Yassā ti arahato khãõāsavassa. Yassa mayhaü vā idaü paresaü vā idan ti ki¤ci råpagataü vedanāgataü sa¤¤āga- taü saükhāragataü vi¤¤āõagataü gahitaü parāmaņņhaü abhiniviņņhaü ajjhositaü adhimuttaü n' atthi\<*<1>*>/ na saü- vijjati n' upalabbhati, pahãnaü samucchinnaü våpasantaü paņipassaddhaü abhabbuppattikaü ¤āõagginā daķķhan ti, evam pi yassa n' atthi idaü me ti paresaü vā pi ki¤ca- naü. Vuttaü h' etaü Bhagavatā: ** Nāyaü bhikkhave kāyo tumhākaü, na pi a¤¤esaü. Purāõam idaü bhikkhave kammaü abhisaükhataü abhisa¤cetayitaü vedaniyaü daņ- ņhabbaü. Tatra bhikkhave sutavā ariyasāvako paņiccasam- uppādaü yeva sādhukaü yoniso manasikaroti. Iti ima- smiü sati idaü hoti, imass' uppādā idaü uppajjati, imasmiü asati idaü na hoti, imassa nirodhā idaü nirujjhati; yadidaü avijjāpaccayā saükhārā saükhārapaccayā vi¤¤ānaü . . . pe . . . evam etassa kevalassa dukkhakkhandhassa sam- udayo hoti. Avijjāya tv eva asesavirāganirodhā\<*<2>*>/ saükhāra- nirodho . . . pe . . . evam etassa kevalassa dukkhakkhan- dhassa nirodho hoti, evam pi yassa n' atthi idaü me ti paresaü vā pi ki¤canaü. Vuttaü h' etaü Bhagavatā: \<-------------------------------------------------------------------------- * S. i, l, with variants; cf. Jāt. iv, 476. ** S. ii, 64. 1 S ad. na santi. 2 S (Bp?) -nirodho. >/ #<[page 438]># %<438 Aņņhakavaggo. [S.N. 951>% *Su¤¤ato lokaü avekkhassu Mogharāja sadā sato, attānudiņņhiü åhacca evaü maccutaro siyā: evaü lokaü avekkhantaü maccurājā na passatã ti, evam pi yassa n' atthi idaü me ti paresaü vā pi ki¤canaü. Vuttaü h' etaü Bhagavatā: ** Yaü bhikkhave na\<*<1>*>/ tum- hākaü, taü pajahatha; taü vo pahãnaü dãgharattaü hitāya sukhāya bhavissatã ti. Ki¤ ca bhikkhave na\<*<1>*>/ tumhākaü? \<*<2>*>/Råpaü bhikkhave na tumhākaü\<*<2>*>/, taü pajahatha; taü vo pahãnaü dãgharattaü hitāya sukhāya bhavissati. Vedanā sa¤¤ā saükhārā vi¤¤āõaü na\<*<1>*>/ tumhākaü, taü pajahatha; taü\<*<3>*>/ pahãnaü dãgharattaü hitāya sukhāya bhavissati. Taü kiü ma¤¤atha bhikkhave yaü imasmiü Jetavane tiõa- kaņņhasākhāpalāsaü, taü jano hareyya vā ķaheyya vā yathāpaccayaü vā kareyya, api nu tumhākaü evam assa: amhe jano harati vā ķahati vā yathāpaccayaü vā karotã ti? No h' etaü bhante. Taü kissa hetu? Na hi no etaü bhante attā vā attaniyaü vā ti. Evaü eva\<*<4>*>/ kho bhikkhave yaü na\<*<1>*>/ tumhākaü, taü pajahatha; taü vo pahãnaü dã- gharattaü hitāya sukhāya bhavissatã ti. Ki¤ ca bhikkhave na\<*<1>*>/ tumhākaü? \<*<2>*>/Råpaü bhikkhave na tumhākaü\<*<2>*>/, taü pajahatha; taü vo pahãnaü dãgharattaü hitāya sukhāya bhavissati. Vedanā sa¤¤ā saükhārā vi¤¤āõaü na tum- hākaü, taü pajahatha; taü vo pahãnaü dãgharattaü hi- tāya sukhāya bhavissatã ti, evam pi yassa n' atthi idaü me ti paresaü vā pi ki¤canaü. Bhāsitam pi h' etaü: {dblcross} Suddhagamasamuppādaü suddhasaükhārasantatiü passantassa yathābhåtaü na bhayaü hoti, Gāmaõi. Tiõakaņņhasamaü lokaü, yadā pa¤¤āya passati, nā¤¤aü patthayate ki¤ci a¤¤atra appaņisandhiyā\<*<5>*>/. \<-------------------------------------------------------------------------- * Sn. 1119. ** S. iii, 33; M. i, 140. {dblcross} Untraced. 1 S om. 2-2 S om. 3 S ad. vo. 4 Si om. 5 Bp S ad. evam pi . . . ki¤canaü, as after the next quotation. >/ #<[page 439]># %% Vajirā bhikkhunã Māraü pāpimantaü etad avoca: *Kan nu satto\<*<1>*>/ ti paccesi māra diņņhigataü nu te, suddhasaükhārapu¤jo 'yaü na-y-idha sattåpalabbhati. Yathā pi aīgasambhārā hoti sabbo\<*<2>*>/ ratho iti; evaü khandhesu santesu hoti satto ti sammuti\<*<3>*>/. Dukkham eva hi sambhoti, dukkhaü tiņņhati veti ca, nā¤¤atra dukkhā sambhoti, nā¤¤aü dukkhā nirujjhatã ti, evam pi yassa n' atthi idaü me ti paresaü vā pi ki¤canaü. ** Evaü eva kho bhikkhave bhikkhu råpaü sammannesati\<*<4>*>/, yāvatā råpassa gati. Vedanaü sa¤¤aü saükhāre vi¤¤ā- õaü sammannesati, yāvatā vi¤¤āõassa gati. Tassa råpaü sammannesato yāvatā råpasa gati, vedanaü sa¤¤aü saü- khāre vi¤¤āõaü sammannesato yāvatā vi¤¤āõassa gati, yam pi yassa hoti, ahan ti vā maman ti vā asmã ti vā; tam pi tassa na hotã ti, evam pi yassa n' atthi idaü me ti pare- saü vā pi ki¤canaü. {dblcross} âyasmā ânando Bhagavantam etad avoca: Su¤¤o loko su¤¤o loko ti bhante vuccati. Kittāvatā nu kho bhante su¤¤o loko ti vuccatã ti? Yasmā kho ânanda su¤¤aü at- tena vā attaniyena vā, tasmā su¤¤o loko ti vuccatã ti. Ki¤ c' ânanda su¤¤aü attena vā attaniyena vā? Cakkhu kho ânanda su¤¤aü attena vā attaniyena vā, råpā su¤¤ā, cak- khuvi¤¤āõaü su¤¤aü, cakkhusamphasso su¤¤o, yadidaü cakkhusamphassapaccayā uppajjati vedayitaü sukhaü vā dukkhaü vā adukkha-m-asukhaü vā, tam pi su¤¤aü. So- taü su¤¤aü, saddaü su¤¤aü, ghānaü su¤¤aü, gandhaü su¤¤aü, jivhā su¤¤ā, rasā su¤¤ā, kāyo su¤¤o, phoņņhabbā su¤¤ā, mano su¤¤o, dhammo su¤¤o, manovi¤¤āõaü su¤- ¤aü, manosamphasso su¤¤o, yadidaü manosamphassa- paccayā uppajjati vedayitaü sukhaü vā dukkhaü vā aduk- \<-------------------------------------------------------------------------- quo- * S. i, 135. ** S. iv, 197. * S. iv, 54. 1 Bp sato. 2 Bp saddo. 3 Si sammati. 4 Bp S samanesati. >/ #<[page 440]># %<440 Aņņhakavaggo. [S.N. 951>% kha-m-asukhaü vā, tam pi su¤¤aü attena vā attaniyena vā; yasmā kho ânanda su¤¤aü attena vā attaniyena vā, tasmā su¤¤o loko ti vuccatã ti, evam pi yassa n' atthi idaü me ti paresaü vā pi ki¤canaü. Mamattaü so asaüvindan ti. Mamattā ti dve mamattā, taõhāmamatta¤ ca diņņhimamatta¤ ca . . . pe . . . idaü taõhāmamattaü . . . pe . . . idaü diņņhimamattaü. Taõ- hāmamattaü pahāya diņņhimamattaü patiõissajjitvā ma- mattaü avindanto asaüvindanto anadhigacchanto appaņi- labhanto ti, mamattaü so asaüvindaü. N' atthi me ti na socatã ti vipariõataü vā vatthuü na so- cati, vipariõatasmiü vā vatthusmiü na socati, cakkhu me vipariõatan ti na socati. Sotaü me . . . pe . . . sālohitā me vipariõatā ti, na socati na kilamati na paridevati na urattāëiü kandati na sammohaü āpajjatã ti, n' atthi me ti na socati. Ten' āha Bhagavā: Yassa n' atthi idaü me ti paresaü vā pi ki¤canaü, mamattaü so asaüvindaü n' atthi me ti na socatã ti. _________________________________ $$ Aniņņhurã anānugiddho anejo sabbadhã samo ti. Katamaü niņņhuriyaü? Idh' ekacco niņņhurã\<*<1>*>/ hoti paralābhasakkā- ragarukāramānanavandanapåjanāsu issati upasuyyati\<*<2>*>/ is- saü bandhati; yaü evaråpaü niņņhuriyaü, niņņhuriyakam- maü issā issāyanā issayitattaü ussuyā ussuyanā ussuyitat- taü; idaü vuccati niņņhuriyaü. Yass' etaü niņņhuriyaü pahãnaü samucchinnaü \<*<3>*>/våpasantaü paņipassaddhaü abhabbuppattikaü\<*<3>*>/ ¤āõagginā daķķhaü; so vuccati aniņ- ņhurã ti, aniņņhurã\<*<4>*>/. Anānugiddho ti gedho vuccati taõhā; yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. \<-------------------------------------------------------------------------- 1 Bp S ad. yo. 2 Bp ussuyati. 3-3 Bp S pe. 4 Bp S om. >/ #<[page 441]># %% Yass' eso gedho pahãno samucchinno \<*<1>*>/våpasanto paņipassad- dho abhabbuppattiko\<*<1>*>/ ¤āõagginā daķķho; so vuccati anā- nugiddho. So råpe agiddho\<*<2>*>/ . . . pe . . . diņņhasutamu- tavi¤¤ātabbesu dhammesu agiddho agadhito amucchito anajjhopanno\<*<3>*>/ vãtagedho vigatagedho cattagedho vantage- dho muttagedho pahãnagedho paņinissaņņhagedho vãtarāgo vigatarāgo cattarago vantarāgo muttarāgo pahãnarāgo paņi- nissaņņharāgo nicchāto nibbuto sãtibhåto sukhappaņisaü- vedã brahmabhåtena attanā viharatã ti, aniņņhurã anānu- giddho. Anejo sabbadhã samo ti. Ejā vuccati tanhā, yo rāgo sārā- go . . . pe . . . abhijjhā lobho akusalamålaü. Yass' esā ejā taõhā pahãnā samucchinnā \<*<1>*>/våpasantā paņipassaddhā abhabbuppattikā\<*<1>*>/ ¤āõagginā daķķhā, so vuccati\<*<4>*>/ anejo. Ejāya pahãnattā anejo so lābhe pi na i¤jati, alābhe pi na i¤- jati, yase pi na i¤jati, ayase pi na i¤jati, pasaüsāya pi na i¤jati, nindāya pi na i¤jati, sukhe pi na i¤jati, dukkhe pi na i¤jati na calati na vedhati na-ppavedhati na sampavedhatã ti, anejo. Sabbadhã \<*<5>*>/samo ti\<*<5>*>/. Sabbaü vuccati dvādasāya- tanāni; cakkhu c' eva råpā ca . . . pe . . . mano c' eva dhammā ca. Yato ajjhattikabāhiresu āyatanesu chanda- rāgo pahãno hoti ucchinnamålo tālāvatthukato anabhāvaī- gato āyatiü anuppādadhammo, so vuccati sabbattha samo sabbattha tādi sabbattha majjhatto sabbattha upekkhako ti, anejo sabbadhã samo. Tam ānisaüsaü pabråmi pucchito avikampinan ti avikam- pinaü puggalānaü\<*<6>*>/ phuņņho pucchito yācito ajjhesito pasā- dito ime cattāro ānisaüse pabråmi. Yo so aniņņhurã anānu- giddho anejo sabbadhã samo ti bråmi ācikkhāmi\<*<7>*>/ pakāsemã ti, tam ānisaüsaü pabråmi pucchito avikampinaü. Ten' āha Bhagavā: Aniņņhurã anānugiddho anejo sabbadhã samo, tam ānisaüsaü pabråmi pucchito avikampinan ti. _________________________________ \<-------------------------------------------------------------------------- 1-1 Bp S pe. 2 Bp ad. sadde. 3 Bp S anajjhāpanno. 4 S ad. dvādasāya. 5-5 S om.; S sambodhāya. 6 Bp puggalaü. 7 Bp S ad. pe. >/ #<[page 442]># %<442 Aņņhakavaggo. [S.N. 953>% $*>/kāci ni- saükhiti\<*<1>*>/, virato so viyārambhā\<*<2>*>/ khemaü pas- sati sabbadhi. || Nidd_I.15:19 ||>$ Anejassa vijānato ti. Ejā vuccati taõhā, yo rāgo sārāgo . . . pe . . . abhijjhā lobho akusalamålaü. Yass' esā ejā taõhā pahãnā samucchinnā \<*<3>*>/våpasantā paņipassaddhā abhabbuppattikā\<*<3>*>/ ¤āõagginā daķķhā, so vuccati anejo. Ejā- ya pahãnattā anejo, so lābhe pi na i¤jati, alābhe pi na i¤jati, yase pi na i¤jati, ayase pi na i¤jati, nindāya pi na i¤jati, pasaüsāya pi na i¤jati, sukhe pi na i¤jati, dukkhe pi na i¤jati\<*<4>*>/ na calati na vedhati na-ppavedhati na sampavedhati\<*<5>*>/, anejassa. Vijānato ti jānato ājānato vijānato paņivijānato paņivijjhato sabbe saükhārā aniccā ti jānato ājānato vijā- nato paņivijānato paņivijjhato, sabbe saükhārā dukkhā ti . . . pe . . . yaüki¤ci samudayadhammaü sabban taü ni- rodhadhamman ti jānato ājānato vijānato paņivijānato paņi- vijjhato ti, anejassa vijānato. N' atthi kāci nisaükhitã ti nisaükhitiyo vuccanti pu¤¤ā- bhisaükhāro, apu¤¤ābhisaükhāro, āne¤jābhisaükhāro. Ya- to pu¤¤ābhisaükhāro ca apu¤¤ābhisaükhāro ca āne¤jā- bhisaükhāro ca pahãnā honti ucchinnamålā tālāvatthukatā anabhāvaīgatā āyatiü anuppādadhammā; ettāvatā nisaü- khitiyo n' atthi\<*<6>*>/ na saüvijjanti n' upalabbhanti, pahãnā samucchinnā våpasantā patipassaddhā abhabbuppattikā ¤ā- õagginā daķķhā ti, n' atthi \<*<7>*>/kāci nisaükhiti\<*<7>*>/. Virato so viyārambhā ti viyārambhā\<*<8>*>/ vuccati\<*<9>*>/ pu¤¤ābhi- saükhāro apu¤¤ābhisaükhāro\<*<10>*>/ āne¤jābhisaükhāro. Yato pu¤¤ābhisaükhāro ca apu¤¤ābhisaükhāro ca āne¤jābhi- \<-------------------------------------------------------------------------- 1-1 S kāni pi saüthiti. 2 Bp viriyārabbhā; S viriyārambho, and below. 3-3 Bp S pe. 4 S ad. pi. 5 Si -tã ti. 6 S ad. [na] socati. 7-7 S kānici saükhiti. 8 Bp viriyārabbho; S om. 9 S ad. pãtiviriyārambho vuccati. 10 S om. >/ #<[page 443]># %% saükhāro ca pahãnā honti ucchinnamålā tālāvatthukatā {anabhāvaügatā} āyatiü anuppādadhammā; ettāvatā\<*<1>*>/ vi- yārambhā\<*<2>*>/ ārato assa virato paņivirato nikkhito nissaņņho vippamutto visaüyutto vimariyādikatena cetasā vihareyyā\<*<3>*>/ ti, virato so viyārambhā. Khemaü passati sabbadhã ti bhayakaro\<*<4>*>/ rāgo, bhayakaro\<*<5>*>/ doso, bhayakaro\<*<5>*>/ moho . . . pe\<*<4>*>/ . . . bhayakarā\<*<5>*>/ \<*<6>*>/kile- sā. Bhayakarassa rāgassa pahãnattā . . . pe . . .\<*<6>*>/bhaya- karānaü kilesānaü pahãnattā sabbattha khemaü passati, sabbattha abhayaü passati, sabbattha anãtikaü passati, sabbattha anupaddavaü passati, sabbattha anupasaggaü\<*<7>*>/ passati, sabbattha passaddhaü\<*<8>*>/ passatã ti, khemaü passati sabbadhi. Ten' āha Bhagavā: Anejassa vijānato n' atthi kāci nisaükhiti, virato so viyārambhā khemaü passati sabbadhã ti. _________________________________ $*>/ muni, santo so vãtamaccharo nādeti na ni- rassatã ti Bhagavā. || Nidd_I.15:20 ||>$ Na samesu na omesu na ussesu vadate munã ti. Monaü vuccati ¤āõaü; \<*<6>*>/yā pa¤¤ā pajānanā\<*<6>*>/ . . . pe . . . saīga- jālam aticca so munã ti, muni. Seyyo 'ham asmã ti vā sa- diso 'ham asmã ti vā hãno 'ham asmã ti vā na vadati na ka- theti na bhaõati na dãpayati na voharatã ti, na samesu na omesu na ussesu vadate muni. Santo so vãtamaccharo ti. Santo ti rāgassa santattā\<*<10>*>/ santo, dosassa mohassa . . . pe . . . sabbākusalābhisaükhārānaü santattā samitattā våpasamitattā vijjhātattā nibbutattā vi- \<-------------------------------------------------------------------------- 1 Bp ad. arabbhā; S ad. ārambho. 2 Bp viriyārabbhā; S ad. viriyārambho. 3 Bp S viharatã. 4 Bp S om. 5 Bp S bhayakaraü. 6-6 Bp S om. 7 S anupassattaggaü [anupassant-?]. 8 Bp anupassaņņhaü; S anupassattaņņhaü. 9 S carate, and below. 10 Bp S ad. samitattā. >/ #<[page 444]># %<444 Aņņhakavaggo. [S.N. 954>% gatattā paņipassaddhattā santo upasanto våpasanto nibbuto paņipassaddho ti, santo so. Vãtamaccharo ti pa¤ca maccha- riyāni, āvāsamacchariyaü . . . pe . . . gāho vuccati mac- chariyaü. Yass' etaü macchariyaü pahãnaü samucchin- naü \<*<1>*>/våpasantaü paņipassaddhaü abhabbuppattikaü\<*<1>*>/ ¤ā- õagginā daķķhaü, so vuccati vãtamaccharo vigatamaccharo cattamaccharo vantamaccharo muttamaccharo pahãnamac- charo paņinissaņņhamaccharo ti, santo so vãtamaccharo. Nādeti na nirassatã ti, Bhagavā ti\<*<2>*>/. Nādetã ti råpaü nā- deti\<*<3>*>/ nādiyati\<*<4>*>/ na upādiyati na gaõhāti na parāmasati nā- bhinivisati, vedanaü sa¤¤aü saükhāre vi¤¤āõaü gatiü upapattiü paņisandhiü bhavaü saüsāraü vaņņaü nādeti\<*<3>*>/ nādiyati\<*<4>*>/ na upādiyati na gaõhāti na parāmasati nābhini- visatã ti, nādeti. Na nirassatã ti råpaü na pajahati na vi- nodeti na byantãkaroti na anabhāvaü gameti; vedanaü sa¤¤aü saükhāre vi¤¤āõaü gatiü upapattiü paņisandhiü bhavaü saüsāraü vaņņaü na pajahati na vinodeti na byantã- karoti na anabhāvaü gameti\<*<5>*>/, \<*<6>*>/na nirassati\<*<6>*>/. Bhagavā ti gāravādhivacanaü . . . pe . . . sacchikā pa¤¤atti yad- idaü Bhagavā ti. Ten' āha Bhagavā: Na samesu na omesu na ussesu vadate muni, santo so vãtamaccharo nādeti na nirassatã ti Bhagavā. PAööARASAMO\<*<3>*>/ ATTADAöôASUTTANIDDESO NIōōHITO\<*<7>*>/. \<-------------------------------------------------------------------------- 1-1 Bp S pe. 2 S om. 3 Bp S om. 4 Si nādayati. 5 Si gametã ti. 6-6 Bp S om. 7 Bp S samatto pannarasamo. >/ #<[page 445]># %< 445>% SOėASAMO\<*<1>*>/ SâRIPUTTASUTTANIDDESO\<*<2>*>/. $*>/na suto\<*<3>*>/ uda kassaci evaü vagguvado\<*<4>*>/ satthā tusitā gaõi- m-āgato. || Nidd_I.16:1 ||>$ Na me diņņho ito pubbe ti ito pubbe na\<*<5>*>/ mayā\<*<6>*>/ diņņhapubbo so Bhagavā iminā cakkhunā iminā attabhāvena. Yadā Bhagavā tāvatiüsabhavane pāricchattakamåle paõķukam- balasilāyaü vassaü vuņņho devagaõaparivuto majjhe ma- õimayena sopāõena Saīkassanagaraü otiõõo imaü dassa- naü pubbe na diņņho ti, na me diņņho ito pubbe. Icc-āyasmā Sāriputto ti. Iccā ti padasandhi padasaü- saggo padapāripåri akkharasamavāyo bya¤janasiliņņhatā padānupubbatā-m-etaü, iccā ti. âyasmā ti piyavacanaü guruvacanaü\<*<7>*>/ sagāravasappaņissavacanam etaü, āyasmā ti. Sāriputto ti tassa therassa nāmaü saükhā sama¤¤ā- pa¤¤atti vohāro nāmaü nāmakammaü nāmadheyyaü ni- rutti bya¤janaü abhilāpo ti, icc-āyasmā Sāriputto. Na suto uda kassacã ti. Nā ti paņikkhepo. Udā ti pada- sandhi padasaüsaggo padapāripåri akkharasamavāyo bya¤- janasiliņņhatā padānupubbatā-m-etaü, udā ti. Kassacã ti kassaci khattiyassa vā brāhmaõassa vā vessassa vā suddassa vā gahaņņhassa vā pabbajitassa vā devassa vā manussassa vā ti, na suto uda kassaci. \<-------------------------------------------------------------------------- 1 Bp S om. 2 Bp S -niddesi anukkaņi. 3-3 S na-ssuto. 4 Si vë. vaggugado; S vaggukādā (below -gado). 5 Bp S me. 6 S (Bp?) ad. na. 7 Bp S garu-. >/ #<[page 446]># %<446 Aņņhakavaggo. [S.N. 955>% Evaü vagguvado\<*<1>*>/ satthā ti evaü vagguvado\<*<1>*>/ madhura- vado\<*<1>*>/ pemaniyavado\<*<1>*>/ hadayaīgamavado\<*<2>*>/ karavikaruda- ma¤jussaro\<*<3>*>/. Aņņhaīgasamannāgato kho pana tassa Bha- gavato mukhato ghoso niccharati, visaņņho ca suvi¤¤eyyo\<*<4>*>/ ca ma¤ju ca savanãyo ca bindhu\<*<5>*>/ ca avisārã ca gambhãro ca ninnādã ca. Yadā\<*<6>*>/ parisaü kho pana so Bhagavā sarena vi¤¤āpeti; na tassa bahiddhā parisāya ghoso niccharati. Brahmassaro kho pana so Bhagavā karavikabhāõã ti, evaü vagguvado\<*<1>*>/. Satthā ti satthā\<*<7>*>/ Bhagavā satthavāho. Ya- thā satthavāho satthe kantāraü tāreti, corakantāraü tā- reti, vāëakantāraü tāreti, dubbhikkhakantāraü tāreti, nir- udakantāraü\<*<8>*>/ tāreti uttāreti nitthāreti patāreti\<*<9>*>/ khemanta- bhåmiü sampāpeti; evam eva Bhagavā satthavāho satte kantāraü tāreti; jātikantāraü tāreti, \<*<10>*>/jarākantāraü tāreti\<*<10>*>/, byādhikantāraü tāreti . . . pe . . . maraõasokaparideva- dukkhadomanassupāyāsakantāraü tāreti, rāgakantāraü tā- reti, dosamohamānadiņņhikilesaduccaritakantāraü tāreti, rā- gagahaõaü tāreti, dosamohamānadiņņhigahaõaü tāreti\<*<11>*>/, ki- lesagahaõaü tāreti uttāreti nitthāreti patāreti khemantaü amataü nibbānaü sampāpetã ti, evam pi Bhagavā satthavā- ho. Athavā Bhagavā netā vinetā anunetā sa¤¤āpetā nijjhā- petā pekkhatā pasādetā ti, evam pi Bhagavā satthavāho. Athavā Bhagavā\<*<12>*>/ anuppannassa maggassa uppādetā, asa¤jātassa maggassa sa¤jānetā, anakkhātassa maggassa akkhātā, magga¤¤å maggavidå maggakovido. Maggā- nugā ca pana etarahi sāvakā viharanti pacchāsamannāgatā ti, evam pi Bhagavā satthavāho ti, evaü vagguvado satthā. Tusitā gaõi-m-āgato ti Bhagavā tusitā kāyā cavitvā sato sampajāno mātukucchiü okkanto ti, evam pi tusitā gaõi- m-āgato. \<-------------------------------------------------------------------------- 1 S -gado. 2 S pāhadayaīgamagado. 3 Bp karavikarutama¤jusaro. 4 Bp S vi¤¤-. 5 S bindu. 6 Bp S yathā. 7 Si om. 8 Si nirudda-; S nirådaka-. 9 Si pattāreti, and below. 10-10 Si om. 11 Bp S om. 12 Bp Si om. >/ #<[page 447]># %% Athavā \<*<1>*>/tusitā vuccanti devā\<*<1>*>/. Te tuņņhā santuņņhā at- tamanā pamuditā pãtisomanassajātā, tusitadevalokato\<*<2>*>/ ga- õi-m-āgato ti, evam pi tusitā gaõi-m-āgato. Athavā \<*<3>*>/tusitā vuccanti arahanto\<*<3>*>/. Te tuņņhā santuņņhā attamanā paripuõõasaükappā arahantānaü gaõi-m-āgato ti, evam pi tusitā gaõi-m-āgato. Gaõã ti gaõã, Bhagavā gaõācariyo ti gaõã, gaõassa satthā ti gaõã, gaõaü pariharatã ti gaõã, gaõaü ovadatã ti gaõã, gaõam anusāsatã ti gaõã, visārado gaõaü\<*<4>*>/ upasaīkamatã ti gaõã, gaõassa\<*<5>*>/ sussati, sotaü odahati, a¤¤ācittaü upaņņhapetã ti gaõi, gaõaü akusalā vuņņhāpetvā kusale patiņņhāpetã ti gaõã, bhikkhugaõassa gaõã, bhikkhunãgaõassa gaõã, upāsaka- gaõassa gaõã\<*<6>*>/, upāsikāgaõassa ganã, rājagaõassa gaõã, khat- tiyagaõassa brāhmaõagaõassa vessagaõassa suddagaõassa devagaõassa\<*<6>*>/ gaõã\<*<7>*>/, brahmagaõassa gaõã saīghã gaõã gaõā- cariyo. âgato upagato samupagato \<*<7>*>/sampatto Saīkassanaga- ran ti, tusitā gaõi-m-āgato. Ten' āha Sāriputtatthero\<*<8>*>/: Na me diņņho ito pubbe icc-āyasmā Sāriputto na suto uda kassaci evaü vagguvado satthā tusitā gaõi-m-āgato ti. _________________________________ $*>/ ra- tim ajjhagā. || Nidd_I.16:2 ||>$ Sadevakassa lokassā ti sadevakassa lokassa samārakassa sa- brahmakassa sassamaõabrāhmaõiyā pajāya sadevamanus- sāyā ti, sadevakassa lokassa. Yathā dissati cakkhumā ti yathā Bhagavantaü tāvatiü- sabhavane pāricchattakamåle paõķukambalasilāyaü nisin- naü dhammaü desentaü devatā passanti, tathā manussā \<-------------------------------------------------------------------------- 1-1 Bp S devā v- t-. 2 Bp S devalokato. 2 Bp S devalokato. 3-3 Bp S arahanto v- t-. 4 Bp gaõiü. 5 Si gaõissa; S gaõāya. 6 S om. 7 Bp S om. 8 Bp Si thero Sāriputto, always in this formula. 9 Bp va. >/ #<[page 448]># %<448 Aņņhakavaggo. [S.N. 956>% passanti. Yathā manussā passanti, tathā devatā passanti. Yathā devānaü dissati, tathā manussānaü dissati. Yathā manussānaü dissati, tathā devānaü dissatã ti, evam pi ya- thā dissati cakkhumā. Yathā vā pan' ete bhonto samaõa- brāhmaõā adantā dantavaõõena dissanti, asantā santavaõ- õena dissanti, anupasantā\<*<1>*>/ upasantavaõõena dissanti, anib- butā nibbutavaõõena dissanti; patiråpako mattikākuõķalo va lohamāso\<*<2>*>/ va suvaõõacchanno caranti loke parivārac- channā anto asuddhā bahi sobhamānā ti, na Bhagavā evam pi\<*<3>*>/ dissati. Bhagavā bhåtena tacchena tathena yāthāvena aviparittena sabhāvena danto dantavaõõena dissati, santo santavaõõena dissati, upasanto upasantavaõõena dissati, nibbuto nibbutavaõõena dissati, akampita-iriyāpathā ca buddhā bhagavanto paõidhisampannā ti, evam pi yathā dissati cakkhumā. Athavā Bhagavā visuddhasaddo\<*<4>*>/ bhaņa- kittisaddasiloko\<*<5>*>/ nāgabhavane ca supaõõabhavane ca yak- khabhavane ca asurabhavane ca gandhabbabhavane ca mahārājabhavane ca indabhavane ca brahmabhavane ca\<*<6>*>/ etādiso ca tādiso ca tato ca bhiyyo ti, evam pi yathā dis- sati cakkhumā. Athavā Bhagavā\<*<7>*>/ dasabalehi samannāga- to catåhi vesārajjehi catåhi paņisambhidāhi chahi abhi¤- ¤āhi chahi buddhadhammehi tejena ca balena ca guõena ca viriyena ca pa¤¤āya ca dissati ¤āyati pa¤¤āyati. *Dåre santo pakāsenti himavanto va pabbato asant' ettha na dissanti rattiü khittā yathā sarā ti; evam pi yathā dissati cakkhumā\<*<7>*>/. Cakkhumā ti. Bhagavā pa¤cahi cakkhåhi cakkhumā; maüsacakkhunā pi cakkhumā, \<*<8>*>/dibbena cakkhunā\<*<8>*>/ pi cak- khumā, pa¤¤ācakkhunā pi cakkhumā, buddhacakkhunā pi cakkhumā, samantacakkhunā pi cakkhumā. \<-------------------------------------------------------------------------- * Dhp. 304. 1 S apasantā. 2 Bp S lohaķķhamāro. 3 Bp S om. 4 Si -saddho; S -satto. 5 Bp gatakitti-. 6 Bp ad. devabhavane ca eso ca. 7 Si om. 8-8 Bp S dibbacakkhumā. >/ #<[page 449]># %% Kathaü Bhagavā maüsacakkhunā pi cakkhumā? Maü- sacakkhumhi Bhagavato pa¤ca vaõõā saüvijjanti: nãlo ca vaõõo, pãtako ca vaõõo, lohitako ca vaõõo, kaõho ca vaõõo, odāto ca vaõõo; \<*<1>*>/yattha ca Bhagavato\<*<1>*>/ akkhilomāni\<*<2>*>/ patiņ- ņhitāni, taü nãlaü hoti sunãlaü pāsādikaü dassaneyyaü ummārapupphasamānaü\<*<3>*>/. Tassa parato pãtakaü hoti su- pãtakaü suvaõõavaõõaü pāsādikaü dassaneyyaü kaõõi- kārapupphasamānaü\<*<4>*>/. Ubhato ca akkhikuņāni\<*<5>*>/ Bhagava- to lohitakāni honti sulohitakāni pāsādikāni dassaneyyāni indagopakasamāni.\<*<6>*>/ Majjhe kaõhaü hoti sukaõhaü alå- khaü\<*<7>*>/ siniddhaü\<*<8>*>/ pāsādikaü dassaneyyaü aëārikaņņhaka- samānaü\<*<9>*>/. Tassa parato odātaü hoti su-odātaü setaü paõķaraü pāsādikaü dassaneyyaü osadhitārakasamānaü. Tena Bhagavā pākatikena maüsacakkhunā attabhāvapari- yāpannena purimasucaritakammābhinibbattena samantā yo- janaü passati divā c' eva ratti¤ ca. Yadā pi caturaīgasa- mannāgato andhakāro hoti, suriyo ca atthaīgamito hoti, kālapakkho ca uposatho hoti, tibbo ca vanasaõķo hoti, mahā ca akālamegho\<*<10>*>/ abbhuņņhito hoti; evaråpe pi caturaīgasa- mannāgate andhakāre samantā yojanaü passati. N' atthi so kåņo\<*<11>*>/ vā kavāņaü vā pākāro vā pabbato vā gaccho vā latā vā āvaraõaü råpānaü dassanāya. Eka¤ ce tilaphalaü nimittaü katvā tilavāhe pakkhipeyya, ta¤ ¤eva tilaphalaü uddhareyya, evaü parisuddhaü Bhagavato pākatikaü maüsacakkhu; evaü Bhagavā maüsacakkhunā pi cak- khumā. Kathaü Bhagavā dibbena cakkhunā pi cakkhumā? Bhagavā dibbena cakkhunā visuddhena atikkantamānusa- kena satte passati cavamāne upapajjamāne\<*<12>*>/, hãne paõãte suvaõõe dubbaõõe sugate duggate yathākammåpage satte \<-------------------------------------------------------------------------- 1-1 S om. 2 Bp akkhilomāni ca b. y. ca. 3 Bp S ummāpuppha-. 4 Bp S kaõi-. 5 Si -kupāni. 6 Bp S -samānāni. 7 S asubhaü. 8 Bp S suddhaü. 9 Bp addariņņhaka-; S daddāriņņhaka-. 10 Bp S kāla-. 11 Bp kuņņo; S kuķķo. 12 S uppajja-, and below. >/ #<[page 450]># %<450 Aņņhakavaggo. [S.N. 956>% pajānāti: ime vata bhonto sattā kāyaduccaritena samannā- gatā vacãduccaritena samannāgatā manoduccaritena saman- nāgatā ariyānaü upavādakā micchādiņņhikā micchādiņņhi- kammasamādānā, te kāyassa bhedā paraü maraõā apāyaü duggatiü vinipātaü nirayaü upapannā\<*<1>*>/; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacãsucaritena samannāgatā manosucaritena samannāgatā ariyānaü anu- pavādakā sammādiņņhikā sammādiņņhikammasamādānā, te kāyassa bhedā paraü maraõā sugatiü saggaü lokaü upa- pannā ti; iti dibbena cakkhunā visuddhena atikkantamānu- sakena satte passati cavamāne upapajjamāne, hãne paõãte suvaõõe dubbaõõe sugate duggate yathākammåpage satte pajānāti. âkaükhamāno ca Bhagavā ekam pi lokadhātuü passeyya, dve pi lokadhātuyo passeyya, tisso pi lokadhā- tuyo passeyya, catusso pi lokadhātuyo passeyya, pa¤ca pi lokadhātuyo passeyyo, dasa pi lokadhātuyo passeyya, vã- sam\<*<2>*>/ pi lokadhātuyo passeyya, tiüsam pi lokadhātuyo passeyya, cattāëãsam pi lokadhātuyo passeyya, pa¤¤āsaü pi lokadhātuyo passeyya, sahassim pi \<*<3>*>/cåëanikaü lokadhā- tuü\<*<3>*>/ passeyya, dvisahassim pi majjhimikaü\<*<4>*>/ lokadhātuü\<*<5>*>/ passeyya, tisahassim pi\<*<6>*>/ mahāsahassim pi lokadhātuü passeyya. So\<*<7>*>/ yāvatakaü\<*<8>*>/ ākaīkheyya, tāvatakaü pas- seyya; evaü parisuddhaü Bhagavato dibbacakkhu; evaü Bhagavā dibbena cakkhunā pi cakkhumā. Kathaü Bhagavā pa¤¤ācakkhunā pi\<*<7>*>/ cakkhumā? Bha- gavā mahāpa¤¤o puthupa¤¤o hāsapa¤¤o javanapa¤¤o tik- khapa¤¤o nibbedhikapa¤¤o\<*<9>*>/ pa¤¤appabhedakusalo pabhin- na¤āõo\<*<10>*>/ adhigatapaņisambhido catuvesārajjappatto da- sabaladhārã\<*<11>*>/ purisāsabho purisasãho purisanāgo purisāja¤¤o \<-------------------------------------------------------------------------- 1 S uppannā, and below. 2 Bp visati; S vãsatiü. 3-3 S culanikalokadhatuyo. 4 S -ikā. 5 Bp S -dhātuyo. 6 Si ad. lokadhātuü passeyya. 7 Bp S om. 8 Bp S ad. pana. 9 Bp nibbedika-. 10 Bp pabhinda-; S pabhiõõando. 11 Bp dasaphalabala-. >/ #<[page 451]># %% purisadhoreyho ananta¤āõo anantatejo anantayaso aķķho mahaddhano dhanavā netā vinetā anunetā sa¤¤āpetā\<*<1>*>/ nij- jhāpetā pekkhatā\<*<2>*>/ pasādetā. So hi Bhagavā anuppannassa maggassa uppādetā, asa¤jātassa maggassa sa¤jānetā, anak- khātassa maggassa akkhātā, magga¤¤å maggavidå magga- kovido. Maggānugā ca pana etarahi sāvakā viharanti pac- chā samannāgatā. So hi Bhagavā jānaü jānāti passaü passati, cakkhubhåto ¤āõabhåto dhammabhåto brahma- bhåto vattā pavattā atthassa ninnetā amatassa dātā dham- masāmi tathāgato. N' atthi tassa Bhagavato a¤ātaü adiņ- ņhaü aviditaü asacchikataü aphusitaü\<*<3>*>/ pa¤¤āya. Atã- tānāgatapaccuppannaü\<*<4>*>/ upādāya sabbe dhammā sabbā- kārena Buddhassa Bhagavato ¤āõamukhe āpāthaü\<*<5>*>/ āgac- chanti. Yan ki¤ci neyyaü nāma atthi\<*<6>*>/ jānitabbaü attat- tho vā, parattho vā, ubhayattho vā, diņņhidhammiko vā attho, samparāyiko vā attho, uttāno vā attho, gambhãro vā attho, gåëho vā attho, paņicchanno vā attho, neyyo vā attho, nãto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramattho vā, sabban taü antobuddha- ¤āõe parivattati. Atãte Buddhassa Bhagavato appaņiha- taü ¤āõaü, anāgate appaņihataü ¤āõaü, paccuppanne ap- paņihaņaü ¤āõaü. Sabbaü kāyakammaü Buddhassa Bha- gavato ¤āõānuparivatti. Sabbaü vacãkammaü sabbaü manokammaü Buddhassa Bhagavato ¤āõānuparivatti. Yāvatakaü neyyaü, tāvatakaü ¤ānaü; yāvatakaü ¤āõaü, tāvatakaü neyyaü; neyyapariyantikaü\<*<7>*>/ ¤āõaü, ¤āõapa- riyantikaü neyyaü; neyyaü atikkamitvā ¤āõaü na-ppavat- tati, ¤āõaü atikkamitvā neyyapatho n' atthi; a¤¤ama¤¤a- pariyantaņņhāyino te dhammā. Yathā dvinnaü samugga- paņalānaü sammāphusitānaü heņņhimaü samuggapaņalaü uparimaü nātivattati, uparimaü samuggapaņalaü heņņhi- maü nātivattati; a¤¤ama¤¤apariyantaņņhāyino honti; evam eva Buddhassa Bhagavato neyya¤ ca ¤āõa¤ ca a¤¤ama¤¤a- \<-------------------------------------------------------------------------- 1 Bp S pa¤¤-. 2 S pekkhapetā. 3 Bp aphassitaü; S apassitaü. 4 Bp S atãtaü anāgataü p-. 5 S ad. ābādhaü. 6 S ad. dhammaü. 7 S neyyaü p-. >/ #<[page 452]># %<452 Aņņhakavaggo. [S.N. 956>% pariyantaņņhāyino. Yāvatakaü neyyaü, tāvatakaü ¤ā- õaü; yāvatakaü ¤āõaü, tāvatakaü neyyaü; neyyapari- yantikaü ¤āõaü, ¤ānapariyantikaü neyyaü, neyyaü atik- kamitvā ¤āõaü na-ppavattati. Ĩāõaü atikkamitvā ney- yapatho n' atthi; a¤¤ama¤¤apariyantaņņhāyino te dhammā. Sabbadhammesu Buddhassa Bhagavato ¤āõaü parivat- tati. Sabbe dhammā Buddhassa Bhagavato āvajjanapaņi- baddhā\<*<1>*>/ ākaīkhapaņibaddhā manasikārapaņibaddhā cit- tuppādapaņibaddhā. Sabbasattesu Buddhassa Bhagavato ¤āõaü parivattati. Sabbesaü sattānaü Bhagavā āsa- yaü jānāti, anusayaü jānāti, caritaü jānāti, adhi- muttiü jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suvi¤¤āpaye duvi¤¤āpaye bhabbābhabbe\<*<2>*>/ satte pajānāti. Sadevako loko samā- rako sabrahmako sassamaõabrāhmaõã pajā sadevamanussā antobuddha¤āõe parivattati. Yathā ye keci macchakac- chapā antamaso timitimiīgalaü upādāya antomahāsamud- de parivattanti, evam eva sadevako loko samārako sabrah- mako sassamaõabrāhmaõã pajā sadevamanussā antobud- dha¤āõe parivattati. Yathā ye keci pakkhã antamaso ga- ruëaü\<*<3>*>/ venateyyaü upādāya ākāsassa padese parivattanti, evam eva ye pi te Sāriputtasamā pa¤¤āya, te pi buddha¤ā- õassa padese parivattanti. Buddha¤āõaü devamanussā- naü pa¤¤aü pharitvā abhibhavitvā tiņņhati. Ye pi te khattiyapaõķitā brāhmaõapaõķitā gahapatipaõķitā samaõa- paõķitā nipuõā\<*<4>*>/ kataparappavādā vālavedhiråpā vobhin- antā\<*<5>*>/ ma¤¤e caranti pa¤¤āgatena diņņhigatāni, te pa¤- haü\<*<6>*>/ abhisaīkharitvā abhisaīkharitvā tathāgataü upa- saīkamitvā pucchanti\<*<7>*>/. Kathitā ca visajjitā ca te pa¤hā Bhagavatā honti niddiņņhakāraõā upakkhittakā ca. Te Bhagavato sampajjanti. Atha kho Bhagavā tattha atiro- \<-------------------------------------------------------------------------- 1 Bp S -bandhā, throughout. 2 Si -bhabbhabhabbhe; S babbhababbe. 3 Si guruëaü; Bp garuëham; S garulaü. 4 Si nipuõõā. 5 Bp S te bho. 6 Bp S pa¤he. 7 Bp ad. guëāni ca paticchannāni ca; S ad. catu gålāni ca parittāni ca. >/ #<[page 453]># %% cati, yadidaü pa¤¤āyā ti; evaü Bhagavā pa¤¤ācakkhunā pi cakkhumā. Kathaü Bhagavā buddhacakkhunā pi cakkhumā? Bha- gavā buddhacakkhunā lokaü volokento addasa satte appara- jakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvā- kāre suvi¤¤āpaye duvi¤¤āpaye app' ekacce paralokavajja- bhayadassāvino viharante. Seyyathā pi nāma uppaliniyaü vā paduminiyaü vā puõķarãkiniyaü vā app' ekaccāni uppa- lāni vā padumāni vā puõķarãkāni vā udake jātāni udake saüvaddhāni udakānuggatāni antonimuggapositāni\<*<1>*>/. App' ekaccāni uppalāni vā padumāni vā puõķarãkāni vā udake jātāni udake saüvaddhāni samodakaņņhitāni. App' ekac- cāni uppalāni vā padumāni vā puõķarãkāni vā udake jātāni udake saüvaddhāni udakā \<*<2>*>/accuggamma tiņņhanti\<*<2>*>/ anupa- littāni udakena; evam eva Bhagavā buddhacakkhunā lokaü volokento addasa satte apparajakkhe mahārajakkhe tik- khindriye mudindriye svākāre dvākāre suvi¤¤āpaye duvi¤- ¤āpaye app' ekacce paralokavajjabhayadassāvino viharante. Jānāti Bhagavā: ayaü puggalo rāgacarito, ayaü dosacarito, ayaü mohacarito, ayaü vitakkacarito, ayaü saddhācarito, ayaü ¤āõacarito ti. Rāgacaritassa Bhagavā puggalassa asubhakathaü katheti. Dosacaritassa Bhagavā puggalassa mettābhāvanaü ācikkhati. Mohacaritaü Bhagavā pugga- laü\<*<3>*>/ uddesaparipucchāya\<*<4>*>/ kālena dhammasavane kālena dhammasākacchāya garusaüvāse niveseti. Vitakkacaritassa Bhagavā puggalassa ānāpānasatiü ācikkhati. Saddhācari- tassa Bhagavā puggalassa pāsādanãyaü nimittaü ācikkhati buddhasubodhiü dhammasudhammataü saīghasupaņipat- tiü sãlāni ca attano. Ĩāõacaritassa Bhagavā puggalassa vipassanānimittaü ācikkhati aniccākāraü dukkhākāraü anattākāraü. *Sele yathā pabbatamuddhaniņņhito yathā pi passe janataü samantato, tathåpamaü dhammamayaü Sumedha \<-------------------------------------------------------------------------- * Itv. 38. 1 Bp S -posini. 2-2 Bp accuggammaņņhanti. 3 Bp S puggalassa. 4 Bp uddese p-. >/ #<[page 454]># %<454 Aņņhakavaggo. [S.N. 956>% pāsādam āruyha samantacakkhu, sokāvatiõõaü\<*<1>*>/ janatam-m-apetasoko avekkhassu jātijarābhibhåtan ti; evaü Bhagavā buddhacakkhunā pi cakkhumā. Kathaü Bhagavā samantacakkhunā pi cakkhumā? Sa- mantacakkhu vuccati sabba¤¤uta¤āõaü. Bhagavā sab- ba¤¤uta¤āõena upeto samupeto upagato samupagato upa- panno samupapanno samannāgato. Na tassa adiņņham \<*<2>*>/idh' atthi\<*<2>*>/ ki¤ci atho avi¤¤ātaü ajānitabbaü, sabbaü abhi¤¤āsi, yad atthi neyyaü; tathāgato tena samantacak- khå ti; evaü Bhagavā samantacakkhunā pi cakkhumā ti, yathā dissati cakkhumā. Sabbaü tamaü vinodetvā ti sabbaü rāgatamaü dosata- maü mohatamaü mānatamaü diņņhitamaü kilesatamaü duccaritatamaü andhakaraõaü acakkhukaraõaü a¤¤āõa- karaõaü pa¤¤ānirodhikaü vighātapakkhikaü anibbānasaü- vattanikaü nuditvā\<*<3>*>/ panuditvā pajahitvā vinoditvā byan- tãkaritvā anabhāvaü gametvā ti, sabbaü tamaü vinodetvā. Eko ca\<*<4>*>/ ratim ajjhagā ti. Eko\<*<5>*>/ Bhagavā pabbajjāsaīkhā- tena eko, adutiyatthena eko, taõhāya pahānaņņhena eko, ekantavãtarāgo ti eko, ekantavãtadoso ti eko, ekantavãta- moho ti eko, ekantanikkileso ti eko, ekāyanamaggaü gato ti eko, anuttaraü sammāsambodhiü abhisambuddho ti eko. Kathaü Bhagavā pabbajjāsaīkhātena eko? Bhagavā daharo va samāno susu kāëakeso bhaddena yobba¤¤ena\<*<6>*>/ samannāgato paņhamena vayasā akāmakānaü mātāpitå- naü assumukhānaü rudantānaü vilapantānaü, ¤ātisaī- ghaü pahāya, sabbaü yasapalibodhaü\<*<7>*>/ chinditvā, putta- dārapalibodhaü chinditvā, ¤ātipalibodhaü chinditvā, mit- tāmaccapalibodhaü chinditvā, sannidhipalibodhaü chin- ditvā, kesamassuü ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaü pabbajitvā, āki¤canabhāvaü upa- \<-------------------------------------------------------------------------- 1 Si -kiõõaü. 2-2 Si addhatthi. 3 Si S om. 4 Si Bp va. 5 Si Bp S om. 6 Bp S yobbanena. 7 Bp S gharāvāsap-. >/ #<[page 455]># %% gantvā eko carati viharati iriyati vattati pāleti yapeti yā- peti; evaü Bhagavā pabbajjāsaīkhātena eko. Kathaü Bhagavā adutiyatthena eko? So evaü pabba- jito samāno eko ara¤¤avanapatthāni pantāni senāsanāni pa- ņisevati appasaddāni appanigghosāni vijanavātāni manus- sarāhasseyyakāni paņisallānasāråpāni. So \<*<1>*>/eko carati\<*<1>*>/ eko gacchati, eko tiņņhati, \<*<2>*>/eko nisãdati\<*<2>*>/, eko seyyaü kappeti, eko gāmaü piõķāya pavisati, eko paņikkamati, eko raho nisãdati, eko caīkamaü adhiņņhāti, eko carati, eko\<*<3>*>/ vi- harati iriyati vattati pāleti yapeti yāpeti; evaü Bhagavā adutiyatthena eko. Kathaü Bhagavā taõhāya pahānatthena eko? So evaü eko adutiyo appamatto ātāpã pahitatto viharanto najjā Nera¤jarāya tãre bodhirukkhamåle mahāpadhānaü pada- hanto \<*<4>*>/Māraü sasenaü\<*<4>*>/ Namuciü pamattabandhuü vi- dhamitvā \<*<5>*>/taõhaü jāliniü saritaü\<*<5>*>/ visattikaü pajahati\<*<6>*>/ vinodeti\<*<7>*>/ byantãkaroti\<*<8>*>/, anabhāvaü gameti. *Taõhādutiyo puriso dãgham addhāna saüsaraü itthabhāva¤¤athābhāvaü saüsāraü nātivattati. Etam ādãnavaü ¤atvā taõhaü dukkhassa sambhavaü vãtataõho anādāno sato bhikkhu paribbaje ti. Evaü Bhagavā taõhāya pahānatthena eko. Kathaü Bhagavā ekantavãtarāgo ti eko? Rāgassa pa- hãnattā ekantavãtarago ti eko, dosassa pahãnattā ekantavã- tadoso ti eko, mohassa pahãnattā ekantavãtamoho ti eko, kilesānaü pahãnattā ekantanikkileso ti eko. Kathaü Bhagavā ekāyanamaggaü gato ti eko? Ekā- yanamaggo\<*<9>*>/ vuccati cattāro satipaņņhānā cattāro sammap- \<-------------------------------------------------------------------------- * Sn. 740, 741. 1-1 Si om. 2-2 Bp S pe. 3 Bp S om. 4-4 S mārasenaü; Bp ad. kaõhaü; S ad. gaõahaü. 5-5 Bp S taõhājālinivisaritaü. 6 S pajahasi. 7 Bp S vinodesi. 8 Bp byantikarosi akāsi; S byanti-akāsi. 9 S ad. ti. >/ #<[page 456]># %<456 Aņņhakavaggo. [S.N. 956>% padhānā cattāro iddhippādā pa¤c' indriyāni pa¤ca balāni satta bojjhaīgā ariyo {aņņhaīgiko} maggo. *Ekāyanaü jātikhayantadassã\<*<1>*>/ maggaü pajānāti hitānukampã; etena maggena atariüsu pubbe tarissanti yeva taranti oghan ti. Evaü Bhagavā ekāyanamaggaü gato ti eko. Kathaü Bhagavā eko anuttaraü sammāsambodhiü abhi- sambuddho ti eko? Bodhi vuccati catåsu maggesu ¤āõaü pa¤¤ā pa¤¤indriyaü pa¤¤ābalaü dhammavicayasamboj- jhaīgo vãmaüsā vipassanā sammādiņņhi. Bhagavā tena bodhi¤āõena sabbe saükhārā aniccā ti bujjhi, sabbe saü- khārā dukkhā ti bujjhi, sabbe dhammā anattā ti bujjhi, avijjāpaccayā saükhārā ti bujjhi . . . pe . . . jātipaccayā jarāmaraõan ti bujjhi, avijjānirodhā saükhāranirodho ti bujjhi . . . pe . . . jātinirodhā jarāmaraõanirodho ti buj- jhi\<*<2>*>/, idaü dukkhan ti bujjhi, ayaü dukkhasamudayo ti bujjhi, ayaü dukkhanirodho ti bujjhi, ayaü dukkhanirodha- gāminã paņipadā ti bujjhi, ime āsavā ti bujjhi, \<*<3>*>/ayaü āsava- samudayo ti bujjhi, ayaü āsavanirodho ti bujjhi\<*<3>*>/, ayaü āsavanirodhagāminã paņipadā ti bujjhi, \<*<4>*>/ime dhammā abhi- ¤¤eyyā ti bujjhi\<*<4>*>/, ime dhammā pari¤¤eyyā ti bujjhi, \<*<4>*>/ime dhammā\<*<4>*>/ pahātabbā ti \<*<4>*>/bujjhi, ime dhammā\<*<4>*>/ bhāve- tabbā ti \<*<4>*>/bujjhi, ime dhammā\<*<4>*>/ sacchikātabbā ti bujjhi, channaü phassāyatanānaü samudaya¤ ca atthaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ ca\<*<5>*>/ bujjhi, pa¤cannaü upādānakkhandhānaü samudaya¤ ca atthaīgama¤ ca as- sāda¤ ca ādãnava¤ ca nissaraõa¤ ca\<*<5>*>/ bujjhi, catunnaü ma- hābhåtāna¤ ca samudaya¤ ca atthaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ ca\<*<5>*>/ bujjhi, yaü ki¤ci samudaya- dhammaü sabban taü nirodhadhamman ti bujjhi. Athavā \<-------------------------------------------------------------------------- * S. v, 168. 1 S khayantatidassi. 2 S ad. pe. 3-3 Bp S pe. 4-4 Bp S om. 5 Si cā ti. >/ #<[page 457]># %% yaü ki¤ci\<*<1>*>/ bujjhitabbaü\<*<2>*>/ paņibujjhitabbaü sambujjhitab- baü\<*<3>*>/ adhigantabbaü phusitabbaü sacchikātabbaü, sab- ban taü tena bodhi¤āõena bujjhi anubujjhi paņibujjhi saü- bujjhi sammābujjhi adhigacchi paņilabhi\<*<4>*>/ phusesi\<*<5>*>/ sacchi- kāsi; evaü Bhagavā eko anuttaraü sammāsambodhiü abhisambuddho ti eko. Ratim ajjhagā ti. Ratin ti nekkhammaratiü paviveka- ratiü\<*<6>*>/ upasamaratiü sambodhiratiü ajjhagā samajjhagā\<*<1>*>/ adhigacchi phusesi sacchikāsã ti, eko ca ratim ajjhagā. Ten' āha Sāriputtatthero: Sadevakassa lokassa, yathā dissati cakkhumā: sabbaü tamaü vinodetvā eko ca\<*<7>*>/ ratim ajjhagā ti. _________________________________ $*>/ idha baddhānaü atthi pa¤hena āgamaü. || Nidd_I.16:3 ||>$ Taü Buddhaü asitaü tādin ti. Buddho ti yo so Bhagavā sayambhå anācariyako pubbe ananussutesu dhammesu sā- maü saccāni abhisambujjhi, tattha ca sabba¤¤utaü patto\<*<9>*>/, balesu ca vasãbhāvaü patto\<*<9>*>/. Buddho ti ken' atthena Buddho? Bujjhitā saccānã ti Buddho. Bodhetā pajāyā ti Buddho. Sabba¤¤utāya Buddho. Sabbadassāvitāya Bud- dho. Ana¤¤eyyatāya Buddho. Vikasitāya\<*<10>*>/ Buddho. Khã- õāsavasaīkhātena Buddho. Nirupakkilesasaīkhātena Bud- dho. Ekantavãtarāgo ti Buddho. Ekantavãtadoso ti Bud- dho. Ekantavãtamoho ti Buddho. Ekantanikkileso ti Buddho. Ekāyanamaggam gato ti Buddho\<*<11>*>/. Eko anut- taraü sammāsambodhiü abhisambuddho\<*<12>*>/ ti\<*<4>*>/ Buddho ti\<*<4>*>/; \<-------------------------------------------------------------------------- 1 Si om. 2 Bp ad. anubujjhitabbaü. 3 S sampatibo-. 4 Bp S om. 5 Bp phassesi; S passemi. 6 Bp S vivekaratiü. 7 Si Bp va. 8 Bp bahuü; S bahunam. 9 Bp S pāpuõi. 10 Bp visavitāya; S viparitāya. 11 Si ad. ti. 12 Bp abhisambuddhattā. >/ #<[page 458]># %<458 Aņņhakavaggo. [S.N. 957>% abuddhivihatattā buddhipaņilābhattā\<*<1>*>/ Buddho. Buddho ti n' etaü nāmaü mātarā kataü, na pitarā kataü, na bhā- tarā kataü, na bhaginiyā kataü, na mittāmaccehi kataü, na ¤ātisālohitehi kataü, na samaõabrāhmaõehi kataü, na devatāhi kataü; vimokkhantikam etaü Buddhānaü Bha- gavantānaü bodhiyā måle saha sabba¤¤uta¤āõassa paņi- lābhā sacchikā pa¤¤atti yadidaü Buddho ti, taü Buddhaü. Asitan ti dve nissayā, taõhānissayo ca diņņhinissayo ca. Katamo taõhānissayo? Yāvatā\<*<2>*>/ taõhāsaükhātena sãma- kataü odhikataü pariyantãkataü\<*<3>*>/ pariggahitaü mamāyi- taü idaü mamaü, etaü mamaü, ettakaü mamaü, ettā- vatā\<*<4>*>/ mama råpā saddā gandhā rasā phoņņhabbā attharaõā pāpuraõā dāsãdāsā ajeëakā kukkuņasåkarā hatthigavāssava- ëavā khettaü vatthu hira¤¤aü suvaõõaü gāmanigamarā- jadhāniyo\<*<5>*>/ raņņha¤ ca janapado ca koso ca koņņhāgāra¤ ca kevalam pi mahāpaņhaviü taõhāvasena mamāyati, yāvatā aņņhasatataõhāviparittaü\<*<6>*>/; ayaü taõhānissayo. Katamo diņņhinissayo? Vãsativatthukā sakkāyadiņņhi\<*<7>*>/, dasavatthukā micchādiņņhi, dasavatthukā antaggāhikā diņ- ņhi; yā evaråpā diņņhi diņņhigataü diņņhigahaõaü diņņhi- kantāro diņņhivisåkāyikaü diņņhivipphanditaü diņņhisaü- yojanaü gāho paņigāho abhiniveso parāmāso kummaggo micchāpatho micchattaü titthāyatanaü vipariyesagāho vi- parittagāho vippallāsagāho micchāgāho ayāthāvakasmiü yāthāvakan ti gāho, yāvatā dvāsaņņhi diņņhigatāni; ayaü diņņhinissayo. Buddhassa Bhagavato taõhānissayo pahãno, diņņhinissayo paņinissaņņho; taõhānissayassa pahãnattā diņ- ņhinissayassa paņinissaņņhattā Bhagavā cakkhuü anissito, sotaü ghānaü jivhaü kāyaü manaü anissito, råpe sadde gandhe rase phoņņhabbe kulaü gaõaü āvāsaü lābhaü ya- saü pasaüsaü sukhaü cãvaraü piõķapātaü senāsanaü gi- lānapaccayabhesajjaparikkhāraü kāmadhātuü råpadhātuü \<-------------------------------------------------------------------------- 1 Bp S buddhipaņilābhā, and S ad. sacchikāpa¤¤an ti yadi. 2 Bp yāva. 3 Bp S pariyanta-. 4 Bp ad. mamaü; S ad. mama. 5 Bp -rājaņņhaniyo; S rājadhāni. 6 Bp S aņņhasataü taõhāvicaritaü. 7 Si sakāya-. >/ #<[page 459]># %% aråpadhātuü kāmabhavaü råpabhavaü aråpabhavaü sa¤- ¤ābhavaü asa¤¤ābhavaü nevasa¤¤ānāsa¤¤ābhavaü eka- vokārabhavaü catuvokārabhavaü pa¤cavokārabhavaü atã- taü anāgataü paccuppannaü diņņhasutamutavi¤¤ātabbe dhamme asito\<*<1>*>/ anissito anallãno anupagato anajjhosito ana- dhimutto nikkhanto nissaņņho vippamutto visaüyutto vi- mariyādikatena cetasā viharatã ti, taü Buddhaü asitaü. Tādin ti Bhagavā pa¤cah' ākārehi tādi: iņņhāniņņhe tādi, cattāvã ti tādi, tiõõāvã ti tādi, muttāvã ti tādi, taüniddesā tādi. Kathaü Bhagavā iņņhāniņņhe tādi? Bhagavā lābhe pi tādi, alābhe pi tādi, yase pi tādi, ayase pi tādi, pasaüsāya pi tādi, nindāya pi tādi, sukhe pi tādi, dukkhe pi tādi, eka¤\<*<2>*>/ ce bāhaü gandhena limpeyyuü, eka¤ ce bāhaü vāsiyā tac- cheyyuü\<*<3>*>/, amukasmiü n' atthi rāgo, amukasmiü n' atthi paņighaü, anunayapaņighavippahãno ugghātinigghātivãti- vatto anurodhavirodhasamatikkanto; evaü Bhagavā iņņhā- niņņhe tādi. Kathaü Bhagavā cattāvã ti tādi? \<*<4>*>/Bhagavā cattāvã ti tādi\<*<4>*>/ Bhagavato\<*<5>*>/ rāgo catto vanto mutto pahãno paņinissaņ- ņho, doso moho kodho upanāho makkho paëāso issā maccha- riyaü māyā sāņheyyaü thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariëāhā sabbe santāpā sabbākusalābhisaükhārā cattā vantā muttā pahãnā paņinissaņņhā; evaü Bhagavā cattāvã ti tādi. Kathaü Bhagavā tiõõāvã ti tādi? Bhagavā kāmoghaü tiõõo, bhavoghaü\<*<6>*>/ tiõõo, diņņhoghaü tiõõo, avijjoghaü tiõõo, sabbasaüsārapathaü tiõõo nitiõõo\<*<7>*>/ atikkanto sama- tikkanto vãtivatto; so vuņņhavāso ciõõacaraõo gataddho gatadiso gatakoņiko\<*<8>*>/ pālitabrahmacariyo uttamadiņņhip- patto bhāvitamaggo pahãnakileso paņividdhākuppo sacchi- katanirodho. Dukkhaü tassa pari¤¤ātaü, samudayo pa- hãno, maggo bhāvito, nirodho sacchikato, abhi¤¤eyyaü \<-------------------------------------------------------------------------- 1 Si om. 2 Bp S ekac. 3 S -eyya. 4-4 Bp S om. 5 Bp -tā. 6 S rāgoghaü. 7 S upatinno. 8 Bp S -yo. >/ #<[page 460]># %<460 Aņņhakavaggo. [S.N. 957>% abhi¤¤ātaü, \<*<1>*>/pari¤¤eyyaü pari¤¤ātaü\<*<1>*>/, pahātabbaü pahã- naü, bhāvetabbaü bhāvitaü, sacchikātabbaü sacchikataü; so ukkhittapaligho saīkiõõaparikkho abbåëhesiko niraggaëo ariyo pannaddhajo pannabhāro visaüyutto pa¤caīgavippa- hãno chaëaīgasamannāgato ekārakkho caturāpasseno panuõ- õapaccekasacco samavayasaņņhesano anāvilasaīkappo pas- saddhakāyasaükhāro suvimuttacitto suvimuttapa¤¤o kevalã vusitavā uttamapuriso paramapuriso paramapattipatto. So n' eva ācināti, na apacināti, apacinitvā ņhito; n' eva paja- hati, na upādiyati, pajahitvā ņhito; n' eva visineti, na ussi- neti, visinetvā ņhito; n' eva vidhupeti, na sandhupeti, vi- dhupetvā ņhito; asekkhena\<*<2>*>/ sãlakkhandhena samannāgatattā thito, asekkhena\<*<2>*>/ samādhikkhandhena samannāgatattā ņhi- to, asekkhena\<*<2>*>/ pa¤¤ākhandhena {samannāgatattā} ņhito, asekkhena\<*<2>*>/ vimuttikkhandhena samannāgatattā ņhito, asekkhena\<*<2>*>/ vimutti¤āõadassanakkhandhena samannāgatat- tā ņhito, saccaü paņipādayitvā ņhito; evaü samatikkamitvā ņhito, kilesaggiü pariyādayitvā ņhito, aparigamanatāya ņhito, kaņaü samādāya ņhito, muttipaņisevanatāya\<*<3>*>/ ņhito, mettāya pārisuddhiyā ņhito, karuõāya pārisuddhiyā ņhito, muditāya pārisuddhiyā ņhito, upekkhāya\<*<4>*>/ pārisuddhiyā ņhito, accantapārisuddhiyā\<*<5>*>/ ņhito, akamma¤¤atāya pāri- suddhiyā ņhito, vimuttattā ņhito, santusitattā ņhito, khan- dhapariyante ņhito, dhātupariyante ņhito, āyatanapariyante ņhito, gatipariyante ņhito, upapattipariyante\<*<6>*>/ ņhito, paņi- sandhipariyante ņhito, bhavapariyante ņhito, saüsārapa- riyante ņhito, vaņņapariyante ņhito, antimabhave\<*<7>*>/ ņhito, antimasamussaye\<*<8>*>/ ņhito, antimadehadharo Bhagavā. *Tassāyaü pacchimako bhavo carimo 'yaü samussayo jātimaraõasaüsāro n' atthi tassa punabbhavo ti; evaü Bhagavā tiõõāvã ti tādi. \<-------------------------------------------------------------------------- * Thag. 202, with variants. 1-1 Si om. 2 Bp S asekhena. 3 Bp muttapaņi-. 4 S upekkhā. 5 S appapāri-. 6 Bp upapattiya-; S uppatti-. 7 Bp S antime bh-. 8 Bp S antime s-. >/ #<[page 461]># %% Kathaü Bhagavā muttāvã ti tādi? Bhagavato rāgā cit- taü muttaü vimuttaü suvimuttaü, dosā cittaü \<*<1>*>/muttaü vimuttaü suvimuttaü\<*<1>*>/, mohā cittaü \<*<1>*>/muttaü vimuttaü suvimuttaü\<*<1>*>/, kodhā upanāhā makkhā paëāsā issā\<*<2>*>/ maccha- riyā māyāya\<*<3>*>/ sāņheyyā thambhā sārambhā mānā atimānā madā pamādā sabbakilesehi sabbaduccaritehi sabbadara- thehi sabbapariëāhehi sabbasantāpehi sabbākusalābhisaī- khārehi cittaü muttaü vimuttaü suvimuttam; evaü Bhagavā muttāvã ti tādi. Kathaü Bhagavā taüniddesā tādi? Bhagavā sãle sati, sãlavā ti taüniddesā tādi. Saddhāya sati, saddho ti taünid- desā tādi. Viriye sati, viriyavā ti taüniddesā tādi. Satiyā sati, satimā ti taüniddesā tādi. Samādhismiü sati, samāhito ti taü niddesā tādi. Pa¤¤āya sati, pa¤¤avā ti taüniddesā tādi. Vijjāya sati, tevijjo ti taüniddesā tādi. Abhi¤¤āya sati, chaëabhi¤¤o ti taüniddesā tādi. Bale\<*<4>*>/ sati, dasabalo ti taüniddesā tādi; evaü Bhagavā taüniddesā tādã ti, taü Buddhaü asitaü tādiü. Akuhaü gaõim āgatan ti. Akuho ti tãõi kuhanavatthåni: paccayapaņisevanasaükhātaü kuhanavatthu, iriyāpatha- saīkhātaü kuhanavatthu, sāmantajappanasaükhātaü ku- hanavatthu. Katamaü paccayapaņisevanasaükhātaü kuhanavatthu? Idha gahapatikā bhikkhuü nimantenti cãvarapiõķapātasenā- sanagilānapaccayabhesajjaparikkhārehi pāpiccho icchāpaka- to atthiko cãvarapiõķapātasenāsanagilānapaccayabhesajjapa- rikkhārānaü bhiyyo kamyataü upādāya cãvaraü paccak- khāti, piõķapātaü paccakkhāti, senāsanaü paccakkhāti, gilānapaccayabhesajjaparikkhāraü paccakkhāti. So evam āha: kiü samaõassa mahagghena cãvarena? Etaü sārup- paü yaü samaõo susānā vā saīkārakåņā vā pāpaõikā vā nantakāni uccinitvā saīghāņiü karitvā dhāreyya. Kiü samaõassa mahagghena piõķapātena? Etaü sāruppaü, yaü samaõo u¤chācariyāya piõķiyālopena jãvitaü\<*<5>*>/ kap- \<-------------------------------------------------------------------------- 1-1 Bp S om. 2 Bp S issāya. 3 Si om. 4 Bp dasabale. 5 Si jãvikaü. >/ #<[page 462]># %<462 Aņņhakavaggo. [S.N. 957>% peyya. Kiü samaõassa mahagghena senāsanena? Etaü sāruppaü yaü samaõo rukkhamåliko vā\<*<1>*>/ abbhokāsiko vā. Kiü samaõassa mahagghena gilānapaccayabhesajjaparik- khārena? Etaü sāruppaü, yaü samaõo påtimuttena ha- riņakãkhaõķena osadhaü\<*<2>*>/ kareyyā ti tadupādāya låkhaü cãvaraü dhāreti, låkhaü piõķapātaü bhu¤jati\<*<3>*>/, låkhaü senāsanaü paņisevati, låkhaü gilānapaccayabhesajjaparik- khāraü paņisevati. Tam enaü gahapatikā evaü jānanti: ayaü samaõo appiccho santuņņho pavivitto asaüsaņņho āraddhaviriyo dhåtavādo ti, bhiyyo\<*<4>*>/ nimantenti cãva- rapiõķapātasenāsanagilānapaccayabhesajjaparikkhārehi. So evam āha: tiõõaü sammukhãbhāvā saddho kulaputto ba- huü pu¤¤aü pasavati; saddhāya sammukhãbhāvā saddho kulaputto bahuü pu¤¤aü pasavati; deyyadhammassa sammukhãbhāvā saddho kulaputto bahuü pu¤¤aü pasavati, dakkhiõeyyānaü sammukhãbhāvā saddho kulaputto ba- huü pu¤¤aü pasavati. Tumhāka¤ c' evāyaü saddhā atthi, deyyadhammo ca saüvijjati, aha¤ ca paņiggāhako. Sacāhaü na paņiggahessāmi, evaü tumhe pu¤¤ena pari- bāhirā bhavissatha. Na mayhaü iminā attho, api ca tum- hākaü yeva anukampāya paņiggaõhāmã ti, tadupādāya bahum pi cãvaraü paņigaõhāti, bahum pi piõķapātaü paņi- gaõhāti, bahum pi senāsanaü paņigaõhāti, bahum pi gilā- napaccayabhesajjaparikkhāraü paņigaõhāti; yā evaråpā bhā- kuņikā bhākuņiyaü kuhanā kuhāyanā kuhitattaü; idaü vuccati\<*<5>*>/ paccayapaņisevanasaükhātaü kuhanavatthun ti\<*<5>*>/. Katamaü iriyāpathasaükhātaü kuhanavatthu? Idh' ekacco pāpiccho icchāpakato sambhāvanādhippāyo: evaü maü jano sambhāvessatã\<*<6>*>/ ti gamanaü saõņhapeti, ņhā- naü saõņhapeti, nisajjaü saõņhapeti, seyyaü\<*<7>*>/ saõņhapeti\<*<5>*>/, paõidhāya gacchati, paõidhāya tiņņhati, paõidhāya nisãdati, paõidhāya seyyaü kappeti, samāhito viya gacchati, samā- \<-------------------------------------------------------------------------- 1 Bp S ad. assa. 2 Si osathaü; S osaddaü. 3 Bp S paribhu¤jati. 4 Bp ad. bhiyyo. 5 Bp S om. 6 Bp sambhavissatã; S sampāvissatã. 7 Bp sayanaü; S om. >/ #<[page 463]># %% hito viya tiņņhati, samāhito viya nisãdati, samāhito viya seyyaü kappeti, āpāthakajjhāyã va hoti. Evaråpā\<*<1>*>/ iriyā- pathassa āņhapanā\<*<2>*>/ ņhapanā\<*<3>*>/ saõņhapanā bhākuņikā bhā- kuņiyaü kuhana kuhāyanā kuhitattaü; idaü vuccati\<*<4>*>/ iri- yāpathasaükhātaü kuhanavatthu. Katamaü sāmantajappanasaükhātaü kuhanavatthu? Idh' ekacco pāpiccho icchāpakato sambhāvanādhippāyo: evaü maü jano sambhāvessatã ti; ariyadhammasannissi- taü vācaü bhāsati: yo evaråpaü cãvaraü dhāreti, so sama- õo mahesakkho ti bhaõati. Yo evaråpaü pattaü dhāreti, lohathālakaü dhāreti, dhammakarakaü\<*<5>*>/ dhāreti, parisāva- naü dhāreti, ku¤cikaü dhāreti, upāhanaü dhāreti, kāya- bandhanaü dhāreti, āyogaü dhāreti, so samaõo mahesak- kho ti bhaõati. Yassa evaråpo upajjhāyo, so samaõo ma- hesakkho ti bhaõati. Yassa evaråpo ācariyo samānupajjhā- yakā samānācariyakā mittā sandiņņhā sambhattā sahāyā, so samaõo mahesakkho ti bhaõati. Yo evaråpe vihāre va- sati, so samaõo mahesakkho ti bhaõati. Yo evaråpe aķ- ķhayoge vasati, pāsāde vasati, hammiye vasati, guhāyaü vasati, leõe vasati, kuņiyā vasati, kuņāgāre vasati, aņņe va- sati, māëe vasati, uņņaõķe\<*<6>*>/ vasati, upaņņhānasālāyaü vasati, maõķape vasati, rukkhamåle vasati, so samaõo mahesak- kho ti bhaõati. Athavā korajikakorajiko bhākuņikabhāku- ņiko kuhakuho\<*<7>*>/ lapalapo\<*<8>*>/ mukhasambhāvito, ayaü samaõo imāsaü evaråpānaü santānaü\<*<4>*>/ vihārasamāpattãnaü lābhã ti, tādisaü gambhãraü gåëhaü nipuõõaü\<*<9>*>/ paņicchannaü lokuttarasu¤¤atāpaņisaüyuttaü\<*<10>*>/ kathaü kathesi\<*<11>*>/; yā eva- rupā bhākuņikā bhākuņiyaü kuhanā kuhāyanā kuhitattaü; idaü vuccati\<*<4>*>/ sāmantajappanasaükhātaü kuhanavatthu. Buddhassa Bhagavato imāni tãõi kuhanavatthåni pa- hãnāni samucchinnāni våpasantāni paņipassaddhāni abhab- \<-------------------------------------------------------------------------- 1 Bp yā evaråpā vā; S yā evaråpā. 2 Bp om.; S dhato. 3 S om. 4 Bp S om. 5 Bp S -karaõaü: Si kārakaü. 6 Si uņaõķe; cf. p. 266. 7 Bp S kuhakakuhako. 8 Bp lapakalapako; S om. 9 Bp S nipuõaü. 10 Bp S lokuttaraü s-. 11 Bp S katheti. >/ #<[page 464]># %<464 Aņņhakavaggo. [S.N. 957>% buppattikāni ¤āõagginā daķķhāni; tasmā Buddho akuho ti\<*<1>*>/, akuhaü. Gaõim āgatan ti. \<*<2>*>/Gaõã ti\<*<2>*>/ gaõã, Bhagavā gaõācariyo \<*<2>*>/ti gaõã\<*<2>*>/, gaõassa satthā ti gaõã, gaõaü pariharatã ti gaõã, gaõaü ovadatã ti gaõã, gaõaü anusāsatã ti gaõã, visārado gaõaü upasaīkamatã ti gaõã, gaõassa sussu- sati sotaü odahati a¤¤ācittaü upaņņhapetã ti gaõã, gaõaü akusalā vuņņhāpetvā kusale patiņņhapetã ti gaõã\<*<3>*>/, bhikkhu- gaõassa gaõã, bhikkhunãgaõassa gaõã\<*<3>*>/, upāsakagaõassa gaõã, upāsikāgaõassa gaõã, rājagaõassa gaõã, khattiyagaõassa ga- õã, brāhmaõagaõassa gaõã, vessagaõassa gaõã, suddagaõassa gaõã, brahmagaõassa gaõã, devagaõassa gaõã, saīghã gaõã, gaõācariyo\<*<4>*>/ agato\<*<5>*>/ upāgato\<*<5>*>/ samupāgato\<*<5>*>/ sampatto\<*<5>*>/ Saī- kassanagaran ti, akuhaü gaõim āgataü. Bahunnam\<*<6>*>/ idha baddhānan ti. \<*<7>*>/Bahunnan ti\<*<7>*>/ bahun- naü khattiyānaü brāhmaõānaü vessānaü suddānaü ga- haņņhānaü\<*<8>*>/ deyānaü manussānaü. Baddhānan ti bad- dhānaü baddhacarānaü paricārikānaü sissānan ti, bahun- nam idha baddhānaü. Atthi pa¤hena āgaman ti pa¤hena \<*<9>*>/atthiko āgato 'mhi, pa¤haü pucchitukāmo āgato 'mhi, pa¤haü sotukāmo āgā- to 'mhã\<*<9>*>/ ti, evam pi atthi pa¤hena āgāmaü. Athavā pa¤- hatthikānaü pa¤hapucchikānaü\<*<10>*>/ pa¤haü sotukāmānaü āgamanaü abhikkamanaü upasaīkamanaü payirupāsanā siyā ti\<*<11>*>/ evam pi atthi pa¤hena āgamaü. Athavā pa¤hā- gamo tuyhaü atthi, tvaü asi\<*<12>*>/ alamatto\<*<13>*>/ mayā pucchitaü\<*<14>*>/ kathetuü vissajjetuü\<*<15>*>/ vattuss' etaü\<*<15>*>/ bhāran ti\<*<16>*>/, evam pi atthi pa¤hena āgamaü. Ten' āha Sāriputtatthero: \<-------------------------------------------------------------------------- 1 Si ad. taü. 2-2 S om. 3 S om. 4 Bp S -yaü. 5 Bp S -taü. 6 Bp S bahunam, and below. 7-7 Bp S om. 8 Bp ad. pabbajitānaü. 9-9 Bp atthikā 'mha āgatā p. pucchitukām' amha āgatā p. sotukāmā āgat' amhā; S the same with corruptions. 10 Bp pa¤haü p-; S pa¤haü pucchā. 11 Bp atthã ti; S atthi. 12 Bp pi pahuvãsavi; S pi bahuvisavi. 13 S -attho. 14 Codd. -tum. 15 Bp vahassetuü; S vatuyeta (=vatusetaü). 16 S bhaneti. >/ #<[page 465]># %% Taü Buddhaü asitaü tādiü akuhaü gaõim āgataü bahunnam\<*<1>*>/ idha baddhānaü atthi pa¤hena āgaman ti. _________________________________ $$ Bhikkhuno vijigucchato ti. Bhikkhuno ti kalyāõaputhuja- nassa vā bhikkhuno sekkhassa vā ti\<*<2>*>/, bhikkhuno. Viji- gucchato ti jātiyā vijigucchato \<*<3>*>/jarāya byādhinā\<*<3>*>/ maraõena sokehi paridevehi dukkhehi domanassehi upāyāsehi vijiguc- chato, nerayikena dukkhena tiracchānayonikena dukkhena pittivisayikena\<*<4>*>/ dukkhena mānusakena dukkhena gabbhok- kantimålakena\<*<5>*>/ dukkhena gabbhe ņhitimålakena\<*<6>*>/ dukkhena jātass' upanibandhakena dukkhena jātassa parādheyyakena dukkhena attåpakkamena dukkhena paråpakkamena duk- khena dukkhadukkhena saīkhāradukkhena vipariõāmaduk- khena cakkhurogena dukkhena sotarogena dukkhena ghā- narogena dukkhena jivhārogena dukkhena kāyarogena duk- khena sãsarogena dukkhena kaõõarogena dukkhena mu- kharogena dukkhena dantarogena dukkhena kāsena sāsena pināsena ķāhena jarena kucchirogena mucchāya pakkhan- dikāya\<*<7>*>/ sålāya visåcikāya kuņņhena gaõķena kilāsena so- sena apamārena dadduyā\<*<8>*>/ kaõķuyā kacchuyā rakhasāya vitacchikāya lohitena pittena madhumehena aüsāya piëa- kāya bhagandalāya\<*<9>*>/ pittasamuņņhānehi\<*<10>*>/ ābādhehi semha- samuņņhānehi ābādhehi vātasamuņņhānehi ābādhehi sanni- pātikehi ābādhehi utupariõāmajehi ābādhehi visamapari- hārajehi ābādhehi opakkamikehi ābādhehi kammavipā- kajehi ābādhehi sãtena uõhena jighacchāya pipāsāya uccā- \<-------------------------------------------------------------------------- 1 Bp S bahunam. 2 Bp om.; S hi. 3-3 S janayabbyādhinā. 4 S petti-. 5 Bp S gabbhe o-. 6 S vasatimulakena. 7 Bp pakkhinikāya. 8 Si danduya; S daddayā. 9 Bp S -lena. 10 Bp S -ena, and so on to ābādhehi last line. >/ #<[page 466]># %<466 Aņņhakavaggo. [S.N. 958>% rena passāvena ķaüsamakasavātāpasiriüsapasamphassehi\<*<1>*>/ dukkhehi\<*<1>*>/ mātumaraõena dukkhena pitumaraõena duk- khena bhātumaraõena dukkhena\<*<2>*>/ bhaginãmaraõena duk- khena\<*<2>*>/ \<*<3>*>/puttamaraõena dukkhena\<*<23>*>/ dhãtumaraõena duk- khena\<*<2>*>/ ¤ātibyasanena bhogabyasanena rogabyasanena sãla- byasanena diņņhibyasanena dukkhena vijigucchato aņņiyato\<*<4>*>/ harāyato jigucchato ti, bhikkhuno vijigucchato. Bhajato rittam āsanan ti āsanaü vuccati yattha nisãdati, ma¤co pãņhaü bhisi bibbohanaü\<*<2>*>/ taņņikā cammakhandho tiõasantharo\<*<5>*>/ paõõasantharo\<*<6>*>/ palālasantharo\<*<7>*>/. Taü āsa- naü asappāyaråpadassanena rittaü vivittaü pavivittaü, asappāyasaddasavanena rittaü vivittaü pavivittaü, asap- pāyehi pa¤cahi kāmaguõehi rittaü vivittaü\<*<8>*>/ pavivittaü\<*<9>*>/. âsanaü bhajato sambhajato\<*<10>*>/ sevato nisevato saüsevato paņisevato ti, bhajato rittam āsanaü. Rukkhamålaü susānaü vā ti rukkhamålaü yeva rukkha- målaü, susānaü yeva susānan ti, rukkhamålaü susānaü vā. Pabbatānaü guhāsu vā ti pabbatā yeva pabbatā kandarā yeva kandarā giriguhā yeva giriguhā pabbatantarikāyo\<*<11>*>/ vuccanti\<*<12>*>/ pabbatagabbharā\<*<13>*>/ pabbatānan\<*<2>*>/ ti, pabbatānaü guhāsu vā. Ten' āha Sāriputtatthero: Bhikkhuno vijigucchato bhajato rittam āsanaü rukkhamålaü susānaü vā, pabbatānaü guhāsu vā ti. _________________________________ $$ \<-------------------------------------------------------------------------- 1 Bp S -ena. 2 Bp S om. 3-3 Si om. 4 Si aņiyato. 5 S -santāro. 6 S om. 7 Si palāsa-; S -santāro. 8 S ad. taü. 9 Bp ad. taü pavivittaü. 10 Si om. 11 S -kāyeva. 12 Bp vuccati. 13 Bp pabbhārā. >/ #<[page 467]># %% Uccāvacesu sayaneså ti. \<*<1>*>/Uccāvacesu ti\<*<1>*>/ uccāvacesu hã- napaõãtesu chekapāpakesu. \<*<2>*>/Sayaneså ti\<*<2>*>/. Sayanaü vuc- cati senāsanaü vihāro aķķhayogo pāsādo hammiyaü guhā ti, uccāvacesu sayanesu. Gãvanto\<*<3>*>/ tattha bheravā ti. Gãvanto\<*<3>*>/ ti gãvanto kuj- janto\<*<4>*>/ nadanto saddaü karonto. Athavā kãvanto\<*<3>*>/ katã kittakā kivatakā\<*<5>*>/ kivabahukā\<*<5>*>/. Te bheravā ti sãhā byag- ghā dãpi acchataracchā kokā gomahisā\<*<6>*>/ hatthã ahi vicchikā satapadã corā vā assu māõavā katakammā vā akatakammā vā ti, gãvanto tattha bheravā. Yehi bhikkhu na vedheyyā ti. Yehã ti yehi bheravehi\<*<7>*>/ bherave passitvā vā {suõitvā} vā na vedheyya na-ppavedheyya na sampavedheyya na taseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaü āpajjeyya; \<*<8>*>/abhãrå assa\<*<8>*>/ acham- bhã anutrāsã apalāyã, pahãnabhayabheravo vigataloma- haüso vihareyyā ti, yehi bhikkhu na vedheyya. Nigghose sayanāsane ti appasadde appanigghose vijana- vāte manussarāhaseyyake paņisallānasāråppe senāsane ti, nigghose sayanāsane. Ten' āha Sāriputtatthero: Uccāvacesu sayanesu, gãvanto tattha bheravā, yehi bhikkhu na vedheyya nigghose sayanāsane ti. _________________________________ $*>/ disaü, ye bhikkhu abhisambhave pantamhi sayanāsane. || Nidd_I.16:6 ||>$ Katã parissayā loke ti. Katã ti katã kittakā kivattakā\<*<10>*>/ kivabahukā\<*<11>*>/. Parissayā ti dve parissayā, pākaņaparissayā ca paņicchannaparissayā ca. Katame pākaņaparissayā? Sãhā byagghā dãpi acchataracchā kokā gomahisā hatthã ahi vicchikā satapadã corā\<*<12>*>/ vā assu māõavā\<*<13>*>/ katakammā vā \<-------------------------------------------------------------------------- 1-1 Si om. 2-2 Bp S om. 3 Bp khivanto, and below. 4 Bp S kujanto. 5 Bp kiüv-. 6 Bp mahiüsā; S gonā mahiyā. 7 Bp S om. 8-8 Si abhirupassa. 9 Si vë. amataü. 10 Bp S kiüv-. 11 S kiüv-. 12 Bp mahiüsā; S mahisā. 13 Bp S ad. vā. >/ #<[page 468]># %<468 Aņņhakavaggo. [S.N. 960>% akatakammā vā cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sãsarogo kaõõarogo mukharogo dantarogo kāso sāso pināso ķāho jaro kucchirogo mucchā pakkhandikā sålā visåcikā kuņņhaü gaõķo kilāso soso apamāro daddu\<*<1>*>/ kaõķu kacchu\<*<2>*>/ rakhasā\<*<3>*>/ vitacchikā lohitapittaü\<*<4>*>/ madhu- meho aüsā piëakā bhagaõķalā pittasamuņņhānā ābādhā \<*<5>*>/semhasamuņņhānā ābādhā vātasamuņņhānā ābādhā sanni- pātikā ābādhā utupariõāmajā ābādhā visamaparihārajā ābādhā, opakkamikā ābādhā kammavipākajā ābādhā\<*<5>*>/ sã- taü uõhaü jighacchā pipāsā uccāro passāvo ķaüsamaka- savātātapasiriüsapasamphasso \<*<6>*>/iti vā\<*<6>*>/; ime vuccanti pā- kaņaparissayā. Katame paņicchannaparissayā? Kāyaduccaritaü vacã- duccaritaü manoduccaritaü kāmachandanãvaraõaü byā- pādanãvaraõaü thãnamiddhanãvaraõaü uddhaccakukkucca- nãvaraõaü vicikicchānãvaraõaü rāgo doso moho kodho upa- nāho makkho paëāso issā macchariyaü māyā sāņheyyaü thambho sārambho māno atimāno mado pamādo sabbe ki- lesā sabbe duccaritā sabbe darathā sabbe pariëāhā sabbe santāpā sabbākusalābhisaükhārā; ime vuccanti paņicchan- naparissayā. Parissayā ti. Kenatthena parissayā? Parisahantã ti parissayā, parihānāya saüvattantã ti parissayā, tatr' āsayā ti, parissayā. {Kathaü} parisahantã ti parissayā? Te parissayā taü puggalaü sahanti parisahanti\<*<7>*>/ abhibhavanti\<*<7>*>/ ajjhottha- ranti pariyādiyanti maddanti; evaü parisahantã ti parissayā. Kathaü parihānāya saüvattantã ti parissayā? Te paris- sayā kusalānaü dhammānaü antarāyāya parihānāya saü- vattanti. Katamesaü kusalānaü dhammānaü? Sam- māpaņipadāya anulomapaņipadāya apaccanãkapaņipadāya an- vatthapaņipadāya dhammānudhammapaņipaķāya sãlesu pari- pårakāritāya indriyesu guttadvāratāya bhojane matta¤- \<-------------------------------------------------------------------------- 1 Si dandu. 2 Bp kacchunāyā. 3 Bp om. 4 Si Bp lohitaü p-. 5-5 Bp S pe. 6-6 Bp S om. 7 S om. >/ #<[page 469]># %% ¤utāya jāgariyānuyogassa satisampaja¤¤assa catunnaü satipaņņhānānaü bhāvanānuyogassa catunnaü sammappa- dhānānaü catunnaü iddhippādānaü pa¤cannaü indriyā- naü pa¤cannaü balānaü sattannaü bojjhaīgānaü ari- yassa aņņhaīgikassa maggassa bhāvanānuyogassa imesaü kusalānaü dhammānaü antarāyāya parihānāya saüvat- tanti; evaü parihānāya saüvattantã ti parissayā. Kathaü tatr' āsayā ti parissayā? Tatth' ete pāpakā aku- salā dhammā uppajjanti attabhāvasannissayā. Yathā bile bilāsayā pāõā sayanti, dake dakāsayā pāõā sayanti, vane vanāsayā pāõā sayanti, rukkhe rukkhāsayā pāõā sayanti, evam eva tatth' ete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā ti, evam pi tatr' āsayā ti parissayā. Vuttaü h' etaü Bhagavatā: *Sāntevāsiko bhikkhave bhikkhu sācariyako dukkhaü na phāsu viharati. Katha¤ ca bhikkhave bhikkhu sāntevāsiko sācariyako\<*<1>*>/ dukkhaü na phāsu viharati? Idha bhikkhave bhikkhuno cakkhunā råpaü disvā uppajjanti pāpakā akusalā dhammā sarasaü- kappā saüyojanãyā, ty assa anto vasanti anvāvasanti\<*<2>*>/ pāpakā akusalā dhammā ti, tasmā sāntevāsiko ti vuccati; te naü samudācaranti \<*<3>*>/samudācaranti naü\<*<3>*>/ pāpakā aku- salā dhammā ti, tasmā sācariyako ti vuccati. Puna c' aparaü bhikkhave bhikkhuno sotena saddaü sutvā, ghānena gandhaü ghāyitvā, jivhāya rasaü sāyitvā, kāyena phoņņhabbaü phusitvā, manasā dhammaü vi¤¤āya uppajjanti pāpakā akusalā dhammā sarasaükappā saüyo- janãyā, ty assa anto vasanti anvāvasanti\<*<2>*>/ pāpakā akusalā dhammā ti; tasmā sāntevāsiko ti vuccati; te naü samudā- caranti \<*<3>*>/samudācaranti naü\<*<3>*>/ pāpakā akusalā dhammā ti, tasmā sācariyako ti vuccati; evaü kho bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaü na phāsu viharatã ti, evam pi tatr' āsayā ti parissayā. Vuttaü h' etaü Bhagavatā: ** Tayo me bhikkhave anta- \<-------------------------------------------------------------------------- * S. iv, 136. ** Itv. 88. 1 Si om. 2 Si Bp anvassavanti; S anvāsavanti. 3-3 Si om. >/ #<[page 470]># %<470 Aņņhakavaggo. [S.N. 960>% rāmalā antarā-amittā antarāsapattā antarāvadhakā anta- rāpaccatthikā. Katame tayo? Lobho bhikkhave antarā- malaü\<*<1>*>/ antarā-amitto antarāsapatto antarāvadhako antarā- paccatthiko. Doso bhikkhave \<*<2>*>/antarāmalaü\<*<1>*>/ antarā-amitto antarāsapatto antarāvadhako antarāpaccatthiko\<*<2>*>/. Moho bhikkhave antarāmalaü\<*<1>*>/ antarā-amitto antarāsapatto an- tarāvadhako antarāpaccatthiko. Ime kho bhikkhave tayo antarāmalā antarā-amittā antarāsapattā antarāvadhakā an- tarāpaccatthikā. Anatthajanano lobho, lobho cittappakopano, bhayam antarato jātaü taü jano nāvabujjhati. Luddho atthaü na jānāti, luddho dhammaü na passati; andhaü tamaü\<*<3>*>/ tadā hoti, yaü lobho sahate naraü. Anatthajanano doso, doso cittappakopano, bhayam antarato jātaü taü jano nāvabujjhati. Kuddho atthaü na jānāti, kuddho dhammaü na pas- sati; andhaü tamaü tadā hoti, yaü kodho sahate naraü. Anatthajanano moho, moho cittappakopano, bhayam antarato jātaü taü jano nāvabujjhati. Måëho atthaü na jānāti, måëho dhammaü na passati; Andhaü tamaü tadā hoti, yaü moho sahate naran ti; evam pi tatr' āsayā ti parissayā. Vuttaü h' etaü Bhagavatā: *Tayo kho mahārāja puri- sassa dhammā ajjhattaü uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho mahārāja purisassa dhammo ajjhattaü uppajjamāno uppaj- jati ahitāya dukkhāya aphāsuvihārāya. Doso kho mahā- rāja purisassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Moho kho mahārāja pu- risassa dhammo ajjhattaü uppajjamāno uppajjati ahitāya \<-------------------------------------------------------------------------- * S. i, 70. 1 Si -malo. 2-2 Bp pe. 3 Si Bp andhatamaü throughout. >/ #<[page 471]># %% dukkhāya aphāsuvihārāya. Ime kho mahārāja tayo puri- sassa dhammā ajjhattaü uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā ti. Lobho doso ca moho ca purisaü pāpacetasaü hiüsanti attasambhåtā tacasāraü va samphalan ti; evam pi tatr' āsayā ti parissayā. Vuttaü h' etaü Bhagavatā: *Rāgo ca doso ca itonidānā aratã ratã lomahaüso ito jāto ito samuņņhāya manovitakkā kumārakā dhaükam iv' ossajjantã ti; evam pi tatr' āsayā ti parissayā. Loke ti manussaloke ti, katã parissayā loke. Gacchato agataü disan ti agatadisā vuccati amatanibbā- naü\<*<1>*>/; yo so sabbasaükhārasamatho sabbåpadhipaņinis- saggo taõhakkhayo virāgo nirodho nibbānaü. Agatapubbā \<*<2>*>/na disā\<*<2>*>/ gatapubbā iminā dãghena addhunā. Samatitti- kaü anavasesaü telapattaü yathā parihareyya; evaü sa- cittam anurakkheyya\<*<3>*>/ patthayamāno\<*<4>*>/ disaü agatapubbaü. Agatapubbaü disaü vajato\<*<5>*>/ gacchato abhikkamato ti, gac- chato agataü disaü. Ye bhikkhu abhisambhave ti. Ye ti ye parissaye abhisam- bhaveyya abhibhaveyya ajjhotthareyya pariyādiyeyya mad- deyyā ti, ye bhikkhu abhisambhave. Pantamhi sayanāsane ti ante pante pariyante selante vā vanante vā udakante vā nadante vā, yattha na kasiyati, na vapiyati janantaü atikkamitvā manussānaü anupacāre senāsane ti, pantamhi sayanāsane. Ten' āha Sāriputtat- thero: \<-------------------------------------------------------------------------- * Sn. 271. 1 Bp S amataü n-. 2-2 Bp sādisā na sādisā. 3 Bp S -rakkhe. 4 Bp -yāno. 5 Si vajjato; S va¤jato. >/ #<[page 472]># %<472 Aņņhakavaggo. [S.N. 960>% Katã parissayā loke gacchato agataü disaü, ye bhikkhu abhisambhave pantamhi sayanāsane ti. _________________________________ $$ Kyāssa byappathayo asså ti kãdisena\<*<1>*>/ byappathena saman- nāgato assa kiüsaõņhitena kiüpakārena kiüpaņibhāgenā ti vacãpārisuddhiü pucchati. Katamā vacãpārisuddhi? Idha bhikkhu musāvādaü pa- hāya musāvādā paņivirato hoti saccavādã saccasandho theto paccayiko avisaüvādako lokassa; pisuõaü vācaü pahāya pisuõāya vācāya paņivirato hoti; ito sutvā na amutra ak- khātā imesaü bhedāya, amutra vā sutvā na imesaü akkhā- tā amusaü bhedāya; iti bhinnānaü vā sandhātā sahitānaü vā anuppadātā samaggārāmo samaggarato samagganandã samaggakaraõiü vācaü bhāsitā hoti; pharusaü vācaü pa- hāya pharusāya vācāya paņivirato hoti; yā sā vācā nelā kaõõasukhā pemanãyā hadayaīgamā porã bahujanakantā bahujanamanāpā, tathāråpiü vācaü bhāsitā hoti; samphap- palāpaü pahāya samphappalāpā paņivirato hoti, kālavādã bhåtavādã atthavādã dhammavādã vinayavādã, nidhānava- tiü vācaü bhāsitā hoti\<*<2>*>/ kālena sāpadesaü pariyantavatiü atthasaühitaü\<*<3>*>/, catåhi vacãsucaritehi samannāgato catu- dosāpagataü vācaü bhāsati. Battiüsāya tiracchānaka- thāya ārato assa virato paņivirato nikkhanto nissaņņho vip- pamutto visaüyutto vimariyādikatena cetasā vihareyya\<*<4>*>/. Dasa kathāvatthåni katheti, seyyathãdaü appicchakathaü santuņņhikathaü pavivekakathaü asaüsaggakathaü viri- yārambhakathaü sãlakathaü samādhikathaü pa¤¤ākathaü vimuttikathaü vimutti¤āõadassanakathaü satipaņņhānaka- thaü sammappadhānakathaü iddhippādakathaü indriyaka- thaü balakathaü bojjhaīgakathaü maggakathaü phalaka- \<-------------------------------------------------------------------------- 1 Bp S kiüdisena. 2 Si om. 3 Bp aņņha-. 4 Bp S viharati. >/ #<[page 473]># %% thaü nibbānakathaü katheti. Vācāya yato yatto paņi- yatto gutto gopito rakkhito saüvuto; ayaü vacãpārisuddhi. Edisāya vacãpārisuddhiyā samannāgato assā ti, kyāssa byap- pathayo assu. Kyāss' assu idha gocarā ti kãdisena gocarena samannāgato assa kiüsaõņhitena kiüpakārena kiüpaņibhāgenā ti. \<*<1>*>/Go- carā ti\<*<1>*>/ gocaraü vuccati; atthi agocaro, atthi gocaro. Katamo agocaro? Idh' ekacco vesiyagocaro vā hoti, vidhavagocaro vā hoti, thålakumārigocaro vā hoti, paõķa- kagocaro vā hoti, bhikkhunigocaro vā hoti, pānāgāragocaro vā hoti, saüsaņņho viharati rājåhi rājamahāmattehi titthi- yehi titthiyasāvakehi ananulomikena gihisaüsaggena\<*<2>*>/; yāni vā pana tāni kulāni asaddhāni appasannāni anopānabhå- tāni akkosakaparibhāsakāni anatthakāmāni ahitakāmāni aphāsukāmāni ayogakkhemakāmāni bhikkhånaü bhikkhunã- naü upāsakānaü upāsikānaü, tathāråpāni kulāni sevati bhajati payirupāsati\<*<3>*>/; ayaü vuccati agocaro. Athavā an- taragharaü paviņņho vãthiü paņipanno asaüvuto gacchati, hatthiü olokento assaü olokento rathaü olokento pattiü olokento itthiyo olokento purise olokento kumārake olo- kento kumārikāyo olokento antarāpaõaü olokento ghara- mukhāni olokento uddhaü olokento adho olokento disāvi- disaü pekkhamāno\<*<4>*>/ gacchati; ayam pi vuccati agocaro. Athavā cakkhunā råpaü disvā nimittaggāhã hoti anubya¤- janaggāhã; yatvādhikaraõam evaü . . . pe . . . manindri- yaü asaüvutaü viharantaü abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuü; tassa na saüvarāya paņi- pajjati, na rakkhati manindriyaü, manindriye na saüva- raü āpajjati; ayam pi vuccati agocaro. Yathā vā pan' eke bhonto samaõabrāhmaõā saddhādeyyāni bhojanāni bhu¤- jitvā, te evaråpaü visåkadassanaü anuyuttā viharanti sey- yathãdaü naccaü gãtaü vāditaü pekkhaü akkhānaü pāõissaraü vetāëaü\<*<5>*>/ kumbhathånaü sobhanagarakaü\<*<6>*>/ \<-------------------------------------------------------------------------- 1-1 Bp S om. 2 Bp S saüsaggena. 3 Bp parirå-. 4 Bp S vipekkha-. 5 S vetānilaü. 6 Bp sobhaõakaraõaü; S bhanakaraõa. >/ #<[page 474]># %<474 Aņņhakavaggo. [S.N. 961>% caõķālaü vaüsaü dhovanaü hatthiyuddhaü \<*<1>*>/assayuddhaü mahisayuddaü\<*<1>*>/ saüyuddhaü\<*<2>*>/ usabhayuddhaü ajayud- dhaü meõķayuddhaü kukkuņayuddhaü vaņņakayuddhaü\<*<3>*>/ daõķayuddhaü muņņhiyuddhaü nibbuddhaü uyyodhikaü balaggaü senābyåhaü anãkadassanaü iti vā; iti evaråpaü visåkadassanaü, \<*<4>*>/anuyuttā honti\<*<4>*>/; ayam pi vuccati ago- caro. Pa¤ca pi kāmaguõā agocaro. Vuttaü h' etaü Bhagavatā: *Mā bhikkhave agocare ca- ratha paravisaye. Agocare bhikkhave carataü paravisaye, lacchati Māro otāraü, lacchati Māro ārammaõaü. Ko ca bhikkhave bhikkhuno agocaro paravisayo? Yadidaü pa¤ca kāmaguõā. Katame pa¤ca? Cakkhuvi¤¤eyyā råpā iņņhā kantā manāpā piyaråpā kāmupasaühitā rajanãyā, sotavi¤- ¤eyyā saddā, ghānavi¤¤eyyā gandhā, jivhāvi¤¤eyyā rasā, kāyavi¤¤eyyā phoņņhabbā iņņhā kantā manāpā piyaråpā kāmupasaühitā rajanãyā; ayaü vuccati bhikkhave bhik- khuno agocaro paravisayo; ayam pi vuccati agocaro. Katamo gocaro? Idha bhikkhu na vesiyagocaro hoti, na vidhavagocaro hoti, na thålakumārigocaro hoti, na paõķa- kagocaro hoti, na bhikkhunigocaro hoti, na pānāgāragocaro hoti, asaüsaņņho viharati rājåhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena gihisaüsaggena\<*<5>*>/; yāni vā pana tāni kulāni saddhāni pasannāni opānabhåtāni kāsāva- pajjotāni isivātapaņivātāni atthakāmāni hitakāmāni phāsu- kāmāni yogakkhemakāmāni bhikkhånaü bhikkhunãnaü upā- sakānaü upāsikānaü, tathāråpāni kulāni sevati bhajati pa- yirupāsati; ayaü\<*<6>*>/ vuccati gocaro. Athavā bhikkhu anta- ragharaü paviņņho vãthiü paņipanno saüvuto gacchati, na hatthiü olokento na assaü olokento na rathaü olokento na pattiü olokento . . . pe . . . na disāvidisaü pekkhamā- no\<*<7>*>/ gacchati; ayam pi vuccati gocaro. Athavā\<*<8>*>/ cakkhunā \<-------------------------------------------------------------------------- * S. v, 147; cf. D. iii, 58. 1-1 Si om. 2 Si S om.; cf. D. i, 6. 3 Bp vaņņayuddhaü. 4-4 Bp S -to hoti. 5 Bp S saüsaggena. 6 Bp S ad. pi. 7 Bp S vipekkha-. 8 Bp S ad. bhikkhu. >/ #<[page 475]># %% råpaü disvā na nimittaggāhã hoti . . . pe . . . manindriye saüvaraü āpajjati; ayam pi vuccati gocaro. Yathā vā pan' eke bhonto samaõabrāhmaõā saddhādeyyāni bhojanāni bhu¤jitvā, te evaråpaü visåkadassanaü anuyuttā\<*<1>*>/ viha- ranti, seyyathãdaü naccaü gãtaü vāditaü . . . pe . . . anãkadassanaü iti vā; iti evaråpāya\<*<2>*>/ visåkadassanānuyogā\<*<3>*>/ paņivirato hoti; ayam pi vuccati gocaro. Cattāro pi sati- paņņhānā gocaro. Vuttaü h' etaü Bhagavatā: *Gocare bhikkhave caratha sake\<*<4>*>/ pittike\<*<5>*>/ visaye. Gocare bhik- khave carataü sake pittike\<*<5>*>/ visaye, na lacchati Māro otā- raü, na lacchati Māro ārammaõaü. Ko ca bhikkhave bhikkhuno gocaro sako pittiko\<*<6>*>/ visayo? Yad idaü cattāro satipaņņhānā. Katame cattāro? Idha bhikkhave bhikkhu kāye kāyānupassã viharati \<*<7>*>/ātāpã sampajāno satimā vineyya loke abhijjhādomanassaü\<*<7>*>/, vedanāsu\<*<8>*>/ citte dhammesu dhammānupassã viharati ātāpi sampajāno satimā vineyya loke abhijjhādomanassaü; ayaü vuccati\<*<9>*>/ bhikkhave bhik- khuno gocaro sako pittiko visayo: ayaü pi\<*<9>*>/ vuccati gocaro, edisena\<*<10>*>/ gocarena samannāgato assā ti, kyāss' assu idha gocarā. Kāni sãlabbatān' asså ti kãdisena sãlabbatena samannāgato assa kiüsaõņhitena kiüpakārena kiüpaņibhāgenā? ti sãlab- batapārisuddhiü pucchati. Katamā pārisuddhi\<*<11>*>/? Atthi sãla¤ c' eva vatta¤\<*<12>*>/ ca, atthi vattaü na sãlaü. Katamaü sãla¤ c' eva vatta¤ ca? Idha bhikkhu sãlavā hoti, pātimokkhasaüvarasaüvuto vi- harati ācāragocarasampanno. Aõumattesu vajjesu bhaya- dassāvã samādāya sikkhati sikkhāpadesu; yo tattha saüya- mo saüvaro avitikkamo, idaü sãlaü; yaü samādānaü, taü \<-------------------------------------------------------------------------- * S. v, 147. 1 Bp ananuyutto. 2 Bp S evaråpā. 3 Bp S visåkadassanā. 4 S ad. sake. 5 Bp S pettike. 6 Bp S pettiko. 7-7 Bp S om. 8 Bp S ad. pe. 9 Si om. 10 Si ãdisena. 11 S sãlabbatap-. 12 S (and Bp probably) vata- throughout; cf. p. 66. >/ #<[page 476]># %<476 Aņņhakavaggo. [S.N. 961>% vattaü; saüvaratthena sãlaü, samādānatthena vattaü; idaü vuccati sãla¤ c' eva vatta¤ ca. Katamaü vattaü na sãlaü? Aņņha dhutaīgāni; āra¤- ¤ikaīgaü piõķapātikaīgaü, paüsukålikaīgaü, tecãvarikaī- gaü sapadānacārikaīgaü, khalupacchābhattikaīgaü, ne- sajjikaīgaü, yathāsanthatikaīgaü, idaü vuccati vattaü na sãlaü. Viriyasamādānam pi vuccati vattaü na sãlaü. Kāmaü taco ca nhārå ca aņņhã ca avassussatu, sarãre\<*<1>*>/ upa- sussatu maüsalohitaü yan taü purisathāmena purisabalena purisaviriyena purisaparakkamena pattabbaü, na taü apā- puõitvā viriyassa saõņhānaü bhavissatã ti cittaü paggaõhā- ti padahati; evaråpam pi viriyasamādānaü vuccati vattaü na sãlaü. *Nāsissaü na pivissāmi vihārato na nikkhamiü\<*<2>*>/, na pi passaü nipātessaü\<*<3>*>/ taõhāsalle anåhate ti. Cittaü paggaõhāti padahati; evaråpam pi viriyasamādā- naü vuccati vattaü na sãlaü. Na tāvāhaü imaü pallaī- kaü bhindissāmi; yāva me na anupādāya āsavehi cittaü vimuccissatã ti cittaü paggaõhāti padahati; evaråpam pi viriyasamādānaü vuccati vattaü na sãlaü. Na tāvāhaü imamhā āsanā vuņņhahissāmi\<*<4>*>/, caīkamā orohissāmi, vihārā nikkhamissāmi, aķķhayogā nikkhamissāmi, pāsādā nikkha- missāmi, hammiyā nikkhamissāmi\<*<5>*>/, guhāya nikkhamissā- mi\<*<5>*>/, leõā nikkhamissāmi\<*<5>*>/, kuņiyā nikkhamissāmi\<*<5>*>/, kåņāgā- rā nikkhamissāmi\<*<5>*>/, aņņā nikkhamissāmi\<*<5>*>/, māëā nikkhamis- sāmi\<*<5>*>/, uņņaõķā\<*<6>*>/ nikkhamissāmi\<*<5>*>/, upaņņhānasālāya nik- khamissāmi\<*<5>*>/, maõķapā nikkhamissāmi\<*<5>*>/, rukkhamålā\<*<7>*>/ nik- khamissāmi, yāva me na anupādāya āsavehi cittaü vimuc- cissatã ti cittaü paggaõhāti padahati; evaråpam pi viriya- samādānaü vuccati vattaü na sãlaü. Imasmi¤ ¤eva pub- baõhasamayaü ariyadhammaü āharissāmi samāharissāmi \<-------------------------------------------------------------------------- * Thag. 223. 1 Si om. 2 Bp S nikkhame. 3 Bp S nipāteyyaü. 4 Bp ad. so tāvāhaü imamhi; S ad. na tāvāhaü imamhā. 5 Bp S om. 6 Si uddhaõķā; S uņņhaddhā; cf. p. 67. 7 Bp -āni. >/ #<[page 477]># %% adhigacchissāmi phusayissāmi\<*<1>*>/ sacchikarissāmã ti cittaü paggaõhāti padahati; evaråpam pi viriyasamādānaü vuc- cati vattaü na sãlaü. Imasmi¤ ¤eva majjhantikasamayaü sāyaõhasamayaü purebhattaü pacchābhattaü purimayā- maü\<*<2>*>/ \<*<3>*>/majjhimayāmaü pacchimayāmaü\<*<3>*>/ kāle juõhe vasse hemante gimhe purime vayokhandhe majjhime vayo- khandhe pacchime vayokhandhe ariyadhammaü āharissāmi samāharissāmi adhigacchissāmi \<*<4>*>/phusayissāmi sacchikarissā- mã\<*<4>*>/ ti cittaü paggaõhāti padahatã ti; evaråpam pi viriya- samādānaü vuccati vattaü na sãlaü; ayaü sãlabbatapāri- suddhi; ãdisāya sãlabbattapārisuddhiyā samannāgato assā ti, kāni sãlabbatān' assu. Pahitattassa bhikkhuno ti. Pahitattassā ti āraddhaviri- yassa thāmavato\<*<5>*>/ daëhaparakkamassa anikkhittachandassa anikkhittadhurassa kusalesu dhammesu. Athavā pesitat- tassa yass' attā\<*<6>*>/ pesito attatthe ca ¤āye ca lakkhaõe ca kāraõe ca ņhānāņhāne ca: sabbe saükhārā aniccā ti pesi- tattassa; sabbe saükhārā dukkhā ti pesitattassa; sabbe dhammā anattā ti pesitattassa; avijjāpaccayā saükhārā ti pesitattassa . . . pe . . . jātipaccayā jarāmaraõan ti, pesi- tattassa; avijjānirodhā saükhāranirodho ti, pesitattassa . . . pe . . . jātinirodhā jarāmaraõanirodho ti pesitattassa; idaü dukkhan ti pesitattassa . . . pe . . . ayaü dukkha- nirodhagāminã paņipadā ti pesitattassa; ime āsavā ti pesi- tattassa . . . pe . . . ayaü āsavanirodhagāminã paņipadā ti pesitattassa; ime dhammā abhi¤¤eyyā ti pesitattassa; ime dhammā sacchikātabbā ti pesitattassa; channaü phas- sāyatanānaü samudaya¤ ca atthaīgama¤ ca assāda¤ ca ādãnava¤ ca nissaraõa¤ ca pesitattassa; pa¤cannaü upādā- nakkhandhānaü catunnaü mahābhåtānaü samudaya¤ ca atthaīgama¤ ca assāda¤ ca ādãnāva¤ ca nissaraõa¤ ca pesi- tattassa\<*<7>*>/; yaü ki¤ci samudayadhammaü, sabban taü niro- \<-------------------------------------------------------------------------- 1 Bp phass-; S pass-. 2 Si purimaü y-. 3-3 Si majjhimam y- paccimaü y-; S om. 4-4 Bp S sacchikarissāmi phassayissāmã (S pass-). 5 Bp S -gato. 6 Bp attāya; S attha. 7 Si om. >/ #<[page 478]># %<478 Aņņhakavaggo. [S.N. 961>% dhadhamman ti pesitattassa. Bhikkhuno ti kalyāõaputhuj- janassa\<*<1>*>/ vā bhikkhuno sekkhassa vā bhikkhuno ti, pahitat- tassa bhikkhuno. Ten' āha Sariputtatthero: Kyāssa byappathayo assu, kyāss' assu idha gocarā, kāni sãlabbatān' assu pahitattassa bhikkhuno ti. _________________________________ $$ Kaü so sikkhaü samādāyā ti: kaü so sikkhaü ādāya samādāya ādiyitvā gaõhitvā parāmasitvā\<*<2>*>/ abhinivisitvā ti, kaü so sikkhaü samādāya. Ekodi nipako sato ti. Ekodã ti ekaggacitto avikkhitta- citto avisāhaņamānaso \<*<3>*>/ti, ekodi\<*<3>*>/. Nipako ti nipako paõ- ķito pa¤¤avā buddhimā ¤āõã vibhāvã medhāvã. Sato ti catåhi kāraõehi sato, kāye kāyānupassanāsatipaņņhānaü bhāvento sato\<*<2>*>/, vedanāsu citte dhammesu dhammānupas- sanāsatipaņņhānaü bhāvento, sato; so vuccati \<*<4>*>/sato ti\<*<4>*>/, sato. Kaü so sikkhaü samādāyā ti adhisãlasikkhaü puc- chati. Ekodã ti adhicittasikkhaü pucchati. Nipako ti adhipa¤¤aü\<*<5>*>/ pucchati. Sato ti satipārisuddhiü\<*<6>*>/ pucchatã ti, kaü so sikkhaü samādāya ekodi nipako sato. Kammāro rajatasseva niddhame malam attano ti kammāro vuccati suvaõõakāro; rajataü vuccati jātaråpaü. Yathā suvaõõakāro jātaråpassa oëarikam pi malaü dhamati sandhamati niddhamati, majjhimakam pi malaü dhamati sandhamati niddhamati, sukhumakam pi malaü dhamati sandhamati niddhamati, evam eva bhikkhu attano oëārike pi kilese dhamati sandhamati niddhamati pajahati vinodeti byantãkaroti anabhāvaīgameti, majjhimake pi kilese\<*<7>*>/ dha- \<-------------------------------------------------------------------------- 1 Bp S puthujjanakalyāõakassa. 2 Si om. 3-3 Bp S samatho samādhindriyaü samādhibalaü . . . pe . . . sammāsamādhi. 4-4 Si om. 5 Bp S adhipa¤¤āsikkhaü. 6 Bp S pārisuddhiü. 7 Bp ad. sukhumake pi kilese. >/ #<[page 479]># %% mati sandhamati niddhamati pajahati vinodeti byantãkaroti anabhāvaīgameti, \<*<1>*>/sukhumake pi kilese dhamati sandha- mati niddhamati\<*<2>*>/ pajahati vinodeti byantãkaroti anabhā- vaīgameti\<*<1>*>/. Athavā bhikkhu attano rāgamalaü dosama- laü mohamalaü mānamalaü diņņhimalaü kilesamalaü duc- caritamalaü andhakaraõaü acakkhukaraõaü a¤¤āõaka- raõaü pa¤¤ānirodhikaü vighātapakkhikaü anibbānasaü- vattanikaü dhamati sandhamati niddhamati\<*<2>*>/ pajahati vi- nodeti byantãkaroti anabhāvaīgameti. Athavā sammādiņ- ņhiyā micchādiņņhiü dhamati sandhamati niddhamati\<*<2>*>/ pa- jahati vinodeti byantãkaroti anabhāvaīgameti, sammā- saīkappena micchāsaīkappaü, sammāvācāya micchāvācaü, sammākammantena\<*<3>*>/ micchākammantaü, sammā-ājãvena micchā-ājãvaü sammāvāyāmena micchāvāyāmaü, sammā- satiyā micchāsatiü, sammāsamādhinā micchāsamādhiü, sam- mā¤āõena micchā¤āõaü, sammāvimuttiyā micchāvimut- tiü dhamati sandhamati niddhamati pajahati vinodeti byantãkaroti anabhāvaīgameti. Athavā ariyena aņņhaīgi- kena maggena sabbe kilese sabbe duccarite sabbe darathe sabbe pariëāhe sabbe santāpe sabbākusalābhisaīkhāre dha- mati sandhamati niddhamati pajahati vinodeti byantãkaroti, anabhāvaīgametã ti, kammāro rajatasseva niddhame ma- lam attano. Ten' āha Sāriputtatthero: Kaü so sikkhaü samādāya ekodi nipako sato kammāro rajatasseva niddhame malam attano ti. _________________________________ $$ Vijigucchamānassa yad idaü phāså ti. Vijigucchamānassā ti jātiyā vijigucchamānassa jarāya byādhinā maraõena so- \<-------------------------------------------------------------------------- 1-1 Bp om. 2 S om. 3 Bp -anena. >/ #<[page 480]># %<480 Aņņhakavaggo. [S.N. 963>% kehi\<*<1>*>/ paridevehi dukkhehi domanassehi upāyāsehi . . . pe . . . diņņhibyasanena dukkhena vijigucchamānassa aņņiya- mānassa harāyamānassā ti, vijigucchamānassa. Yadidaü phāså ti yaü phāsu phāsuvihāraü taü kathessāmi\<*<2>*>/. Katamo phāsuvihāro? Sammāpaņipadā anulomapaņipa- dā apaccanãkapaņipadā anvatthapaņipadā dhammānudham- mapaņipadā sãlesu paripårakāritā indriyesu guttadvāratā bhojanesu\<*<3>*>/ matta¤¤utā jāgariyānuyogo satisampaja¤¤aü cattāro satipaņņhānā cāttaro sammappadhānā cattāro id- dhippādā pa¤c' indriyāni pa¤ca balāni satta bojjhaīgā ariyo aņņhaīgiko maggo nibbāna¤ ca nibbānagāminã ca\<*<4>*>/ paņipadā; ayaü phāsuvihāro ti, vijigucchamānassa yadidaü phāsu. Sāriputtā ti Bhagavā ti taü theraü nāmen' ālapati. Bha- gavā ti gāravādhivacanaü. Api ca bhaggarāgo ti Bhagavā, bhaggadoso ti Bhagavā, bhaggamoho ti Bhagavā, bhagga- māno ti Bhagavā, bhaggadiņņhã ti Bhagavā, bhaggakaõņako ti Bhagavā, bhaggakileso ti Bhagavā; bhaji vibhaji paņi- vibhaji\<*<5>*>/ dhammaratanan ti Bhagavā, bhavānaü antakaro ti Bhagavā, bhāvitakāyo ti\<*<6>*>/ Bhagavā, bhāvitasãlo ti\<*<6>*>/, bhā- vitacitto ti\<*<6>*>/, bhāvitapa¤¤o ti\<*<7>*>/ Bhagavā. Bhaji vā Bhagavā ara¤¤avanapatthāni pantāni senāsanāni appasaddāni ap- panigghosāni vijanavātāni manussarāhaseyyakāni paņisallā- nasāruppānã ti Bhagavā. Bhāgã vā Bhagavā cãvarapiõķa- pātasenāsanagilānapaccayabhesajjaparikkhārānan ti Bhaga- vā. Bhāgã vā Bhagavā attharasassa dhammarasassa vimut- tirasassa adhisãlassa adhicittassa adhipa¤¤āyā ti Bhagavā. Bhāgã vā Bhagavā catunnaü jhānānaü catunnaü appa- ma¤¤ānaü catunnaü aråpasamāpattãnan\<*<8>*>/ ti Bhagavā. Bhā- gã vā Bhagavā aņņhannaü vimokkhānaü aņņhannaü abhi- bhāyatanānaü navannaü anupubbavihārasamāpattãnan ti Bhagavā. \<*<9>*>/Bhāgã vā Bhagavā\<*<9>*>/ dasannaü sa¤¤ābhāvanā- naü dasannaü kasiõasamāpattãnaü ānāpānasatisamādhissa \<-------------------------------------------------------------------------- 1 Bp S sokena and the foll. words in sing. 2 Bp (S corrupt) katheyissāmi. 3 Bp bhojane. 4 Si om. 5 Bp pavibhaji; S paņibhaji. 6 Bp S om. 7 Bp om. 8 Bp āruppa-. 9-9 Si om. >/ #<[page 481]># %% asubhasamāpattiyā ti Bhagavā. Bhāgã vā Bhagavā catun- naü satipaņņhānānaü catunnaü sammappadhānānaü ca- tunnaü iddhippādānaü pa¤cannaü indriyānaü pa¤cannaü balānaü sattannaü bojjhaīgānaü ariyassa atthaīgikassa maggassā ti Bhagavā. Bhāgã vā Bhagavā dasannaü tathā- gatabalānaü catunnaü vesārajjānaü catunnaü paņisam- bhidānaü channaü abhi¤¤ānaü channaü buddhadham- mānan ti Bhagavā\<*<1>*>/. Bhagavā ti n' etaü nāmaü mātarā kataü, na pitarā kataü, na bhātarā kataü, na bhaginiyā kataü, na mittāmaccehi kataü, na ¤ātisālohitehi kataü, na samaõabrāhmaõehi kataü, na devatāhi kataü, vimok- khantikam etaü buddhānaü bhagavantānaü bodhiyā måle saha sabba¤¤uta¤āõassa paņilābhā sacchikā pa¤¤atti ya- didaü Bhagavā ti, Sāriputtā ti Bhagavā. Rittāsanaü sayanaü sevato ce ti āsanaü vuccati yattha nisãdati, ma¤co pãņhaü\<*<2>*>/ bhisi taņņikā cammakhandho\<*<3>*>/ ti- õasantharo paõõasantharo palālasantharo\<*<4>*>/. Sayanaü vuc- cati senāsanaü vihāro aķķhayogo pāsādo hammiyaü guhā. Sayanāsanaü asappāyaråpadassanena rittaü vivittaü pavi- vittaü asappāyasaddasavanena . . . pe . . . asappāyehi pa- ¤cahi kāmaguõehi rittaü vivittaü pavivittaü. Rittaü saya- nāsanaü sevato nisevato saüsevato paņisevato ti, rittāsa- naü sayanaü sevato ce. Sambodhikāmassa yathānudhamman ti sambodhi vuccati catåsu maggesu ¤āõaü pa¤¤ā pa¤¤indriyaü pa¤¤ābalaü . . . pe\<*<5>*>/ . . . dhammavicayasambojjhaīgo vãmaüsā vipas- sanā sammādiņņhi. Taü bodhiü\<*<6>*>/ bujjhitukāmassa anubuj- jhitukāmassa paņibujjhitukāmassa\<*<7>*>/ sambujjhitukāmassa adhigantukāmassa phassetukāmassa\<*<8>*>/ sacchikātukāmassā ti, sambodhikāmassa. Yathānudhamman ti katame bodhiyā anudhammā? Sam- māpaņipadā anulomapaņipadā apaccanãkapaņipadā anvat- thapaņipadā dhammānudhammapaņipadā sãlesu paripåra- \<-------------------------------------------------------------------------- 1 S ad. bhagã vā. 2 Si pãthaü; Bp piņņhaü. 3 Bp -khaõņo. 4 Bp ? Si palāsa-. 5 Si om. 6 Bp sambodhiü. 7 Bp S paņivijjhitu- 8 Bp phassitu-. >/ #<[page 482]># %<482 Aņņhakavaggo. [S.N. 963>% kāritā indriyesu guttadvāratā bhojanesu matta¤¤utā jāga- riyānuyogo satisampaja¤¤aü; ime vuccanti bodhiyā anu- dhammā. Athavā catunnaü maggānaü pubbabhāge vipas- sanā; ime vuccanti bodhiyā anudhammā ti, sambodhikā- massa yathānudhammaü. Tan te pavakkhāmi yathā pajānan ti. Tan ti bodhiyā anudhammaü. Pavakkhāmã ti vakkhāmi pavakkhāmi ācik- khissāmi desissāmi pa¤¤āpessāmi paņņhapessāmi vivaris- sāmi vibhajissāmi uttānãkarissāmi pakāsissāmi. Yathā pa- jānan ti \<*<1>*>/yathā pajānaü\<*<1>*>/ yathā pajānanto ājānanto vijā- nanto paņivijānanto\<*<2>*>/ paņivijjhanto na\<*<3>*>/ itihitihaü na itiki- rāya na paramparāya na piņakasampadāya\<*<4>*>/ na takkahetu na nayahetu na ākāraparivitakkena na diņņhinijjhānakhanti- yā sāmaü sayam abhi¤¤ā\<*<5>*>/ attapaccakkhaü dhammaü taü kathayissāmã ti, tan te pavakkhāmi yathā pajānaü. Ten' āha Bhagavā: Vijigucchamānassa yad idaü phāsu, Sāriputtā ti Bhagavā rittāsanaü sayanaü sevato ce sambodhikāmassa, yathānudhammaü tan te pavakkhāmi yathā pajānan ti. _________________________________ $*>/ dhãro bhayānaü na bhāye bhikkhu sato \<*<7>*>/sa pariyantacārã\<*<7>*>/: ķaüsādhipātānaü siriüsapānaü\<*<8>*>/ manussaphassānaü catuppadānaü. || Nidd_I.16:10 ||>$ Pa¤canna dhãro bhayānaü na bhāye ti. Dhãro ti dhãro paõķito pa¤¤avā buddhimā ¤āõã vibhāvã medhāvã, dhãro. Pa¤cannaü bhayānaü na bhāyeyya na taseyya\<*<9>*>/ na utta- seyya na parittaseyya \<*<10>*>/na bhāyeyya\<*<10>*>/ na santāsaü āpajjey- \<-------------------------------------------------------------------------- 1-1 Si om. 2 Si om.; S pativijjananto. 3 Si om. 4 S -sampādanaya. 5 Bp S abhi¤¤ātaü. 6 Bp S pa¤cannaü, and below. 7-7 Bp sappari-, and below. 8 Bp sarisa- throughout. 9 Bp ad. na santeyya. 10-10 Bp S om. >/ #<[page 483]># %% ya; abhãrå\<*<1>*>/ achambhã anutrāsã apalāyã pahãnabhayabheravo vigatalomahaüso vihareyyā ti, pa¤canna dhãro bhayānaü na bhāye. Bhikkhu sato sa pariyantacārã ti. Bhikkhå ti kalyāõapu- thujjano\<*<2>*>/ vā bhikkhu sekkho vā bhikkhu. Sato ti catåhi kāraõehi sato: kāye kāyānupassanāsatipaņņhānaü bhāvento sato, vedanāsu citte dhammesu dhammānupassanāsatipaņ- ņhānaü bhāvento sato, so vuccati sato. Sa pariyantacārã ti cattāro pariyantā: sãlasaüvarapariyanto, indriyasaüvara- pariyanto, bhojane matta¤¤utāpariyanto, jāgariyānuyogapa- riyanto. Katamo sãlasaüvarapariyanto? Idha bhikkhu sãlavā hoti, pātimokkhasaüvarasaüvuto viharati, ācāragocarasam- panno, aõumattesu vajjesu bhayadassāvã, samādāya sik- khati sikkhāpadesu; anto påtibhāvaü paccavekkhamāno anto sãlasaüvarapariyante carati, mariyādaü na bhindati; ayaü sãlasaüvarapariyanto. Katamo indriyasaüvarapariyanto? Idha bhikkhu cak- khunā råpaü disvā na nimittaggāhã hoti nānubya¤janaggā- hã; yatvādhikaraõam enaü \<*<3>*>/cakkhundriyaü asaüvutaü viharantaü abhijjhādomanassā pāpakā akusalā dhammā an- vāssaveyyuü, tassa saüvarāya paņipajjati\<*<3>*>/, rakkhati cak- khundriyaü\<*<4>*>/, cakkhundriye saüvaraü āpajjati. Sotena saddaü sutvā, ghānena gandhaü ghāyitvā, jivhāya rasaü sāyitvā, kāyena phoņņhabbaü phusitvā, manasā dhammaü vi¤¤āya, na nimittaggāhã hoti nānubya¤janaggāhã; yatvā- dhikaraõam\<*<5>*>/ enaü manindriyaü asaüvutaü viharantaü abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuü, tassa saüvarāya paņipajjati, rakkhati manindriyaü, manin- driye saüvaraü āpajjati; âdittapariyāyaü paccavekkha- māno anto-indriyasaüvarapariyante carati, mariyādaü na bhindati; ayaü indriyasaüvarapariyanto. Katamo bhojane matta¤¤utāpariyanto? Idha bhikkhu \<-------------------------------------------------------------------------- 1 Codd. abhiru, cf. p. 171; Bp S ad. assa. 2 Bp S puthujjanakalyāõako. 3-3 S pe. 3-4 Bp pe. 5 S yathodhika-. >/ #<[page 484]># %<484 Aņņhakavaggo. [S.N. 964>% paņisaükhā yoniso āhāraü āhāreti n' eva davāya na ma- dāya na maõķanāya na vibhåsanāya; yāvad eva imassa kā- yassa ņhitiyā yāpanāya vihiüsuparatiyā brahmacariyānug- gahāya, iti purāõa¤ ca vedanaü paņihaükhāmi, nava¤ ca vedanaü na uppādessāmi, yātrā\<*<1>*>/ ca me bhavissati ana- vajjatā ca phāsuvihāro cā ti; akkhabbha¤janavaõapaņicchā- danaputtamaüsåpamaü paccavekkhamāno anto bhojane matta¤¤utāpariyante carati, mariyādaü na bhindati; ayaü bhojane matta¤¤utāpariyanto. Katamo jāgariyānuyogapariyanto? Idha bhikkhu divā\<*<2>*>/ caīkamena nisajjāya āvaraõãyehi dhammehi cittaü pariso- dheti; rattiyā paņhamaü yāmaü caīkamena nisajjāya āva- raõãyehi dhammehi cittaü parisodheti; rattiyā majjhimaü yāmaü dakkhiõena passena sãhaseyyaü kappeti pāde pā- daü accādhāya sato sampajāno uņņhānasa¤¤aü manasika- ritvā; rattiyā pacchimaü yāmaü paccuņņhāya caīkamena nisajjāya āvaraõãyehi dhammehi cittaü parisodheti; bhad- dekarattavihāraü paccavekkhamāno anto jāgariyānuyoga- pariyante carati, mariyādaü na bhindati; ayaü jāgariyā- nuyogapariyanto ti, bhikkhu sato sa pariyantacārã. ôaüsādhipātānaü siriüsapānan ti ķaüsā vuccanti piīga- lamakkhikā\<*<3>*>/; adhipātikā\<*<4>*>/ vuccanti sabbā pi makkhikāyo. Kiü kāraõā adhipātikā\<*<4>*>/ vuccanti sabbā pi makkhikāyo? Tā uppaņitvā uppatitvā khādanti, taükāraõā adhipātikā\<*<4>*>/ vuccanti sabbā pi makkhikāyo. Siriüsapā vuccanti ahã ti, ķaüsādhipātānaü siriüsapānaü. Manussaphassānaü catuppadānan ti manussaphassā vuc- cati corā vā assu māõavā vā\<*<5>*>/ katakammā vā akatakammā vā. Te bhikkhå pa¤haü vā puccheyyuü, vādaü vā āro- peyyuü akkoseyyuü paribhāseyyuü roseyyuü viroseyyuü\<*<5>*>/ hiüseyyuü vihiüseyyuü\<*<6>*>/ hetheyyuü viheņheyyuü ghā- teyyuü upaghāteyyuü upaghātaü vā kareyyuü, \<*<7>*>/yo koci\<*<7>*>/ manussato upaghāto manussaphasso. Catuppadānan ti sãhā \<-------------------------------------------------------------------------- 1 Bp yatrā. 2 Bp divasaü; S disaü. 3 Bp -kāyo; S -kāyo yo. 4 Bp S -pātakā. 5 Si om. 6 S piheyyuü. 7-7 Bp S yaü ki¤ci. >/ #<[page 485]># %% byagghā dãpi acchataracchā kokā gomahisā\<*<1>*>/ hatthã. Te bhikkhuü maddeyyuü khādeyyuü\<*<2>*>/ hiüseyyuü vihiüsey- yuü heņheyyuü viheņheyyuü ghāteyyuü upaghāteyyuü upaghātaü vā kareyyuü, catuppadato upaghāto, yaü ki¤ci catuppadabhayan ti, manussaphassānaü catuppadā- naü\<*<3>*>/. Ten' āha Bhagavā: Pa¤canna dhãro bhayānaü na bhāye bhikkhu sato sa pariyantacārã: ķaüsādhipātānaü siriüsapānaü manussaphassānaü catuppadānan ti. _________________________________ $*>/ parissayāni kusalānu-esã. || Nidd_I.16:11 ||>$ Paradhammikānaü pi na santaseyya disvā pi tesaü bahu- bheravānã ti paradhammikā vuccanti satta sahadhammike ņhapetvā ye keci Buddhe appasannā\<*<5>*>/, dhamme appasannā\<*<5>*>/, saīghe appasannā. Te bhikkhå pa¤haü vā puccheyyuü vādaü vā āropeyyuü taü\<*<5>*>/ akkoseyyuü paribhāseyyuü roseyyuü viroseyyuü hiüseyyuü vihiüseyyuü heņheyyuü viheņheyyuü ghāteyyuü upaghāteyyuü upaghātaü vā ka- reyyuü, tesaü bahå bherave passitvā vā {suõitvā} vā na ve- dheyya na-ppavedheyya na sampavedheyya \<*<6>*>/na taseyya\<*<6>*>/ na santaseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaü āpajjeyya; abhãrå\<*<7>*>/ achambhã anutrāsã apalāyã, pahãnabhayabheravo vigatalomahaüso vihareyyā ti, para- dhammikānaü pi na santaseyya disvā pi tesaü bahu bhera- vāni. Athāparāni abhisambhaveyyuü parissayāni kusalānu-esã ti athāparāni pi atthi abhisambhotabbāni adhibhavitabbāni ajjhottharitabbāni pariyādiyitabbāni madditabbāni. Paris- \<-------------------------------------------------------------------------- 1 Bp mahiüsa; S gonāmahinsā. 2 Si om. 3 Si -an ti. 4 Bp -eyya, and below. 5 Bp S om. 6-6 Si om. 7 Codd. abhiru; S ad. assa, cf. pp. 171, 483. >/ #<[page 486]># %<486 Aņņhakavaggo. [S.N. 965>% sayā ti dve parissayā, pākaņaparissayā ca paņicchannaparis- sayā ca . . . pe . . . evam pi tatr' āsayā ti, parissayā. Ku- salānu-esã ti sammāpaņipadaü anulomapaņipadaü apaccanã- kapaņipadaü anvatthapaņipadaü . . . pe . . . ariyaü aņ- ņhaīgikaü maggaü \<*<1>*>/nibbāna¤ ca\<*<1>*>/ nibbānagāmini¤ ca pa- ņipadaü esantena gavesantena\<*<2>*>/ pariyesantena parissayā abhisambhotabbā abhibhavitabbā ajjhottharitabbā pariyā- diyitabbā madditabbā ti, athāparāni abhisambhaveyyuü parissayāni kusalānu-esã. Ten' āhā Bhagavā: Paradhammikānaü pi na santaseyya disvā pi tesaü bahubheravāni, athāparāni abhisambhaveyyuü parissayāni kusalānu-esã ti. _________________________________ $*>/ adhivāsayeyya\<*<4>*>/, so tehi phuņņho bahudhā anoko \<*<5>*>/viriyaü parakkamaü\<*<5>*>/ dalhaü karey- ya. || Nidd_I.16:12 ||>$ Ataīkaphassena khudāya phuņņho ti ātaīkaphasso vuccati rogaphasso; rogaphassena phuņņho pareto samohito saman- nāgato assa; cakkhurogena phuņņho pareto samohito sa- mannāgato assa; sotarogena ghānarogena jivhārogena kā- yarogena . . . pe . . . ķaüsamakasavātāpasiriüsapasam- phassena phuņņho pareto samohito samannāgato assa. Khu- dā vuccati chātako; chātakena phuņņho pareto samohito samannāgato assā ti, ātaīkaphassena khudāya phuņņho. Sãtaü accuõhaü adhivāsayeyyā ti. Sãtan ti dvãhi kāraõehi sãtaü hoti: abbhantaradhātusaīkopavasena\<*<6>*>/ vā sãtaü hoti, bahiddhā utuvasena vā sãtaü hoti. Uõhan ti dvãhi kāra- õehi uõhaü hoti: abbhantaradhātusaīkopavasena\<*<6>*>/ vā uõ- haü hoti, bahiddhā utuvasena vā uõhaü hoti\<*<7>*>/. Sãtaü ac- \<-------------------------------------------------------------------------- 1-1 Si om. 2 Si om. 3 Bp ath' uõhaü, and below; S atuõhaü. 4 Si adhivāseyya, and below. 5-5 Bp S viriyap-, and below. 6 Bp -dhātupakopa-. 7 Bp S hotã ti. >/ #<[page 487]># %% cuõhaü adhivāsayeyyā ti khamo assa sãtassa uõhassa jighac- chāya pipāsāya ķaüsamakasavātātapasiriüsapasamphassā- naü duruttānaü durāgatānaü vacanapathānaü uppannā- naü sārãrikānaü vedanānaü dukkhānaü tippānaü kharā- naü\<*<1>*>/ kaņukānaü asātānaü amanāpānaü pāõaharānaü adhivāsikajātiko assā ti, sãtaü accuõhaü adhivāsayeyya. So tehi phuņņho bahudhā anoko ti. So tehã ti ātaīkaphas- sena ca khudāya ca sãtena ca uõhena ca phuņņho pareto sam- ohito samannāgato assā ti, so tehi phuņņho. Bahudhā ti anekavidhehi ākārehi phuņņho pareto samohito samannā- gato assā ti, so tehi phuņņho bahudhā. Anoko ti abhisaī- khārasahagatavi¤¤āõassa okāsaü na karotã ti pi anoko. Athavā kāyaduccaritassa vacãduccaritassa manoduccaritas- sa okāsaü na karotã ti pi anoko ti, so tehi phuņņho bahudhā anoko. Viriyaü parakkamaü daëhaü kareyyā ti viriyaparakkamo vuccati yo cetasiko viriyārambho nikkamo parakkamo uy- yāmo vāyāmo ussāho ussoëhi appaņivānã\<*<2>*>/ thāmo dhiti\<*<3>*>/ \<*<4>*>/asithilaü parakkamatā\<*<4>*>/ anikkhittachandatā anikkhitta- dhuratā dhurasampaggāho viriyaü viriyindriyaü viriyaba- laü sammāvāyāmo, viriyaü parakkamaü daëhaü kareyya\<*<5>*>/ daëhasamādāno assa avatthitasamādāno ti, viriyaü parak- kamaü daëhaü kareyya. Ten' āha Bhagavā: âtaīkaphassena khudāya phuņņho sãtaü accuõhaü adhivāseyya, so tehi phuņņho bahudhā anoko viriyaü parakkamaü daëhaü kareyyā ti. _________________________________ $*>/, na musā bha- õeyya, mettāya phasse tasathāvarāni\<*<7>*>/, yadāvilattaü manaso vija¤¤ā, kaõhassa pakkho ti vinodayeyya. || Nidd_I.16:13 ||>$ \<-------------------------------------------------------------------------- 1 Si om. 2 Bp S om. 3 Bp S ņhiti. 4-4 Bp S asithilap-. 5 Bp S -yyā ti. 6 Bp probably kāre, as below and as metre requires. 7 Bp tasadhāvarāni, and below; S tasmāvarāni. >/ #<[page 488]># %<488 Aņņhakavaggo. [S.N. 967>% Theyyaü na kareyya\<*<1>*>/ na musā bhaõeyyā ti. Theyyaü na kareyyā ti idha bhikkhu adinnaü\<*<2>*>/ pahāya\<*<3>*>/ adinnādānā pa- ņivirato assa, dinnādāyã dinnapāņikaükhã athenena suci- bhåtena attanā vihareyyā ti, theyyaü na kareyya. Na musā bhaõeyyā ti idha bhikkhu musāvādaü pahāya musā- vādā paņivirato assa, saccavādã saccasandho theto pacca- yiko avisaüvādako lokassā ti, theyyaü na kareyya na mu- sā bhaõeyya. Mettāya phasse tasathāvarānã ti. Mettā ti yā sattesu metti mettāyanā mettāyitattaü anudā\<*<4>*>/ anudāyanā anudāyitat- taü hitesitā anukampā abyāpādo abyāpajjho adoso kusala- målaü. Tasā ti yesaü tasiõā\<*<5>*>/ taõhā appahãnā, yesa¤ ca bhayabheravā appahãnā. Kiükāraõā vuccanti tasā appa- hãnā\<*<3>*>/? Te tasanti uttasanti paritasanti bhāyanti santā- saü āpajjanti. Taükāraõā vuccanti tasā. Thāvarā ti yesaü tasiõā\<*<5>*>/ taõhā pahãnā, yesa¤ ca bhayabheravā pahãnā. Kiükāraõā vuccanti thāvarā? Te na tasanti na uttasanti na paritasanti na bhāyanti na santāsaü āpajjanti, taükā- raõā vuccanti thāvarā. Mettāya phasse tasathāvarānã ti tase ca thāvare ca mettāya phasseyya phareyya mettāsaha- gatena cetasā vipullena\<*<6>*>/ mahaggatena appamāõena averena abyāpajjena pharitvā vihareyyā ti, mettāya phasse tasathā- varāni. Yadā vilattaü manaso vija¤¤ā ti. Yadā ti yadā. Manaso ti yaü cittaü mano mānasaü hadayaü paõķaraü mano manāyatanaü manindriyaü vi¤¤āõaü vi¤¤āõakkhandho tajjā manovi¤¤āõadhātu. Kāyaduccaritena cittaü āvilaü hoti luëitaü eritaü ghaņņitaü calitaü bhantaü avåpasan- taü vacãduccaritena manoduccaritena rāgena dosena mo- hena kodhena upanāhena makkhena paëāsena issāya maccha- riyena māyāya sāņheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccari- tehi sabbadarathehi sabbapariëāhehi sabbasantāpehi sabbā- kusalābhisaükhārehi cittaü āvilaü hoti luëitaü eritaü \<-------------------------------------------------------------------------- 1 Bp kāre, and below. 2 Bp adinnādānaü; S om. 3 Bp S om. 4 Si om. 5 Bp S tasitā. 6 Bp S vipulena. >/ #<[page 489]># %% ghaņņitaü calitaü\<*<1>*>/ bhantaü avåpasantaü. Yadāvilattaü manaso vija¤¤ā ti cittassa āvilabhāvaü jāneyya ājāneyya vi- jāneyya paņivijāneyya paņivijjheyyā ti, yadāvilattaü mana- so vija¤¤ā. Kaõhassa pakkho ti vinodayeyyā ti. Kaõho ti yo so Māro, kaõho, adhipati, antagå Namuci, pamattabandhu. Kaõ- hassa \<*<2>*>/pakkho ti vinodayeyyā ti\<*<2>*>/ kaõhapakkho mārapak- kho mārapāso mārabaëisaü mārāmisaü māravisayo mā- rantatapo\<*<3>*>/ māragocaro mārabandhanan ti pajaheyya vino- deyya byantãkareyya anabhāvaü gameyyā ti, evam pi kaõhassa pakkho ti vinodayeyya. Athavā kaõhapakkho\<*<4>*>/ mārapakkho akusalapakkho dukkhudayo dukkhavipāko ni- rayasaüvattaniko tiracchānayonisaüvattaniko pittivisaya- saüvattaniko\<*<5>*>/ ti pajaheyya vinodeyya byantãkareyya ana- bhāvaü gameyyā ti, evam pi kaõhassa pakkho ti vinoda- yeyya. Ten' āha Bhagavā: Theyyaü na kareyya, na musā bhaõeyya, mettāya phasse tasathāvarāni, yadāvilattaü manaso vija¤¤ā, kaõhassa pakkho ti vinodayeyyā ti. _________________________________ $$ Kodhātimānassa vasaü na gacche ti. Kodho ti yo cittassa āghāto vighāto\<*<6>*>/ paņighāto . . . pe . . . caõķikkaü assu- ropo anattamanatā cittassa. Atimāno ti idh' ekacco paraü atima¤¤ati jātiyā vā gottena vā . . . pe . . . a¤¤atara¤- ¤atarena vā vatthunā. Kodhātimānassa vasaü na gacche ti kodhassa ca atimānassa ca vasaü na gaccheyya, kodha¤ ca atimāna¤ ca pajaheyya vinodeyya byantãkareyya anabhā- vaü gameyyā ti, kodhātimānassa vasaü na gacche. \<-------------------------------------------------------------------------- 1 Si om. 2-2 Bp S om. 3 Bp S māranivāpo. 4 Bp kaõhassa pi; S kaõhayap-. 5 S petti-. 6 Bp S om. >/ #<[page 490]># %<490 Aņņhakavaggo. [S.N. 968>% Målam pi tesaü palikha¤¤a tiņņhe ti. Katamaü kodhassa målaü? Avijjā målaü, ayonisomanasikāro målaü, asmi- māno målaü, ahirikaü målaü, anottappaü målaü, uddhac- caü målaü; idaü kodhassa målaü. Katamaü atimānassa målaü? Avijjā målaü, ayoniso- manasikāro målaü, asmimāno målaü, ahirikaü målaü, anottappaü målaü, uddhaccaü målaü; idaü atimānassa målaü. Målaü pi tesaü palikha¤¤a tiņņhe ti kodhassa ca atimānassa ca målaü palikhāõitvā uddharitvā samuddha- ritvā\<*<1>*>/ uppādayitvā samuppādayitvā pajahitvā vinoditvā byantãkaritvā anabhāvaīgametvā tiņņheyya santiņņheyyā\<*<1>*>/ ti, målam pi tesaü palikha¤¤a tiņņhe. Atha-ppiyaü vā pana appiyaü vā addhā bhavanto abhi- sambhaveyyā ti. Athā ti padasandhi padasaüsaggo pada- pāripåri akkharasamavāyo bya¤janasiliņņhatā padānupub- batā-m-etaü, athā ti. Piyā ti dve piyā: sattā vā saükhārā vā. Katame sattā piyā? Idha yassa te honti atthakāmā hi- takāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginã vā puttā vā dhãtā vā \<*<2>*>/mittā vā\<*<2>*>/ amaccā vā ¤ātã vā sālohivā vā; ime sattā piyā. Katame saükhārā piyā? Manāpikā råpā manāpikā sad- dā manāpikā\<*<3>*>/ gandhā manāpikā\<*<3>*>/ rasā manāpikā\<*<3>*>/ phoņ- ņhabbā; ime saükhārā piyā. Appiyā ti dve appiyā: sattā vā saükhārā vā. Katame sattā appiyā? Idha yassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā jãvitā vorope- tukāmā; ime sattā appiyā. Katame saükhārā appiyā? Amanāpikā råpā amanāpikā saddā gandhā rasā phoņņhabbā; ime saükhārā appiyā. Ad- dhā ti ekaüsavacanaü nissaüsayavacanaü nikkaükhava- canaü advejjhavacanaü\<*<4>*>/ adveëhakavacanaü niyogavaca- naü\<*<5>*>/ apaõõakavacanaü avatthāpanavacanam etaü addhā ti, atha-ppiyaü vā pana appiyaü. Addhā bhavanto abhisambhaveyyā ti piyāpiyaü sātāsātaü \<-------------------------------------------------------------------------- 1 Si om. 2-2 Si om. 3 Bp S om. 4 Bp advijjha-. 5 Bp S niyyānikav-. >/ #<[page 491]># %% sukhadukkhaü somanassadomanassaü iņņhāniņņhaü abhi- sambhavanto vā abhibhaveyya abhibhavanto vā abhisam- bhaveyyā ti, atha-ppiyaü vā pana appiyaü va addhā bhavanto abhisambhaveyya. Ten' āha Bhagavā: Kodhātimānassa vasaü na gacche, målam pi tesaü palikha¤¤a tiņņhe, atha-ppiyaü vā pana appiyaü vā addhā bhavanto abhisambhaveyyā ti. _________________________________ $*>/ kalyāõapãti vikkhambhaye tāni parissayāni, aratiü sahetha sayanamhi pante, caturo sahetha paridevadhamme. || Nidd_I.16:15 ||>$ Pa¤¤aü purakkhatvā kalyāõapãtã ti. Pa¤¤ā ti yā pa¤¤ā pajānanā vicayo pavicayo dhammavicayo . . . pe . . . amoho dhammavicayo sammādiņņhi. Pa¤¤aü purakkhatvā ti idh' ekacco pa¤¤aü purato katvā carati pa¤¤ādhajo pa¤- ¤āketu pa¤¤ādhipateyyo vicayabahulo pavicayabahulo ok- khāyanabahulo samokkhāyanabahulo vibhåtavihāritaccariko tabbahulo taggaruko tanninno tappoõo tappabbhāro tada- dhimutto tadādhipateyyo ti, evam pi pa¤¤aü purakkhatvā. Athavā gacchanto vā gacchāmã ti pajānāti; ņhito vā ņhito 'mhã ti pajānāti; nisinno vā nisinno 'mhã ti pajānāti; sayāno vā sayāno 'mhã ti pajānāti. Yathā yathā vā\<*<2>*>/ pan' assa kāyo paõihito hoti, tathā tathā naü pajānātã ti, evam pi pa¤¤aü purakkhatvā. Athavā abhikkante paņikkante sam- pajānakārã hoti; ālokite vilokite sampajānakārã hoti; sam- mi¤jite pasārite sampajānakārã hoti; saīghāņipattacãvara- dhāraõe sampajānakārã hoti; asite pãte khāyite sāyite sam- pajānakārã hoti; uccārapassāvakamme sampajānakārã hoti; gate ņhite nisinne sutte jāgarite bhāsite tuõhãbhāve sam- pajānakārã hotã ti, evam pi pa¤¤aü purakkhatvā. Kalyāõapãtã ti buddhānussativasena uppajjati pãti pā- mujjaü, kalyāõapãti. Dhammānussativasena\<*<3>*>/ saīghānus- sativasena sãlānussativasena cāgānussativasena devatānussa- \<-------------------------------------------------------------------------- 1 Bp purakkhitvā, and below. 2 Si om. 3 Bp S om. vasena here and down to upasamānussati-. >/ #<[page 492]># %<492 Aņņhakavaggo. [S.N. 969>% tivasena ānāpānasativasena maraõānussativasena kāyagatā- sativasena upasamānussativasena uppajjati pãti pāmujjaü, kalyāõapãtã ti, pa¤¤aü purakkhatvā kalyāõapãti. Vikkhambhaye tāni parissayānã ti. Parissayā ti dve paris- sayā; pākaņaparissayā ca paņicchannaparissayā ca . . . pe . . . ime vuccanti pākaņaparissayā . . . pe . . . ime vuc- canti paņicchannaparissayā . . . pe . . . evam pi tatr' āsayā ti parissayā. Vikkhambhaye tāni parissayānã ti tāni parissayāni vikkhambheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyā ti, vikkhambhaye tāni parissayāni. Aratiü sahetha sayanamhi pante ti. Aratã ti yā arati ara- tikā anabhirati\<*<1>*>/ anabhiramanā ukkaõņhikā parittasikā. Sa- yanamhi pante ti pantesu vā\<*<2>*>/ senāsanesu a¤¤atara¤¤ataresu vā adhikusalesu dhammesu aratiü saheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyā ti, aratiü sahetha sayanamhi pante. Caturo sahetha paridevadhamme ti \<*<3>*>/cattāro paridevaniye dhamme saheyya\<*<4>*>/ abhibhaveyya ajjhotthareyya pariyādi- yeyya maddeyyā ti, caturo sahetha paridevadhamme\<*<3>*>/ ten' āha Bhagavā: Pa¤¤aü purakkhatvā kalyāõapãti vikkhambhaye tāni parissayāni, aratiü sahetha sayanamhi pante, caturo sahetha paridevadhamme ti. _________________________________ $*>/ kuvaü\<*<6>*>/ vā asissaü\<*<7>*>/ dukkhaü \<*<8>*>/vata settha\<*<8>*>/, kuv'\<*<9>*>/ ajja ses- saü\<*<10>*>/? ete vitakke paridevaneyye vinayetha sekkho aniketasārã\<*<11>*>/. || Nidd_I.16:16 ||>$ \<-------------------------------------------------------------------------- 1 Bp S om. 2 Si om. 3-3 S om. 4 Bp ad. parisaheyya. 5 Bp asissaü, and below; S asiyāmi, and below. 6 Bp kuthaü; S kutha. 7 Si ass-. 8-8 Bp vata vettha; S vacā¤centa (?) 9 Bp S kv'. 10 Bp seyyaü (?); S seyya. 11 Si aniketacasārã; Bp S aniketacārã. >/ #<[page 493]># %% \<*<1>*>/Kiü så\<*<2>*>/ asissāmi kuvaü\<*<3>*>/ vā asissan ti\<*<1>*>/. Kiü så asis- sāmã ti kiü bhu¤jissāmi odanaü vā kummāsaü\<*<4>*>/ vā sattuü\<*<5>*>/ vā macchaü vā maüsaü vā ti, kiü så asissāmi? Kuvaü\<*<6>*>/ vā asissan ti kattha bhu¤jissāmi khattiyakule vā brāhmaõakule vā vessakule vā suddakule vā ti, kiü så asis- sāmi kuvaü\<*<6>*>/ vā asissaü? Dukkhaü vata settha\<*<7>*>/ kuv'\<*<8>*>/ ajja sessan ti imaü rattiü duk- khaü sayiü\<*<9>*>/ saphalake\<*<10>*>/ vā taņņikāya vā cammakhaõķe vā tiõasanthare vā paõõasanthare vā palālasanthare\<*<11>*>/ vā āga- manarattiü\<*<12>*>/ kattha sukhaü sayissāmi ma¤ce vā pãņhe\<*<13>*>/ vā bhisiyā vā bibbohaõe\<*<14>*>/ vā vihāre vā aķķhayoge vā pāsāde vā hammiyaü\<*<15>*>/ vā guhāya vā ti, dukkhaü vata settha\<*<7>*>/ kuv' ajja sessaü? Ete vitakke paridevaneyye ti. Ete vitakke ti dve piõķapā- tapaņisaüyutte vitakke dve senāsanapaņisaüyutte vitakke paridevaneyye ādevaneyya paridevaneyyā ti, ete vitakke paridevaneyye. Vinayetha sekkho aniketasārã\<*<16>*>/ ti. Sekkho ti kiükāraõā vuccati sekkho? Sikkhatã ti sekkho. Ki¤ci sikkhati? Adhisãlam pi sikkhati, adhicittam pi sikkhati, adhipa¤¤am pi sikkhati. Katamā adhisãlasikkhā . . . pe . . . ayaü adhipa¤¤āsik- khā. Imā tisso sikkhā\<*<17>*>/ āvajjanto\<*<18>*>/ sikkhati, jānanto sik- khati\<*<19>*>/, passanto sikkhati\<*<19>*>/, paccavekkhanto sikkhati\<*<19>*>/, cit- taü adhiņņhahanto sikkhati, saddhāya adhimuccanto sik- khati, viriyaü paggaõhanto sikkhati\<*<19>*>/, satiü upaņņhahanto sikkhati\<*<19>*>/, cittaü samādahanto sikkhati\<*<19>*>/, pa¤¤āya pajā- \<-------------------------------------------------------------------------- 1-1 Si om. 2 Bp S su. 3 Bp kuta (=kutha?); S kutha. 4 Bp kumāsaü. 5 Bp S satthuü. 6 Bp S kutha. 7 Bp vettha; S cettha. 8 Bp S kv'. 9 Bp S sayittha. 10 Bp phalake; S balake. 11 Si palāsa-; Bp phalasanthāre. 12 Bp S āgamirattiü. 13 Si pãthe; Bp piņņhe. 14 S bimbohane. 15 Bp S hammiye. 16 Si aniketacasārã; Bp S? 17 Bp S sikkhāyo. 18 Si āvajjento. 19 Bp S om. >/ #<[page 494]># %<494 Aņņhakavaggo. [S.N. 970>% nanto sikkhati, abhi¤¤eyyaü abhijānanto sikkhati, pari¤- ¤eyyaü parijānanto sikkhati\<*<1>*>/, pahātabbaü pajahanto sik- khati\<*<1>*>/, sacchikātabbaü sacchikaronto sikkhati, bhāvetab- baü bhāvento sikkhati ācarati samācarati samādāya sik- khati. Taükāraõā vuccati sekkho. Sekkho vinayāya paņi- vinayāya pahānāya våpasamāya paņinissaggāya paņipassad- dhiyā adhisãlam pi sikkheyya, adhicittam pi sikkheyya, adhi- pa¤¤am pi sikkheyya. Imā tisso sikkhā āvajjanto sikkheyya jānanto . . . pe . . . sacchikātabbaü sacchikaronto sik- kheyya ācareyya samācareyya samādāya vatteyyā ti, vina- yetha sekkho. Aniketasārã\<*<2>*>/ ti. Kathaü niketasārã\<*<3>*>/ hoti? Idh' ekacco kulapalibodhena samannāgato hoti, gaõapalibodhena āvā- sapalibodhena cãvarapalibodhena piõķapātapalibodhena senā- sanapalibodhena gilānapaccayabhesajjaparikkhārapalibodhe- na samannāgato hoti; evaü niketasārã\<*<4>*>/ hoti. Kathaü aniketasārã\<*<4>*>/ hoti? Idha\<*<5>*>/ na kulapalibodhena samannāgato hoti, na gaõa-āvāsacãvarapiõķapātasenāsana- gilānapaccayabhesajjaparikkhārapalibodhena\<*<6>*>/ samannāgato hoti; evaü aniketasārã\<*<4>*>/ hoti. *Magadhaü gatā Kosalaü gatā ekacciyā\<*<7>*>/ Vajjibhåmiyā Māgadhā visaīghacārino\<*<8>*>/ aniketā viharanti bhikkhavo. Sādhu caritaü\<*<9>*>/ sādhu sucaritaü\<*<10>*>/ sādhu sadā aniketavihāro, atthapucchanaü dakkhakammaü\<*<11>*>/ etaü sāma¤¤aü āki¤canassā ti; \<-------------------------------------------------------------------------- * S. i, 119. 1 Bp S om. 2 Bp ? S aniketacārã. 3 Bp ? S niniketacārã. 4 Bp S -cārã. 5 S ad. bhikkhu. 6 Bp gaõa na āvāsa na cãvara na piõķapāta na senāsana na g-; S gaõa na āvāsa na cãvara-. 7 Bp ad. pana. 8 Bp S viya saīgha-. 9 Bp S caritakaü. 10 Bp S sucaritakaü. 11 Bp S padakkhina-. >/ #<[page 495]># %% vinayetha sekkho aniketasārã. Ten' āha Bhagavā: Kiü så asissāmi, kuvaü\<*<1>*>/ vā asissaü dukkhaü vata settha\<*<2>*>/, kuv'\<*<3>*>/ ajja sessaü\<*<4>*>/? ete vitakke paridevaneyye\<*<5>*>/ vinayetha sekkho aniketasārã\<*<6>*>/ ti. _________________________________ $*>/ ja¤¤ā idha tosanatthaü, so tesu gutto yatacāri gāme rusito pi vācaü pharusaü na vajjā. || Nidd_I.16:17 ||>$ Anna¤ ca laddhā vasana¤ ca kāle ti. Annan ti odano kum- māso\<*<8>*>/ sattu\<*<9>*>/ maccho maüsaü. Vasanan ti cha cãvarāni: khomaü kappāsikaü koseyyaü kambalaü sāõaü bhaīgaü. Anna¤ ca laddhā vasana¤ ca kāle ti cãvaraü labhitvā piõķa- pātaü labhitvā na kuhanāya \<*<10>*>/na lapanāya\<*<10>*>/ na nemittika- tāya na nippesikatāya na lābhena lābhaü nijigiüsanatāya na dārudānena na veëudānena na pattadānena na pupphadā- nena na phaladānena na sinānadānena na cuõõadānena na mattikadānena na dantakaņņhadānena na mukhodakadānena na pātukamyatāya\<*<11>*>/ na muggasåpatāya na pāribhaņyatāya na piņņhamaddikatāya\<*<12>*>/ na vatthuvijjāya na tiracchānavij- jāya na aīgavijjāya na nakkhattavijjāya na dåtagamanena na pahãnagamanena na jaīghapesanena\<*<13>*>/ na vejjakammena\<*<14>*>/ na piõķakena\<*<15>*>/ na dānānuppadānena dhammena samena \<-------------------------------------------------------------------------- 1 Bp S kutha. 2 Bp vettha; S cettha. 3 Bp S kv'. 4 Bp seyyaü; S sseyaü. 5 Codd. -eyya. 6 Bp -cārã; S cāriõã. 7 S ca (Bp below so). 8 Bp kumāso. 9 S satthu. 10-10 Si om. 11 Bp cātu-. 12 Bp piņņhimaüsikatāya; S pidhāmattikathāya. 13 Bp jaīgapesanikena; S jaīghapesaniyena. 14 Bp vajja-. 15 Bp S piõķapāņipiõķakena. >/ #<[page 496]># %<496 Aņņhakavaggo. [S.N. 971>% laddhā labhitvā abhivanditvā\<*<1>*>/ paņilabhitvā ti, anna¤ ca laddhā vasana¤ ca kāle. Mattaü so ja¤¤ā idha tosanatthan ti. Mattaü so ja¤¤ā ti dvãhi kāraõehi mattaü jānāti paņiggahaõato vā paribho- gato vā. Kathaü paņiggahanato mattaü jānāti? Thoke pi di- yamāne, kulānuddayāya kulānurakkhāya kulānukampāya pa- ņigaõhāti. Bahuke pi diyamāne, kāyaparihārikaü cãvaraü paņigaõhāti, kucchiparihārikaü piõķapātaü paņigaõhāti; evaü patiggahaõato mattaü jānāti. *Kathaü paribhogato mattaü jānāti? Paņisaükhā\<*<2>*>/ yo- niso cãvaraü paņisevati yāvad eva sãtassa paņighātāya uõ- hassa paņighātāya ķaüsamakasavātātapasiriüsapasamphas- sānaü paņighātāya, yāvad eva hirikopinapaņicchādanat- thaü. Paņisaükhā yoniso piõķapātaü paņisevati n' eva davāya na madāya na maõķanāya na vibhåsanāya, yāvad eva imassa kāyassa ņhitiyā yāpanāya vihiüsuparatiyā brah- macariyānuggahāya, iti purāõa¤ ca vedanaü paņihaükhā- mi, nava¤ ca vedanaü na uppādessāmi, yātrā ca me bhavis- sati anavajjatā ca phāsuvihāro cā\<*<3>*>/ ti. Patisaükhā yoniso senāsanaü paņisevati, yāvad eva sãtassa paņighātāya uõ- hassa paņighātāya ķaüsamakasavātātapasiriüsapasamphas- sānaü paņighātāya, yāvad eva utuparissayavinodanaü paņi- sallānārāmatthaü. Paņisaükhā yoniso gilānapaccayabhesaj- japarikkhāraü paņisevati, yāvad eva uppannānaü veyyā- bādhikānaü vedanānaü paņighātāya abyāpajjaparamatāya; evaü paribhogato mattaü jānāti. Mattaü so ja¤¤ā ti imehi dvãhi kāraõehi mattaü jāneyya\<*<4>*>/ vijāneyya paņivijāneyya paņivijjheyyā ti, mattaü so ja¤¤ā. Idha tosanatthan ti idha bhikkhave\<*<5>*>/ santuņņho hoti itarãtarena cãvarena itarãtaracã- varasantuņņhiyā ca vaõõavādã. Na ca cãvarahetu anesanaü appatiråpaü āpajjati, aladdhā ca cãvaraü na paritassati, \<-------------------------------------------------------------------------- 16 * Cf. A. ii, 40. 1 Si abhivinditvā; Bp S adhigantvā vanditvā (S vinditvā). 2 Bp paņisaīkhāyāni. 3 Bp S ca and om. ti. 4 Bp S ad. ājāneyya. 5 S bhikkhu. >/ #<[page 497]># %% laddhā ca cãvaraü agadhito amucchito anajjhopanno\<*<1>*>/ ādã- navadassāvã nissaraõapa¤¤o paribhu¤jati; tāya ca pana ita- rãtaracãvarasantuņņhiyā n' ev' attānukkaüseti\<*<2>*>/ na paraü vambheti; yo hi tattha dakkho analaso sampajāno patissu- to; ayaü vuccati bhikkhu porāõe agga¤¤e ariyavaüse ņhito. Puna c' aparaü bhikkhu santuņņho hoti itarãtarena piõķapā- tena itarãtarapiõķapātasantuņņhiyā ca vaõõavādã, na ca piõ- ķapātahetu anesanaü appatiråpaü āpajjati, aladdhā ca piõķapātaü na paritassati, laddhā ca piõķapātaü agadhito amucchito anajjhopanno ādãnavadassāvã nissaraõapa¤¤o pa- ribhu¤jati. Tāya ca pana itarãtarapiõķapātasantuņņhiyā n' ev' attānukkaüseti, na paraü vambheti; yo hi tattha dakkho analaso sampajāno patissuto\<*<3>*>/, ayaü vuccati bhikkhu po- rāõe agga¤¤e ariyavaüse ņhito. Puna c' aparaü bhikkhu santuņņho hoti itarãtarena senāsanena itarãtarasenāsanasan- tuņņhiyā ca vaõõavādã, na ca senāsanahetu anesanaü appa- tiråpaü āpajjati, aladdhā ca senāsanaü na paritassati, lad- dhā ca senāsanaü agadhito amucchito anajjhopanno ādãna- vadassāvã nissaraõapa¤¤o paribhu¤jati. Tāya ca pana ita- rãtarasenāsanasantuņņhiyā n' ev' attānukkaüseti, na paraü vambheti; yo hi tattha dakkho analaso sampajāno patissuto\<*<3>*>/, ayaü vuccati bhikkhu porāne agga¤¤e ariyavaüse ņhi- to. Puna c' aparaü bhikkhu santuņņho hoti itarãtarena gi- lānapaccayabhesajjaparikkhārena itarãtaragilānapaccayabhe- sajjaparikkhārasantuņņhiyā ca vaõõavādã, na ca gilānapacca- yabhesajjaparikkhārahetu anesanaü appatiråpaü āpajjati, aladdhā ca gilānapaccayabhesajjaparikkhāraü na paritassa- ti, laddhā ca gilānapaccayabhesajjaparikkhāraü agadhito amucchito anajjhopanno ādãnavadassāvã nissaraõapa¤¤o pa- ribhu¤jati. Tāya ca pana itarãtaragilānapaccayabhesajja- parikkhārasantuņņhiyā nevattānukkaüseti, na paraü vam- bheti; yo hi tattha dukkho analaso sampajāno patissuto\<*<3>*>/, ayaü vuccati bhikkhu porāõe agga¤¤e ariyavaüse ņhito ti, mattaü so ja¤¤ā idha tosanatthaü. \<-------------------------------------------------------------------------- 1 Bp S anajjhā- throughout. 2 Bp S attanukkaüseti; cf. Mahāvyut, 127, 3, ātmotkarsa. 3 Bp paņissato; S patisato. >/ #<[page 498]># %<498 Aņņhakavaggo. [S.N. 971>% So tesu gutto yatacāri gāme ti. So tesu gutto ti cãvare piõ- ķapāte senāsane gilānapaccayabhesajjaparikkhāre gutto go- pito rakkhito saüvuto ti, evam pi so tesu gutto. Athavā āyatanesu gutto gopito rakkhito saüvuto\<*<1>*>/ ti, evam pi so tesu gutto. Yatacāri gāme ti. Gāme\<*<1>*>/ yato yatto paņiyatto gutto gopito rakkhito saüvuto ti, so tesu gutto yatacāri gāme. Rusito\<*<2>*>/ pi vācaü pharusaü na vajjā ti rusito khuü- sito vambhito ghaņņito garahito upavādito pharusena kak- khaëena paņibhaõantaü\<*<3>*>/ na-ppaņibhaõeyya, akkosantaü na paccakkoseyya, rosantaü na-ppaņiroseyya, bhaõķantaü na- ppaņibhaõķeyya, na kalahaü kareyya, na bhaõķanaü ka- reyya, na viggahaü kareyya, na vivādaü kareyya, na me- dhagaü kareyya, kalahabhaõķanaviggahavivādamedhagaü\<*<4>*>/ pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; kalahabhaõķanaviggahavivādamedhagā\<*<5>*>/ ārato assa virato paņivirato nikkhanto nissaņņho vippamutto visaüyutto vi- mariyādikatena cetasā vihareyyā ti, rusito pi vācaü pharu- saü na vajjā. Ten' āha Bhagavā: Anna¤ ca laddhā vasana¤ ca kāle mattaü so ja¤¤ā idha tosanatthaü, so tesu gutto yatacāri gāme rusito pi vācaü pharusaü na vajjā ti. _________________________________ $*>/ åpacchinde. || Nidd_I.16:18 ||>$ Okkhittacakkhu na ca pādalolo ti. Kathaü khittacakkhu hoti? Idh' ekacco bhikkhu\<*<1>*>/ cakkhulolo cakkhuloliyena samannāgato hoti: adiņņhaü dakkhitabbaü, diņņhaü sama- tikkamitabban ti ārāmena ārāmaü uyyānena uyyānaü gā- \<-------------------------------------------------------------------------- 1 Si om. 2 Bp S dåsito, and below. 3 Bp S na-ppaņivajjā. 4 Bp S kalahaü bhaõķanaü vivādaü medhagaü (S -kaü). 5 S kalahaü bhaõķanaü viggahavivādameõķagā; Bp ? 6 Bp S kukkucca¤ c'. and below. >/ #<[page 499]># %% mena gāmaü nigamena nigamaü nagarena nagaraü raņ- ņhena raņņhaü janapadena janapadaü dãghacārikaü anvat- thitacārikaü\<*<1>*>/ anuyutto hoti råpadassanāya; evam pi khit- tacakkhu hoti. Athavā\<*<2>*>/ antaragharaü paviņņho vãthiü paņipanno asaüvuto gacchati hatthiü olokento assaü olo- kento rathaü olokento pattiü olokento itthiyo olokento pu- rise olokento kumārake olokento kumārikāyo olokento an- tarāpaõaü olokento gharamukhāni olokento uddhaü olo- kento adho olokento disāvidisaü pekkhamāno\<*<3>*>/ gacchati; evam pi khittacakkhu hoti. Athavā\<*<4>*>/ cakkhunā råpaü disvā nimittaggāhã hoti anubya¤janaggāhã; yatvādhikara- õam evaü cakkhundriyaü asaüvutaü viharantaü, abhij- jhā domanassā pāpakā akusalā dhammā anvāvaseyyuü\<*<5>*>/; tassa saüvarāya na paņipajjati, na rakkhati cakkhundriyaü, cakkhundriye na saüvaraü āpajjati; evam pi khittacakkhu hoti. Yathā vā\<*<6>*>/ pan' eke bhonto samaõabrāhmaõā sad- dhādeyyāni bhojanāni bhu¤jitvā, te evaråpaü visåkadassa- naü anuyuttā viharanti, seyyathãdaü naccaü gãtaü vādi- taü pekkhaü akkhānaü pāõissaraü vetāëaü kumbhathå- naü sobhanagarakaü caõķālaü vaüsaü dhovanaü hatthi- yuddhaü assayuddhaü mahisayuddhaü usabhayuddhaü ajayuddhaü meõķayuddhaü kukkuņayuddhaü vaņņakayud- dhaü daõķayuddhaü muņņhiyuddhaü nibbuddhaü uyyo- dhikaü balaggaü senābyåhaü anãkadassanaü iti vā; evam pi khittacakkhu hoti. Kathaü na khittacakkhu hoti? Idh' ekacco bhikkhu na cakkhulolo cakkhuloliyena samannāgato hoti: adiņņhaü dakkhitabbaü, diņņhaü samatikkamitabban ti ārāmena ārāmaü uyyānena uyyānaü gāmena gāmaü nigamena ni- gamaü nagarena nagaraü\<*<7>*>/ raņņhena raņņhaü janapadena janapadaü dãghacārikaü anvatthitacārikaü ananuyutto hoti \<-------------------------------------------------------------------------- 1 Bp anvatthicārikaü; S anattacārikaü. 2 S atha bhikkhu. 3 S vipekkha-. 4 Bp ad. bhikkhu. 5 Si anvāssaveyyuü; Bp anvassaveyyuü; S anvāsaveyyuü; cf. p. 14, n. 11. 6 Si om. 7 Bp S ad. na. >/ #<[page 500]># %<500 Aņņhakavaggo. [S.N. 972>% råpadassanāya; evam pi na khittacakkhu hoti. Athavā bhikkhu antaragharaü paviņņho vãthiü paņipanno saüvuto gacchati, na hatthiü olokento . . . pe . . . na disāvidisaü pekkhamāno gacchati; evam pi na khittacakkhu hoti. Atha- vā cakkhunā råpaü disvā na nimittaggāhã hoti . . . pe . . . cakkhundriye saüvaraü āpajjati evam pi na khittacakkhu hoti. Yathā vā\<*<1>*>/ pan' eke bhonto samaõabrāhmaõā sad- dhādeyyāni bhojanāni bhu¤jitvā . . . pe . . . anãkadassanaü iti vā; evaråpā visåkadassanānuyogā paņivirato hoti; evam pi na khittacakkhu hotã ti, okkhittacakkhu na ca pāda- loloti\<*<1>*>/. Kathaü pādalolo hoti? Idh' ekacco bhikkhu\<*<1>*>/ pādalolo pādaloliyena samannāgato hoti ārāmena ārāmaü . . . pe . . . dãghacārikaü anvatthitacārikaü\<*<2>*>/ anuyutto hoti; råpa- dassanāya\<*<1>*>/; evam pi pādalolo hoti. Athavā bhikkhu anto- saīghārāme\<*<3>*>/ pādalolo\<*<1>*>/ pādaloliyena samannāgato hoti. Na attahetu na kāraõahetu uddhato avåpasantacitto pari- veõato pariveõaü gacchati . . . pe . . . itibhavābhavaka- thaü kathesi; evam pi pādalolo hoti. Na ca pādalolo ti pā- daloliyaü pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya; pādaloliyā ārato assa virato paņivirato nikkhanto nissaņņho\<*<4>*>/ vippamutto visaüyutto vimariyādikatena cetasā vihareyya; paņisallānārāmo assa paņisallānarato ajjhattaü cetosamatham anuyutto anirākatajjhāno\<*<5>*>/ vipassanāya sa- mannāgato bråhetā su¤¤āgāraü jhāyã jhānarato ekattam anuyutto sadatthagaruko ti, okkhittacakkhu na ca pādalolo. Jhānānuyutto bahujāgar' assā ti. Jhānānuyutto ti dvãhi kāraõehi jhānānuyutto: anuppannassa vā paņhamassa jhā- nassa uppādāya yutto payutto āyutto samāyutto anuppan- nassa\<*<6>*>/ vā dutiyassa jhānassa tatiyassa jhānassa catutthassa jhānassa uppādāya yutto payutto āyutto samāyutto ti, evam pi jhānānuyutto. Athavā uppannaü\<*<7>*>/ vā paņha- maü jhānaü āsevati bhāveti bahulãkaroti uppannaü vā \<-------------------------------------------------------------------------- 1 Si om. 2 Bp avatthacārikaü; S anvattacārikaü. 3 Bp S anto pi s-. 4 S nissaņo. 5 S anirāgata-. 6 Si upp-. 7 Si anuppannaü; S uppannā. >/ #<[page 501]># %% dutiyaü jhānaü tatiyaü jhānaü catutthaü jhānaü āse- vati bhāveti bahulãkarotã ti, evam pi jhānānuyutto. Ba- hujāgar' assā ti idha bhikkhu divasaü caīkamena nisajjāya āvaraõãyehi dhammehi cittaü parisodheti. Rattiyā paņha- maü yāmaü caīkamena nisajjāya āvaraõãyehi dhammehi cittaü parisodheti. Rattiyā majjhimaü yāmaü dakkhi- õena passena sãhaseyyaü kappeti pāde pādaü accādhāya sato sampajāno uņņhānasa¤¤aü\<*<1>*>/ manasikaritvā\<*<2>*>/. Rattiyā pacchimaü yāmaü paccuņņhāya caīkamena nisajjāya āva- raõãyehi dhammehi cittaü parisodhetã ti jhānānuyutto ba- hujāgar' assa. Upekkham ārabbha samāhitatto ti. Upekkhā ti yā catutthe jhāne upekkhā upekkhanā ajjhupekkhanā cittasamatā\<*<3>*>/ cittapassaddhatā\<*<4>*>/ majjhattatā cittassa. Sa- māhitatto ti yā cittassa ņhiti saõņhiti avaņņhiti avisāhāro avik- khepo avisāhaņamānasatā samatho samādhindriyaü samā- dhibalaü sammāsamādhã ti, upekkham ārabbha samāhi- tatto ti catutthe jhāne upekkham ārabbha ekaggacitto avik- khittacitto avisāhaņamānaso ti, upekkham ārabbha samā- hitatto. Takkāsayaü kukkucciy' åpacchinde ti. Takkā ti nava vitakkā: kāmavitakko byāpādavitakko vihiüsāvitakko ¤ā- tivitakko janapadavitakko amaravitakko parānuddayatāpa- ņisaüyutto vitakko lābhasakkārasilokapaņisaüyutto vitak- ko anava¤¤attipaņisaüyutto vitakko; ime vuccanti nava vitakkā. Kāmavitakkānaü kāmasa¤¤āsayo, byāpādavitak- kānaü byāpādasa¤¤āsayo, vihiüsāvitakkānaü vihiüsāsa¤- ¤āsayo. Athavā takkānaü\<*<5>*>/ saīkappānaü avijjāsayo, ayo- niso manasikāro āsayo, asmimāno āsayo, anottappaü āsayo, uddhaccaü āsayo. Kukkuccan ti hatthakukkuccam pi kuk- kuccaü, pādakukkuccam pi kukkuccaü, hatthapādakuk- kuccam pi kukkuccaü, akappiye kappiyasa¤¤itā, kappiye akappiyasa¤¤itā, avajje vajjasa¤¤itā, vajje avajjasa¤¤itā\<*<6>*>/; yaü evaråpaü kukkuccaü, kukkuccāyanā, kukkuccāyitat- \<-------------------------------------------------------------------------- 1 S ad. manasikareyya. 2 Bp -katvā. 3 Bp -samathā. 4 Bp cittuppasaņatā; S cittupajaķķhitā. 5 Bp ad. vitakkānaü. 6 Bp anavajja-. >/ #<[page 502]># %<502 Aņņhakavaggo. [S.N. 972>% taü, cetaso vippaņisāro, manovilekho; idaü vuccati kuk- kuccaü. Api ca dvãhi kāraõehi uppajjati kukkuccaü cetaso vippaņisāro manovilekho katattā ca akatattā ca. Kathaü katattā ca akattatā ca uppajjati kukkuccaü cetaso vippaņisāro maõovilekho? Kataü me kāyaduccari- taü, akataü me kāyasucaritan ti uppajjati kukkuccaü ce- taso vippaņisāro manovilekho; kataü me vacãduccaritaü, kaņaü me manoduccaritaü, kato me pāõātipāto, akatā me\<*<1>*>/ pāõātipātā veramaõã ti; uppajjati kukkuccaü cetaso vippa- ņisāro manovilekho; kataü me adinnādānaü, kato me kā- mesu micchācāro, kato me musāvādo, katā me pisuõā vācā, katā me pharusā vācā, kato me samphappalāpo, katā me abhijjhā, kato me byāpādo, katā me micchādiņņhi, akatā me sammādiņņhã ti uppajjati kukkuccaü cetaso vippaņisāro ma- novilekho; \<*<2>*>/evaü katattā ca akatattā ca uppajjati kuk- kuccaü cetaso vippaņisāro manovilekho. Athavā sãlesu 'mhi na paripårakārã ti uppajjati kukkuccaü cetaso vippaņi- sāro manovilekho\<*<2>*>/. Indriyesu 'mhi aguttadvāro ti, bho- jane amatta¤¤u 'mhã ti, jāgariyaü ananuyutto 'mhã ti, na satisampaja¤¤ena samannāgato 'mhã ti, abhāvitā me cat- tāro satipaņņhānā ti, abhāvitā me cattāro sammappadhānā ti, abhāvitā me cattāro iddhippādā ti, abhāvitāni me pa¤c' in- driyānã ti, abhāvitāni me pa¤ca balānã ti, abhāvitā me satta bojjhaīgā ti, abhāvito me ariyo aņņhaīgiko maggo ti, duk- khaü me apari¤¤ātan ti, dukkhasamudayo me appahãno ti, maggo me abhāvito ti, nirodho me asacchikato ti uppajjati kukkuccaü cetaso vippaņisāro manovilekho. Takkāsayaü kukkucciy' åpacchinde ti takka¤ ca takkāsaya¤ ca kukkuc- ca¤ ca upacchindeyya\<*<3>*>/ samucchindeyya pajaheyya vino- deyya byantãkareyya anabhāvaü gameyyā ti, takkāsayaü kukkucciy' åpacchinde. Ten' āha Bhagavā: Okkhittacakkhu na ca pādalolo jhānānuyutto bahujāgar' assa, upekkham ārabbha samāhitatto takkāsayaü kukkucciy' åpacchinde ti. _________________________________ \<-------------------------------------------------------------------------- 1 Bp om. 2-2 Si om. 3 S paticchindeyya; Bp S ad. chindeyya ucchindeyya. >/ #<[page 503]># %% $$ Cudito vacãhi satimābhinande ti. Cudito ti upajjhāyā vā ācariyā vā samānupajjhāyakā vā samānācariyakā vā mittā vā sandiņņhā vā sambhattā vā sahāyā va codenti: idan te āvuso ayuttaü, idan te appattaü, idan te asāruppaü, idan te asiliņņhan\<*<1>*>/ ti; satiü upaņņhāpetvā taü codanaü nan- deyya abhinandeyya modeyya anumodeyya iccheyya sādi- yeyya pattheyya\<*<2>*>/ pihayeyya abhijappeyya. Yathā itthã vā puriso vā daharo yuvā maõķanakajātiko sãsanhāto uppa- lamālaü \<*<3>*>/vassikamālaü vā\<*<3>*>/ vā adhimuttakamālaü vā la- bhitvā ubhohi hatthehi paņiggahetvā uttamaīge sirasmiü patiņņhāpetvā nandeyya abhinandeyya modeyya anumo- deyya iccheyya sādiyeyya pattheyya\<*<2>*>/ pihayeyya abhijap- peyya; evam eva satiü upaņņhapetvā taü codanaü nandeyya abhinandeyya modeyya anumodeyya iccheyya sādiyeyya pattheyya\<*<2>*>/ pihayeyya abhijappeyya. *Nidhãnaü va pavattāraü\<*<4>*>/ yaü passe vajjadassinaü, niggayhavādiü medhāviü tādisaü paõķitaü bhaje. Tādisaü bhajamānassa, seyyo hoti na pāpiyo. Ovādeyyānusāseyya. Asabbhā ca nivāraye, sataü hi so piyo hoti, asataü hoti appiyo ti; cudito vacãbhi satimābhinande. Sabrahmacārãsu khilaü pabhinde ti. Sabrahmacārã ti eka- kammaü ekuddeso samasikkhātā; sabrahmacārãsu khilaü pabhindeti; sabrahmacārãsu āhatacittataü khilajātataü\<*<5>*>/ \<-------------------------------------------------------------------------- * Dhp. 76, 77. 1 Sic Si vë.; Si (and Bp S?) asãlaņņhan. 2 Bp S patthayeyya. 3-3 Si om. 4 Bp S pavattānaü. 5 Bp S -jātaü. >/ #<[page 504]># %<504 Aņņhakavaggo. [S.N. 973>% pabhindeyya pa¤cacetokhilaü\<*<1>*>/ pabhindeyya\<*<2>*>/ tayo pi ceto- khile pabhindeyya\<*<3>*>/ rāgakhilaü dosakhilaü mohakhilaü bhin- deyya pabhindeyya sambhindeyyā\<*<4>*>/ ti, sabrahmacārãsu khilaü pabhinde. Vācaü pamu¤ce kusalaü nātivelan ti ¤āõamuņņhitaü\<*<5>*>/ vā- caü mu¤ceyya\<*<6>*>/, atthupasaühitaü dhammåpasaühitaü kā- lena sāpadesaü pariyantavatiü atthasaühitaü\<*<7>*>/ vācaü mu¤ceyya pamu¤ceyya\<*<8>*>/ sampamu¤ceyyā\<*<7>*>/ ti, vācaü pamu- ¤ce kusalaü. Nātivelan ti. Velā ti dve velā, kālavelā ca sãlavelā ca. Katamā kālavelā? Kālātikkantaü vācaü na bhāseyya, velātikkantaü vācaü na bhāseyya\<*<9>*>/, kālaü asampattaü vācaü na bhāseyya, velaü asampattaü vācaü na bhāseyya, kālavelaü asampattaü vācaü na bhāseyya. *Yo ve\<*<10>*>/ kāle asampatte ativelaü pabhāsati\<*<11>*>/, evaü so nihato seti \<*<12>*>/Kokiliyā va\<*<12>*>/ atrajo ti; ayaü kālavelā. Katamā sãlavelā? Ratto vācaü na bhāseyya, duņņho vācaü na bhāseyya, måëho vācaü na bhāseyya, musāvā- daü\<*<13>*>/ na bhāseyya, pisuõavācaü na bhāseyya, pharusavā- caü na bhāseyya, samphappalāpaü na bhāseyya na kathey- ya na bhaõeyya na dãpeyya\<*<14>*>/ na vohareyya; ayaü sãlavelā ti, \<*<15>*>/vācaü pamu¤ce\<*<15>*>/ kusalaü nātivelaü. Janavādadhammāya na cetayeyyā ti. Janā ti khattiyā ca brāhmaõā ca vessā ca suddā ca gahaņņhā ca pabbajitā ca \<-------------------------------------------------------------------------- * Jāt. iii, 103. 1 Bp S pa¤ca pi cetokhile. 2 S bhindeyya. 3 Bp S bhindeyya. 4 Si om. 5 Bp ¤āõasanniņņhitaü; S ¤āõaü samuņņhitaü. 6 Si mucceyya. 7 Bp S om. 8 S om. 9 Bp S ad. kālavelātikkantaü vācaü na bhāseyya. 10 Si ca. 11 Si ca bhāsati. 12-12 Bp S kokilāyeva. 13 Si musāvācaü. 14 Bp S dãpayeyya. 15-15 Si om. >/ #<[page 505]># %% devā ca manussā ca. Janassa vādāya upavādāya nindāya garahāya akittiyā avaõõahārikāya sãlavipattiyā vā ācāravi- pattiyā vā diņņhivipattiyā vā ājãvavipattiyā vā na cetayey- ya, cetanaü na uppādeyya cittasaīkappaü\<*<1>*>/ na uppādeyya manasikāraü na uppādeyyā ti, janavādadhammāya na ce- tayeyya. Ten' āha Bhagavā: Cudito vacãbhi satimābhinande, sabrahmacārãsu khilaü pabhinde, vācaü pamu¤ce kusalaü nātivelaü, janavādadhammāya na cetayeyyā ti. _________________________________ $$ Athāparaü pa¤ca rajāni loke ti. Athā ti padasandhi pa- dasaüsaggo padapāripåri akkharasamavāyo bya¤janasiliņ- ņhatā padānupubbatā-m-etaü, athā ti. Pa¤ca rajānã ti råparāgo saddarāgo gandharāgo rasarāgo phoņņhabbarāgo Athavā Rāgo rajo na ca pana reõå vuccati, rāgass' etaü adhivacanaü rajo ti, etaü rajaü vippajahitvā\<*<2>*>/ paõķitā, viharanti te vigatarajassa sāsane. Doso rajo \<*<3>*>/na ca pana reõå vuccati, dosass' etaü adhivacanaü rajo ti, etaü rajaü vippajahitvā paõķitā, viharanti te vigatarajassa sāsane\<*<3>*>/. Moho rajo na ca pana reõå vuccati, mohass' etaü adhivacanaü rajo ti, etaü rajaü vippajahitvā\<*<4>*>/ paõķitā, viharanti te vigatarajassa sāsane. \<-------------------------------------------------------------------------- 1 Bp S cittaü na u- saīkappaü. 2 Bp S paņivinoditvā. 3-3 Bp S pe. 4 Bp paņivinoditvā; S vippaņivinoditvā. >/ #<[page 506]># %<506 Aņņhakavaggo. [S.N. 974>% Loke ti apāyaloke manussaloke devaloke khandhaloke dhā- tuloke āyatanaloke ti, athāparaü pa¤ca rajāni loke. Yesaü satãmā vinayāya sikkhe ti. Yesan ti råparāgassa saddarāgassa gandharāgassa rasarāgassa phoņņhabbarāgassa. Satãmā ti yā sati anussati patissati sati saraõatā dhāraõatā apilāpanatā assammussanatā sati satindriyaü satibalaü sammāsati satisambojjhaīgo ekāyanamaggo; ayaü vuccati sati. Imāya satiyā upeto samupeto upagato samupagato upapanno samupapanno\<*<1>*>/ samannāgato so vuccati satimā. Sikkhe ti tisso sikkhā: adhisãlasikkhā adhicittasikkhā adhi- pa¤¤āsikkhā. Katamā adhisãlasikkhā? . . . pe . . . ayaü adhipa¤¤ā- sikkhā. Yesaü satãmā vinayāya sikkhe ti satãmā puggalo yesaü råparāgassa saddarāgassa gandharāgassa rasarāgassa phoņ- ņhabbarāgassa vinayāya paņivinayāya pahānāya våpasamā- ya paņinissaggāya paņippassaddhiyā adhisãlam pi sikkheyya, adhicittam pi sikkheyya, adhipa¤¤am pi sikkheyya. Imā tisso sikkhā\<*<2>*>/ āvajjanto\<*<3>*>/ sikkheyya, jānanto sikkheyya . . . pe . . . sacchikātabbaü sacchikaronto sikkheyya āca- reyya samācareyya samādāya vatteyyā ti, yesaü satãmā vi- nayāya sikkhe. Råpesu saddesu atho rasesu gandhesu phassesu sahetha rā- gan ti råpesu saddesu gandhesu rasesu phoņņhabbesu rāgaü saheyya parisaheyya abhibhaveyya ajjhotthareyya pariyā- diyeyya maddeyyā ti, råpesu saddesu atho rasesu gandhesu phassesu sahetha rāgaü. Ten' āha Bhagavā: Athāparaü pa¤ca rajāni loke yesaü satãmā vinayāya sikkhe: råpesu saddesu atho rasesu gandhesu phassesu sahetha rāgan ti. _________________________________ $$ \<-------------------------------------------------------------------------- 1 Bp S sampanno. 2 Bp S sikkhāyo. 3 Si -ento. >/ #<[page 507]># %% $< kālena so sammā dhammaü parivã- maüsamāno ekodibhåto vihane tamaü so ti Bha- gavā. || Nidd_I.16:21 ||>$ Etesu dhammesu vineyya chandan ti. Eteså ti råpesu sad- desu gandhesu rasesu phoņņhabbesu. Chando ti yo kāmesu kāmachando kāmarāgo kāmanandi kāmataõhā kāmasineho\<*<1>*>/ kāmapariëāho kāmamucchā kāmajjhosānaü kāmogho kā- mayogo kāmupādānaü . . . pe . . . kāmachandanãvara- õaü. Etesu dhammesu vineyya chandan ti etesu dhammesu chandaü vineyya paņivineyya pajaheyya vinodeyya byan- tãkareyya anabhāvaü gameyyā ti, etesu dhammesu vineyya chandaü. Bhikkhu satãmā suvimuttacitto ti. Bhikkhå ti kalyāõapu- thujjano\<*<2>*>/ vā bhikkhu sekkho vā bhikkhu. Satãmā ti yā sati anussati . . . pe . . . sammāsati satisambojjhaīgo ekāyanamaggo; ayaü vuccati sati. Imāya satiyā upeto . . . pe . . . so vuccati satãmā ti bhikkhu satãmā. Suvimuttacitto ti paņhamaü jhānaü samāpannassa nãva- raõehi cittaü muttaü vimuttaü suvimuttaü; dutiyaü jhānaü samāpannassa vitakkavicārehi cittaü muttaü vi- muttaü suvimuttaü; tatiyaü jhānaü samāpannassa pãtiyā cittaü muttaü vimuttaü suvimuttaü; catutthaü jhānaü samāpannassa sukhadukkhehi cittaü muttaü vimuttaü su- vimuttaü; ākāsāna¤cāyatanaü samāpannassa råpasa¤¤āya paņighasa¤¤āya nānattasa¤¤āya cittaü muttaü vimuttaü suvimuttaü; vi¤¤āõa¤cāyatanaü samāpannassa ākāsāna- ¤cāyatanasa¤¤āya cittaü; āki¤ca¤¤āyatanaü samāpannassa vi¤¤āõa¤cāyatanasa¤¤āya cittaü; nevasa¤¤ānāsa¤¤āyata- naü samāpannassa āki¤ca¤¤āyatanasa¤¤āya cittaü muttaü vimuttaü suvimuttaü; sotāpannassa sakkāyadiņņhiyā vici- kicchāya sãlabbataparāmāsā diņņhānusayā vicikicchānusayā tadekaņņhehi ca kilesehi cittaü muttaü vimuttaü suvimut- taü; sakadāgāmissa oëārikā kāmarāgānusayā paņighānusayā tadekaņņhehi ca kilesehi cittaü muttaü vimuttaü suvimut- \<-------------------------------------------------------------------------- 1 Bp S kāmasneho. 2 Bp S puthujjanakalyāõako. >/ #<[page 508]># %<508 Aņņhakavaggo. [S.N. 975>% taü; anāgāmissa aõusahagatā kāmarāgā saüyojanā paņigha- saüyojanā aõusahagatā kāmarāgānusayā paņighānusayā tad- ekaņņhehi ca kilesehi cittaü muttaü vimuttaü suvimut- taü; arahato råparāgā aråparāgā mānā uddhaccā avijjāya\<*<1>*>/ mānānusayā bhavarāgānusayā avijjānusayā tadekaņņhehi ca kilesehi bahiddhā ca sabbanimittehi cittaü muttaü vimut- taü suvimuttan ti, bhikkhu satãmā suvimuttacitto kālena so sammā dhammaü parivãmaüsamāno ti kālenā ti uddhate citte samathassa kālo, samāhite citte vipassanāya kālo. *Kāle paggaõhati cittaü, niggaõhāti athāpare\<*<2>*>/, sampahaüsati kālena, kāle cittaü samādahati\<*<3>*>/. \<*<4>*>/Ajjhopekkhati kālena so yogã kālakovido\<*<4>*>/, kimhi kālamhi\<*<5>*>/ paggāho kimhi kāle viniggaho? Kimhi pahaüsanākālo samathakālo ca kãdiso, upekkhākālaü cittassa kathaü dasseti yogino? Lãne cittamhi paggāho uddhatasmiü viniggaho, nirassādagataü cittaü sampahaüseyya tāvade. Sampahaņņhaü yadā cittaü alãnaü bhavati 'nuddha- taü, samathassa\<*<6>*>/ ca\<*<7>*>/ kālo, ajjhattaü ramaye mano. Etena yeva\<*<8>*>/ pāyena\<*<9>*>/ yadā hoti samāhitaü, samāhitacittapa¤¤āya\<*<10>*>/ ajjhupekkheyya tāvade\<*<11>*>/. Evaü kālavidå dhãro, kāla¤¤å kālakovido, kālena kālaü cittassa nimittam upalakkhiye\<*<12>*>/ ti; kālena so. Sammā dhammaü parivãmaüsamāno ti sabbe saükhārā aniccā ti sammā dhammaü parivãmaüsamāno. Sabbe \<-------------------------------------------------------------------------- * Apparently, like the passage on p. 505, not a quotation. 1 Bp S avijjā. 2 Bp S punāpare. 3 S samādamā. 4-4 S om. 5 Si kāle. 6 Bp samathanimittassa; S samathatinimittassa. 7 Bp so sa; S so. 8 Bp S me. 9 Bp vupāyena; S upāyena. 10 Si samāhitaü p-. 11 S tāvadeyya. 12 Bp -lakkheye; S -lakkiye. >/ #<[page 509]># %% saükhārā dukkhā ti, sammā dhammaü parivãmaüsamāno. Sabbe dhammā anattā ti, sammā dhammaü parivãmaüsa- māno . . . pe . . . yaü ki¤ci samudayadhammaü sabban taü nirodhadhamman ti, sammā dhammaü parivãmaüsa- māno. Ekodibhåto vihane tamaü so ti Bhagavā ti. Ekodã ti ekag- gacitto avikkhittacitto avihatamānaso\<*<1>*>/ ti, ekodibhåto. Vihane tamaü so ti rāgatamaü dosatamaü mohatamaü mānatamaü diņņhitamaü kilesatamaü duccaritatamaü an- dhakaraõaü acakkhukaraõaü a¤āõakaraõaü pa¤¤ānirodhi- kaü vighātapakkhikaü anibbānasaüvattanikaü haneyya vihaneyya\<*<2>*>/ pajaheyya vinodeyya byantãkareyya anabhāvaü gameyya. Bhagavā ti gāravādhivacanaü. Api ca bhagga- rāgo ti Bhagavā, bhaggadoso ti Bhagavā, bhaggamoho ti Bhagavā, bhaggamāno ti Bhagavā, bhaggadiņņhã ti Bhagavā, bhaggakaõņako ti Bhagavā, bhaggakileso ti Bhagavā; bhaji vibhaji paņivibhaji\<*<3>*>/ dhammaratanan ti Bhagavā, bhavā- naü antakaro ti Bhagavā, bhāvitakāyo ti\<*<4>*>/ Bhagavā\<*<4>*>/, bhā- vitasãlo ti\<*<4>*>/, bhāvitacitto ti\<*<4>*>/, bhāvitapa¤¤o ti Bhagavā. Bhaji vā Bhagavā, ara¤¤avanapatthāni pantāni senāsanā- ni appasaddāni appanigghosāni vijanavātāni manussarāha- seyyakāni paņisallānasāråppānã ti Bhagavā. Bhāgã vā Bha- gavā, cãvarapiõķapātasenāsanagilānapaccayabhesajjaparik- khārānan ti Bhagavā. Bhāgã vā Bhagavā attharasassa dham- marasassa vimuttirasassa adhisãlassa adhicittassa adhipa¤- ¤āyā ti Bhagavā. Bhāgã vā Bhagavā catunnaü jhānānaü catunnaü appama¤¤ānaü catunnaü aråpasamāpattãnan ti Bhagavā. Bhāgã vā Bhagavā aņņhannaü vimokkhānaü aņņhannaü abhibhāyatanānaü navannaü anupubbavihā- rasamāpattãnan ti Bhagavā. Bhāgã vā Bhagavā dasannaü sa¤¤ābhāvanānaü dasannaü kasiõasamāpattãnaü ānāpā- nasatisamādhissa aråpasamāpattiyā\<*<5>*>/ ti Bhagavā. Bhāgã vā Bhagavā catunnaü satipaņņhānānaü catunnaü sammappa- \<-------------------------------------------------------------------------- 1 Bp S avisāhaņa-, and ad. samatho samādhindriyaü samādhibhåto (S samādhibalaü) sammāsamādhã. 2 Si om. 3 Bp pavibhaji. 4 Bp S om. 5 Bp asupa-; S asubha-. >/ #<[page 510]># %<510 Aņņhakavaggo. [S.N. 975>% dhānānaü catunnaü iddhippādānaü pa¤cannaü indriyā- naü pa¤cannaü balānaü sattannaü bojjhaīgānaü ariyassa aņņhaīgikassa maggassā ti Bhagavā. Bhāgã vā Bhagavā dasannaü tathāgatabalānaü catunnaü vesārajjānaü ca- tunnaü paņisambhidānaü channaü abhi¤¤ānaü channaü buddhadhammānan ti Bhagavā. Bhagavā ti n' etaü nā- maü mātarā kataü, na pitarā kataü,\<*<1>*>/na bhātarā kataü\<*<1>*>/, na bhaginiyā kataü, na mittāmaccehi kataü, na ¤ātisālohi- tehi kataü, na samaõabrāhmaõehi kataü, na devatāhi ka- taü; vimokkhantikam etaü buddhānaü bhagavantānaü bodhiyā måle saha sabba¤¤uta¤āõassa paņilābhā sacchikā pa¤¤atti yadidaü Bhagavā ti, ekodibhåto vihane tamaü so ti Bhagavā. Ten' āha Bhagavā: Etesu dhammesu vineyya chandaü bhikkhu satãmā suvimutta-citto kālena so sammā dhammaü parivãmaüsamāno ekodibhåto vihane tamaü so ti Bhagavā ti. \<*<2>*>/SOėASAMO SâRIPUTTASUTTANIDDESO\<*<2>*>/. AōōHAKAVAGGIKAMHI\<*<3>*>/ SOėASO SUTTANIDDESâ\<*<4>*>/ SAMATTâ\<*<5>*>/. \<-------------------------------------------------------------------------- 1-1 Si om. 2-2 Bp S sā- so- samatto. 3 Bp -vaggamhi; S aņņhakathāmaggamhi. 4 Bp S -desi. 5 Bp S -tti; and S ad. mahāniddesagandho samatto paripuõõo. Akkharā ekameka¤ ca buddharåpasmiü siyā tasmā hi pa¤cito posolikheyyā paņikattayaü. Sitthir astu subhim astu ārogyastu nuvana ativemmā.>/