Khuddakapatha
Based on the edition by Helmer Smith from a collation by Mabel Hunt, London : Pali Text Society 1915
(Reprinted 1959, 1978)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 26.11.2014]


NOTICE
These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



VERSION IN PTS LAYOUT





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Khuddakapāṭha

[page 001]
1
NAMO TASSA BHAGAVATO ARAHATO SAMMĀSAMBUDDHASSA.
Khuddaka-Pāṭha.
I.
Buddhaṃ saraṇaṃ gacchāmi
dhammaṃ saraṇaṃ gacchāmi
saṃghaṃ saraṇaṃ gacchāmi.
Dutiyam pi buddhaṃ saraṇaṃ gacchāmi
dutiyam pi dhammaṃ saraṇaṃ gacchāmi
dutiyam pi saṃghaṃ saraṇaṃ gacchāmi.
Tatiyam pi buddhaṃ saraṇaṃ gacchāmi
tatiyam pi dhammaṃ saraṇaṃ gacchāmi
tatiyam pi saṃghaṃ saraṇaṃ gacchāmi.
SARAṆATTAYAṂ.
II.
Khp_2.1 Pāṇātipātā veramaṇī-sikkhāpadaṃ samādiyāmi,
Khp_2.2 adinnādānā veramaṇī-sikkhāpadaṃ samādiyāmi,
Khp_2.3 abrahmacariyā veramaṇī-sikkhāpadaṃ samādiyāmi,
Khp_2.4 musāvādā veramaṇī-sikkhāpadaṃ samādiyāmi,
Khp_2.5 surāmerayamajjapamādaṭṭhānā veramaṇī-sikkhāpa-
daṃ samādiyāmi,
Khp_2.6 vikālabhojanā veramaṇī-sikkhāpadaṃ samādiyāmi,
Khp_2.7 naccagītavāditavisūkadassanā veramaṇī-sikkhāpadaṃ
samādiyāmi,
Khp_2.8 mālāgandhavilepanadhāraṇa-maṇḍanavibhūsanaṭṭhā-
nā veramaṇī-sikkhāpadaṃ samādiyāmi,
Khp_2.9 uccāsayanamahāsayanā veramaṇī-sikkhāpadaṃ sa-
mādiyāmi,

--------------------------------------------------------------------------

[page 002]
2 Khuddaka-Pāṭha
Khp_2.10 jātarūparajatapaṭiggahaṇā veramaṇī-sikkhāpadaṃ
samādiyāmi.
DASASIKKHĀPADAṂ.
III.
Atthi imasmiṃ kāye kesā lomā nakhā dantā taco,
maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā vakkaṃ, hadayaṃ
yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ, antaṃ anta-
guṇaṃ udariyaṃ karīsaṃ, pittaṃ semhaṃ pubbo lohitaṃ
sedo medo, assu vasā kheḷo siṃghāṇikā lasikā muttaṃ,
matthake matthaluṅgaṃ.
DVATTIṂSĀKĀRAṂ.
IV.
Eka nāma kiṃ.* Sabbe sattā āhāraṭṭhitikā.
Dve nāma kiṃ. Dve* nāmañ ca rūpañ ca.
Tīni nāma kiṃ. Tīṇi* tisso vedanā.
Cattāri nāma kiṃ. Cattāri ariyasaccāni.
Pañca nāma kiṃ. Pañc'; upādānakkhandhā.
Cha nāma kiṃ. Cha ajjhattikāni āyatanāni.
Satta nāma kiṃ. Satta bojjhaṅgā.
Aṭṭha nāma kiṃ. Ariyo aṭṭhaṅgiko maggo.
Nava nāma kiṃ. Nava sattāvāsā.
Dasa nāma kiṃ. Dasah'; aṅgehi samannāgato arahā ti
vuccati.
KUMĀRAPAÑHAṂ.
V.
Evam me sutaṃ:
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane
Anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā
abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Jeta-
vanaṃ obhāsetvā yena Bhagavā ten'; upasaṃkami, upasaṃ-
kamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitā kho sā devatā Bhagavantam gāthāya
ajjhabhāsi:

--------------------------------------------------------------------------
* This means: "consult Commentary." See Preface.

[page 003]
Khuddaka-Pāṭha 3
"Bahū devā manussā ca maṅgalāni acintayuṃ
ākaṃkhamānā sotthānaṃ, brūhi maṅgalam uttamaṃ." Khp_5.1
"Asevanā ca bālānaṃ paṇḍitānañ ca sevanā
pūjā ca pūjaneyyānaṃ, etam maṅgalam uttamaṃ. Khp_5.2
Patirūpadesavāso ca pubbe ca katapuññatā
attasammāpaṇidhi ca, etam maṅgalam uttamaṃ. Khp_5.3
Bāhusaccañ ca sippañ ca vinayo ca susikkhito
subhāsitā ca yā vācā, etam maṅgalam uttamaṃ. Khp_5.4
Mātāpitūpaṭṭhānaṃ puttadārassa saṅgaho
anākulā ca kammantā, etam maṅgalam uttamaṃ. Khp_5.5
Dānañ ca dhammacariyā ca ñātakānañ ca saṅgaho
anavajjāni kammāni, etam maṅgalam uttamaṃ. Khp_5.6
{Āratī} viratī pāpā majjapānā ca saññamo
appamādo ca dhammesu, etam maṅgalam uttamaṃ. Khp_5.7
Gāravo ca nivāto ca santuṭṭhī ca kataññutā
kālena dhammasavanaṃ, etam maṅgalam uttamaṃ. Khp_5.8
Khantī ca sovacassatā samaṇānañ ca dassanaṃ
kālena dhammasākacchā, etam maṅgalam uttamaṃ. Khp_5.9
Tapo ca brahmacariyañ ca ariyasaccānā* dassanaṃ
nibbānasacchikiriyā ca, etam maṅgalam uttamaṃ. Khp_5.10
Phuṭṭhassa lokadhammehi cittaṃ yassa na kampati
asokaṃ virajaṃ khemaṃ, etam maṅgalam uttamaṃ. Khp_5.11
Etādisāni katvāna sabbattha-m-aparājitā
sabbattha sotthiṃ* gacchanti, taṃ tesaṃ maṅgalam
uttamaṃ." Khp_5.12
MAṄGALASUTTAṂ NIṬṬHITAṂ.
VI.
Yānīdha bhūtāni samāgatāni
bhummāni vā yāni va antalikkhe,
sabbe va bhūtā sumanā bhavantu
atho pi sakkacca suṇantu bhāsitaṃ. Khp_6.1
Tasmā hi bhūtā nisāmetha sabbe
mettaṃ karotha mānusiyā* pajāya,
divā ca ratto ca haranti ye baliṃ,
tasmā hi ne rakkhatha appamattā. Khp_6.2
Yaṃ kiñci vittam idha vā huraṃ vā

--------------------------------------------------------------------------

[page 004]
4 Khuddaka-Pāṭha
saggesu vā yaṃ ratanaṃ paṇītaṃ
na no samaṃ atthi Tathāgatena, --
idam pi Buddhe ratanaṃ paṇītaṃ,
etena saccena suvatthi hotu. Khp_6.3
Khayaṃ virāgaṃ amataṃ paṇītaṃ
yad ajjhagā Sakyamunī samāhito,
na tena dhammena sam'; atthi kiñci, --
idam pi Dhamme ratanaṃ paṇītaṃ,
etena saccena suvatthi hotu. Khp_6.4
Yam buddhaseṭṭho parivaṇṇayī suciṃ
samādhim ānantarikañ ñam āhu,
samādhinā tena samo na vijjati, --
idam pi Dhamme ratanam paṇītaṃ,
etena saccena suvatthi hotu. Khp_6.5
Ye puggalā aṭṭha satam* pasatthā,
cattāri etāni yugāni honti,
te dakkhiṇeyyā Sugatassa sāvakā,
etesu dinnāni mahapphalāni, --
idam pi Saṃghe ratanaṃ paṇītaṃ,
etena saccena suvatthi hotu. Khp_6.6
Ye suppayuttā manasā daḷhena
nikkāmino Gotamasāsanamhi,
te pattipattā amataṃ vigayha
laddhā mudhā nibbutiṃ bhuñjamānā, --
idam pi Saṃghe ratanaṃ paṇītaṃ,
etena saccena suvatthi hotu. Khp_6.7
Yath'; indakhīlo paṭhaviṃ sito siyā
catubbhi vātehi asampakampiyo,
tathūpamaṃ sappurisaṃ vadāmi,
yo ariyasaccāni avecca passati, --
idam pi Saṃghe ratanaṃ paṇītaṃ,
etena saccena suvatthi hotu. Khp_6.8
Ye ariyasaccāni vibhāvayanti
gambhīrapaññena sudesitāni,
kiñcāpi te honti bhusappamattā,
na te bhavaṃ aṭṭhamaṃ ādiyanti, --
idam pi Saṃghe ratanaṃ paṇītaṃ,
etena saccena suvatthi hotu. Khp_6.9

--------------------------------------------------------------------------

[page 005]
Khuddaka-Pāṭha 5
Sahā v'; assa dassanasampadāya
tayas su dhammā jahitā bhavanti:
sakkāyadiṭṭhi vicikicchitañ ca
sīlabbataṃ vā pi yad atthi kiñci
catūh'; apāyehi ca vippamutto
cha cābhiṭhānāni abhabbo kātuṃ, --
idam pi Saṃghe ratanaṃ paṇītaṃ,
etena saccena suvatthi hotu. Khp_6.10
Kiñcāpi so kammaṃ karoti pāpakaṃ
kāyena vācā uda cetasā vā,
abhabbo so tassa paṭicchādāya,
abhabbatā diṭṭhapadassa vuttā, --
idam pi Saṃghe ratanaṃ paṇītaṃ,
etena saccena suvatthi hotu. Khp_6.11
Vanappagumbe yathā phussitagge
gimhāna māse paṭhamasmiṃ gimhe,
tathūpamaṃ dhammavaraṃ adesayi
nibbānagāmiṃ paramaṃhitāya, --
idam pi Buddhe ratanam paṇītaṃ,
etena saccena suvatthi hotu. Khp_6.12
Varo varaññū varado varāharo
anuttaro dhammavaraṃ adesayi, --
idam pi Buddhe ratanaṃ paṇītaṃ,
etena saccena suvatthi hotu. Khp_6.13
‘Khīṇaṃ purāṇaṃ, navaṃ n'; atthi-sambhavaṃ'
virattacittā āyatike bhavasmiṃ
te khīṇabījā avirūḷhichandā
nibbanti dhīrā yathāyam padīpo, --
idam pi Saṃghe ratanaṃ paṇītaṃ,
etena saccena suvatthi hotu. Khp_6.14
Yānīdha bhūtāni samāgatāni
bhummāni vā yāni va antalikkhe,
tathāgataṃ devamanussapūjitaṃ
Buddhaṃ namassāma, suvatthi hotu. Khp_6.15
Yānīdha bhūtāni samāgatāni
bhummāni vā yāni va antalikkhe,
tathāgataṃ devamanussapūjitaṃ

--------------------------------------------------------------------------

[page 006]
6 Khuddaka-Pāṭha
Dhammaṃ namassāma, suvatthi hotu. Khp_6.16
Yānīdha bhūtāni samāgatāni
bhummāni vā yāni va antalikkhe,
tathāgataṃ devamanussapūjitaṃ
Saṃghaṃ namassāma, suvatthi hotu. Khp_6.17
RATANASUTTAṂ NIṬṬHITAṂ.
VII.
Tiro-kuḍḍesu tiṭṭhanti sandhisiṃghāṭakesu ca
dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ, Khp_7.1
pahūte* annapānamhi khajjabhojje upaṭṭhite
na tesaṃ koci sarati sattānaṃ kammapaccayā. Khp_7.2
Evaṃ dadanti ñātīnaṃ ye honti anukampakā
suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ: Khp_7.3
‘idaṃ vo ñātinaṃ hotu, sukhitā hontu ñātayo.'
Te ca tattha samāgantvā ñātipetā samāgatā Khp_7.4
pahūte annapānamhi sakkaccaṃ anumodare:
‘ciraṃ jīvantu no ñātī, yesaṃ hetu labhāmase; Khp_7.5
amhākañ ca katā pūjā dāyakā ca anipphalā.'
Na hi tattha kasī atthi, gorakkh'; ettha na vijjati, Khp_7.6
vaṇijjā tādisī n'; atthi hiraññena kayakkayaṃ,
ito dinnena yāpenti petā kālagatā* tahiṃ. Khp_7.7
Unname udakaṃ vaṭṭaṃ yathā ninnaṃ pavattati,
evam eva ito dinnaṃ petānaṃ upakappati. Khp_7.8
Yathā vārivahā pūrā paripūrenti sāgaraṃ,
evam eva ito dinnaṃ petānaṃ upakappati. Khp_7.9
‘Adāsi me, akāsi me, ñātimittā sakhā ca me'
petānaṃ dakkhiṇaṃ* dajjā pubbe katam anussaraṃ. Khp_7.10
Na hi ruṇṇaṃ vā soko vā yā c'; aññā paridevanā,
na taṃ petānaṃ atthāya: evaṃ tiṭṭhanti ñātayo. Khp_7.11
Ayañ ca kho dakkhiṇā dinnā saṃghamhi suppatiṭṭhitā
dīgharattaṃ hitāy'; assa ṭhānaso upakappati. Khp_7.12
So ñātidhammo ca ayaṃ nidassito,
petānaṃ pūjā ca katā uḷārā,
balañ ca bhikkhūnam anuppadinnaṃ,
tumhehi puññaṃ pasutaṃ anappakaṃ. Khp_7.13
TIROKUḌḌASUTTAṂ NIṬṬHITAṂ.

--------------------------------------------------------------------------

[page 007]
Khuddaka-Pāṭha 7
VIII.
Nidhiṃ nidheti puriso gambhīre odakantike:
‘atthe kicce samuppanne atthāya me bhavissati Khp_8.1
rājato vā duruttassa corato pīḷitassa vā,
iṇassa vā pamokkhāya, dubbhikkhe āpadāsu vā';
etadatthāya lokasmiṃ nidhi nāma nidhīyate. Khp_8.2
Tāva-sunihito santo gambhīre odakantike
na sabbo sabbadā eva tassa taṃ upakappati: Khp_8.3
nidhī vā ṭhānā cavati, saññā vāssa vimuyhati,
nāgā vā apanāmenti yakkhā vā pi haranti naṃ Khp_8.4
appiyā vā pi dāyādā uddharanti apassato;
yadā puññakkhayo hoti, sabbam etaṃ vinassati. Khp_8.5
Yassa dānena sīlena saṃyamena damena ca
nidhī sunihito hoti itthiyā purisassa vā Khp_8.6
cetiyamhi va saṃghe vā puggale atithīsu vā
mātari pitari vā pi atho jeṭṭhamhi bhātari, Khp_8.7
eso nidhi sunihito ajeyyo* anugāmiko,
pahāya gamanīyesu etaṃ ādāya gacchati Khp_8.8
asādhāraṇam aññesaṃ*: acorāharaṇo nidhi;
kayirātha dhīro puññāni, yo nidhi anugāmiko. Khp_8.9
Esa devamanussānaṃ sabbakāmadado nidhi,
yaṃ yad evābhipatthenti, sabbam etena labbhati: Khp_8.10
suvaṇṇatā sussaratā susaṇṭhānasurūpatā
ādhipaccaparivāro*, sabbam etena labbhati, Khp_8.11
padesarajjaṃ issariyaṃ cakkavattisukham pi yaṃ*
devarajjam pi dibbesu, sabbam etena labbhati, Khp_8.12
mānusikā ca sampatti devaloke ca yā rati
yā ca nibbānasampatti, sabbam etena labbhati, Khp_8.13
mittasampadam āgamma yoniso ve payuñjato
vijjā vimutti vasībhāvo, sabbam etena labbhati, Khp_8.14
paṭisambhidā vimokkhā ca yā ca sāvakapāramī
paccekabodhi buddhabhūmi, sabbam etena labbhati; Khp_8.15
evaṃ mahatthikā* esā yadidaṃ puññasampadā,
tasmā dhīrā pasaṃsanti paṇḍitā katapuññataṃ. Khp_8.16
NIDHIKAṆḌASUTTAṂ NIṬṬHITAṂ.

--------------------------------------------------------------------------

[page 008]
8 Khuddaka-Pāṭha
IX.
Karaṇīyam atthakusalena
yan taṃ santaṃ padaṃ abhisamecca
sakko ujū ca sūjū ca
suvaco c'; assa mudu anatimānī Khp_9.1
santussako ca subharo ca
appakicco ca sallahukavutti
santindriyo ca nipako ca
appagabbho kulesu ananugiddho, Khp_9.2
na ca khuddaṃ samācare kiñci
yena viññū pare upavadeyyuṃ.
Sukhino vā khemino hontu
sabbe sattā bhavantu sukhitattā: Khp_9.3
ye keci pāṇabhūt'; atthi
tasā vā thāvarā vā anavasesā
dīghā vā ye mahantā vā
majjhimā rassakā aṇukathūlā, Khp_9.4
diṭṭhā vā ye vā addiṭṭhā
ye ca dūre vasanti avidūre,
bhūtā vā sambhavesī vā;
sabbe sattā bhavantu sukhitattā. Khp_9.5
Na paro paraṃ nikubbetha*
nātimaññetha katthacinaṃ* kañci,
vyārosanā paṭighasaññā
nāññamaññassa dukkham iccheyya. Khp_9.6
Mātā yathā niyaṃ puttaṃ
āyusā ekaputtam anurakkhe,
evam pi sabbabhūtesu
mānasam bhāvaye aparimāṇaṃ. Khp_9.7
Mettañ ca sabbalokasmiṃ
mānasam bhāvaye aparimāṇaṃ
uddhaṃ adho ca tiriyañ ca
asambādhaṃ averaṃ asapattaṃ. Khp_9.8
Tiṭṭhaṃ caraṃ nisinno vā
sayāno vā yāvat'; assa vigatamiddho,
etaṃ satiṃ adhiṭṭheyya;
brahmam etaṃ vihāraṃ idha-m-āhu. Khp_9.9

--------------------------------------------------------------------------

[page 009]
Khuddaka-Pāṭha 9
Diṭṭhiñ ca anupagamma
sīlavā dassanena sampanno
kāmesu vineyya gedhaṃ
na hi jātu gabbhaseyyaṃ punar eti. Khp_9.10
METTASUTTAṂ NIṬṬHITAṂ.
KHUDDAKAPĀṬHAPPAKARAṆAṂ NIṬṬHITAṂ.

--------------------------------------------------------------------------