Jataka: XXII. Mahanipata. Based on the ed. by V. Fausb”ll: The Jātaka together with its commentary, being tales of the anterior births of Gotama Buddha. For the first time edited in the original Pāli, Vol. VI, London : Pali Text Society 1896. (Reprinted 1964) Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 24.3.2015] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. ANNOTATED VERSION IN PTS LAYOUT STRUCTURE OF REFERENCES (added): 1. Reference at the beginning of Jātaka verses: Ja_n,n.nn(=nnn).nn = Ja_Nipāta,Vagga[in Nipātas I-VIII only!].Jātaka in that Nipāta/Vagga(=running Jātaka number).Verse 2. Reference at the end of Jātaka verses: Ja_n:nnn = Ja_Nipāta:running verse number EXAMPLE: In Nipāta III, the 10th Jātaka of the 5th Vagga is the altogether 300th Jātaka (counted from Nipāta I, Vagga 1, Jātaka 1). Accordingly, the 3rd verse of this Jātaka is introduced with the reference: "Ja_III,5.10(=300).3:" [Nipātas IXff. having no Vagga division, the Nipāta number is followed by a full-stop (not a comma, as after Vagga numbers) and the number of the Jātaka, e.g. "Ja_IX.2(=428).2:"] Counted from the beginning of Nipāta III, the 3rd verse of Ja_III,5.10 is the altogether 150th verse in that Nipāta, as indicated by the additional reference at the end of that same verse: "Ja_III:150" NOTICE - The running verse numbers jump from "XXII:1081" to "XXII:1083". - "XXII:1177" appears twice. - Running verse number of Ja_XXII.10(=547).415 added: Ja_XXII:2098*. #<...># = BOLD %<...>% = ITALICS *<...>* = SUPERSCRIPT $<...>$ = UNDERLINE/LARGE \<...>\ = REDLINE @<...>@ = OUTLINE/BLUE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Jātaka with Commentary Vol. VI #<[page 001]># %< 1>% XXII. MAHâNIPâTA. * $<1. Mågapakkhajātaka. **>$ Mā paõķicciyan\<*<1>*>/ ti. Idaü S. J. v. mahānekkhammaü ā. k. Ekadivasaü hi bhikkhå dhammasabhāyaü sannisinnā Bhagavato mahā- bhinikkhamanassa vaõõaü kathayiüsu. S. āgantvā "k. n. bh. e. k. s." ti p. "i. n." 'ti v. "na bhi. i. mama påritapāramissa r. chaķķetvā abhinikkhamanaü nāma anacchariyaü, ahaü hi aparipakke ¤āõe pāramiyo pårento pi r. chaķķetvā nikkhanto yevā" 'ti vatvā tehi yācito a. ā.: A. B. Kāsirājā nāma dhammena r. kāresi. Tassa soëasa- sahassā\<*<2>*>/ itthiyo ahesuü, tāsu ekāpi puttaü vā dhãtaraü vā na labhi\<*<3>*>/. Nāgarā "amhākaü ra¤¤o vaüsānurakkhako putto n' atthãti" Kusajātake āgatanayena sannipatitvā rājānaü "puttaü patthehãti" āhaüsu. Rājā soëasasahassā\<*<4>*>/ itthiyo "putte patthe- thā" 'ti āõāpesi. Tā Candādãnaü upaņņhānāni katvā patthentiyo pi na labhiüsu. Aggamahesã pan' assa Maddarājadhãtā Candādevã nāma sãlasampannā ahosi, nam pi "puttaü patthehãti" ā. Sā puõõamadivase uposathaü samādiyitvā cullasayanake nipannā attano sãlaü āvajjitvā "sac' āhaü akhaõķasãlā iminā me sac- \<-------------------------------------------------------------------------- * This Nipāta has no name in C, but see Feer in Journal Asiatique 1871. T. 18. p. 269. Schiefner, Tib. Tales by Ralston p. 247. Alwis, Attanag. p.47, ** B Temiyajātaka, cfr. Morris, B. & C. p. 96; Feer in Journal Asiatique 1871 T. 18 p. 320. J. Am. Or. Soc. p. XXXI. J. R. A. S. 1893 p. 357. 1 Cs pa¤cicciyan, Bdsh paõķiccayan. 2 Bsh -a, Bd -aü corr. to -a. 3 Ck labhinasu, Cs labhiüsu. 4 Bdsh -a. >/ #<[page 002]># %<2 XXII. Mahānipata.>% cena putto uppajjatå" 'ti saccakiriyaü akāsi. Tassā sãlatejena Sakkabhavanaü uõhākāraü dassesi. Sakko āvajjitvā taü kāraõaü ¤atvā "C-devã puttaü pattheti, dassāmi 'ssā puttan" ti tassā anucchavikaü puttaü upadhārento Bodhisattaü ad- dasa. Bo. hi tadā vãsativassāni Bārāõasiyaü r. kāretvā tato cuto Ussadaniraye nibbatto asãtivassasahassāni tattha paccitvā Tāvatiüsabhavane nibbatti, tattha pi yāvatāyukaü ņhatvā tato cavitvā Uparidevalokaü gantukāmo ahosi. Sakko tassa santi- kaü gantvā "samma tayi Manussaloke uppanne pāramiyo ca te pårissanti mahājanassa ca vaķķhi bhavissati, ayaü Kāsira¤¤o Candā nāma aggamahesã puttaü pattheti, tassā kucchiyaü up- pajjā" 'ti ā. So "sādhå" 'ti paņisuõitvā pa¤cahi devaputta- satehi saddhiü cavitvā sayaü tassā kucchiyaü paņisandhiü gaõhi, itare devaputtā amaccabhariyānaü kucchãsu p. gaõ- hiüsu. Deviyā kucchi vajirapuõõā\<*<1>*>/ viya ahosi, sā gabbhassa patiņņhitabhāvaü ¤atvā ra¤¤o ārocesi, rājā gabbhaparihāraü dāpesi, sā paripuõõagabbhā pu¤¤alakkhaõasampannaputtaü vijāyi. Taü divasam eva amaccagehesu pa¤cakumārasatāni vijāyiüsu. Tasmiü khaõe rājā amaccagaõaparivuto mahātale nisinno hoti, ath' assa "putto te deva jāto" ti ārocayiüsu, tassa taü vacanaü sutvā va puttapemaü uppajjitvā\<*<2>*>/ chaviādãni chinditvā aņņhimi¤jaü āhacca aņņhāsi, abbhantare pãti uppajji, hadayaü\<*<3>*>/ sãtalaü jātaü. So amacce pucchi: "tuņņhā nu kho tumhe mama putte jāte" ti. "Kiü kathetha, deva mayaü pubbe anāthā idāni sanāthā jātā, sāmiko no laddho" ti. Rājā mahāsenaguttaü āõāpesi: "mama puttassa parivāro\<*<4>*>/ laddhuü vaņņati\<*<5>*>/, amaccakulesu ajja jātadārakā ettakā nāmā 'ti oloke- hãti". So\<*<6>*>/ pa¤cadārakasatāni disvā āgantvā ra¤¤o ārocesi. Rājā pa¤cannaü dārakasatānaü kumārapasādhanāni pesetvā pa¤ca dhātisatāni pesesi\<*<7>*>/, Mahāsattassa pana atidãghādidosa- \<-------------------------------------------------------------------------- 1 Cks -aü. 2 Bdsh uppajji. 3 Cks -ya. 4 Bdsh -raü. 5 Ck vaņņatãti, Bdh add gaccha tvaü. 6 Bdh so sādhå ti sampaņicchitvā amaccagehāni gantvā olokento 7 Bdsh dāpesi. >/ #<[page 003]># %< 1. Mågapakkhajātaka. (538.) 3>% vajjitā alambatthaniyo madhurakatha¤¤ā catusaņņhidhātiyo ca adāsi, atidãghāya passe nisãditvā tha¤¤aü pivato dārakassa gãvā dãghā hoti, atirassāya passe nisãditvā pivanto nippãëita- khandhaņņhiko hoti, atikisāya passe nisãditvā pivantānaü årå rujanti, atithålāya passe nisãditvā pivantānaü khalaükapādā\<*<1>*>/ honti, atikāëiyā sarãraü\<*<2>*>/ atisãtalaü hoti accodātāya atiuõhaü, lambatthanāya khãraü pivantānaü uppãëitanāsaggā honti, kāsa¤ci pana khãraü ambilaü hoti kāsa¤ci kaņukādibhedan ti, tasmā sabbe p' ete dose vajjetvā atidãghādidosarahitā alambatthaniyo madhuratha¤¤ā catusaņņhidhātiyo datvā mahantaü sakkāraü katvā C-deviyāpi varaü adāsi. Sā gahitakaü katvā ņhapesi. Nāmagahaõadivase pi 'ssa lakkhaõapāņhakānaü brāhmaõānaü mahāsakkāraü katvā antarāyabhāvaü\<*<3>*>/ pucchi. Te tassa lak- khaõasampattiü disvā "mahārāja dha¤¤apu¤¤alakkhaõo kumāro, tiņņhat' eko\<*<4>*>/ dãpo catunnam pi mahādãpānaü r. kāretuü sa- mattho, nāssa koci antarāyo pa¤¤āyatãti" vadiüsu. Rājā tesaü tussitvā kumārassa nāmaü\<*<5>*>/ karonto yasmā kumārassa jāta- divase sakala-Kāsiraņņhe devo vassi yasmā ca so\<*<6>*>/ temiyamāno jāto tasmā Temiyakumāro t' eva nāmaü akāsi. Atha naü ekamāsikaü alaükaritvā ra¤¤o santikaü nayiüsu, rājā piya- puttaü oloketvā āliīgitvā aüke nisãdāpetvā ramayamāno nisãdi. Tasmiü khaõe cattāro corā ānãtā, tesu ekassa sakaõņakāhi kasāhi pahārasahassaü āõāpesi ekassa saükhalikabandhanā- gārassa pavesanaü ekassa sarãre sattipahāradānaü ekassa sålā- ropanaü. M. pitu kathaü sutvā bhãtatasito hutvā "aho mama pitā r. nissāya bhāriyaü nirayagāmikammaü karotãti" cintesi. Punadivase pana naü setacchattassa heņņhā alaükatasirisayane nippajjāpesuü, so thokaü niddāyitvā pabuddho akkhãni ummã- letvā setacchattaü olokento mahantaü siribhavaü passi, ath' assa pakatiyāpi bhãtassa atirekataraü bhayaü uppajji, so "kuto \<-------------------------------------------------------------------------- 1 Bd pakkhapādo. 2 so Cks; Bdsh atikālikāya khãraü. 3 Bd -yā-. 4 Bd -tiņņhatu eko. 5 Cks nāma. 6 Cks add ra¤¤oceva amaccādãna¤ca hadayaü. >/ #<[page 004]># %<4 XXII. Mahānipāta.>% nu kho ahaü imaü rājagehaü\<*<1>*>/ āgato" ti upadhārento jātissa- ra¤āõena devalokato āgatabhāvaü ¤atvā tatoparaü olokento niraye pakkabhāvaü passi, tatoparaü o. tasmiü yeva nagare rājabhāvaü a¤¤āsi, ath' assa "ahaü vãsativassāni r. kāretvā asãtivassasahassāni Ussadaniraye pacciü, idāni puna pi imas- miü coragehe nibbatto 'smi, pitāpi me hiyyo catåsu coresu ānãtesu tathāråpaü\<*<2>*>/ pharusaü {nirayasaüvattanikaü} kathaü kathesi, sac' āhaü r. kāressāmi puna niraye nibbattitvā mahā- dukkhaü anubhavissāmãti" āvajjantassa mahantaü bhayaü uppajji, tassa\<*<3>*>/ ka¤canavaõõasarãraü\<*<4>*>/ hatthaparimadditaü viya padumaü milātaü dubbaõõaü ahosi, so "kathan nu kho imamhā coragehā mu¤ceyyan\<*<5>*>/" ti cintento nipajji. Atha naü ekasmiü attabhāve mātubhåtapubbā chatte adhivatthā devatā assāsetvā "tāta Temiya, mā bhāyi, sace pi ito mu¤citukāmo apãņhasappã yeva pãņhasappã viya hohi, abadhiro badhiro viya hohi, amågo va mågo viya hohi, imāni tãõi aīgāni adhiņņhāya paõķitabhāvaü mā pakāsayãti" vatvā paņhamaü g. ā.: @*>/ vibhāvaya, bālamato bhava sabbapāõinaü. sabbo taü jano ocināyatu\<*<7>*>/, evaü tava attho bhavissatãti. || Ja_XXII:1 ||>@ Ta. paõķicciyan\<*<6>*>/ ti paõķiccaü\<*<8>*>/, ayam eva vā pāņho, bālamato ti bālasammato, sabbo ti sakalo antojano c' eva bahijano ca, ocināyatå\<*<7>*>/ 'ti nãharath' etaü, Kāëakaõõãti avajānātu\<*<9>*>/. So tassā\<*<10>*>/ vacanena assāsaü paņilabhitvā @*>/ amma hitakāmāsi devate ti imaü g. vatvā || Ja_XXII:2 ||>@ tāni tãõi aīgāni adhiņņhahi. Rājā puttassa anukkaõņhanatthāya\<*<12>*>/ tāni pa¤ca kumārasatāni tassa santike yeva kāresi, te dārakā tha¤¤atthāya rodanti, M. Nirayabhayatajjito "rajjato\<*<13>*>/ me sus- sitvā maraõam eva seyyo" ti na rodati. Dhātiyo taü pavattiü \<-------------------------------------------------------------------------- 1 Bd coragehaü. 2 Cks -piü. 3 Bd bodhisattassa. 4 Ck -nnā-, Bd -õõaü-. 5 Bd mucce-. 6 Bd -ccayaü. 7 Bd oji-. 8 Cks -cci. 9 Bd ti avama¤¤atu avajānātå ti attho. 10 Ck tassa. 11 Ck taü, Cs maü. 12 Bds anurakkhana-. 13 so Cks; Bds idha. >/ #<[page 005]># %< 1. Mågapakkhajātaka. (538) 5>% Candādeviü ārocesuü, sā ra¤¤o ārocesi. Rājā nemittika- brāhmaõe pakkosāpetvā pucchi. Brāhmaõā "deva kumā- rassa pakativelaü atikkamāpetvā\<*<1>*>/ tha¤¤aü dātuü vaņņati, evaü so rodamāno thanaü daëhaü gahetvā sayaü eva pivissa- tãti" vadiüsu. Te tato paņņhāy' assa\<*<2>*>/ pakativelaü atikka- mitvā tha¤¤aü denti dadamānā ca kadāci ekavāraü atikka- mitvā kadāci sakalam pi divasaü na denti. So Nirayabha- yena tajjito sussanto pi tha¤¤atthāya na rodati. Atha taü arodantam\<*<3>*>/ pi "putto me chāto" ti mātā vā tha¤¤aü pāyeti dhātiyo vā, sesadārakā tha¤¤aü aladdhavelāyam eva rodanti, so na rodati na niddāyati, na hatthapāde sammi¤jati\<*<4>*>/, na sad- daü suõāti\<*<5>*>/. Ath' assa dhātiyo "pãņhasappinaü hatthapādā nāma evaråpā na honti, mågānaü hanupariyosānaü nāma na evaråpaü\<*<6>*>/ hoti, badhirānaü kaõõasotaü\<*<7>*>/ nāma na evaråpaü\<*<8>*>/ hoti, bhavitabbaü ettha kāraõena, vãmaüsissāma nan" ti cin- tetvā "khãrena naü vãmaüsissāmā" 'ti sakaladivasaü khãraü na denti. So sussanto pi khãratthāya saddaü na karoti. Ath' assa mātā "putto me chāto, khãram assa dethā" 'ti dā- pesi. Evam antarantarā khãraü datvā ekaü saüvaccharaü vãmaüsantā antaraü na passiüsu. Tato "kumārakā nāma påvakhajjakaü piyāyanti, tena naü vãmaüsissāmā" 'ti pa¤ca- kumārakasatāni tassa santike nisãdāpetvā nānākhajjakāni upa- nāmetvā\<*<9>*>/ avidåre ņhapetvā "yathāruci tāni khajjakāni gaõhathā" 'ti vatvā paņicchannā tiņņhanti, sesadārakā kalahaü katva a¤¤a- ma¤¤aü paharantā taü gahetvā khādanti, M. \<*<10>*>/ "Temiya Nirayaü icchanto påvakhajjakaü icchā" 'ti\<*<11>*>/ Nirayabhayabhãto khajjakaü na oloketi\<*<12>*>/, evaü påvakhajjakenāpi saüvaccharaü vãmaüsitvā n' eva antaraü passiüsu. Tato "dārakānaü\<*<13>*>/ nāma phalā- phalaü\<*<14>*>/ piyaü hotãti\<*<15>*>/" nānāphalāni āharitvā vãmaüsiüsu, tato \<-------------------------------------------------------------------------- 1 Bd atikkamitvā. 2 Bd adds kumārassa. 3 Bd adds disvā. 4 Bd samajjati. 5 Bd karoti. 6 Cks -pā. 7 Bds -tāni. 8 Bds -pāni. 9 Bd adds bodhisattassa. 10 Bd adds pana attānaü ovāditvā tāta. 11 Ck icchāhi, Bd icchātãti. 12 Cs -enti, Bd -esi. 13 Bd dvivassikadārakā. 14 Cs -lāti, -lāni. 15 Bd piyāyantãti. >/ #<[page 006]># %<6 XXII. Mahānipāta.>% sesadārakā yujjhantā khādiüsu, so na olokesi, evaü phalā- phalena pi saüvaccharaü vãmaüsiüsu. Atha "dārakānaü nāma kãëābhaõķakaü piyaü hotãti" suvaõõādimayāni hatthirå- pakādãni avidåre ņhapesuü, sesadārakā vilumpantā viya gaõ- hanti, M. na olokesi, evaü kãëābhaõķakenāpi saüvaccharaü vãmaüsiüsu. Tato "catuvassadārakānaü nāma bhojanaü hoti, tena vãmaüsissāmā" 'ti nānābhojanaü\<*<1>*>/ upaņņhāpesuü, sesa- dārakā piõķe piõķe katvā bhu¤janti, M. pana "Temiya aladdha- bhojanānaü\<*<2>*>/ te attabhāvānaü gaõanā n' atthãti" Nirayabhaya- bhãto na olokesi, sayam eva pana naü hadayena avahantena na bhojesuü\<*<3>*>/. Tato "pa¤cavassikā dārakā nāma aggino bhā- yanti, tena naü vãmaüsissāmā" 'ti anekadvāraü mahantaü gehaü kāretvā tālapaõõehi chādetvā taü sesadārakaparivutaü tassa majjhe nisãdāpetvā aggiü denti, sesadārakā vira- vantā palāyanti, M. "Niraye paccanato idam eva vara- taran" ti nirodhasamāpanno\<*<4>*>/ viya niccalo hoti, atha naü aggimhi āgacchante gahetvā apanenti. Tato "chabbassadārakā nāma madahatthino bhāyantãti" hatthiü susikkhitaü sikkhā- petvā Bodhisattaü\<*<5>*>/ sesadārakaparivāraü rājaīgaõe nisãdā- petvā hatthiü mu¤canti, so ko¤canādaü nadanto soõķāya bhå- miyaü potthento bhayaü dassento āgacchati, sesadārakā ma- raõabhayabhãtā disāvidisāsu palāyanti, M. Nirayabhayatajjito tatth' eva nisãdati, susikkhito hatthi taü gahetvā aparāparaü katvā akilametvā va gacchati. Sattavassikakāle pan' assa dārakehi parivāretvā nisinnakāle uddhaņadāņhe katamukhabandhe sappe vissajjesuü, sesadārakā viravantā palāyiüsu, M. Niraya- bhayaü āvajjitvā "caõķasappamukhe vināsappatti yeva\<*<6>*>/ vara- taran" ti niccalo va ahosi, ath' assa sappā sakalasarãraü veņhetvā matthake phaõaü katvā acchiüsu, tadāpi so niccalo va ahosi. evaü antarantare vãmaüsantāpi 'ssa antaraü na \<-------------------------------------------------------------------------- 1 Bd -nāni. 2 Cksh bhojanaü. 3 so Cks; Bd -kesi athassa mātā sayameva hadayena bhijjamānā viya asahantena sahatthena bhojanaü bhojesi. 4 Cks omit nirodha. 5 Ck -tte. 6 Cks add te, Bd vināsam eva, omitting te. >/ #<[page 007]># %< 1. Mågapakkhajātaka. (538.) 7>% passiüsu. Tato "dārakā\<*<1>*>/ nāma samajjatthikā hontãti" taü pa¤cahi dārakasatehi saddhiü rājaīgaõe nisãdāpetvā naņasamajjaü kā- resuü, sesadārakā samajjaü disvā sādhå 'ti\<*<2>*>/ vadanti\<*<3>*>/ mahāha- sitam hasanti, M. "Niraye nibbattakāle tava\<*<4>*>/ khaõamattam pi hāso vā somanassaü vā\<*<5>*>/ n' atthãti" Nirayabhayaü āvajjitvā niccalo va hoti\<*<6>*>/ na oloketi, evaü antarantare vãmaüsantāpi 'ssa antaraü na passiüsu. Atha naü "khaggena vãmaüsissāmā" 'ti dārakehi saddhiü rājaīgaõe nisãdāpesuü\<*<7>*>/, dārakānaü kãëana- kāle eko puriso phalikavaõõaü asiü paribbhamanto nadanto vagganto "Kāsirājassa kira kālakaõõiekaputto atthi kahaü so, sãsam assa chindissāmãti" abhidhāvi, taü disvā sesā bhãtata- sitā viravantā palāyiüsu, B. Nirayabhayaü āvajjitvā ajānanto viya nisãdi, atha naü so puriso khaggaü sãse parāmasitvā "sãsaü te chindissāmãti" tāsento pi tāsetuü asakkonto apa- ga¤chi\<*<8>*>/, evaü\<*<9>*>/ antarantarā vãmaüsantāpi 'ssa antaraü na passiüsu. Dasavassakāle pan' assa badhirabhāvaü vãmaüsa- natthaü sayanaü sāõiyā parikkhipitvā catåsu passesu chiddāni katvā tassa adassetvā va heņņhā sayane saükhadhamake nisãdā- petvā ekappakāren' eva saükhe dhamāpenti, ekaninādaü hoti, amaccā catåsu passesu ņhatvā sāõicchiddena hi olokentā M-assa ekadivasam pi satisammohaü vā hatthapādavikāraü vā phan- danamattam vā na passiüsu, evaü saüvacchare atãte punā- paraü saüvaccharaü tath' eva bherisaddena vãmaüsantā an- taraü na passiüsu. Tato "dãpena vãmaüsissāmā" 'ti rattibhāge "andhakāre hatthaü vā pādaü vā phandāpeti nu kho no" ti\<*<10>*>/ ghaņesu dãpe jāletvā sesadãpe nibbāpetvā thokaü andhakāre nisãdāpetvā ghaņehi dãpe ukkhipitvā ekappahāren' eva ālokaü katvā iriyāpathaü upadhārenti, evaü saüvaccharaü vãmaü- santāpi 'ssa ki¤ci phanditamattaü\<*<11>*>/ na passiüsu. Tato "naü \<-------------------------------------------------------------------------- 1 Bd aņhavassikadā-. 2 Ck sādhu, omitting ti, Bd sādhu sādhå ti. 3 Bd -tā. 4 Bd -kālato paņhāya. 5 Cks omit vā. 6 Bds add taü. 7 Bds -petvā. 8 Bd -gacchi. 9 Bds add khajjenāpi ekasaüvaccharaü. 10 Bd taü. 11 Bd phandana-. >/ #<[page 008]># %<8 XXII. Mahānipāta.>% phāõitena vãmaüsissāmā" 'ti sakalasarãraü phāõitena makkhe- tvā bahumakkhike ņhāne nipajjāpetvā makkhikā uņņhāpenti\<*<1>*>/, tā tassa sakalasarãraü parivāretvā såcãhi vijjhamānā viya khā- danti, so nirodhasamāpanno viya niccalo va hoti, evaü saü- vaccharaü vãmaüsantāpi 'ssa antaraü na passiüsu. Ath' assa cuddasavassakāle "idān' esa mahallako sucikāmo asuciji- gucchako, asucinā vãmaüsissāmā" 'ti tato paņņhāya taü n' eva nahāpenti na ācamāpenti, so uccāraü passāvaü katvā tatth' eva palipanno seti, duggandhagandhen' assa antaruddhã- naü\<*<2>*>/ nikkhamanakālo viya hoti, makkhikā khādanti, atha naü parivāretvā "Temiya, idāni si mahallako, ko taü sabbadā paņijaggissati, kiü na lajjasi, kasmā nipanno si, uņņhāya sarã- raü paņijaggāhãti" akkosanti paribhāsanti, so tathā\<*<3>*>/ paņikkåle gåtharāsimhi nimuggo pi duggandhagandhena yojanasatamat- thake ņhitānaü hadayaü ubbattanasamatthassa Gåthanirayassa duggandhaü āvajjitvā majjhatto ahosi, evaü ekaü saüvaccha- raü antarantarā vãmaüsantāpi 'ssa antaraü na passiüsu. Ath' assa heņņhā ma¤ce aggikapallāni\<*<4>*>/ kariüsu, "app-eva nāma uõhapãëito vedanaü asahamāno vipphanditaü\<*<5>*>/ dasseyyā" 'ti, sarãre phoņā\<*<6>*>/ viya uņņhahanti, M. "Avãcinirayasantāpo\<*<7>*>/ yojana- sataü pharati, tamhā dukkhā idaü dukkhaü sataguõena sa- hassaguõena varataran" ti adhivāsetvā niccalo ahosi, ath' assa mātāpitaro bhijjamānena viya hadayena manusse paņikkamāpetvā taü tato aggisantāpato apanetvā "tāta Temiya kumāra mayaü tava apãņhasappiādibhāvaü jānāma, na hi tesaü evaråpāni pādamukhakaõõasotāni\<*<8>*>/ honti, tvaü amhehi patthetvā laddha- puttako, mā no nāsehi, sakala-Jambudãpe rājånaü santikā garahato no mocehãti" yāciüsu, so tehi evaü yācito asuõanto viya hutvā niccalo nipajji, ath' assa mātāpitaro rodamānā \<-------------------------------------------------------------------------- 1 Bds uņņhahanti. 2 so Cs; Ck -inaü, Bd antaruņhãnaü, Bh antarucinaü. 3 Bds tathāråpe. 4 Ck -kapalāni, Bd -kaphalāni. 5 Bd viphandanākāraü. 6 Ck poņhā, Bd poņāni, omitting viya. 7 Cks -yesantāpe. 8 Bd hatthapāda-. >/ #<[page 009]># %< 1. Mågapakkhajātaka. (538.) 9>% paņikkamitvā\<*<1>*>/ ekadā pitā vā ekako upasaükamitvā yācati ekadā mātā vā, evaü saüvaccharaü antarantarā vãmaüsantāpi 'ssa antaraü na passiüsu. Atha soëasavassakāle cintayiüsu: "pãņha- sappã\<*<2>*>/ vā hotu mågabadhiro\<*<3>*>/ vā hotu vaye pariõate rajanãye arajjantā\<*<4>*>/ dussanãye adussantā nāma n' atthi, samaye puppha- vikasanaü viya dhammatā esā\<*<5>*>/, nāņakāni 'ssa\<*<6>*>/ paccupaņņhā- petvā vãmaüsissāmā" 'ti tato uttamaråpadharā devaka¤¤ā viya vilāsasampannā itthiyo pakkosāpetvā "yā kumāraü hasāpetum vā kilesena vā bandhituü sakkoti sā v' assa\<*<7>*>/ aggamahesã bhavissatãti" vatvā kumāraü gandhodake\<*<8>*>/ nahāpetvā deva- puttaü viya alaükaritvā devavimānakappesu\<*<9>*>/ sirigabbhesu pa¤- ¤atte sirisayane āropetvā gandhadāmapupphadāmadhåpavāsama- dirāsavādãhi\<*<10>*>/ antogabbhaü ekagandhasammodaü katvā paņikka- miüsu, atha naü tā itthiyo parivāretvā naccagãtehi c' eva madhuravacanādãhi ca nānākārehi\<*<11>*>/ abhiramāpetuü vāyamiüsu, so buddhisampannatāya tā itthiyo oloketvā\<*<12>*>/ "imā me sarãra- samphassaü mā vindiüså" 'ti assāsapassāse sannirumbhi\<*<13>*>/, ath' assa sarãraü thaddham ahosi, tā taü sarãrasamphassaü avindantiyo "thaddhasarãro esa, nāyaü\<*<14>*>/ manusso yakkho bha- vissatãti" mātāpitunnaü ārocayiüsu, evaü antarantarā vãmaü- samānā mātāpitaro tassa antaraü na passiüsu. Evaü soëasa- saüvaccharāni soëasahi mahāvãmaüsāhi\<*<15>*>/ anekāhi ca khudda- kavãmaüsāhi\<*<15>*>/ vãmaüsamānāpi taü\<*<16>*>/ parigaõhituü nāsakkhiü- su\<*<17>*>/. Tato rājā vippaņisārã hutvā lakkhaõapāņhake pakkosāpetvā "tumhe kåmarassa jātakāle `dha¤¤apu¤¤alakkhaõo esa, n' atth' assa antarāyo' ti kathayittha, ayaü so pãņhasappã mågabadhiro jāto, kathā vo na sametãti". "Mahārāja, ācariyehi adiņņhakan nāma n' atthi, api ca kho rājakulehi patthetvā laddhaputto \<-------------------------------------------------------------------------- 1 Cks -etvā. 2 Bd -ppi, Cks -ino. 3 Bd mågo vā badhiro. 4 Bd -rajjaüniye arajjantā nāma natthi. 5 Bd adds ti. 6 Bds -naü pissa. 7 Ck sācassa, Bd sātassa. 8 Bd -ena. 9 Cks -ppe, Bds -vimānaüviya. 10 so Cs; Ck -rāsvādihi, Bdh -dhåmavāsacuõõādãhi. 11 Bd nānappakārehi. 12 Bd anolo-. 13 Ck -rubbhi, Bd -rujjhi. 14 Cks e tāyaü. 15 Bd -sehi. 16 Bd tassa cittaü. 17 Bd adds vimaüsanakhaõķaü niņhitaü. >/ #<[page 010]># %<10 XXII. Mahānipāta.>% kālakaõõãti vutte tumhākaü domanassaü siyā ti na katha- yimhā" ti. "Idāni kiü kātuü vaņņatãti". "Mahārāja imasmiü kumāre imasmiü gehe vasante tayo antarāyā pa¤¤āyanti jãvi- tassa vā chattassa vā mahesiyā vā, tasmā avamaīgale rathe avamaīgale asse ca yojetvā tattha naü nipajjāpetvā pacchima- dvārena nãharāpetvā āmakasusāne taü nikhanituü vaņņatãti". Rājā antarāyasavane\<*<1>*>/ bhãto "sādhå" 'ti sampaņicchi. Canda- devã taü pavattiü sutvā rājānaü upasaükamitvā "deva tum- hehi mayhaü varo dinno, mayā ca gahitakaü\<*<2>*>/ katvā ņhapito. taü me dāni dethā" 'ti. "Gaõha devãti". "Puttassa me rajjam dethā" 'ti. "Na sakkā devi, putto te kālakaõõãti" "Tena hi deva yāvajãvaü adento sattavassāni dethā" 'ti. "Na sakkā devãti". "Tena hi chabbasāni pa¤ca cattāri tãõi dve ekaü vassaü, sattamāse cha pa¤ca cattāro tayo dve māse ekaü māsaü addhamāsaü dethā" 'ti. "Na sakkā devãti". "Tena hi satta divasāni dethā" 'ti. "Sādhu gaõhāhãti" vutte sā puttaü alaükārāpetvā "Temiyakumārassa rajjan" ti nagare bheriü carāpetvā nagaraü alaükārāpetvā puttaü hatthikkhan- dhaü āropetvā setacchattaü matthake kāretvā nagaraü pa- dakkhiõaü katvā āgataü sirisayane nipajjāpetvā sabbarattiü yāci: "tāta Temiya kumāra, taü nissāya soëasavassāni nid- daü alabhitvā rodamānāya me akkhãni uppakkāni\<*<3>*>/ sokena hadayaü bhijjamānaü\<*<4>*>/ viya\<*<5>*>/, tava apãņhasappiādibhāvaü jānāmi\<*<6>*>/, mā maü anāthaü karãti" iminā niyāmena punadivase pi punadivase pãti pa¤ca divasāni yāci. Chaņņhe divase rājā Sunandaü nāma sārathiü pakkosāpetvā "tāta suve pāto va avamaīgalarathe avamaīgalasse yojetvā kunāraü ta. nipajjā- petvā pacchimadvārena nãharitvā āmakasusāne catubhittikaü āvāņaü khaõitvā ta. naü khipitvā kuddālapiņņhena matthakaü bhinditvā jãvitakkhayaü pāpetvā upari paüsuü datvā paņhavi- \<-------------------------------------------------------------------------- 1 so Cks for -ena? Bd -yabhayena. 2 Cks -ke. 3 so Cks; Bd upakkāni. 4 Ck bhijjanti, Cs bhijjantã. 5 Bd adds ahosi. 6 Cks janāmi. >/ #<[page 011]># %< 1. Mågapakkhajātaka. (538). 11>% vaķķhanakakammaü katvā nahāpetvā ehãti". Chaņņham pi rattiü devã kumāraü yācitvā "tāta Kāsirājā taü sve āmaka- susāne nikhanituü āõāpesi, sve maraõaü pāpuõissasi puttā" 'ti ā. Taü sutvā Mahāsattassa "Temiya soëasavassāni kata- vāyāmo te matthakaü patto" ti cintentassa abbhantare pãti uppajji, mātu pan' assa hadayaü bhijjanappamāõaü ahosi. Evaü sante pi "mā me\<*<1>*>/ manoratho\<*<2>*>/ matthakaü na pāpuõãti" taü nālapi. Ath' assā rattiyā accayena pāto va Sunando sārathi rathaü yojetvā dvāre ņhapetvā sirigabbhaü pavisitvā "devi, mā mayhaü kujjhi, ra¤¤o āõā" ti vatvā puttaü āliīgitvā ni- pannadeviü piņņhihatthena apanetvā pupphakalāpaü viya ku- māraü ukkhipitvā pāsādā otari. Candādevã uraü paharitvā mahāsaddena paridevitvā mahātale ohãyi. Atha nam M. olo- ketvā "mayi akathente hadayena phalitena marissatãti" kathe- tukāmo hutvāpi "sace kathessāmi soëasavassāni kato vāyāmo mama mogho bhavissati, akathento panāhaü attano ca mātā- pitunna¤ ca paccayo bhavissāmãti" adhivāsesi. Atha naü sārathi rathaü āropetvā "pacchimadvārābhimukhaü rathaü pesessāmãti" pācãnadvārābhimukhaü pesesi, rathacakkaü um- māre paņiha¤¤i. M. tassa saddaü sutvā "manoratho\<*<2>*>/ me mat- thakaü patto" ti suņņhutaraü tuņņhacitto ahosi. Ratho nagarā nikkhamitvā devatānubhāvena tiyojanaņņhānaü gato, ta. vanā- ghaņo\<*<3>*>/ sārathissa āmakasusānaü viya upaņņhahi, so "idaü ņhānaü phāsukan" ti rathaü ukkāmetvā\<*<4>*>/ maggapasse ņhapetvā rathā oruyha M-ssa ābharaõabhaõķaü omu¤citvā bhaõķikaü katvā ņhapetvā\<*<5>*>/ kuddālaü ādāya avidåre āvāņaü khanituü ārabhi. Tato B. "ayaü me vāyāmakālo\<*<6>*>/, ahaü hi soëasavas- sāni hatthapādena cālesiü, kin nu kho me vase vattanti udāhu no" ti uņņhāya vāmahatthena dakkhiõahatthaü d-hatthena \<-------------------------------------------------------------------------- 1 Bd omits mā. 2 Cks mano. 3 so Ck; Cs vanasatho, Bd pana ghaņaü, Bs bhaņaü. 4 Bd rathaü maggā okkamāpetvā. 5 Bd ekamantaü dhapetvā. 6 Cks add ti. >/ #<[page 012]># %<12 XXII. Mahānipāta.>% v-hatthaü ubhohi hatthehi pāde sambāhetvā rathā otarituü cittaü uppādesi, tāvad ev' assa pādapatitaņņhāne\<*<1>*>/ vātapuõõabhasta- cammaü\<*<2>*>/ viya mahāpathavã\<*<3>*>/ uggantvā rathassa pacchimantaü āhacca aņņhāsi, so otaritvā katipaye vāre aparāparaü caükamitvā "iminā nãhārena ekadivasam yojanasatam pi me gantubalaü at- thãti" ¤atvā "sace sārathi mayā saddhiü virujjheyya atthi nu kho me tena saha paņivirujjhituü balan" ti upadhāretuü\<*<4>*>/ rathaü pacchimantaü\<*<5>*>/ gahetvā kumārānaü kãëanayānakaü viya ukkhi- pitvā aņņhāsi, ath' assa "atthi me paņivirujjhituü balan" ti sallakkhetvā pasādhanatthāya cittaü uppajji. Taü khaõaü yeva Sakkabhavanaü uõhākāraü dasseti, Sakko taü kāraõaü ¤atvā "Temiyakumārassa manoratho matthakaü patto, pasādhanatthāya cittaü uppannaü, kim etassa mānusakena pasādhanenā" 'ti dibbapasādhanaü gāhāpetvā Vissakammaü pesesi "gaccha, Kāsirājaputtaü alaükarohãti", so sādhå 'ti gantvā dasahi dus- sasahassehi veņhanaü katvā dibbehi ca mānusakehi ca alaü- kārehi Sakkaü viya alaükari. So devarājalãëhāya sārathissa khaõato kāsuü\<*<6>*>/ gantvā āvāņatãre ņhatvā tatiyaü g. ā.: @@ Ta. kāsun ti āvāņaü. Taü sutvā sārathi āvāņaü khaõanto uddhaü anoloketvā va catutthaü g. ā.: @*>/ vane ti. || Ja_XXII:4 ||>@ Ta. pakkho ti pãņhasappã, mågo ti vacanen' eva pan' assa badhirabhāvo siddho\<*<8>*>/, acetaso ti acittako soëasavassāni akathitattā evam ā., samijjhiņņho ti āõatto, nikhaõaü vane nikhaõanto. Atha naü Mahāsatto āha: @*>/, adhammaü sārathi kayirā maü ce tvaü nikhaõaü vane. || Ja_XXII:5 ||>@ \<-------------------------------------------------------------------------- 1 Cks pādapatiņņhānaņņhānaü. 2 Ck vātapuõõo-, Bd -phassacammaü. 3 Cks omit mahāpathavi. 4 Bd -ento. 5 Bd rathassa pacchimante. 6 Ck khaõano kāsaü, Cs khanatokāsaü, Bds khaõokāsaü, Bh khanokāsu. 7 so all four MSS. throughout. 8 Bd samijjhati. 9 Bd piīgalo. >/ #<[page 013]># %< 1. Mågapakkhajātaka. (538). 13>% @@ Ta. na badhiro ti samma sārathi sace te\<*<1>*>/ rājā evaråpaü puttaü māre- tuü āõāpesi ahaü evaråpo na bhavāmãti dãpetuü evam ā., ma¤ce -- vane ti sace badhirabhāvādirahitaü evaråpaü maü vane nikhaneyyāsi adhammaü kareyyāsãti, årun ti idaü so purimagāthaü sutvāpi\<*<2>*>/ anolokentam eva disvā alaükatasarãram assa dassessāmãti cintetvā ā., t. a: ime me ka¤canakadalik- khandhasadise årå ca kanakacchavibāhu¤ ca passa madhuravacana¤ ca suõohãti. Tato sārathi "ko nu kho esa, āgatakālato paņņhāya attā- nam eva vaõõetãti" āvāņakhaõanaü pahāya uddhaü olokento tassa råpasampattiü disvā "manusso vā devo vā" ti ajānanto imaü g. ā.: @@ Atha naü M. attānaü āvikatvā dhammaü desento āha: @*>/. || Ja_XXII:8 ||>@ @@ @@ @@ Ta nigha¤¤asãti\<*<4>*>/ nikhaõissasi\<*<5>*>/, yaü maü\<*<6>*>/ ettha nihanissāmãti sa¤¤āya kāsuü nikhaõasi\<*<7>*>/ so ahan ti\<*<8>*>/ dãpeti, so rājaputto ahan ti vutte pi na sadda- hati, madhurakathāya pan' assa bajjhitvā dhammaü suõanto aņņhāsi, mitta- dåbho ti\<*<9>*>/ paribhuttachāyassa rukkhassāpi\<*<10>*>/ sākhaü bha¤janto mittaghātako hoti lāmakapuriso, kimaīga pana sāmiputtassa ghātako, chāyåpago ti pari- bhogatthāya chāyaü upagatapuriso viya rājānaü nissāya jãvamāno tvan ti vadati. \<-------------------------------------------------------------------------- 1 Bds taü. 2 Cks adds tvaü. 3 Bd nikkha¤¤asi, Bs nikha¤¤asi. 4 Bd nikkha¤¤a-, Bs nikha-. 5 Bd nikkhaõissasi, Cks nihanissasi. 6 so Cks Bd; Bds add tvaü. 7 Bd khaõ-. 8 Bds add attānaü. 9 Bd adds mittaparādhiko. 10 Bd -ssāti, Ck adds tāca, Cs tā. >/ #<[page 014]># %<14 XXII. Mahānipāta.>% Evaü kathente\<*<1>*>/ pi Bodhisatte\<*<2>*>/ na saddahat' eva. Atha M. "saddahāpessāmi nan" ti devatānaü sādhukārena c' eva attano ca ghosena vanaghaņaü unnādento dasa mittapåjaka- gāthā nāma ārabhi: @*>/ bhavati vippavuttho sakā gharā, (Cfr. Feer in Journal Asiatique 1871 Tome 18 p. 248.) bahå naü upajãvanti yo mittānaü na dåbhati. || Ja_XXII:12 ||>@ @@ @@ @@ @*>/ hoti yo mittānaü na dåbhati. || Ja_XXII:16 ||>@ @@ @@ @*>/ phalam asanāti\<*<6>*>/ yo mittānaü na dåbhati. || Ja_XXII:19 ||>@ @*>/ pabbatāto\<*<8>*>/ vā rukkhato\<*<9>*>/ patito naro cuto patiņņhaü labhati yo mittānaü na {dåbhati}. || Ja_XXII:20 ||>@ @@ Ta sakā gharā ti sakagharā, ayam eva vā pāņho, na dåbhatãti na dussati, sabbattha påjito hotãti idaü Sãvalivatthunā vaõõetabbaü, nappa- sahantãti pasayhakāraü kātuü na sakkonti, idaü Saükiccasāmaõeravatthunā dãpetabbaü, nātima¤¤etikhattiyo ti idaü Jotipālavatthunā\<*<10>*>/ dãpetabbaü, taratãti atikkamati, sagharan ti mittadåbhã hi attano gharaü āgacchanto pi ghaņņitacitto kuddho va āgacchati, ayaü akuddho sakaü gharaü eti, paņi- \<-------------------------------------------------------------------------- 1 Bd -o. 2 Bd -ttaü. 3 Ck -pakkho. 4 Bd -ņo. 5 Cks puttānaü. 6 read asnāti, Bd anasāti. 7 Bd du-. 8 Bd -ato. 9 Cs -āto. 10 Ck jā-, Bd jotikaseņhi- >/ #<[page 015]># %< 1. Mågapakkhajātaka. (538). 15>% nandito ti bahunnaü sannipātaņņhāne amittadåbhino guõakathaü\<*<1>*>/ kathenti, tāya so nandito hoti pamudito, sakkatvā ti so hi paraü sakkatvā sayam pi parehi sakkato hoti, paresu ca sagāravo sayam pi tesaü garuko hoti, vaõõa- kittibhato ti bhatavaõõakitti, guõavaõõa¤ c' eva\<*<2>*>/ kittisadda¤ ca ukkhipitvā caranto nāma\<*<3>*>/ hotãti a., påjako ti mittānaü påjako hutvā sayaü pi påjaü labhati, vandako ti Buddhādãnaü kalyāõamittānaü vandako punabbhave paņi- vandanaü labbati, yasokittin ti issariyaparivāra¤ ca guõakitti¤ ca, imāya gāthāya Cittassa gahapatino vatthuü kathetabbaü, pajjalatãti issariyapari- vārena pajjalati, siriyā ajahito ti ettha Anāthapiõķikassa vatthuü kathe- tabbaü, asanātãti\<*<4>*>/ paribhu¤jati, patiņņhaü labhatãti Cullapadumajātakena dãpetabbaü, viråëhamålasantānan ti vaddhitamålapārohaü, amittā nap- pasahantãti ettha Kuraraghariya\<*<5>*>/ -Soõattherassa mātu gehaü paviņņhacora- vatthuü kathetabbaü. Sunando ettikāhi gāthāhi dh. desentam pi taü asa¤jānitvā "kin nu kho\<*<6>*>/" ti rathasamãpaü gantvā ta. ratha¤\<*<7>*>/ ca pasā- dhanabhaõķa¤ ca ubhayam pi adisvā punāgantvā\<*<8>*>/ olokento sa¤- jānitvā pādesu patitvā a¤jalim paggayha yācanto i. g. ā.: @@ M. āha: @@ Ta. alan ti paņikkhepavacanaü. Sārathi āha: @@ @@ @@ @*>/ me dajjuü rājaputta tayi gate. || Ja_XXII:27 ||>@ Ta. puõõapattan ti tuņņhidāyaü, dajjun ti sattaratanavassaü vas- santā viya mama ajjhāsayapåraõaü\<*<10>*>/ tuņņhidānaü dadeyyun ti, idaü so\<*<11>*>/ \<-------------------------------------------------------------------------- 1 Bd adds parehi. 2 Bd -bhaņo ti guõasadda¤ca. 3 Cks add na. 4 Bd anasā-. 5 so Cks; Bd kulaghare-. 6 Bd ko nu kho ayan. 7 Cs Bd ta¤. 8 Ck disvā puna gantvā. 9 Bds upayā-. 10 Cs -puõõaü, Bd -yaü pårento. 11 Cks kho. >/ #<[page 016]># %<16 XXII. Mahānipāta.>% app-eva nāma mayi anukampāya gaccheyyā 'ti cintetvā ā., vesiyānā ti vessā, upāyanānãti paõõākāre. Mahāsatto āha: @@ @@ Ta. pitumātuccā 'ti pitarā ca mātarā ca, itaresu pi es' eva nayo, matyā ti samma sārathi ahaü sattāhaü paricchinditvā varaü gaõhantiyā mātarā anu¤¤āto nāma, saücatto ti suņņhu catto, pabbajito ti ara¤¤e vasanatthāya nikkhanto ti a. Evaü M-ssa attano guõe anussarantassa pãti uppajji, tato pãtivegena udānaü udānento ā.: @*>/ va samijjhati, (J. vol. I p. 136) vipakkabrahmacariyo 'smi, evaü jānāhi sārathi. || Ja_XXII:30 ||>@ @@ Ta. phalāsā ti ataramānassa soëasavassehi samiddhaü ajjhāsayaphalaü dassetuü evam ā., vipakkabrahmacariyo ti niņņhapattamanoratho\<*<2>*>/. sam- madattho vipaccatãti upāyena kāraõena kattabbaü kiccaü sampajjati. Sārathi āha: @*>/ vissatthavacano c' asi\<*<4>*>/, kasmā pituc ca mātuc ca santike na bhaõã tadā ti. || Ja_XXII:32 ||>@ Ta. vaggukatho ti salãëhakatho\<*<5>*>/ ti. Tato M. āha: @*>/ pakkho na badhiro asotatā, nāhaü ajivhatā mågo, mā maü mågam\<*<7>*>/. adhārayi. || Ja_XXII:33 ||>@ @*>/ nirayaü bhusaü. || Ja_XXII:34 ||>@ @@ \<-------------------------------------------------------------------------- 1 Ck palāsa. 2 Cks nitthaü-, Bd niņha-. 3 Cs satto. 4 Bd caso. 5 Bd sakhila-. 6 Cks asatthitā, Bd asandhikā. 7 Ck mugo. 8 so Cs; Ck -ttha. Bds -ttaü. >/ #<[page 017]># %< 1. Mågapakkhajātaka. (538) 17>% @*>/ mā maü rajj' abhisecayuü\<*<2>*>/, tasmā pituc ca mātuc ca santike na bhaõiü tadā. || Ja_XXII:36 ||>@ @*>/ ekaü sålasmiü accetha\<*<4>*>/, icc-assa-m-anusāsati. || Ja_XXII:37 ||>@ @*>/ pharusaü sutvā vācāyo\<*<6>*>/ samudãritā amågo mågavaõõena apakkho pakkhasammato sake muttakarãsasmiü acch' āhaü samparipluto. || Ja_XXII:38 ||>@ @@ @*>/ ko taü jãvitam āgamma veraü kayirātha kenaci. || Ja_XXII:40 ||>@ @@ @@ Ta. asandhitā\<*<9>*>/ ti sandhãnaü\<*<10>*>/ abhāvena, asotatā ti sotābhāvena, ajivhatā ti samparivattanajivhāya abhāvena mågo p' ahaü na bhavāmi, yatthā 'ti yāya jātiyā Bārāõasinagare r. kāresiü, pāpatthan ti pāpataü patito smãti\<*<11>*>/ dãpeti, rajjābhisecayun ti rajje abhisecayuü, nisãdetvā nisãdāpetvā, atthānusāsatãti atthaü anu-, khārāpatacchikan\<*<12>*>/ ti sattãhi paharitvā kharaü āpatacchikaü\<*<13>*>/ karotha, accethā\<*<14>*>/ 'ti āvuõetha, iccassa- manusāsatãti evaü anusāsati, tassāhan\<*<15>*>/ ti tassa ahaü\<*<16>*>/, pakkhasam- mato ti pakkho iti sammato ahosiü, acchāhan ti acchiü ahaü, avasin ti a., samparipluto ti samparikiõõo, nimuggo hutvā ti a., kasiran ti dukkhaü, i. v. h.: samma sārathi sace hi\<*<17>*>/ sattānaü jãvitaü dukkham pi samānaü bahuü ciraņņhitikaü bhaveyya vaņņeyya parittaü vā samānaü sace\<*<18>*>/ sukham eva bhaveyya vaņņeyya idaü pana kasira¤ ca paritta¤ ca sakalena vaņņadukkhena sampayuttaü sannihitaü\<*<19>*>/ omadditaü, veran ti pāõātipātādipa¤cavidhaü, kenaciti kenaci \<-------------------------------------------------------------------------- 1 Ck hito, Cs hãto, Bd bhito. 2 Bd rajje bhi-. 3 Bds -ņiccha-. 4 Ck abbaccetha, Cs accatha, Bds upetha. 5 Bds tayāhaü Ck tassā māhaü, Cs tasmāhaü. 6 Cks add na. 7 Bd maü. 8 Cks -naü. 9 Cks asatthitā. 10 Cks satthinaü. 11 Cks parito-, Bds pāpattan ti--. 12 Bd kharāpaņicchakan. 13 Bd kharāhi paņicchakaü. 14 Cs abbethā, Ck abbetā, Bds upethā. 15 Bd tāyāhan. 16 Bd tāyo ahaü. 17 Bd pi. 18 Cks add mu. 19 Ck santitaü, Cs sannitaü. >/ #<[page 018]># %<18 XXII. Mahānipāta.>% pi kāraõena, pa¤¤āya cā 'ti vipassanāpa¤¤āya, dhammassā 'ti sotāpatti- maggassa, puna udānagāthāyo\<*<20>*>/ āgantukāmatāya thirabhāvadãpanatthaü kathesi. Taü sutvā Sunando "ayaü kumāro evaråpaü rajjasiriü kuõapaü viya chaķķetvā attano adhiņņhānaü abhinditvā `pab- bajissāmãti' ara¤¤e paviņņho, mama iminā dujjãvitena ko attho, aham pi tena saddhiü pabbajissāmãti" cintetvā g. ā.: @@ Ta. tavantike ti tava santike, avhayasså ti ehi pabbajā\<*<1>*>/ ti pakkosassu. Evaü tena yācito M. "sac' āhaü idān' ev' etaü pabbā- jessāmi mātāpitaro me idha nāgacchissanti, atha nesam pari- hāni bhavissati ime assā ca ratho ca pasādhanabhaõķaü ca nassissanti, `yakkho\<*<2>*>/ so, khādito nu kho tena sārathãti' gara- hāpi me uppajjissatãti" cintetvā attano ca garahāmocanatthaü mātāpitunna¤ ca vaķķhiü sampassanto asse ca ratha¤ ca pasā- dhanabhaõķaka¤ ca tassa iõaü katvā dassento g. ā.: @@ Ta. etan ti etaü kāraõaü Buddhādãhi isãhi supasatthaü. Taü sutvā sārathi: "sace mayi nagaraü gate esa a¤¤attha gaccheyya pitā c' assa imaü pavattiü sutvā `puttaü me dassehãti' āgato imaü na passeyya rājāõaü\<*<8>*>/ pi me kareyya, tasmā ahaü\<*<4>*>/ attano guõaü kathetvā agamanatthāya\<*<5>*>/ paņi¤¤aü gaõhāmãti" cintetvā gāthadvāyam ā.: @@ @@ \<-------------------------------------------------------------------------- 1 Cks pabbajjā, Bd pabbajjāhi. 2 Bd tena yakkhena khādito nu kho so sārathi taü. 3 Ck rājānaü, Bd rājadaõķam. 4 Cks tasmāssa. 5 Ck āgamanatthāya, Cs agamatthāya, Bds a¤¤atthāgamana-. >/ #<[page 019]># %< 1. Mågapakkhajātaka. (538). 19>% Tato M. āha: @@ @@ Ta. karomi te ti karomi te etaü vacanaü\<*<1>*>/, ehi s. nivattasså 'ti samma ta. gantvā ehi etto ca khippam eva nivattassu, vutto vajjāsãti mayā vutto hutvā putto vo Temiyo vandatãti vandanaü vadeyyāsãti suvaõõakadalã viya onamitvā pa¤capatiņņhitena Bārāõasinagarābhimukho mātāpitaro vanditvā sārathissa sāsanaü adāsi. So sāsanaü gahetvā @@ Tass' attho\<*<2>*>/: bhi. evaü vutte so sārathi tassa kumārassa pāde gahetvā taü p. katvā r. āruyha rāja-upāgami. Tasmiü khaõe Candādevã sãhapa¤jaraü vivaritvā "ko nu kho me puttassa pavattãti" sārathissa āgamanamaggaü olokentã tam ekakaü āgacchantaü disvā paridevi. Tam atthaü pakāsento Satthā āha: @@ @@ @@ @@ @@ @@ Ta. mātā ti Temiyassa mātā, pathavyā -- no ti so mama putto bhå -- no pathavyā nåna nihato, rodantã paripucchatãti rathaü ekamante ņhapetvā \<-------------------------------------------------------------------------- 1 Cks omit etaü v-. 2 Cks tassāti. >/ #<[page 020]># %<20 XXII. Mahānipāta.>% mahātalaü āruyha vanditvā ekamantaü ņhitaü paripucchati, kinnå 'ti kin nu so mama putto mågo ti yeva pakkho yeva ca, tadā ti yadā naü tvaü kāsuyaü khipitvā kuddālena matthake pahari tadā, niha¤¤amāno bhåmiyā ti bh. ni. kin nu vilapi, taü me ti taü me sabbaü aparihāpetvā akkhāhi, vivajjayãti apehi mā maü mārehãti kathaü hatthehi\<*<1>*>/ pādehi\<*<1>*>/ phandanto taü apaneti\<*<2>*>/. Sārathi āha: @@ Ta. dajjāsãti sace dadeyyāsi, idaü so\<*<3>*>/ sac' āhaü tava putto n' eva mågo na pakkho madhurakatho dhammakathiko ti vakkhāmi atha kasmā naü gaõhitvā nāgato sãti me rājā kuddho rājāõam\<*<4>*>/ pi kareyya abhayaü tāva yācā- mãti\<*<5>*>/ cintetvā āha. Atha naü Candādevã āha: @@ Tato sārathi ā.: @@ @*>/ nirayaü bhusaü. || Ja_XXII:59 ||>@ @@ @*>/, tasmā pituc ca mātuc ca santike na bhaõi tadā. || Ja_XXII:61 ||>@ @@ @*>/ tav' atrajaü ehi taü {pāpayissāmi} yattha sammati Temiyo ti. || Ja_XXII:63 ||>@ Ta. viss -- no ti apalibuddhakatho, ālayebahå ti tumhākaü vacanāni bahåni akāsi, pa¤¤o ti pa¤¤āvā, sace tvan ti rājānaü dhuraü katvā ubho pi te evam ā., yattha sammatãti yattha vo putto mayā gahitapaņi¤¤o hutvā acchati ta. pāpayissāmi, papa¤caü akatvā lahuü gantuü vaņņatãti ā. \<-------------------------------------------------------------------------- 1 Cks pāde. 2 Cks apanupadati. 3 Bd so idaü. 4 Cks -nam, Bd rājadaõķam. 5 Bds yācissāmãti. 6 so Ck; Bd pāpattaü, Cs pāpa. 7 Bd rajje bhi-. 8 Cks -tti. >/ #<[page 021]># %< 1. Mågapakkhajātaka. (538.) 21>% Kumāro pana sārathiü pesetvā pabbajitukāmo jāto. Tassa manaü ¤atvā Sakko Vissakammaü pesesi: "tāta T-kumāro pabbajitukāmo, tassa paõõasāla¤ ca pabbajitaparikkhāre ca māpetvā ehãti". So "sādhå" 'ti sampaņicchitvā vegena\<*<1>*>/ gantvā tiyojanike vanasaõķe assamaü māpetvā rattiņņhānadivaņņhāna- pokkharaõiāvāņaphalarukkhasampannaü katvā sabbe pabbajita- parikkhāre māpetvā sakaņņhānam eva gato. M. taü disvā Sakkadattiyabhāvaü ¤atvā paõõasālaü pavisitvā vatthāni apa- netvā rattavākacãraü nivāsetvā ca pārupitvā ca ajinaü ekaü- saü katvā jaņāmaõķalaü bandhitvā kācaü aüse katvā kattara- daõķaü ādāya paõõasālato nikkhamitvā pabbajitasiriü samubba- hanto\<*<2>*>/ aparāparaü caükamitvā "aho sukhaü aho sukhan" ti udānaü udānento paõõasālaü pavisitvā kaņņhattharake\<*<3>*>/ ni- sinno pa¤cābhi¤¤ā nibbattetvā sāyaõhasamaye nikkhamitvā\<*<4>*>/ ņhi- takārarukkhato paõõāni gahetvā Sakkadattiye bhājane aloõake atakkake niddhåpane udake sedetvā amataü\<*<5>*>/ viya pari- bhu¤jitvā cattāro Brahmavihāre bhāvento tattha vāsaü kappesi. Kāsirājāpi Sunandassa vacanaü sutvā mahāsenaguttaü {pak- kosāpetvā} gamanaparivacchaü kātuü āha: @*>/ saükhapaõavā vadataü\<*<7>*>/ ekapokkharā. || Ja_XXII:64 ||>@ @*>/ vadatu\<*<9>*>/ dundubhi, negamā ca maü anventu, gacchaü puttanivedako\<*<10>*>/. || Ja_XXII:65 ||>@ @@ @@ @@ \<-------------------------------------------------------------------------- 1 Cks -nā. 2 so Cks; Cs -ento, Bd samuņhahanto. 3 Bd -õe. 4 Cks add ekaü. 5 Cks add paribhu¤janto 6 Ck udirayantu, Cs udãyantu, Bds udãriyantu. 7 so Cks; Bds nadantu. 8 Ck Bd vaggu, Cs vagguü. 9 Bd nadantu. 10 Bd -nivā-. >/ #<[page 022]># %<22 XXII. Mahānipāta.>% Ta. udãrayantå\<*<1>*>/ 'ti nādaü mu¤cantu, vadatan\<*<2>*>/ ti vajjantu, eka- pokkharā ti ekakkhibheriyo\<*<3>*>/, sannaddhā ti suņņhu sannaddhā, vaggå ti madhurassarā, gacchan ti gamissāmi, p-ko ti puttassa nivedako\<*<4>*>/ ovādako hutvā gacchāmi, taü ovaditvā mama vacanaü gāhāpetvā tatth' eva taü ratanarā- simhi ņhapetvā abhisi¤citvā ānetuü gacchāmãti adhippāyen' evam ā., samā- gatā ti sannipatitā hutvā. Evaü ra¤¤ā āõattā\<*<5>*>/ sārathino asse yojetvā rathaü\<*<6>*>/ rāja- dvāre ņhapetvā ra¤¤o ārocesuü. T. a. p. S. ā.: @@ Ta. asse ti sindhavajātike asse sãgha-asse ādāya, sārathãti sārathino, yutte ti rathesu yojite, upaga¤chun ti te rathesu yutte asse ādāya āgamiüsu āgantvā ca pana yuttā deva ime hayā ti ārocesuü. Tato rājā āha: @@ @@ Rājā puttassa santikaü gacchanto cattāro vaõõe aņņhārasa seõiyo sabbaü\<*<7>*>/ ca balakāyaü sannipātesi, sabbaü\<*<7>*>/ ca balakā- yaü sannipātentassa tassa tayo divasā atikkantā, atha catut- the divase nikkhamitvā gahetabbayuttakaü gahetvā taü assa- maü gantvā puttena paņinandito paņisanthāram akāsi. Tam atthaü pakāsento Satthā āha: @*>/ rājā taramāno {yuttamāruyha} sandanaü. itthāgāraü ajjhabhāsi\<*<9>*>/: sabbā va anuyātha maü. || Ja_XXII:71 ||>@ @*>/ alaükato. || Ja_XXII:72 ||>@ @*>/ rājā pāyāsi purakkhatvāna sārathiü, khippam eva upāgacchi yattha sammati Temiyo. || Ja_XXII:73 ||>@ \<-------------------------------------------------------------------------- 1 Bd udiri-. 2 Bd nadantå. 3 Bds ekamukha-. 4 Bd nivā-. 5 so Bds; Ck raü¤a ānantā, Cs ra¤¤ā attā. 6 Cks -e. 7 Cks sabbe. 8 Cks add ca. 9 Cks -ittha. 10 Cks -ehi. 11 Bds sa. >/ #<[page 023]># %< 1. Mågapakkhajātaka. (538). 23>% @*>/ Temiyo etad abravi: || Ja_XXII:74 ||>@ @@ @@ @*>/ tāta, kacci te suram appiyaü, kacci sacce ca dhamme ca dāne te ramatã mano. || Ja_XXII:77 ||>@ @@ @*>/ yoggan te, kacci vahati vāhanaü, kacci te vyādhiyo n' atthi, sarãrass' upatāpanā\<*<4>*>/. || Ja_XXII:79 ||>@ @*>/. || Ja_XXII:80 ||>@ @*>/ bahalā tava, koņņhāgāra¤ ca kosa¤ ca kacci te paņisanthataü. || Ja_XXII:81 ||>@ @@ Ta. upādhi -- ti suvaõõapādukārathaü\<*<6>*>/ āruyhantu, ime tayo pāde put- tassa tatth' eva abhisekakaraõatthāya pa¤ca rājakakudhabhaõķāni gaõhathā 'ti āõāpento rājā ā., suvaõõena -- ti padaü S. ā., upāgacchãti upāgato, kāya velāyā 'ti Mahāsattassa kārapaõõāni pacitvā nibbāpentassa nisinnavelāya, ja- lantamivā 'ti rājatejena jalantaü viya, khatta -- han\<*<7>*>/ ti kathāphāsukena amaccasaüghena parivutaü, etadabravãti bahi khandhāvāraü nivesetvā padasā va āgantvā vanditvā nisinnaü paņisanthāraü karonto etaü vacanaü abravi, kusalaüanāmayan ti ubhayena pi ārogyam eva pucchati, kaccissamaj- japo\<*<8>*>/ ti kacci si amajjapo, majjaü na pivasãti pucchati, amajjapo ti pi pāņho, kusalakammesu\<*<9>*>/ na-ppamajjasi\<*<10>*>/, na-ppamajjasãti a., suram appiyan ti surāpānaü appiyaü, suramappiyā ti pi pāņho surā appiyā ti pi attho, dhamme ti dasavidharājadhamme, yoggan ti yuge yu¤jitabbakaü assagaõādiü\<*<11>*>/, kacci- vahatãti kacci ārogaü hutvā vattati, vāhanan ti hatthiādisabbavāhanaü, sa- -tāpanā\<*<12>*>/ ti sarãrassa upatāpanā{\<*<13>*>/}, antā ti paccantajanapadā, phãtā ti iddhā subhikkhā gāëhavāsā, majjhe vā\<*<14>*>/ ti raņņhassa majjhe, bahalā ti gāmaniga- maghanāvāsā, paņisanthatan ti paņicchāditaü guttaü paripuõõaü vā, ni- sakkatãti yasmiü pallaüke rājā nisãdissati taü pa¤¤āpetun ti vadati, rājā Mahāsatte\<*<15>*>/ gāravena pallaükena nisãdi. \<-------------------------------------------------------------------------- 1 Bd khagga-. 2 Bds kacciam-. 3 Bd ārogyaü, Cks arogaü. 4 Bds -tāpiyā. 5 Bd ca. 6 Cs -dukā ca-, Bd -duka¤ca-. 7 Bds khagga-. 8 Bd kicci am-. 9 Bds -dhammesu. 10 Bd omits nappamajjasi. 11 Ck -õāti, Cs -õādi, Bd -õādikaü. 12 Bd -piyā. 13 Bd upatāpakarā. 14 Bd cā. 15 Bds -ttassa. >/ #<[page 024]># %<24 XXII. Mahānipāta.>% Atha M. "sace pallaükena nisãdati paõõasanthāraü pa¤¤ā. petha" 'ti vatvā tasmiü pa¤¤atte g. ā.: @*>/ te ti. || Ja_XXII:83 ||>@ Ta. niyate ti susanthate, etto ti paribhogaudakaü dassento ā. Rājā gāravena paõõasanthare pi anisãditvā bhåmiyaü nisãdi. M. pi paõõasālaü pavisitvā taü kārapaõõakaü nãharitvā rājā- naü tena nimantento g. ā.: @*>/ ti. || Ja_XXII:84 ||>@ Atha naü rājā āha: @*>/, na h' etaü mayha bhojanaü, sālãnaü odanaü bhu¤je suciü maüsåpasecanan ti. || Ja_XXII:85 ||>@ Ta. na cāhan ti paņikkhipitvā attano bhojanaü vaõõetvā tasmiü gāra- vena thokaü paõõakaü hatthatalena gahetvā tāta tvaü evaråpaü bhojanaü bhu¤jasãti puttena saddhiü piyakathaü kathento nisãdi. Tasmiü khaõe C-devã orodhaparivutā āgantvā piyaputtaü pādesu gahetvā va vanditvā assupuõõehi akkhãhi ekamantaü nisãdi. Atha naü rājā "bhadde puttassa bhojanaü passā" 'ti vatvā thokaü paõõaü tassā hatthe ņhapesi, sesitthãnaü pi thokaü thokaü adāsi, tā sabbāpi "sāmi evaråpaü nāma bho- janaü bhu¤jasãti" vatvā gahetvā "atidukkaraü karosi sāmãti" vatvā nisãdiüsu. Rājā\<*<4>*>/ puna "tāta idaü mayhaü acchariyaü hutvā upaņņhātãti" g. ā.: @*>/ pasãdatãti. || Ja_XXII:86 ||>@ Ta. ekakan ti tāta taü ekakaü rahogataü iminā bhojanena yāpentaü disvā mama acchariyaü upaņņhāti\<*<6>*>/, edisan ti evaråpaü aloõambilaü adhå- panaü randhaü pattaü bhu¤jantānaü kena kāraõena vaõõo\<*<5>*>/ pasãķatãti taü pucchi. \<-------------------------------------------------------------------------- 1 Bd -kkhalayassu. 2 Bds me idhāgato. 3 Cks -āmi. 4 Ck Bd rāja. 5 Cks -e. 6 Bd -āsi. >/ #<[page 025]># %< 1. Mågapakkhajātaka. (538.) 25>% Ath' assa so ācikkhanto āha: @*>/, tāya me ekaseyyāya rāja vaõõo\<*<2>*>/ pasãdati. || Ja_XXII:87 ||>@ @*>/ nettiüsabaddhā me rājarakkhā upaņņhitā, tāya me sukhaseyyāya rāja vaõõo\<*<2>*>/ pasãdati. || Ja_XXII:88 ||>@ @*>/ pasãdati. || Ja_XXII:89 ||>@ @@ Ta. nettiüsabaddhā ti khaggabaddhā rājarakkhā ti rājarakkhikā, nappajappāmãti na patthemi, harito ti haritavaõõo, lu¤citvā ātape khitta- nalo viya. Rājā "idh' eva naü abhisi¤citvā ādāya gamissāmãti" cin- tetvā rajjena nimantento ā.: @@ @@ @@ @@ @@ Ta. hatthānãkan ti dasahatthito paņņhāya hatthānãkaü nāma tathā rathā- nãkaü, vammino\<*<4>*>/ vammabaddhasårāyodhe, kusalā ti chekā, sikkhitā ti a¤¤esu pi itthikiccesu sikkhitā, caturitthiyo ti caturā nāgarakitthiyo, paņi- -ka¤¤ā\<*<1>*>/ ti puna a¤¤āpi tava rājaka¤¤ā ānayissaü, yuvā ti {yobbanappatto}, da- haro ti taruõo, pa -- to ti paņhamavayena uppattito samuggato, suså 'ti ati- taruõo: ito paņņhāya Bodhisattassa dhammakathā: @@ \<-------------------------------------------------------------------------- 1 Bd sandhāre. 2 Cks -e. 3 Bd ca. 4 Cks -ne. >/ #<[page 026]># %<26 XXII. Mahānipāta.>% @@ @*>/ kicchā laddhaü piyaü puttaü appatvā va jaraü mataü. || Ja_XXII:98 ||>@ @*>/ va paluggaü jãvitakkhaye\<*<3>*>/. || Ja_XXII:99 ||>@ @*>/ mãyanti narā\<*<5>*>/ ca atha nāriyo, tattha ko vissase poso daharo 'mhãti jãvite. || Ja_XXII:100 ||>@ @*>/ macchānaü kin nu komārakaü tahiü. || Ja_XXII:101 ||>@ @*>/. || Ja_XXII:102 ||>@ @*>/ parivārito, kāyo amoghā gacchanti\<*<9>*>/, tam me akkhāhi pucchito. || Ja_XXII:103 ||>@ @*>/ loko jarāya parivārito. ratyā amoghā gacchanti, evaü jānāhi khattiya. || Ja_XXII:104 ||>@ @@ @*>/ evam āyu manussānaü gacchan n' åpanivattati. || Ja_XXII:106 ||>@ @*>/ maraõena vuyhante vata pāõino ti. || Ja_XXII:107 ||>@ Ta. brahma -- siyā ti brahmacārã bhonto yuvā siyā, isãhã ti Buddhā- dãhi, rajjenamatthiko ti rajjena atthiko, amma -- vadantaran\<*<13>*>/ ti amma tātā 'ti vadantaü, paluggan ti maccunā lu¤citvā gahitaü, yassa -- ne ti mahārāja yassa mātukucchimhi paņisandhigahaõato\<*<14>*>/ paņņhāya rattindivātikka- maõe appataraü āyu hoti, komārakan ti tasmiü nagare taruõabhāve\<*<15>*>/ kiü karissati, kenamabbhāhato ti kena abbhāhato, idaü rājā saükhittena bhāsi- tassa atthaü ajānanto pucchi, ratyā ti rattiyo, tā hi imesaü sattānaü āyu¤ ca vaõõa¤ ca bala¤ ca khepentiyo va\<*<16>*>/, gacchantãti amoghā gacchanti nāma, \<-------------------------------------------------------------------------- 1 so all three MSS. 2 Bd nava-. 3 Bd -yaü. 4 Bd va 5 Cks carā. 6 Cks na. 7 Bd rajjetisecasi. 8 Cks ci. 9 Bd -to. 10 Bds maccumabbhā-. 11 Bd nupariv-. 12 so all three MSS. for jarā? 13 Cks vadan. 14 Ck -gahanatato, Cs gahato, Bd -nakālato. 15 Ck tarunābhavo. 16 Cks ca, Bd eva. >/ #<[page 027]># %< 1. Mågapakkhajātaka. (538.) 27>% vetabban ti\<*<1>*>/ yaü yaü devåpavãyatãti\<*<2>*>/ tasmiü vãyate\<*<3>*>/ sesaü vetabbaü yathā appakaü hoti evaü jãvitaü, nåpanivattatãti\<*<4>*>/ tasmiü tasmiü khaõe gataü gatam\<*<5>*>/ eva hoti na upari vattati\<*<6>*>/, vaherukkhåpakålaje\<*<7>*>/ ti upakålaje rukkhe vaheyya. Rājā M-ttassa dhammakathaü sutvā gharāvāse {ukkaõņhito} pabbajitukāmo hutvā "ahaü tāva puna nagaraü na gamissāmi, idh' eva pabbajissāmi, sace pana me putto nagaraü gaccheyya setacchattam assa dadeyyan" ti taü vãmaüsituü puna rajjena nimantento ā.: @@ @*>/ paņipajjassu, tvaü no rājā bhavissasi. || Ja_XXII:109 ||>@ @@ @@ @@ @@ Ta. go -- ho ti subhāsitarājaka¤¤ānaü maõķalena parikkhitto Atha M. rajjena anatthikabhāvaü pakāsento āha: @*>/, kiü bhariyāya marissati, kiü yobbanena ciõõena\<*<10>*>/ yaü jarā abhihessati\<*<11>*>/. || Ja_XXII:114 ||>@ @@ @@ \<-------------------------------------------------------------------------- 1 Bds nāmā ti veditabbaü. 2 Bds adds yaü yaü tantaü upaviyyati vetabbanti tan. 3 Bd vitate. 4 Bd nåparivattatãti. 5 Cs gatagataü. 6 Ck uparittati. 7 Bd rukkhe pa-. 8 Bds tāsu putte. 9 Bd khiyetha. 10 Bd vaõõena. 11 Bd jarāya abhibhuyyati. >/ #<[page 028]># %<28 XXII. Mahānipāta.>% @@ @@ @*>/, ko ja¤¤ā maraõaü suve, na hi no saügaran\<*<2>*>/ tena mahāsenena maccunā. || Ja_XXII:119 ||>@ @@ Ta. yaü jiyyethā\<*<3>*>/ 'ti mahārāja kiü maü tvaü dhanena nimantesi yaü\<*<4>*>/ jiyyetha\<*<3>*>/ khayaü gaccheyya dhanaü vā purisaü cajati puriso vā taü cajitvā gacchatãti sabbathā khayagāmim eva hoti kiü maü tena nimantesi, kiü bhariyāyā\<*<5>*>/ 'ti bhariyāpi\<*<6>*>/ kiü karissati sā\<*<7>*>/ mayi ņhite yeva marissati, ciõõenā\<*<8>*>/ 'ti caritena anubhåtena, tatthā 'ti tasmiü evaü jarāmaraõa- dhamme lokasannivāse, kā nandãti kā nāma tuņņhi, khiķķā ti kãëā, ratãti pa¤cakāmaguõarati, bandhanā ti kāmabandhanā taõhābandhanā mutto 'smi mahārājā 'ti jhānena vikkhambhitattā evam ā., maccu me ti mama maccu\<*<9>*>/ na-ppamajjati niccaü mama vadhāya appamatto yevā 'ti yo\<*<10>*>/ aham evaü jānāmi tassa mama antakena adhipannassa avatthavassa\<*<11>*>/ kā nāma rati kā dhanesanā ti, niccan ti jātakālato\<*<12>*>/ paņņhāya sadā maraõato bhayam eva, ātappan\<*<13>*>/ ti viriyaü, kiccan ti kattabbaü, ko -- suve ti sve maraõaü jã- vitaü vā ko jānāti, saügaran\<*<14>*>/ ti saüketaü, mahāsenenā 'ti pa¤cavãsati- bhayadvattiüsakammakaraõāņņhanavutirogamukhādivasena puthusenena, corā dhanassā 'ti dhanass' atthāya jãvitaü cajantā corā dhanassa patthenti nāma ahaü pana dhanapatthanāsaükhātabandhanā mutto na me dhanen' attho, ni- vattasså 'ti mama vacanena sammā\<*<15>*>/ vattassu\<*<16>*>/, rajjaü pahāya nekkhammaü\<*<17>*>/ paņisaraõaü katvā pabbajassu, yaü pana tvaü cintesi imaü\<*<18>*>/ rajje patiņņha- pessāmãti taü mā cintayi, nāhaü rajjena-m-atthiko. Iti Mahāsattassa desanā sahānusandhinā\<*<19>*>/ matthakaü pattā, taü sutvā rājāna¤ ca C-devi¤ ca ādiü katvā soëasasahassāni orodhā ca pabbajitukāmā ahesuü. Rājā nagare bheri¤ carā- pesi: "ye mama puttassa santike pabbajituü icchanti te pabba- \<-------------------------------------------------------------------------- 1 Ck Bd ātapaü. 2 Bd saükaran. 3 Bd khiye-. 4 Bd taü. 5 Cks bhariyā. 6 Bd bhariyāya. 7 Bd karissāmiyā. 8 Bd vaõõenā. 9 Cks add mayi. 10 Cks so. 11 so Cks; Bds avadhitassa for avaņņhitassa? 12 Ck kalalato, Cs kalato. 13 Bd ātapan. 14 Bd saīkaran. 15 Bd samā. 16 Bd niv-. 17 Bd nikkhamma. 18 Ck idaü maü. 19 Cks yathānusandhinā for yathanusandhiü. >/ #<[page 029]># %< 1. Mågapakkhajātaka. (538.) 29>% jantå" 'ti sabbesa¤ ca suvaõõakoņņhāgārādãnaü dvārāni vivarā- petvā "asukaņņhāne ca asukaņņhāne ca mahānidhikumbhiyo\<*<1>*>/ atthi tā gaõhantå" ti suvaõõapaņņe likhāpetvā mahānale\<*<2>*>/ tham- bhe bandhāpesi. Nāgarāpi yathā pasārite va āpaõe vivaņa- dvārān' eva gehāni pahāya ra¤¤o santikaü agamaüsu. Rājā mahājanena saddhiü M-assa santike pabbaji. Sakkadattiyaü tiyojanikaü assamapadaü ahosi. M. paõõasālāyo vicāresi, majjhaņņhāne paõõasālāyo itthãnaü dāpesi bhãrujātikā etā ti\<*<3>*>/, purisānaü bahipaõõasālāyo adāsi\<*<4>*>/, sabbe pi Vissakammena māpi- tesu phaladhararukkhesu uposathikakāle bhåmiyaü ņhitā va phalāni gahetvā paribhu¤jitvā samaõadhammaü karonti, yo kāmavitakkaü vā vyāpādavi-vā vihiüsāvi-vā vitakketi tassa manaü jānitvā M. ākāse nisãditvā dh. desesãti, taü sutvā khippam eva abhi¤¤ā ca samāpattiyo ca nibbattenti, eko sāmantarājā "Kāsirājā pab- bajito" ti sutvā "Bārāõasiyaü r. gahessāmãti" nagaraü pavi- sitvā alaükatanagaraü disvā rājanivesanaü āruyha sattavidhaü vararatanaü oloketvā\<*<5>*>/ "imaü dhanaü nissāya ekena bhayena bhavitabban" ti cintetvā surāsoõķe pakkosāpetvā "rājā katara- dvārena nikkhanto" ti pucchitvā "pācãnadvārenā" 'ti vutte ten' eva dvārena nikkhamitvā naditãrena pāyāsi. Tassāgamanaü ¤atvā M. ca tattha\<*<6>*>/ āgantvā ākāse nisãditvā dh. d., so saddhiü parisāya tassa santike pabbaji, evaü aparo pãti tãõi rajjāni chaķķitāni, hatthã ara¤¤ahatthã jātā assāpi ara¤¤āssā jātā, rathā ara¤¤asmiü yeva vinaņņhā, bhaõķāgāresu kahāpaõe assa- mapade vālukā katvā vikiriüsu, sabbe va aņņha samāpattiyo nibbattetvā jãvitapariyosāne Brahmaloka-parāyanā ahesuü, ti- racchānagatā hatthiassāpi isigaõe cittaü pasādetvā chasu kāmasaggesu nibbattiüsu. S. i. d. ā. "na hi bhi. idān' eva pubbe p' āhaü r. pahāya nik- khanto yevā" 'ti vatvā j. s.: "Tadā chatte adhivatthā devatā Uppala- \<-------------------------------------------------------------------------- 1 Cks -nidhānāni. 2 Ck -tale, Bd omits nale. 3 Cks add avijjhitvā. 4 Cks omit bahi -- adāsi. 5 Bd adds Kāsikara¤¤o. 6 Ck catatthaü, Cs vanantaü, Bd vanantaraü >/ #<[page 030]># %<30 XXII. Mahānipāta.>% vaõõā ahosi, sārathi Sāriputto, mātāpitaro mahārājakulāni, parisā Buddhaparisā, Mågapakkhapaõķito pana aham evā 'ti\<*<1>*>/. Sãhaladãpaü\<*<2>*>/ patvā Maügaõavāsã Khuddakatissatthero Mahāvaüsakatthero Kaņakandhakāravāsã Phussadevatthero Upari- maõķakamālavāsã Mahārakkhitatthero Bhaggarivāsã Mahātis- satthero Vāmattapabbhāravāsã Mahāsivatthero Kāëavelavāsã Mahāmaliyadevatthero ti ime therā Kuddālakasamāgame Måga- pakkhasamāgame Ayogharasamāgame Hatthipālasamāgame ca\<*<3>*>/ pacchā- gatakā\<*<4>*>/ ti vadanti, Maddhavāsã\<*<5>*>/ Mahānāgatthero pana Maliya- mahādevatthero ca parinibbānadivase "āvuso Mågapakkhajātake parisā ajja pacchinnā" ti vadiüsu "kiükāraõā bhante" ti, "āvuso ahaü tadā eko surāsoõķako a¤¤e mayā saddhiü suram pivante alabhitvā sabbapacchā nikkhamitvā pabbajito" ti. Mågapakkhajātakaü\<*<5>*>/. $<2. Mahājanakajātaka.>$ Koyaü majjhe samuddasmin ti. Idaü S. J. v. mahānek- khammaü ārabbha kathesi. Ekadivasaü hi bhikkhå dhammasabhā- yaü Tathāgatassa mahānekkhammaü vaõõayantā nisãdiüsu, S. āgantvā "k. n. bh. e. k. s." ti p. "i. n." ti v. "na bh. i. p. pi T. mahānek- khammaü nikkhanto yevā" ti vatvā a. ā.: (cfr. S. B. E. 1.800, Bigandet 412, Bastian 2.233) A. Videharaņņhe Mithilāyaü Mahājanako nāma rājā r. kāresi, Tassa dve puttā Ariņņhajanako ca Polajanako ca, tesaü rājā jeņņhassa uparajjam adāsi kaniņņhassa senāpatiņņhānaü. {Aparabhāge} Mahājanake kālakate A-janako rājā hutvā itarassa uparajjaü adāsi, tass' eko pādamåliko ra¤¤o santikaü gantvā "deva uparājā tumhe ghātetukāmo" ti ā. Rājā tassa punappuna kathaü sutvā\<*<6>*>/ bhijjitvā\<*<7>*>/ P-janakaü saükhalikāhi bandhāpetvā rājanivesanato avidåre ekasmiü gehe vasāpetvā\<*<8>*>/ ārakkhaü dāpesi. Kumāro "sac' āhaü bhātu veriko saükhalikāpi me mā muccantu dvāram pi mā vivariyatu, noce saükhalikāpi muccantu dvāram pi vivariyatå\<*<9>*>/" 'ti saccakiriyaü akāsi, tāvad \<-------------------------------------------------------------------------- 1 Bd ahameva sammāsambuddho loke udapādi temiyajātakaü niņhitaü. 2 cfr. vol. IV 490 | 20. 3 Cks su. 4 Cs -gatakakā. 5 Bd omits sãhaladãpaü -- jātakaü. 6 Bd adds kaniņhassa bhinne haü. 7 Bd bhinditvā 8 Ck gahe tvā, Cs gahe katvā. 9 Cs -ãyatu, Bd vivaratu. >/ #<[page 031]># %< 2. Mahājanakajātaka. (539). 31>% eva saükhalikāpi khaõķākhaõķaü chindiüsu\<*<1>*>/ dvāram pi viva- taü. So nikkhamitvā ekaü paccantagāmaü gantvā vāsaü kappesi, paccantavāsino taü sa¤jānitvā upaņņhahiüsu. Rājā gāhāpetuü nāsakkhi. So anupubbena paccantajanapadaü hatthagataü katvā mahāparivāro hutvā "ahaü pubbe bhātu na verã idāni pana veri-mhãti" mahājanaparivuto Mithilam patvā bahinagare senaü nivāsesi. Nagaravāsino "P-janakakumāro āgato" ti sutvā yebhuyyena hatthivāhanādãni gahetvā tass' eva santikaü āgamiüsu\<*<2>*>/, a¤¤e pi nāgarā āgamiüsu\<*<3>*>/. So bhātu sāsanaü pesesi: "nāhaü pubbe tumhākaü verã idāni pan' amhi verãti chattaü vā me detha yuddhaü vā" ti. Rājā yuddhaü dātuü gacchanto aggamahesiü āmantetvā "bhadde yuddhe jayaparājayo {nāma} na sakkā {¤ātuü,} sace mama an- tarāyo hoti, tvaü gabbhaü rakkheyyāsãti" vatvā nikkhami. Atha naü yuddhe P-janakassa yodhā jãvitakkhayaü pāpesuü. "Rājā mato" ti sakalanagare\<*<4>*>/ ekakolāhalaü jātaü. Devã tassa matabhāvaü ¤atvā sãghasãghaü suvaõõasārādãni pacchi- yaü pakkhipitvā matthake pilotikaü attharitvā upari taõķule okiritvā kiliņņhapilotikaü nivāsetvā sarãraü viråpaü katvā pac- chiü sãse ņhapetvā divādivass' eva nikkhami, koci naü na sa¤jāni. Sā uttaradvārena nikkhamitvā katthaci agatapubba- tāya\<*<5>*>/ maggaü ajānantã disā vavatthapetuü asakkontã keva- laü Kāëacampānagaraü nāma atthãti sutattā "Kālacam- pānagaraügamikā nāma atthãti" pucchamānā nisãdi. Kuc- chiyaü pan' assā na yo vā so vā satto, påritapāramã pana M. nibbatto, tassa tejena Sakkabhavanaü kampi. Sakko āvajjanto taü kāraõaü ¤atvā "tassā kucchiyaü nibbattasatto mahapu¤¤o, mayā gantuü vaņņatãti" cintetvā paņicchannaü yoggaü māpetvā tattha ma¤caü pa¤¤āpetvā mahallakapuriso viya yoggaü pājento tāya nisinnasāladvāre ņhatvā "Kālacam- pānagaragāmikā atthãti" pucchi. "Ahaü tāta gamissāmãti". \<-------------------------------------------------------------------------- 1 Bd bhijjiüsu. 2 Cs ag-. 3 Ck ag-. 4 Bd -raü. 5 Ck āgatapubbetāya, Bd agatapubbatā. >/ #<[page 032]># %<32 XXII. Mahānipāta.>% "Tena hi yoggaü āruyha nisãda ammā" ti. "Tāta ahaü paripuõõagabbhā, na sakkā mayā yoggaü abhiråhituü, pac- chato āgamissāmi, imissā pana me pacchiyā okāsaü dehãti". "Amma kiü vadesi, yoggaü pājetuü jānanasamattho nāma mayā sadiso n' atthi, mā bhāyi, āruyha nisãdā" 'ti. So tassā ārohanakāle attano ānubhāvena paņhaviü uņņhāpetvā yoggassa pacchimante pahārāpesi\<*<1>*>/. Sā abhiruyha sayane nipajjitvā va "devatā bhavissatãti" a¤¤āsi. Sā dibbasayane nipannamattā va niddaü okkami. Atha naü Sakko tiüsayojanamatthake ekaü nadiü patvā pabodhetvā "amma otaritvā nadiyā nahāhi, ussãsake sāņako atthi, taü nivāsehi, antoyogge påvabhattaü\<*<1>*>/ atthi, taü bhu¤jā" 'ti. Sā tathā katvā puna nipajjitvā sāyaõ- hasamaye Campaü patvā dvāraņņālakapākāre disvā "tāta kiü nagaraü nām' etan" ti pucchi. "C-nagaraü ammā" ti. "Kiü vadesi tāta, nanu amhākaü nagarato C-nagaraü saņņhiyojana- matthake hotãti". "Evaü amma, ahaü pana ujuü maggaü jānāmãti". Atha naü {dakkhiõadvārasamãpe} otāretvā "amma amhākaü gāmo purato va\<*<2>*>/, tvaü nagaraü pavisā" 'ti vatvā purato gantvā Sakko antaradhāya sakaņņhānam eva gato. Devã pi ekissā sālāya nisãdi. Tasmiü khaõe eko C-vāsã mantajjhā- yako brāhmaõo pa¤cahi māõavakasatehi parivuto nahānatthāya gacchanto dårato oloketvā taü abhiråpaü sobhaggapattaü tattha nisinnaü disvā kucchigatassānubhāvena saha dassanen' eva kaniņņhabhaginisinehaü uppādetvā māõave ņhapetvā ekako va sālaü pavisitvā "bhagini kataragāmavāsikā" ti pucchi. "Mithilāyaü Ariņņhajanakara¤¤o aggamahesi-mhãti". "Idha kasmā āgatāsãti". "Polajanakena rājā mārito, athāhaü bhãtā `gabbhaü anurakkhissāmãti' āgatā" ti. "Imasmiü pana te na- gare koci ¤ātako atthãti". "N' atthi tātā" 'ti. "Tena hi mā cintayi, ahaü udiccabrāhmaõo mahāsālo disāpāmokkho ācariyo, ahaü taü bhaginiņņhāne ņhapetvā paņijaggissāmi, bhātikā 'ti maü vatvā pādesu gahetvā paridevā" 'ti. Sā mahāsaddaü \<-------------------------------------------------------------------------- 1 Bd āhajjāpesi. 2 Cks puva-, Bd puņaka-. 3 Cks ca, Bd atthi. >/ #<[page 033]># %< 2. Mahājanakajātaka. (539.) 33>% katvā tassa pādesu pati, te pi a¤¤ama¤¤aü parideviüsu. Antevāsikā upadhāvitvā "ācariya kiü vo hotãti" pucchiüsu. "Kaniņņhabhaginã me asukakāle nāma mayā vinā jātā" ti. "Diņņhakālato\<*<1>*>/ paņņhāya mā cintayittha ācariyā" 'ti\<*<2>*>/. So chan- naü mahāyoggaü āharāpetvā taü tattha nisãdāpetvā "tāta\<*<3>*>/ brāhmaõiyā mama bhaginibhāvaü kathetvā sabbakiccāni kātuü vadathā" 'ti vatvā gehaü pesesi. Atha naü brāhmaõã uõho- dakena nahāpetvā sayanaü pa¤¤āpetvā nipajjāpesi. Atha brāhmaõo nahātvā āgato bhojanakāle "bhaginim me pakko- sathā" ti tāya saddhiü ekato bhu¤jitvā antonivesane yeva naü paņijaggi. Sā nacirass' eva puttaü {vijāyi}, Mahājanakakumāro ti 'ssa ayyakasantakanāmaü akaüsu. So vaķķhamāno dāra- kehi saddhiü kãëanto ye naü rosenti tesaü asambhinnakhattiye kule jātattā mahābalatāya c' eva mānatthaddhatāya ca daëhaü paharati. Te mahāsaddena rodantā "kena pana pahaņā" ti vutte "vidhavāya puttenā" 'ti vadanti. Kumāro cintesi: "ime maü `vidhavāputto' ti abhiõhaü vadanti, mama mātaraü puc- chissāmãti" so ekadivasaü pucchi: "amma ko mayhaü pitā" 'ti. Atha naü "tāta brāhmaõo te pitā" ti va¤cesi\<*<4>*>/. So puna- divase paharanto "vidhavāputto" ti vutte "nanu me brāhmaõo pitā" ti vatvā "brāhmaõo tava kiü hotãti" vutte cintesi: "ime `brāhmaõo tava kiü hotãti' vadanti, mātā me idaü kāraõaü na katheti, na sā attano mānena\<*<5>*>/ kathessati, hotu kathāpessāmi nan" ti so tha¤¤aü pivanto thane naü ķasitvā "pitaram me kathehi, noce kathessasi thanan te chindissāmãti" ā. Sā va¤- cetuü asakkontã "tāta tvaü Mithilāya A-janakara¤¤o putto, pitā te P-janakena mārito, ahaü taü anurakkhantã imaü na- garaü āgatā, brāhmaõo maü bhaginiņņhāne ņhapetvā paņijagga- tãti" kathesi. So tato paņņhāya vidhavāputto ti vutte na kujjhi, so soëasavassabbhantare yeva tayo ca vede sabbasippāni ca \<-------------------------------------------------------------------------- 1 Bd atha māõavā tava bhagãnidiņha-. 2 Bd adds āhaüsu. 3 so all three MSS 4 Ck vācesi. 5 Ck manena, Cs mane, Bd mātā me idaü kāraõaü yathābhåtaü na kathessati. >/ #<[page 034]># %<34 XXII. Mahānipata.>% uggaõhi, soëasavassakāle pana uttamaråpadharo ahosi. Atha\<*<1>*>/ so "pitu santakaü r. gaõhissāmãti" cintetvā mātaraü pucchi: "amma ki¤ci te hatthe atthi, noce vohāraü katvā dhanaü uppādetvā pitu santakaü r. gaõhāmãti\<*<2>*>/". "Tāta nāhaü tuccha- hatthā āgatā, ekeko muttasāro maõisāro vajirasāro ca rajjagga- haõappamāõaü\<*<3>*>/ atthi, taü gahetvā r. gaõha, mā vohāraü karãti". "Amma tam pi dhanaü mayh' eva dehi\<*<4>*>/, upaķķhaü\<*<5>*>/ pana gahetvā Suvaõõabhåmiü gantvā bahuü dhanaü āharitvā r. gaõhissāmãti" so upaķķhaü āharāpetvā bhaõķaü gahetvā Suvaõõabhåmi-gamikehi vāõijehi saddhiü nāvāya bhaõķaü āropetvā gantvā mātaraü vanditvā "amma ahaü Suvaõõa- bhåmiü gamissāmãti" ā. "Tāta samuddo nāma appasiddhiko bahuantarāyiko, mā gaccha, rajjaggahaõāya te dhanaü bahun" ti. So "gacchissām' eva ammā" ti mātaraü vanditvā nik- khamma nāvaü abhiråhi. Taü divasam eva P-janakassa sarãre rogo uppajji, anuņņhānaseyyaü sayi. Sattajaüghasatāni abhi- råëhāni, nāvā sattahi divasehi sattayojanasatāni gatā, sā ati- caõķaü gantvā vahituü\<*<6>*>/ nāsakkhi, phalakāni bhinnāni, tato tato udakaü uggataü, nāvā majjhe samudde nimuggā, mahā- jano rodati paridevati nānādevatā namassati, M. pana n' eva rodi na paridevi na devatā namassi, nāvāya pana nimujjana- bhāvaü ¤atvā sappinā sakkharaü madditvā kucchipåraü khā- ditvā dve maņņasāņake telena makkhetvā daëhaü nivāsetvā kåpakaü nissāya ņhito, nāvānimujjanasamaye kåpakaü uņņhahi, mahājano macchakacchapabhattaü jāto, samantā udakaü lo- hitavaõõaü ahosi, M. kåpakamatthake ņhito "imāya nāma disāya Mithilā" ti disaü vavatthapetvā kåpakamatthakā uppa- titvā macchakacchape atikkamma mahāthāmatāya usabhamat- thake pati. Taü divasaü P-janako kālam akāsi. Tato paņ- ņhāya M. maõivaõõãsu åmisu pavaņņento suvaõõakkhandho viya \<-------------------------------------------------------------------------- 1 Cks omit atha. 2 Bd -issāmãti. 3 Bd -õo. 4 Cks omit dehi, Bd idaü pi dhanaü mayhameva upaķķhaü katvā dehi. 5 Bd taü. 6 Bd attānaü vāhituü. >/ #<[page 035]># %< 2. Mahājanakajātaka. (539.) 35>% samuddaü tarati, so yathā ekadivasaü evaü sattāhaü tari, velaü pana oloketvā {loõodakena} mukhaü vikkhāletvā uposa- thiko hoti. Tadā ca mātupaņņhānādiguõayuttā samudde patituü\<*<1>*>/ ananucchavikā sattā, te {upadhārehãti} catåhi lokapālehi Maõi- mekhalā nāma devadhãtā samuddarakkhikā\<*<2>*>/ ņhapitā hoti, sā te sattadivase samuddaü na olokesi, sampattiü\<*<3>*>/ anubhontiyā kir' assā sati pamuņņhā, devasamāgamaü gatā ti pi vadanti, sā "ajja me sattamo divaso samuddaü na olokentiyā, ko nu kho pavattãti" olokentã M-aü disvā "sace Mahājanakakumāro sa- mudde nassissa devasamāgame pavesanaü alabhissan\<*<3>*>/" ti cin- tetvā M-assa avidåre alaükatena sarãrena ākāse ņhatvā Mahā- sattaü vãmaüsamānā paņhamaü g. ā.: @*>/ tvaü atthavasaü ¤atvā evaü vāyāmase\<*<5>*>/ bhusan ti. || Ja_XXII:121 ||>@ Ta. ap -- he ti tãraü apassanto tãraü āyåhati viriyaü karoti. Atha M. āha: "ajja me sattamo divaso samuddaü taran- tassa, na me dutiyo satto diņņhapubbo, ko nu kho maü vada- tãti" ākāsaü olokento taü disvā dutiyaü g. ā.: @@ Ta. nis -- lokassā 'ti ahaü lokassa vattakiriyaü disvā upadhāretvā vi- harāmãti a., vāyāmassa cā 'ti\<*<6>*>/ vāyāmassa ca ānisaüsaü\<*<7>*>/ nisāmetvā ca viharā- mãti dãpeti, tasmā ti yasmā nisamma viharāmi purisakāro nāma na nassati sukhe patiņņhāpetãti jānāmi tasmā tãraü apassanto pi āyåhāmi na ukkaõņhāmãti. Sā tassa dhammakathaü sotukāmā puna g. ā.: @@ Ta. appatvā ti tãraü appatvā yeva. Atha naü M. "kin nām' etaü kathesi, vāyāmaü katvā maranto pi garahato muccissāmãti\<*<8>*>/" vatvā g. ā.: \<-------------------------------------------------------------------------- 1 Bd marituü. 2 Bd dibbasamp --. 3 Bd na labhissāmi. 4 Cks -kā. 5 so all three MSS. for vāya-. 6 Cks omit vāyāmassacāti. 7 Cks -sā. 8 Bd moci. >/ #<[page 036]># %<36 XXII. Mahānipāta.>% @*>/ ca so karaü purisakiccāni na ca pacchānutappatãti. || Ja_XXII:124 ||>@ Ta. anaõo -- hotãti vāyāmaü karonto hi ¤ātãna¤ ca devatāna¤ ca Brahmuno ca antare anaõo hoti agārayho ti a. Atha devatā gātham āha: @*>/ maccu yassābhinippatan\<*<3>*>/ ti. || Ja_XXII:125 ||>@ Ta. apāraõeyyan ti vāyāmena matthakaü apāpetabbaü, maccu yassā- bhinippatan\<*<3>*>/ ti yassa aņņhāne vāyāmakaraõakassa maraõam eva nipphatti\<*<4>*>/ ta. ko vāyāmen' attho. Evaü vutte naü appaņibhānaü karonto M. uparigāthā\<*<5>*>/ abhāsi: @@ @*>/ devate payojayanti kammāni, tāni ijjhanti\<*<7>*>/ vā na vā. || Ja_XXII:127 ||>@ @@ @*>/ purisakāriyan ti. || Ja_XXII:129 ||>@ Ta. accantan ti yo idaü kammaü viriyaü katvāpi nipphādetuü na sakkā accantam eva apāraõeyyan ti viditvā caõķahatthiādayo apariharanto attano pāõaü na rakkhati, ja¤¤ā -- hāpaye ti so yadi tādisesu ņhānesu viriyaü hāpeyya jāneyya tassa kusãtabhāvassa phalaü, iti tvaü yaü vā taü vā ni- ratthakaü vadasãti dãpeti, Pāliyaü (add: yaü?) pana ja¤¤ā so yadi hāpaye ti likhitaü taü Aņņhakathāsu n' atthi, adhippāyaphalan ti attano adhippā- yassa phalaü sampassamānā ekacce purisā kasivaõijjādãni kammāni payojenti, tāni ijjhanti vā na vā ijjhanti, ettha gamissāmi idaü uggahessāmãti pana kāyi- kacetasikaviriyaü karontassa taü ijjhat' eva\<*<9>*>/, tasmā taü kātuü vaņņati yevā 'ti dasseti, sannā -- han ti a¤¤e janā mahāsamudde sannā nimuggā viriyaü akarontā macchakacchapabhattā\<*<10>*>/ jātā, ahaü pana ekako va tarāmi, ta¤ca passāmãti idaü pi me viriyaphalaü\<*<11>*>/ passa, mayā iminā attabhāvena devatā \<-------------------------------------------------------------------------- 1 Bd -na¤. 2 Cks vāya-. 3 so Cks; Bd -nippattaü. 4 Bd nippanaü. 5 Bd uttari. 6 all three MSS. -miü. 7 Bd icchanti. 8 Bd kassaü. 9 Cks ijjhanteva, Bd icchateva. 10 Bd -bhakkhā. 11 Cks -yaüpha-. >/ #<[page 037]># %< 2. Mahājanakajātaka. (539.) 37>% nāma na diņņhapubbā, so 'haü ta¤ ca\<*<1>*>/ iminā dibbena råpena mama\<*<2>*>/ santike ņhitaü passāmi, yathāsattiü -- lan ti attano sattiyā ca balassa ca anurå- paü, kāsan ti\<*<3>*>/ karissāmi. Devatā tassa taü daëhaü\<*<4>*>/ vacanaü sutvā thutiü ka- rontã g. ā.: @@ Ta. evaügate ti evaråpe gambhãre\<*<5>*>/ vitthate, dhamma -- nno ti dhammavāyāmena samannāgato, kammanā ti attano purisakārakammena na\<*<6>*>/ sãdasi, yattha te ti yasmiü ņhāne tava mano nirato tatth' eva gacchā 'ti. Eva¤ ca pana vatvā "paõķita mahāparakkama kuhiü taü nemãti" pucchi, Mithilanagaran ti vutte\<*<7>*>/ sā M-aü mālākalāpaü viya ukkhipitvā ubhohi bāhāhi pariggayha ure nippajjāpetvā piya- puttakaü ādāya gacchantã viya ākāse pakkhandi. M. sattāhaü loõodakena upakkasarãro dibbaphassena phuņņho niddaü okkami. Atha naü sā Mithilaü netvā ambavane maīgalasilāpaņņe dak- khiõapassena nipajjāpetvā uyyānadevatāhi 'ssa ārakkhaü gāhā- petvā sakaņņhānam eva gatā. Polajanakassa putto n' atthi, ekā pan' assa dhãtā ahosi, sā Sãvalidevã nāma paõķitā vyattā. Taü enaü maraõama¤ce nipannaü pucchiüsu: "mahārāja tumhesu devattaü\<*<8>*>/ gatesu r. kassa demā\<*<9>*>/" 'ti. "Mama dhã- taraü S-deviü ārādhetuü samatthassa\<*<10>*>/ yo vā pana caturassa- pallaükassa ussãsakaü jānāti yo vā sahassatthāmaü dhanuü āropetuü sakkoti yo vā soëasamahānidhiü nãharituü sakkoti tassa dehãti". "Deva tesaü no nidhãnaü udānaü\<*<11>*>/ kathethā" 'ti. Rājā: @*>/ nidhi, anto nidhi bahi nidhi, na anto na bahi nidhi. || Ja_XXII:131 ||>@ \<-------------------------------------------------------------------------- 1 Cks tava. 2 Cks omit mama. 3 Ck kāyasantiü, Cs kāyasatti, Bd kassanti. 4 Cs Bd daëha. 5 Cks -ra. 6 Bd nāva 7 Cks omit vutte. 8 Bd devaī. 9 Bd dassāmā. 10 Bd adds rajjaü detha. 11 Cks uddānaü. 12 Cks oggamane. >/ #<[page 038]># %<38 XXII. Mahānipāta.>% @*>/ samantā yojane nidhi. || Ja_XXII:132 ||>@ @@ Nidhãhi saddhiü itaresam pi udānaü kathesi. Amaccā ra¤¤o accayena tassa matakiccaü katvā sattame divase sanni- patitvā mantayiüsu: "ra¤¤o attano dhãtaraü ārādhetuü samat- thassa r. dātabban ti vuttaü, ko taü ārādhetuü sakkhissatãti". Te "senāpati vallabho" ti tassa sāsanaü pesesuü. So sādhå 'ti rajjatthāya rājadvāraü gantvā attano ņhitabhāvaü\<*<2>*>/ rājadhã- tāya ārocāpesi. Sā tassa āgatakāraõaü ¤atvā "atthi nu khv- āssa chattasiriü dhāretuü dhitãti" vãmaüsanatthāya "āgacchatå" 'ti ā. So taü sāsanaü sutvā taü ārādhetukāmo sopānapāda- målato paņņhāya javena gantvā tassā santike aņņhāsi. Atha naü vãmaüsamānā "mahātale javena dhāvā" 'ti ā.-So "rājadhãtaraü tosemãti" vegena pakkhandi. Atha naü puna "ehãti" ā. So puna javenāgato. Sā tassa dhitiyā abhā- vaü ¤atvā "ehi pāde me sambāhā" 'ti ā. So tassa ārā- dhanatthaü nisãditvā pāde sambāhi. Atha naü ure pādena paharitvā uttānakaü pātetvā "imaü andhabālapurisaü dhitira- hitaü pothetvā gãvāya gahetvā nãharathā" 'ti dāsãnaü sa¤¤aü adāsi. Tā tathā kariüsu. So\<*<3>*>/ "kiü senāpatãti" puņņho "mā kathetha, sā\<*<4>*>/ no manussitthãti\<*<5>*>/" ā. Tato bhaõķāgāriko gato, tam pi tath' eva lajjāpesi. Tathā seņņhiü chattagāhaü asiggāhan ti sabbe lajjāpesi yeva. Atha mahājano mantetvā "rājadhã- taraü tāva ārādhetuü samattho n' atthi, sahassatthāmaü dhanuü āropetuü samatthassa dethā" 'ti ā. Tam pi koci āropetuü nāsakkhi. Tato "caturassapallaükassa ussãsakaü jānantassa dethā" 'ti ā. Tam pi na koci jāni. Tato "soëasa mahānidhã\<*<6>*>/ nãharituü samatthassa dethā" 'ti. Api\<*<7>*>/ koci nã- \<-------------------------------------------------------------------------- 1 Cks -le. 2 Bd āgata-. 3 Bd adds tehi. 4 Cks omit sā. 5 Bd -sitti yakkhiniti. 6 Cks -dhiü, Bd dhi. 7 so Ck; Cs topi, Bd tepi. >/ #<[page 039]># %< 2. Mahājanakajātaka. (539.) 39>% harituü nāsakkhi. Tato "arājakaü nāma raņņhaü pāletuü na sakkā, kiü nu kho kattabban" ti mantayiüsu. Atha ne puro- hito ā.: "mā cintayissatha, phussarathaü\<*<1>*>/ nāma vissajjetuü vaņņati, phussarathena\<*<2>*>/ hi laddharājā sakala-Jambudãpe r. kāretuü samattho hotãti". Te "sādhå" 'ti sampaticchitvā na- garaü alaükārāpetvā maīgalarathe cattāro kumudavaõõe asse yojetvā uttarattharaõaü attharitvā pa¤ca rājakakudhabhaõķāni āropetvā caturaīginiyā senāya parivārāpesuü, sassāmikara- thassa turiyāni purato vajjanti assāmikassa pacchato, tasmā purohito "turiyāni pacchato vādethā" 'ti vatvā {suvaõõabhiü-} kārena rathanandi¤ ca\<*<3>*>/ patoda¤ ca abhisi¤citvā {"yassa} r. kāre- tuü pu¤¤aü atthi tassa santikaü gacchā" 'ti ā. Ratho rāja- gehaü padakkhiõaü katvā bherivãthiü abhiråhi. Senāpatiādayo "phussaratho\<*<2>*>/ mama santikaü etãti\<*<4>*>/" {cintayiüsu.} So sabbesaü gehāni atikkamitvā nagaraü padakkhiõaü katvā pācãnadvārena nikkhamitvā uyyānābhimukho pāyāsi. Atha naü vegena gac- chantaü disvā "nivattethā" 'ti āhaüsu. Purohito "mā ni- vattayittha, icchanto yojanasatam pi gacchatå" 'ti vāresi. Ratho uyyānaü pavisitvā maīgalasilāpaņņaü padakkhiõaü katvā āro- haõasajjo hutvā aņņhāsi. Purohito M-aü nipannakaü disvā amacce āmantetvā "ambho eko silāpaņņe nipannako dissati, setacchattānucchavikā pan' assa dhiti atthi vā n' atthi vā na jānāma, sace pu¤¤avā bhavissati na olokessati, kālakaõõisatto ce bhãtatasito uņņhāya kampamāno olokessati, khippaü sabba- turiyāni paggaõhathā" 'ti ā. Tāvad eva anekasatāni turiyāni paggaõhiüsu, sāgaraghoso viya ahosi. M. tena saddena pa- bujjhitvā sãsaü vivaritvā olokento mahājanaü disvā "setacchat- tena me āgatena bhavitabban" ti sutvā puna sãsaü pārupitvā parivattitvā\<*<5>*>/ vāmapassena nipajji. Purohito pāde vivaritvā lakkhaõāni oloketvā "tiņņhatu, ayaü ekadãpo catunnam pi dã- pānaü r. kāretuü samattho" ti puna turiyāni paggaõhāpesi. \<-------------------------------------------------------------------------- 1 all three MSS. pu-. 2 Cks pu-. 3 Bd rathadhåra¤ca. 4 Bd āgacchatåti. 5 Bd -etvā. >/ #<[page 040]># %<40 XXII. Mahānipāta.>% M. mukhaü vivaritvā parivattetvā dakkhiõapassena nipajjitvā mahājanaü olokesi. Purohito parisaü assāsetvā a¤jalim pag- gayha avakujjo hutvā "uņņhehi deva r. te pāpuõātãti" ā. "Rājā te kuhin" ti. "Kālakato" ti. "Putto vāssa bhātā vā n' atthãti". "N' atthi devā" 'ti. "Sādhu r. kāressāmãti" uņņhāya silāpaņņe pallaükena nisãdi. Atha naü tatth' eva abhisi¤- ciüsu. Mahājanakarājā nāma ahosi. So rathavaraü abhi- ruyha mahantena sirivibhavena nagaraü pavisitvā nivesanaü\<*<1>*>/ abhiråhanto "senāpatiādãnaü tath' eva\<*<2>*>/ ņhānāni hontå" 'ti vicā- retvā mahātalaü abhiråhi. Rājadhãtā purimasa¤¤āya eva tassa vãmaüsanatthaü ekaü purisaü āõāpesi:, "gaccha rājānaü upa- saükamitvā vadehi: Sãvalidevã taü pakkosati, khippaü kirā- gacchathā" 'ti. Rājā paõķito tassa vacanaü asuõanto viya "aho sobhano" ti pāsādassa vaõõaü kathesi. So taü sāvetuü\<*<3>*>/ asak- konto gantvā rājadhãtāya ārocesi: "ayye so rājā tumhākaü va- canaü suõāti pāsādam eva vaõõeti tumhe tiõāya pi na gaõhāti\<*<4>*>/. Sā "mahajjhāsayo puriso bhavissatãti" dutiyam pi tatiyam pi pesesi. Rājāpi attano ruciyā pakatigamanena sãho viya jam- bhamāno pāsādam abhiråhi. Tasmiü upasaükamante rājadhãtā tassa tejena sakabhāvena saõņhātuü asakkontã āgantvā hattho- lambakaü\<*<5>*>/ ādāsi. So taü hatthe olubbha mahātalaü abhirå- hitvā samussitasetacchatte rājapallaüke nisãditvā amacce āmantetvā "ambho atthi pana vo ra¤¤ā kālaü karontena koci ovādo dinno" ti pucchi. "âma devā" ti. "Vadethā" 'ti. "Sãvalideviü ārādhetuü samatthassa r. dātabban ti tena vuttan" ti. "Sãvalideviyā āgantvā hattholambako dinno, ayaü tāva ārādhitā nāma, a¤¤aü vadethā" ti. "Deva caturassapallaü- kassa ussãsakaü jānituü samatthassa r. dethā 'ti tena vuttan" ti. Rājā "imaü\<*<6>*>/ dujjānaü, upāyena pana sakkā jānitun" ti\<*<7>*>/ sãsato {suvaõõasåciü} nãharitvā Sãvalideviyā hatthe adāsi, imaü \<-------------------------------------------------------------------------- 1 Bd rājani-. 2 Cs Bd tāneva. 3 Cks usā-. 4 Bd tumhākaü vacanaü tiõaü viya na gaõetãti. 5 Bd hatthālāmpakaü. 6 Bd idaü. 7 Bd adds cintetvā. >/ #<[page 041]># %< 2. Mahājanakajātaka. (539.) 41>% ņhapehãti". Sā taü gahetvā pallaükassa ussãsake ņhapesi, khaggaü adāsãti pi vadanti yeva, so tāya sa¤¤āya "idaü ussãsakan" ti ¤atvā kathaü asuõanto viya "kiü kathethā" 'ti vatvā puna tehi tathā vutte "na idaü jānituü acchariyaü, etaü ussãsakan" ti vatvā "a¤¤aü kin" ti pucchi. "Deva sa- hassatthāmaü {dhanuü} āropetuü samatthassa r. dātuü āõā- pesi". "Tena hi āharathā" 'ti āharāpetvā dhanuü āropento pallaüke yathā nisinno va itthãnaü kappāsapothanadhanukaü viya taü āropesi. "A¤¤aü vadethā" 'ti pucchi. "Soëasa- mahānidhã\<*<1>*>/ nãharituü samatthassa r. dethā 'ti tena vuttan" ti. Tesaü "ki¤ci udānaü\<*<2>*>/ atthãti" "āma atthãti" suriyuggamane nidhãti udānaü\<*<2>*>/ kathayiüsu. Tassa taü suõantass' eva gaga- natale cando viya so attho pākaņo ahosi. Atha ne āha: "ajja bhaõe velā n' atthi, sve nidhiü gaõhissāmā" 'ti. So punadivase amacce sannipātetvā pucchi: "tumhākaü rājā paccekabuddhe bhojesãti". "âma devā" 'ti. So cintesi: "suriyo ti nāyaü suriyo, suriyasadisattā pana paccekabuddhā suriyā nāma, tesaü paccuggamanaņņhāne nidhinā bhavitabban" ti. Tato rājā "paccekabuddhesu āgacchantesu paccuggamanaü karonto kata- raņņhānaü gacchatãti" pucchitvā "asukaņņhānaü nāmā" 'ti vutte "taü ņhānaü khanitvā\<*<3>*>/ nidhiü nãharathā" 'ti nãharāpesi, "ga- manakāle anugacchanto kattha ņhatvā uyyojesãti" pucchitvā "asukaņņhāne nāmā" 'ti vutte "tato dhanaü nãharathā" 'ti nã- harāpesi. Mahājano ukkuņņhisahassāni pavattento "suriyugga- mane" ti vuttattā suriyuņņhānadisāya khanantā\<*<4>*>/ vicariüsu, "okkamane\<*<5>*>/" ti vuttatā suriyatthagamanadisaü\<*<6>*>/ khanantā\<*<4>*>/ vi- cariüsu. "Idaü pana dhanaü, idh' eva aho acchariyan" ti pãti- somanassaü pavedesi\<*<7>*>/, "anto nidhãti" rājagehe mahādvārassa anto ummāranidhiü nãharāpesi, "bahi nidhãti" bahi ummāra- nidhiü\<*<8>*>/ nãharāpesi, "na anto na bahãti" heņņhāummārato\<*<9>*>/ nã- \<-------------------------------------------------------------------------- 1 Cks -dhiü, Bd -dhi. 2 Cks uddānaü. 3 Cs Bd khaõi-. 4 Bd khaõ-. 5 Cks ogga-. 6 Bd -tthaīga-. 7 Bd pavattayiüsu. 8 Cks ummārā, Bd ummārānidhi. 9 Bd adds nidhi. >/ #<[page 042]># %<42 XXII. Mahānipāta.>% harāpesi, "ārohaõe" ti maīgalahatthiārohaõakāle suvaõõanisseõi- attharaõaņņhānato\<*<1>*>/ nãharāpesi, "atho orohaõe" ti hatthikkhan- dhato orohaõaņņhānā\<*<2>*>/ nãharāpesi, "cattāro ca mahāsālā" ti bhåmiyaü kataupaņņhānaņņhāne\<*<3>*>/ sirisayanassa cattāro pādā\<*<4>*>/ sāla- mayā, tesaü heņņhā ca catasso nidhikumbhiyo nãharāpesi, "sa- mantā yojane" ti yojanaü nāma rathayugaü\<*<5>*>/, sirisayanassa samantā yugappamāõato nidhikumbhiyo nãharāpesi, "dantaggesu mahānidhãti" maīgalahatthiņņhāne, tassa dinnaü\<*<6>*>/ dantānaü abhimukhaņņhānato dve nidhã\<*<7>*>/ nãharāpesi, "vālaggeså" 'ti maīgalāssaņņhāne\<*<8>*>/, tassa vāladhisammukhaņņhānato\<*<1>*>/ nãharā- pesi, "kebuke" ti kebukaü vuccati udakaü, maīgalapokkhara- õito udakaü nãharāpetvā nidhiü dassesi, "rukkhaggesu mahā- nidhãti" tassa uyyāne va mahāsālarukkhamåle ņhitamajjhan- tikasamaye parimaõķalāya rukkhacchāyāya anto nidhikumbhiyo nãharāpesi. Evaü soëasa nidhã\<*<9>*>/ nãharāpetvā "a¤¤aü ki¤ci atthãti" ā. "N' atthi devā" 'ti. Mahājano haņņhatuņņho ahosi. Rājā "idaü dhanaü dānamukhe vikirissāmãti" nagaramajjhe c' eva catåsu dvāresu cā 'ti pa¤ca dānasālā kāretvā mahādānaü paņņhapesi. Kāëacampānagarato mātara¤ ca brāhmaõa¤ ca pakkosāpetvā mahantaü sakkāram akāsi. Tassa taruõarajje yeva sakalaü Videharaņņhaü\<*<10>*>/, Ariņņhajanakara¤¤o kira putto Mahājanakarājā nāma r. kāreti. "Paõķito kira rājā, passis- sāma nan" ti dassanatthāya sakalanagaraü\<*<11>*>/ saükhubhitaü ahosi, tato tato bahuü paõõākāraü gahetvā āgamiüsu\<*<12>*>/, na- gare mahāchaõaü sajjayiüsu, rājanivesanaü hatthattharā- dãhi santharitvā gandhadāmamāladāmāni osāretvā vippakiõõa- lājakusumavāsadhåpandhakāraü kāretvā nānappakārakaü pāna- bhojanaü upaņņhapesuü, ra¤¤o paõõākāratthāya rajatasuvaõõa- bhājanādãsu nānappakārāni khādaniyabhojaniyapānaphalāadãni \<-------------------------------------------------------------------------- 1 Bd adds nidhi. 2 Bd -nato nidhiü. 3 Cks omit ņņhāna. 4 Bd ma¤capādā-. 5 Bd rathayugappamāõaü. 6 Bd dvinnaü. 7 Ck nidhi, Cs nidhiü, Bd nidhiü, omitting dve. 8 Ck maīgalahassa-, Bd maīgalahatthi-. 9 Cks nidhiü, Bd mahānidhiyo. 10 so Cks; Bd sakalavideharaņhe. 11 so Bd; Cks omit sa-. 12 Cks ag- >/ #<[page 043]># %< 2. Mahājanakajātaka. (539.) 43>% gahetvā tattha tattha samparivāretvā aņņhaüsu, ekato amacca- maõķalaü nisãdi ekato brāhmaõagaõo ekato seņņhiādayo ekato uttamaråpadharā nāņakitthiyo, brāhmaõasotthikārā mukhamaī- galikā maīgalagãtādãsu kusalā gãtādãni pavattayiüsu, anekasa- tani turiyāni vajjiüsu\<*<1>*>/, rājanivesanaü Yugandharasāgarakuc- chiyaü viya ekaninnādaü, olokitolokitaņņhānaü kampati. M. setacchattassa heņņhā rājāsane nisinno Sakkasirisadisaü ma- hantaü sirivilāsaü oloketvā attano mahāsamudde katavāyāmaü anussari, ath' assa "viriyaü nāma kattabbayuttakaü, sac' āhaü mahāsamudde viriyaü na karissaü imaü\<*<2>*>/ saüpattiü\<*<3>*>/ alabhissan" ti taü vāyāmam anussarantassa pãti uppajji, so pãtivegena udānaü udānento āha: @@ @@ @@ @@ @*>/ pi naro sapa¤¤o āsaü na chindeyya sukhāgamāya, bahå hi phassā ahitā hitā ca, avitakkitā maccum upabbajanti. || Ja_XXII:138 ||>@ @@ Ta. na nibbindeyyā 'ti viriyaü karonto na nibbindeyya, yathā icchin ti rājabhāvaü icchiü, tath' eva jāto 'mhi, ubbhatan ti nãhaņaü, dukkhå- panãto\<*<4>*>/ ti kāyikacetasikena dukkhena puņņho\<*<5>*>/ 'smãti a., ahitā cā 'ti duk- khaphassā ahitā sukhaphassā hitā, avitakkitā ti avitakkitāro acintetāro, i. v. h.: tesu phassesu ahitaphassena phuņņhā\<*<6>*>/ sattāhitaphassāpi\<*<7>*>/ atthi\<*<8>*>/, viriyaü karontā\<*<9>*>/ \<-------------------------------------------------------------------------- 1 Ck vajjayiüsu, Bd pavajjiüså. 2 Cks imā, Bd na imaü. 3 Cks -tti. 4 Bd dukkhopaõķito. 5 so all three MSS. 6 Ck puņņha. 7 all three MSS. -sso. 8 Cs attha, Bd adds ti. 9 Bd -tānaü. >/ #<[page 044]># %<44 XXII. Mahānipāta.>% tam pi (add: na?) pāpuõantãti acintetvā viriyaü na karonti, te imass' atthassa avitakkitā\<*<1>*>/ acintitāro hitaphassaü alabhitvā va maccuü upabbajanti maraõaü pāpuõanti, tasmā viriyaü kattabbam evā 'ti, acintãtam pãti imesaü sattānaü acintitam pi hoti cintitaü pi nassati, mayāpi hi ayujjhitvā va r. labhissāmãti idam acintitaü Suvaõõabhåmito dhanaü āharitvā yujjhitvā\<*<2>*>/ gaõhissāmãti pana cintitaü, idāni pana me cintitaü naņņhaü acintitaü jātaü, na hi cintāmayā ti sattānaü hi bhogā cintāya anippajjanato cintāmayā nāma na honti, tasmā viriyam eva kattabbaü viriyavato hi acintitaü hotãti. So tato dasa rājadhamme akopetvā dhammena\<*<3>*>/ r. kāresi paccekabuddhe ca upaņņhāsi. Aparabhāge Sãvalidevã dha¤¤a- pu¤¤alakkhaõaü puttaü vijāyi, Dãghāvukumāro ti 'ssa nāmaü kariüsu. Tassa vayappattassa rājā uparajjaü datvā\<*<4>*>/ ekadiva- saü uyyānapālena phalāphalesu c' eva nānāpupphesu cābha- tesu\<*<5>*>/ tāni disvā tuņņho tassa sammānaü kāretvā "samma uy- yānapāla uyyānaü passissāmi, alaükārāpehi tan" ti ā. So "sādhå" 'ti tathā katvā ra¤¤o nivedesi. So hatthikkhandha- varagato mahantena parivārena uyyānadvāraü pāpuõi, tattha ca dve ambā nãlobhāsā\<*<6>*>/, eko aphalo, eko phaladharo so pana atimadhuro, ra¤¤ā\<*<7>*>/ ambaphalassa\<*<8>*>/ na\<*<9>*>/ paribhuttattā tato koci phalaü gahetuü na ussahati, rājā hatthikkhandhagato va tato ekaü phalaü gahetvā paribhu¤ji, tassa taü jivhagge ņhapita- mattam eva dibbojā\<*<10>*>/ viya upaņņhāsi, so "nivattanakāle bahum khādissāmãti" cintesi, "ra¤¤ā aggaphalaü paribhuttan" ti ¤atvā uparājaü ādikatvā antamaso hatthimeõķāpi gahetvā paribhu¤- jiüsu, phalaü alabhantā daõķehi sākhā bhinditvā nippattaü akaüsu, rukkho obhaggavibhaggo aņņhāsi, itaro pana maõi- pabbato viya vilāsamāno\<*<11>*>/ ņhito. Rājā uyyānā nikkhamanto taü disvā "idaü kin" ti amacce pucchi. "Devena aggaphalaü paribhuttan ti mahājanena vilutto devā" 'ti. "Imassa pana n' eva pattaü na vaõõo khãõo" ti. "Nipphalatāya na khãõo devā" 'ti. Rājā saüvegaü paņilabhitvā "ayaü rukkho nip- \<-------------------------------------------------------------------------- 1 Bd -tāro. 2 Bd adds pitu santakaü rajjaü. 3 Bd adds samena. 4 Bd adds sattavassasahassāni rajjaü kāresi so. 5 Ck mahātesu. 6 all three MSS. ni-. 7 Ck -o. 8 Cks -laü. 9 Bd a. 1O Cks -jo. 11 so all three MSS. >/ #<[page 045]># %< 2. Mahājaīkajātaka. (539.) 45>% phalatāya nãlobhāso\<*<1>*>/ ņhito, ayaü phalatāya obhaggavibhaggo ņhito, idam pi r. phalitarukkhasadisaü, pabbajjā nipphalaruk- khasadisā, saki¤canass' eva bhayaü nāki¤canassa, ahaü phalarukkho viya ahutvā nipphalarukkhasadiso bhavissāmi, sampattiü chaķķetvā nikkhamma pabbajissāmãti" daëhaü katvā manaü adhiņņhahitvā nagaraü pavisitvā pāsādadvāre ņhito va senāpatiü pakkosāpetvā "mahāsenāpati ajjato\<*<2>*>/ paņņhāya bhatta- hāraka¤ c' eva mukhodakadantakaņņhadāyaka¤ c' ekaü upaņņhā- kaü ņhapetvā a¤¤e maü daņņhuü mā labhantu, porāõakavi- nicchayāmacce gahetvā r. anusāsatha, ahaü ito paņņhāya ma- hātale\<*<3>*>/ samaõadhammaü karissāmãti" vatvā pāsādaü āruyha ekako va samaõadhammaü akāsi. Evaü kāle gate mahājano rājaīgaõe sannipatitvā M-aü adisvā "na no rājā porāõako viyā" 'ti vatvā gāthādvayam āha: @@ @*>/ pi uyyāne na\<*<4>*>/ pi haüse udikkhati, mågo va tuõhãm āsãno\<*<5>*>/ na attham anusāsatãti. || Ja_XXII:141 ||>@ Ta. mige ti sabbasaīgāhikavacanaü, pubbe hatthiü yujjhāpeti meõķe yujjhāpeti ajja te pi na oloketãti a., uyyāne ti uyyāne pi\<*<6>*>/ uyyānakãëaü\<*<7>*>/ nā- nubhoti, haüse ti padumasa¤channāsu uyyānapokkharaõãsu haüsagaõaü na oloketi mågo vā 'ti. Bhattahārakaü kira upaņņhāka¤ ca pucchiüsu: "rājā tumhehi saddhiü ki¤ci mantetãti". Te "na mantetãti" vadiüsu. Tasmā evam āhaüsu: "rājā kāmesu analliyantena vivekanin- nena cittena kulåpakapaccekabuddhe anussaritvā `ko nu kho me tesaü sãlādiguõayuttānaü aki¤canānaü vasanaņņhānaü ācikkhissatãti' tãhi gāthāhi udānaü udānesi": @@ \<-------------------------------------------------------------------------- 1 all three MSS. ni-. 2 Cks ajjame 3 Bd upari pāsādatale. 4 Bd nā. 5 Bd tuõbibhåto si. 6 Bd omits u-pi 7 Cks -naükã. >/ #<[page 046]># %<46 XXII. Mahānipāta.>% @*>/ dhãrā\<*<2>*>/ namo tesaü mahesinaü ye ussukkamhi lokamhi viharanti anussukā. || Ja_XXII:143 ||>@ @*>/ gacchanti, ko tesaü gatim āpaye\<*<4>*>/ ti. || Ja_XXII:144 ||>@ Ta. sukhakāmā ti nibbānasukhakāmā, rahosãlā ti paņichannasãlā na attano guõapakāsanā, daharā vuddhā cā 'ti daharā c' eva mahallakā ca, acchare ti vasanti, tass' eva tesaü guõe anussarantassa mahāpãti uppajji, atha pallaükato uņņhāya uttarasãhapa¤jaraü vivaritvā uttaradisābhimukho sirasi a¤- jalim patiņņhāpetvā evaråpehi guõehi samannāgatā paccekabuddhā ti namassa- māno\<*<5>*>/ atikkantavanathā\<*<6>*>/ ti ādim ā.; ta. ati -- thā 'ti pahãnataõhā, mahe- sinan ti mahante sãlakkhandhādayo esitvā ņhitānaü, ussukamhãti rāgādãhi ussukkaü āpanne, maccuno jālan ti Kilesamārena pasāritaü taõhājālaü, tantaü māyāvino ti atimāyāvino, ko tesaü gatimāpaye\<*<7>*>/ ti ko maü tesaü paccekabuddhānaü nivāsanaņņhānaü pāpeyya, gahetvā gaccheyyā 'ti a. Tassa pāsāde yeva samaõadhammaü karontassa cattāro māsā atãtā, ath' assa ativiya pabbajjāya cittaü nami, agāraü Lokantarikanirayo viya khāyi, tayo bhavā ādittā viya upaņņha- hiüsu. So pabbajjābhimukhena cittena "kadā nu kho imaü Sakkabhavanaü viya alaükatapaņiyattaü Mithilaü pahāya Himavantaü pavisitvā pabbagitavesagahaõakālo mayhaü bha- vissatãti" cintetvā Mithilavaõõanaü nāma ārabhi\<*<8>*>/: @*>/ pahāya pabbajissāmi, taü kadāssu bhavissati. || Ja_XXII:145 ||>@ @@ @*>/ etc. || Ja_XXII:147 ||>@ @@ @@ @@ @@ \<-------------------------------------------------------------------------- 1 Ck -tavattā, Bd -tavadhā. 2 Ck Bd dhirā. 3 Cks ji-, Bd santālayantā. 4 Bd pāpaye. All three MSS. divide these 6 half-stanzas into 3 verses, they ought perhaps to be divided into 2 verses. 5 Cks -nā. 6 Bd -tavadhā. 7 Bd pāpaye. 8 Cks -ãti. 9 Cks -pahaü. 10 Cks bahalapā-. >/ #<[page 047]># %< 2. Mahājanakajātaka. (539.) 47>% @@ @@ @@ @*>/ rājabandhuniü māpitaü Somanassena Vedehena yasassinā pahāya pabbajissāmi, taü kadāssu bhavissati. || Ja_XXII:155 ||>@ @@ @@ @@ @@ @@ @*>/ kuņāgāre\<*<3>*>/ vibhatte bhāgaso mite etc. || Ja_XXII:161 ||>@ @*>/ sudhāmattikalepane etc. || Ja_XXII:162 ||>@ @*>/ sucigandhe manorame etc. || Ja_XXII:163 ||>@ @*>/ etc. || Ja_XXII:164 ||>@ @*>/ gonake\<*<6>*>/ cittasanthate etc. || Ja_XXII:165 ||>@ @*>/ khomakoņumbarāni ca etc. || Ja_XXII:166 ||>@ @*>/ rammā cakkavākåpakåjitā (IV. 359|1) mandālakehi sa¤channā padumuppalakehi ca etc. || Ja_XXII:167 ||>@ @*>/ hatthigumbe\<*<3>*>/ sabbālaükārabhåsite suvaõõakacche mātaīge hemakappanavāsase\<*<9>*>/ (Cfr. V. 258|27). || Ja_XXII:168 ||>@ @@ @*>/ assagumbe\<*<3>*>/ sabbālaükārabhåsite ājāniyye\<*<10>*>/ va jātiyā sindhave sãghavāhane (Cfr. V. 259|3). || Ja_XXII:170 ||>@ @*>/ pahāya pabbajissāmi, taü kadāssu bhavissati. || Ja_XXII:171 ||>@ \<-------------------------------------------------------------------------- 1 Ck ratipuraü, Bd tipåraü. 2 read: kadā ahaü. 3 Bd adds ca. 4 Bd -pusite. 5 so Bd for soõõa? Cks omit suvaõõa. 6 Bd goõ-. 7 Ck -ā, Cs -a, Bd -saükoseyyaü 8 Bd -õi, Cks -õiyo. 9 Bd -kappanivāsase, Ck -kappamāsaye, Cs -kappanavāsaye. 10 all three MSS. -yyā. 11 Bd indiyācāpadhāribhi, Ck illiyo-, Cs illiso-. >/ #<[page 048]># %<48 XXII. Mahānipāta.>% @@ @@ @*>/ rathe sannadhe ussitaddhaje dãpe atho pi veyyaghe sabbālaükārabhåsite || Ja_XXII:174 ||>@ @@ @*>/ sannadhe ussitaddhaje dãpe atho pi veyyagghe sabbālaükārabhåsite || Ja_XXII:176 ||>@ @@ @*>/ sannaddhe ussitaddhaje dãpe atho pi veyyaghe sabbālaükārabhåsite || Ja_XXII:178 ||>@ @@ @*>/ sannaddhe ussitaddhaje etc. || Ja_XXII:180 ||>@ @@ @*>/ sannaddhe ussitaddhage etc. || Ja_XXII:182 ||>@ @@ @@ @@ @@ @@ @@ @@ @*>/ sabbālaükārabhåsite nãlavammadhare såre tomaraükusapāõine\<*<5>*>/ pahāya pabbajissāmi, taü kadāssu bhavissati. || Ja_XXII:190 ||>@ @*>/ sabbālaükārabhåsite nãlavammadhare såre illiyācāpadhārine\<*<7>*>/ pahāya pabbajissāmi, taü kadāssu bhavissati. || Ja_XXII:191 ||>@ \<-------------------------------------------------------------------------- 1 Bd suvaõõa. 2 Bd adds ca. 3 Cks gorathe, Bd adds ca. 4 Bd -ruëhe. 5 Bd -no. 6 Bd -råëhe. 7 Cks illiyo-, Bd indriyā -- no. >/ #<[page 049]># %< 2. Mahājanakajātaka. (539.) 49>% @*>/ pahāya pabbajissāmi, taü kadāssu bhavissati. || Ja_XXII:192 ||>@ @*>/ etc. || Ja_XXII:193 ||>@ @*>/ alaükate haricandanalittaīge Kāsi-kuttamadhārine\<*<4>*>/ etc. || Ja_XXII:194 ||>@ @@ @@ @*>/ etc. || Ja_XXII:197 ||>@ @*>/ kaüsaü sovaõõaü satarājikaü\<*<7>*>/ etc. || Ja_XXII:198 ||>@ @*>/ || Ja_XXII:199 ||>@ @@ @*>/ jātiyā sindhavā sãghavāhanā\<*<10>*>/. || Ja_XXII:201 ||>@ @*>/ yantaü maü nānuyissanti, taü kadāssu bhavissati. || Ja_XXII:202 ||>@ @*>/ sannaddhā ussitaddhajā dãpā atho pi veyyagghā sabbālaükārabhåsitā || Ja_XXII:203 ||>@ @@ @*>/ sannaddhā ussitaddhajā dãpā atho pi veyyagghā sabbālaükārabhåsitā || Ja_XXII:205 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bd -no. 2 Ck -meëa-, Bd -velladhārino. 3 Bd vatthabandhe. 4 so Cs; Ck -tutthama-, Bd -vattapadhārino. 5 Bd -ni, Cks -ne. 6 Bd satabalaü, Cks sanaphalaü. 7 Cks kata-. 8 Cks -vāsavā, Bd -nivāsasā. 9 Cks ca. 10 Cks -hinā. 11 Cks illiyo, Bd indiyā-. 12 Bd -seniyo. 13 Bd suvaõõa-. >/ #<[page 050]># %<50 XXII. Mahānipāta.>% @@ @@ @@ Ja_XXII.2(=539).90: âråëhā gāmaõãyehi cāpahatthehi vammihi etc. || Ja_XXII:210 || @@ @@ @*>/ sannaddhā ussitaddhajā etc. || Ja_XXII:213 ||>@ @@ @@ @@ @@ @@ @@ @@ @@ @*>/ yantaü maü nānuyissanti, taü kadāssu bhavissati. || Ja_XXII:222 ||>@ @@ @*>/ etc. || Ja_XXII:224 ||>@ @*>/ alaükatā haricandanalittaīgā Kāsi-kuttamadhārino\<*<5>*>/ etc. || Ja_XXII:225 ||>@ @*>/ sabbālaükārabhåsitā yantaü maü nānuyissanti, taü kadāssu bhavissati. || Ja_XXII:226 ||>@ \<-------------------------------------------------------------------------- 1 Cks gorathā. 2 Cks illiyo-, Bd indiyā-. 3 Bd -velā-. 4 Bd vattabandhā. 5 Bd kāsivattapa-. 6 so all three MSS. for kadā sattasatā bhariyā. >/ #<[page 051]># %< 2. Mahājanakajātaka. (539.) 51>% @*>/ sattasatā bhariyā susa¤¤ā tanumajjhimā yantaü maü nānuyissanti, taü kadāssu bhavissati. || Ja_XXII:227 ||>@ @*>/ etc. || Ja_XXII:228 ||>@ @@ @@ @*>/ allacãvaro piõķikāya carissāmi, taü kadāssu bhavissati. || Ja_XXII:231 ||>@ @*>/ ņhānaü\<*<5>*>/ rukkhārukkhaü vanāvanaü anapekho viharissāmi\<*<6>*>/, taü kadāssu bhavissati. || Ja_XXII:232 ||>@ @*>/ viharissāmi\<*<6>*>/, taü kadāssu bhavissati. || Ja_XXII:233 ||>@ @*>/ sattatantimanoramaü cittaü ujuü karissāmi, taü kadāssu bhavissati. || Ja_XXII:234 ||>@ @*>/ upāhanaü kāmasaüyojane checchaü\<*<10>*>/ ye dibbe ye ca mānuse ti. || Ja_XXII:235 ||>@ Ta. kadā ti kālaparivitakko, phãtan ti vatthālaükārādãhi pupphitaü, sabbatopabhan ti samantato alaükārobhāsayuttaü, taü kadāssu bhavis- satãti taü evaråpaü nagaraü pahāya pabbajanaü kadā nāma bhavissati, vi- bhattaü -- mitan ti chekehi nagaramāpakehi rājanivesanādãnaü vasena vi- bhattaü dvāravãthãnaü vasena koņņhāsato mitaü, bahalapākāratoraõan ti bahalena puthulena pākārena c' eva dvāratoraõehi ca samannāgataü, daëha- maņņālakan ti daëhehi aņņālakehi ca dvārakoņņhakehi ca samannāgataü, pãëi- tan ti samākiõõaü, tipuran ti tãhi purehi samannāgataü, tipākāran ti a., tipåraü vā tikkhattuü puõõan ti a., rājabandhunin ti rāja¤ātakeh' eva tikkhattuü puõõaü, Somanassenā 'ti evaünāmakena Videharājena, nicite ti dha¤¤anicayādisampanne, ajeyye ti paccāmittehi ajetabbe, candanaphosite ti lohitacandanena paripphosite, koņumbarānãti\<*<11>*>/ Koņumbararaņņhe uņņhita- vatthāni, hatthigumbā ti hatthighaņāyo, hemakappanavāsase\<*<12>*>/ ti hema- mayena sãsālaükārasaükhātena kappanena hemajālena ca samannāgate, gāmaõã- \<-------------------------------------------------------------------------- 1 Bd kadāssumaü. 2 Cks -no, Bd -ni. 3 Ck ovaņņo, Bd ovaņho. 4 Bd -tta. 5 Cs sabbahaü ņhānaü, Bd gantvāna. 6 Bd gamissāmi. 7 Ck du-. 8 Ck vināvarujako, Cs vãõāvarujako, Bd viõaü virujjako. 9 Ck pariyanakaü, Cs pariyantaü. 10 Cs chejjaü, Ck chejjā, Bd chetvā. 11 Bd kodu-. 12 Cks -vāsaye, Bd -kappanivāsase. >/ #<[page 052]># %<52 XXII. Mahānipāta.>% yehãti hatthācariyehi, ajāniyyā va jatiyā ti jātiyā kāraõākāraõajānanatāya ajāniyyā va\<*<1>*>/ tādisānaü assānaü gumbe, gamaõãyehãti assācariyehi, illiyā- cāpadhārihãti\<*<2>*>/ illã ca ācāpa¤ ca\<*<3>*>/ dhārentehi, rathaseõiyo ti rathaghaņāyo, sannaddhe ti suņņhusannaddhe, dãpe atho pi veyyagghe ti dãpivyaggha- cammaparikkhitte, gāmaõãyehãti rathācariyehi, sajjhurathe ti rajatarathe ajarathameõķarathamigarathe sobhanatthāya yojenti, ariyagaõe ti brāhmaõa- gaõe, te kira tadā ariyācārā ahesuü, tena te evam āha, haricandanalit- taīge ti ka¤canavaõõena candanena littasarãre, sattasatā bhariyā ti piya- bhariyā yeva sandhāyāha, susa¤¤ā ti susa¤¤ātā, assavā ti vacanakārikā, sataphalan ti phalasatena suvaõõassa\<*<4>*>/ kāritaü, kaüsan ti pātiü, satarā- jikan\<*<5>*>/ ti piņņhipasse rājisatena samannāgataü, yantaü man ti anitthigandhe vanasaõķe ekakam eva gacchantaü maü kadā nu te nānugamissanti, sattāha- sammeghe ti sattāhaü samuņņhite meghe, sattāhavaddalike\<*<6>*>/ ti a., sabbāhan ti sabbaü divasaü\<*<7>*>/, rujako\<*<8>*>/ ti vãõāvādako, kāmasaüyojane ti kāmasaü- yojanaü, dibbe ti dibbaü, mānuse ti manussaü. So kira dasavassasahassāyukakāle nibbatto sattavassa- sahassāni r. kāretvā tivassasahassāvasiņņhe āyukamhi pabbajito, pabbajanto pan' esa uyyānadvāre ambarukkhassa diņņhakālato paņņhāya cattāro māse agāre vasitvā "imamhā vesā pabbajita- veso ca varataro, pabbajissāmãti" cintetvā upaņņhākaü rahas- sena āõāpesi: "tāta ka¤ci ajānāpetvā antarāpaõato kāsāya- vatthāni c' eva mattikāpatta¤ ca āharā" 'ti. So tathā akāsi. Rājā kappakaü pakkosāpetvā kesamassuü oharāpetvā kappa- kaü uyyojetvā ekaü kāsāvaü nivāsesi ekaü pārupi ekaü aüse akāsi, mattikāpattam pi thavikāya osāretvā\<*<9>*>/ aüse laggesi, tato kattaradaõķaü gahetvā mahātale katipayavāre pacceka- buddhalãëhāya aparāparaü caükami, so taü divasaü tatth' eva vasitvā punadivase suriyuggamanavelāya pāsādā otarituü ārabhi. Tadā Sãvalidevã tā sattasatā vallabhitthiyo pakkosā- petvā "ciradiņņho no rājā, cattāro māsā atãtā, ajja naü pas- sissāma, sabbā alaükaritvā yathābalaü itthikuttabhāvavilāse\<*<10>*>/ dassetvā kilesabandhanena bandhituü vāyameyyāthā" 'ti vatvā alaükatapaņiyattāhi tāhi saddhiü "rājānaü passissāmãti\<*<11>*>/" pā- \<-------------------------------------------------------------------------- 1 Cks ca, Bd nāma. 2 Bd indiyā-. 3 so Cks; Bd indiya¤ca cāpe¤ca. 4 Bd -õõena. 5 Cks satarā¤jiyan. 6 Cks -vajjalike, Bd -vaķķale. 7 Cks sabbahan-- Bd sabbattā ti sabbadi-. 8 so Cs; Ck rajako, Bd virujako. 9 Cks osāpetvā. 10 Bd -kuttahāsavi-. 11 Bd -māti. >/ #<[page 053]># %< 2. Mahājanakajātaka. (539.) 53>% sādaü abhiråhantã taü otarantaü disvāpi na sa¤jāni, "ra¤¤o ovādaü dātuü āgato paccekabuddho bhavissatãti" sa¤¤āya van- ditvā ekamantaü aņņhāsi. M. pi pāsādā otari. Itarā pāsādaü abhiråhitvā sirisayanapiņņhe ra¤¤o bhamarava¤¤e\<*<1>*>/ kese ca pasā- dhanabhaõķaka¤ ca disvā "na so paccekabuddho, amhākaü piyasāmiko bhavissati, etha, naü yācitvā nivattessāmãti" ma- hātalā otaritvā rājaīgaõe sampāpuõitvā ca pana sabbāhi pi tāhi saddhiü kese mocetvā piņņhiyaü vikiritvā hatthehi hada- yaü saüsumbhitvā\<*<2>*>/ "kasmā evaråpaü kammaü karotha mahā- rājā" 'ti atikaruõaü paridevamānā rājānaü anubandhi\<*<3>*>/. Sa- kalanagaraü saükhubhitaü, te pi "rājā kira no pabbajito, kuto\<*<4>*>/ puna evaråpaü dhammikaü rājānaü\<*<5>*>/ labhissāmā" 'ti rodamānā rājānaü anubandhiüsu. Tatra tesaü itthãnaü paridevita¤ c' eva\<*<6>*>/ paridevantiyo pi tā pahāya ra¤¤o ca gamanaü āvikaronto Satthā āha: @@ @@ @*>/ etc. || Ja_XXII:238 ||>@ @*>/ rājā pabbajjāya purakkhato. || Ja_XXII:239 ||>@ @*>/ rājā pabbajjāya purakkhato. || Ja_XXII:240 ||>@ @*>/ hitvā sampaddavã\<*<9>*>/ rājā pabbajjāya purakkhato ti. || Ja_XXII:241 ||>@ Ta. paggayhā ti ukkhipitvā, sampaddavãti\<*<10>*>/ bhikkhave Mahājanaka- rājā tā sattasatā bhariyā kiü no deva pahāya gacchasi ko amhākaü doso ti vippalapantiyo chaķķetvā sampadduto\<*<11>*>/ pabbajjāya yāhiti codiyamāno viya pu- rakkhato hutvā gato ti a. \<-------------------------------------------------------------------------- 1 Bd -õõa. 2 Ck sasumhitvā, Bd uraü sammāhitvā. 3 Bd -iüsu. 4 Cks omit kuto. 5 Cks rājaüna. 6 Cs -tameva, Bd -vana¤ceva. 7 Cks -no, Bd -ni. 8 Ck -yi, Cs -yã, Bd sappadapi. 9 Bd sappadavi, Cks -yã. 10 Bd sampadaviti, Cks -yãti. 11 Bd sampadavigato. >/ #<[page 054]># %<54 XXII. Mahānipāta.>% @@ Bhikkhave taü mattikāpattagahaõaü dutiyaü abhisecanaü katvā so rājā nikkhanto ti. Sãvalidevã paridevamānā rājānaü nivattetuü asakkontã "atthi eso upāyo" ti mahāsenaguttaü pakkosāpetvā, "tāta ra¤¤o purato gamanadisābhāge\<*<1>*>/ jiõõagharajiõõasālāsu aggiü dehi\<*<2>*>/, tiõapaõõāni saüharitvā tasmiü tasmiü ņhāne dhåmaü kārehãti" āõāpesi. So tathā kāresi. Sā ra¤¤o santikaü gantvā pādesu patitvā Mithilāya ādittabhāvaü ārocentã gātha- dvayaü āha: @*>/ aggisamājālā, kosā ķayhanti bhāgaso rajataü jātaråpa¤ ca muttā veluriyā bahå. || Ja_XXII:243 ||>@ @*>/ haricandanaü ajinaü dantabhaõķa¤ ca lohaü kālāyasaü bahuü, ehi rāja nivattassu, mā te taü vinasā\<*<5>*>/ dhanan ti. || Ja_XXII:244 ||>@ Ta. bhiüsā\<*<6>*>/ ti bhayānakā, aggisamājālā ti\<*<7>*>/ tesaü tesaü manussā- naü gehāni aggi\<*<8>*>/ gaõhi, so esa mahājālo\<*<9>*>/ ti a., kosā ti rajatakoņņhāgārādãni, bhāgaso ti koņņhāsato suvibhattā te\<*<10>*>/ pi, no ete ķayhanti devā 'ti vadati, lohan ti tambalohādikaü, mā te taü vinasā\<*<11>*>/ dhanan ti mā te etaü dhanaü nassatu\<*<12>*>/, ehi taü nibbāpehi pacchāpi gamissasi, Mahājanako\<*<13>*>/ na- garaü ķayhamānaü anoloketvā va nikkhanto ti tumhākaü garahā bhavissati, tāya vo lajjāya vippaņisāro pi bhavissati, ehi amacce āõāpetvā aggiü nibbā- pehi devā 'ti. Atha M. "devi kiü kathesi, yesaü ki¤ci atthi tesaü taü ķayhati, mayaü pana aki¤canaü\<*<14>*>/" ti dãpento g. ā. @@ \<-------------------------------------------------------------------------- 1 Cks -nasabhāge. 2 Cks dehãti. 3 so Cs; Ck vesma. 4 so Cks; Bd vatta-. 5 Bd mā tesaü vinassa. 6 Cks vesmā. 7 Cks omit tibhayānakā--ti. 8 Ck agniü, Cs aggiü. 9 so Bd; Cks --esa vesmā jālājalito. 10 Cks ro. 11 Bd vinassa. 12 Bd vin-. 13 Cks omit mahā-. 14 Cks akiccanā, Bd aki¤cano. >/ #<[page 055]># %< 2. Mahājanakajātaka. (539.) 55>% Ta. ki¤canan ti yesaü amhākaü palibuddhanakilesasaükhātaü ki¤canaü n' atthi te mayaü tena aki¤canabhāvena susukhaü vata jãvāma, ten' eva kāra- nena Mithilāya ķayhamānāya na me ki¤ci aķayhatha, appamattakam pi attano bhaõķakaü ķayhamānaü na passāmãti vadati. Eva¤ ca pana vatvā M.\<*<1>*>/ uttaradvārena nikkhami\<*<2>*>/, tāpi 'ssa bhariyāyo nikkhamiüsu. Puna Sãvalidevã ekaü upāyaü cintetvā "gāmaghātarņņhavilopakaraõaü\<*<3>*>/ viya dassethā" 'ti āõāpesi, taü khaõaü yeva āvudhahatthe\<*<4>*>/ purise\<*<4>*>/ tato tato ādhāvante\<*<5>*>/ vilumpante\<*<6>*>/ sarãre lākhārasaü si¤citvā laddhapahāre viya phalake nippajjāpetvā vuyhante mate viya ca ra¤¤o das- sesuü. Mahājano upakkosi: "mahārāja tumhesu dharantesu yeva raņņhaü vilumpanti janaü ghātentãti". Atha devã pi rājānaü vanditvā nivattanatthāya g. ā.: @*>/ idan ti. || Ja_XXII:246 ||>@ Ta. aņaviyo ti mahārāja tumhesu dharantesu yeva aņavicorā samup- pannā, tan ti tathā dhammarakkhiyaü\<*<8>*>/ tava raņņhaü viddhaüsenti. Rājā "mayi dharante yeva corā uņņhāya raņņhaviddhaü- sentā nāma n' atthi, Sãvalideviyā kiriyā esā bhavissatãti" cin- tetvā taü appaņibhānaü karonto ā.: @*>/. || Ja_XXII:247 ||>@ @@ Ta. vilumpamānamhãti vilumpamāne, âbhassarā ti yathā te Brah- māno pãtibhakkhā hutvā samāpattisukhena vãtināmenti tathā vãtināmessāmā 'ti. Evaü vutte pi mahājano rājānaü anubandhat' eva. Ath' assa etad ahosi: "ayaü jano nivattituü na icchati, nivattes- sāmi nan" ti addhagāvutamattaü gatakāle nivattitvā mahā- magge ņhito amacce pucchi: "kass' etaü rajjan" ti. "Tum- \<-------------------------------------------------------------------------- 1 Cks omit mahāsatto. 2 Cks -mitvā. 3 Bd -ghātakaraņhaviluppamānākāraü. 4 Bd -ā. 5 Cks -o, Bd -ā. 6 Cks -o. 7 Ck vināsā, Bd vinassa. 8 Bd taü tvayā dhammarakkhitaü. 9 Ck ajiratha, Cs abhã-, Bd ahāratha. >/ #<[page 056]># %<56 XXII. Mahānipāta.>% hākaü devā" 'ti. "Tena hi imaü lekhaü antarakarontassa\<*<1>*>/ rājāõaü\<*<2>*>/ karothā" 'ti kattaradaõķena\<*<3>*>/ tiriyaü lekhaü kaķķhi\<*<4>*>/. Tejavatā ra¤¤ā kataü lekhaü koci antaraü\<*<5>*>/ kātuü nāsakkhi. Mahājano lekhaü ussãsake katvā balavaparidevaü paridevi. Devã pi taü lekhaü antaraü\<*<5>*>/ kātuü avisahantã rājānaü piņņhi- datvā gacchantaü disvā sokaü dhāretuü asakkontã uraü pa- haritvā mahāmagge tiriyaü patitvā pavaņņamānā\<*<6>*>/ agamāsi. Mahājano "lekhāsāmikehi lekhā bhinnā" ti deviyā gatamaggen' eva gato. M. uttara-Himavantābhimukho agamāsi. Devã pi sabbaü senāvāhanaü ādāya tena saddhiü yeva gatā. Rājā mahājanaü nivattetuü asakkonto yeva saņņhiyojanamaggaü gato. Tadā Nārado nāma tāpaso Himavati Suvaõõaguhāyaü vasati pa¤cābhi¤¤o\<*<7>*>/, jhānasukhena vãtināmento sattāhaü atikkamitvā jhānā uņņhāya "aho sukhaü aho sukhan" ti udā- naü udānesi, so "atthi nu kho koci Jambudãpatale imaü sukhaü pariyesanto" ti\<*<8>*>/ dibbacakkhunā olokento Mahājanaka- buddhaükuraü disvā "rājā mahānekkhammaü nikkhanto Sãvali- devãpamukhaü mahājanaü nivattetuü na sakkoti, antarāyam pi 'ssa kareyyuü, bhiyyosomattāya daëhasamādānatthaü ovādaü dassāmãti" cintetvā iddhibalena gantvā ra¤¤o purato ākāse ņhito va tassa ussāhaü janetuü ā.: @*>/, samaõaü ¤eva\<*<10>*>/ pucchāma: katth' eso abhisaņo jano ti. || Ja_XXII:249 ||>@ Rājā ā.: @@ Ta. kimheso ti kimhi kena\<*<11>*>/ kāraõena esa hatthikāyādivasena mahato samåhassa ghoso, kānugāmevakiëiyā\<*<12>*>/ ti kā nu esā tayā saddhiü āgac- \<-------------------------------------------------------------------------- 1 Ck antaraü-, Bd antarāyaükarontassa. 2 Cks rājānaü, Bd rājadaõķaü. 3 Bd katara-. 4 Bd kaķķhi tena, Ck kaķķhite. 5 Bd antarāyaü. 6 Bd pavivatta-. 7 Bd pa¤ca abhi¤¤ā. 8 Ck -yesaütãti, Cs -yesatãti. 9 so Bd; Ck gāme kililiyā, Cs gāme kilãliyā. 10 Bd -õanteva. 11 Cks omit kena. 12 Ck -gāme kililāsā, Cs -gāme kilãliyā. >/ #<[page 057]># %< 2. Mahājanakajātaka. (539.) 57>% chantānaü gāme viya kãëi\<*<1>*>/, kattheso ti kimatthatthaü esa jano abhisaņo sannipatito taü parivāretvā āgacchatãti pucchati, maman ti aham\<*<2>*>/ etaü janaü ohāya gacchāmi taü maü ohāya gacchantaü, etthā 'ti etasmiü ņhāne esa jano abhisaņo anubandhanto āgato, sãmātikkamanaü yantan ti tvaü pana maü kilesasãmaü atikkamma anāgāriyamuni¤āõasaükhātassa monassa sampattiyā yan- taü pabbajito vat' amhãti nandiü avijahitvā khaõe khaõe uppajjamānāhi nan- dãhi missam evo gacchantaü kiü jānanto pucchasi udāhu ajānanto Mahājanako kira Videharaņņhaü chaķķetvā pabbajito ti kiü na sutaü tayā ti. Ath' assa so daëhasamādānatthāya puna gātham āha: @*>/ tiõõo ama¤¤ittho\<*<4>*>/ sarãraü dhārayaü imaü, atãraõeyyam\<*<5>*>/ idaü kammaü, bahå hi paripanthayo ti. || Ja_XXII:251 ||>@ Ta. māssu\<*<3>*>/ tiõõo ama¤¤ittho ti imaü bhaõķukāsāvavatthaü\<*<6>*>/ sarãraü dhārento iminā pabbajitaliīgagahaõamatten' eva kilesasãmaü tiõõo atikkanto 'smãti mā ma¤¤ittho, atãraõeyyamidan ti idaü kilesajātaü nāma na etta- kena tãretabbam, bahå -- thayo ti saggaü\<*<7>*>/ āvaritvā ņhitā hi tava bahå kilesa- paripanthā. Tato Mahāsatto āha: @*>/ n' eva diņņhe nādiņņhe kāmānam abhipatthaye ti. || Ja_XXII:252 ||>@ Ta. so\<*<8>*>/ neva diņņhe ti so ahaü n' eva diņņhe manussaloke na adiņņhe devaloke kāmānaü abhipatthemi, tassa mama evaü ekavihārino ko nu pari- pantho assā 'ti vadati. Ath' assa so paripanthe dassento gātham āha: @*>/ aratã bhattasammado (Saüyutta by Feer I p. 7) āvasanti sarãraņņhā, bahå hi paripanthayo ti. || Ja_XXII:253 ||>@ Ta. tandãti ālasiyaü, aratãti {ukkaõņhitā}\<*<10>*>/, bhatta -- do ti {bhattapari-} ëāho, i. v. h.: samaõa tvaü pāsādiko suvaõõavaõõo r. pahāya pabbajito ti vutte\<*<11>*>/ tuyhaü paõãtaü ojavantaü piõķapātaü dassanti, so tvaü pattapåraü\<*<12>*>/ ādāya yāvadatthaü bhu¤jitvā paõõasālaü pavisitvā kaņņhattharikāya\<*<13>*>/ nipajjitvā kā- kacchamāno niddaü okkamitvā antarā\<*<14>*>/ pabuddho aparāparaü parivattetvā hatthapāde pasārento uņņhāya cãvaravaüsaü gahetvā ālasiyo hutvā n' eva sam- mu¤janaü\<*<15>*>/ ādāya sammajjissasi\<*<16>*>/ na pānãyaü āharissasi puna nipajjitvā niddā- \<-------------------------------------------------------------------------- 1 so Bd; Cks kilikililā. 2 Bd yo ahaü. 3 Ck massu. 4 Bd -itta. 5 Bd abhiraõeyyam, Ck ati-. 6 Bd paõķu--nivatthaü. 7 Bd saggamaggaü. 8 Bd yo. 9 Bd -itā. 10 so all three MSS. for -kā? 11 Cks -o. 12 Ck pattaü-. 13 Bd kattaraõe. 14 Bd -raü. 15 Cs sammu¤chanaü, Bd sammajjaniü. 16 Bd sampajjissasi. >/ #<[page 058]># %<58 XXII. Mahānipāta.>% yissasi kāmavitakkaü vā vitakkessasi, tadā pabbajjāya ukkaõņhissasi bhatta- pariëāho te bhavissati, āvasanti sarãraņņhā ti ime ettakā paripanthā tāva sarãraņņhakā hutvā hutvā nivasanti, sarãre yeva nibbattantãti dasseti. Ath' assa M. thutiü karonto gātham āha: @*>/, brāhmaõam eva pucchāmi: ko nu tvam asi mārisā 'ti. || Ja_XXII:254 ||>@ Ta. br. -- sāsatãti\<*<2>*>/ brāhmaõa kalyānaü vata maü anusāsasi. Tato naü Nārado āha: @@ @*>/ ånaü taü paripårehi khantiyā upasamena ca. || Ja_XXII:256 ||>@ @*>/, kammaü vijja¤ ca dhamma¤ ca sakkatvāna paribbajā 'ti. || Ja_XXII:257 ||>@ Ta. vidå ti gottena maü Kassapo ti jānanti, sabbhãti paõķitehi sad- dhiü samāgamo nāma sādhu hotãti āgato 'mhi, ānando ti tassa tava imissā pabbajjāya ānando tuņņhi somanassam eva hotu mā ukkaõņhi, vihāro ti ca- tubbidho pi brahmavihāro, upavattatå 'ti pavattatu, yadånan\<*<5>*>/ ti yan te sãlena kasiõaparikammena jhānena ca ånan taü etehi sãlādãhi paripåraya, khantiyā -- cā 'ti ahaü rājapabbajito ti mānaü akatvā adhivāsakhantiyā kilesåpasamena\<*<6>*>/ ca samannāgato hohi, pasārayā 'ti mā ukkhipa mā patthara\<*<7>*>/, pajahā 'ti a., sannata¤ca unnata¤cā 'ti kiüjātiko nām' ahan ti ādinā na- yena pavattaü omāna¤ ca aham asmi jātisampanno ti ādinayappavattaü ati- māna¤ ca, kamman ti dasakusalapathakammaü, vijjan ti pa¤cābhi¤¤āaņņha- samāpatti¤āõaü, dhamman ti kasiõaparikammasaükhātaü samaõadhammaü, sakkatvāna -- jā 'ti ete guõe sakkatvā vattassu, ime vā guõe sakkatvā daëhaü samādāya paribbaja, pabbajjaü pālehi, mā ukkaõņhi. Evaü so M-aü ovaditvā ākāsena sakaņņhānam eva gato. Tasmiü gate aparo pi Migājino nāma tāpaso tath' eva samā- pattito uņņhāya olokento M-aü disvā "mahājanaü nivattanat- thāy' assa ovādaü dassāmãti" tath' eva gantvā ākāse attānaü dassetvā āha: \<-------------------------------------------------------------------------- 1 Cks -sasi. 2 Cks -sāsãti. 3 Bd yaü. 4 Cks omit pa. 5 Bd yaü-. 6 Cks -samayena. 7 Cs panthara? Bd patta. >/ #<[page 059]># %< 2. Mahājanakajātaka. (539). 59>% @*>/ janapadāni\<*<2>*>/ ca hitvā Janaka pabbajito\<*<3>*>/ kapalle ratim ajjhagā. || Ja_XXII:258 ||>@ @*>/ aruccathā 'ti. || Ja_XXII:259 ||>@ Ta. kapalle ti mattikāpattaü sandhāyāha, i. v. h: mahārāja tvaü eva- råpaü issariyaü chaķķetvā pabbajito imasmiü kapallake ratiü ajjhagā adhi- gato ti\<*<5>*>/ pabbajjākāraõaü pucchanto evam ā., dåbhin ti kin nu ete tava antare ka¤ci aparādhaü kariüsu, kasmā tava evaråpaü issariyasukhaü pahāya etaü kapallam eva aruccitthā 'ti. Tato Mahāsatto āha: @*>/ ahaü ka¤ci\<*<7>*>/ kudācanaü adhammena jine ¤ātiü\<*<8>*>/ na cāpi ¤ātayo maman ti. || Ja_XXII:260 ||>@ Ta. na Migājinā 'ti ambho Migājina jātucca\<*<5>*>/ ekaüsen' eva ahaü ka¤ci\<*<7>*>/ ¤ātiü\<*<9>*>/ kudācanaü kismi¤ci kāle na adhammena jināmi, te pi ca ¤ātayo maü adhammena na\<*<10>*>/ jinant' eva, iti na koci mama\<*<11>*>/ dåbhin nāma akāsãti a. Evam assa pa¤haü paņikkhipitvā idāni yena kāraõena pabbajito taü dassento āha: @*>/ puthujjano et' āhaü upamaü katvā bhikkhako\<*<13>*>/ 'smi Migājinā 'ti || Ja_XXII:261 ||>@ Ta. lokavattan\<*<14>*>/ ti vaņņānugatassa\<*<15>*>/ bālalokassa vattantan\<*<16>*>/ ti pave- õiü aham addasaü, taü disvā pabbajito 'smãti dãpeti, khajjantaü -- ti kile- sehi khajjantaü tehi ca kaddamãkataü lokaü disvā, yattha sanno\<*<12>*>/ ti yamhi kilesavatthumhi sanno\<*<17>*>/ laggo puthujjano tattha laggā bahusattā ha¤¤anti c' eva andubandhanādãhi\<*<18>*>/ ca bajjhanti\<*<19>*>/, etāhan ti ahaü sace ettha bajjhissāmi ime sattā viya ha¤¤issāmi c' eva bajjhissāmi cā 'ti\<*<20>*>/, evam etad eva kāraõaü attano upamaü katvā bhikkhako\<*<13>*>/ jāto 'smãti a., Migājinā 'ti taü ālapati' kathaü pana tena tassa nāmaü ¤ātan ti paņisanthārakāle paņhamam eva pucchitattā. \<-------------------------------------------------------------------------- 1 so all three MSS. for nā-? 2 so all three MSS. for jā-? 3 so all three MSS. for -ji? 4 Bd tetaü. 5 Cks omit adhigato ti. 6 Bd jātucche. 7 Bd ki-. 8 all three MSS. -i. 9 Ck -ã, Cs -i. 10 Cks omit na. 11 Bd mayi. 12 Ck santo, Cs satto. 13 Bd -uko. 14 so all three MSS. 15 Bd vattā-. 16 Ck vattan, Cs Bd vattaütan. 17 Cks satto. 18 Cs anub-, Bd aņņanab-. 19 Bd byajhanti. 20 Cks -ssāmãti. >/ #<[page 060]># %<60 XXII. Mahānipāte.>% Tāpaso taü kāraõaü vitthārato sotukāmo hutvā g. ā.: @*>/ vā paccakkhāya rathesabha samaõaü āhu vattantaü yathā dukkhass' atikkamo ti. || Ja_XXII:262 ||>@ Ta. kassetan ti etaü tayā vuttaü sucivacanaü kassa vacanaü nāma, kappan ti kappetvā pavattitānaü abhi¤¤āsamāpattinaü lābhino\<*<2>*>/ kamma- vādiü tāpasaü\<*<3>*>/, vijjanti āsavakkhaya¤āõavijjāya samannāgataü pacceka- buddhaü, i. v. h.: rathesabha mahārāja na hi kappasamaõaü\<*<4>*>/ vā vijjasamaõaü vā paccakkhāya tass' ovādaü vinā\<*<5>*>/ yathā dukkhassa atikkamo hoti evaü vattan- taü samaõaü āhu, tesaü pana vacanaü sutvā sakkā evaü paņipajjituü, tasmā vadehi ko nu te Bhagavā Satthā ti. Atha Mahāsatto āha: @*>/ ahaü ka¤ci kudācanaü samaõaü brāhmaõaü vāpi sakkatvā anupāvisin ti. || Ja_XXII:263 ||>@ Ta. sakkatvā ti pabbajjāya guõaü pucchanatthāya påjetvā, anupā- visin ti na kiõci\<*<7>*>/ {anupaviņņhapubbo}\<*<8>*>/ 'smi, na mayā koci samaõo pucchita- pubbo ti vadati, iminā hi paccekabuddhānaü santike dhammaü suõantena pi kadāci odissakavasena pabbajjādiguõo na puņņhapubbo, tasmā evam āha. Eva¤ ca pana vatvā yena kāraõena pabbajito taü ādito paņņhāya dassetum ā.: @*>/ gacchanto siriyā jalaü gãyamānesu gãtesu vajjamānesu vaggusu turiyatāëitasaüghuņņhe sammatāëasamāhite || Ja_XXII:264 ||>@ @*>/ manussehi phalakāmehi jantuhi. || Ja_XXII:265 ||>@ @*>/ ca. || Ja_XXII:266 ||>@ @*>/ itaraü ambaü nãlobhāsaü manoramaü. || Ja_XXII:267 ||>@ \<-------------------------------------------------------------------------- 1 Ck vijjā, Bd vijja. 2 so Cks; Bd lābhi. 3 Cks -ditāpasānasaü. 4 Ck kappassasa-. 5 Bd adds evaü paņipajjituü sakkā. 6 Bd jātucche-. 7 so all three MSS. for ka¤ci? 8 Bd -puppo. 9 Cks ca ānu--. 10 Bd hatamānaü. 11 Cks nipphalitassa. 12 Bd -kaü. >/ #<[page 061]># %< 2. Mahājanakajātika. (539.) 61>% @*>/ ambo phalã\<*<2>*>/ hato. || Ja_XXII:268 ||>@ @*>/, dhanamhi dhanino\<*<4>*>/ hanti aniketam asanthavaü, phalã ambo aphalo ca te satthāro ubho maman ti. || Ja_XXII:269 ||>@ Ta. vagguså 'ti madhurassaresu turiyesu vajjamānesu, turiyatāëita- saüghuņņhe ti turiyānaü tāëitehi saüghuņņhe uyyāne, sammatāëasamāhite ti sammehi ca tāëehi ca samannāgate, sa Migājinā 'ti Migājina so ahaü, addakkhiü phalaü amban ti phalitaü ambarukkhan ti a., tirochadan ti tiropākāraü uyyānassa anto ņhitaü\<*<5>*>/ ca bahipākāraü nissāya jātaü amba- rukkhaü addasaü, taddamānan\<*<6>*>/ ti poņhiyamānaü, orohitvā ti hatthik- khandhā otaritvā, vinaëãkatan nippattanaëaü\<*<7>*>/ kataü, evamevā 'ti evam eva, phalãti\<*<8>*>/ phalasampanno, ajinamhãti cammatthāya cammakāraõā, dantehãti attano dantehi ha¤¤ati, dantanimittaü ha¤¤ati ti a., hantãti ha¤¤ati, aniketamasanthavan ti yo pana niketaü pahāya pabbajitattā ani- keto sattasaükhāravatthukassa taõhāsanthavassa\<*<9>*>/ abhāvā asanthavo, taü anike- tam asanthavaü ko hanissatãti adhippāyo, te satthāro ti te dve rukkhā mama satthāro ahesun ti vadati. Taü sutvā Migājino "appamatto hohãti\<*<10>*>/" ra¤¤o ovādaü {datvā} sakaņņhānam eva gato. Tasmiü gate Sãvalidevã ra¤¤o pādesu patitvā ā.: @*>/: rājā pabbajito iti, hatthāråhā anãkaņņhā rathikā pattikārikā. || Ja_XXII:270 ||>@ @@ Ta. pavyadhito\<*<11>*>/ ti bhãto utrasto, paņicchadan ti amhe ķayhamāõe pi vilumpamāne pi rājā na oloketãti pavyadhitassa janassa āvaraõaü rakkhaü {ņhapetvā} puttan te Dãghāvukumāraü rajje\<*<12>*>/ ņhapetvā abhisi¤citvā pacchā pabba- jissasãti a. \<*<13>*>/ Tato Bodhisatto āha: @@ \<-------------------------------------------------------------------------- 1 Cks yathāyaü. 2 Bd phalo. 3 so all three MSS. 4 so all three MSS. for dhanã, ko? 5 Cks ņhito. 6 Bd hatamānan or phāta-? 7 Bd -nāëi. 8 Bd phalo. 9 Cks taõhāya-. 10 all three MSS. hotãti. 11 so Cks; read pavyathito? Bd pabyādito. 12 Cks rajjaü. 13 Cks omit pacchā pabbajissasãti attho. >/ #<[page 062]># %<62 XXII. Mahānipāta.>% @< santi puttā\<*<1>*>/ Videhānaü, Dãghāvu raņņhavaddhano\<*<2>*>/, te rajjaü kārayissanti Mithilāya pajāpatãti. || Ja_XXII:272 ||>@ Ta. santiputtā ti Sãvali, samaõānaü puttā nāma n' atthi Videharaņņha- vāsinaü puna puttā, Dãghāvu atthi, te rajjaü kārayissanti, pajāpatãti deviü ālapati. Devã āhā: "Deva tumhe\<*<3>*>/ tāva pabbajitā\<*<4>*>/, ahaü kiü karomãti". Atha so āha: "ahaü {anusāsāmi}\<*<5>*>/, vacanaü me karohãti" vatvā āha: @*>/ taü anusikkhāmi yaü vākyaü mama ruccati rajjaü tuvaü\<*<7>*>/ kārayantã\<*<8>*>/ pāpaduccaritaü bahuü kāyena vācā manasā yena ga¤chisi duggatiü. || Ja_XXII:273a ||>@ @@ Ta. tvan ti tvam puttassa chattaü ussāpetvā mama puttassa\<*<9>*>/ rājāti- rajjaü\<*<10>*>/ anusāsamānā bahuü pāpaü karissasi, ga¤chisãti yena kāyādãhi katena bahunā pāpena duggatiü gamissasi, sa dhãradhammo ti piõķiyālopena yāpetabban ti esa dhãrānaü dhammo. Evaü M. tassā ovādam adāsi. Tesaü a¤¤ama¤¤aü sallā- pena gacchantānaü suriyo {atthaīgato}. Devã patiråpaņņhāne khandhāvāraü nivāsāpesi. M. pi ekaü rukkhamålaü upagato so tattha vasitvā punadivase sarãrapaņijagganaü katvā mag- gaü paņipajji. Devã pi "senā pacchato āgacchatå" 'ti vatvā tassa pacchato va ahosi. Te bhikkhācāravelāya Thåõan\<*<11>*>/ nāma nagaraü pāpuõiüsu. Tasmiü khaõe antonagare eko puriso såõato mahantaü maüsakhaõķaü kiõitvā sålena\<*<12>*>/ aīgāresu pacāpetvā nibbāpanatthāya phalakakoņiyaü ņhapetvā aņņhāsi, tassa a¤¤avihitassa\<*<13>*>/ eko sunakho taü ādāya palāyi, so ¤atvā taü anubandhanto yāva bahidakkhiõadvāraü gantvā nibbiõõo nivatti. Rājā ca devã ca sunakhassa purato āgacchantā dvidhā \<-------------------------------------------------------------------------- 1 Ck satti putto, Cs santiputto. 2 Ck -vaddhana, Cs -naü, Bd -vaķķhano. 3 Bd -esu. 4 Bd -tesu. 5 so Cks; Bd ahaü taü anusikkhāmi. 6 Ck adds ca, Cs va. 7 Cks tvaü. 8 Bd kārayasi-. 9 Cks putto. 10 Ck rajāni-, Bd rajjanti taü rajjaü. 11 Cks thuõan, Bd dhunnaü. 12 Cks supikena. 13 Ck aü¤aü, Bd a¤¤ā-. >/ #<[page 063]># %< 2. Mahājanakajātaka. (539.) 63>% ahesuü, so bhayena maüsaü chaķķetvā palāyi, M. taü disvā cintesi: "ayaü chaķķetvā anapekho palāto, a¤¤o pi 'ssa sā- miko na pa¤¤āyati, evaråpo anavajjo paüsukålapiõķapāto nāma n' atthi, paribhu¤jissāma nan" ti so mattikāpattaü nãharitvā taü maüsakhaõķaü ādāya pu¤chitvā patte katvā udakaphā- sukaņņhānaü gantvā paribhu¤ji\<*<1>*>/. Tato devã "sace esa rajjen' atthiko bhaveyya evaråpaü jegucchaü paüsumakkhitaü suna- khucchiņņhakaü na khādeyya, na dān' esa amhākan" ti\<*<2>*>/ cin- tetvā "mahārāja evaråpaü jegucchaü khādasãti" ā. "Devi tvaü andhabālatāya imassa piõķapātassa visesanaü\<*<3>*>/ na jānā- sãti" tass' eva\<*<4>*>/ patitaņhānaü\<*<5>*>/ paccavekkhitvā amataü viya taü paribhu¤jitvā mukhaü vikkhāletvā hatthapāde dhovi. Tasmiü khaõe devã nindamānā\<*<6>*>/ ā.: @*>/ khudāya mãye, na tv-eva\<*<8>*>/ piõķaü luëitaü anariyaü kulaputtaråpo sappuriso na seve, ta-y-idaü na sādhu, ta-y-idaü na suņņhu, sunakhucchiņņhakaü\<*<9>*>/ bhu¤jase tvan ti. || Ja_XXII:274 ||>@ Ta. ajaddhumārivā\<*<10>*>/ 'ti anāsakamaraõam eva, luëitan ti paüsu- makkhitaü, anariyan ti asundaraü, na seve ti nakāro paņipucchanattho\<*<11>*>/, i. v. h.: sace catutthe bhattakāle pi na bhu¤jeyya khudāya\<*<12>*>/ mareyya, nanu evaü sante pi kulaputtaråpo sappuriso evaråpaü piõķaü na tv-eva seveyyā 'ti, na tayidan ti taü idaü\<*<13>*>/. Mahāsatto āha: @*>/ so\<*<15>*>/ abhakkho yaü hoti cattaü gihino sunakhassa\<*<16>*>/ vā,>@ \<-------------------------------------------------------------------------- 1 Bd -jituü ārabbhi. 2 Bd na khādeyya sace khādeyya sace khādeyya idānesa amhākaü sāmiko na bhavissatãti. 3 Bd visesaü. 4 so Bd; Cks tassā. 5 so Bd; Cks patiņņhānaņņhānaü. 6 Bd nindhiyamānā. 7 so Cks; Bd anajuņhamāriva; read: ajuņņhamā-r-iva? 8 so all three MSS. 9 Bd adds janaka; read: ucchiņņhakaü Janaka, omitting sunakh? 10 Bd ajuņha-. 11 Bd -natte nipāto. 12 Cks add vā. 13 Bd adds tayā kataü. 14 Bd sivali. 15 Cks yo. 16 so all three MSS. for sunassa. >/ #<[page 064]># %<64 XXII. Mahānipāta.>% @< ye keci bhogā idha dhammaladdhā sabbo [so] bhakkho anavajjo\<*<1>*>/ ti vutto ti. || Ja_XXII:275 ||>@ Ta. abhakkho ti so piõķapāto mama abhakkho nāma na hoti, yaü hotãti yaü gihino ca sunakhassa ca cattaü hoti taü paüsukålan nāma assā- mikattā anavajjaü, ye kecãti tasmā a¤¤e pi ye keci dhammaladdhā bhogā sabbo so bhakkho anavajjo\<*<1>*>/ ti anu avayo\<*<2>*>/ punappuna olokiyamāno pi ana- vayo\<*<3>*>/ paripuõõaguõo anavajjo, adhammaladdhaü pana sahassagghaõakam pi jigucchanãyam eva. Evan te a¤¤ama¤¤aü kathentā va nagaradvāraü pā- puõiüsu. Tatra dārakesu kãëantesu\<*<4>*>/ ekā kumārikā khuddaka- kullakena\<*<5>*>/ vālikaü poņheti\<*<6>*>/, tassā ekasmiü hatthe ekaü vala- yaü ekasmiü dve, tāni a¤¤ama¤¤aü ghaņņenti, itaraü nissad- daü. Rājā taü kāraõaü ¤atvā "Sãvali mama pacchato carati, itthi\<*<7>*>/ nāma pabbajitassa malaü, ayaü pabbajitvāpi bhari- yaü jahituü na sakkotãti garahanti pi maü, sac' āyaü ku- mārikā paõķitā bhavissati S-deviyā nivattanakāraõaü kathes- sati, imissā kathaü sutvā Sãvaliü uyyojessāmãti" cintetvā āha: @*>/ upaseniye niccaü\<*<9>*>/ nigaëamaõķike\<*<10>*>/ [kasmā] te eko bhujo janati eko\<*<11>*>/ na janatã bhujo ti. || Ja_XXII:276 ||>@ Ta. upaseniye ti mātaraü upagantvā sayanike\<*<12>*>/, nigaëamaõķike\<*<13>*>/ ti agaëitamaõķanena\<*<14>*>/ maõķanasãlike ti vadati, janatãti sanati\<*<15>*>/ saddaü karoti. Kumārikā āha: @*>/, saüghātā\<*<17>*>/ jāyate saddo, dutiyass' eva sā gati. || Ja_XXII:277 ||>@ @*>/, so adutiyo na janati\<*<19>*>/, munibhåto va\<*<20>*>/ tiņņhati. || Ja_XXII:278 ||>@ @*>/ dutiyo, ken' eko vivadissati, tassa te saggakāmassa ekattam uparocatan\<*<22>*>/ ti. || Ja_XXII:279 ||>@ \<-------------------------------------------------------------------------- 1 Bd anavayo. 2 Bd adds anu. 3 Cks anvayo. 4 Bd dārikāsu kãëantisu. 5 Bd khuddakapālena. 6 Cks poņhoti, Bd pappoņeti. 7 Bd adds ca. 8 Ck -kāye, Bd -ke. 9 Cks omit niccaü. 10 Cks nihaëa, Bd niggalamaõķite. 11 Bd adds te. 12 Bd sayanasile. 13 Bd niggalamaõķite. 14 Cks -ne. 15 Cks saõati, Bd omits sa-. 16 Bd dunivarā. 17 Bd -ghaņņā. 18 Bd -nivaro. 19 Cks -eti 20 Bd ca. 21 so Cks for -matto? Bd -ppatto. 22 Bd -citu. >/ #<[page 065]># %< 2. Mahājanakajātaka. (539.) 65>% Ta. dunãdhurā\<*<1>*>/ ti dve\<*<2>*>/ valayā\<*<3>*>/, saüghātā\<*<4>*>/ ti saühananato saü- ghaņņanato ti a., gatãti nipphatti, dutiyassa evaråpā nipphatti hotãti, so ti so ekanidhuro\<*<5>*>/, muni bhåto vā\<*<6>*>/ 'ti pahãnasabbakileso ariyapuggalo viya tiņņhati, vivādamatto\<*<7>*>/ ti samaõadutiyako nāma vivādasamaõo\<*<8>*>/ hoti kalahaü karoti\<*<9>*>/ nānāgāhaü gaõhāti, keneko ti ekako pana kena saddhiü vivadissati, ekatta- muparocatan\<*<10>*>/ ti ekãbhāvo te ruccatu, samaõā nāma bhaginim pi ādāya na caranti kim\<*<11>*>/ pana evaü uttamaråpadharaü bhariyaü\<*<12>*>/, ayan te antarāyaü karissati, imaü nãharitvā ekako va samaõadhammaü karohãti naü ovadi. So tassā daharakumārikāya vacanaü sutvā paccayaü labhitvā deviyā kathento āha: @@ @*>/ maü tvaü pati me ti māhaü bhariyā ti vā punā 'ti. || Ja_XXII:281 ||>@ Ta. kumāriyā ti kumārikāya kathitā, pessiyā ti sac' āhaü r. kāreyyaü esā me pessiyā vacanakārikā bhaveyya oloketum pi maü na visaheyya, idāni pana attano pessaü\<*<14>*>/ viya dāsaü viya ca maü¤ati\<*<15>*>/, dutiyasseva sā gatãti maü ovadati\<*<16>*>/, anuciõõo ti anusaücarito, pathāvihãti pathikehi, ekan ti tava ruccanakaü\<*<17>*>/ gaõha ahaü pana tayā gahitāvasesaü aparaü gaõhissāmi, meva\<*<18>*>/ maü tvan ti Sãvali ito paņņhāya tvaü puna maü pati me ti mā vada ahaü vā bhariyā me ti mā avacaü\<*<19>*>/. Sā tassa vacanaü sutvā "deva tumhe uttamaü\<*<20>*>/ dak- khiõaü\<*<21>*>/ maggaü gaõhatha ahaü vāman" ti vanditvā thokaü gantvā sokaü sandhāretum asakkontã punāgantvā ra¤¤ā saddhiü ekato va nagaraü pāvisi. Tam atthaü pakāsento Satthā upaķķhaü g. ā.: @*>/ Thåõan\<*<23>*>/ nagaraü upāgamun\<*<24>*>/ ti. || Ja_XXII:282 ||>@ \<-------------------------------------------------------------------------- 1 Bd dunivarā. 2 Cks omit dve. 3 Bd -ghaņņā. 4 Cks add ti. 5 Bd so nivaro. 6 Cks cā. 7 Bd -ppatto, Cks -manto, Bs -matto. 8 Bd vivādamāpanno. 9 Cks kareti. 10 Ck -itan, Bd itun. 11 Bd kimmaīgam. 12 Bd adds ādāya gacchanto. 13 so Cks for m' eva? Bd mā vaca. 14 Bd pessiyaü. 15 Ck ma maü, Cs ca maü. 16 Cks ti ovadãti. 17 Bd adds maggaü. 18 Bd mā ca. 19 Bd nāvacaü. 20 all three MSS. -mā. 21 Bd -õa. 22 Cks kathayantā. 23 Bd dhuna, Cks add nāma. 24 all three MSS. nagaråpa-. >/ #<[page 066]># %<66 XXII. Mahānipāta.>% Ta nagaråpāgamun ti nagaraü paviņņhā. Pavisitvā ca pana M. piõķāya caranto usukārassa geha- dvāraü patto, Sãvalã pi ekamante aņņhāsi, tasmiü samaye usukāro aīgārakapalle usuü tāpetvā ka¤jikena temetvā ekaü akkhiü nimãletvā\<*<1>*>/ eken'\<*<2>*>/ olokento ujuü karoti. Taü disvā M. cintesi: "sac' āyaü paõķito bhavissati mayhaü etaü kāra- õaü kathessati, pucchissāmi nan" ti upasaükami. Tam atthaü pakāsento S. ā.: @*>/ tatra ca so usukāro eka¤ ca cakkhu niggayha jimham ekena pekkhatãti. || Ja_XXII:283 ||>@ Ta. koņņhake ti bhikkhave so rājā attano bhattakāle upaņņhite\<*<4>*>/ usukā- rassa koņņhake aņņhāsi, tatra cā 'ti tasmi¤ ca koņņhake, niggayhā 'ti ni- mãletvā, jimhamekenā 'ti eken' akkhinā vaükaü pekkhati. Atha naü Mahāsatto āha: @*>/, usukāra suõohi me, yad ekaü cakkhuü niggayha jimham ekena pekkhasãti. || Ja_XXII:284 ||>@ T. a.: samma usukāra evan nu tvaü sādhu passasi yaü ekaü nimãletvā eken' akkhinā vaükaü pekkhasãti. Ath' assa so kathento āha: @@ @*>/ sampatvā paramaü\<*<7>*>/ liīgaü ujjubhāvāya kappati. || Ja_XXII:286 ||>@ @*>/ dutiyo, ken' eko vivadissati, tassa te saggakāmassa ekattam uparocatan\<*<9>*>/ ti. || Ja_XXII:287 ||>@ Ta. visālaü viyā 'ti vitthiõõaü viya hutvā khāyati, as -- liīgan ti parato vaükaņņhānaü appatvā, nujjubhāvāyā 'ti na ujubhāvāya, i. v. h.: visāle khāyamāne parato ujuņņhānaü\<*<10>*>/ na pāpuõeyyā 'ti, tasmiü asampatte adissamāne ujukabhāvāya kiccaü na kappati na sampajjatãti, sampatvā ti cakkhunā \<-------------------------------------------------------------------------- 1 Bd nimmiletvā, Cks ummã-. 2 Bd ekena akkhinā. 3 so all three MSS. 4 Ck -ņņhake, Cs -ņņhate. 5 Ck Bd -ti, Cs passa. 6 Bs -ko. 7 Cks paraü. 8 Bd -ppatto. 9 Bd -rocitu. 10 Bd adds vā vaīkaņhāna vā. >/ #<[page 067]># %< 2. Mahājanakajātaka. (539.) 67>% patvā disvā ti a., vivādamatto\<*<1>*>/ ti yathā dutiye akkhimhi ummãlite liīgaü na pa¤¤āyati vaükaņņhānaü ujuü ujukaņņhānam pi vaükaü pa¤¤āyatãti vivādo hoti evaü samaõassa pi dutiyo vivādamatto\<*<2>*>/. Evam assa so ovādaü datvā tuõhi ahosi. M. pi piõķāya caritvā missakabhattaü saükaķķhitvā nagarā nikkhamma uda- kaphāsukaņņhāne nisãditvā kattabbakicco pattaü thavikāya osāretvā\<*<3>*>/ Sãvaliü āmantetvā āha: @*>/ maü garahittho, dutiyass' eva sā gati. || Ja_XXII:288 ||>@ @*>/ maü tvaü pati me ti māhaü bhariyā ti vā punā 'ti. || Ja_XXII:289 ||>@ Ta. suõasãti sutā te tā gāthā, pessiyā man ti idaü pana kumārikāya ovādam eva sandhāyāha. Sā kira "neva\<*<5>*>/ maü tvan" ti vuttāpi\<*<6>*>/ Mahāsattaü anu- bandhi yeva, rājānaü nivattetuü na sakkoti, mahājano anu- bandhati. Tato pana aņavi na dåre hoti, M. nãlavanarājiü disvā taü nivattetukāmo hutvā gacchanto yeva maggasamãpe mu¤jatiõaü addasa, tato isikaü\<*<7>*>/ lu¤citvā "passa Sãvali, ayaü\<*<8>*>/ idha puna ghaņetuü na sakkā, evam eva\<*<9>*>/ puna mayhaü tayā saddhiü saüvāso nāma ghaņetuü na sakko" ti vatvā imaü upaķķhagātham āha: @*>/ ekā vihara Sãvalãti. || Ja_XXII:290 ||>@ Ta. ekā -- Sãvalãti ahaü ekãbhāvena viharissāmi, tvam pi ekā va viharā 'ti tassā ovādam adāsi. Sā taü sutvā "ito dāni paņņhāya n' atthi mayhaü Mahā- janakanarindena saddhiü saüvāso" ti sokaü dhāretuü asak- kontã ubhohi hatthehi uraü paharitvā asa¤¤ã hutvā mahā- \<-------------------------------------------------------------------------- 1 Bd -ppatto. 2 Bd -ppatto vivādāpanno etc. vide supra p. 65,4 3 Cks osāpetvā. 4 Cks -yo. 5 Bd mā vaca. 6 Bd vutte. 7 Cks -kā. 8 Bd imaü. 9 Cks evamevaü. 10 so Cks; Bd pabyuëha? >/ #<[page 068]># %<68 XXII. Mahānipāta.>% magge pati. M. tassā asa¤¤ãbhāvaü ¤atvā padaü vikopetvā ara¤¤aü pāvisi. Amaccā āgantvā tassā sarãraü\<*<1>*>/ udakena si¤citvā hatthapāde parimajjitvā\<*<2>*>/ sa¤¤aü labhāpesuü. Sā "tātā kuhiü rājā" ti pucchi. "Nanu tumhe va jānāthā" 'ti\<*<3>*>/. "Upadhāretha tātā" ti\<*<4>*>/. Ito c' ito ca dhāvitvā na passiüsu. Sā mahāparidevaü paridevitvā ra¤¤o ņhitaņņhāne cetiyaü kā- retvā gandhamālādãhi påjetvā nivatti. M. pi Himavantaü pavisitvā sattāhabbhantare yeva abhi¤¤ā ca samāpattiyo ca nibbattetvā puna manussapathaü nāgami. Devã pi usukārena saddhiü kathitaņņhāne kumārikāya saddhiü k-ņņhāne maüsa- paribhojanaņņhāne Migājinena saddhiü k-ņņhāne Nāradena sad- dhiü k-ņņhāne ti sabbaņņhānesu cetiyāni kāretvā gandhamālā- dãhi påjetvā senaīgaparivutā Mithilaü patvā ambuyyāne puttassa abhisekaü kāretvā taü senaīgaparivutaü nagaraü pesetvā\<*<5>*>/ sayaü isipabbajjaü pabbajitvā tatth' eva uyyāne vasantã kasiõaparikammaü katvā jhānaü nibbattetvā Brahma- loka-parāyanā ahosi. S. i. d. ā. "na bhikkhave idān' eva pubbe pi T. mahābhinikkha- manaü nikkhanto yevā" 'ti vatvā j. s,: "Tadā samuddadevatā Uppala- vaõõā ahosi, Nārado Sāriputto, Migājino Moggallāno, kumārikā Khemā bhikkhunã, usukāro ânando, Sãvalã Rāhulamātā, Dãghāvukumāro Rāhulo, mātāpitaro mahārājakulāni, Mahājanakanarindo pana aham evā" 'ti. Mahājanakajātakaü. $<3. Sāmajātaka.>$ Ko nu maü usunā vijjhãti. Idaü S. J. v. ekaü mātiposa- kaü bhikkhuü ā. k. Sāvatthiyaü kira aņņhārasakoņivibhavass' ekassa seņņhikulassa ekaputtako ahosi mātāpitunnaü piyo manāpo. So eka- divasaü pāsādatalaü gato sãhapa¤jaraü ugghāņetvā vãthiü olokento gandhamālādihatthaü\<*<6>*>/ mahājanaü dhammasavanatthāya Jetavanaü \<-------------------------------------------------------------------------- 1 Bd -re. 2 Cks -maddetvā. 3 Bd adds ahaüsu sā. 4 Bd adds te. 5 Bd pavisetvā. 3. Cfr. Cariyā-P. p. 101. Alwis, Attanag. 167. Indian Antiq March 1875 p. 91. J.R.A. Soc. 1871. p.173 Rāmāyaõa ed. Schlegol II. 63. 6 Cks -ā. >/ #<[page 069]># %< 3. Sāmajātaka. (540.) 69>% gacchantaü disvā "aham pi gamissāmãti\<*<1>*>/" gandhamālādãni gāhāpetvā vihāraü gantvā vatthabhesajjapānakāni saüghassa dāpetvā gandha- mālādãhi ca\<*<2>*>/ Bhagavantaü påjetvā ekamantaü nisinno. Dhammaü sutvā kāmesu ādãnavaü\<*<3>*>/ pabbajjāya ca ānisaüsaü sallakkhetvā parisāya uņņhitāya Bh-taü pabbajjaü yācitvā "mātāpitåhi ananu¤¤ātaü Tathā- gatā na pabbājentãti" {sutvā} gantvā sattāhaü nirāhāro mātāpitaro anujānāpetvā āgantvā pabbajjaü yāci. So ekaü bhikkhuü āõāpesi\<*<4>*>/, so taü pabbājesi, tassa pabbajitassa mahālābhasakkāro nibbatti, so ācariyupajjhāye ārādhetvā laddhupasampado pa¤ca vassāni dhammaü pariyāpuõitvā "ahaü idhākiõõo viharāmi, na me taü patiråpan" ti ara¤¤avāse vipassanadhuraü påretukāmo upajjhāyassa santike kam- maņņhānaü gahetvā ekaü paccantagāmaü gantvā ara¤¤e vihāsi, so tattha vipassanaü paņņhapetvā dvādasa vassāni ghaņento vāyamanto visesaü nibbattetuü na sakkhi. Mātāpitaro pi 'ssa gacchante gac- chante kāle duggatā ahesuü, ye pi nesaü khettaü vā vaõijjaü vā payojesuü te "imasmiü kule putto vā bhātā vā iõaü codetvā gaõhanto nāma n' atthãti" attano attano hatthagataü gahetvā yathāruciü palā- yiüsu, gehe dāsakammakarādayo pi hira¤¤asuvaõõādãnã gahetvā palā- yiüsu, aparabhāge dve janā kapaõā\<*<5>*>/ hutvā hatthe udakasecanakam pi alabhitvā gehaü vikkiõitvā agharā hutvā kāru¤¤abhāvappattā pilotika- nivāsanā kapālahatthā bhikkhāya cariüsu. Tasmiü kāle eko bhikkhu Jetavanā nikkhamitvā tassa vasanaņņhānaü āgamāsi\<*<6>*>/, so taü āgantu- kavattaü katvā sukhaü nisinno "kuto āgat' atthā" 'ti pucchitvā "J-vanā" ti vutte Satthu c' eva mahāsāvakādãna¤ ca ārogyaü puc- chitvā mātāpitunnaü pavattiü pucchi: "bhante Sāvatthiyaü asu- kassa nāma seņņhikulassa ārogyan" 'ti, "āvuso mā tassa kulassa pa- vattiü pucchãti", "kiü bhante" ti, "āvuso tassa kira kulassa eko va putto, so sāsane\<*<7>*>/ pabbajito, tassa pabbajitakālato paņņhāya etaü\<*<8>*>/ kulaü parikkhãõaü, idāni dve janā paramakāruõõataü pattā bhikkhāya carantãti". So tassa vacanaü suõanto sabhāvena saõņhātuü nāsakkhi, assupuõõehi akkhãhi rodituü ārabhi, "āvuso kiü rodasãti" ca vutte "bhante te mayhaü mātāpitaro, ahaü tesaü putto" ti, "āvuso tava m-ro taü nissāya vināsaü pattā\<*<9>*>/, gaccha te paņijaggāhãti". So "ahaü dvādasa vassāni ghaņento vāyamanto maggaü vā phalaü vā nibbattetuü \<-------------------------------------------------------------------------- 1 Bd dhammaü suõissamiti mahāpitaro vanditvā. 2 Cks -lādãni. 3 all three MSS. ādi-. 4 Ck anā-, Cs ānā-. 5 Cks omit ka-. 6 Cs Bd a-. 7 Bd buddhasāsane. 8 Cks eva¤cevaü. 9 Cks add ti. >/ #<[page 070]># %<70 XXII. Mahānipāta.>% nāsakkhiü, abhabbo bhavissāmi, kim me pabbajjāya, gihã hutvā m-ro posetvā dānaü datvā saggaparāyano bhavissāmãti" cintetvā ara¤¤a- vāsaü tassa therassa niyyādetvā punadivase\<*<1>*>/ nikkhamitvā anupubbena\<*<2>*>/ Sāvatthito avidåre Jetavanapiņņhivihāraü pāpuõi. Tattha dve maggā\<*<3>*>/: eko J-vanaü gacchati eko Sāvatthiü\<*<4>*>/. So tattha ņhatvā "kin nu kho paņhamaü mātāpitaro passāmi\<*<5>*>/ udāhu Dasabalan" ti cintetvā "mayā m-ro ciradiņņhapubbā, ito paņņhāya pana me Buddhadassanaü dulla- bhaü bhavissati, ajja Sammāsambuddhaü disvā dh. sutvā sve pāto va m-ro passissāmãti\<*<6>*>/" Sāvatthimaggaü pahāya sāyaõhasamaye\<*<7>*>/ J-vanaü pāvisi. Taü divasaü pana S. paccåsakāle lokaü volokento imassa kulaputtassa upanissayaü\<*<8>*>/ addasa, so tassa āgamanakāle Mātiposaka- suttena\<*<9>*>/ mātāpitunnaü guõaü vaõõesi. So bhikkhuparisante ņhatvā dhammakathaü suõanto cintesi: "ahaü `gihã hutvā m-ro paņijag- gituü sakkomãti\<*<10>*>/, S. pana `pabbajitaputto va upakārako nāma' 'ti vadati, sv-āhaü\<*<11>*>/ S-raü adisvā gato\<*<12>*>/, evaråpāya pabbajjāya pari- hãno assaü\<*<13>*>/, idāni pana gihã ahutvā pabbajito va samāno m-ro posessāmãti" so salākaü gahetvā salākabhatta¤ c' eva salākayāgu¤ ca gaõhitvā dvādasa vassāni ara¤¤e vuttaü\<*<14>*>/ bhikkhupārājikaü patto viya ahosi. So pāto va Sāvatthiü pāpetvā\<*<15>*>/ "kin nu kho paņhamaü yāguü gaõhāmi udāhu\<*<16>*>/ m-ro passissāmãti" cintetvā "kapaõānaü\<*<17>*>/ santikaü tucchahatthena gantuü ayuttan" ti yāguü gahetvā va etesaü purāõagehadvāraü gato, m-ro yāgubhikkhaü caritvā parabhittiü\<*<18>*>/ upa- gantvā nisinnake disvā uppannasoko assupuõõehi nettehi tesaü avidåre aņņhāsi. Te taü disvāpi na sa¤jāniüsu, ath' assa mātā "bhikkhat- thāya ņhito bhavissatãti" sa¤¤āya "bhante tumhākaü dātabbayuttakaü n' atthi, aticchathā" 'ti āha, so tassā kathaü sutvā hadayapåraü sokaü gahetvā assupuõõehi nettehi tatth' eva aņņhāsi, dutiyam pi tatiyam pi vuccamāno pi aņņhāsi yeva, ath' assa pitā mātaraü ā.: "gaccha jātaputto\<*<19>*>/ nu ko te eso" ti, sā uņņhāya gantvā sa¤jānitvā pādamåle patitvā paridevi, pitāpi 'ssa tath' eva akāsi, mahantaü kā- ru¤¤aü ahosi. So pi m-ro disvā sakabhāvena saõņhātuü asakkonto assåni pavattesi, so sokaü adhivāsetvā "mā cintayittha, ahaü vo \<-------------------------------------------------------------------------- 1 Bd adds ara¤¤ā. 2 Bd adds gacchanto. 3 Bd adds ahesuü tesu. 4 Cks -iyaü. 5 Bd passisāmi. 6 Bd adds sallakkhetvā. 7 Cks sāyanha-. 8 Bd -yasampattiü. 9 Ck -puttena. 10 Cks add cintesi. 11 Bd sacāhaü. 12 Cks add assaü. 13 Bd bhaveyyaü. 14 so Cks; Bd vuttha. 15 so Cs; Ck pāpesitvā, Bd pāvãsitvā. 16 Cks omit udāhu. 17 Bd adds mātāpitånaü. 18 Cks pari-. 19 Ck jāna-, Bd gaccha bhadde jānāhi putto. >/ #<[page 071]># %< 3. Sāmajātaka. (540). 71>% posessāmãti" m-ro assāsetvā yāguü pāyetvā ekamante nisãdā- petvā puna bhikkhaü āharitvā te bhojetvā attano bhikkhaü pariye- sitvā tesaü santikaü gantvā puna bhattena pucchitvā bhattakiccaü katvā te ekamante nivāsaü akāsi. So tato paņņhāya iminā niyāmena m-ro paņijaggati, attanā laddhāni pakkhikabhattādãni pi tesaü datvā sayaü piõķāya caritvā\<*<1>*>/ labhamāno bhu¤jati, vassāvāsikam pi annaü\<*<2>*>/ yaü ki¤ci labhitvā tesaü yeva deti, tehi paribhuttajiõõapilotikaü\<*<3>*>/ aggaëaü datvā\<*<4>*>/ ra¤jitvā\<*<5>*>/ sayaü paribhu¤jati, bhikkhaü labhana- divasaü\<*<6>*>/ pan' assa appaü\<*<7>*>/ alabhanadivasāni\<*<8>*>/ bahåni\<*<9>*>/ ahesuü, nivā- sanapārupanaü atilåkhaü hoti. So m-ro paņijagganto va aparabhāge kiso uppaõķuppaõķukajāto ahosi, atha naü sandiņņhasambhattā\<*<10>*>/ puc- chiüsu: "āvuso pubbe tava sarãravaõõo sobhati idāni pana uppaõ- ķuppaõķukajāto si, vyādhi nu kho te uppanno" ti, so "n' atthi me āvuso vyādhi palibodho pana me atthãti" taü pavattiü ārocesi. "âvuso S. saddhādeyyaü vinipātetuü na deti, tvaü saddhādeyyaü gahetvā gihãnaü dadamāno ayuttaü karosãti". So tesaü kathaü sutvā lajjito oliyyi\<*<11>*>/. Te tattakenāpi atuņņhā gantvā "asuko nāma bhante bhikkhu saddhādeyyam vinipātetvā gihã\<*<12>*>/ posetãti" Satthu ārocesuü. S. taü kulaputtaü pakkosāpetvā "saccaü kira tvaü bhikkhu saddhādeyyaü gahetvā gihã\<*<13>*>/ posesãti" pucchitvā "saccam bhante" ti vutte S. tassa taü sukiriyaü vaõõetukāmo attano ca pubbacariyaü pakāsetukāmo hutvā "gihã\<*<13>*>/ bhikkhu posento ke\<*<14>*>/ posesãti\<*<15>*>/" pucchi, "m-ro bhante" ti, tato S. tassa ussāhaü jane- tukāmo hutvā "sādhu sādhå" 'ti tikkhattuü sādhukāraü datvā "tvaü mayā gatamagge ņhito, ahaü pubbe\<*<16>*>/ cariyaü caranto m-ro posesin" ti ā. So bhikkhu ussāhaü paņilabhi. S. tāya pubbacariyāya āvi- karaõatthaü bhikkhåhi yācito a. ā.: Atãte Bārāõasito avidåre nadiyā orimatãre eko nesādagāmo ahosi paratãre eko, ekekasmiü pa¤ca pa¤ca kulasatāni vasanti, dvãsu pi gāmesu dve nesādajeņņhakā sahāyā, te daharakāle yeva katikaü kariüsu: "sace amhesu ekassa dhãtā hoti ekassa putto\<*<17>*>/ tesaü āvāhavivāhaü hotå" 'ti. Atha orimatãragāma- \<-------------------------------------------------------------------------- 1 Cks add ya. 2 Cks add pi. 3 Bd adds gahetvā. 4 so Ck; Bd katvā, Cs anvā. 5 Bd raj-. 6 Bd labhamānadivasaü, Cks labhanadivasehi. 7 Cks omit appaü. 8 Cks alabhanadivasā, Bd appaü alabhamāna divasāni. 9 Cks bahå. 10 Bd adds bhikkhu. 11 Bd ohiyi. 12 Ck gihi, Bd gihinaü. 13 Ck -i, Bd -ino. 14 Cks ko. 15 Cks posehãti. 16 Bd pubba. 17 Cks -ā. >/ #<[page 072]># %<72 XXII. Mahānipāta.>% vāsinesādajeņņhakassa gehe putto jāyi, jātakkhaõe c' assa du- kålena paņiggahitattā Dukålako t' eva nāmaü kariüsu, ita- rassa gehe dhãtā jāyi, tassā paratãre jātattā Pārikā ti nāmaü kariüsu, te ubho pi abhiråpā ahesuü suvaõõavaõõā, nesādakule jātāpi pāõātipātan nāma na kariüsu. Aparabhāge solasavassa- kaü Dukålakumāraü mātāpitaro āhaüsu: "putta kumārikan te ānessāmā" 'ti, so pana\<*<1>*>/ Brahmalokā āgato suddhasatto ubho kaõõe pidhāya "na me gharāvāsen' attho, mā evaråpaü avacutthā" 'ti vatvā yāvatatiyaü vuccamāno pi na icchi yeva. Pārikakumārikāpi "amma amhākaü sahāyassa putto atthi abhi- råpo suvaõõavaõõo, tassa taü dassāmā" 'ti mātāpitåhi vuttā tath' eva vatvā kaõõe pidahi, sāpi Brahmalokato āgatā. Du- kålakumāro tassā rahassena sāsanaü pahiõi "sace kira methu- nadhammena atthikā a¤¤assa gehaü gaccha\<*<2>*>/, mama methune chando n' atthãti", sāpi tassa tath' eva sāsanaü pesesi. Tesaü anicchamānānam yeva āvāhavivāhaü kariüsu. Te ubho pi kilesasamuddaü anotaritvā dve Mahābrahmāno viya ekato vasiüsu. D-kumāro macchaü vā migaü vā na māreti, anta- maso āhaņaü maüsam pi na vikkiõāti. Atha naü m-ro va- diüsu: "tāta tvaü nesādakule nibbattitvā n' eva gharāvāsaü icchasi na pāõavadhaü karosi, kin nāma karissasãti". "Amma tāta tumhesu anujānantesu ajj' eva pabbajissāmā\<*<3>*>/" 'ti. "Tena hi gacchathā\<*<4>*>/" 'ti dve pi jane uyyojesuü. Te m-ro vanditvā nikkhamma Gaīgātãre Himavantaü pavisitvā yasmiü ņhāne Migasammatā nāma nadã Himavantato otaritvā Gaīgaü pattā taü ņhānaü gantvā Gaīgaü pahāya Migasammatābhimukhā abhiråhiüsu. Tasmiü khaõe {Sakkabhavanaü} uõhākāraü das- sesi, Sakko taü kāraõaü ¤atvā Vissakammaü āmantetvā "tāta Vissakamma dve mahāpurisā nikkhamitvā Himavantaü paviņņhā, nivāsanaņņhānaü tesaü laddhuü vaņņati, Mi-nadiyā \<-------------------------------------------------------------------------- 1 Cks omit so pana. 2 Cks gacchatu, Bd gaccheyyāhi. 3 Cks -mãti. 4 Cks gacchāmā, Bd pabbājethā. >/ #<[page 073]># %< 3. Sāmajātaka. (540) 73>% aķķhakosantare\<*<1>*>/ etesaü pa¤¤asāla¤ ca pabbajitaparikkhāre ca māpetvā ehãti" ā. So "sādhå" 'ti sampaņicchitvā Mågapakkha- jātake āgatanayen' eva sabbaü saüvidahitvā amanāpasadde mige palāpetvā ekapadikajaüghamaggaü māpetvā sakaņņhānam eva gato. Te pi taü maggaü disvā tena assamapadaü pāpu- õiüsu. Dukålapaõķito paõõasālaü pavisitvā {pabbajitaparikkhāre} disvā "Sakkena mayaü dinnā\<*<2>*>/" ti Sakkadattiyabhāvaü ¤atvā sāņakaü omu¤citvā rattavākacãvaraü nivāsetvā pārupitvā ajinaü aüse katvā jaņāmaõķalaü bandhitvā isivesaü gahetvā Pāri- yāpi\<*<3>*>/ pabbajjaü datvā ubho kāmāvacaramettaü bhāventā\<*<4>*>/ tattha paņivasiüsu. Tesaü mettānubhāvena sabbe migapakkhino a¤¤a- ma¤¤aü mettacittam eva paņilabhiüsu, na koci kassaci\<*<5>*>/ vi- heņheti. Pārã\<*<6>*>/ pānãyaü paribhojaniyaü āharati assamapadaü sammajjati sabbakiccāni karoti, ubho pi phalāphalam āharitvā paribhu¤jitvā attano attano paõõasālaü pavisitvā samaõa- dhammaü karontā\<*<7>*>/ vāsaü kappayiüsu. Sakko tesaü upaņņhā- naü āgacchati. So ekadivesaü olokento "imesaü cakkhåni parihāyissantãti" antarāyaü disvā D-paõķitaü upasaükamitvā vanditvā ekamantaü nisãditvā evam ā.: "bhante tumhākaü antarāyo pa¤¤āyati, paņijagganakaü puttaü laddhuü vaņņati, lokadhammaü patisevathā\<*<8>*>/" 'ti ā. "Sakka kin nām' etaü kathesi, mayaü agāramajjhe pi etaü lokadhammaü pahāya puëavagåtharāsiü viya jigucchimha, idāni ara¤¤aü pavisitvā isipabbajjaü pabbajitvā\<*<9>*>/ kathaü evaråpaü karissāmā" 'ti. "Bhante sace na evaü karotha Pāritāpasiyā\<*<10>*>/ utunikāle nā- bhiü hatthena parāmaseyyāthā" 'ti. M. "idaü sakkā kātun" ti sampaņicchi. Sakko taü vanditvā sakaņņhānam eva gato. M. pi taü kāraõaü Pāriyā ācikkhitvā tassā utunikāle nābhiü parāmasi. Tadā B. devalokā cavitvā tassā kucchimhi paņi- \<-------------------------------------------------------------------------- 1 Cks -ghosa-. 2 Cks diņņhā. 3 Bd pārikāyāpi. 4 Cks -to, Bd -etvā. 5 Bd ki¤ci. 6 Cks pāri, Bd pārikā. 7 Ck kārento, Cs Bd karonto. 8 Bd paņisevethā. 9 Cks -itā. 10 Bd pārikāya tā-. >/ #<[page 074]># %<74 XXII. Mahānipata.>% sandhiü gaõhi. Sā dasamāsaccayena suvaõõaü puttaü vijāyi, ten' ev' assa Suvaõõasāmo ti nāmaü kariüsu. Pāriyāpi pabbatantare kinnariyo dhātikiccaü kariüsu. Te ubho pi B-aü nahāpetvā paõõasālāya nipajjāpetvā phalāphalatthāya gacchanti. Tasmiü khaõe kinnarā kumāraü gahetvā kandarā- disu nahāpetvā pabbatamatthakaü āruyha nānāpupphehi alaü- karitvā haritālamanosilādãhi\<*<1>*>/ tilake katvā ānetvā paõõasālāya nipajjāpenti. Pārã\<*<2>*>/ āgantvā puttaü tha¤¤aü pāyeti. Taü aparabhāge vaķķhitvā solasavassuddesikaü pi\<*<3>*>/ anurakkhantā mātāpitaro paõõasālāya nisãdāpetvā sayam eva vanamålaphalā- phalatthāya gacchanti. M. "kadāci kocid eva antarāyo bha- veyyā" 'ti tesaü gatamaggaü sallakkheti. Ath' ekadivasaü tesaü vanamålaphalāphalaü ādāya sāyaõhasamaye\<*<4>*>/ nivattan- tānaü assamapadato avidåre mahāmegho uņņhahi, te ekaü rukkhamålaü pavisitvā vammikamatthake aņņhaüsu, tassa abbhantare āsãviso atthi, tesaü sarãrato sedagandhamissakaü udakaü otaritvā tassa nāsāpuņaü pāvisi, so kujjhitvā nāsā- vātena pahari, dve pi andhā hutvā a¤¤ama¤¤aü na passiüsu. D-paõķito Pāriü āmantetvā "Pāri\<*<5>*>/ mama cakkhåni parihãnāni, na taü passāmãti" ā., sāpi tath' evāha, te "n' atthi no dāni jãvitan" ti maggaü apassantā paridevamānā vicariüsu. "Kiü pana tesaü pubbakamman" 'ti. Taü kira pubbe vejjakulaü ahosi\<*<6>*>/, atha so vejjo ekassa mahaddhanassa purisassa akkhi- rogaü paņijaggi, so tassa ki¤ci na dāpesi, vejjo kujjhitvā bhari- yāya ārocetvā "kiü karomā" 'ti ā., sāpi kujjhitvā "na no tassa santike dhanen' attho\<*<7>*>/, bhesajjaü tassa vatvā ekaü yogaü datvā akkhãni kāõāni karohãti" ā., so "sādhå" 'ti tassā va- canaü sampaņicchitvā tathā akāsi, tesaü ubhinnam pi iminā kammena cakkhåni andhāni jāyiüsu\<*<8>*>/. Atha M. cintesi "mama \<-------------------------------------------------------------------------- 1 Cks -lāhi. 2 Bd parikā. 3 Cks add taü. 4 Cks sāyanha-. 5 Bd pārike. 6 Bd te kira pubbe vajjakåle ahesuü. 7 Bd santakenattho. 8 so Bd; Cks te ubbho pi iminā kammena cakkhåni jãyiüsu. >/ #<[page 075]># %< 3. Sāmajātaka. (540). 75>% m-ro a¤¤esu divasesu imāya velāya āgacchanti, idāni tesaü pavattiü na jānāmi, paņimaggaü gamissāmãti" paņimaggaü gantvā saddam akāsi, te tassa saddaü sa¤jānitvā paņisaddaü katvā puttasinehena "tāta Sāma\<*<1>*>/ idha paripantho atthi, mā āgamãti" vadiüsu, atha nesaü "tena hi imaü gahetvā ethā" 'ti dãghalaņņhiü adāsi, te laņņhikoņiyaü gahetvā tassa santikaü āgamiüsu, atha ne "kena vo kāraõena cakkhåni vinaņņhānãti" pucchi, "tāta mayaü deve vassante rukkhamåle vammika- matthake ņhitā, tena kāraõenā" 'ti, so sutvā va a¤¤āsi: "tattha āsãvisena bhavitabbaü, tena kuddhena nāsāvāto vis- saņņho bhavissatãti" so m-ro disvā rodi c' eva hasi ca, atha nan te pucchiüsu: "kasmā tāta rodi kasmā hasãti", "amma tāta tumhākaü daharakāle yeva cakkhåni vinaņņhānãti rodiü, idāni paņijaggissāmãti hasiü, mā cintayittha, ahaü vo paņi- jaggissāmãti" so m-ro assamapadaü ānetvā tesaü rattiņ- ņhānadivaņņhānesu caükame paõõasālāya vaccaņņhāne passā- vaņņhāne ti sabbaņņhānesu rajjuke bandhi, tato paņņhāya te assame ņhapetvā vanamålaphalāni āharati, pāto va nesaü va- sanaņņhānaü sammajjati, Mi-nadiü gantvā pānãyaü āharati, paribhojanãyaü upaņņhapeti, dantakaņņhamukhodakādiü katvā madhuraphalāphalaü deti, tehi mukhe vikkhālite sayaü pari- bhu¤jati, paribhu¤jitvā m-ro vanditvā migagaõaparivuto phalā- phalatthāya ara¤¤aü pavisitvā pabbatantare kinnaraparivāro phalāphalaü gahetvā sayaõhavelāyaü\<*<2>*>/ āgantvā ghaņe\<*<3>*>/ udakaü āharitvā tāpetvā uõhodakena nesaü yathāruciü nahāpanaü vā pādadhovanaü vā katvā aīgārakapallaü upanetvā gatte se- detvā nisinnānaü phalāphalaü datvā pariyosāne sayam pi khā- ditvā sesakaü ņhapeti\<*<4>*>/, iminā niyāmena m-ro paņijaggati. Tasmiü samaye Bārāõasiyaü Piliyakkho nāma rājā r. kāreti, so migamaüsalobhena mātaraü r. paņicchāpetvā sannaddha- pa¤cāvudho Himavantaü pavisitvā mige vadhitvā maüsaü \<-------------------------------------------------------------------------- 1 Cks yāma. 2 Cks sāyanha-. 3 Cs Bd -ena. 4 Ck -siti? Bd dhapesi. >/ #<[page 076]># %<76 XXII. Mahānipāta.>% khādanto Migasammataü nadiü patvā anupubbena Sāmassa pānãyagahaõatitthaü patto migavala¤jaü disvā maõivaõõāhi sākhāhi koņņhakaü katvā dhanuü ādāya visapãtaü saraü sannahitvā tattha nilãno acchi. M. pi sāyaõhasamaye\<*<1>*>/ phalā- phalaü āharitvā assamapade ņhapetvā m-ro vanditvā "{nahātvā} pānãyaü ādāya āgamissāmãti" ghaņaü gahetvā migagaõaparivuto dve mige ekato katvā tesaü piņņhe pānãyaghaņaü ņhapetvā hatthena gahetvā nadãtitthaü agamāsi. Rājā koņņhake ņhito tathā āgacchantaü disvā "mayā ettakaü kālaü vicarantena manusso nāma na diņņhapubbo, devo nu kho esa, nāgo nu kho ti, sace kho panāhaü etaü upasaükamitvā pucchissāmi devo ce ākāse uppatissati nāgo ce bhåmiyaü pavekkhati, na kho panāhaü sabbakālaü Himavante yeva vasissāmi, Bārāõasim pi gamissāmi, tatra maü amaccā pucchissanti: `api nu kho te mahārāja Himavante vasantena na ki¤ci acchariyaü diņņhapubban' ti, `tatrāhaü\<*<2>*>/ evaråpo me satto diņņho' ti vatvā `ko nām' eso' ti vutte sace `na jānāmãti' vakkhāmi garahissanti maü, tasmā etaü vijjhitvā dubbalaü katvā pucchissāmãti" cintesi, atha tesu migesu paņhamam eva otaritvā pānãyaü pivitvā uttiõõesu Bo. uggahitavatto viya mahāthero saõikaü udakaü otaritvā paņippassaddharato\<*<3>*>/ paccuttaritvā vākacãvaraü\<*<4>*>/ nivāsetvā ajina- cammaü ekaüsaü katvā pānãyaghaņaü ukkhipitvā udakaü pu¤- jitvā {vāmaüsakåņe} ņhapesi, tasmiü kāle\<*<5>*>/ "idāni vijjhituü samayo" ti rājā visapãtasaraü khipitvā M-aü dakkhiõapasse vijjhi, saro vāmapassena nikkhami, tassa viddhabhāvaü ¤atvā migagaõo bhãto palāyi, Suvaõõasāmapaõķito pana viddho pi pānãyaghaņaü yathā vā tathā vā anusumbhitvā\<*<6>*>/ satiü paccupaņņhāpetvā saõi- kaü otāretvā vālukaü viyåhitvā ņhapetvā disā vavatthapetvā mātāpitunnaü vasanaņņhānadisābhāgena\<*<7>*>/ sãsaü katvā rajata- \<-------------------------------------------------------------------------- 1 Cs sāyanha-. 2 Cks tatrahaü. 3 Cs -rathe, Bd -ratho. 4 Bd rattavākacãraü. 5 Cks ņhapanakāle. 6 so Ck; Cs anusamhitvā, Bd anavasumbhitvā. 7 Ck -ņņhānaübhāge, Cs -ņņhānabhāge. >/ #<[page 077]># %< 3. Sāmajātaka. (540.) 77>% paņņavaõõavālukāya suvaõõapaņimā viya nipajjitvā satiü upaņ- ņhapetvā "imasmiü Himavantapadese mama verino nāma n' atthi, mama pi a¤¤asmiü veraü nāma n' atthãti" vatvā mu- khena lohitaü chaķķetvā rājānam adisvā va g. ā.: @@ Ta. pamattan ti mettābhāvanāya anupaņņhitasatiü, idaü hi so sandhāya tasmiü khaõe attānaü pamattaü nāma akāsi, viddhā ti vijjhitvā. Eva¤ ca pana vatvā puna attano sarãramaüsassa abhakkha- sammatabhāvaü dassetuü g. ā.: @@ dutiyaü g. vatvā tam eva nāmādivasena pucchanto: @@ Ta. ama¤¤athā 'ti ayaü puriso kena kāraõena maü vijjhitabbaü ama¤¤itthā 'ti a. Taü sutvā rājā "ayaü mayā visapãtena kaõķena\<*<1>*>/ vijjhitvā pātito pi n' eva maü akkosati na paribhāsati, hadayaü sam- bāhanto viya piyavacanena samudācarati, gacchissāmi 'ssa santikan" ti cintetvā gantvā santike ņhito ā.: @@ @@ Ta.\<*<2>*>/ rājāhamasmãti evaü kir' assa\<*<3>*>/ ahosi, devāpi nāgāpi manussa- bhāsam eva kathenti yeva, aham etaü devo vā nāgo vā manusso vā ti na jānāmi, sace kujjheyya nāseyya cāpi maü rājā ti vutte kho pana abhāyanto nāma n' atthãti, tasmā attano tejaü\<*<4>*>/ jānāpetuü paņhamaü rājāham asmãti ādim ā., lobhā ti maüsalobhena, migamesan ti mige esanto, dutiyagāthāya pi \<-------------------------------------------------------------------------- 1 Cks khaõ-, Bd sallena. 2 Cs tassa. 3 Bd adds vitakko. 4 Bd rājabhāvaü. >/ #<[page 078]># %<78 XXII. Mahānipata.>% attano balaü dãpetukamo evam ā., ta. issatthe ti dhanusippe, daëha- dhammo ti daëhadhanuü sahassatthāmaü dhanuü oropetu¤ ca āropetu¤ ca samattho. Iti attano balaü vaõõetvā tassa nāmagottaü pucchanto ā.: @@ Ta. pavedayā 'ti kathaya. Taü sutvā M. "sac' āhaü `devanāgakinnarādisu khattiyā- disu vā a¤¤ataro 'ham asmãti' katheyyaü saddaheyy' eva\<*<1>*>/ esa, saccam eva kathetuü vaņņatãti" cintetvā ā.: @*>/ gato saye. || Ja_XXII:297 ||>@ @@ @*>/ sallaü passa vihāmi\<*<4>*>/ lohitaü, āturo ty-ānupucchāmi: kiü maü viddhā nilãyasi. || Ja_XXII:299 ||>@ @*>/ mam ama¤¤athā 'ti. || Ja_XXII:300 ||>@ Ta. jãvantan ti maü ito pubbe jãvamānaü ehi Sāma yāhi Sāmā 'ti voharanti ¤ātayo Sāmā 'ti āmantayiüsu, svājjevahaü\<*<2>*>/ gato ti so ahaü ajja evaü gato maraõamukhe appito, saye ti sayāmi, paripluto ti nimuggo, paņicammā\<*<6>*>/ ti paņicamitvā\<*<7>*>/ vāmapassena pavisitvā dakkhiõapassena vinigga- tan ti a., passā 'ti olokayassu maü, vihāmãti\<*<4>*>/ niņņhubhāmi, idaü so satiü paccupaņņhapetvā avikampamāno va lohitaü mukhena chaķķetvā ā., āturo ti gilāno hutvā ahaü taü anupucchāmi, nilãyasãti etasmiü gumbhe nilãno acchasi, viddheyyan ti vijjhitabbaü, ama¤¤athā 'ti ama¤¤ittha. Rājā tassa vacanaü sutvā yathābhåtaü anācikkhitvā musāvādaü karonto ā.: @*>/ kodho mam āvisãti. || Ja_XXII:301 ||>@ Ta. āvisãti ajjhotthari, tena me kāraõena kodho uppanno ti dãpeti. \<-------------------------------------------------------------------------- 1 Cks saddahateva. 2 Cks svājjevaü, Bd svajjevaha¤. 3 Bd -vamma-. 4 Ck vã-, Bd dhimhāmi. 5 Cks -yya. 6 Bd -vammā. 7 Bd -vami-. 8 Cs Bd te na. >/ #<[page 079]># %< 3. Sāmajātaka. (540.) 79>% Atha naü M. "kiü vadesi mahārāja, imasmiü Himavante maü disvā palāyanamigo nāma n' atthãti" vatvā ā.: @@ @*>/ ara¤¤e sāpadāni pi. || Ja_XXII:303 ||>@ @@ Ta. na maü migā ti maü disvā migā nāma na uttasanti, sāpadānãti vālamigādayo, yato nidhin ti yato paņņhāya ahaü vākacãranivāsanaü pari- hariü, bhãrå kimpurisā ti mahārāja migā tāva tiņņhantu kimpurisā nāma atibhãrukā nāma honti, G-ne ti te imasmiü gandhena madakare pabbate Gandhamādane viharanti, te pi maü disvā na uttasanti, atha kho mayaü a¤¤a- ma¤¤aü sammodamānā gacchāma, utrase ti mama migo utraseyyā 'ti kena nu kāraõena tvaü maü saddahāpessasãti dãpeti. Taü sutvā rājā "mayā imaü niraparādhaü vijjhitvā mu- sāvādo kato, saccam eva kathessāmãti" cintetvā ā.: @@ Ta. na taddasā ti na taü addasa\<*<2>*>/, kintāhan ti kin te evaü kalyāõa- dassanassa santike ahaü alikaü bhaõissāmi, k-bhåto han ti kodhena ca lobhena ca abhibhåto hutvā ahaü, so hi paņhamam eva migesu kodhena mige vijjhissāmãti dhanuü āropetvā ņhito pacchā B-aü disvā tassa devatādisu a¤¤a- tarabhāvaü ajānanto pucchissāmi nan ti lobhaü uppādesi, tasmā evam āha. Eva¤ ca pana vatvā "nāyaü Suvaõõasāmo imasmiü ara¤¤e ekako va vasissati, ¤ātakehi pi 'ssa bhavitabbaü, pucchissāmi nan" ti cintetvā itaraü g. ā.: @@ Ta. sammā 'ti M-aü ālapati, āgammā 'ti kuto desā imaü vanaü āgamma amhākaü udakaü āharituü udahāro nadiü gacchā 'ti, kassa vā pa- hito ti kena pahito hutvā tvaü imaü Migasammataü āgato ti a. \<-------------------------------------------------------------------------- 1 Ck uttā-, Bd utrā-. 2 Bd na taü disvā migo athasa na bhito ti a. >/ #<[page 080]># %<80 XXII. Mahānipāta.>% So tassa kathaü sutvā mahantaü vedanaü adhivāsetvā mukhena lohitam chaķķetvā g. ā.: @@ Ta. bharāmãti målaphalādãni āharitvā posemi. Eva¤ ca pana vatvā m-ro ca ārabbha vilapanto āha: @@ @@ @@ @*>/ addharatte va ratte vā nadãva avasucchati\<*<2>*>/. || Ja_XXII:311 ||>@ @*>/ aķķharatte\<*<3>*>/ va ratte vā nadãva avasucchati\<*<4>*>/. || Ja_XXII:312 ||>@ @*>/ vilapantā hiõķissanti brahāvane. || Ja_XXII:313 ||>@ @@ Ta. usāmattan ti bhojanamattaü, usā ti kira bhojanassa nāmaü, tassa ca atthitāya atha sāhassa jãvitan ti chadivasamattaü jãvitan ti a., idaü āharitvā ņhapitaü phalāphalaü sandhāyāha, athavā usā ti usmā\<*<6>*>/, ten' etaü dasseti: tesaü sarãre usmāmattaü atthi, atha mayā ābhatena phalāphalena sā- hassa jãvitaü atthãti, marissare ti marissanti, pumuna ti purisena, evarå- paü hi dukkhaü purisena laddhabbam evā 'ti a., cirarattāya rucchitãti\<*<7>*>/ cirarattaü\<*<8>*>/ rodissati, aķķharatte vā 'ti majjhimaratte vā ratte vā ti\<*<9>*>/ pac- chimaratte vā, avasucchatãti\<*<10>*>/ kunnadã viya sussissatãti\<*<11>*>/ a., uņņhāna -- yā 'ti mahārāja yaü ahaü rattim pi divāpi dve tayo vāre uņņhāya attano uņņhāna- viriyena tesaü pāricariyaü karomi hatthapāde sambāhāmi maü adisvā tesaü atthāya te parihãnacakkhukā Sāma tātā 'ti vilapantā kaõņhakehi vijjhitamānā \<-------------------------------------------------------------------------- 1 Bd rujjati. 2 Cks -sicchati. 3 Cks -ratto. 4 Bd -sujjhati. 5 Cks tātā ti. 6 Cks usamā. 7 Bd rujjatãti. 8 Ck -ā, Cs -o. 9 Cks omit majjhima--vāti 10 Cks -sicchãti, Bd -sujjhatãti, Cks add avasicchissati. 11 Cks sukkhissatãti. >/ #<[page 081]># %< 3. Sāmajātaka. (540.) 81>% imasmiü mahante vane hiõķissantãti\<*<1>*>/ a., dutiyan ti paņhamaü paviņņhavisa- pãtasallato pi sataguõena daëhataraü idaü dutiyaü nesaü adassanasokasallaü. Rājā tassa vilāpaü sutvā "ayaü accantabrahmacārã dhamme ņhito m-ro bharati, idāni evaü dukkhappatto pi tesaü yeva vilapati, evaü guõasampanno nāma mayā aparādho kato, kathaü nu kho imaü samassāseyyan" ti cintetvā "mama nirayapaviņņhakāle r. kiü karissati, iminā paņijaggitaniyāmen' ev' assa m-ro paņijaggissāmi, icc-assa maraõaü amaraõaü bha- vissatãti" sanniņņhānaü katvā ā.: @@ @@ @*>/ anvesaü vanamålaphalāni ca ahaü kammakaro hutvā bhariyassan te brahāvane. || Ja_XXII:317 ||>@ @@ Ta. bhavissante ti te tava mātāpitaro bharissāmi, migānan ti thålā- dinaü migānaü vighāsaü anvesanto idaü so issatthe casmi kusalo ti thålathålamige vadhitvā madhuramaüsena tava m-ro bharissāmãti vatvā mahā- rāja amhe nissāya mā pāõavadhaü karãti vutte evam ā., yathā te ti yathā tvan te abhari tath' eva ne aham pi bharissāmi. Atha M. "sādhu mahārāja, tena hi m-ro bharasså" 'ti vatvā maggaü ācikkhanto ā.: @*>/ tattha tesaü agārakaü, tattha mātāpitā mayhaü, te bharassu ito gato ti. || Ja_XXII:319 ||>@ Ta. ekapadãti ekapadamaggo, ussãsake ti yo\<*<4>*>/ esa mama mattha- kaņņhāne, aķķhakosan\<*<5>*>/ ti aķķhakosantaraü\<*<6>*>/. Evaü so tassa maggaü ācikkhitvā matāpitusu balava- \<-------------------------------------------------------------------------- 1 Bd hindissanti vicarissantãti. 2 read: ghāsam? 3 Cks -ghosaü. 4 Cks so. 5 Cks -ghosan. 6 Cks -ghosan-. >/ #<[page 082]># %<82 XXII. Mahānipāta.>% sinehena tathāråpaü vedanaü adhivāsetvā tesaü bharaõatthāya a¤jaliü paggayha yācanto puna ā.: @*>/, namo te Kāsivaddhana, andhā mātāpitā mayhaü, te bharassu brahāvane. || Ja_XXII:320 ||>@ @*>/, Kāsirāja nam' atthu te, mātaraü pitaraü mayhaü vutto vajjāsi vandanan ti. || Ja_XXII:321 ||>@ Ta. vutto vajjāsãti putto vo Sāmo naditãre visapãtasallena viddho rajatapaņņasadise vālukapuline passena nipanno a¤jalim paggayha tumhākaü pāde vandatãti evaü mahārāja mayā vutto hutvā mātāpitunnaü me vandanaü vandeyyāsãti ā. Rājā "sādhå" 'ti sampaņicchi. M. mātāpitunnaü vanda- naü pesetvā {visa¤¤itaü} pāpuõi. T. a. p. S. āha: @*>/ visavegena visa¤¤ã samapajjathā 'ti. || Ja_XXII:322 ||>@ Ta. samapajjathā 'ti jāto. So hi heņņhā ettakaü kathento nirussāso viya kathesi, idāni pan' assa visavegena upaņņitā\<*<4>*>/ bhavaīgacittasantatihada- yaråpan\<*<5>*>/ nissāya pavattikathā\<*<6>*>/ pacchijji mukhaü pidahi ak- khãni nimmãlitāni hatthapādā thaddhabhāvappattā, sakalasarãraü lohitena tintaü\<*<7>*>/. Rājā "ayaü idān' eva mayā saddhiü ka- thesi, kin nu {kho"} ti 'ssa assāsapassāse upadhāresi, te pana niruddhā, sarãraü thaddhaü jātaü, so {"niruddho} dāni Sāmo" ti sokaü sandhāretuü asakkonto ubho hatthe matthake ņhapetvā mahāsaddena paridevi. T. a. p. S. āha: @*>/ rājā parideyesi bahuü kāru¤¤asaühitaü: ajarāmaro 'haü\<*<9>*>/ āsiü, ajj' etaü\<*<10>*>/ ¤āmi\<*<11>*>/ no pure. || Ja_XXII:323 ||>@ @*>/ maü patimanteti sa visena samappito || Ja_XXII:324 ||>@ \<-------------------------------------------------------------------------- 1 Cks -rāja, omitting atthu. 2 Bd paggayhāmi. 3 Bd pu¤jito. 4 so Bd; Ck pattame, Cs patthave. 5 Cks omit bhavaīga. 6 Bd pavattā-. 7 Ck tinnaü, Bd makkhitaü. 8 Bd so. 9 Cks ahaü. 10 Cks ajjevataü. 11 Cks ¤āsi. 12 Cks yassa. >/ #<[page 083]># %< 3. Sāmajātaka. (540.) 83>% @*>/ gate kāle na ki¤ci-m-abhibhāsati, nirayaü nåna gacchāmi, ettha me n' atthi saüsayo, || Ja_XXII:325 ||>@ @*>/ ara¤¤e nimmanussamhi ko\<*<3>*>/ maü vattum arahati. || Ja_XXII:326 ||>@ @*>/ māõavā, ara¤¤e nimmanussamhi ko\<*<3>*>/ maü sārayissatãti. || Ja_XXII:327 ||>@ Ta. āsin ti ahaü ettakaü ajāramaro 'mhãti sa¤¤ã ahosiü, ajj' etan ti ahaü ajja imaü Sāmaü kālakataü disvā mama¤ c' eva {a¤¤esa¤} ca n' atthi maccussa nāgamo taü maccuno āgamanaü ajja jānāmi\<*<5>*>/ ito pure na jānāmãti vilapati, svājjevan\<*<6>*>/ ti yo\<*<7>*>/ savisena sallena samappito idān' eva maü pati- manteti so ajja\<*<8>*>/ evaü gate kāle ti evaü maraõakāle pavatte ki¤ci appa- mattakam pi na bhāsati, tadāhãti tasmiü khaõe Sāmaü vijjhantena mayā pāpaü kataü, cirarattāya kibbisan ti taü pana cirarattaü vipaccanasamatthaü dāruõaü pharusaü, tassā 'ti tassa evaråpaü pāpaü vicarantassa, vattāro ti ninditāro bhavanti, kuhiü gāme kinti kibbisakārako ti imasmiü pana ara¤¤e nimmanussamhi ko maü vattum arahati, sace hi\<*<9>*>/ bhaveyya vadeyyā 'ti vilapati, sārayantihãti game vā nigamādisu, saügaccha māõavā ti tattha tattha purisā sannipatitvā ambho purisaghātaka dāruõan te kammaü kataü asuka- daõķappatto nāma tvan ti evaü kammāni sārenti codenti, imasmim pana nim- manusse ara¤¤e imaü rājānaü ko sārayissatãti attānaü codento vilapati. Tadā Bahusodarã\<*<10>*>/ nāma devadhãtā Gandhamādana-vāsinã Mahāsattassa sattame attabhāve mātubhåtapubbā\<*<11>*>/ puttasinehena B-aü niccaü āvajjati, taü divasaü pana sā dibbasampattiü anubhavamānā na taü āvajji\<*<12>*>/, devasamāgamaü gatā ti pi va- dant' eva\<*<13>*>/, sā tassa visa¤¤ãbhåtakāle "kin nu kho me put- tassā\<*<14>*>/" 'ti āvajjamānā addasa: "Piliyakkho rājā mama puttaü savisena sallena vijjhitvā Migasammatātãre vālukapuline pātetvā mahantena saddena paridevati, sac' āhaü na gamissāmi mama putto Suvaõõasāmo etth' eva nassissati ra¤¤o pi hadayaü phalissati Sāmassa m-ro pi nirāhārā pānãyam pi alabhitvā {sus- sitvā} marissanti, mayi pana gatāya rājā pānãyaghaņaü ādāya tassa mātāpitunnaü santikaü gamissati vacana¤ ca nesaü \<-------------------------------------------------------------------------- 1 Bd svajjevāü. 2 Bd -ko. 3 add nu? 4 so all three MSS. 5 Ck jānitiü, Cs jāniü. 6 Bd svajjevaīgate kāle. 7 Cks so. 8 Cks ahaü. 9 Bd pi. 10 Bd -sundari. 11 Bd mātā-. 12 Cs -jja, Bd -jjati. 13 Bd -tiyeva. 14 Bd -ssapavatti. >/ #<[page 084]># %<84 XXII. Mahānipāta.>% sutvā te puttassa santikaü ānessati, atha te ca aha¤ ca sacca- kiriyaü karissāma, Sāmassa visaü nimmadissati\<*<1>*>/, evam me putto jãvitaü labhissati, m-ro cakkhåni labhissanti, rājā Sā- massa dhammadesanaü sutvā gantvā mahādānaü datvā sagga- parāyano bhavissati, tasmā gacchām' ahaü tatthā" 'ti sā gantvā Migasammatānadãtãre adissamānā ākāse ņhatvā ra¤¤ā\<*<2>*>/ saddhiü kathesi. T. a. p. S. āha: @@ @*>/ mahārāja akari\<*<4>*>/ kamma dukkaņaü\<*<5>*>/, adåsakā pitāputtā tayo ekåsunā hatā. || Ja_XXII:329 ||>@ @*>/ taü anusikkhāmi yathā te sugati siyā: dhammen' andhe vane posa\<*<7>*>/ ma¤¤e 'haü sugatiü tayā ti. || Ja_XXII:330 ||>@ Ta. ra¤¤o vā 'ti ra¤¤o yeva, āguü karãti mahārāja tvaü mahāparā- dhaü mahāpāpaü kari, dukkaņan\<*<8>*>/ ti yaü kataü dukkaņaü\<*<8>*>/ hoti taü lāmaka- kammaü akari\<*<9>*>/, adåsakā ti niddosā, pitāputtā ti mātā ca pitā ca putto ca ime tayo ekåsunā\<*<10>*>/ hatā tasmiü gate\<*<11>*>/ tappaņibaddhā tassa mātāpitaro pi pi hatā va honti, anusikkhāmãti sikkhāpemi anusāsāmi, posā 'ti\<*<12>*>/ Sāmassa ņhāne ņhatvā\<*<13>*>/ sinehaü paccupaņņhāpetvā Sāmo viya te ubho andhe posehi, ma¤¤e -- tayā ti evaü tayā sugati yeva\<*<14>*>/ gantabbā\<*<15>*>/ bhavissatãti ma¤¤āmi. So devatāya vacanaü sutvā "ahaü kir' etassa m-ro po- setvā saggaü gamissāmãti" saddahitvā "kim me rajjena, te yeva posessāmãti" daëhaü adhiņņhāya balavaparidevaü pari- devanto sokaü tanuü katvā "Suvaõõasāmo mato bhavissatãti" nānāpupphehi tassa sarãraü påjetvā udakena si¤citvā tikkhattuü padakkhiõaü katvā catusu ņhānesu vanditvā tena påjitaü udaka- ghaņaü ādāya domanassappatto dakkhiõadisābhimukho pāyāsi. T. a. p. S. āha: @@ \<-------------------------------------------------------------------------- 1 so Cks for -ddissati? Bd vinassati. 2 Cks -o. 3 Bd kira. 4 Ck akārā, Cs akarā. 5 Cks -raü, 6 Cks add va. 7 Bd pose. 8 Cks dukkat-. 9 Cks akiri. 10 Bd ekus-. 11 Bd hate. 12 Bd pose ti. 13 Ck ņhapetvā. 14 Cks -tãü ¤eva. 15 Ck -bba, Cs -bbaü. >/ #<[page 085]># %< 3. Sāmajātaka. (540.) 85>% Pakatiyāpi ca mahāthāmo rājā pānãyaghaņaü ādāya assa- mapadaü koņņento viya pavisitvā Dukålapaõķitassa sāladvāraü pāpuõi. Paõķito antonisinno tassa padasaddaü sutvā "nāyaü Sāmassa padasaddo, kassa nu kho" ti pucchanto gāthadvayam ā.: @*>/ [nu] eso padasaddo manussass' eva āgato, n' eso Sāmassa nigghoso, ko nu tvam asi mārisa. || Ja_XXII:332 ||>@ @*>/, n' eso Sāmassa nigghoso, ko nu tvam asi mārisā 'ti. || Ja_XXII:333 ||>@ Ta. manussassevā 'ti nāyaü sãhavyagghānaü na yakkhakinnarānaü āgato\<*<3>*>/ pana manussass' evāyaü padanigghoso na Sāmassā 'ti, santaü hãti upasamayuttaü hi vajati caükamati, neyatãti\<*<4>*>/ patiņņhapeti. Taü sutvā rājā "sac' āhaü attano rājabhāvaü akathetvā `mayā tumhākaü putto mārito' ti vakkhāmi ime kujjhitvā\<*<5>*>/ mayā saddhiü pharusaü kathessanti, evaü mama etesu kodho up- pajjissati, atha te viheņhessaü\<*<6>*>/, taü mam' assa\<*<7>*>/ akusalam, rājā ti pana vutte abhāyanto\<*<8>*>/ nāma n' atthi, tasmā rājabhāvaü tāva kathessāmãti" cintetvā pānãyamāëake pānãyaghaņaü ņha- petvā paõõasāladvāre ņhatvā ā.: @@ @@ Paõķito pi tena saddhiü paņisanthāraü karonto āha: @*>/ anuppatto yam idh' atthi pavedaya. || Ja_XXII:336 ||>@ @*>/ piyālāni madhuke kāsumāriyo phalāni khuddakappāni bhu¤ja rāja varaü\<*<11>*>/ varaü. || Ja_XXII:337 ||>@ @@ \<-------------------------------------------------------------------------- 1 Ck kasan, Cs kassan. 2 so Bd; Cks ¤attati. 3 Ck āgacanto, Cs āgacchanto. for -tassa? 4 Ck ¤attatãti. 5 santaü hãti---kujjhitvā wanting in Cs. 6 Bd vihedhessāmi. 7 Ck assatu, Bd mama, omitting assa. 8 Cks -tā. 9 Bd Cs si. 10 Cks tindu-. 11 Bd varā. >/ #<[page 086]># %<86 XXII. Mahānipata.>% T. a. Sattigumbajātake kathito, idha pana girigabbharā ti Migasammataü sandhāya vuttaü, sā hi girigabbharato nikkhantattā girigabbharā t' eva jātā. Evaü tena paņisanthāre kate rājā "`putto vo mayā mā- rito' ti paņhamam eva vattuü ayuttaü, ajānanto viya kathaü samuņņhāpetvā kathessāmãti" cintetvā āha: @*>/ phalam āhari, anandhass' evāyaü sammā nivāpo\<*<2>*>/ mayhaü khāyatãti. || Ja_XXII:339 ||>@ Ta. nālan ti tumhe andhā imasmiü vane ki¤ci daņņhuü na samatthā, ko nu vo\<*<1>*>/ -- āharãti ko nu tumhākaü ime phale āhari, nivāpo\<*<2>*>/ ti ayaü sammā nayena upāyena kato\<*<3>*>/ {khāditabbayuttakānaü} suparisuddhānaü phalā- phalānaü nivāpo\<*<2>*>/ sannicayo anandhassa viya na andhassā 'ti mayhaü khāyati upaņņhāti. Taü sutvā paõķito "mahārāja, na mayaü phalāphalāni āharāma, putto pana no āharatãti" dassetuü gāthadvayam ā.: @*>/, || Ja_XXII:340 ||>@ @*>/ ito ādā\<*<6>*>/ kamaõķaluü nadiü gato udahāro, ma¤¤e na dåram āgato ti. || Ja_XXII:341 ||>@ Ta. nātibrahā ti nātidãgho nātirasso, sunaggavellitā\<*<4>*>/ ti suna- saükhātāya maüsakoņņhanapotthaniyā aggaü viya vinatā\<*<7>*>/, kamaõķalun ti ghaņaü, na dåramāgato ti na dåram āgato idāni na dåraü ito āsannaņņhānaü āgato bhavissatãti ma¤¤āmãti a. Taü sutvā rājā āha: @@ @*>/, tesu lohitalittesu seti Sāmo mayā hato ti. || Ja_XXII:343 ||>@ Ta. avadhin ti migassa khittena\<*<8>*>/ sarena vijjhitvā māresiü, pavedethā 'ti kathetha, setãti Mi-nadãtãre vāëikapuline seti. Paõķitassa pana avidåre yeva Pārikāya paõõasālā hoti, sā tattha nisinnā ra¤¤o vacanaü sutvā taü pavattiü ¤ātu- \<-------------------------------------------------------------------------- 1 Cks me. 2 Bd nivāto. 3 Ck kate, Cs kathe, Bd ayaü sammā upayena tato. 4 Bd so-. 5 Bd āharitvā, Cks āhanatvā. 6 Bd ādāya. 7 Bd ki¤ci natā. 8 Bd visapitena instead of m. kh. >/ #<[page 087]># %< 3. Sāmajātaka. (540.) 87>% kāmā hutvā nikkhamitvā rajjusa¤¤āya D-paõķitassa santikaü gantvā āha: @@ @@ Ta. vādinā ti mayā Sāmo hato ti vadantena, pavālan ti pallavaü, māluteritan ti vātena pahaņaü. Atha naü paõķito ovādaü dento āha: @@ Ta. Migasammate ti M-tanadãtãre, kodhasā ti mige uppannena kodhena, mā -- mhā 'ti tassa mayaü ubho pi pāpaü mā icchimhā. Pārã āha: @@ Ta. ghātimhãti ghātake. D-paõķito āha: @*>/ āhu paõķitā ti. || Ja_XXII:348 ||>@ Ta. akkodhan ti kodho nāma nirayasaüvattaniko, tasmā taü akatvā puttaghātikamhi pi akkodho yeva kattabbo\<*<2>*>/ ti paõķitā āhu. Evaü vatvā ubho pi te hatthehi ure patipiüsantā M-assa guõe vaõõetvā bhusaü parideviüsu. Atha ne rājā samassāsento ā.: @@ @@ @@ \<-------------------------------------------------------------------------- 1 so all three MSS. 2 Bd ako-. 3 Cks akkodhe yeva kattabban, Cs akkode yeva kattabbo, Bd kodho eva na kattabbo. >/ #<[page 088]># %<88 XXII. Mahānipāta.>% Ta. vādinā ti tumhe hato Sāmo ti vadantena mayā saddhiü, tayā no\<*<1>*>/ evaü guõasampanno putto mārito\<*<2>*>/ idāni ko amhe bharissatãti ādãni vatvā mā bāëhaü paridevetha ahaü tumhākaü kammakaro hutvā Sāmo viya tumhe bha- rissāmãti evaü rājā tumhe mā cintayittha na mayaü rajjena attho ahaü vo yāvajãvaü bharissāmãti te assāsesi. Te tena saddhiü sallapantā\<*<3>*>/ āhaüsu: @@ Ta. dhammo ti sabhāvo kāraõaü vā, kappatãti evaü tava kamma- karaõaü\<*<4>*>/ amhesu na kappati na sobhati, pāde -- mayan ti idaü pana te pabbajjaliīge\<*<5>*>/ ņhitāpi puttasokassa mahantattāya\<*<6>*>/ c' eva nihatamānatāya ca\<*<7>*>/ vadiüsu, ra¤¤o vissāsaü uppādetum pi evam āhaüså 'ti vadanti. Taü sutvā rājā ativiya tussitvā "aho acchariyaü, evaü dosakārake nāma mayi {pharusavacanamattam} pi n' atthi\<*<8>*>/, paggaõhanti yeva man" ti\<*<9>*>/ cintetvā g. ā.: @*>/ bhaõatha, kato apacitã tayā, pitā tvam asi asmākaü, mātā tvam asi Pārike ti. || Ja_XXII:353 ||>@ Ta. tayā ti ekekaü vadanto evam ā., pitā ti D-paõķita ajja paņņhāya tvaü mayhaü pituņņhāne tiņņha, amma Pārike tvam pi mātiņņhāne tiņņha, ahaü pana vo puttassa Sāmassa ņhāne pādadhovanādãni sabbakiccāni karissāmi, maü rājā ti asallakkhetvā Sāmo ti\<*<11>*>/ sallakkhethā 'ti. Te a¤jalim paggayha "mahārāja tayā amhākaü kamma- kārakakiccaü n' atthi, {yaņņhikoņiyaü} pana no gahetvā tattha netvā Sāmaü dassehãti" yācantā gāthadvayam āhaüsu: @*>/, namo te Kāsivaddhana, a¤jalin te paggaõhāma yāva Sām' ānupāpaya. || Ja_XXII:354 ||>@ @*>/ mukha¤ ca bhujadassanaü saüsumbhamānā attānaü kālam āgamayāmase\<*<14>*>/ ti. || Ja_XXII:355 ||>@ Ta. Sāmānupāpayā 'ti yāva Sāmo yattha tattha\<*<15>*>/ amhe anupāpaya, \<-------------------------------------------------------------------------- 1 Bd omits no. 2 Ck adds ti. 3 Ck Bd to. 4 Cks kammaü karontaü. 5 Bd pabbajitaliīge. 6 Bd -sokena samabbhahatāya. 7 Cks omit ca. 8 Ck natti, Cs tattha. 9 Cks matti, Bd mamanti. 10 Cks nesāda. 11 Cs neva, Ck te. 12 Cks -ja, omitting atthu. 13 so Cks; Bd sapajjantā. 14 Ck -yemase, Cs āgamase. 15 Bd sāmaü, omitting yattha tattha. >/ #<[page 089]># %< 3. Sāmajātaka. (540). 89>% bhujadassanan ti kalyāõadassanaü abhiråpaü, saüsumbhamānā ti vaņ- ņentā\<*<1>*>/, kālamāgamayāmase\<*<2>*>/ ti kālakiriyaü āgamessāma\<*<3>*>/. Tesaü evaü kathentānaü yeva Suriyo atthaü gato. Atha rājā "sac' āhaü idān' eva ime tattha nessāmi taü disvā va nesaü hadayaü phalissati, iti tiõõam pi etesaü matakāle ahaü niraye nipanno yeva nāma, tasmā ne tattha gantuü na dassāmãti" cintetvā catasso gāthā abhāsi: @@ @@ @@ @@ Ta. brahā\<*<4>*>/ ti accuggataü\<*<5>*>/, ākāsantan ti evaü\<*<6>*>/ taü vanaü ākāsassa anto viya hutvā padissati, athavā ākāsantan\<*<7>*>/ ti ākāsasamānaü\<*<8>*>/ pakāsamānan\<*<9>*>/ ti a., chamā ti chamāya paņhaviyan ti a., chaman ti pi pāņho, paņhaviü pati- taü viyā 'ti a., paüsunā -- to ti parikiõõo paliveņhito. Atha ne attano vāëādãnaü nissāya bhayamabhāvaü\<*<10>*>/ das- setuü g. āhaüsu: @@ Ta. kocãti imasmiü vane katthaci ekapadese pi amhākaü vāëesu bhayaü nāma n' atthi. Rājā te paņibāhituü asakkonto hatthesu gahetvā tattha nesi. Taü atthaü pakāsento Satthā āha: @@ \<-------------------------------------------------------------------------- 1 Bd pothentā parivaņņamānā. 2 Cks -yemase. 3 Bd -missāma. 4 Bd brahmā. 5 Bd -tā, Ck accaggataü. 6 Bd e. 7 Ck ākāsātan. 8 Ck ākāsasā-, Bd ākāsassa pamāõaü. 9 Bd pakāsantan. 10 Bd vāëamigabhayābhāvaü. >/ #<[page 090]># %<90 XXII. Mahānipāta.>% Ta. tato ti tadā, andhānan ti mātāpitunnaü, ahå 'ti ahosi, yasmiü ņhāne so pi nipanno tattha nesãti a. Netvā ca pana tassa santike ņhapetvā "ayaü vo putto" ti ācikkhi. Ath' assa pitā sãsaü mātā pāde åråsu katvā nisã- ditvā vilapiüsu. Tam atthaü pakāsento Satthā āha: @*>/ apaviddhaü\<*<2>*>/ brahāra¤¤e Candaü va patitaü chamā || Ja_XXII:362 ||>@ @*>/ apaviddhaü\<*<2>*>/ brahāra¤¤e Suriyaü va patitaü chamā || Ja_XXII:363 ||>@ @*>/ apaviddhaü\<*<2>*>/ brahāra¤¤e karuõaü\<*<3>*>/ paridevayuü. || Ja_XXII:364 ||>@ @*>/ bāhā paggayha pakkanduü: adhammo kira bho iti. || Ja_XXII:365 ||>@ @*>/ si sutto\<*<5>*>/ Sāma kalyāõadassana yo ajj' evaü\<*<6>*>/ gate kāle na ki¤ci-m-abhibhāsasi. || Ja_XXII:366 ||>@ @*>/ si matto\<*<7>*>/ Sāma kalyāõadassana yo ajj' evaü\<*<6>*>/ gate kāle na ki¤ci-m-abhibhāsasi. || Ja_XXII:367 ||>@ @*>/ si pamatto\<*<9>*>/ Sāma kalyāõadassana yo ajj' evaü\<*<6>*>/ gate kāle na ki¤ci-m-abhibhāsasi. || Ja_XXII:368 ||>@ @*>/ si kuddho\<*<10>*>/ Sāma kalyāõadassana yo ajj' evaü\<*<6>*>/ gate kāle na ki¤ci-m-abhibhāsasi. || Ja_XXII:369 ||>@ @*>/ si ditto Sāma kalyāõadassana yo ajj' evaü gate kāle na ki¤ci-m-abhibhāsasi\<*<11>*>/. || Ja_XXII:370 ||>@ @*>/ si vimano Sāma kalyāõadassana yo ajj' evaü\<*<6>*>/ gate kāle na ki¤ci-m-abhibhāsasi. || Ja_XXII:371 ||>@ @*>/ ko dāni saõņhapessati\<*<13>*>/, Sāmo ayaü kālakato andhānaü paricārako. || Ja_XXII:372 ||>@ @*>/ sammajjan' ādāya\<*<15>*>/ sammajjissati assamaü\<*<16>*>/, Sāmo ayaü kālakato andhānaü paricārako. || Ja_XXII:373 ||>@ @@ \<-------------------------------------------------------------------------- 1 so all three MSS. 2 Bd -viņhaü. 3 Bd kalunaü. 4 add tuvaü? 5 Cs yutto, Bd kho tvaü pamatto si. 6 Bd svajjevaī, Cks yojjevaü. 7 Bd kho tvaü paditto si. 8 add tvaü? 9 Bd kho tvaü pasutto si, comp. v. 76. 10 Bd kho tvaü pakuddho si. 11 Bd omits this verse, but compare V. 77. 12 Bd paüsugataü, read: malinaü paükagaü? 13 Bd -si. 14 Bd me. 15 Bd -jjamādāya. 16 Bd -me. >/ #<[page 091]># %< 3. Sāmajātaka. (540.) 91>% @*>/ vanamålaphalāni ca, Sāmo ayaü kālakato andhānaü paricārako ti. || Ja_XXII:375 ||>@ Ta. apaviddhan ti niratthakaü chaķķitaü, adhammo kira bho itãti ayuttaü kira bho ajja imasmiü loke vaņņati, matto\<*<2>*>/ ti khãõasuraü pivitvā matto sammatto\<*<3>*>/, ditto\<*<4>*>/ ti dappito\<*<5>*>/ dhuttako si jāto ti\<*<6>*>/ sabbaü vilāpavasena bhaõanti, jaņan ti tāta amhākaü jaņāmaõķalaü, valinaü paükagatan ti yadā ākulaü malaggahãtaü bhavissati tadā naü idāni ko saõņhapessati, sodhetvā ujuü karissati. Ath' assa mātā bahuü vilapitvā ure hatthaü ņhapetvā santāpaü upadhārentã "puttassa me santāpo pavattat' eva, visavegena visa¤¤itaü\<*<7>*>/ āpanno bhavissati, nibbisabhāvatthāya c' assa saccakiriyaü karissāmãti" cintetvā saccakiriyam akāsi. Tam atthaü pakāsento Satthā āha: @*>/ aņņitā puttasokena mātā saccam abhāsatha: || Ja_XXII:376 ||>@ @@ @@ @@ @*>/ ahu etena saccavajjena visaü Sāmassa ha¤¤atu. || Ja_XXII:380 ||>@ @@ @@ @*>/ te sabbena\<*<11>*>/ tena kusalena visaü Sāmassa ha¤¤atå 'ti. || Ja_XXII:383 ||>@ Ta. yena saccenā 'ti yena bhåtena sabhāvena, dhammacārãti kusala- pathadhammacārã\<*<12>*>/, saccavādãti hassakena pi musā avutto\<*<13>*>/, mātāpetti- \<-------------------------------------------------------------------------- 1 Ck -ssanti, Cs Bd bhojayissati. 2 Bd pamatto. 3 Bd -tvā viya matto pamatto pamādaü āpanno. 4 Bd paditto. 5 Bd tabbito. 6 Bd pakuddho si vimano si ti. 7 Bd visa¤hitaü, Cks visa¤¤a-. 8 Bd -kuõķi-. 9 Bd -pitti-. 10 Bd ca. 11 Cks saccena? 12 Bd kusalakammapatha-. 13 so Cs; Ck attano, Bd hasitavasena pi musāvādaü na vadati. >/ #<[page 092]># %<92 XXII. Mahānipāta.>% bharo\<*<1>*>/ ti analaso hutvā rattindivaü m-ro bhari, jeņņhā -- ti jeņņhānaü mātāpitunnaü sakkārakārako. Evaü mātarā sattahi gāthāhi saccakiriyāya\<*<2>*>/ katāya Sāmo parivattitvā nipajji. Ath' assa pitā "jãvati me putto, aham pi 'ssa saccakiriyaü karissāmãti" tath' eva s-yaü kari. Tam atthaü pakāsento Satthā āha: @*>/ aņņito puttasokena pitā saccam abhāsatha: || Ja_XXII:384 ||>@ @@ @@ @*>/ te sabbena\<*<5>*>/ tena kusalena visaü Sāmassa ha¤¤atå 'ti. || Ja_XXII:386 ||>@ Tasmiü s-yaü karonte M. parivattitvā itarena passena nipajji. Ath' assa s-yaü sā devatā akāsi. Tam atthaü pakāsento Satthā āha: @@ @*>/ Gandhamādane cirarattanivāsinã, na me piyataro koci a¤¤o Sāmā na vijjati, etena saccavajjena visaü Sāmassa ha¤¤atu. || Ja_XXII:388 ||>@ @@ @@ Ta. pabbatyāhan ti pabbate ahaü, vanā gandhamayā ti rukkhā gandhamayā, na hi tattha agandho nāma koci rukkho atthi, tesan ti bhi. tesaü ubhinnaü lālappamānānaü yeva devatāya saccakiriyāya pariyosāne khippaü Sāmo uņņhahi, padumapattato udakaü viy' assa\<*<7>*>/ vinivaņņetvā {ābādho} vigato, idha nu ko viddho ettha nu kho\<*<8>*>/ ti viddhaņņhānaü na pa¤¤āyi. Iti Mahāsattassa nãrogatā mātāpitunnaü cakkhupaņilābho aruõuggamanā devatānubhāvena tesaü catunnaü pi assame \<-------------------------------------------------------------------------- 1 Bd -pitti-. 2 Cks -kiriyā. 3 Bd -kuõķi-. 4 Bd mayha¤ceva mātucca. 5 Cks saccena. 6 read: pabbate? 7 Bd viya visaü. 8 Bd adds viddho. >/ #<[page 093]># %< 3. Sāmajātaka. (540.) 93>% pākaņabhāvo cā 'ti sabbaü ekakkhaõe ahosi. M-ro "cakkhu¤ ca no laddhaü, Sāmo ca arogo jāto" ti atirekataraü tussiüsu. Atha ne Sāmo paõķito gāthā ajjhabhāsi: @*>/ samuņņhito, mā bāëhaü paridevetha, ma¤junābhivadetha man ti\<*<2>*>/. || Ja_XXII:391 ||>@ Atha\<*<3>*>/ rājānaü disvā paņisanthāraü karonto āha: @@ @@ @@ Rājā tam pi acchariyaü disvā āha: @*>/ muyhanti medisā, petaü taü Sāma addakkhiü, ko nu tvaü Sāma jãvasãti. || Ja_XXII:395 ||>@ Ta. petan ti Sāma\<*<5>*>/, ahaü taü matakaü addasaü, ko nu tvan ti kathan nu tvaü jãvitaü paņilabhãti pucchati. Sāmo "ayaü rājā maü mato ti sallakkhesi, amatabhāvam assa pakāsessāmãti" ā.: @*>/ jãvantaü ma¤¤ate mataü. || Ja_XXII:396 ||>@ @@ Ta. api jãvan ti jãvamānampi, upanãtamanasakappan\<*<6>*>/ ti bhavaīgaü otiõõacittācāraü\<*<7>*>/, jãvan ti jãvamānam eva mato ti ma¤¤ati, nirodhagatan ti assāsapassāsanirodhaü pattaü\<*<8>*>/. Evaü "loko maü jãvantam eva mataü ma¤¤atãti" vatvā rājānaü atthe yojetukāmo dh. desento puna dve gāthā abhāsi: \<-------------------------------------------------------------------------- 1 Cks -nampi, Bd sotthināmhi. 2 Bd adds: tattha sotthināmhi samuņhito ti sotthinā sukhena uņhito amhi bhavāmi, ma¤cunā ti madhurasarena maü abhivadetha. 3 Bd adds so. 4 so all three MSS. 5 Cks -aü. 6 Cks -saükappaü. 7 Cks otiõõaü-. 8 Bd adds santaü saüvijjamānaü. >/ #<[page 094]># %<94 XXII. Mahānipāto.>% @*>/ pitaraü vā macco dhammena posati devāpi naü tikicchanti mātāpettibharaü janaü. || Ja_XXII:398 ||>@ @*>/ pitaraü vā macco dhammena posati idh' eva naü pasaüsanti, pecca sagge ca modatãti. || Ja_XXII:399 ||>@ Taü sutvā rājā "acchariyaü vata bho, mātāpettibharassa kira uppannarogaü devatāpi tikicchanti, ativiya ayaü Sāmo sobhatãti" a¤jalim paggayha ā.: @@ Ta. bhiyyo ti yasmā tādise parisuddhasãlaguõasampanne aparajjhiü tasmā atirekataraü muyhāmi, tva¤ca -- bhavā 'ti saraõaü gacchantassa me tvaü s. bhava patiņņhā hohi devalokagāminaü maü karohãti. Atha naü M. "sace mahārāja devalokaü gantukāmo ma- hantaü dibbasampattiü paribhu¤jitukāmo imāsu dasasu dham- macariyāsu\<*<2>*>/ vattasså" 'ti {dasadhammacariyagāthā} kathesi: @*>/, (V. p. 123.) idha dhammaü caritvāna rāja\<*<4>*>/ saggaü gamissasi. || Ja_XXII:401 ||>@ @*>/, (Sen. Mahāv. I p. 281) idha dhammaü caritvāna rāja\<*<4>*>/ saggaü gamissasi. || Ja_XXII:402 ||>@ @@ @@ @@ @@ @@ @@ @*>/ sukhāvaho etc. || Ja_XXII:409 ||>@ @*>/ sabrahmakā suciõõena divaü pattā, mā dhammaü rāja pamādo\<*<7>*>/ ti. || Ja_XXII:410 ||>@ Tāsaü attho Tesakuõajātake vitthārito va. \<-------------------------------------------------------------------------- 1 Cks add vā. 2 Bd dasarājadhamma-. 3 Ck khantiyā. 4 Ck Bd rājā. 5 Ck -e. 6 Bd indādevā. 7 so all three MSS. for pāmado. >/ #<[page 095]># %< 3. Sāmajātaka. (540.) 95>% Evaü M. tassa dasarājadhamme desetvā uttarim pi ova- ditvā pa¤casãlāni adāsi. So tassa ovādaü sirasā sampaticchitvā vanditvā Bārāõasiü gantvā dānādãni pu¤¤āni katvā sapariso saggaparāyano ahosi. B. pi saddhiü mātāpitåhi abhi¤¤ā ca samāpattiyo ca nibbattetvā Brahmalokåpago ahosi. S. imaü dhammadesanaü āharitvā "bhikkhave mātāpitunnaü po- sanan nāma paõķitānaü esa vaüso\<*<1>*>/" ti vatvā saccāni pakāsetvā j. s. (Saccapariyosāne so bhikkhu sotāpattiphalaü pāpuõi): "Tadā rājā ânando ahosi, devadhãtā Uppalavaõõā, Sakko Anuruddho, pitā\<*<3>*>/ Kas- sapo, mātā\<*<3>*>/ Bhaddakāpilānã\<*<4>*>/, Suvaõõasāmapaõķito aham evā" 'ti\<*<5>*>/. Sāmajātakaü\<*<6>*>/. $<4. Nimijātaka.>$ Accheraü vata\<*<7>*>/ lokasmin ti. Idaü S. Mithilaü upanissāya Makhādevambavane\<*<8>*>/ v. sitapātukammaü ārabbha kathesi. Ekadivasaü hi S. sāyaõhasamaye\<*<9>*>/ sambahulehi bhikkhåhi saddhiü tasmiü am- bavane cārikaü caramāno ekaü ramaõãyaü bhåmippadesaü disvā attano pubbacariyaü kathetukāmo sitaü pātukatvā āyasmatā ânan- dattherena {sitakāraõaü} puņņho "ânanda ayaü bhåmippadeso pubbe mayā Makhādevarājakāle\<*<10>*>/ jhānakãëaü kãëantena ajjhāvutthapubbo\<*<11>*>/" ti vatvā tena yācito pa¤¤attāsane nisãditvā a. ā.: A. Videharaņņhe Mithilanagare Makhādevo\<*<12>*>/ nāma rājā ahosi, so cāturāsãtivassasahassāni kumārakãëaü kãëi, caturā- sãtivassasahassāni uparajjaü kāresi, caturāsãtivassasahassāni r. kārento "yadā me samma kappaka sirasmiü phalitāni pas- seyyāsi tadā me āroceyyāsãti" vatvā aparabhāge kappakena phalitāni disvā ārocite saõķāsena uddharāpetvā hatthe patiņņhā- petvā phalitaü oloketvā\<*<13>*>/ āgantvā nalāņe laggaü viya maraõaü \<-------------------------------------------------------------------------- 1 Bd omits esa. 2 Bd dukålapaõķito. 3 Bd pārikā. 4 Bd adds bhikkhuni. 5 Bd aham eva sammāsambuddho loke udapādãti. 6 Bd suvaõõasāmapālito. 4. Cfr. Morris, B. & C. p. 76. Mā = Mātali. 7 Cks add bho. 8 Bd maggha-, Bs majjha-. 9 Cks sāyanha-. 10 Bd magghā, Bs majjha-. 11 Ck Bd -vutta-. 12 Bd magghā. Cfr. Morris in J. P. T. S. 1885 p. 62. Hultzsch in Z. d. d m. Ges. 40 p. 60. 13 Bd adds maccurājānaü. >/ #<[page 096]># %<96 XXII. Mahānipāta.>% passamāno "idāni me pabbajituü kālo" ti kappakassa gāma- varaü datvā jeņņhaputtaü pakkosāpetvā "tāta r. paņiccha, ahaü pabbajissāmãti" vatvā "kiükāraõā devā" 'ti vutte "uttamaīgaråhā mayhaü ime jātā vayoharā pātubhåtā devadåtā, pabbajjāsamayo maman\<*<1>*>/" ti vatvā taü rajje abhisi¤citvā "tvam pi evam evaü paņipajjey- yāsãti" vatvā ovaditvā nagarā nikkhamma\<*<2>*>/ bhikkhupabbajjāya pabbajitvā caturāsãtivassasahassāni cattāro Brahmavihāre bhā- vetvā Brahmaloke nibbatto\<*<3>*>/. Putto pi 'ssa eten' upāyena pabbajitvā Brahmaloka-parāyano ahosi, tathā tassa putto\<*<4>*>/ ti, evaü dvãhi ånāni caturāsãtikhattiyasahassāni sãse phalitaü disvā va imasmiü ambavane pabbajitvā cattāro Brahmavihāre bhāvetvā Brahmaloke nibbattā\<*<5>*>/. Tesaü sabbapaņhamaü nib- batto Makhādevarājā Brahmaloke ņhito attano vaüsaü olokento dvãhi {ånāni} caturāsãtikhattiyasahassāni pabbajitāni disvā tuņņha- mānaso hutvā "ito nu kho paraü pavattissati na-ppavattissa- tãti" olokento appavattanabhāvaü ¤atvā "mama vaüsaü aham eva ghaņessāmãti" tato cavitvā Mithilanagare ra¤¤o aggamahe- siyā kucchimhi paņisandhiü gaõhi. Tassa nāmagahaõadivase nemittakā lakkhaõāni oloketvā "mahārāja ayaü kumāro tum- hākaü vaüsaü ghaņento uppanno, tumhākaü vaüso hi pabbaj- janavaüso\<*<6>*>/ imassa parato na gamissatãti\<*<7>*>/" vadiüsu. Taü sutvā rājā "ayaü rathacakkanemi viya mama vaüsaü ghaņento jāto" ti Nemikumāro\<*<8>*>/ ti 'ssa nāmaü akāsi. So daharakālato paņņhāya dāne sãle uposathakamme ca abhirato ahosi. Ath' assa pitā purimanayen' eva phalitaü disvā kappakassa gāma- varaü datvā puttassa r. niyyādetvā ambavane pabbajitvā Brahmaloka-parāyano ahosi. Nimirājā\<*<9>*>/ dānajjhāsayatāya catåsu nagaradvāresu nagaramajjhe cā 'ti pa¤cadānasālāyo kāretvā \<-------------------------------------------------------------------------- 1 = vol. I p. 137. 2 Ck nikkhami, Bd nikkhamitvā. 3 Bd -i. 4 Cs repeats tathā tassa putto. 5 Bds nibbattiüsu. 6 Bd pabbajita-. 7 Bd purato a¤¤o nāgamissatãti. 8 Ck nemiyaka-. 9 Bds nemi-. >/ #<[page 097]># %< 4. Nimijātaka. (541.) 97>% mahādānaü pavattesi, ekekāya dānasālāya satasahassaü katvā devasikaü pa¤ca pa¤ca kahāpaõasatasahassāni pariccaji, nic- caü pa¤casãlāni ca rakkhi, pakkhadivasesu uposathaü samā- dayi, mahājanam pi dānādãsu pu¤¤esu samādapesi\<*<1>*>/, sagga- maggaü ācikkhitvā nirayabhayena tajjetvā dh. d. Tassa ovāde ņhitā dānādãni pu¤¤āni katvā cutā cutā devaloke nibbattanti, devaloko paripåri, nirayo tuccho viya ahosi. Tadā Tāvatiü- sabhavane devasaüghā Sudhammāya devasabhāya sannipatitā "aho amhākaü ācariyo Nimirājā\<*<2>*>/, naü nissāya mayaü imaü Buddha¤āõenāpi aparicchindiyaü dibbasampattiü anubhomā" 'ti vatvā M-assa guõe vaõõayiüsu. Manussaloke pi 'ssa mahā- samuddapiņņhe āsittatelaü viya guõakathā\<*<3>*>/ patthari. S. tam atthaü āvibhåtaü katvā bhikkhusaüghassa kathento āha: @@ @@ Ta. yadā ahå ti bhi. paõķito attano ca paresaü ca kusalatthiko Nimi- rājā\<*<2>*>/ ahosi tadā devamanussānaü accheraü vata no evaråpāpi\<*<4>*>/ nāma anup- panne Buddha¤āõe mahājanassa Buddhakiccaü sādhayamānā lokasmiü vicak- khaõā uppajjantãti evaü tassa guõakathaü kathesun ti a., yathā ahå ti pi pāņho, tass' attho: yathā ahu Nimirājā paõķito kusalatthiko yeva\<*<5>*>/ tathāråpā mahājanassa Buddhakiccaü sādhayamānā uppajjanti vicakkhaõā ti\<*<6>*>/ yaü tesaü uppannaü\<*<7>*>/ taü accheraü vata lokasmin ti, iti S. sayam eva acchariyajāto evam āha, sabbavidehānan ti sabbesaü Videhavāsãnaü, katamaü så 'ti etesu dvãsu kataman nu, so kira pannarasuposathiko omuttasabbābharaõe sirisayana- piņņhe nipanno dve yāme niddaü okkamitvā pacchimayāme pabuddho pallaükaü ābhujitvā aham pi mahājanassa aparimāõaü dānam pi demi sãlam pi rakkhāmi dānassa nu kho phalaü mahantaü udāhu brahmacariyavāsassā ti cintetvā attano kaükhaü chindituü nāsakkhi. Tasmiü khaõe Sakkabhavanaü uõhākāraü dassesi, Sakko tassa kāraõaü āvajjanto taü tathā vitakkentaü disvā "kaü, \<-------------------------------------------------------------------------- 1 Ck -dā-. 2 Bd nemi-. 3 Cks -thaü. 4 Bd -pāni. 5 Cks ye. 6 Bd omits ti. 7 Ck uppajjan, Cs uppajjana. >/ #<[page 098]># %<98 XXII. Mahānipāta.>% kham assa chindissāmãti" ekako va sãghaü āgantvā sakala- nivesanaü ekobhāsaü katvā sirigabbhaü pavisitvā obhāsaü pharitvā ākāse ņhatvā tena puņņho vyākāsi. Tam atthaü pakāsento S. āha: @@ @*>/. || Ja_XXII:414 ||>@ @*>/: Sakko 'ham asmi devindo, āgato 'smi tav' antike, alomahaņņho manujinda puccha pa¤haü yad\<*<3>*>/ icchasi. || Ja_XXII:415 ||>@ @@ @*>/, vipākaü\<*<4>*>/ brahmacariyassa jānaü akkhās' ajānato: || Ja_XXII:417 ||>@ @@ @@ Ta. salomahaņņho ti bhi. so Nimirājā obhāsaü disvā ākāsaü olokento taü dibbābharaõapatimaõķitaü disvā bhayena haņņhalomahaüso hutvā devatā nu sãti pucchi, alomahaņņho ti nibbhayo ahaņņhalomo hutvā puccha mahārājā 'ti (add: vutte?), Vāsavaü\<*<5>*>/ avacā ti tuņņhamānaso hutvā avoca, jānaü -- ti bhi. so Sakko atãtabhave attanā paccakkhaü diņņhapubbaü brahmacariyassa vipākaü jānanto tassa ajānato akkhāsi, hãnenā 'ti ādisu puthutitthāyatane\<*<6>*>/ methunaviratimattaü\<*<7>*>/ sãlaü hãnaü nāma, tena khattiyakule upapajjati\<*<8>*>/, jhā- nassa upacāramattaü majjhimaü nāma, tena devattaü upapajjati\<*<8>*>/, aņņhasamā- pattinibbattanaü pana uttamaü nāma, tena Brahmaloke upapajjati\<*<9>*>/, taü bāhi- rakā nibbānan ti kathenti, tenāha visujjhatãti, imasmiü pana sāsane parisuddha- sãlassa bhikkhuno a¤¤ataraü devanikāyaü patthentassa brahmacariyacetanā hãnatāya hãnaü nāma, tena yathāpatthite\<*<10>*>/ devaloke nibbattati, parisuddha- sãlassa pana aņņhasamāpattinibbattanaü majjhimaü nāma, tena Brahmaloke \<-------------------------------------------------------------------------- 1 Bd adds ācikkha me tvaü bhaddante kathaü jānemu taü mayaü. 2 Cks nimi, Bd nemi. 3 Bd yam. 4 Cks -ka. 5 Cks -vo. 6 so Bd; Cks -na. 7 Cks -mattā, Bd -virahitamattaü. 8 Cks uppajjanti. 9 Bd nibbatti, Cks uppajjantãti. 10 Ck pattate, Cs pattite. >/ #<[page 099]># %< 4. Nimijātaka. (541.) 99>% nibbattati, parisuddhasãlassa vipassanaü vaķķhetvā arahattapatti\<*<1>*>/ uttamaü nāma, tena visujjhati, iti Sakko mahārāja dānato sataguõena sahassaguõena brahma- cariyavāso va mahapphalo ti vaõõesi, kāyā ti brahmaghaņā, yācayogenā 'ti yācanayuttakena yācayogena vā ya¤¤ayuttakena vā ti ubhayathāpi dāyakass' ev' etaü nāma, tapassino ti tapanissitakā. Imāya pi gāthāya brahmacariyavāsass' eva mahapphala- bhāvaü dãpetvā idāni ye atãte mahādānaü datvā kāmāvacaram pi atikkamituü nāsakkhiüsu te rājāno dassento ā.: @*>/ Sāgaro Selo Mucalindo Bhagãraso Usãnaro Aņņhako ca Assako ca Puthujjano. || Ja_XXII:420 ||>@ @*>/ nātivattisun\<*<4>*>/ ti. || Ja_XXII:421 ||>@ T. a.: mahārāja pubbe Bārāõasiyaü Dudãpo\<*<2>*>/ nāma rājā mahādānaü datvā maraõacakkena chinno kāmāvacarake yeva nibbatti tathā Sāgarādayo aņņhā 'ti ete ca pana a¤¤e ca bahurājāno c' eva khattiyabrāhmaõā ca puthuya¤¤aü ya- jitvāna anekappakāraü dānaü datvā kāmāvacarabhåmisaükhātaü Petaü te nāti- vattiüsu, kāmāvacaradevatā hi råpādino kilesavatthussa kāraõā paraü paccāsiü- sanato kapaõatāya petā ti vuccanti, vuttam pi c' etaü: ye adutãyā\<*<5>*>/ na ramanti ekikā vivekajaü ye na labhanti pãtiü ki¤cāpi te indasamānabhogā te ve parādhãnasukhāvarākā ti. Evam pi dānaphalato brahmacariyaphalass' eva mahanta- bhāvaü dassetvā idāni brahmacariyavāsena Petabhavanaü atikkamitvā Brahmaloke nibbattatāpase dassento ā.: @*>/ ime\<*<7>*>/ avattiüsu anāgārā tapassino satt' isayo Yāmahanu Somayāgo Manojavo. || Ja_XXII:422 ||>@ @*>/] isi Kālikarakkhiyo\<*<9>*>/ Aīgãraso Kassapo ca Kisavaccho Akitti\<*<10>*>/ cā 'ti. || Ja_XXII:423 ||>@ Ta. avattiüså ti kāmāvacaraü atikkamiüsu, tapassino ti sãlatapa¤ c' eva samāpattitapa¤ ca nissitā, sattisayo ti Yāmahanuādayo satta bhātaro va\<*<11>*>/ sandhāyāha Aīgãrasādãhi pana catåhi saddhiü ekādas' ete. \<-------------------------------------------------------------------------- 1 Bd -ttuppatti. 2 Bd dutãpo, Ck dudipo. 3 Bds petatthaü. 4 Cs iyun, Bd -ttiüså. 5 Ck ye¤ce adutiyā, ye ve adutiyā, Bd ye adutiyā. 6 Ck aõķā, Bd ati. 7 Bd yime. 8 Bd cāpi. 9 Bd kālapurakkhito. 10 Bd akinti. 11 Cks ca. >/ #<[page 100]># %<100 XXII. Mahānipāta.>% Evan tāva sutivasen' eva brahmacariyavāsassa mahappha- lataü vaõõetvā idāni attanā diņņhapubbaü āharanto ā.: @@ @@ @@ @*>/. || Ja_XXII:427 ||>@ @*>/ caritvā dhammam uttaman ti. || Ja_XXII:428 ||>@ Ta. uttarenā 'ti mahārāja atãte Uttarahimavante dvinnaü suvaõõapabba- tānaü antarena pavattā Sãdā nāma nadã gambhãrā nāvāhi\<*<3>*>/ pi duratikkamā ahosi, kiükāraõā: sā hi atisukhumodakā, sukhumattā udakassa antamaso mora- pi¤jam pi tattha patitaü na saõņhāti sãditvā heņņhātalam\<*<4>*>/ eva gacchati, ten' ev' assā Sãdā ti nāmaü ahosi, te pana tassā tãresu Ka¤canapabbatā sadā naëaggi- vaõõā hutvā jotanti, paråëhakacchā tagarā ti tassā pana nadiyā kacchā\<*<5>*>/ paråëhatagarā ahesuü tagaragandhasugandhino, råëhakacchā vanā nagā ti ye tattha a¤¤e pi pabbatā tesam pi kacchā råëhavanā ahesuü, pupphaphala- dhararukkhasa¤channā ti a., tatrāsun ti tasmiü evaü ramaõãye bhåmibhāge dasasahassā isayo ahesuü sabbe pi pa¤cābhi¤¤āaņņhasamāpattilābhino va, tesu bhikkhācāravelāya keci Uttarakuruü gacchanti keci mahājambupesiü āharanti keci Himavante yeva madhuraphalāphalāni āharitvā khādanti keci Jumbudãpatale taü taü nagaraü gacchanti, eko pi rasataõhābhibhåto n' atthi, jhānasukhen' eva vãtināmenti, tadā eko tāpaso ākāsena Bārāõasiü gantvā supāruto sunivattho piõķāya caranto purohitassa gehadvāraü pāpuõi, so tassa upasame pasãditvā antonivesanaü ānetvā bhojetvā katipāhaü patijagganto vissāse uppanne bhante tumhe kuhiü vasathā 'ti pucchi, asukaņņhāne nāma āvuso ti, kiü pana tumhe ekako va tattha viharatha udāhu a¤¤e pi atthãti, āvuso kiü vadesi tasmiü padese dasasahassā isayo vasanti sabbe va abhi¤¤āsamāpattilābhino\<*<6>*>/ ti, so\<*<7>*>/ tesaü guõaü sutvā pabbajjāya cintaü nami, atha naü bhante mam pi tattha netvā pabbājethā 'ti ā., āvuso tvaü rājapuriso na sakkā taü pabbājetun ti, tena hi bhante ajjāhaü rājānaü āpucchissāmi tumhe sve\<*<3>*>/ pi idhāgacchethā\<*<9>*>/ 'ti, so adhivāsesi, itaro pi bhuttapātarāso rājānaü upasaükamitvā icchām' ahaü \<-------------------------------------------------------------------------- 1 Bd māõavā. 2 Ck nirujjhanti. 3 Cks nacāpihi. 4 Cks omit heņņhā, Bd osãditvā heņhātalaü. 5 Bd gacchā. 6 Ck abhinnā ca samā-. 7 Cks tassa. 8 Ck yeva. 9 Cs gacchethā, Bd āgaccheyyāthā. >/ #<[page 101]># %< 4. Nimijātaka. (541.) 101>% deva pabbajitun ti ā., kiükāraõā ācariya pabbajasãti, kāmesu dosaü nekkham- mesu ānisaüsaü disvā ti, tena hi pabbajāhi\<*<1>*>/ pabbajito pi maü dasseyyāsãti, so sādhå 'ti sampaņicchitvā gehaü āgantvā puttadāraü anusāsetvā sabbaü sāpa- teyyaü dassetvā attano pabbajitaparikkhāraü gahetvā tāpasassa āgamanaü olo- kento nisãdi, tāpaso pi tath' evākāsenāgantvā antonagaraü pavisitvā tassa gehaü pāvisi, so taü sakkaccaü parivisitvā bhante kataü mayā kātabban ti ā., so taü bahinagaraü netvā hatthe ādāya attano ānubhāvena tattha netvā pabbā- jetvā punadivase\<*<2>*>/ taü tatth' eva katvā\<*<3>*>/ bhattaü āharitvā datvā kasiõapari- kammaü ācikkhi, so katipāhass' eva abhi¤¤āsamāpattiyo nibbattetvā sayam eva piõķāya cari, so {aparabhāge} ahaü ra¤¤o attānaü dassetuü pati¤¤aü adāsiü das- sessām' assa attānan ti cintetvā tāpase vanditvā ākāsena Bārāõasiü gantvā bhikkhaü caranto rājadvāraü pāpuõi, rājā taü disvā sa¤jānitvā antonivesanaü pavesetvā sakkāraü katvā bhante kuhiü vasathā 'ti pucchi, Uttarahimavantapasse Ka¤- canapabbatantarena\<*<4>*>/ pavattāya Sãdānadiyā tãre mahārājā 'ti, kiü ekako va udāhu a¤¤e pi tattha atthãti, kiü vadesi mahārāja dasasahassā isayo sabbe abhi¤¤ā- samāpattilābhino{\<*<5>*>/} tattha vasantãti, rājā tesaü guõaü sutvā sabbesaü bhikkhaü dātukāmo ahosi, atha nam āha: bhante ahaü tesaü isãnaü dānaü dātukāmo ahosiü kiü karomãti, mahārāja te isayo jivhāvi¤¤eyyarase agiddhā na sakkā idhānetun ti, bhante tumhe nissāya te bhojessāmi upāyam me ācikkhathā 'ti, tena hi mahārāja sace pi nesaü dānaü dātukāmo ito nikkhamitvā Sãdānadãtãre vasanto tesaü dānaü dehãti, so sādhå 'ti sampaticchitvā sabbupakaraõāni gāhā- petvā caturaīginiyā senāya saddhiü nikkhamitvā attano rajjasãmaü sampāpuõi, atha naü tāpaso attano ānubhāvena saddhiü senāya Sãdānadãtãraü netvā nadãtãre khandhāvāraü kārāpetvā\<*<6>*>/ ākāsena attano vasanaņņhānaü gantvā puna- divase paccāgami, atha naü rājā sakkaccaü bhojetvā sve bhante dasasahasse isayo ādāya idh' eva āgacchathā 'ti ā., so sādhå 'ti sampaņicchitvā gantvā puna- divase bhikkhācāravelāya isãnaü ārocesi: mārisā Bārāõasirājā tumhākaü {bhik- khaü} dassāmãti āgantvā Sãdānadãtãre nisinno, so vo nimanteti, tassa kirānu- kampāya khandhāvāraü gantvā bhikkhaü gaõhathā\<*<7>*>/ 'ti, te\<*<8>*>/ sādhå 'ti sampa- ņicchitvā ākāsenāgantvā khandhāvārassāvidåre otariüsu, rājā paccuggamanaü katvā kh-vāraü pavesetvā pa¤¤attāsane nisãdāpetvā isigaõaü paõãtenāhārena santappetvā tesaü iriyāpathe pasanno svātanāya pi nimantesi, ten' upāyena dasannaü tāpasasahassānaü dasavassasahassāni dānaü adāsi, dadanto ca tasmiü yeva padese nagaraü māpetvā sassakammaü kāresi, na kho pana mahārāja tadā so rājā a¤¤o ahosi, atha kho ahaü seņņho 'smi dānenā 'ti, aham eva\<*<9>*>/ hi tadā dānena seņņho hutvā etaü mahādānaü datvā imaü petalokaü atikkamitvā Brahmaloke nibbattituü nāsakkhiü, mayā dinnaü pana dānaü bhu¤jitvā sabbe va ne kāmāvacaraü atikkamitvā Brahmaloke nibbattā, imināp' etaü veditabbaü yathā brahmacariyavāso va mahapphalo ti, evaü dānena attano seņņhabhāvaü \<-------------------------------------------------------------------------- 1 Bd pabbajjāhi, Cks omit pa-. 2 Cks add brāhmaõaü pabbaji. 3 Bd dhapetvā. 4 Bd -re. 5 Cks abhi¤¤ācasamā-. 6 Cks katvā. 7 Bd gaõha- corr. to gaõhā-. 8 Cks so. 9 Cs āhameva, Bd ayameva. >/ #<[page 102]># %<102 XXII. Mahānipāta.>% pakāsetvā itarehi tãhi padehi tesaü isãnaü guõaü pakāsesi: ta. saüyamenā 'ti sãlena, damenā 'ti indriyadamena, anuttaran ti etehi guõehi niruttaraü uttamavatasamādānaü caritvā, pakiracārãti gaõaü\<*<1>*>/ pakiritvā khipitvā pahāya ekacārike ekãbhāvaü gate\<*<2>*>/ ti a., samāhite ti upacārappaõayasamādhãhi samā- hitacitte evaråpe ahaü tapassino upaņņhahin ti dasseti, ahamujjugatan ti ahaü mahārāja tesaü dasasahassānaü isãnaü antare kāyavaükādãnaü abhāvena ujjugataü ekam pi naraü hãnajacco vā hotu jātisampanno vā jātiü avicāretvā tesaü guõesu pasannamānaso hutvā sabbe va te ativelaü namassissaü nicca- kālam eva namassissan ti vadati, kiükāraõā: kammabandhå hi mātiyā\<*<3>*>/ ti\<*<4>*>/ maccā\<*<5>*>/ hi nām' ete kammabandhå kammapaņisaraõā\<*<6>*>/ ten' eva kāraõena sabbe vaõõā ti veditabbaü. Eva¤ ca pana vatvā "ki¤cāpi mahārāja dānato brahma- cariyam eva mahapphalaü dve pi pan' ete mahāpurisavitakkā va, tasmā dvãsu pi appamatto hutvā dānaü dehi sãlaü rakkhā" 'ti taü ovaditvā sakaņņhānam eva gato. T. a. p. S. āha: @@ Ta. apakkamãti pakkāmi, Sudhammādevasabhāya nisinnam eva attānaü dassesãti a. Atha naü devagaõo āha: "mahārāja na nåna\<*<7>*>/ pa¤¤āyittha, kuhiü gat' atthā" 'ti. "Mārisā Mithilāya Nimira¤¤o ekā kaü- khā uppajji, pa¤haü kathetvā taü rājānaü nikkaükhaü kātuü gato\<*<8>*>/ 'mhãti" eva¤ ca pana vatvā puna taü kāraõaü gāthāya kathetuü āha: @@ @@ @@ Ta. iman ti dhammikānaü kalyāõadhammānaü manussānaü mayā vuccamānaü sãlavasena uccaü dānavasena avacaü bahuü vaõõaü nisāmetha, suõāthā 'ti a., yathā ayan ti ayaü Nãmirājā yathā\<*<9>*>/ ativiya paõķito ti. \<-------------------------------------------------------------------------- 1 Bs guõaü. 2 Bd -ve rate. 3 Bd mānavā. 4 Cks omit ti. 5 Bd sattā. 6 Cks add ti. 7 Cks nu, Bd nuna. 8 Bd katvā āgato. 9 Cks add paõķito. >/ #<[page 103]># %< 4. Nimijātaka. (541.) 103>% Ito so aparihāpetvā ra¤¤o vaõõaü kathesi. Taü sutvā devatā\<*<1>*>/ rājānaü daņņhukāmā hutvā "mahārāja, amhākaü Nimi- rājā ācariyo, tass' ovāde ņhatvā taü nissāya amhehi ayaü dibbasampatti laddhā\<*<2>*>/, daņņhukām' amha, taü pakkosāpetvā amhe dassehi mahārājā" 'ti vadiüsu. Sakko "sādhå" 'ti sampaņicchitvā Mātaliü pakkosāpetvā "samma Mā-Vejayan- tarathaü yojetvā Mithilaü gantvā Nimirājānaü dibbayāne āropetvā ānehãti" ā., so "sādhå" 'ti sampaticchitvā rathaü yojetvā pāyāsi. Sakkassa pana devehi saddhiü kathentassa Mātaliü āõāpentassa ca rathaü yojentassa ca manussagaõanāya māso atikkanto. Iti Nimissa ra¤¤o puõõamāya uposathikassa pācãnasãhapa¤jaraü vivaritvā mahātale nisãditvā amaccagaõa- parivutassa sãlaü paccavekkhantassa pācãnalokadhātuto ug- gacchantena candamaõķalena saddhiü yeva so ratho pa¤¤āyi, manussā bhuttasāyamāsā gharadvāre nisãditvā sukhakathaü kathentā "ajja dve candā uggatā" ti āhaüsu, atha nesaü sallapantānaü ¤eva ratho pākaņo ahosi, māhājano,nāyaü cando, ratho" ti vatvā kamena\<*<3>*>/ sindhavasahasse Mātalisaü- gāhake Vejayantarathe ca pākaņe jāte "kassa nu kho imaü dibbayānaü āgacchatãti" cintetvā "kassa a¤¤assa amhākaü rājā dhammiko, tassa Sakkena Ve-ratho pesito bhavissati am- hākaü ra¤¤o va anucchaviko" ti tuņņhahaņņhā g. āhaüsu: @@ Ta. abbhuto ti abhåtapubbo\<*<4>*>/ acchariyo ti vā\<*<5>*>/ vimhayen' evam\<*<6>*>/ āhaüsu. Tassa pana janassa kathentassa kathentass' eva Mā-vāta- vegena āgantvā rathaü nivattetvā sãhapa¤jarummāre pacchā- bhāgena\<*<7>*>/ ņhapento ārohaõasajjaü\<*<8>*>/ katvā ārohaõatthāya\<*<8>*>/ rājā- naü nimantesi. \<-------------------------------------------------------------------------- 1 Bd devasaüghā. 2 Bds add ti mayaü. 3 Bd anuttamena. 4 Ck Bd abbhuta-. 5 Bd te. 6 Bd vimhayavaseneva. 7 Bd -gaü. 8 Ck -na-. >/ #<[page 104]># %<104 XXII. Mahānipāta.>% Tam atthaü pakāsento Satthā āha: @@ @@ Ta. Mithilaggahan ti Mithilāya patiņņhitagehaü catåhi saügaha- vatthåhi Mithilāya saügaõhanakaü\<*<1>*>/, samacchare ti tath' evaü\<*<2>*>/ guõakathaü kathentā nisinnā. Rājā "adiņņhapubbaü devaloka¤ ca passissāmi, Mātalissa ca me saügaho kato bhavissati, gacchissāmãti" cintetvā ante- pura¤ ca mahājana¤ ca āmantetvā "ahaü nacirenāgamissāmi, tumhe appamattā dānādãni pu¤¤āni karothā" 'ti vatvā ratham abhiruhi. Tam atthaü pakāsento Satthā āha: @@ @*>/ rathaü dibbaü Mātali etad abravi: kena taü nemi maggena rājaseņņha disampati yena vā pāpakammantā pu¤¤akammā ca\<*<4>*>/ ye narā ti. || Ja_XXII:437 ||>@ Ta. pamukho ti uttamo abhimukho vā, janassa piņņhiü datva āråëho ti a., yena vā ti yena maggena gantvā yattha pāpakammantā vasanti taü\<*<5>*>/ ņhānaü sakkā daņņhuü yena vā gantvā ye pu¤¤akammā narā te sakkā daņņhun ti, idaü so Sakkena anāõatto\<*<6>*>/ pi attano visesadassanatthaü\<*<7>*>/ āha. Atha taü rājā "mayā dve pi ņhānāni adiņņhapubbāni, dve pi passissāmãti" cintetvā āha: @@ Tato Mā- "dve ekappahārena na sakkā dassetuü, pucchis- sāmi nan" ti pucchanto puna gātham āha: @@ \<-------------------------------------------------------------------------- 1 Bd -yaü saīgāhakaü. 2 Bd tameva, read: tav' evaü? 3 so all three MSS. for -ruyha? 4 so all three MSS. 5 Bd tesaü. 6 Ck aõanatto. 7 Bd dåtavi-. >/ #<[page 105]># %< 4. Nimijātaka. (541.) 105>% Tato rājā "ahaü avassaü devalokaü gamissāmi, nirayaü tāva passissāmãti" cintetvā anantaraü gātham āha: @*>/ tāva passāmi āvāse\<*<2>*>/ pāpakamminaü ņhānāni luddakammānaü dussãlāna¤ ca yā gatãti. || Ja_XXII:440 ||>@ Ta. yā gat ti yā etesaü nipphatti\<*<3>*>/ ta¤ ca passāmi. Ath' assa Vetaraõiü tāva dassesi. Tam atthaü pakāsento Satthā āha: @*>/ Vetaraõiü nadiü kuthantiü\<*<5>*>/ khārasaüyuttaü tattaü aggisikhåpaman ti. || Ja_XXII:441 ||>@ Ta. Vetaraõin ti bhi. Mā-ra¤¤o kathaü sutvā nirayābhimukhaü rathaü pesetvā paņhamaü kammapaccayena utunā samuņņhitaü Vetaraõiü dassesi, tattha nirayapālā jalitāni asisattitomarabhindivālamuggarādãni āvudhāni gahetvā nera- yikasatte paharanti vijjhanti pothenti\<*<6>*>/, te taü dukkhaü asahantā Vetaraõiyā patanti, sā upari bhindivālappamāõāhi kaõņakāhi vettalatāhi sa¤channā, te tattha bahåni vassasahassāni pajjalitesu khuradhārātikhiõesu kaõņakesu\<*<7>*>/ khaõķā- khaõķikā honti, tesaü heņņhā tālappamāõāni jalitāyasålāni uņņhahanti, nera- yikasattā bahuaddhānaü\<*<8>*>/ vãtināmetvā vettalatāhi galitvā sålesu patitvā vini- viddhasarãrā\<*<9>*>/, sålesu āvutamacchā viya ciraü paccanti, sålāni pi jalanti, nera- yikasattāpi pajalanti\<*<10>*>/, sålānaü pana heņņhā udakapiņņhe pajjalitāni khuradhā- rātikhiõāni ayopokkharapattāni\<*<11>*>/, te sålehi galitvā pokkharapattesu patitvā ciraü chedanadukkhaü anubhavanti, tato khārodake patanti, udakaü jalati, sattā jalanti, dhåmo uņņhahati\<*<12>*>/, udakassa pana heņņhā nadãtalaü khuradhārāhi sa¤- channaü, te heņņhā nu kho kãdisan ti udake nimujjitvā khuradhārāsu khaõķā- khaõķikā honti, te taü mahādukkhaü adhivāsetuü asakkontā mahantaü bhera- varavaü ravantā vicaranti, kadāci anusotaü vuyhanti kadāci paņisotaü, atha ne tãre ņhitā nirayapālā ususattitomarādãni\<*<13>*>/ khipitvā macche viya vijjhanti, te dukkhavedanāmattā mahāravaü ravanti, atha pajjalitehi ayabalisehi uddharitvā parikaķķhantā jalitāyapaņhaviyaü nipajjāpetvā mukhe tattaü ayoguëaü pakkhipanti. Iti rājā Vetaraõiyaü mahādukkhapãëite satte disvā bhãta- tasito "kin nām' ime sattā pāpam akaüså" 'ti Mātaliü pucchi, so pi vyākāsi. Tam atthaü pakāsento Satthā āha: @@ \<-------------------------------------------------------------------------- 1 Bds -yaü. 2 Bds -saü. 3 Bd nippatti, Ck nipati. 4 Bd dukkhaü. 5 so Cs, Ck ka-, Bd kudhitaü. 6 Bd vihedhenti. 7 Cks tekaõ-. 8 Bd omits bahu. 9 Bd omits vini. 10 Cks omit pa-. 11 Bd adds honti. 12 Cks -hiti. 13 Cs -dãhi. >/ #<[page 106]># %<106 XXII. Mahānipāta.>% @< bhayaü hi maü vindati såta disvā, pucchāmi taü Mātali devasārathi: ime nu maccā kim akaüsu pāpaü ye 'me janā Vetaraõiü patanti. || Ja_XXII:442 ||>@ @*>/ Mātali devasārathi, vipākaü pāpakammānaü jānaü akkhās' ajānato: || Ja_XXII:443 ||>@ @*>/ hiüsanti\<*<3>*>/ rosenti supāpadhammā te luddakammā pasavetvā\<*<4>*>/ pāpaü te 'me janā Vetaraõiü patantãti. || Ja_XXII:444 ||>@ Ta. vindatãti ahaü attano anissaro hutvā bhayasantako\<*<5>*>/ viya jāto, disvā ti patamānaü disvā, jānan ti bhi. so Mā-sayaü jānanto tassa ajānato akkhāsi, dubbale ti sarãrabalabhogabalāaõābalarahite, balavanto ti tehi balehi samannāgatā, hiüsantãti\<*<6>*>/ pāõipahārādãhi kilamenti, rosentãti nā- nappakārehi akkosanti ghaņenti, pasavetvā ti janetvā katvā. Evaü Mātali 'ssa pa¤haü vyākaritvā ra¤¤ā Vetaraõiniraye diņņhe taü padesaü antaradhāpetvā purato rathaü pesetvā sunakhādãhi khādanaņņhānaü dassetvā taü disvā bhãtena ra¤¤ā pa¤he\<*<7>*>/ puņņho vyākāsi. Tam atthaü pakāsento Satthā āha: @*>/ adenti. || Ja_XXII:445 ||>@ @*>/ Mātali devasārathi, vipākaü pāpakammānaü jānaü akkhās' ajānato: || Ja_XXII:446 ||>@ @*>/ rosenti supāpadhammā te luddakammā pasavetvā\<*<4>*>/ pāpaü tay-ime jane kākolā\<*<11>*>/ adentãti. || Ja_XXII:447 ||>@ \<-------------------------------------------------------------------------- 1 read: viyā-. 2 so all three MSS. for va loke? 3 Cks -senti. 4 Bd pasavetvāna, read: -tva. 5 Cks bhassantako. 6 Cks -sent-. 7 Cs -ena, Bds -aü. 8 Cks yayimaü janaü kākolā, Bd ye me jane kākolasaīghā. 9 read: viyākāsi. 10 Cks -senti. 11 Cks tayimaü janaü kākoëā, Bd te me jane kākoëasaīghā. >/ #<[page 107]># %< 4. Nimijātaka. (541.) 107>% Tato paresu pi pa¤hesu vyākaraõesu ca es' eva nayo. Ta. sāmā ti ratta- vaõõā, soõā ti sunakhā, sabalā cā 'ti kabaravaõõā ca setakāëapãtavaõõā ti, evaü pa¤cavaõõehi\<*<1>*>/ sunakhe dasseti, te kira mahāhatthippamāõā jalitāya aya- paņhaviyā nerayikasatte mige viya anubandhitvā piõķikamaüsesu ķasitvā tesaü tigāvutappamāõaü sarãraü jalitapaņhaviyaü pātetvā mahāravaü ravantānaü dvãhi purimapādehi uraü akkamitvā aņņhim eva sesentā maüsaü lu¤citvā lu¤- citvā khādanti, gijjhā ti mahantā bhaõķasakaņappamāõā lohatuõķagijjhā, te tesaü kaõayasadisehi\<*<2>*>/ tuõķehi aņņhãni bhinditvā aņņhimi¤jaü khādanti, kākolā- saüghā ti lohatuõķā\<*<3>*>/ kākagaõā, te atibhayānakā diņņhadiņņhe khādanti, yayi maü\<*<4>*>/ janan ti yaü\<*<5>*>/ imaü janaü\<*<6>*>/ kākolā khādanti ime nu kin nāma pāpa- kammaü akaüså 'ti pucchati, maccharino ti a¤¤esaü adāyakā, kadariyā- ti pare dente\<*<7>*>/ paņisedhakā thaddhamaccharino, samaõabrāhmaõānan tā samitabāhitapāpānaü. @*>/ hi maü vindati såta disvā, pucchāmi taü Mātali devasārathi: ime nu maccā kim akaüsu pāpaü ye 'me janā khandhahatā sayanti. || Ja_XXII:448 ||>@ @@ @@ Ta. sajotibhåtā ti pajjalitasarãrā, paņhavin ti pajjalitanavayojana- bahalaü ayapaņhaviü, kamantãti akkamanti, khandhehi ca pothayantãti nirayapālehi anubandhitvā tālappamāõehi jalitāyakkhandhehi jaüghāsu\<*<9>*>/ paha- ritvā patitā\<*<10>*>/, teh' eva khandhehi pothayanti cuõõavicuõõaü karonti, supāpa- dhammino ti attanā suņņhu pāpadhammā hutvā, apāpadhamman ti sãlā- cārādisampannaü niraparādhaü vā. @*>/ narā rudantā paridaķķhagattā,>@ \<-------------------------------------------------------------------------- 1 Bd -vaõõe. 2 Bd kattariyasadi-. 3 Cks -a. 4 so Cks; Bd yamimaü. 5 Cks yā. 6 Bd adds ye ime nerayikasatte. 7 so Cks; Bd paresaü dente pi. 8 Cks bhayā. 9 Bd -ādisu. 10 so Cks for pātitā? Bd pātetvā. 11 Ck tunanti, Cs thunanti. >/ #<[page 108]># %<108 XXII. Mahānipāte.>% @< bhayaü hi maü vindati såta disvā, pucchāmi taü Mātali devasārathi: ime nu maccā kim akaüsu pāpaü ye 'me janā aīgāraü phunanti\<*<1>*>/. || Ja_XXII:451 ||>@ @@ @*>/ hetu sakkhiü karitvā iõaü\<*<3>*>/ jāpayanti te jāpayitvā janataü janinda te luddakammā pasavetva\<*<4>*>/ pāpaü te 'me janā aügārakāsuü\<*<5>*>/ phunantãti\<*<6>*>/. || Ja_XXII:453 ||>@ Ta. aügārakāsun ti samma Mātali ke nām' ete apare vajaü apavi- santiyo gāvo viya samparivāretvā nirayapālehi jalitāvudhehi koņņhiyamānā aü- gārakāsuü papatanti, tatra ca nesaü yāvakaņippamāõā\<*<7>*>/ nimuggānaü mahatãhi aya- pacchãhi ādāya upari aīgāre\<*<8>*>/ okiranti, atha te aīgāre paņicchituü asakkontā rodantā daķķhagattā phunanti vidhunanti\<*<9>*>/, kammabalena vā attanā va\<*<10>*>/ attano sãse aügāre phunanti\<*<11>*>/ okirantãti a., pågāyatanassā\<*<12>*>/ 'ti okāse sati dānaü vā dassāma påjaü vā pavattessāma vihāraü vā karissāma saükaķķhitvā ņhapitassa pågasantakassa dhanassa hetu, jāpayantãti taü dhanaü yathāruciü khāditvā gaõajeņņhakānaü la¤caü datvā asukaņņhāne ettakaü vayakaraõaü gataü\<*<13>*>/ asu- kaņņhāne amhehi ettakaü dinnan ti kåņasakkhiü datvā\<*<14>*>/ taü iõaü jāpayanti\<*<15>*>/ vināsenti. @@ @@ @*>/ samaõaü brāhmaõaü vā hiüsanti\<*<17>*>/ rosenti supāpadhammino te luddakammā pasavetvā pāpaü te 'me janā [avaüsirā] lohakumbhiü patantãti. || Ja_XXII:456 ||>@ \<-------------------------------------------------------------------------- 1 Ck punanti. 2 Bd -dhanassa. 3 Cks iõa. 4 Ck -tvā, Bd -tvana. 5 so Bd; Cks aügāraü. 6 Ck pu-. 7 so Bd; Ck kathito, Cs kaņitā? 8 Cks -rehi. 9 Bd vithunanti. 10 Ck attānāma, Bd attano. 11 Ck pu-. 12 Bd -yadha-. 13 Bd etthakaü kassaci kassaü vā upakaranaü kataü. 14 Bd karitvā. 15 Ck chā-. 16 Bd -vantaü. 17 Cks -senti. >/ #<[page 109]># %< 4. Nimijātika. (541.) 109>% Ta. padittā ti ādittā, mahatãti pabbatappamāõā kappena saõņhitalo- harasapuõõā, avaüsirā ti bhayānakehi nirayapālehi uddhapāde\<*<1>*>/ adhosire katvā khipiyamānā\<*<2>*>/ taü kumbhiü patanti, sãlavan ti sãlavantaü ācāraguõasampannaü. @*>/ gãvaü atha veņhayitvā\<*<4>*>/ uõhodakasmiü pakiledayitvā, bhayaü hi maü vindati såta disvā, pucchāmi taü Mātali {devasārathi}: ime nu maccā kim akaüsu pāpaü ye 'me janā luttasirā sayanti. || Ja_XXII:457 ||>@ @@ @@ Ta. lu¤cantãti\<*<5>*>/ uppāņenti, atha veņhayitvā\<*<6>*>/ ti jalitalohayottehi adhomukhaü veņhetvā uõhodakasmin ti kappena saõņhitalohaudakasmiü, pakiledayitvā\<*<7>*>/ ti temetvā khipitvā, i. v. h.: samma Mātali yesaü ime nira- yapālā jalitalohayottehi gãvaü veņhetvā tigāvutappamāõaü sarãraü oõametvā\<*<8>*>/ taü gãvaü samparivattakaü lu¤citvā jalitāyadaõķakehi ādāya etasmiü jalita- lohakumbhiniraye pakkhipitvā tuņņhahaņņhā honti, tāya ca gãvāya luttāya itaresaü puna sãsena saddhiü gãvaü uppajjati yeva kin nām' ete kammaü kariüsu, etehi me disvā bhayaü uppajjatãti, pakkhã -- ņhayantãti mahārāja ye lokasmiü sakuõe gahetvā pakkhe lu¤citvā gãvaü lu¤citvā jãvitakkhayaü pāpetvā khādanti vā vikkiõanti vā te ime luddā idha luttasirā sayantãti\<*<9>*>/. @*>/, ghammābhitattā manujā pivanti pivata¤ ca tesaü bhusaü\<*<11>*>/ hoti pāni\<*<12>*>/. || Ja_XXII:460 ||>@ @*>/ hoti pāni\<*<14>*>/. || Ja_XXII:461 ||>@ \<-------------------------------------------------------------------------- 1 Ck -dehi. 2 Cks khipa-. 3 Cks -enti. 4 Bd vihedhayitvā. 5 Cks lu¤ce-. 6 Bd vihedha-. 7 Bd patilatayitvā. 8 Bd onāmetvā. 9 Cks pananti. 10 Cks såpa-. 11 Bd bhåsaü, Cs bhusa. 12 Ck pānã, Bds pāõi. 13 Cks bhusa, Bd bhåsaü. 14 Bd pāõi. >/ #<[page 110]># %<110 XXII. Mahānipāta.>% @@ @*>/ hoti pānãti. || Ja_XXII:463 ||>@ Ta. anikhātakålā ti agambhãratãrā, suppatitthā ti sobhanehi titthehi upetā, bhusaühotãti vãhibhusaü sampajjati, pānãti pānãyaü tasmiü kira padese pahåtasalilā ramaõãyā nadã sandati, nerayikasattā aggisantāpena\<*<2>*>/ tattā pipāsaü dhāretuü asakkontā bāhā paggayha jalitalohapaņhaviü maddantā\<*<3>*>/ taü nadiü otaranti, taü khaõaü yeva tãrāni pajjalanti pānãyaü bhusapalāpabhāvaü āpajjitvā pajjalati, te pipāsaü dhāretuü asakkontā taü jalitaü bhusapalāpaü khādanti, taü tesaü sakalasarãraü jhāpentaü\<*<4>*>/ adhobhāgena nikkhamati\<*<5>*>/, te dukkhaü adhivāsetuü asakkontā bāhā paggayha, dha¤¤an ti vãhiādisattavidha- parisuddhadha¤¤aü, palāpena\<*<6>*>/ missan ti palāpena\<*<6>*>/ vā bhusena vā vāli- kamattikādãhi vā missakaü katvā, asuddhakammā ti kiliņņhakāyavacãmano- kammā, kayino ti suddhaü dassāmā 'ti kayikassa hatthato målaü gahetvā tathāråpaü asuddhaü dadanti. @*>/ dubhayāni passāni tudanti kandataü\<*<8>*>/, bhayaü hi maü vindati såta disvā, pucchāmi taü Mātali devasārathi: ime nu maccā kim akaüsu pāpaü ye 'me janā sattihatā sayanti. || Ja_XXII:464 ||>@ @@ @*>/ ajeëaka¤ cāpi\<*<10>*>/ pasuü mahãsaü\<*<11>*>/ te luddakammā pasavetva\<*<12>*>/ pāpaü te 'me janā sattihatā sayantãti. || Ja_XXII:466 ||>@ Ta. dubhayānãti ubhayāni, tudantãti vijjhanti, kandatan ti kandan- tānaü, pharusā nirayapālā ara¤¤e luddā migaü viya samparivāretvā usuādãhi \<-------------------------------------------------------------------------- 1 Cks bhusa, Bd bhåsaü. 2 Cks -pe. 3 Bd akkamantā, Bs kāmaddantā, Cs meddantā. 4 Bd -etvā. 5 Cks -mãti. 6 Bds -sena. 7 Bd adds ca. 8 Bd kaõķakā. 9 Bd pa¤ca. 10 Cks -kaü vāpi. 11 Bd pahisaü, Bs mahiüsaü, Ck catussaü? Cs manussaü. 12 Bd -tvāna. >/ #<[page 111]># %< 4. Nimijātaka. (541.) 111>% nānāvudhehi dve passāni tudanti, sarãraü chiddāvachiddaü purāõapaõõaü viya khāyati, adinnamādāya 'ti parasantakaü savi¤¤āõakāvi¤¤āõakaü sandhicchedā- dãhi c' eva va¤canāya ca gahetvā jãvikaü kappenti. @*>/ ime pun' eke, a¤¤e vikattā bilakatā pun' eke\<*<2>*>/, bhayaü hi maü vindati såta disvā, pucchāmi taü Mātali devasārathi: ime nu maccā kim akaüsu pāpaü ye 'me janā bilakatā\<*<3>*>/ sayanti. || Ja_XXII:467 ||>@ @@ @*>/ ca macchikā (V 270|3) pasuü mahãsa¤ ca ajeëaka¤\<*<5>*>/ ca hantvāna sånesu pasārayiüsu, te luddakammā pasavetva pāpaü te 'me janā bilakatā\<*<2>*>/ sayantãti. || Ja_XXII:469 ||>@ Ta. gãvaya baddhā ti mahantehi jalitalohayottehi gãvāyaü bandhitvā kaķķhitvā ayapaņhaviyaü pātetvā {nānāvudhehi} koņņhiyamāne\<*<6>*>/ disvā pucchati, a¤¤e vikattā\<*<7>*>/ ti a¤¤e pana te khaõķākhaõķikaü chinnā, bilakatā\<*<3>*>/ ti a¤¤e jalitesu ayaphalakesu{\<*<8>*>/} ņhapetvā maüsaü viya potthaniyā koņņhetvā\<*<9>*>/ pu¤jakatā\<*<10>*>/ hutvā sayanti, macchikā ti macchaghātakā, pasun ti gāviü, sånesu -- ti maüsaü vikkiõitvā jãvikakappanatthaü\<*<11>*>/ sånāpaõesu ņhapesuü. @*>/ vāyati, khudāparetā manujā adenti, bhayaü hi maü vindati såta disvā, pucchāmi taü Mātali devasārathi: ime nu maccā kim akaüsu pāpaü ye 'me janā muttakarãsabhakkhā. || Ja_XXII:470 ||>@ @@ @*>/ virosakā paresaü hiüsāya sadā niviņņhā>@ \<-------------------------------------------------------------------------- 1 read: kiss'. 2 Cks bãla-, Bd vikaõķāpilakatā sayanti. 3 Cks bã-. 4 Bd su-. 5 Cks -kā. 6 Bd koņņi-, Bs koņi-. 7 Bd vikaõķā. 8 Ck saphali-, Bs ayabila. 9 Bds koņņe-. 10 Bd pu¤ca-. 11 Cks jãvitaü-. 12 so Cs; Ck asuciüputi, Bd asuciputi; read: asucim pi? 13 Cks kāru-. >/ #<[page 112]># %<112 XXII. Mahānipāta.>% @< te luddakammā pasavetva pāpaü mittadduno mãëham adenti bālā ti. || Ja_XXII:472 ||>@ Ta. khudā -- adentãti ete nerayikasattā chātakena phuņņhā\<*<1>*>/ khudaü sahituü asakkontā pakkaņņhitaü dhåmayantaü jalantaü kappena saõņhitaü purāõamãëhaü piõķaü piõķaü katvā khādanti, kāraõikā\<*<2>*>/ ti kāraõakārakā\<*<3>*>/, virosakā ti mittasuhajjānam pi viheņhakā, mittadduno ti etesaü yeva gehe khāditvā bhu¤jitvā mano trāsayitvā\<*<4>*>/ pa¤¤attāsane sayitvā puna vā pahāraka- hāpaõan\<*<5>*>/ nāma āharāpenti la¤caü gaõhanti te mittadåbhikā bālā evaråpaü\<*<6>*>/ mãëhaü khādanti mahārājā 'ti. @*>/ vāyati, ghammābhitattā manujā pivanti, bhayaü hi maü vindati såta disvā, pucchāmi taü Mātali devasārathi: ime nu maccā kim akaüsu pāpaü ye 'me janā lohitapubbabhakkhā. || Ja_XXII:473 ||>@ @@ @*>/ pārājikā\<*<9>*>/ arahante\<*<10>*>/ hananti te luddakammā pasavetva pāpaü te 'me janā lohitapubbabhakkhā ti. || Ja_XXII:475 ||>@ Ta. pārājikā\<*<11>*>/ ti jarājiõõe\<*<12>*>/ mātāpitaro ghātetvā\<*<13>*>/ gihibhāve yeva pārā- jikaü\<*<14>*>/ pattā, arahante ti påjāvisesassa anucchavike, hanantãti dukkara- kārike mātāpitaro mārenti, api ca arahante ti padena Buddhasāvake pi saü- gaõhat' eva, aparasmim pi Ussadaniraye nirayapālā nerayikānaü tālappamāõena jalitāyabalisena jivhā\<*<15>*>/ vijjhitvā ākaķķhitvā te satte jalitalohapaņhaviyaü pātetvā usabhacammaü viya pattharitvā saükusatena hananti, te thale khitta- macchā viya phandanti ta¤ ca dukkhaü sahituü asakkontā mukhena kheëaü mu¤canti\<*<16>*>/, tasmiü rājā Mātalinā dassite\<*<17>*>/ āha: @@ \<-------------------------------------------------------------------------- 1 Cks puņņhā. 2 all three MSS. kāru-. 3 Bd ti paresaü dukkhakāraõā. 4 so Cks; Bd omits m. tr. 5 so Ck; Cs -õun, Bd puna māsakahāpanaü. 6 Cks -pā. 7 Ck asucipåti, Bd asuciputi. 8 Cks pitaraü vā jãvaloke, Bd mātaraü pãtaraü pi vā jivaloke, Bs mātari pitari vā jãvaloke. 9 Cks parājikaü. 10 Cks add vā. 11 Cks parājikā. 12 Cks parājitā. 13 Bd ghāņe. 14 Cks parājikaü, Bd pārājika. 15 Bd -aü. 16 Cks -enti. 17 read: tasmiü M. d. rājā? Bd has tasmā mātalino rājā dassento. >/ #<[page 113]># %< 4. Nimijātaka. (541.) 113>% @< phandanti macchā va thalamhi khittā mu¤canti kheëaü rudamānā kim ete\<*<1>*>/. || Ja_XXII:476 ||>@ @@ @@ @*>/ manussā agghena agghaü kayaü hāpayanti kåņena kåņaü dhanalobhahetu channaü yathā vāricaraü vadhāya. || Ja_XXII:479 ||>@ @@ Ta. kimete ti kiükāraõā ete, vaükaghastā ti gilitabalisā, santhāna- gatā\<*<3>*>/ ti santhānamariyādaü gatā, agghāõakaņņhāne\<*<4>*>/ ņhitā ti a., agghena agghan ti taü taü agghaü la¤caü gahetvā hatthiassādãnaü vā jātaråpara- jatādãnaü vā tesaü tesaü savi¤¤āõakānaü avi¤¤āõakānaü agghaü hāpenti kayan ti\<*<5>*>/ taü hāpentā kayikānaü kayaü\<*<6>*>/ sate dātabbe paõõāsaü dāpenti itaraü paõõāsaü tehi saddhiü vibhajitvā gaõhanti, kåņena kåņan ti tulākåņā- dãsu taü taü kåņaü, dhanalobhahetå 'ti dhanamhi lobhena etaü kåņa- kammaü karonti, channaü -- yā 'ti taü pana kammaü karontā madhura- vācāya tathākatabhāvaü\<*<7>*>/ paņicchannaü katvā taü vadhenti yathā vāricaraü macchaü vadhāya upagacchantā balisaü āmisena paņicchannaü katvā taü kam- maü karonti, na hi kåņakārikassā 'ti paņicchannaü mama kammaü na taü koci jānātãti ma¤¤amānassāpi hi kåņakārissa tāõā nāma na honti, na so tehi kammehi purakkhato patiņņhaü\<*<8>*>/ labhati. @*>/ imā samparibhinnagattā paggayha kandanti bhujo dujaccā\<*<10>*>/ sammakkhitā lohitapubbalittā gāvo yathā āghātane vikattā\<*<11>*>/ tā bhåmibhāgasmiü sadā nikhātā khandhātivattanti sajotibhåtā. || Ja_XXII:481 ||>@ \<-------------------------------------------------------------------------- 1 so all three MSS. 2 Cks santāna-, Bds sandhāna-. 3 so Cks; Bd sandhā-. 4 Bd agghāpaniya-, Bs agghāpana-. 5 Cks omit kayanti. 6 Cks ayaü. 7 Bd tathāgata-. 8 Ck ņņhānaü. 9 Bd nā-. 10 Cks bhujoråjaccā, Bd bhujedujjaccā. 11 Bds vikantā. >/ #<[page 114]># %<114 XXII. Mahānipāta.>% @*>/ kim akaüsu pāpaü yā bhåmibhāgasmiü sadā nikhātā khandhātivattanti sajotibhåtā. || Ja_XXII:482 ||>@ @@ @*>/ idha jãvaloke asuddhakammā asataü acāruü, tā dittaråpā\<*<3>*>/ pati\<*<4>*>/ vippahāya a¤¤aü acāruü ratikhiķķahetu, tā jãvalokasmiü ramāpayitvā khandhātivattanti sajotibhåtā ti. || Ja_XXII:484 ||>@ Ta. nariyo\<*<1>*>/ ti nāriyo, samparibhinnagattā ti suņņhu samantato paribhinnagattā jiõõasarãrā\<*<5>*>/, dujaccā\<*<6>*>/ ti dujjātikā viråpā jegucchā, vikattā\<*<7>*>/ ti chinnasãsā gāvo viya pubbalohitalittā hutvā, sadā nikhātā ti niccaü jalita- paņhaviyaü kaņimattaü pavisitvā nikhanitvā ņhapitā viya ņhitā, khandhāti- vattantãti samma Mā-nāriyo ete pabbatakhandhā atikkamanti, tāsaü kira evaü kaņippamāõaü pavisitvā ņhapitakāle puratthimāya disāya jalito ayapabbato samuņņhahitvā asani viya viravanto āgantvā sarãraü saõhakaraõiyaü\<*<8>*>/ viya piü- santo gacchati, tasmiü ativattitvā pacchimapasse ņhite puna tāsaü sarãraü pātubhavati, tā dukkhaü adhivāsetuü asakkontiyo bāhā paggayha kandanti, sesadisāsu uņņhitapabbatesu pi es' eva nayo, dve pabbatā samuņņhāya ucchugha- ņikaü\<*<9>*>/ viya pãëenti, lohitaü pakkaņņhitaü\<*<10>*>/ sandati, kadāci tayo kadāci cattāro pabbatā uņņhāya tāsaü sarãraü pãëenti, tenāha khandhātivattantãti, kolãni- yāyo\<*<11>*>/ ti kule patiņņhitā kuladhãtaro, asataü acārun ti asa¤¤atakammaü ka- riüsu, dittaråpā\<*<12>*>/ ti saņharåpā\<*<13>*>/ dhuttajātikā hutvā, pati vippahāyā 'ti attano patiü jahitvā, acārun ti\<*<14>*>/ agamaüsu, ratikhiķķahetå 'ti kāmara- tihetu c' eva kãëāhetu ca, ramāpayitvā ti parapurisehi saddhiü attano cittaü ramāpetvā idha uppannā\<*<15>*>/. ath' etāsaü sarãraü ime khandhātivattanti sajotibhåtā ti. @*>/ ime pun' eke avaüsirā Narake pātayanti, bhayaü hi maü vindati såta disvā, pucchāmi taü Mātali devasārathi:>@ \<-------------------------------------------------------------------------- 1 Bd nā-. 2 Cks koli-, Bd kolittiyāyo. 3 Bds titta-. 4 so all three MSS. for patiü? 5 Ck jinna-, Cs pinna-, Bd omits gattā jiõõa. 6 Ck ruja-, Cs råja-. 7 Bd vikantā. 8 Bds -niyaü, Cks -õi. 9 so all three MSS. for -kā? 10 Bds pakkuņhi-. 11 Cks koli-, Bd kolittiyo. 12 Bd tiņha-. 13 Bd sāhassa-, Bs suņņhu-. 14 Bd adds a¤¤apurisaü. 15 Bd upapannā. 16 read: kiss'. >/ #<[page 115]># %< 4. Nimikajātaka. (541.) 115>% @< ime nu maccā kiü akaüsu pāpaü ye 'me janā [avaüsirā] Narake pātayanti. || Ja_XXII:485 ||>@ @@ @@ @*>/, na hi pāpakārissa bhavanti tāõā sakehi kammehi purakkhatassa, te luddakammā pasavetva pāpaü te 'me janā [avaüsirā] Narake pātayantãti. || Ja_XXII:488 ||>@ Ta. Narake ti jalitaügārapuõõamahāāvāņe, te kira vajaü apavisantiyo gāvo viya nirayapālehi nānāvudhāni gahetvā vijjhiyamānā pothiyamānā yadā taü nagaraü upagacchanti atha te nirayapālā uddhapāde katvā tattha khipanti, evaü pātiyamāne disvā pucchanto evam ā., uttamabhaõķathenā ti manussehi piyāyitassa varabhaõķassa thenakā. Eva¤ ca pana vatvā Mātali saügāhako tam pi Nirayaü {antaradhāpetvā} rathaü purato pesetvā micchādiņņhikānaü paccananirayaü dassesi, puņņho c' assa vyākāsi: @*>/ kharā kaņukā\<*<3>*>/ vedanā vediyanti\<*<1>*>/. || Ja_XXII:489 ||>@ @@ @@ \<-------------------------------------------------------------------------- 1 Ck Bd veda-. 2 read: mahā dukhā for d. t.?. 3 read: kaņukā kharā? >/ #<[page 116]># %<116 XXII. Mahānipāta.>% @< te pāpadiņņhãsu pasavetva pāpaü te 'me janā adhimattā dukkhā tibbā kharā kaņukā vedanā vediyantãti. || Ja_XXII:491 ||>@ Ta uccāvacāme ti uccāvacā ime, khuddakā\<*<1>*>/ ca mahantā cā 'ti a., upakkamā ti kāraõā payogā\<*<2>*>/, supāpadiņņhino ti n' atthi dinnan ti ādi- kāya\<*<3>*>/ dasavatthukāya micchādiņņhiyā suņņhu pāpadiņņhino\<*<4>*>/, vissāsakammā- nãti tāya diņņhiyā vissāsena taü nissitā hutvā nānāvidhāni pāpakammāni karonti, te me ti te ime janā evaråpaü dukkhaü anubhavantãti Mātali\<*<5>*>/ ra¤¤o micchā- diņņhikānaü paccananirayaü\<*<6>*>/ ācikkhi. Devaloke pi devatā\<*<7>*>/ ra¤¤o āgamanaü olokayamānā Su- dhammāya sannisãdiüsu yeva. Sakko "kin nu kho Mātali cirāyatãti" upadhārento taü kāraõaü ¤atvā "Mā-dåtavisesaü dassetuü `mahārāja asukakammaü katvā asukaniraye nāma paccantãti' niraye dassento carati, Nimira¤¤o pana āyuü khã- yetha, na nirayadassanassa pariyantaü gaccheyyā" 'ti ekaü mahājavaü devaputtaü pesesi: "sãghaü rājānaü gahetvā āgac- chatå 'ti Mātalissa vadehãti". So javena gantvā ārocesi. Mā- tassa vacanaü sutvā "na sakkā cirāyitun" ti ra¤¤o ekappahāren' eva catåsu disāsu bahuniraye dassetvā g. ā.: @*>/ devarājassa santike ti. || Ja_XXII:492 ||>@ T. a.: mahārāja imaü\<*<9>*>/ pāpakammānaü sattānaü āvāsaü disvā ludda- kammānaü ņhānāni tayā viditāni dussãlāna¤ ca yā gati yā nipphatti sāpi te viditā, idani devarājassa santike dibbasampattiü dassanatthaü uyyāhi gaccha mahārājā 'ti āha. Nirayakhaõķaü niņņhitaü. Eva¤ ca pana vatvā\<*<10>*>/ Mā- devalokābhimukhaü\<*<11>*>/ rathaü pesesi. Rājā Devalokaü gacchanto dvādasayojanikaü maõi- mayaka¤canathåpikaü\<*<12>*>/ sabbālaükārapatimaõķitam uyyāna- \<-------------------------------------------------------------------------- 1 Ck ladda-, Cs ludda-. 2 Bd karaõappa-. 3 Cks ādi. 4 Bd pāpadhammino. 5 Cks omit mātali. 6 Bd pacana-. 7 Bd devaparisā. 8 Bd rājasi, Cs rājisi. 9 Bd idaü. 10 Ck evaü vatvā pana, Cs evaü vatvā ca pana. 11 Bd -kho. 12 Bd -mayaü pa¤cathå-. >/ #<[page 117]># %< 4. Nimijātaka. (541) 117>% pokkharaõisampannaü kapparukkhaparivutaü Bãraõiyā deva- dhãtāya ākāsaņņhakavimānaü disvā ta¤ ca devadhãtaraü anto- kåņāgāre sayanapiņņhe nisinnaü accharāsahassaparivutaü maõi- sãhapa¤jaraü vivaritvā olokentiü disvā Mātaliü pucchanto g. ā., itaro pi 'ssa vyākāsi: @*>/ nārã mahānubhāvā uccāvacaü iddhiü\<*<2>*>/ vikubbamānā\<*<3>*>/. || Ja_XXII:493 ||>@ @@ @@ @@ Ta. pa¤cathåpan ti pa¤cahi kåņāgārehi samannāgataü, mālāpilandhā ti pilandhamālādãhi sabbābharaõehi patimaõķitā ti a., tatthacchatãti tasmiü vimāne acchati nisãdati, uccā -- nā ti nānappakāraü deviddhiü dassayamānā, disvā ti etaü disvā ņhitaü maü vitti vindati paņilabhati vittisantako viya homi\<*<5>*>/ tuņņhiyā abhibhåtattā, āmāyadāsãti gehadāsiyā kucchismiü jātadāsã, ahu brāhmaõassā 'ti sā kira Kassapadasabalassa kāle ekassa brāhmaõasa dāsã ahosi, sā pattakālan ti tena brāhmaõena aņņha salākabhattāni saüghassa pariccattāni ahesuü, so gehaü gantvā sve paņņhāya ekassa\<*<6>*>/ bhikkhussa kahā- paõagghaõakaü\<*<7>*>/ katvā aņņha bhattāni sampādeyyāsãti\<*<8>*>/ brāhmaõiü ā., sā bhikkhu nāma dhutto nāhaü sakkhissāmãti paņikkhipi, dhãtaro pi 'ssa paņikkhipiüsu, so dāsiü sakkhissasi ammā ti ā., sā sakkhissāmi ayyā 'ti sampaņicchitvā tato paņņhāya sakkaccaü yāgukhajjakabhattādãni sampādetvā salākaü\<*<9>*>/ labhitvā āgataü pattakālaü atithiü vinditvā haritagomayalitte katapupphåpahāre supa¤¤attāsana- padese nisãdāpetvā yathā nāma pavāsā āgataü puttaü mātā sakim abhinandati tathā niccakālaü\<*<10>*>/ abhinandi sakkaccaü parivisati attano santakam pi ki¤ci \<-------------------------------------------------------------------------- 1 Cks -ti, Bd -si. 2 Cks -i. 3 Cks -nam. 4 all three MSS. -smiü. 5 Bds hoti. 6 Bd ekekassa. 7 all three MSS. -n-n. 8 Cks -yyā ti. 9 Bd salākabhattaü. 10 Bd vippa-. >/ #<[page 118]># %<118 XXII. Mahānipāta.>% ki¤ci deti\<*<1>*>/, saüyamā saüvibhāgā ti sā sãlavatã ahosi cāgavatã ca\<*<2>*>/, tasmā tena sãlena c' eva cāgena ca sā imasmiü vimāne modati, athavā saüyamā ti indriyadamanā. Evaü vatvā Mātali rathaü purato pesetvā Soõadinna- devaputtassa satta kanakavimānāni dassesi. So tāni ca tassa ca sirisampattiü disvā tena katakammaü pucchi, itaro pi 'ssa ācikkhi: @*>/ vimānā satta nimmitā, tattha yakkho mahiddhiko sabbābharaõabhåsito samantā anupariyāti nārigaõapurakkhato. || Ja_XXII:497 ||>@ @*>/ modatã saggapatto vimāne. || Ja_XXII:498 ||>@ @@ @@ @*>/. || Ja_XXII:501 ||>@ @@ @*>/ ca so vimānasmi\<*<7>*>/ modatãti. || Ja_XXII:503 ||>@ Ta. daddallamānā ti jalamānā, ābhentãti\<*<8>*>/ taruõasuriyo viya obhā- sayanti\<*<9>*>/, tatthā 'ti tesu paņipāņiyā ņhitesu sattavimānesu eko devaputto, Soõadinno ti mahārāja ayaü pubbe Kassapadasabalassa kāle Kāsiraņņhe a¤¤a- tarasmiü nigame Soõadinno nāma gahapati dānapati ahosi, so pabbajite uddissa sattavihārakuņiyo kāretvā tatthavāsike bhikkhå catåhi paccayehi sakkaccaü upaņņhahi, uposatha¤ca upavasi, niccaü sãlesu ca sadā saüvuto ahosi, so tato cavitvā idh' uppanno modatãti a., ettha ca pāņihāriyapakkhan ti idaü pana aņņhamã uposathassa paccuggamanānugamanavasena sattaminavamiyo cātuddasã- pannarasānaü\<*<10>*>/ paccuggamanānugamanavasena terasãcatuddasãpāņipade\<*<11>*>/ ca sandhāya vuttaü. \<-------------------------------------------------------------------------- 1 Bds adāsi. 2 Cks cāgavā. 3 Ck āhenti, Bds ābhanti. 4 Bds yo. 5 Bd tejasā. 6 so all three MSS. 7 all three MSS. -smiü. 8 Bds ābha-. 9 Cks obhāsanti. 10 Bds -sãnaü. 11 Cks omit catuddasã. >/ #<[page 119]># %< 4. Nimijātaka. (541.) 119>% Evaü Soõadinnassa kammaü kathetvā purato rathaü pe- setvā phalikavimānaü dassesi, taü ubbedhato pa¤cavãsatiyo- janāni\<*<1>*>/ anekasatehi sattaratanamayathambhehi samannāgataü {anekasatakåņāgārapatimaõķitaü} kiükiõikajālaparikkhittaü sa- mussitasuvaõõarajatamayadhajaü nānāpupphavicittauyyānavana- vibhåsitaü ramaõãyapokkharanãsamannāgataü gãtavāditādisu chekāhi accharāhi samparikiõõaü, taü disvā rājā tāsaü accha- rānaü pubbakammaü pucchi, itaro pi ācikkhi: @*>/ vyamhaü phalikāsu sunimmitaü nārivaragaõākiõõaü kåņāgāravarocitaü\<*<3>*>/ upetaü annapānehi naccagãtehi c' åbhayaü. || Ja_XXII:504 ||>@ @@ @@ @*>/] upāsikā\<*<5>*>/ [dāne ratā] niccapasannacittā\<*<6>*>/ sacce ņhitā uposathe\<*<7>*>/ appamattā saüyamā saüvibhāgā ca tā vimānasmi\<*<8>*>/ modare ti. || Ja_XXII:507 ||>@ Ta. vyamhan ti vimānaü, pāsādo ti vuttaü hoti, phaëikāså 'ti phaëi- kabhittisu, kåņāgāravarocitan\<*<9>*>/ ti varakåņāgārehi ocitaü, vaķķhitan ti a., ubhayan ti ubhayehi, yā kācãti idaü ki¤cāpi aniyametvā vuttaü, tā pana Kassapabuddhakāle Bārāõasiyaü upāsikā hutvā gaõabandhanena etāni vuttappa- kārāni {pu¤¤āni} katvā taü sampattiü pattā ti veditabbā. Ath' assa so purato rathaü pesetvā ekaü maõivimānaü dassesi, taü same bhåmibhāge patiņņhitaü ubbedhasampannaü maõipabbato viya obhāsamānaü tiņņhati dibbagãtavāditanāditaü bahåhi devaputtehi samparikiõõaü, taü disvā rājā tesaü deva- puttānaü katakammaü pucchi, itaro pi 'ssa akkhāsi: \<-------------------------------------------------------------------------- 1 Cs Bd -naü. 2 Bd midaü. 3 Bd -virocitaü. 4 Bd -vantiyo. 5 Bd adds yeva. 6 Bd niccaü-. 7 read: -th'. 8 all three MSS. -iü. 9 Bd -viro-. >/ #<[page 120]># %<120 XXII. Mahānipāta.>% @*>/ vyamhaü veëuriyāsu nimmitaü upetaü bhåmibhāgehi vibhattaü bhāgaso mitaü. || Ja_XXII:508 ||>@ @*>/ manoramā. || Ja_XXII:509 ||>@ @*>/ evaüsuruciraü pure saddaü samabhijānāmi diņņhaü vā yadivā sutaü, || Ja_XXII:510 ||>@ @@ @@ @@ @@ @*>/ aņņhamiü || Ja_XXII:515 ||>@ @*>/ uposatha¤ ca upavasuü\<*<6>*>/ sadā sãlesu saüvutā, sa¤¤amā saüvibhāgā ca te vimānasmi\<*<7>*>/ modare ti. || Ja_XXII:516 ||>@ Ta. veëuriyāså 'ti veëuriyabhittisu, bhåmibhāgehãti ramaõãyehi bhåmi- bhāgehi upetaü, ālambarā -- cā 'ti ete ettha vajjanti, nacca -- tā ti nā- nappakārāni naccāni c' eva gãtāni ca aparesam pi turiyānaü\<*<8>*>/ suvāditāni c' ettha pavattanti, evaügatan ti evaü manoramabhāvaü gataü, ye kecãti idam pi kammaü aniyamato\<*<9>*>/ vuttaü, te pana Kassapadasabalassa kāle Bāraõasivāsino upāsakā gaõabandhanena etāni pu¤¤āni katvā taü sampattiü pattā ti veditabbā, ta. paņipādayun ti pāpayiüsu, tesaü adaüså 'ti a., paccayan ti gilānap- paccayaü adaüså 'ti, evaü nānappakāraü dānaü dadiüsu. Iti 'ssa so tesaü kammaü ācikkhitvā purato rathaü pe- setvā aparam pi phalikavimānaü dassesi, taü anekakåņāgāra- patimaõķitaü nānākusumasa¤channaü taruvarapatimaõķitaü tãrāya vividhavihaganinnāditāya nimmalasalilāya nadiyā parik- \<-------------------------------------------------------------------------- 1 Bd midaü. 2 Bd -niyā. 3 Bds jātaü. 4 Bd yā ca. 5 Bd -āmāhitaü. 6 Ck -vasayuü, Cs -vassuü. 7 all three MSS. -smiü. 8 Bd aparāni turiyāni. 9 Bd -metvā. >/ #<[page 121]># %< 4. Nimijātaka. (541). 121>% khittaü accharāgaõaparivutass' ekassa pu¤¤avato nivāsabhåtaü, taü disvā rājā tassa kammaü pucchi, itaro pi 'ssa ācikkhi: @*>/ vyamhaü phaëikāsu sunimmitaü nārivaragaõākiõõaü kåņāgāravarocitaü\<*<2>*>/ || Ja_XXII:517 ||>@ @@ @@ @@ @*>/ gahapati esa dānapatã ahu, ārāme udapāne ca papāsaükamanāni ca || Ja_XXII:521 ||>@ @@ @@ @*>/ sadā sãlesu saüvuto, saüyamo saüvibhāgo ca so vimānasmi\<*<5>*>/ modatãti. || Ja_XXII:524 ||>@ Ta. najjo ti vacanavipallāso, ekā nadã taü vimānaü parikkhipitvā gatā ti ā., dumāyutā ti sā nadã nānapupphehi dumehi āyutā, Kimbilāyan\<*<3>*>/ ti esa mahārāja Kassapabuddhakāle Kimbilānagare\<*<6>*>/ eko gahapati dānapati ahosi, so etāni ārāmaropanādãni pu¤¤āni katvā imaü sampattiü patto ti. Evam assa tena katakammaü ācikkhitvā purato rathaü pesetvā aparam pi phaëikavimānaü dassesi, taü purimavimānato {atirekāya} nānāpupphaphalasa¤channāya tarughaņāya samannā- gataü, taü disvā rājā tāya sampattiyā samannāgatassa deva- puttassa kammaü pucchi, itaro pi 'ssa ācikkhi: @*>/ vyamhaü phalikāsu sunimmitaü nārivaragaõākiõõaü kåņāgāravarocitaü\<*<7>*>/ || Ja_XXII:525 ||>@ \<-------------------------------------------------------------------------- 1 Bd midaü. 2 Bd -vi-. 3 Bds mithilāyaü. 4 Cks -vasasi. 5 all three MSS. -smiü. 6 Cks -lāya-, Bd mithila-. 7 Bd -viro-. >/ #<[page 122]># %<122 XXII. Mahānipāta.>% @@ @@ @@ @@ @@ @@ @*>/ pakkhassa aņņhamiü || Ja_XXII:532 ||>@ @*>/ modatãti. || Ja_XXII:533 ||>@ Ta. Mithilāyan ti esa mahārāja Kassapabuddhakāle Videharaņņhe Mithi- lanagare eko dānapati etāni pu¤¤āni katvā imaü sampattiü patto ti. Evam assa tenāpi katakammaü ācikkhitvā purato rathaü pesetvā purimasadisam eva aparam pi veëuriyavimānaü das- setvā tattha {sampattiü} anubhavantassa devaputtassa kammaü puņņho ācikkhi: @@ @*>/ manoramā. || Ja_XXII:535 ||>@ @*>/ evaüsuruciraü pure saddaü samabhijānāmi diņņhaü vā yadivā sutaü. || Ja_XXII:536 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bs yā ca. 2 all three MSS. -smim. 3 Ck -niyyā, Bd -niyā. 4 Bd jātaü. >/ #<[page 123]># %< 4. Nimijātaka. (541.) 123>% @< ayan nu macco kim akāsi sādhuü yo modati saggapatto {vimāne}. || Ja_XXII:537 ||>@ @@ @*>/ gahapati esa dānapatã ahu, ārāme udapāne ca papāsaükamanāni ca || Ja_XXII:539 ||>@ @@ @@ @*>/ ca so vimānasmi\<*<3>*>/ modatãti. || Ja_XXII:542 ||>@ Ath' assa purato rathaü pesetvā bālasuriyasannibhaü kanakavimānaü dassetvā tatthanivāsino devaputtassa sam- pattiü puņņho ācikkhi: @@ @@ @@ @@ @@ @@ @*>/ ca so vimānasmi\<*<3>*>/ modatãti. || Ja_XXII:549 ||>@ Ta. udayamādicco ti udento ādicco viya, Sāvatthiyan ti Kassapa- buddhakāle Sāvatthinagare. \<-------------------------------------------------------------------------- 1 read: -õasyaü. 2 so all three MSS.. 3 all three MSS. -smiü. >/ #<[page 124]># %<124 XXII. Mahānipāta.>% Evaü tena imesaü aņņhannaü vimānānaü kathitakāle Sakko devarājā "Mātali aticirāyatãti" aparam pi javanadeva- puttaü pesesi, so tassa vacanaü sutvā "na sakkā idāni cirā- yitun" ti ekappahāren' eva bahuvimānāni dassesi, ra¤¤o ca tattha sampattiü anubhavantānaü kammaü puņņho ācikkhi: @*>/ jātaråpassa nimmitā daddallamānā ābhenti\<*<2>*>/ vijju v' abbhaghanantare\<*<3>*>/. || Ja_XXII:550 ||>@ @@ @@ @@ Ta. vehāyasāme ti vehāsayā ime ākāsen' eva sandhāritā, ākasaņņhaka- vimānā ime ti vadati, vijjuvabbhaghanantare ti ghanavalāhakantare cara- mānā vijju viya, suniviņņhāyā 'ti maggena āgatattā supatiņņhāya, i. v. h.: mahārāja ete pure niyyānikabuddhasāsane pabbajitvā parisuddhasãlā samaõadham- maü karontā sotāpattiphalaü sacchikatvā arahattaü nibbattetuü asakkontā tato cutā imesu kanakavimānesu uppannā, etesaü Kassapabuddhasāvakānaü tāni ņhānāni yāni tvaü rāja passasi, pass' etāni mahārājā 'ti. Evam assa ākāsakavimānāni dassetvā Sakkassa santikaü gamanatthāya ussāhaü karonto āha: @*>/ pāpakamminaü, atho kalyāõakammānaü\<*<5>*>/ ņhānāni viditāni te, uyyāhi dāni rājisi devarājassa santike ti. || Ja_XXII:554 ||>@ Ta. āvāsan\<*<6>*>/ ti mahārāja tayā paņhamam eva nerāyikānaü āvāsaü disvā pāpakammānaü ņhānāni viditāni, imāni pana ākāsaņņhakavimānāni passantena atha kalyāõakammānaü ņhānāni viditāni te, idāni devarājassa santike sampattiü daņņhuü uyyāhãti. \<-------------------------------------------------------------------------- 1 Cks add vimānā. 2 Bd ābhanti. 3 Bd vijjugabbha-. 4 all three MSS. viditāni--āvāsaü. 5 Ck -ni. 6 so all three MSS. >/ #<[page 125]># %< 4. Nimijātaka. (541). 125>% Eva¤ ca pana vatvā purato rathaü pesetvā Sineruü pari- vāretvā ņhite satta paribhaõķapabbate dassesi, te disvā ra¤¤o Mātalissa puņņhabhāvaü āvikaronto Satthā āha: @@ Ta. hayavāhin ti hayehi vāhiyamānaü dibbayānaü, adhiņņhito ti dibbayāne ņhito hutvā, addā ti addasa, Sãdantare ti Sãdāmahāsamuddassa antare, tasmiü kira samudde udakaü sukhumaü morapattam pi pakkhittaü patiņņhātuü na sakkoti sãdat' eva, tasmā so Sãdāmahāsamuddo ti vuccati, tass' antare nage ti pabbate, ke nāmā 'ti ke nāma nāmena ime pabbatā ti. Evaü Niminā puņņho Mātali devaputto āha: @*>/ Yugandharo Nemindharo Vinatako Assakaõõo {giri brahā} || Ja_XXII:556 ||>@ @@ Ta. Sudassano ti ayaü mahārāja etesaü sabbabāhiro S-pabbato nāma, tada- nantare Karavãko nāma, so Sudassanato uccataro, ubhinnaü pi pana tesaü antare eko Sãdantarasamuddo\<*<2>*>/, Karavãkassa antare äsadharo\<*<1>*>/ nāma, so kira Karavã- kato uccataro, tesam pi antare eko Sãdantarasamuddo, äsadharassa antare Yu- gandharo nāma, so äsadharato uccataro, tesaü pi antare eko Sãdantarasamuddo, Yugandharassāntare Nemindharo nāma, so Yugandharato uccataro, tesam pi antare eko Sãdantarasamuddo, Nemindharassa antare Vinatako nāma, so tato uccataro tesam pi antare eko Sãdantarasamuddo, Vinatakassa antare Assakaõõo nāma, so Vinatakato uccataro, tesam pi antare eko Sãdantarasamuddo\<*<3>*>/, anu- pubbasamuggatā ti ete sãdantarasamudde sattapabbatā anupaņipāņiyā sa- muggatā sopānasadisā hutvā ņhitā, yānãti pabbatāni, tvaü mahārāja ime pab- bate passasi, ete catunnaü mahārājānaü āvāsā ti. Evam assa cātummahārājikadevalokaü dassetvā purato rathaü pesetvā Tāvatiüsabhavanassa Cittakåņadvārakoņņhakaü parivāretvā ņhitā Indapaņimā dassesi, taü\<*<4>*>/ disvā rājā pucchi, itaro pi 'ssa ācikkhi: @*>/ vyaggheh' eva surakkhitaü, || Ja_XXII:558 ||>@ \<-------------------------------------------------------------------------- 1 Bd isindharo. 2 Bd sidantare mahāsamuddo. 3 Bd adds ete nagā ete pabbatā. 4 read: tā? 5 read: -dise = disehi. >/ #<[page 126]># %<126 XXII. Mahānipāta.>% @@ @@ @@ @*>/, pavis' etena rājisi, arajaü bhåmiü akkamā 'ti. || Ja_XXII:562 ||>@ Ta. anekaråpan ti anekajātikaü, nānācitran ti nānāratanacittaü, pakāsatãti kinnām' etaü pa¤¤āyati, ākiõõan ti samparivāritaü, vyagghe- heva surakkhitan\<*<1>*>/ ti yathā nāma vyagghehi vā sãhehi vā mahāvanaü evaü taü indasadiseh' eva surakkhitaü, tāsa¤ ca pana Indapaņimānaü ārak- khatthāya ņhapitabhāvo Ekanipāte Kulāvakajātakena kathetabbo, kimabhi¤¤a- māhå\<*<2>*>/ ti kinnāma kannāma\<*<3>*>/ vadanti, pavesanan ti nikkhamanapavesanat- thāya nimmitaü, Sudassanassā 'ti Sinerugirino, dvāraü hetan ti etaü Sinerumatthake patiņņhitassa dasasahassayojanikassa devanagarassa dvāraü pa- kāsati, dvārakoņņhako pa¤¤āyatãti a., pavisetenā\<*<4>*>/ 'ti etena dvārena devana- garaü pavisa, arajaü -- mā 'ti arajaü suvaõõarajatamaõimayaü nānāpuppha- samākiõõaü dibbabhåmiü dibbayānena akkama mahārājā 'ti. Eva¤ ca {pana vatvā} Mātali rājānaü devanagaraü pavesesi, tena vuttaü: @*>/ ti. || Ja_XXII:563 ||>@ So dibbayāne ņhito va gacchanto Sudhammadevasabhaü disvā Mātaliü pucchi, so pi 'ssa ācikkhi: @*>/ patidissati tathåpamaü imaü vyamhaü veëuriyāsu nimmitam. || Ja_XXII:564 ||>@ @@ @@ \<-------------------------------------------------------------------------- 1 Bd purak-. 2 Bd kiümasa¤¤amāhu. 3 so Cks; Bd kiünāmakaü. 4 Ck paņisotenā, Cs pavisotenā. 5 so all three MSS. for imaü? 6 read: va? >/ #<[page 127]># %< 4. Nimijātaka. (541.) 127>% @*>/ dissate sabhā, veëuriyārucirā citrā dhārayanti sunimmitā || Ja_XXII:567 ||>@ @@ @@ Ta. idan ti nipātamattaü, devasabhaü addasā ti a., passesā ti\<*<1>*>/ passa\<*<2>*>/ esā, veëuriyārucirā ti ruciraveëuriyā, citrā ti nānāratanacitrā, dhārayantãti imaü {sabbaü} ete aņņhaüsādibhedā sukatā thambhā dhārayanti, Indapurohitā ti Indaü purohitaü purecārikaü katvā parivāretvā devamanussānaü atthaü cin- tentā acchanti, pavisetenā 'ti iminā maggena yattha devā a¤¤ama¤¤aü anu- modantā acchanti taü ņhānaü devānaü anumodanaü pavisa. Devāpi kho tassāgamanaü olokentā nisinnā\<*<8>*>/, te "rājā āgato" ti sutvā ca\<*<4>*>/ dibbagandhavāsapupphahatthā yāva Citta- kåņadvārakoņņhakā paņimaggaü gantvā Mahāsattaü gandhādãhi påjentā Sudhammasabhaü ānayiüsu, rājā rathā otaritvā de- vasabhaü pāvisi, tattha naü devā āsanena nimantayiüsu, Sakko āsanena c' eva kāmehi ca\<*<5>*>/. Tam atthaü pakāsento Satthā āha: @@ @@ @@ Ta. paņinandiüså 'ti sampiyāyiüsu, haņņhatuņņhā hutvā sampaņicchiüsu, sabbakāmasamiddhiså ti sabbesaü devakāmānaü samiddhiyuttesu. Evaü Sakkena dibbakāmena nimantito rājā paņikkhi- panto āha: @@ \<-------------------------------------------------------------------------- 1 Bds esesā 2 Bd esa, Cks omit passa. 3 Bd nisãdiüsu. 4 Bd omits ca. 5 Bd adds nimantesi. 6 Cks -te. >/ #<[page 128]># %<128 XXII. Mahānipāta.>% @@ @@ Ta.\<*<1>*>/ yamparato dānapaccayā ti yaü parato tassa parassa dānappac- cayā\<*<2>*>/ tena dinnattā labbhati taü yācitasadisaü hoti, tasmā nāhaü etaü icchāmi, sayaükatānãti yāni pana mayā attanā katāni pu¤¤āni tadeva\<*<3>*>/ mama parehi asādhāraõaü āveõiyaü dhanan ti, samacariyāyā 'ti tãhi dvārehi samakiriyāya, saüyamenā 'ti sãlarakkhanena, damenā 'ti indriyadamanena. Evaü M. devānaü madhurasaddena dh. d., dhammaü desento yeva manussagaõanāya sattadivasāni ņhatvā devagaõaü tosetvā devagaõamajjhe ņhito va Mātalissa guõaü kathento ā.: @*>/ Mātali devasārathi yo me kalyāõakammānaü pāpāni paņidaüsayãti. || Ja_XXII:576 ||>@ Ta. yo me -- daüsayãti yo esa mayhaü kalyāõakammānaü devāna¤ ca vasanaņņhānāni pāpakammānaü nerayikāna¤ ca pāpāni ņhānāni dassesãti a. Atha rājā Sakkaü āmantetvā "icchām' ahaü mahārāja manussalokaü gantun" ti ā., Sakko "tena hi samma Mā-Ni- mirājānaü tatth' eva Mithilaü nehãti" ā., so "sādhå" 'ti sam- paņicchitvā rathaü upaņņhapesi, rājā devagaõena saddhiü sammoditvā deve\<*<5>*>/ nivattetvā rathaü abhiråhi, Mā-rathaü pesento pācãnabhāgena Mithilaü pāpuõi, {mahājano} dibbarathaü disvā "rājā no āgacchatãti" pamudito ahosi, Mā-Mithilaü padakkhiõaü katvā tasmiü yeva sãhapa¤jare Mahāsattaü otāretvā "gacchāma mahārājā" 'ti āpucchitvā sakaņņhānam eva gato. Mahājano pi rājānaü parivāretvā "kãdiso devaloko" ti pucchi, rājā devānaü Sakkassa ca devara¤¤o sampattiü vaõ- õetvā "tumhe dānādãni pu¤¤āni karotha, evaü tasmiü deva- loke nibbattissathā" 'ti dh. d. So aparabhāge kappakena phalitassa jātabhāve ārocite phalitaü gahetvā ņhapāpetvā kappa- \<-------------------------------------------------------------------------- 1 Cks yattha. 2 Bd dānaüpaccayā. 3 Bd tameva. 4 Cks bhayaü. 5 Bd adds āpucchetvā. >/ #<[page 129]># %< 5. Khaõķahālajātaka. (542.) 129>% kassa gāmavaraü datvā pabbajitukāmo puttaü r. paņicchāpesi, tena ca "kasmā deva pabbajasãti" vutte "uttamaügaruhā mayhan" ti imaü gāthaü vatvā purimarājāno viya pabbajitvā tasmiü yeva ambavane viharanto cattāro Brahmavihāre bhā- vetvā Brahmalokåpago ahosi. Tass' eva pabbajitabhāvaü āvikaronto Satthā osānagātham āha: @*>/ Vedeho Mithilaggaho puthuya¤¤aü yajitvāna saüyamaü ajjhupāgamãti. || Ja_XXII:577 ||>@ Ta. idaü vatvā ti uttamaügaruhā mayhan ti imaü gāthaü vatvā, puthuya¤¤aü yajitvānā 'ti mahādānaü datvā, saüyamaü ajjhupā gamãti sãlasaüyamaü upagato. Putto pan' assa Kaëārajanako\<*<2>*>/ nāma taü vaüsaü upac- chinditvā\<*<3>*>/ apabbaji\<*<4>*>/. S. i. d. ā. "na bhikkhave idān' eva pubbe pi T. mahānek- khammaü nikkhanto yevā" 'ti vatvā j. s.: "Tadā Sakko Anuruddho ahosi, Mātali ânando, cāturāsãtirājasahassāni Buddhaparisā, Nimirājā aham evā" ti\<*<5>*>/. Nimijātakaü. $<5. Khaõķahālajātaka.>$ Rājāsi luddakammo ti. Idaü S. Gijjhakåņe v. Deva- dattaü ā. k. Tassa vatthuü\<*<6>*>/ Saüghabhedakakkhandhake āgatam eva, taü tassa pabbajjato paņņhāya yāva Bimbisārara¤¤o maraõā tatthāgatanayen' eva\<*<7>*>/ veditabbaü. Tam pana mārāpetvā De-Ajāta- sattuü upasaükamitvā ā.: "mahārāja tava manoratho matthakaü patto, mama manoratho tāva na pāpuõātãti". "Ko pana vo bhante manoratho" ti. "Dasabalaü mārāpetvā Buddho bhavissāmãti". "Amheh' eva kiü kātabban" ti. "Dhanuggahe sannipātetuü vaņņa- tãti". "Sādhu bhante" ti rājā akkhaõavedhinaü dhanuggahānaü pa¤casatāni sannipātāpetvā tato pi ekatiüsa jane uccinitvā "therassa \<-------------------------------------------------------------------------- 1 Bd ne-. 2 Cs kalāra-, Bd kāëāra-. 3 Cs acch-, Bd upacchindi. 4 Bd omits ap-. 5 Bd nemirājā pana ahaü eva sammāsambuddho loke udapādãti nemijātakaü niņhitaü. 5. Is in Bd called Candakumārajātaka, Cfr. Bv & C. p. 77. De- = Devadatto. 6 Cs Bd -u. 7 Ck maraõattagata-, Cs maraõatathāgata-. >/ #<[page 130]># %<130 XXII. Mahānipāta.>% vacanaü karothā" 'ti De-assa santikaü pāhesi. So tesaü jeņņha- kaü āmantetvā "āvuso Samaõo Gotamo Gijjhakåņe viharati, asukavelāya divaņņhāne caükamati, tvaü tattha gantvā taü visapãtena sallena vijjhitvā jãvitakkhayaü pāpetvā asukena nāma maggena ehãti" pesetvā tasmiü magge dve dhanuggahe ņhapesi. "Tumhākaü ņhitamaggena eko puriso āgacchissati, taü tumhe jãvitā voropetvā asukamaggena nāma ethā" 'ti tasmiü magge cattāro\<*<1>*>/ ņhapesi. "Tumhākaü ņhita- maggena dve\<*<2>*>/ purisā āgacchissanti, tumhe te jãvitā voropetvā asuka- maggena nāma ethā" 'ti tasmiü magge aņņha jane ņhapesi. "Tum- hākaü ņhitamaggena cattāro porisā āgamissanti, tumhe te jãvitā voropetvā asukamaggena nāma ethā" 'ti tasmiü magge soëasa purise ņhapesi. "Tumhākaü ņhitamaggena aņņha purisā āgamissanti, tumhe te jãvitā voropetvā asukamaggena ethā" 'ti. Kasmā pan' esa evam akāsãti attano kammassa paņicchādanatthaü. Atha so jeņņha- dhanuggaho vāmato khaggaü\<*<3>*>/ piņņhiyā tuõhãraü\<*<4>*>/ bandhitvā meõķa- kasiīgamahādhanuü gahetvā Tathāgatassa santikaü gantvā "vijjhis- sāmi nan" ti dhanuü āropetvā saraü sannahitvā kaķķhitvā vissajjetuü nāsakkhi\<*<5>*>/, sakalasarãraü thaddhaü yante pãëitākārappattaü viya ahosi, so maraõabhayatajjito aņņhāsi. Atha naü S. disvā madhurassaraü nicchāretvā "mā bhāyi, ito ehãti" ā. So tasmiü khaõe āvudhāni chaķķetvā Bhagavato pādesu sirasā patitvā "accayo maü bhante acca- gamā yathābālaü yathāmåëhaü yathāakusalaü, sv-āhaü tumhākaü guõe ajānanto andhabālassa De-ssa vacanena tumhe jãvitā voro- petuü āgato, khamatha me bhante" ti khamāpetvā ekamante nisãdi. Atha naü S. saccāni pakāsetvā sotāpattiphale patiņņhāpetvā "āvuso De-ena ācikkhitamaggaü apaņipajjitvā a¤¤ena maggena yāhãti" taü uyyojesi, taü uyyojetvā ca pana caükamā oruyha a¤¤atarasmiü rukkhamåle nisãdi. Atha tasmiü dhanuggahe anāgacchante itare dve "kin nu kho so cirāyatãti" paņimaggena\<*<6>*>/ gacchantā Dasabalaü disvā upasaükamitvā vanditvā ekamante nisãdiüsu. So tesam pi saccāni pakāsetvā sotāpattiphale patiņņhāpetvā "āvuso De-ena kathitam maggaü apaņipajjitvā iminā maggena gacchathā" 'ti uyyojesi, iminā nāma upāyena itare\<*<7>*>/ pi āgantvā nisinne\<*<8>*>/ sotāpattiphale patiņņhāpetvā a¤¤ena maggena uyyojesi. Atha so paņhamam āgato dhanuggaho \<-------------------------------------------------------------------------- 1 Bd adds purise. 2 Bd aņha. 3 Bd adds laggetvā. 4 Bd tuõķisaraü. 5 Bd adds so saraü oropetuü asakkonto pāsukā bhijjanti viya mukhato kheëena pagghirantena kiëantaråpo ahosi. 6 Cks -nā. 7 Bds -resu. 8 Bds -esu. >/ #<[page 131]># %< 5. Khaõķahālajātaka. (512). 131>% De-aü upasaükamitvā "bhante De-a, ahaü Sammāsambuddhaü jãvitā voropetuü nāsakkhiü, mahiddhiyo so Bhagavā mahū„ubhāvo" ti ārocesi. Te sabbe pi\<*<1>*>/ "Sammāsambuddhaü nissāya amhehi jãvitaü laddhan" ti Satthu santike pabbajitvā arahattaü pāpuõiüsu. Ayaü pavatti bhikkhusaüghe pākaņā ahosi, bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso De-kira ekasmiü Tathāgate veracittena bahujane jãvitā voropetuü vāyāmaü akāsi, te sabbe pi Satthāran nissāya jãvitaü labhiüså" 'ti. S. āgantvā "k. n. bh. e. k. s." ti p. "i. n." ti v., "na bh. i. p. pi De-maü ekaü nissāya mayi veracittena bahujane jãvitā voropetuü vāyami yevā" 'ti vatvā a. ā.: Atãte ayaü Bārāõasã Pupphavatã nāma ahosi. Ta. Vasa- vattira¤¤o putto ekarājā nāma r. kāresi. Tassa putto Canda- kumāro nāma oparajjaü kāresi. Khaõķahālo nāma brāhmaõo purohito ahosi, so ra¤¤o attha¤ ca dhamma¤ ca anusāsati, taü kira rājā paõķito ti vinicchaye nisãdāpesi. So la¤cavittako hutvā la¤caü gahetvā assāmike sāmike karoti sāmike assāmike. Ath' ekadivasaü eko aņņaparājito puriso vinicchayaņņhānā upakkosanto nikkhamitvā rājupaņņhānaü gacchantaü Candakumāraü disvā tassa pādesu pati. So "kiü bho purisā" 'ti ā. "Sāmi Khaõķa- hālo vinicchaye vilopaü khādati, ahaü tena la¤caü gahetvā parā- jayaü pāpito" ti. C-kumāro "mā {bhāyãti}" taü assāsetvā vi- nicchayaü netvā sāmikam akāsi. Mahājano mahāsaddena sādhukāraü adāsi. Rājā sutvā "kiüsaddo eso" ti pucchitvā. "C-kumārena kira Kh-lassa dubbinicchitaü aņņaü suvinicchitaü, tatr' eso sādhukārasaddo" ti. Rājā taü sutvā kumāraü āgantvā vanditvā ņhitaü "tāta eko kira te aņņo vinicchito" ti pucchi. "âma devā" 'ti. "Tena hi tāta ito paņņhāya tvam eva vi- nicchayaü paņņhapehãti" vinicchayaü kumārassa adāsi. Kh-lassa āyo pacchijji, so tato paņņhāya kumāre āghātaü bandhitvā otārāpekkho acari. So pana rājā muddhappasanno\<*<2>*>/, so eka- divasaü paccåsasamaye supinantena alaükatadvārakoņņhakaü sattaratanamayapākāraü saņņhiyojanikaü suvaõõamahāvãthiü \<-------------------------------------------------------------------------- 1 Cks ti. 2 Bd mandapa¤¤o. >/ #<[page 132]># %<132 XXII. Mahānipāta.>% yojanasahassubbedhaü Vejayantapāsādādipatimaõķitaü Nanda- navanādivanarāmaõeyyakaü {Nandāpokkharaniādipokkharaõirāma- õeyyakasamannāgataü} ākiõõadevagaõaü Tāvatiüsabhavanaü disvā ta. gantukāmo hutvā cintesi: "ācariya-Kh-lassa āgatave- lāya Devalokagāmimaggaü pucchitvā tena desitamaggena De- valokaü gamissāmãti". Kh-lo pi pāto va rājanivesanaü pavi- sitvā ra¤¤o sukhaseyyaü pucchi. Ath' assa rājā āsanaü dāpetvā pa¤haü pucchi. Tam atthaü pakāsento Satthā āha: @*>/ ekarājā\<*<2>*>/ Pupphavatiyā\<*<3>*>/, so pucchi brahmabandhuü Khaõķahālaü purohitaü måëhaü. || Ja_XXII:578 ||>@ @*>/ ācikkha, tvaü si\<*<5>*>/ brāhmaõa dhammavinayakusalo, yathā ito vajanti Sugatiü narā pu¤¤āni katvānā 'ti. || Ja_XXII:579 ||>@ Ta. rājāsãti rājā āsi, luddakammo\<*<6>*>/ ti kakkhaëapharusakammo, sagga- maggan ti saggānaü maggaü, dhammavinayakusalo ti sucaritadhamme ca ācāravinaye ca kusalo, yathā ti yathā narā pu¤¤āni katvā ito Sugatiü gacchanti taü Sugatimaggaü ācikkhāhãti pucchati. Imaü pana pa¤haü sabba¤¤å-Buddhaü vā tassa sāvake vā alābhena\<*<7>*>/ Bodhisattaü vā pucchituü vaņņati, rājā pana yathā nāma sattāhaü maggamåëho puriso a¤¤aü addhamāsa- mattaü maggamåëhaü maggaü puccheyya evaü Kh-laü pucchi. So cintesi: "ayam me paccāmittassa piņņhiü passana- kālo, idāni C-kumāraü jãvitakkhayaü pāpetvā mama mano- rathaü påressāmãti". Atha rājānaü āmantetvā tatiyaü g. ā.: @@ T. a.: mahārāja Saggaü gacchantā nāma atidānaü dadanti avajjhe ghā- tenti, sace Saggaü gantukāmo tvam pi tath' eva karohãti. Atha naü rājā pa¤hassa atthaü pucchi: @*>/ ca kho no akkhāhi, yajissāma dadāma dānānãti. || Ja_XXII:581 ||>@ \<-------------------------------------------------------------------------- 1 Ck adds si. 2 Cks add ti. 3 Bd -yāyaü. 4 Bd saggānaümaggam. 5 Bd tvamasi. 6 Cks add si. 7 Ck -bhe, Cs -bho. 8 Ck ek-. >/ #<[page 133]># %< 5. Khaõķahālajātaka. (542.) 133>% So pi vyākāsi: @@ vyākaronto ca Devalokamaggaü puņņho Nirayamaggaü vyākāsi. Ta. puttehãti attano jātehi piyaputtehi c' eva piyadhãtāhi ca, mahesi- hãti piyabhariyāhi, negamehãti seņņhãhi, usabhehãti sabbasetausabharājåhi, ājāniyehãti maīgalassehi, catåhãti etehi sabbeh' eva a¤¤ehi ca hatthiādãhi catåhi catåhãti evaü sabbacatukkena deva yajitabbaü, etesaü sabbesaü khaggena sãsaü chinditvā suvaõõapātiyā galalohitaü gahetvā āvāņe pakkhipitvā ya¤¤assa yajanakarājāno sarãren' eva saha Devalokaü gacchanti mahārāja, samaõabrāh- maõakapaõiddhikavanibbakayācakānaü ghāsacchādanādisampādanaü\<*<1>*>/ dānam eva pavattati, ime pana puttadhãtādayo māretvā tesaü galalohitena\<*<2>*>/ yajanaü ati- dānaü nāmā 'ti rājānaü sa¤¤āpesi. Iti so "sace C-kumāraü ekaü ¤eva gaõhissāmi veracittena kāraõaü ma¤¤issantãti" taü mahājanassa antare pakkhipi. Imaü pana tesaü kathentānaü kathaü sutvā antepurajano bhãtatasito ekappahārena mahāviravaü viravi. Tam atthaü pakāsento Satthā gātham āha: @*>/ mahesiyo ca ha¤¤antu eko ahosi nigghoso bhesmā accuggato saddo ti. || Ja_XXII:583 ||>@ Ta. tan ti taü kumārā ca mahesiyo ca ha¤¤antå 'ti saddaü sutvā, eko ti sakalarājanivesane eko va nigghoso ahosi, bhesmā ti bhayānako, accug- gato ti ati uggato ahosi. Sakalarājakulaü yugantavātāhataü viya sālavanaü ahosi, brāhmaõo pi rājānaü ā.: "kiü mahārāja ya¤¤aü yajituü sak- kosi na sakkosãti". "Kiü kathesi ācariya, ya¤¤aü yajitvā Devalokaü gamissāmãti". "Mahārāja bhãruno\<*<4>*>/ dubbalajjhāsayā ya¤¤aü yajituü samatthā nāma na honti, tumhe idha sabbe sannipātetha, ahaü ya¤¤āvāņe kammaü karissāmãti" attano pahonakabalaü gahetvā nagarā nikkhamma ya¤¤āvāņaü sama- talaü kārāpetvā vatiyā parikkhipi, kasmā\<*<5>*>/: dhammiko pi samaõo vā brāhmaõo vā āgantvā vāreyyā\<*<6>*>/ 'ti ya¤¤āvāņe vatiparikkhepanaü \<-------------------------------------------------------------------------- 1 Bd -sampadānaü. 2 Bd adds ya¤¤assa. 3 Bd omits ca. 4 Bd bhirukā. 5 Cks omit kasmā. 6 Bds nivāreyyā. >/ #<[page 134]># %<134 XXII. Mahānipāta.>% cārittan ti katvā porāõakabrāhmaõehi ņhapitaü. Rājāpi purise pakkosāpetvā "tāta ahaü attano puttadhãtaro ca bhariyāyo ca māretvā ya¤¤aü yajitvā Devalokaü gamissāmãti, gacchatha nesaü ācikkhitvā sabbe idhānethā" 'ti puttānaü tāva ānaya- natthāya āha: @@ Ta. C-kumāro ca Suriyakumāro ca dve Gotamādeviyā aggamahesiyā puttā, Bhaddaseno ca pana Såro ca Vāmagotto ca tesaü vemātikabhātaro, pasurā kira hothā 'ti pasurā kira hotha, ekasmiü ņhāne rāsi hothā 'ti kir' ettha\<*<1>*>/ attho. Te paņhamaü C-kumārassa santikaü gantvā āhaüsu: "kumāra tumhe kira māretvā tumhākaü pitā D-lokaü gantu- kāmo, tumhākaü gaõhanatthāya amhe pesesãti". "Kassa va- canena maü gaõhāpetãti". "Kh-lassa devā" 'ti. "Kiü so ma¤ ¤eva gaõhāpeti udāhu a¤¤e pãti". "A¤¤e pi gaõhāpeti, catukkaü kira ya¤¤aü yajāpetukāmo" ti. So cintesi: "tassa a¤¤ehi saddhiü veran n' atthi, `vinicchaye vilopaü kātuü na labhāmãti' pana mayi ekasmiü verena bahuü mārāpeti\<*<2>*>/, pitaraü daņņhuü labhantassa sabbesaü mocāpanaü mama bhāro" ti. Atha ne "tena hi me pitu vacanaü karothā" 'ti. Te taü netvā rājaīgaõe ekamante ņhapetvā itare pi tayo ānetvā tass' eva santike katvā ra¤¤o ārocayiüsu: "ānãtā te deva puttā" ti. So tesaü vacanaü sutvā "tātā idāni me dhãtaro ānetvā tesaü ¤eva santike karotha" 'ti itaraü gātham āha: @@ Te "evaü karissāmā" 'ti tāsaü santikaü gantvā tā roda- mānā paridevamānā\<*<3>*>/ ānetvā bhātikānaü ¤eva santike kariüsu. Tato rājā attano piyabhariyānaü gaõhanatthāya itaraü g. aha: @@ \<-------------------------------------------------------------------------- 1 Bd hothā ti ācikkhathā ti. 2 Ck -petvā. 3 Ck adds so, Cs yo. >/ #<[page 135]># %< 5. Khaõķahālajātaka. (542.) 135>% Ta. lakkhaõa-ti uttamehi catusaņņhiyā itthilakkhaõehi upapannā, ethā 'ti pi vadethā 'ti a. Te tāpi paridevamānā ānetvā kumārānaü santike kariüsu. Atha rājā cattāro seņņhã ānāpento itaraü g. āha: @@ Rājapurisā gantvā te ānayiüsu. Ra¤¤o puttadāre gayha- māne sakalanagaraü na ki¤ci avoca, seņņhikulāni pana mahā- sambandhāni, tasmā tesaü gahitakāle sakalanagaraü saü- khubhitvā "ra¤¤o seņņhã māretvā ya¤¤aü yajituü na dassāmā" 'ti seņņhã parivāretvā va tesaü ¤ātivaggena saddhiü rājakulaü agamāsi. Atha te seņņhã ¤ātijanaparivutā rājānaü attano jãvitaü yāciüsu. Tam atthaü pakāsento Satthā āha: @@ Ta. sabbasikhino ti sabbe amhe matthake cåëaü ņhapetvā attano ceņake karohi, mayan te ceņakakiccaü karissāma, athavā no dāse sāvehãti athavā asaddahanto sabbe seõiye\<*<1>*>/ sannipātetvā tāsaü majjhe amhe dāse sāvehi. mayan te dāsattaü paņisuõissāmā 'ti. Te evaü yācantā jãvitaü laddhuü nāsakkhiüsu. Rāja- purisā sese paņikkamāpetvā te gahetvā kumārānaü yeva san- tike nisãdāpesuü. Tato rājā hatthiādãnaü ānayanatthāya\<*<2>*>/ āõāpento\<*<3>*>/ āha: @*>/ Accutavaruõadantaü ānetha kho te khippaü, ya¤¤atthāya bhavissanti. || Ja_XXII:589 ||>@ @*>/ ānetha kho ne\<*<6>*>/ khippaü, ya¤¤atthāya bhavissanti. || Ja_XXII:590 ||>@ \<-------------------------------------------------------------------------- 1 so Cs; Ck seniye, Bd seniyo. 2 Cks -dãni atthāya. 3 Ck ānāpento. 4 Bd nālāgiriü. 5 Bd assaratanaü pi kesaniü surāmukhaü muõõakaü vinaņakaü ca. Bd ne. >/ #<[page 136]># %<136 XXII. Mahānipāta.>% @@ @@ @@ Ta. samupakarontu sabban ti na kevalaü ettakam eva avasesam pi, sabbe catuppadagaõam eva pakkhigaõa¤ ca sabbaü catukkaü katvā rāsiü\<*<2>*>/ ka- rontu, sabbacatukkaü ya¤¤aü yajissāma, yācakabrāhmaõāna¤ ca dānaü dassāmā 'ti, sabbaü paņiyādethā 'ti etaü\<*<3>*>/ mayā vuttaü anavassesaü\<*<4>*>/ upaņņhāpetha, uggatamhãti ahaü pana ya¤¤aü uggate suriye sve pāto va yajissāmi, sab- baü upaņņhāpethā 'ti sesam pi sabbaü ya¤¤opakaraõaü upaņņhapetha. Ra¤¤o pana mātāpitaro dharanti\<*<5>*>/ yeva, ath' assa gantvā mātu ārocesuü: "ayye putto vo puttadāre māretvā ya¤¤aü yajitukāmo" ti. Sā "kiü kathetha tātā" ti hatthena hadayaü dhāretvā\<*<6>*>/ rodamānā āgantvā "saccaü kira putta evaråpo te ya¤¤o bhavissatãti" pucchi. Tam atthaü pakāsento Satthā āha: @*>/ rodantã\<*<8>*>/ āgatā vimānato: ya¤¤o kira te putta bhavissati catåhi puttehãti. || Ja_XXII:594 ||>@ Ta. tantan ti taü etaü rājānaü, vimānato ti attano vasanaņņhānato. Rājā āha: @@ Ta. cattā ti C-kumāre ha¤¤amāne yeva sabbe pi ya¤¤atthāya mayā paricattā. Atha naü mātā āha: @*>/ kira hoti puttaya¤¤ena, nirayān' eso maggo, n' eso maggo saggānaü. || Ja_XXII:596 ||>@ \<-------------------------------------------------------------------------- 1 Bd usabhaü pi yudhapatiü anojaü nisabhaü gavampatiü te pi. 2 Cks rāsi. 3 Ck ekaü, Bd evaü. 4 Cks ava-. 5 Cks dhananti. 6 Bd paharitvā. 7 Ck -ca, Bd avocā. 8 all three MSS. -ti. 9 Bd -tiyā-, Cks -tiü. >/ #<[page 137]># %< 5. Khaõķahālajātaka. (542). 137>% @@ Ta. nirayāneso ti nirassādatthena catunnaü apāyānaü esa maggo, Koõķa¤¤ā 'ti rājānaü gottenālapati, bhåtabhavyānan ti bhavitabbasattā- naü\<*<1>*>/, ya¤¤enā 'ti evaråpena puttadhãtaro māretvā yajanakaya¤¤ena sagga- maggo nāma n' atthi. Rājā āha: @*>/ ca Suriya¤ ca, puttehi yajitvā duccajehi sugatiü Saggaü gamissamãti. || Ja_XXII:598 ||>@ Ta. ācariyānaü vacanā ti amma n' esā mama attano mati, ācāra-\<*<10>*>/ sikkhāpanakassa pana me\<*<3>*>/ Kh-lassa ācariyassa etaü vacanaü esā anusatthi, tasmā ahaü ete ghātayissaü\<*<4>*>/, duccajehi puttehi ya¤¤aü yajitvā saggaü ga- missāmi. Ath' assa mātā attano vacanaü gāhāpetuü asakkontā apagatā. Pitā taü pavattiü sutvā āgantvā pucchi. Tam atthaü pakāsento Satthā āha: @*>/ kira te putta bhavissati catåhi puttehãti. || Ja_XXII:599 ||>@ Ta. Vasavattãti tassa nāmaü. Rājā āha: @@ Atha naü pitā āha: @*>/ kira hoti puttaya¤¤ena, nirayān' eso maggo, n' eso maggo saggānaü. || Ja_XXII:601 ||>@ @@ Rājā āha: @*>/ ghātessaü Canda¤\<*<2>*>/ ca Suriya¤ ca, puttehi yajitvā duccajehi sugatiü Saggaü gamissāmãti. || Ja_XXII:603 ||>@ \<-------------------------------------------------------------------------- 1 Cks bhavitasattānaü. 2 Cks candiya¤. 3 Bd omits me. 4 Bd ghātissaü. 5 Cks -e. 6 Cks -tiü, Bd -tiyā. 7 all three MSS. -naü. >/ #<[page 138]># %<138 XXII. Mahānipata.>% Atha naü pitā āha: @@ Ta. puttaparivuto ti puttehi parivuto, raņņhaü -- cā 'ti sakala- Kāsiraņņha¤ ca tass' eva taü taü\<*<1>*>/ koņņhāsabhåtaü janapada¤ ca. So pi taü attano vacanaü gāhāpetuü nāsakkhi. Tato C-kumāro cintesi: "imassa ettakassa janassa dukkhaü maü ekakaü nissāya uppannaü\<*<2>*>/, mama pitaraü yācitvā\<*<3>*>/ ettakassa janassa maraõadukkhato mocessāmãti" so pitarā saddhiü salla- panto aha: @@ @@ @@ @*>/ yassa honti tava kāmā api raņņhā pabbājitā\<*<5>*>/ bhikkhācariyaü carissāmā 'ti. || Ja_XXII:608 ||>@ Ta. nigaëa -- pãti api nāma mayaü mahānigaëehi bandhakāpi hutvā, yassa -- kāmā ti sace pi Khaõķahālassa dātukāmo si tassa pi no dāse katvā dehi karissām' assa dāsakamman ti vadati, api raņņhā ti sace amhākaü koci doso atthi raņņhā no pabbājehi api nāma raņņhā pabbājitāpi\<*<5>*>/ kapaõā viya ka- pālaü gahetvā bhikkhācariyaü carissāma, mā no avadhi dehi no jãvitan ti vilapi. Tassa taü nānappakāraü vilāpaü sutvā rājā hadaya- phalitaü\<*<6>*>/ patto viya assupuõõehi nettehi "na me koci putte māretuü lacchati, na mam' attho Devalokenā" 'ti sabbe te mocetuü āha: @*>/ vilapantā jãvitassa kāmāhi, mu¤catha dāni kumāre, alam pi me hotu puttaya¤¤enā 'ti. || Ja_XXII:609 ||>@ Taü ra¤¤o kathaü sutvā rājaputte ādiü katvā sabbaü taü pakkhipariyosānaü pāõigaõaü vissajjesuü. Kh-lo pi \<-------------------------------------------------------------------------- 1 Bds santakaü in the place of taü taü. 2 Cks omit upp-. 3 Cks omit yā-. 4 Bd adds khaõķahālassa. 5 Cks pabba-. 6 Bd bālita. 7 Bd -yittha. >/ #<[page 139]># %< 5. Khaõķahālajātaka. (542.) 139>% ya¤¤āvāņe kammaü saüvidahati, atha naü eko puriso "are duņņha Kh-la ra¤¤ā puttā vissajjitā, tvaü attano putte māretvā tesaü gaëalohitena ya¤¤aü yajasså" 'ti āha. So "kiü nāma ra¤¤ā katan" ti vegena gantvā āha: @*>/ vutto: dukkaraü\<*<2>*>/ durabhisambhavaü c' etaü, atha no upakkhaņassa ya¤¤assa kasmā\<*<3>*>/ karosi vikkhepaü. || Ja_XXII:610 ||>@ @@ Ta. pubbe ti mayā tvaü pubbe va vutto na tumhādisena bhãrujātikena sakkā ya¤¤aü yajituü ya¤¤ayajanaü nām' etaü dukkaraü durabhisambhavan ti, atha no idāni upakkhaņassa paņiyattassa ya¤¤assa vikkhepaü karosi vikkham- bhantãti\<*<4>*>/ pi pāņho paņisedhentãti a., mahārāja kasmā evaü karosi, yattakā hi ya¤¤aü yajanti vā yājenti vā anumodanti vā sabbe Sugatim eva vajantãti dasseti. So {andhabhåto} rājā tassa kodhavasikassa kathaü gahetvā dhammasa¤¤ã hutvā puna putte gaõhāpesi. Tato C-kumāro pitaraü anubodhayamāno āha: @*>/ no pubbe sotthānaü brāhmaõo avācesi, atha no akāraõasmā ya¤¤atthāya deva ghātesi. || Ja_XXII:612 ||>@ @*>/ no daharake ca samāne{\<*<7>*>/} na hanesi\<*<8>*>/ na ghātayesi\<*<9>*>/, dahar' amhā\<*<10>*>/ yobbanaü pattā adåsakā tāta ha¤¤āma. || Ja_XXII:613 ||>@ @*>/ na hi mādisā sårā honti ya¤¤atthāya. || Ja_XXII:614 ||>@ @@ @@ \<-------------------------------------------------------------------------- 1 Bd adds me. 2 Cks dukkha-. 3 Cks omit ka-. 4 Cks -mhantãti. 5 Bds ja. 6 Ck ca. 7 Cks -ko ca samāno, Bds daharakāle. 8 Bds māresi. 9 Bd -tesi. 10 Cks yuvādaharamha. 11 Bds yuddhehi yujjhamānehi. >/ #<[page 140]># %<140 XXII. Mahānipāta.>% @*>/ saddahesi: na maü Khaõķahālo ghātaye, mamaü hi so ghātetvāna anantaram pi taü deva ghāteyya. || Ja_XXII:617 ||>@ @@ @@ @@ @@ @@ @*>/ bhikkhācariyaü carissāmā 'ti. || Ja_XXII:623 ||>@ Ta. pubbe ti tāta yadi ahaü māretabbo atha kasmā amhākaü ¤ātijane pubbe mama jātakāle brāhmaõo sotthānaü avācesi tadā kira Kh-lo mama lak- khaõāni upadhāretvā imassa kumārassa na koci antarāyo bhavissati tumhākaü accayena r. kāressatãti ā., icc-assa purimena pacchimaü na sameti musāvādã\<*<3>*>/ esa, atha no etassa vacanaü gahetvā akāraõasmā ti nikkāraõā yeva ya¤¤at- thāya deva ghātesi, mā amhe ghātayi, ayaü hi mayi ekasmiü verena mahājanaü māretukāmo, sādhukaü sallakkhehi narindā 'ti, pubbe va no ti mahārāja sace pi amhe māretukāmo pubbe va no daharake samāne\<*<4>*>/ kasmā sayaü vā na hanesi\<*<5>*>/ a¤¤ehi vā na ghātāpesi, idāni pana mayaü daharā taruõā paņhamavaye ņhitā puttadhãtāhi vaķķhāma, evaübhåtā tava\<*<6>*>/ adåsakā va kiükāraõā ha¤¤āmā 'ti, passa no ti amhe cattāro pi bhātike, yujjhamāne ti paccatthikānaü nagaraü parivāretvā ņhitakāle amhādiso putte tehi saddhiü yujjhamāne passa, aputtakā hi rājāno anāthā nāma honti, mādisā ti amhādisā, sårā ti bala- vantā\<*<7>*>/ na ya¤¤atthāya māretabbā honti, niyojentãti nesaü paccāmittānaü gaõhanatthāya yojenti, atha no ti atha nu, akāraõasmā ti akāraõena, abhå- miyaü anokāse yeva kasmā tāta ha¤¤āmā 'ti a., mā tassa\<*<8>*>/ saddahesãti mahārāja tvaü maü Kh-lo na ghātaye ti mā tassa\<*<9>*>/ saddaheyyāsi, bhogaü pissā 'ti bhogam pi assa brāhmaõajanassa\<*<10>*>/ rājāno denti, aggapiõķikāpãti atha te aggodakaü aggapiõķikaü labhantā aggapiõķikāpi honti, tesampãti yesaü kule bhu¤janti tesam pi evaråpānaü piõķadāyakānaü\<*<11>*>/. \<-------------------------------------------------------------------------- 1 Bd tvassa, Cks kassa. 2 Cks pabba-. 3 Cks -dā. 4 Bd daharakāle. 5 Cs hesi, Bd ha¤¤asi. 6 Bd omits tava. 7 all three MSS. -to. 8 Cks kassa. 9 Cks kassaci. 10 Bd brahmaõassa. 11 Bd adds dubbhituü icchanti. >/ #<[page 141]># %< 5. Khaõķahālajātaka. (542.) 141>% Rājā kumārassa vilāpaü sutvā @*>/ vilapantā jãvitassa kāmāhi, mu¤catha dāni kumāre, alam pi me hotu puttaya¤¤enā 'ti. || Ja_XXII:624 ||>@ imaü g. vatvā puna pi mocesi. Kh-lo āgantvā puna pi @*>/ vutto: dukkaraü durabhisambhavaü c' etaü, atha no upakkhaņassa ya¤¤assa kasmā\<*<3>*>/ karosi vikkhepaü. || Ja_XXII:625 ||>@ @@ vatvā pana gaõhāpesi. Ath' assa anunayatthaü\<*<4>*>/ kumāro āha: @*>/ rājā || Ja_XXII:627 ||>@ @@ @*>/ Khaõķahālo kiü puttake na ghātesi sabbaü ca ¤ātijanaü attāna¤ ca na ghātesi. || Ja_XXII:629 ||>@ @@ Ta. brāhmaõo tāvā 'ti paņhamaü Kh-lo yajatu, puttakehãti sakehi puttakehi, ath' etasmiü evaü yajitvā Devalokaü gate pacchā tvaü yajissasi deva, sādhurasabhojanaü pihitvā\<*<7>*>/ a¤¤ehi vãmaüsituü\<*<8>*>/ bhu¤jasi, puttamaraõaü yeva kasmā avãmaüsitvā kathesãti dãpento evam āha, evaü jānanto\<*<9>*>/ putta- dhitato māretvā D-lokaü gacchatãti evaü jānanto kiükāraõā attano putte ca ¤āti ca attāna¤ ca na ghātesi, sace hi paraü māretvā D-lokaü gacchanti attānaü māretvā Brahmalokaü gantabbaü bhavissati, evaü ya¤¤aguõaü jānantena param amāretvā vā attā va māretabbo siyā, ayam pana tathā akatvā mam mārāpeti, imināpi kāraõena jāna\<*<10>*>/ mahārāja yathā esa vinicchaye vilopaü kātum alabhanto evam karontãti, edisan ti evaråpam puttaghātaya¤¤am. Kumāro ettakaü kathento pitaraü attano vacanaü gāhā- petuü asakkonto rājānaü parivāretvā ņhitaü parisaü ārab- bha āha: \<-------------------------------------------------------------------------- 1 Bd -yittha. 2 Bd adds me. 3 Cks omit kasmā. 4 Bd anudassanattham. 5 Bds yajasituvaü. 6 Cks jānaü vo. 7 so Cks; Bd pihitvam. 8 Bds vimamsāpetvā, Cs vãmamsitu. 9 Cks jānam. 10 Bd jānātha. >/ #<[page 142]># %<142 XXII. Mahānipāta.>% @*>/ nagaramhi na uparavanti\<*<2>*>/ rājānaü: mā ghātayi orasaü puttaü. || Ja_XXII:631 ||>@ @*>/ nagaramhi na uparavanti\<*<3>*>/ rājānaü: mā ghātayi atrajaü puttaü. || Ja_XXII:632 ||>@ @*>/ pavedetãti. || Ja_XXII:633 ||>@ Ta. puttakāmāyo ti gharaõiyo sandhāya vuttaü, gahapatayo pana puttakāmā nāma honti, na uparavantãti\<*<5>*>/ na upakkosanti na vadanti, atrajan ti attano jātaü, evaü vutte pi koci ra¤¤ā saddhiü kathetuü sa- mattho nāma nāhosi, na koci assa paņighaü mayā ti iminā no la¤co va gahito issariyamadena vā idaü nāma dukkhaü katan ti koci eko pi mayā saddhiü paņighaükattā\<*<6>*>/ nāma nāhosi, janapado\<*<7>*>/ pavedetãti evaü ra¤¤o ca janassa ca atthakāmassāpi mama pitaraü ayaü janapado guõasampanno te putto ti na pavedeti na jānāpetãti a. Evaü vutte pi koci ki¤ci na katheti. Tato rājakumāro attano bhariyāyo taü yācanatthāya uyyojento āha: @*>/ gharaõiyo tāta¤ ca vadetha Khaõķahāla¤ ca: mā ghātetha kumāre adåsake sãhasaükāse. || Ja_XXII:634 ||>@ @*>/ gharaõiyo {tāta¤} ca vadetha Khaõķahāla¤ ca: mā ghātetha kumāre apekkhite sabbalokassā 'ti. || Ja_XXII:635 ||>@ Tā gantvā yāciüsu. Rājā no olokesi pi. Tato kumāro anātho hutvā vilapanto @*>/ jāyeyyaü rathakārakulesu\<*<10>*>/ vā pukkusakulesu\<*<10>*>/ vā vesesu\<*<11>*>/ vā jāyeyyaü, na hajja\<*<12>*>/ maü rājā ya¤¤atthāya\<*<13>*>/ ghāteyyā 'ti || Ja_XXII:636 ||>@ vatvā puna tā uyyojento\<*<14>*>/ āha: @@ \<-------------------------------------------------------------------------- 1 read: va? 2 Ck uparamanti, Bd upavadanti. 3 Bd upavadanti, Cs upavaranti. 4 Bd adds na. 5 Cs upavcrantãti, Bd upavadantãti. 6 Bd -ghakato. 7 Bd adds na. 8 Bd vo. 9 Bd handāhaü nunā. 10 Cks -kulaü. 11 Ck venesu, Cs venasu. 12 h' ajja? 13 Bd ra¤¤e. 14 Cks tamuyyo-, Bd tātariyāyo uyyo-. >/ #<[page 143]># %< 5. Khaõķahālajātaka. (542) 143>% @*>/ 'ti || Ja_XXII:638 ||>@ Ta. aparadh -- ti ahaü ācariya Kh-la attano aparādhaü na passāmi, kinte bhante ti ayya Kh-la mayaü tuyhaü kiü dussit' amha, atha C-kumā- rassa doso atthi taü khamathā 'ti vadatha, atha C-kumārassa kaniņņhabhaginã Selakumārã nāma sokaü sandhāretuü asakkontã pitu pādamåle patitvā paridevi. Tam atthaü pakāsento Satthā āha: @*>/ vilapati Selā disvāna bhātaro upanãtatte: ya¤¤o kira me ukkhipito tātena\<*<3>*>/ saggakāmenā 'ti. || Ja_XXII:639 ||>@ Ta. upanãtatte ti upanãtasabhāve, ukkhipito ti ukkhitto, saggakā- menā 'ti mama bhātaro māretvā Saggaü icchantena tāta ime māretvā kiü Saggena karissasãti\<*<4>*>/ vilapi. Rājā tassāpi kathaü na gaõhi. Tato C-kumārassa putto Vāsulo nāma pitaraü dukkhitaü disvā "ahaü ayyakaü {yācitvā} mama pitu jãvitaü dāpessāmãti" ra¤¤o pādamåle paridevi. Tam atthaü pakāsento Satthā āha: @*>/ ca parivattati\<*<6>*>/ ca Vāsulo sammukhā ra¤¤o: mā no pitaraü avadhi, dahar' amhā ayobbanam pattā ti. || Ja_XXII:640 ||>@ Ta. daharamhā ayobbanappattā ti deva mayaü taruõadārakā na tāva yobbanappattā, amhesu pi tāva anukampāya amhākaü pitaraü mā avadhãti. Rājā tassa paridevitaü sutvā bhijjamānahadayo viya hutvā assupuõõehi nettehi kumāraü āliīgitvā "tāta assāsaü paņilabha, vissajjemi te pitaran" ti vatvā g. āha: @*>/,] dukkhaü kho me janayasi [vilapanto antarapurasmiü\<*<8>*>/], mu¤catha dāni kumāre, alam pi me hotu puttaya¤¤enā ti. || Ja_XXII:641 ||>@ Ta. antarapurasmin ti rājanivesanassa antare. Puna Kh-lo āgantvā āha: @*>/ karosi vikkhepaü. || Ja_XXII:642 ||>@ \<-------------------------------------------------------------------------- 1 so Cs; Ck adusemā, Bd adusamhā. 2 Cks -õā. 3 so all three MSS. 4 Cks -tãti. 5 Bd āvatti. 6 Bd -vatti. 7 Bd pitarā sahā. 8 Bd sate pårasmiü. 9 Cks omit ka-. >/ #<[page 144]># %<144 XXII. Mahānipāta.>% @@ Rājāpi andhabālo puna tassa vacanena putte gaõhāpesi. Tato Kh-lo cintesi: "ayaü rājā muducitto kālena gaõhāti kālena vissajjeti, puna pi dārakānaü vacanena putte vissaj- jeyya, ya¤¤āvāņaü ¤eva ¤aü nemãti\<*<1>*>/". Ath' assa tatthaga- manatthāya gātham āha: @*>/ abhinikkhamassu deva, Saggaü gato tvaü pamodissasãti. || Ja_XXII:644 ||>@ T. a.: mahārāja tava ya¤¤o sabbaratanehi upakkhaņo paņiyatto, idāni te abhinikkhamanakālo, tasmā abhinikkhama ya¤¤aü yajitvā Saggaü gato pamo- dissasãti. Tato Bodhisattaü ādāya {ya¤¤āvāņagamanakāle} tassa orodhā ekato va nikkhamiüsu. Tam atthaü pakāsento Satthā āha: @*>/ rodantiyo maggaü anuyanti\<*<4>*>/. || Ja_XXII:645 ||>@ @*>/ nikkhantā\<*<6>*>/ Nandane\<*<7>*>/ viya devā kese parikiritvāna\<*<8>*>/ rodantiyo maggam anuyanti\<*<4>*>/. || Ja_XXII:646 ||>@ Ta. Nandane viya devā ti N-vane ca vanadhammaü devaputtaü pari- vāretvā devadhãtā viya. Tatoparaü tāsaü vilāpo hoti: @*>/ nãyanti Canda-Suriyā ya¤¤atthāya ekarājassa. || Ja_XXII:647 ||>@ @*>/ nãyanti Canda-Suriyā mātu katvā hadayasokaü. || Ja_XXII:648 ||>@ @*>/ nãyanti Canda-Suriyā janassa katvā hadayasokaü. || Ja_XXII:649 ||>@ @*>/] nahāpakasunahātā\<*<10>*>/ kuõķalino akalucandanavilittā nãyanti Canda-Suriyā ya¤¤atthāya ekarājassa. || Ja_XXII:650 ||>@ \<-------------------------------------------------------------------------- 1 Ck nemeti. 2 Bds paņiyatto. 3 Bd vikiritvā. 4 Bd -yāyiüsu. 5 Cks vacana sokena. 6 Bd -mantā. 7 Cks add vane. 8 Bd aggalu-. 9 Ck -jano, Cs -jine. 10 Bd nhāpikasunhāpitā. >/ #<[page 145]># %< 5. Khaõķahālajātaka. (542). 145>% @*>/ pattikā\<*<2>*>/ anuvajanti ty-ajja Canda-Suriyā ubho va pattikā yanti. || Ja_XXII:651 ||>@ @*>/ anuvajanti ty-ajja Canda-Suriyā ubho va pattikā yanti. || Ja_XXII:652 ||>@ @*>/ anuvajanti ty-ajja Canda-Suriyā ubho va pattikā yanti. || Ja_XXII:653 ||>@ @*>/ pubbe niyyaüsu\<*<6>*>/ tapanãyakappanehi\<*<7>*>/ turagehi ty-ajja Canda-Suriyā ubho va pattikā yantãti. || Ja_XXII:654 ||>@ Ta. kāsika -- ti kāsiyāni sucãni vatthāni dhārayamānā, Canda -- ti C-kumāro ca S-kumāro ca, nahāpaka -- ti ka¤canacuõõena ubbaņņetvā nahā- pakehi kataparikammatāya sunahāpitā, yasså 'ti\<*<8>*>/ assu ti nipātamattaü, ye kumāre ti a., assavara -- ti assavarapiņņhigate, rathavara -- ti rathavaramaj- jhagate, niyyaüså 'ti nikkhamiüsu. Evaü tāsu paridevantãsu yeva Bodhisattaü nagarā nã- hariüsu. Sakalanagaraü saükhubhitvā nikkhamituü ārabhi. Mahājane nikkhamante dvārāni na-ppahonti. Brāhmaõo ati- bahujanaü disvā "ko jānāti kiü bhavissatãti" nagaradvārāni thakāpesi. Mahājano nikkhamituü alabhanto -- antonagara- dvārassa āsannaņņhāne uyyānaü atthi tassa santike -- mahāvira- vaü viravi, tena ravena sakuõasaügho saükhubhito ākāsaü pakkhandi. Mahājano taü taü sakuõiü\<*<9>*>/ āmantetvā vila- panto āha: @*>/ pubbena Pupphavatiyā, yajat' ettha ekarājā sammåëho catåhi puttehi. || Ja_XXII:655 ||>@ @*>/ pubbena Pupphavatiyā, yajat' ettha ekarājā sammåëho catåhi ka¤¤āhi. || Ja_XXII:656 ||>@ @*>/ pubbena Pupphavatiyā, yajat' ettha ekarājā sammåëho catåhi mahesãhi. || Ja_XXII:657 ||>@ @*>/ pubbena Pupphavatiyā, yajat' ettha ekarājā sammåëho catåhi gahapatãhi. || Ja_XXII:658 ||>@ \<-------------------------------------------------------------------------- 1 Bd -tā. 2 Bd hatthãhi. 3 Bds assehi. 4 Bd rathehi. 5 Bds yassu. 6 Bd niyayiüsu. 7 Bds kappakehi. 8 Bd adds ye. 9 Bd -õaü. 10 Bd uyyassu. 11 Cks yajassu, Bd uyyassu. >/ #<[page 146]># %<146 XXII. Mahānipata.>% @*>/ pubbena Pupphavatiyā, yajat' ettha ekarājā sammåëho catåhi hatthãhi. || Ja_XXII:659 ||>@ @*>/ pubbena Pupphavatiyā, yajat' ettha ekarājā sammåëho catåhi assehi. || Ja_XXII:660 ||>@ @*>/ pubbena Pupphavatiyā, yajat' ettha ekarājā sammåëho catåhi usabhehi. || Ja_XXII:661 ||>@ @*>/ pubbena Pupphavatiyā, yajat' ettha ekarājā sammåëho sabbacatukkenā 'ti. || Ja_XXII:662 ||>@ Ta. maüsamicchasãti ambho sakuõi, sace maüsam icchasi uyyassu\<*<2>*>/ Pupphavatiyā pubbena puratthimāya disāya ya¤¤āvāņo atthi tattha gaccha, ya- jatetthā 'ti ettha Kh-lassa vacanaü gahetvā sayaü sammåëho ekarājā catåhi puttehi yajati, sesagāthāsu pi es' eva nayo. Evaü mahājano tasmiü ņhāne paridevitvā Bodhisattassa vasanaņņhānaü gantvā pāsādaü padakkhiõaü karonto ante- purakåņāgārauyyānādãni ca passanto gāthāhi paridevi: @@ @*>/, te dāni ayyaputtā cattāro vadhāya ninnãtā. || Ja_XXII:664 ||>@ @*>/ sabbakālikaü rammaü, te dāni ayyaputtā cattāro vadhāya ninnãtā. || Ja_XXII:665 ||>@ @*>/ sabbakālikaü rammaü. te dāni ayyaputtā cattāro vadhāya ninnãtā. || Ja_XXII:666 ||>@ @*>/ sabbakālikaü rammaü, te dāni ayyaputtā cattāro vadhāya ninnãtā. || Ja_XXII:667 ||>@ @*>/ sabbakālikaü rammaü, te dāni ayyaputtā cattāro vadhāya ninnãtā. || Ja_XXII:668 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bd uyyassu. 2 Cks omit uy-. 3 Cks vãtik-. 4 Cks omit su. 5 Cks -vaniyā pupphitā. >/ #<[page 147]># %< 5. Khaõķahālajātaka. (542.) 147>% @*>/ vicittā\<*<2>*>/ suramaõãyā, te dāni ayyaputtā cattāro vadhāya ninnãtāti. || Ja_XXII:670 ||>@ Ta. te dānãti idāni te Candakumārapamukhā amhākaü ayyaputtā eva- råpaü pāsādam chaķķetvā vadhāya nãyanti, sovaõõa -- ti suvaõõavikatā su- vaõõakhacitā Ettakesu ņhānesu vilapitvā puna hatthisālādãni upasaü- kamitvā āhaüsu: @@ @@ @@ @*>/ rājā yajissate ya¤¤aü sammåëho catåhi puttehi. || Ja_XXII:674 ||>@ @*>/ rājā yajissate ya¤¤aü sammåëho catåhi ka¤¤āhi. || Ja_XXII:675 ||>@ @*>/ rājā yajissate ya¤¤aü sammåëho catåhi mahesãhi. || Ja_XXII:676 ||>@ @*>/ rājā yajissate ya¤¤aü sammåëho catåhi gahapatãhi. || Ja_XXII:677 ||>@ @*>/ yiņņhesu Canda-Suriyeså 'ti. || Ja_XXII:678 ||>@ Ta. Erāvaõo ti tassa hatthino nāmaü, ekakhuro ti abhinnakhuro, sāëiya -- ti gamanakāle sāliyānaü viya madhurena nigghosena samannāgato, kathannāmā 'ti kathan nāma\<*<5>*>/, sāmasama -- ti suvaõõasāmehi\<*<6>*>/ jātiyā samehi\<*<7>*>/ niddosatāya sundarehi, candana -- ti lohitacandanalittagattehi gaha- pativarehi, sāmasamasundarehãti suvaõõasāmehi a¤¤ama¤¤aü jātiyā \<-------------------------------------------------------------------------- 1 Cs -vaëiyā, Bd puppavalliyā. 2 Cks vimānā. 3 Bds muduka in the place of marakata. 4 so all three MSS. 5 Bds kena nāma kāraõena. 6 Bd adds ca a¤¤ama¤¤a. 7 Bd adds ca. >/ #<[page 148]># %<148 XXII. Mahānipāta.>% samehi sundarehi cā 'ti a., brahāra¤¤ā yathā te\<*<1>*>/ gāmanigamā su¤¤ā nimma- nussā brahāra¤¤ā honti tathā Pupphavatiyāpi\<*<2>*>/ ya¤¤ayiņņhesu rājaputtesu su¤¤a- ara¤¤asadisā bhavissatãti. Bahi nikkhamituü alabhantā antonagare yeva vicaritvā parideviüsu. Bo. pi ya¤¤āvāņaü nãto. Ath' assa mātā Gotamã nāma devã\<*<3>*>/ "puttānaü me jãvitaü dehi devā" 'ti ra¤¤o pāda- måle pavattitvā paridevamānā āha: @*>/. || Ja_XXII:679 ||>@ @*>/. || Ja_XXII:680 ||>@ Ta. bhånahatā ti hatavaķķhi, paüsunā -- ti paüsuparikiõõasarãrā ummattikā hutvā vicarissāmi. Sā evaü paridevantã ra¤¤o santikā ki¤ci\<*<2>*>/ kathaü alabhitvā "mama putto tumhākaü kujjhitvā gato bhavissati, kissa nan na nivattethā" 'ti kumārassa catasso bhariyāyo āliīgitvā pari- devantã āha: @*>/ a¤¤ama¤¤aü piyaüvadā\<*<6>*>/ Ghaņņiyā Oparakkhã\<*<7>*>/ ca Pokkharakkhã\<*<8>*>/ ca Gāyikā Canda-Suriyesu naccantiyo, samo tāsaü na vijjatãti. || Ja_XXII:681 ||>@ Ta. kinnu mā na ramāpeyyun\<*<9>*>/ ti kena nu kāraõena imā Ghaņņiyā ti ādikā catasso a¤¤ama¤¤aü piyaüvadā C-S-kumārānaü santike naccantiyo\<*<10>*>/ mama putte na\<*<2>*>/ ramāpayiüsu\<*<11>*>/ ukkaõņhāpayiüsu, sakala-Jambudãpasmiü hi nacce vādite vā samo a¤¤o koci tāsaü na vijjatãti a. Iti sā suõhāhi saddhiü paridevitvā a¤¤aü gahetabbaga- haõaü apassantã Kh-laü akkosamānā aņņha gāthā abhāsi: @*>/ Khaõķahāla tava mātā (cfr. IV 285|12) yo mayhaü hadayasoko Candasmiü vadhāya ninnãte. || Ja_XXII:682 ||>@ \<-------------------------------------------------------------------------- 1 Bds taü. 2 so all three MSS. 3 Cks gotamadevãnāma. 4 Bd rujja-. 5 Ck ramāye-, Cs ramaye-. 6 Bd -ikā. 7 Bd ova-. 8 Bd -raõi. 9 Cks ramāye-. 10 Cks add gāyantiyo. 11 Cks ramāyiüsu. 12 all three MSS. -muccatu. >/ #<[page 149]># %< 5. Khaõķahālajātaka. (542.) 149>% @*>/ Khaõķahāla tava mātā yo mayhaü hadayasoko Suriyasmiü vadhāya ninnãte. || Ja_XXII:683 ||>@ @*>/ Khaõķahāla tava jāyā yo mayhaü hadayasoko Candasmiü vadhāya ninnãte. || Ja_XXII:684 ||>@ @*>/ Khaõķahāla tava jāyā yo mayhaü hadayasoko Suriyasmiü vadhāya ninnãte. || Ja_XXII:685 ||>@ @@ @@ @@ @@ Ta. imaü mayhan ti imaü mayhaü\<*<2>*>/, paņimu¤catå\<*<1>*>/ 'ti paņiyātu\<*<3>*>/ pāpuõātu, yoghātesãti yo tvaü ghātesi, apekkhite ti sabbalokena olokite dissamāne māresãti a. Bo. ya¤¤āvāņe pitaraü āyācanto āha: @@ @@ @@ @*>/ [bhikkhācariyaü carissāma]. || Ja_XXII:693 ||>@ \<-------------------------------------------------------------------------- 1 all three MSS. -muccatu. 2 Bd mayhaü imaü. 3 Bd pavãsatu. 4 Cks pabba-. >/ #<[page 150]># %<150 XXII. Mahānipāta.>% @*>/ paņibhānāni pi hitvā putte na hi labhanti ekaccā\<*<2>*>/. || Ja_XXII:694 ||>@ @@ @*>/, mā kicchāladdhakehi puttehi yajittho imaü ya¤¤aü. || Ja_XXII:696 ||>@ @@ Ta. divyan ti deva aputtikā daliddāpi nāriyo puttatthikā hutvā bahuü paõõākāraü haritvā puttaü vā dhãtaraü vā labhāmā 'ti divyaü upayācanti, paņibhānāni pi hitvā ti dohaëāni chaķķetvāpi, alabhitvāpãti a., i. v. h. ma- hārāja nārãnaü hi uppannaü dohaëaü alabhitvā gabbho sussitvā nassati, tattha ekaccā putte alabhamānā kāci laddham pi dohaëaü pahāya aparibhu¤jitvā na labhanti kāci dohaëaü alabhamānā ca na labhanti, mayhaü pana mātā up- pannaü dohaëaü labhitvā paribhu¤jitvā uppannaü gabbhaü anāsetvā putte paņilabhi, evaü paņiladdhe mā no avadhãti yācati, assāsakānãti mahārāja ime sattā āsaü\<*<4>*>/ karonti kinti puttā no jāyantå 'ti, tato puttā\<*<5>*>/ ti puttānaü pi no puttā jāyantå 'ti, atha no akaraõasmā ti atha tvaü amhe akāraõena ya¤¤atthāya ghātesãti, upayācitakenā 'ti devatānaü āyācanena, kapaõa -- ti kapaõā viya\<*<6>*>/ hutvā laddhakehi puttehãti, amhehi saddhiü amhākaü ammāya mā vippavāsehi mā no mātarā saddhiü vippavāsaü karãti vadati. So evaü vadanto pi pitu santikā ki¤ci vacanaü alabhitvā mātu pādamåle nipajjitvā paridevamāno āha: @*>/ Candaü amma tuvaü jiyyase puttaü, vandāmi kho the pāde, labhataü\<*<8>*>/ tāto\<*<9>*>/ paralokaü. || Ja_XXII:698 ||>@ @*>/, pāde\<*<11>*>/ te amma vandituü dehi, gacchāmi dāni pavāsaü ya¤¤atthāya ekarājassa. || Ja_XXII:699 ||>@ @*>/, pāde te amma vandituü dehi, gacchāmi dāni pavāsaü mātu katvā hadayasokaü. || Ja_XXII:700 ||>@ @*>/, pāde te amma vandituü dehi, gacchāmi dāni pavāsaü janassa katvā hadayasokan ti. || Ja_XXII:701 ||>@ \<-------------------------------------------------------------------------- 1 Cks add nāriyo. 2 Cks -cce. 3 Bd āghātesi. 4 Cks āsā, Bd āsāsaü. 5 Bd paputtā. 6 Cks kapaõa ya. 7 Bd -dukkhā posiyā. 8 Bds -tu. 9 Ck tato 10 Bd -guyha. 11 Cks -dā. >/ #<[page 151]># %< 5. Khaõķahālajātaka. (542.) 151>% Ta. bahudukkhaposiyā\<*<1>*>/ 'ti bahåhi dukkhehi posiyā\<*<2>*>/, Candan ti maü\<*<3>*>/ C-kumāraü evaü positvā idāni amma tvaü jiyyase puttaü, labhataü\<*<4>*>/ tāto\<*<5>*>/ -- ti pitā me bhogasampannaü paralokaü labhatu, upagåhā\<*<6>*>/ 'ti āliīga\<*<7>*>/ parissaja, pavāsan ti puna anāgamanatāya accantavippavāsaü\<*<8>*>/. Ath' assa mātā paridevantã catasso gāthā abhāsi: @*>/ pakati. || Ja_XXII:702 ||>@ @*>/ pacchimakaü candanaü vilimpassu yehi ca suvilitto sobhasi\<*<11>*>/ rājaparisāya. || Ja_XXII:703 ||>@ @*>/ rājaparisāya. || Ja_XXII:704 ||>@ @@ Ta. padumapattānan ti padumapattaveņhanan nām' etaü pasādhanaü, taü sandhāy' evam ā., tava vippakiõõamoliü ukkhipitvā padumapattaveņhanena yojetvā bandhā 'ti a., Gotamiputtā 'ti C-kumāraü ālapati, campakadali -- ti abbhantarimehi campakadalãhi missakā vaõõagandhasampannā nānāpupphamālā pilandhassu\<*<12>*>/, esā te ti esā tava porāõikā pakati, tam eva bhu¤jassu\<*<13>*>/ puttā 'ti paridevati, yehi cā 'ti yehi lohitacandanavilepanehi vilitto rājaparisāya sobhasi\<*<14>*>/ tāni vilimpasså 'ti a., Kāsikan ti satasahassagghaõakaü Kāsika- vatthaü, gaõhasså 'ti piëandhassu. Idāni 'ssa Candā nāma aggamahesã\<*<15>*>/ pādamåle nipajjitvā paridevamānā āha: @*>/ nånāyaü raņņhapālo, bhåmipati janapadassa dāyādo, lokissaro mahanto\<*<17>*>/ putte\<*<18>*>/ sinehaü na janayatãti\<*<19>*>/. || Ja_XXII:706 ||>@ Taü sutvā rājā gātham āha: @*>/ ghātayissāmãti. || Ja_XXII:707 ||>@ T. a.: kiükāraõā puttasinehaü na janemi\<*<21>*>/ na kevalaü Gotamiyā\<*<22>*>/ eva atha kho mayhaü piyā puttā tathā\<*<23>*>/ attā ca tumhe ca suõhāyo ca bhariyāyo \<-------------------------------------------------------------------------- 1 Bd -dukkhā posãyā. 2 Bd posiyā, Cks positā. 3 Cks omit maü. 4 Bds -tu. 5 Bd tāto. 6 Bd -guyhā. 7 Bd āliīgiya. 8 Bd adds gacchāmi. 9 Bd -ikā. 10 Cks vilimpante. 11 Bds -ti. 12 Cks -mālāhibandhassu. 13 Bds gaõhassu. 14 Bd -ti. 15 all three MSS. -si. 16 Bd hi. 17 Cks -tā. 18 Bd putta. 19 Cks jin-. 20 Bd tenāhaü. 21 Ck jānemi, Bd janehi. 22 so all three MSS. 23 Bd atha kho. >/ #<[page 152]># %<152 XXII. Mahānipāta.>% ca me piyā yeva, evaü sante pi Sagga¤ ca patthayāno ahaü Saggaü patthayāmi\<*<1>*>/ tena kāraõena ete ghātessāmi, mā cintayittha sabbe p' ete mayā saddhiü deva- loke ekato vasissantãti. Candā āha: @*>/, alaükato sundarako putto tava\<*<3>*>/ deva sukhumālo. || Ja_XXII:708 ||>@ @*>/ hanassu, salokā\<*<5>*>/ Candiyena hessāmi, pu¤¤aü karassu vipulaü: vicarāma ubho va paraloke ti. || Ja_XXII:709 ||>@ Ta. paņhaman ti deva mama sāmikato paņhamataraü maü ghātehi, dukkhan ti Candassa maraõadukkhaü mama hadayaü aphālesi\<*<2>*>/, alaükato\<*<6>*>/ ti ayaü mama eko va alaü\<*<7>*>/ paņiyatto\<*<8>*>/ ti evaü\<*<9>*>/ alaükato\<*<10>*>/, evaråpan nāma puttaü mā\<*<11>*>/ ghātayi\<*<12>*>/ mahārājā 'ti dãpeti, handayyā 'ti handa ayya rājānaü ālapantã evam ā., salokā\<*<5>*>/ ti Candiyena saddhiü salokā gamissāmi\<*<13>*>/, vica- rāma -- ti tayā ekato ghātitā ubho pi paraloke sukhaü anubhavantā vicarāma mā no saggantarāyam akāsi. Rāja āha: @*>/, bahukā tava devarā\<*<15>*>/, visālakkhite taü ramayissanti yiņņhasmiü Gotamiputte ti. || Ja_XXII:710 ||>@ Ta. mā tvaü -- ti mā tvaü attano maraõaü rocesi, mā rujiti\<*<16>*>/ pi pāņho mā rodãti a.. devarā\<*<17>*>/ ti patibhātukā. Tatoparaü Satthā @*>/ upaķķhag. ā. || Ja_XXII:711 ||>@ Tatoparaü tassā yeva vilāpo hoti: @*>/ visaü marissāmi. || Ja_XXII:712 ||>@ @*>/ nån' imassa ra¤¤o mittāmaccā ca vijjare suhadā yena vadanti rājānaü: mā ghātayi orase putte. || Ja_XXII:713 ||>@ @@ \<-------------------------------------------------------------------------- 1 Cks -yemi, Bd -yanto, Bs patthento. 2 Ck apā, Bd abā-. 3 Bd tadeva, Ck omits deva. 4 Cks add paņhamaü. 5 Bds paraloke. 6 Bd anal-. 7 Bd alaīkatehina. 8 Cks pari-. 9 Bd adds na. 10 Bd adds analaīkato. 11 Cks ma, Bd na. 12 Bd māreyyāsi. 13 Bd paraloke bhavissāmi. 14 Cks omit ma-. 15 Cks devacarā. 16 Bd ruddhãti. 17 Ck devamarā, Cs devacarā. 18 Cs -tālakehãti, Bd -talehãti. 19 Cks passāmi. 20 Bd hi. >/ #<[page 153]># %< 5. Khaõķahālajātaka. (542.) 153>% @*>/ Gotamiputte. || Ja_XXII:715 ||>@ @@ @@ Ta. evan ti evaü andhabālena ekarājena vutte, hantãti deva kin nām' etaü kathesãti vatvā hatthatalehi attānaü hanti, pāyāmãti\<*<2>*>/ pivissāmi, ime te pãti ime pi Vāsulakumāraü ādiü katvā sesadārake hatthe gahetvā ra¤¤o pāda- måle ņhitā evam āha, guõino ti mālāguõāabharaõehi samannāgatā, kāyåra- dhārino ti kāyårapasādhanadharā, bilasatan ti mahārāja maü ghātetvā koņņhāsakaü\<*<3>*>/ katvā, sattadhā ti sattasu ņhānesu ya¤¤aü yaja. Iti sā ra¤¤o santike imāhi gāthāhi paridevitvā assāsaü alabhamānā Bodhisattass' eva santikaü gantvā\<*<4>*>/ paridevamānā aņņhāsi, atha naü so āha: "Cande mayi jãvamāne tuyhaü tas- miü tasmiü\<*<5>*>/ subhaõitesu\<*<6>*>/ kathitesu uccāvacāni muttādãni\<*<7>*>/ ba- håni ābharaõāni dinnāni, ajja pana te idaü pacchimaü dānan ti sarãrāråëhaü ābharaõaü dammi, gaõhāhi nan" 'ti. Imam atthaü pakāsento Satthā āha: @*>/ dinnā ābharaõā uccāvacā subhaõitamhi muttā maõiveëuriyā idan te pacchimakaü dānan ti. || Ja_XXII:718 ||>@ C-devã pi taü sutvā tatoparāhi navahi\<*<9>*>/ gāthāhi vilapi: @*>/ nettiüso vivattissati khandhesu. || Ja_XXII:719 ||>@ @*>/ nettiüso vivattissati khandhesu. || Ja_XXII:720 ||>@ @*>/ vata nettiüso vivattissati rājaputtānaü khandhesu atha mama hadayaü na phalati\<*<12>*>/ tāva daëhabandhana¤ ca me āsi. || Ja_XXII:721 ||>@ \<-------------------------------------------------------------------------- 1 so all three MSS. for mu¤catu? 2 Cks passāmãti. 3 Bd koņņhāsasataü. 4 Cks omit ga-. 5 Bd adds vatthusmiü. 6 Ck -ni-. 7 Bd maõimuttā-. 8 Cks va. 9 Ck -rānavahi, Cs -rānava. 10 so Cks; Bds pisunisado. 11 Bd -raü. 12 Bd phāleti. >/ #<[page 154]># %<154 XXII. Mahānipāta.>% @*>/ niyyātha Canda-Suriyā ya¤¤atthāya ekarājassa. || Ja_XXII:722 ||>@ @*>/ niyyātha Canda-Suriyā mātu katvā hadayasokaü. || Ja_XXII:723 ||>@ @*>/ niyyātha Canda-Suriyā janassa katvā hadayasokaü. || Ja_XXII:724 ||>@ @*>/] nahāpakasunahātā kuõķalino akalucandanavilittā\<*<1>*>/ niyyātha Canda-Suriyā ya¤¤atthāya ekarājassa. || Ja_XXII:725 ||>@ @*>/] nahāpakasunahātā kuõķalino akalucandanavilittā\<*<1>*>/ niyyātha Canda-Suriyā mātu katvā hadayasokaü. || Ja_XXII:726 ||>@ @*>/] nahāpakasunahātā kuõķalino akalucandanavilittā\<*<1>*>/ niyyātha Canda-Suriyā janassa katvā hadayasokaü ti. || Ja_XXII:727 ||>@ Ta. mālāguõā ti pupphadāmāni, tesajjā 'ti tesaü ajja, nettiüso ti asi, vivattissatãti patissati, acirā\<*<3>*>/ vatā 'ti acirena vata, na phalatãni na bhijjati, tāva daëhabandhana¤ca me āsãti ativiya thirabandhanaü me hadayaü bhavissatãti a., niyyāthā 'ti gacchatha. Evaü tassā paridevantiyā va ya¤¤āvāņe sabbakammaü niņņhāsi\<*<4>*>/. Rājaputtaü netvā gãvaü nāmetvā\<*<5>*>/ nisãdāpesuü. Kh-lo suvaõõapātiü upanāmetvā khaggaü ādāya "tassa gãvaü kantissāmãti" aņņhāsi. Taü disvā C-devã "a¤¤am me saraõaü n' atthi, attano saccabalena sāmikassa sotthim karissāmãti" a¤jalim paggayha parisāya antarena carantã saccakiriyaü akāsi. Tam atthaü pakāsento Satthā āha: @@ @@ @@ \<-------------------------------------------------------------------------- 1 Bd aggalu. 2 Bd -janā. 3 Bd -raü. 4 Bd niņhāpesi. 5 Bds onā-. >/ #<[page 155]># %< 5. Khaõķahālajātaka. (542.) 155>% @*>/ anāthaü\<*<2>*>/ tāyatha maü, yācām' ahaü [pati māhaü ajeyyan\<*<3>*>/] ti. || Ja_XXII:731 ||>@ Ta. sabbasmiü upakkhaņasmin ti sabbasmiü ya¤¤asambhāre sajjite paņiyatte, samaīginãti sampayuttā ekasaüvāsā, yedhatthãti ye idha atthi, yakkha -- ti devasaükhātā yakkhā ca vaķķhitvā ņhitā sattasaükhātā bhåtā ca idāni vaķķhanakasattasaükhātāni bhavyāni ca, veyyā -- ti mayhaü veyyā- vaccaü karontu, tāyatha man ti rakkhatha maü, yācāmahan ti ahaü vo yācāmi, patimāhan ti pati mā ahaü ajeyyaü\<*<4>*>/. Sakko devarājā tassa paridevasaddaü sutvā taü pavattiü ¤atvā jalitaü ayakåņaü ādāya {gantvā} rājānaü tāsento\<*<5>*>/ sabbe vissajjāpesi. Tam atthaü pakāsento Satthā āha: @@ @*>/, mā jeņņhaputtam avadhi adåsakaü sãhasaükāsaü. || Ja_XXII:733 ||>@ @*>/ rājakali puttabhariyāyo ha¤¤amānāyo seņņhā ca gahapatayo adåsakā saggakāmā hi\<*<8>*>/. || Ja_XXII:734 ||>@ @*>/. || Ja_XXII:735 ||>@ @*>/ adaüsu, esa vadho Khaõķahālassā 'ti. || Ja_XXII:736 ||>@ Ta. amanusso ti Sakko devarājā, bujjhasså 'ti jāna sallakkhehi, rājakalãti rāja-Kālakaõõi\<*<11>*>/ rājalāmaka, mā tāhan ti pāparāja bujjha\<*<12>*>/ mā te ahaü matthaü nitāëemi\<*<6>*>/, ko te diņņho ti kuhiü tayā diņņhapubbo, sagga- kāmā hãti ettha hãti nipātamattaü, saggakāmā saggaü patthayamānā ti a., taü sutvā ti bhikkhave taü Sakkassa vacanaü Kh-lo sutvā abbhutam idan ti rājā\<*<12>*>/ ca idaü Sakkadassanaü pubbe abhåtapubbaü disvā, yathā tan ti yathā apā- pānaü\<*<14>*>/ mocenti evam eva mocesuü, sabbekekā -- 'ti bhi. yattakā tasmiü ya¤¤āvāņe samāgatā sabbe ekakolāhalaü katvā Kh-lassa ekekaleķķupahāraü adaüsu, esa vadho ti esa Kh-lassa vadho ahosi, tatth' eva taü jãvitakkha- yaü pāpayiüså 'ti attho. \<-------------------------------------------------------------------------- 1 Ck Bd -ni, Cs -nã. 2 Cks -ā. 3 so Bds; Cks ajiyyan. 4 so Bd; Cks avajiyyan. 5 Bd tāsetvā. 6 Bd nihalesi. 7 so all three MSS. for diņņhā? 8 so all three MSS. for -kāmehi? 9 so Cks = apāpmānaü? Bds anupaghātaü. 10 Cks omit eke. 11 Cks rāja muddhakāla-. 12 Cks muddha. 13 Cks rājāna¤. 14 Bd anupaghātaü pāõaü. 15 Cks eka-. >/ #<[page 156]># %<156 XXII. Mahānipāta.>% Taü pana māretvā mahājano rājānaü māretuü ārabhi. Bo. pitaraü parissa¤jitvā\<*<1>*>/ māretuü na adāsi. Mahājano "jãvitaü tāva etassa pāpara¤¤o dema, chattaü pan' assa na- gare ca vāsaü na dassāma, caõķālaü katvā bahinagare vāsā- pessāmā" 'ti vātvā rājavesaü haritvā kāsāvaü nivāsāpetvā haliddapilotikāya sãsaü veņhetvā caõķālaü katvā caõķālavāņa- kaü pahiõiüsu. Ye pan' etaü\<*<2>*>/ pasughātakaü ya¤¤aü {ya- jiüsu} c' eva yajāpesu¤ ca anumodiüsu ca sabbe Niraya-parā- yanā yeva ahesuü. Tam atthaü pakāsento Satthā āha: @@ So pi kho mahājano dve pi kāëakaõõiyo hāretvā tatth' eva abhisekasambhāre āharitvā C-kumāraü abhisi¤ci. Tam atthaü pakāsento Satthā āha: @@ @@ @@ @@ @@ @@ @@ @@ @*>/ ahu\<*<4>*>/ vaüso, nandippavesi\<*<5>*>/ nagaraü, bandhanā mokkho aghositthā 'ti. || Ja_XXII:746 ||>@ \<-------------------------------------------------------------------------- 1 Cs -ssajitvā, Bd palisajjitvā. 2 Cks panatetaü. 3 Ck anandato, Bd ānandatā, Cs ānandino. 4 Ck Bd āhu. 5 so all three MSS. for nandim pavesi? >/ #<[page 157]># %< 6. Bhåridattajātaka. (543.) 157>% Ta. rājaparisā cā 'ti rājaparisāpi tãhi saükhehi abhisi¤ci, rājaka¤¤āyo pi khattiyadhãtaro pi taü abhisi¤ciüsu, devaparisā cā 'ti Sakko devarājā Vijayuttarasaükhaü gahetvā devaparisāya saddhiü abhisi¤ci, devaka¤¤āyo ti Sujāpi devadhãtāhi saddhiü abhisi¤ci, celu -- ti nānāvaõõehi vatthehi dhaje ussāpetvā uttariyāni\<*<1>*>/ ākāse bhamentā\<*<2>*>/ celukkhepaü kariüsu, rājaparisā ti itare ca tayo koņņhāsā ti abhisekakārakā\<*<3>*>/ cattāro pi koņņhāsā kariüsu yeva, ānandito ahu vaüso ti āmoditapamoditā ahesuü, nandippavesi na- garan ti Candakumārassa chattaü ussāpetvā nagaraüpavitthakāle nagare ānan- dibheriü ācariüsu\<*<4>*>/ kiü vatvā ti yathā amhākaü C-kumāro bandhanā mutto evam evaü sabbe bandhanāni mu¤cantå\<*<5>*>/ 'ti, tena vuttaü: bandhanā -- ittha ti. Bo. pitu vattaü\<*<6>*>/ paņņhapesi, antonagaraü pana pavisituü na labhati, paribbayassa khãõakāle Bodhisatte uyyānakãëā- dãnaü atthāya gacchante taü upasaükamitvā "pati 'mhãti\<*<7>*>/" na vandati a¤jalim pana katvā "ciraü jãva sāmãti" vadati, "ken' attho" ti vutte ārocesi, so paribbayaü dāpesi. So dhammena r. kāretvā āyupariyosāne Devalokaü pårayamāno agamāsi. S. i. dhammadesanaü āharitvā "na bhikkhave idān' eva pubbe pi Devadatto maü ekakaü nissāya bahå māretuü vāyāmaü akāsãti" vatvā j. s.: "Tadā Kh-lo Devadatto ahosi, Gotamādevã Mahamāya, Candā Rāhulamātā, Vāsulo Rāhulo, Selā Uppalavaõõā, Såro Vāma- gotto Kassapo, Candaseno\<*<8>*>/ Moggallāno, Suriyakumāro Sāriputto\<*<9>*>/, Candarājā aham evā 'ti\<*<10>*>/. Khaõķahālajātakaü. $<6. Bhåridattajātaka.>$ Yaü ki¤ci ratanaü atthãti. Idaü S. Sāvatthiyaü v. upo- sathike upāsake ā. k. Te kira uposathadivase pāto va uposathaü adhiņņhāya dānaü datvā pacchā bhattaü gandhamālādihatthā Jetavanaü gantvā dhammasavanavelāya ekamantaü nisãdiüsu. S. dhammasabhaü āgantvā alaükatabuddhāsane nisãditvā bhikkhusaüghaü olokesi. Bhik- \<-------------------------------------------------------------------------- 1 Bd uttarisāņakāni. 2 Bd khipentā. 3 Bd -raõā. 4 Cks cari. 5 so Bd; Cks muccantu, read: -nehi mucc-? 6 Bd vaņņaü. 7 Ck pãtimhãti, Bds pitaromhãti. 8 Bd bhaddaseno. 9 Bd adds ahosi tadā sakko anuruddho ahosi. 10 candarājā pana ahameva sammāsambuddho loke udapādiü ti sakrāj 33 (55?). The title is wanting. 6. Cfr. J. R. A. Soc. 1892 p. 77. Bv. & C. p. 85. L'Institut II Section, 18 Annee Tome 18 p. 23, 1853. N = nāga. U = uposatha. >/ #<[page 158]># %<158 XXII. Mahānipāta.>% khuādãsu pana ye ārabbha dhammakathā samuņņhāti tehi saddhiü Tathāgatā sallapanti, tasmā ajja upāsake ārabbha pubbacariyapaņi- saüyuttā\<*<1>*>/ dhammakathā samuņņhahissatãti ¤atvā upāsakehi saddhiü sallapanto "uposathik' attha upāsakā" ti pucchitvā "āma bhante" ti vutte "sādhu upāsakā, kalyāõaü vo kataü, anacchariyaü kho pan' etaü yaü tumhe mādisaü Buddhovādakaü\<*<2>*>/ labhantā uposathaü ka- reyyātha, porāõakapaõķitā anācariyakāpi mahantaü yasaü pahāya uposathaü kariüsu yevā" 'ti vatvā tehi yācito a. ā.: A. B. Brahmadatto r. k-to puttassa oparajjaü datvā tassa mahantaü yasaü disvā "r. pi me gaõheyyā" 'ti uppannasaüko "tāta tvaü ito nikkhamitvā yattha te ruccati tattha vasitvā mam' accayena kulasantakaü r. gaõha" 'ti ā. So "sadhå" 'ti pitaraü vanditvā nikkhamitvā anukkamena Yamunaü gantvā Yamunāya ca samuddassa ca antare paõõasālaü māpetvā vana- målaphalāhāro paņivasati. Tadā samuddaņņhakanāgabhavane\<*<3>*>/ ekā matapatikā nāgamāõavikā a¤¤esaü sapatikānaü yasaü oloketvā kilesaü nissāya nāgabhavanā nikkhamitvā samuddatãre carantã rājaputtassa padavaëa¤jaü disvā padānusārena gantvā taü paõõasālaü addasa. Tadā rājaputto phalāphalatthāya gato hoti. Sā paõõasālaü pavisitvā kaņņhattharika¤\<*<4>*>/ ca sesa- parikkhāre ca disvā cintesi: "idaü ekassa pabhajitassa va- sanaņņhānaü, vãmaüsissā minaü, saddhāpabbajito nu kho no" ti "sace hi saddhapabbajito bhavissati nekkhammādhimutto\<*<5>*>/ na me alaükatasayanaü sādiyissati, sace kāmābhirato bhavissati na saddhāpabbajito mama sayanasmiü yeva nipajjissati, atha naü gahetvā attano sāmikaü katvā idh' eva vasissāmãti" sā nāga- bhavanaü gantvā dibbapupphāni c' eva dibbagandhe cāharitvā pupphasayanaü sajjetvā paõõasālāya pupphupahāraü katvā gandhacuõõaü vikiritvā paõõasālaü alaükaritvā nāgabhavanam eva gatā. Rājaputto sāyaõhasamaye āgantvā paõõasālaü pa- viņņho taü kiriyaü disvā, kena nu kho imaü sayanaü saj- \<-------------------------------------------------------------------------- 1 Cks -ttaü. 2 Bd buddhaü ovādadāyakaü ācariyaü. 3 Bd samuddassa heņhā nāga-. 4 Bd katthaņhari-. 5 Cks -ābhimutto. >/ #<[page 159]># %< 6. Bhåridattajātaka. (543.) 159>% jitan" ti phalāphalaü paribhu¤jitvā "aho sugandhāni pupphāni, manāpaü vata katvā sayanaü pa¤¤attan" ti\<*<1>*>/ na saddhāya pabbajitabhāvena somanassajāto pupphasayane nipanno niddaü okkamitvā punadivase suriyuggamane uņņhāya paõõasālaü asammajjitvā va phalāphalatthāya agamāsi. N-māõavikā tas- miü khaõe āgantvā milātāni pupphāni disvā "kāmādhimutto esa, na saddhāya pabbajito, sakkā naü gaõhitun" ti ¤atvā purāõapup- phāni nãharitvā a¤¤āni pupphādãni āharitvā navaü sayanaü sajjetvā paõõasālaü alaükaritvā caükame pupphāni vikiritvā n-bhava- nam eva gatā. So taü divasam pi pupphasayane sayitvā punadivase cintesi: "ko nu kho imaü paõõasālaü alaükarotãti" so phalāphalatthāya agantvā\<*<2>*>/ va paõõasālato avidåre paņicchanno aņņhāsi. Itarāpi bahugandhe c' eva pupphāni cādāya assama- padaü agamāsi. Rājaputto uttamaråpadharaü n-māõavikaü disvā va paņibaddhacitto attānaü adassetvā va tassā paõõa- sālaü pavisitvā sayanaü sajjanakāle pavisitvā "kāsi tvan" ti pucchi. "N-māõavikā sāmãti". "Sassāmikāsi assāmikāsãti". "Sāmi ahaü assāmikā vidhavā" ti, "tvaü pana katthavāsiko sãti". "Ahaü pana Bārāõasira¤¤o putto Brahmadattaku- māro nāma, tvaü n-bhavanaü pahāya kasmā vicarasãti". "Sāmi, ahaü tattha sassāmikānaü n-māõavikānaü yasaü olo- ketvā kilesaü nissāya ukkaõņhitā tato nikkhamitvā sāmikaü pariyesantã carāmãti". "Ahaü pi na saddhāpabbajito, pitarā pana nãharitattā\<*<3>*>/ idha āgantvā vasāmi, tvaü mā cintayi, ahan te sāmiko bhavissāmi, ubho pi idha samaggavāsaü\<*<4>*>/ vasissāmā" 'ti. Sā "sādhå" 'ti sampaņicchi. Tato paņņhāya te ubho pi tatth' eva samaggavāsaü vasiüsu. Sā attano ānubhāvena mahārahaü gehaü māpetvā mahārahaü pallaükaü āharitvā sayanaü pa¤¤āpesi. Tato paņņhāya målaphalaü na khādi, dibbannapānam eva ahosi. Aparabhāge n-māõavikā gabbhaü paņilabhitvā puttaü vijāyi, tassa Sāgara-Brahmadatto ti \<-------------------------------------------------------------------------- 1 Bd adds so. 2 Cks āg-. 3 Ck nihaņattā corr. to -ņatvā, Cs nãhavattā. 4 Ck -ggā. >/ #<[page 160]># %<160 XXII. Mahānipāta.>% nāmaü kariüsu. Tassa padasāgamanakāle n-māõavikā dhãta- raü vijāyi, tassā samuddatãre jātattā Samuddajā ti nāmaü kariüsu. Ath' eko Bārāõasivāsi-vanacarako taü ņhānaü patvā katapaņisanthāro\<*<1>*>/ rājaputtaü sa¤jānitvā katipāhaü tattha va- sitvā "deva ahaü tumhākaü idha vasanabhāvam rājakulassa ārocessāmãti" nikkhamitvā nagaraü agamāsi. Tadā rājā kālam akāsi, amaccā tassa sarãrakiccaü katvā sattame divase sanni- patitvā "arājakaraņņhaü na saõņhahati, rājaputtassa vasanaņņhā- naü vā atthibhāvaü vā natthibhāvaü vā na jānāma, phussa- rathaü vissajjetvā rājānaü gaõhissāmā" 'ti mantayiüsu. Tas- miü khaõe vanacarako nagaraü patvā taü kathaü sutvā amaccānaü santikaü gantvā "ahaü rājaputtassa santike tayo cattāro divase vasitvā āgato" ti taü pavattiü ācikkhi. Taü sutvā amaccā tassa sakkāraü katvā tena magganāyakena tattha gantvā katapaņisanthārā ra¤¤o kālakatabhāvam ārocetvā "deva r. paņipajjā" 'ti āhaüsu. So "n-māõavikāya cittaü jānissāmãti" taü upasaükami: "bhadde pitā me kālakato, amaccā mayhaü chattaü ussāpetuü āgatā, gacchāma bhadde, ubho pi dvā- dasayojanikāya Bārāõasiyaü r. kāressāma, tvaü soëasannaü itthisahassānaü jeņņhikā bhavissasãti". "Sāmi na sakkā mayā gantun" ti. "Kiükāraõā" ti. "Mayaü ghoravisā khippakopā appamattake pi kujjhāma, sapattiroso\<*<2>*>/ nāma bhāriyo, sac' āhaü ki¤ci disvā vā sutvā vā kuddhā olokessāmi bhusamuņņhi viya vippakirissati, iminā kāraõena na sakkā mayā gantun" ti. Rājaputto punadivase pi yācat' eva. Atha naü evam āha: "ahaü tāva kenaci pi pariyāyena na gamissāmi, ime puna me puttā na\<*<3>*>/ nāgakumārā, tava sambhavena jātā manussajātikā, sace te mayi sineho atthi imesu appamatto bhava, ime kho pana udakabãjakā sukhumālā, maggaü gacchantā vātātapena kilamitvā mareyyum pi\<*<4>*>/, ekaü nāvaü khaõāpetvā\<*<5>*>/ udakassa påretvā tāya ne udakakãëaü kãëāpento netvā\<*<6>*>/ nagare pi nesaü \<-------------------------------------------------------------------------- 1 Cks -raü. 2 Bd sapativāso ca. 3 Bd omits na. 4 Bd adds tasmā. 5 so all three MSS. 6 Bd omits ne-. >/ #<[page 161]># %< 6. Bhåridattajātaka. (543.) 161>% antovatthusmiü yeva pokkharaõiü kāreyyāsi, evaü ete na kilamissantãti" eva¤ ca pana vatvā rājaputtaü vanditvā pa- dakkhiõaü katvā puttake āliīgitvā thanantare nipajjāpetvā sãse cumbitvā rājaputtassa niyyādetvā roditvā kanditvā tatth' ev' antarahitā n-bhavanaü agamāsi. Rājaputto pi domanassappatto assupuõõehi nettehi nivesanā nikkhamitvā akkhãhi assåni pu¤- chitvā amacce upasaükami, te tatth' eva abhisi¤citvā "deva amhākaü nagaraü gacchāmā" 'ti vadiüsu, "tena hi sãghaü nāvaü khaõitvā\<*<1>*>/ sakaņaü āropetvā udakassa påretvā udaka- piņņhe vaõõagandhasampannāni nānāpupphāni vikiratha, mama puttā udakabãjakā, te tattha kãëantā sukhaü gamissantãti", amaccā tathā kariüsu. Rājā Bārāõasiü patvā alaükatana- garaü pavisitvā soëasasahassāhi nāņakitthãhi amaccādãhi ca parivuto mahātale nisãditvā sattāhaü mahāpānaü pivitvā puttā- naü atthāya pokkharaõiü kāresi, te nibaddhaü tattha kãliüsu. Ath' ekadivasaü pokkharaõiyaü udake pavesiyamāne eko kac- chapo pavisitvā nikkhamanaņņhānaü apassanto pokkharaõitale nipajjitvā dārakānaü kãëanakāle udakato uņņhāya sãsaü nã- haritvā te oloketvā puna udake nimujji, te taü disvā bhãtā pitu santikaü gantvā "tāta pokkharaõiyaü eko yakkho amhe tāsetãti" āhaüsu, rājā "gacchatha naü gaõhāthā" 'ti purise āõāpesi, te jālaü khipitvā kacchapaü ādāya ra¤¤o dassesuü, kumārā taü disvā "esa tāta pisāco" ti viraviüsu, rājā putta- sinehena kacchapassa kujjhitvā "gaccha tassa kammakaraõaü karothā" 'ti āõāpesi, tatth' ekacce "ayaü rājaveriko, etaü udukkhalamusalehi pakkhipitvā koņņetvā cuõõetuü vaņņatãti" āhaüsu, ekacce "tãhi pākehi pacitvā khādituü", ekacce "aīgāresu uttāpetuü\<*<2>*>/", ekacce "antokaņāhe yeva naü pacituü vaņņatãti" āhaüsu, eko pana udakabhãruko amacco "imaü Yamunāya āvaņņe pakkhipituü vaņņati, so tattha mahāvināsaü pāpuõissati, evaråpaü\<*<3>*>/ hi 'ssa karaõan n' atthãti" āha. Kacchapo tassa \<-------------------------------------------------------------------------- 1 Bd khaõāpetvā. 2 Cks uttāse. 3 Cks -pā >/ #<[page 162]># %<162 XXII. Mahānipāta.>% kathaü sutvā sãsaü nãharitvā evam āha: "ambho, kiü te mayā aparaddhaü yena maü evaråpaü kammakaraõaü vicāresi, mayā hi sakkā itarā kammakaraõā sahituü, ayaü pana atikak- khaëā, mā evaråpaü avacā" 'ti, taü sutvā rājā "etad eva kāretuü vaņņatãti" Yamunāya āvaņņe khipāpesi. So ekaü nāgabhavanagāmiü udakavāhaü patvā nāgabhavanaü agamāsi, atha naü tasmiü udakavāhe kãëantā Dhataraņņhanāga- ra¤¤o puttā n-māõavakā disvā "gaõhatha naü dāsan" ti āhaüsu, so cintesi: "ahaü Bārāõasira¤¤o hatthā mu¤citvā evaüpharusānaü nāgānaü hatthaü patto, kena nu kho upā- yena mu¤ceyyan" ti cintetvā so "atth' eso upāyo" ti musā- vādaü katvā "tumhe Dhataraņņhassa n-ra¤¤o santikā hutvā kasmā evaü vadetha, ahaü Cittacåëo nāma kacchapo Bā- rāõasira¤¤o dåto Dhataraņņhassa santikaü āgato, amhākaü rājā Dh-assa dhãtaraü dātukāmo maü pahiõi, tassa maü das- sethā" 'ti, te somanassajātā taü ādāya ra¤¤o santikaü gantvā tam atthaü ārocesuü. Rājā "ānetha nan" ti pakkosāpetvā disvā va anattamano hutvā "na evaülāmakasarãrā dåtakammaü kātuü sakkontãti" ā., taü sutvā kacchapo "kiü ra¤¤o pana rājadåtehi tālappamāõehi bhavitabbaü, sarãraü hi khuddakaü vā mahantaü vā appamāõaü gataņņhāne\<*<1>*>/ kammanipphādanam eva pamāõaü, mahārāja amhākaü ra¤¤o bahå dåtā, thala- kammaü manussā karonti, ākāse pakkhino, udake ahaü, ahaü hi Cittacåëo nāma ņhānantaraü patto rājavallabho, mā maü paribhāsathā" 'ti attano guõaü vaõõesi, atha naü Dh-o pucchi: "kena pan' atthena ra¤¤o pesito sãti", "mahārāja rājā me evam āha: `mayā sakala-Jambudãpe rājåhi saddhiü mitta- dhammo kato, idāni Dh-nāgara¤¤ā saddhiü\<*<2>*>/ kātuü mama dhãtaraü Samuddajaü dammãti' vatvā maü pahiõi, tumhe pa- pa¤caü akatvā mayā saddhiü yeva parisaü pesetvā divasaü ņhapetvā dārikaü gaõhathā" 'ti. So tussitvā tassa sakkāraü \<-------------------------------------------------------------------------- 1 Bd gatagataņhāne. 2 Bd adds mittadhammaü. >/ #<[page 163]># %< 6. Bhåridattajātaka. (543.) 163>% katvā tena saddhiü cattāro n-māõavake pesesi, "gacchatha, ra¤¤o vacanaü sutvā divasaü ņhapetvā ethā" 'ti, te "sādhå" 'ti vatvā kacchapaü gahetvā nāgabhavanā nikkhamiüsu. Kacchapo Yamunāya ca Bārāõasiyā ca antare ekaü padumasaraü disvā eken' upāyena palāyitukāmo evaü āha: "bho n-māõavakā, amhākaü rājā ca puttadāro c' assa maü udakato\<*<1>*>/ carantaü rājanivesanaü gataü disvā `padumāni no dehi, bhisamuëāle dehãti' yācanti, ahaü tesaü atthāya tāni gaõhissāmi, ettha maü vissajjetvā maü apassantāpi puretaraü ra¤¤o santikaü gacchatha, ahaü vo tatth' eva passāmãti", te tassa saddahitvā taü vissajjesuü, so tattha ekamante nilãye, itare\<*<2>*>/ pi taü adisvā "ra¤¤o santikaü gato bhavissatãti" gantvā māõavaka- vaõõena rājānaü upasaükamiüsu. Rājā paņisanthāraü katvā "kuto āgat' atthā" 'ti pucchi. "Dh-assa santikā mahārājā' 'ti. "Kiükāraõā" ti. "Mahārāja, mayaü tassa dåtā, Dh-o vo ārogyaü pucchati, ya¤ ca icchatha taü vo deti, tumhākaü kira dhãtaraü Samuddajaü amhākaü ra¤¤o pādaparicārikaü katvā dethā" 'ti imaü atthaü pakāsentā\<*<3>*>/ paņhamaü gātham āhaüsu: @@ Ta. sabbāni -- ti tassa nivesane sabbāni ratanāni tava nivesanaü upā- yantu upagacchantå 'ti a. Taü sutvā rājā dutiyaü gātham āha: @@ Ta. asaüyuttan ti tiracchānehi saddhiü saüsaggaü ananucchavikaü, amhe ti manussajātikā samānā ti kathaü tiracchānānaü sambandhaü karoma. Taü sutvā te māõavakā "sace te Dh-ena saddhiü sam- bandho ananucchaviko atha kasmā attano upaņņhākaü Citta- cåëakacchapaü `Samuddajaü nāma te dhãtaraü dammãti' am- \<-------------------------------------------------------------------------- 1 so Cks; Bd -ke. 2 Cks -ro. 3 all three MSS. -to. >/ #<[page 164]># %<164 XXII. Mahānipāta.>% hākaü ra¤¤o santikaü pesesi, evaü {pesetvā} idāni te amhākaü rājānaü paribhavaü karontassa\<*<1>*>/ kattabbayuttakaü mayaü jānissāma, mayaü hi nāgā nāmā" 'ti vatvā rājānaü tajjayantā dve gāthā abhāsiüsu: @*>/ raņņhaü vā manujādhipa, na hi nāge\<*<3>*>/ kupitamhi ciraü jãvanti tādisā. || Ja_XXII:749 ||>@ @*>/ tvaü deva manusso 'si\<*<5>*>/ iddhimantaü aniddhimā Varuõassa niyaü puttaü Yamunaü atima¤¤asãti. || Ja_XXII:750 ||>@ Ta. raņņhaü vā ti ekaüsena tava jãvitaü vā raņņhaü vā paricattaü, tādisā ti tumhādisā evaümahānubhāve nāge kupite ciraü jãvituü na sakkonti antarā va\<*<6>*>/ antaradhāyanti, yo tvaü devā 'ti deva yo tvaü manusso samāno, {Varuõassā} 'ti Varuõanāgarājassa, niyaü puttan ti ajjhattikaputtaü, Yamunan\<*<7>*>/ ti Yamunāya heņņhā jātaü\<*<8>*>/. Tato rājā dve gāthā abhāsi: @@ @*>/ Videhānaü, abhijātā\<*<10>*>/ Samuddajā ti. || Ja_XXII:752 ||>@ Ta. bahunnaüpãti pa¤cayojanasatikassa n-bhavanassa issarabhāvaü sandhāy' evaü ā., na me dhãtaramāraho ti evaümahānubhāvo pi pan' eso abhijātikattā mama dhãtaraü araho na hoti\<*<11>*>/, khattiyo ca -- ti idaü māti- pakkhe ¤ātake\<*<12>*>/ dassento ā., Samuddajā ti yo ca Videharājaputto dhãtā Samuddajā ti (add: ca?) ubho pi abhijātā te a¤¤ama¤¤aü saüvāsaü ara- hanti, na h' esā maõķåkabhakkhassa sappassa anucchavikā ti ā. N-māõavakā taü tatth' eva nāsāvātena māretukāmā hutvāpi "amhākaü divasaü ņhapanatthāya pesitānaü imaü māretvā gantuü na yuttaü, gantvā ra¤¤o ācikkhitvā jānissāmā" 'ti te tatth' eva antarahitā gantvā "kin tātā laddhā vo rājadhãtā" ti ra¤¤ā pucchitā\<*<13>*>/ kujjhitvā "kiü deva amhe akāraõena yattha vā tattha vā pesesi, sace pi māretukāmo si idh' eva no mārehi, so \<-------------------------------------------------------------------------- 1 Bd paribhāsantassa in the place of p. k. 2 Cks raņņhaü cattaü. 3 Cks nāgehi. 4 Cks so. 5 Cks manussesu. 6 Cks ca. 7 Cks -nā. 8 Cks jātā. 9 Ck va. 10 Cks -to. 11 Bd --pi so puna ahijātiko tasmā mama dhãtaraü araho na hoti. 12 Cks ¤ātikā. 13 Bd so. 14 Bd adds te. >/ #<[page 165]># %< 6. Bhåridattajātaka. (543.) 165>% tumhe akkosati paribhāsati attano dhãtaraü jātimadena ukkhi- patãti" tena vutta¤ ca avutta¤ ca vatvā ra¤¤o kodhaü uppā- dayiüsu. So attano parisaü sannipātetuü āõāpento āha: @*>/ mā ca ki¤ci\<*<1>*>/ viheņhayun ti. || Ja_XXII:753 ||>@ Ta. kamb -- ti kambalassatarā nāma tassa mātipakkhikā Sinerupāde vasanakā nāgā te ca uņņhahantu a¤¤e ca catåsu disāsu catåsu anudisāsu yattakā ca mayhaü vacanakārā te sabbe nāge nivedaya gantvā jānāpetha: khippaü kira sannipatathā 'ti āõāpento evam ā., tato sabbeh' eva sãghaü sannipatitehi kiü karoma devā 'ti vutte sabbe pi me nāgā Bārāõasiü\<*<2>*>/ pavajjantå\<*<3>*>/ 'ti ā., tattha gantvā kiü kātabbaü deva kaü\<*<4>*>/ nāsāvātappahārena bhasmaü karomā 'ti ca vutte\<*<5>*>/ rājadhãtari paņibaddhacittatāya tassā vināsaü anicchanto mā ki¤ci\<*<1>*>/ viheņhayun ti ā., tumhesu keci ki¤ci (ka¤ci?) mā viheņhayun ti a., ayam eva vā pāņho. Atha naü nāgā "sace koci manusso na viheņhetabbo tattha gantvā kiü karissāmā" 'ti. Atha ne "ida¤ ca karotha, aham pi idan nāma karissāmãti" ācikkhanto gāthadvayam ā.: @@ @*>/ mahatā sumahaü puraü parikkhipissaü bhogehi Kāsãnaü janayaü bhayan ti. || Ja_XXII:755 ||>@ Ta. sobbheså 'ti pokkharaõãsu, rathiyā ti rathikāya, vitatā ti vitata- sarãrā hutvā, etesu c' eva nivesanādãsu dvāratoranesu ca olambantu, ettakaü nāgā karontu, karontā ca nivesane tāva\<*<7>*>/ ma¤capãņhānaü heņņhā ca upari ca antogabbhā- dãsu ca bahigabbhādãsu ca pokkharaõãnaü udakapiņņhe rathikādãnaü passesu c' eva thalesu ca mahantāni sarãrāni māpetvā mahante phaõe katvā kammāragaggarã viya dhamamānā suså 'ti saddaü karontā olambatha c' eva nipajjatha ca, attānaü pana taruõadārakānaü jarājiõõānaü gabbhinitthãnaü Samuddajāya cā 'ti imesaü catunnaü mā dassayittha, aham pi sabbasetena\<*<8>*>/ mahantena sarãrena gantvā sumahantaü Kāsipuraü sattakkhattuü bhogehi parikkhipissaü, mahan- tena ca naü phaõena chādetvā ekandhakāraü katvā Kāsãnaü {bhayaü} jānento suså 'ti saddaü mu¤cissāmãti. Nāgā tathā akaüsu. \<-------------------------------------------------------------------------- 1 so all three MSS. 2 Ck -siyaü. 3 Ck pavajjen-. 4 Bd kiü. 5 Bd adds so. 6 Cks sabbe-. 7 Cks nivesanto. 8 Cks sabbe-. >/ #<[page 166]># %<166 XXII. Mahānipāta.>% Tam atthaü pakāsento Satthā āha: @*>/ na ca ka¤ci\<*<2>*>/ viheņhayuü. || Ja_XXII:756 ||>@ @@ @*>/ disvāna lambante puthu kandiüsu nāriyo nāge soõķikate disvā passasante muhuü muhuü. || Ja_XXII:758 ||>@ @*>/ pavyadhitā\<*<5>*>/ āturā samapajjatha, bāhā paggayha pakkanduü: dhãtaraü dehi rājino ti. || Ja_XXII:759 ||>@ Ta. nekavaõõino ti nãlādivasena anekavaõõā, evaråpāni hi\<*<6>*>/ råpāni te māpayiüsu, pavajjiüså\<*<1>*>/ 'ti addharattasamaye pavisiüsu, lambiüså 'ti Dh-ena vuttaniyāmen' eva sabbe tesu tesu ņhānesu manussānaü sa¤cāraü pacchinditvā olambiüsu, dåtā hutvā āgatā pana cattāro n-māõavā ra¤¤o saya- nassa cattāro pāde parikkhipitvā uparisãse mahante phaõe katvā tuõķehi sãsaü paharitvā dāņhā vivaritvā passasantā aņņhaüsu, Dh-o pi attanā vuttaniyāmen' eva nagaraü paņicchādesi, pabujjhamānā purisā yato hatthaü vā pādaü vā pasārenti ta. ta. sappe chupitvā sappo sappo ti viraviüsu\<*<7>*>/, puthu kan- diüså 'ti yesu gehesu dãpā jalanti tesu itthiyo pabuddhā gopānasiyo oloketvā olambante nāge disvā bahu ekappahārena kandiüsu, evaü sakalanagaraü eka- rāvam ahosi, soõķikate ti kataphaõe, pakkandun ti vibhātāya rattiyā nā- gānaü assāsavātena sakalanagare ca rājanivesane ca uppāņiyamāne viya bhãtā manussā nāgarāje\<*<8>*>/ kissa no viheņhethā 'ti vatvā tumhākaü rājā dhãtaraü dassā- mãti Dh-assa dåtaü pesetvā puna tassa dåtehi āgantvā dehãti vutto\<*<9>*>/ amhākaü rājānaü akkosi paribhāsi sace amhākaü ra¤¤o dhãtaraü na\<*<10>*>/ dassati\<*<11>*>/ sakala- nagarassa jãvitaü n' atthãti vutte tena hi no sāmi okāsaü detha mayaü gantvā rājānaü yācissāmā 'ti yācantā okāsaü labhitvā rājadvāraü gantvā mahantena ravena pakkanduü, bhariyāpi 'ssa attano attano gabbhesu nipannakā ca dhã- taraü Dh-ra¤¤o dehãti ekappahāren' eva kandiüsu, te pi naü cattāro n-māõa- vakā dehi dehãti tuõķena sãse paharantā aņņhaüsu. So nipannako va nagaravāsikāna¤ ca attano ca bhariyānaü paridevanaü sutvā catåhi ca n-māõavehi tajjitattā maraõa- bhayabhãto "mama dhãtaraü Samuddajaü Dh-assa dammãti" tikkhattuü kathesi, taü sutvā sabbe pi n-rājāno gāvutamattaü paņikkamitvā devanagaraü viya ekaü nagaraü māpetvā ta. ņhitā "dhãtaraü kira pesetå" ti paõõākāraü pahiõiüsu. Rājā \<-------------------------------------------------------------------------- 1 so all three MSS. 2 Bd ki¤ci. 3 Bd ca. 4 Cks -siü, Bd -ai. 5 so Cks for pavyathitā? Bd pabyādhitā. 6 Bds ahi. 7 Bd -vanti. 8 Bd -jā. 9 Bd -e. 10 Cks omit na. 11 Cks add mu¤cemanadassati. >/ #<[page 167]># %< 6. Bhåridattajātaka. (543.) 167>% tehi ābhatapaõõākāraü gahetvā "tumhe gacchatha, ahaü dhã- taraü amaccānaü hatthe pahiõissāmãti\<*<1>*>/" te uyyojetvā dhãta- raü pakkosāpetvā uparipāsādaü āropetvā sãhapa¤jaraü viva- ritvā "amma passas' etaü\<*<2>*>/ alaükatanagaraü, tvaü kira ettha ekassa ra¤¤o aggamahesã bhavissasi, na dåre nagaraü, ukkaõņhitakāle yeva āgantuü\<*<3>*>/ sakkā, ettha te gantabban" ti sa¤¤āpetvā sãsaü nahāpetvā sabbālaü kārehi alaükaritvā channa- yogge nisãdāpetvā maccānaü hatthe datvā pesesi. N-rājāno paccuggamanaü katvā mahāsakkāraü kariüsu. Amaccā na- garaü pavisitvā taü tassa datvā bahuü dhanaü ādāya ni- vattiüsu. Rājadhãtaraü pāsādaü āropetvā alaükatadibba- sayane nipajjāpesuü, taü khaõaü ¤eva taü māõavikā khujja- kādivesaü\<*<4>*>/ gahetvā manussaparicārikāyo viya parivārayiüsu. Sā dibbasayane nipannamattā va dibbaphassaü phusitvā nid- daü okkami. Dh-o taü gahetvā saddhiü n-parisāya tatth' ev' antarahito n-bhavane yeva pātur ahosi. Rājadhãtā pa- bujjhitvā alaükatadibbasayana¤ ca a¤¤e ca suvaõõamaõimaya- pāsādādayo uyyānapokkharaõiyo alaükatadevanagaraü viya n-bhavanaü disvā khujjādikā paricārikāyo pucchi: "idaü na- garaü ativiya alaükataü, na amhākaü nagaraü viya, kass' etan" ti. "Sāmikassa santakan te devãti, na appapu¤¤ā evaråpaü sampattiü labhanti, mahāpu¤¤atāya te ayaü laddhā" ti. Dh-o pi pa¤cayojanasatike n-bhavane bheri¤ carāpesi: "yo Samuddajāya sappavaõõaü dasseti tassa rājāõā\<*<5>*>/ bhavissatãti", tasmā eko pi tassā sappavaõõaü dassetuü samattho nāma nāhosi. Sā manussalokasa¤¤āya eva ta. tena saddhiü sammo- damānā piyasaüvāsaü vasi. Nagarakhaõķaü niņņhitaü. Sā aparabhāge Dh-aü paņicca gabbhaü paņilabhitvā puttaü vijāyi, tassa piyadassanattā Sudassano ti nāmaü kariüsu. Puna aparaü puttaü vijāyi, tassa Datto ti nāmaü kariüsu, \<-------------------------------------------------------------------------- 1 Ck parinissāmãti. 2 Bd passetaü. 3 Bd idhāg-. 4 Bd khujjavāmanakādi-. 5 Cks rājāno, Bd rājadaõķo. >/ #<[page 168]># %<168 XXII. Mahānipāta.>% so pana Bo-. Pun' ekaü puttaü vijāyi, tassa Subhago ti nāmaü kariüsu. Aparam pi vijāyi, tassa Ariņņho ti nāmaü kariüsu. Iti sā cattāro putte vijāyitvāpi nāgabhavanabhāvaü na vijānāti. Ath' ekadivasaü Ariņņhassa ācikkhiüsu: "tava mātā mānusã na nāginãti". Ariņņho "vãmaüsissāmi nan" ti ekadivasaü thanaü pivanto va sappasarãraü māpetvā naī- guņņhena mātu piņņhipāde ghaņņesi, sā tassa sappasarãraü disvā bhãtatasitā mahāravaü ravitvā taü bhåmiyaü khipitvā nakhena tassa akkhiü bhindi, tato lohitaü pagghari. Rājā tassā sad- daü sutvā "kiss' esā viravatãti" pucchitvā Ariņņhena katakiri- yaü\<*<1>*>/ ti sutvā "gaõhatha naü dāsaü, gahetvā jãvitakkhayaü pāpethā" 'ti tajjento āga¤chi\<*<2>*>/. Rājadhãtā tassa kujjhana- bhāvaü ¤atvā puttasinehena "deva puttassa me akkhi bhin- naü, khamath' etassā" 'ti. Rājā etāya evaü vadantiyā "kiü sakkā kātun" ti khami. Taü divasaü "idaü n-bhavanaü" ti a¤¤āsi, tato paņņhāya ca Ariņņho Kāõāriņņho nāma jāto. Cat- tāro pi puttā vi¤¤utaü pāpuõiüsu. Atha nesaü pitā yojana- satikaü yojanasatikaü katvā r. adāsi, mahanto yaso ahosi, soëasa soëasa n-ka¤¤āsahassāni parivārayiüsu. Pitu ekayo- janasatikam eva r. ahosi, tayo puttā māse māse mātāpitaro passituü āgacchanti. Bo. pana anvaddhamāsena āgacchati, n-bhavane samuņņhitaü pa¤haü Bo. va katheti, pitarā saddhiü Virukkhamahārājassāpi upaņņhānaü gacchati, tassa santike sa- muņņhitaü pa¤haü pi so va kathesi. Ath' ekadivasaü Vi- rukkhe\<*<3>*>/ n-parisāya saddhiü Tidasapuraü gantvā Sakkaü pari- vāretvā nisinne\<*<4>*>/ devānaü antare pa¤ho\<*<5>*>/ samuņņhāsi, taü koci kathetuü nāsakkhi, pallaükavaragato pana hutvā M. va ka- thesi, atha naü devarājā dibbagandhapupphehi påjetvā "Datta tvaü paņhavisamānāya vipulāya pa¤¤āya samannāgato ito paņņhāya Bhåridatto hohãti\<*<6>*>/" Bhåridatto ti 'ssa nāmaü akāsi. \<-------------------------------------------------------------------------- 1 Cks add disvā. 2 so Cks; Bd āgacchi. 3 Bd -o. 4 Bd nisinnānaü. 5 Cks -aü. 6 Bd hotåti, Bs hotãti. >/ #<[page 169]># %< 6. Bhåridattajātaka. (543.) 169>% So tato paņņhāya Sakkassa upaņņhānaü gacchanto alaükata- Vejayantapāsādaü devaccharāhi parikiõõaü\<*<1>*>/ atimanoharaü Sakkasampatti¤ ca disvā devaloke pihaü\<*<2>*>/ katvā "kiü iminā maõķåkabhakkhena attabhāvena, n-bhavanaü gantvā uposatha- vāsaü vasitvā imasmiü devaloke uppattikāraõaü karissāmãti" cintetvā n-bhavanaü gantvā mātāpitaro āpucchi: "amma tāta ahaü uposathakammaü karissāmãti". "Sādhu tāta karohi, karonto pana bahi agantvā imasmiü yeva n-bhavane ekasmiü su¤¤avimāne karohi, bahigatānaü pana nāgānaü mahantaü bhayan" ti. So "sādhå" 'ti paņisuõitvā tatth' eva su¤¤avimāne ārāmuyyānesu uposathavāsaü vasati, atha naü nānāturiya- hatthā n-ka¤¤ā parivārenti, so "na mayhaü idha vasantassa uposathakammaü\<*<3>*>/ matthakaü\<*<4>*>/ pāpuõissati, manussapathaü gantvā uposathakammaü karissāmãti" cintetvā nivāraõabha- yena mātāpitunnaü anārocetvā attano bhariyāyo āmantetvā "bhadde, ahaü manussalokaü gantvā Yamunātãre mahani- grodharukkho atthi, tassa avidåre vammikamatthake bhoge ābhu¤jitvā\<*<5>*>/ caturaīgasamannāgataü uposathaü adhiņņhāya ni- pajjitvā u-kammaü karissāmi, mayā sabbarattiü nipajjitvā u-kamme kate aruõuggamanavelāyam eva tumhesu\<*<6>*>/ dasa dasa janiyo\<*<7>*>/ vārena vārena turiyahatthā mama santikaü āgantvā maü gandhehi pupphehi ca påjetvā gāyitvā naccitvā maü ādāya n-bhavanam eva āgacchantå\<*<8>*>/" 'ti vatvā ta. gantvā vam- mikamatthake bhoge ābhu¤jitvā\<*<5>*>/ "yo mama cammaü vā na- hāruü vā atthiü vā ruhiraü vā icchati so haratå\<*<9>*>/" 'ti catu- raīgasamannagātaü uposathaü adhiņņhāya naīgalasãsamattam eva sarãraü māpetvā nipanno u-kammam akāsi, aruõe uņņha- hante yeva n-māõavikā gantvā yathānusiņņhaü paņipajjitvā n-bhavanaü ānenti, tassa iminā niyāmen' eva u-kammaü \<-------------------------------------------------------------------------- 1 Cks -rāni, omitting parikiõõaü. 2 Bds piyaü. 3 Bds -assa. 4 Bd Ck mattakaü. 5 Bd bhogehi ābhujitvā. 6 Bd tumhe. 7 Ck niyo, Bd itthiyo ādāya. 8 Bd gacchantå. 9 Bds āharatå. >/ #<[page 170]># %<170 XXII. Mahānipāta.>% karontassa dãgho addhā vãtivatto\<*<1>*>/. Uposathakhaõķaü nitthitaü\<*<2>*>/. Tadā eko Bārāõasãdvāragāmavāsi-brāhmaõo\<*<3>*>/ Somadat- tena nāma puttena saddhiü ara¤¤aü gantvā sålayantapāsa- vāgurā oķķetvā mige vadhitvā maüsaü kācena haritvā vikki- õanto jãvikaü kappeti. So ekadivasaü antamaso godhapotaka- mattam pi alabhitvā "tāta Somadatta, sace tucchahatthā ga- missāma mātā te kujjhissati, yaü ki¤ci gahetvā va gamissāmā" 'ti Bo-assa nipannavammikaņņhānābhimukho gantvā pānãyaü pātuü Yamunaü otarantānaü migānaü padavala¤jaü disvā "tāta migamaggo pa¤¤āyati, tvaü paņikkamitvā tiņņha, ahaü pānãyatthāya āgataü migaü vijjhissāmãti" dhanuü ādāya mige olokento ekasmiü rukkhamåle aņņhāsi. Ath' eko migo sā- yaõhasamaye pānãyaü pātuü āgato, so taü vijjhi, migo ta. apatitvā saravegena tajjito lohitena paggharantena palāyi, pitāputtā naü anubandhitvā patitaņņhāne maüsaü gahetvā ara¤¤ā nikkhamantā suriyatthagamanavelāyaü taü nigrodhaü patvā "idāni akālo, na sakkā gantuü, idh' eva vasissāmā" 'ti maüsaü ekamante ņhapetvā rukkhaü āruyha viņapantare ni- pajjiüsu, brāhmaõo paccåsasamaye pabujjhitvā migasaddasa- vanāya sotaü odahi, tasmiü khaõe nāgamāõavikāyo āgantvā Bo-assa pupphāsanaü pa¤¤āpesuü, so ahisarãraü antara- dhāpetvā sabbālaükārapatimaõķitaü dibbasarãraü māpetvā Sakkalãëhāya pupphāsane nisãdi, n-māõavikāpi naü gandha- mālādãhi påjetvā dibbaturiyaü vādetvā naccagãtaü paņņhapesuü, brāhmaõo taü saddam sutvā "ko nu kho esa, jānissāmi nan', ti "ambho puttā" 'ti vatvāpi puttaü pabodhetuü asakkonto "sayatu esa, kilanto bhavissati, aham eva gamissāmãti" rukkhā oruyha tassa santikaü agamāsi, n-māõavikā naü disvā saddhiü turiyehi bhåmiyaü nimujjitvā n-bhavanam eva gatā. Bo. ekako \<-------------------------------------------------------------------------- 1 Ck viati-, Cs vãati, Bd vitivattā. 2 upo--taü wanting in Cks. 3 Bd -nesādabrahmaõo. >/ #<[page 171]># %< 6. Bhåridattajātaka. (543.) 171>% va ahosi. Brāhmaõo tassa santike ņhatvā pucchanto gātha- dvayaü abhāsi: @@ @*>/ a¤¤ataro si yakkho, udāhu nāgo si mahānubhāvo ti. || Ja_XXII:761 ||>@ Ta. pupph -- ti Bo-assa påjatthāyābhatena dibbapupphabhihārena sa- mannāgatassa, ko ti ko nāma tvaü, loh -- ti rattakkho, vih -- ti puthula- antaraüso, kā kambu -- ti suvaõõālaükāradharā, brahābāhå 'ti mahābāhu. Taü sutvā M. "sace pi `Sakkādãsu annataro ahaü as- mãti' vakkhāmi saddahissat' evāyaü brāhmaõo, ajja pana mayā saccam eva kathetuü vaņņatãti" cintetvā attano nāgarājabhāvaü kathento āha: @*>/ iddhimā tejasã\<*<3>*>/ duratikkamo ķaseyyaü tejasā kuddho phãtaü janapadam api. || Ja_XXII:762 ||>@ @@ Ta. tejasãti visatejena tejavā, duratikkamo ti a¤¤ena atikkamituü asakkuõeyyo, ķaseyyan ti sac' āhaü kuddho phãtaü janapadam pi ķaseyyaü paņhaviyaü mama dāņhāya patitamattāya saddhiü paņhaviyā mama tejasā sabbo janapado bhasmaü bhaveyyā 'ti\<*<4>*>/ vadati, Sudassana -- ti ahaü mama bhātu Sudassanassa kaniņņho, vidå ti evaü maü pa¤cayojanakasatike nāgabhavane jānanti. Ida¤ ca pana vatvā M. cintesi: "ayaü brāhmaõo caõķo pharuso\<*<5>*>/ ahiguõķikassa\<*<6>*>/ ārocetvā\<*<7>*>/ u-kammassa me antarāyam pi kareyya, yan nånāhaü imaü n-bhavanaü netvā mahantaü yasaü datvā u-kammaü addhaniyaü kareyyan" ti, atha naü \<-------------------------------------------------------------------------- 1 Ck -kkhā, Cs Bd -kho. 2 Ck Bd asmiü. 3 so all three MSS. for tejassã? 4 Ck -yyasiti, Cs -yyāsãti. 5 Bds add sace. 6 Bd ahiku-. 7 Bd āroceyya. >/ #<[page 172]># %<172 XXII. Mahānipāta.>% āha: "brāhmaõa mahantan te yasaü dassāmi, ramaõãyaü n-bhavanaü ehi, ta. gacchāmā" 'ti. "Sāmi, putto me atthi, tasmiü āgacchante gamissāmãti". Atha taü Bo. "gaccha brāhmaõa, ānehi nan" ti vatvā attano āvāsaü ācikkhanto ā.: @@ @@ Ta. sadāvaņņan ti sadāpavattanāavaņņaü, bhesman ti bhayānakaü, avekkhasãti yaü etaü evaråpaü rahadaü passasi, mayåra -- ti ubhosu tãresu vanaghaņāya vasantehi mayårehi ca ko¤cehi ca abhirudaü upagãtaü, nãlodan ti nãlasalilaü, vanamajjhato ti vanamajjhena sandati, pavisa -- ti evaråpaü Yamunaü abhãto hutvā pavisa, vattavatan ti vattasampannānaü\<*<1>*>/ ācāravantānaü vasanabhåmiü pavisa, gaccha brāhmaõa puttaü ānehãti. Brāhmaõo gantvā puttassa tam atthaü ārocetvā taü ānesi. M. te ubho pi ādāya Yamunāya tãraü gantvā tãre ņhito āha: @@ Ta. patto ti taü amhākaü bhavanaü patto hutvā, mayhan ti mama santakehi{\<*<2>*>/} kāmehi påjito, vacchasãti ta. n-bhavane sukhaü vasissasi. Evaü vatvā M. ubho pi te pitāputte attano ānubhāvena n-bhavanaü abhinesi, tesaü ta. dibbo attabhāvo pātubhavi, atha nesaü M. dibbasampattiü datvā cattāri cattāri nāga- ka¤¤āsatāni adāsi, te mahāsampattiü anubhaviüsu. Bo. pi appamatto u-kammaü karoti, anvaddhamāsaü mātāpitunnaü upaņņhānaü gantvā dhammakathaü kathetvā tato ca brāhma- õassa santikaü gantvā ārogyaü pucchitvā "yena te attho taü vadeyyāsi, anukkaõņhamāno abhiramā" 'ti vatvā Somadattena pi saddhiü paņisanthāraü katvā attano nivesanaü gacchati, brāhmaõo saüvaccharaü n-bhavane vasitvā mandapu¤¤atāya \<-------------------------------------------------------------------------- 1 Cks -pannaü. 2 Cks santi. >/ #<[page 173]># %< 6. Bhåridattajātaka. (543). 173>% ukkaõņhi, manussalokaü gantukāmo ahosi, n-bhavanam assa Nirayo viya alaükatapāsādo bandhanāgāraü viya alaükata- nāgaka¤¤āyo yakkhiniyo viya upaņņhahiüsu, so "ahaü tāva ukkaõņhito, Somadattassa pi cittaü jānissāmãti" tassa santikaü gantvā āha: "kiü tāta na ukkaõņhasãti". "Kasmā ukkaõ- ņhissāmi, na ukkaõņhāma, tvaü pana ukkaõņhasi tāta" 'ti. "âma tātā" 'ti. "Kiükāraõā" ti. "Tava mātu c' eva bhātu- bhaginãna¤ ca adassanena, ehi tāta Somadatta, gacchāmā" 'ti. So "na gacchāmãti" vatvā punappuna pitarā yāciyamāno sādhå 'ti sampaņicchi. Brāhmaõo "puttassa tāva me mano laddho, sace panāhaü Bhåridattassa `ukkaõņhito 'mhãti' vakkhāmi atirekataram me yasaü dassati, evam me gamanaü na bha- vissati, ekena upāyen' ev' assa sampattiü vaõõetvā `tvaü eva- råpaü sampattiü pahāya kiükāraõā manussalokaü gantvā u-kammaü karosãti' pucchitvā `saggatthāya' 'ti vutte `tvaü tāva evaråpaü sampattiü pahāya saggatthāya u-kammaü karosi, kimaīga pana mayaü ye paravadhena\<*<1>*>/ jãvikaü kap- pema, aham pi manussalokaü gantvā ¤ātake disvā pabba- jitvā samaõadhammaü karissāmãti' naü sa¤¤āpessāmi, atha me so gamanaü anujānissatãti" cintetvā ekadivasaü tenāgantvā\<*<2>*>/ "kiü brāhmaõa\<*<3>*>/ ukkaõņhasãti" pucchito "tumhākaü santikā amhākaü na\<*<4>*>/ ki¤ci parihāyatãti" ki¤ci gamanapaņibaddhaü\<*<5>*>/ avatvā ādito tāva tassa sampattiü vaõõento āha. @*>/ parito bahåtatagarā mahã\<*<7>*>/ indagopakasa¤channā sobhati harituttamā. || Ja_XXII:767 ||>@ @@ @@ \<-------------------------------------------------------------------------- 1 Bd ye na paradānena vibhāvena. 2 Cks tena. 3 Cks add na. 4 Bd omits na. 5 Bd -bandhaü. 6 Bd -ta. 7 Ck bahuta--mahi, Bd bahukātaggarāmahi. >/ #<[page 174]># %<174 XXII. Mahānipāta.>% @@ @*>/ vipulā Sakkass' eva jutãmato ti. || Ja_XXII:771 ||>@ Ta samāsamantā\<*<2>*>/ -- ti parisamantato sabbadisābhāgesu ayaü tava n-bha- vane mahã suvaõõarajatamaõimuttāvālukaparikiõõā samā ti samatalā\<*<3>*>/, bahute\<*<4>*>/ ti bahåtehi\<*<5>*>/ tagaragacchehi samannāgata suvaõõaindagopakehi sa¤channā, hari-ti haritavaõõadabbatiõasa¤channā sobhatãti a., vanacetyānãti vana- ghaņā\<*<6>*>/, opuppha -- ti pupphitvā patitehi padumapattehi sa¤channā udaka- piņņhā, sunimmitā ti tava pu¤¤asampattiyā suņņhu nimmitā, aņņhaüsā ti tava vasanapāsādesu aņņhaüsā sukatā veëuriyamayā thambhā, tehi thambhehi sa- hassathambhā tava pāsādā nāgaka¤¤āhi pårā vijjotanti, upapanno sãti evaråpe vimāne nibbatto sãti a., sahassanettassa -- ti Vejayantapāsādaü, iddhã tāyaü\<*<7>*>/ vipulā ti yasmā ayaü vipulā iddhi tasmā tvan tena u-kammena Sakkassāpi vimānaü patthesi a¤¤aü tato uttariü mahantaü ņhānaü patthesãti ma¤¤āmi. Taü sutvā M. "mā h' evaü avaca brāhmaõa, Sakkassa yasaü paņicca amhākaü yaso Sinerusantike sāsapo viya khā- yati, mayaü tassa paricārake pi na agghāmā" 'ti vatvā g. ā.: @*>/ vasavattinan ti. || Ja_XXII:772 ||>@ T. a.: brāhmaõa Sakkassa yaso nāma ekaü dve tayo cattāro va divase\<*<9>*>/ ettako siyā ti\<*<10>*>/ manasā cittena\<*<11>*>/ pi na abhipattabbo, ye pi naü cattāro ma- hārājāno parivārenti\<*<12>*>/ tesam pi Sakkaü devarājānaü parivārayamānānaü Indaü nāyakaü katvā carantānaü saindānaü vasavattinaü catunnaü lokapālānaü yasassa pi amhākaü tiracchānagatānaü yaso soëasiü kalaü nāgghatãti, Eva¤ ca pana vatvā "idan te Sahassanettassa vimānan" ti vacanaü sutvā "ahaü taü anussariü, ahaü hi Vejayantaü patthento u-kammaü karomãti" tassa attano patthanaü ācik- khanto āha: @@ \<-------------------------------------------------------------------------- 1 Bd tyāyaü. 2 Bd -ta. 3 Cks omit ti samatalā. 4 so Cks; Bd bahukā taggarā. 5 Bd bahukehi. 6 Bd -āni. 7 Cks tāsaü, Bd tyāyaü. 8 Bd omits sa. 9 Cks -sena. 10 Cs si. 11 Cks cintentena, Bd manusā cittena. 12 Bds -caranti. >/ #<[page 175]># %< 6. Bhåridattajātaka. (543.) 175>% Ta. abhijjhāyā 'ti taü patthetvā, sukhe -- ti esitasukhānaü sukhe patiņņhitānaü. Taü sutvā brāhmaõo "idāni me okāso laddho" ti so- manassappatto gantuü āpucchanto gāthadvayam āha: @@ @@ Ta. nābhivedentãti na jānanti, kathento pi nesaü n' atthi, āmantaye ti āmantayāmi, Kāsi-ti Kāsirājadhãtāya puttaü. Tato Bodhisatto āha: @*>/ vata me chando yaü va sesi mam' antike, na hi etādisā kāmā sulabhā honti mānuse. || Ja_XXII:776 ||>@ @@ gāthadvayaü vatvā cintesi: "ayaü maü nissāya sukhaü jã- vanto kassaci nācikkhissati, etassa sabbakāmadadaü maõiü dassāmãti"; atha tassa taü dadanto āha: @*>/ putte ca vindati arogo sukhito hoti, gacch' evādāya brāhmaõā 'ti. || Ja_XXII:778 ||>@ Ta. pasuü\<*<2>*>/ -- ti imaü maõiü dhārayamāno imassānubhāvena pasu¤\<*<2>*>/ ca putte ca a¤¤aü ca yaü\<*<3>*>/ icchati taü sabbaü labhati. Tato brāhmaõo gātham āha: @@ T. a.: Bhåridatta tava vacanaü kusalaü anavajjaü taü paņinandāmi na paņikkhipāmi, ahaü pana jiõõo tasmā pabbajissāmi na kāme patthāmi, kim me maõinā 'ti. Bodhisatto āha: @*>/ bhaīgo\<*<5>*>/ hoti bhogehi kāriyaü, avikampamāno eyyāsi bahuü dassāmi te dhanan ti. || Ja_XXII:780 ||>@ \<-------------------------------------------------------------------------- 1 Cks omit hi. 2 Cks -u. 3 Cks yasaü. 4 Cks ve. 5 Cks -ā. >/ #<[page 176]># %<176 XXII. Mahānipāta.>% Ta. bhaīgo\<*<1>*>/ ti brāhmaõa brahmacariyavāso nāma dukkaro, anabhira- tassa brahmacariyabhaīgo ce\<*<2>*>/ hoti tadā gihãbhåtassa bhogehi kāriyaü hoti, evaråpe kāle tvaü nirāsaüko hutvā mama santikaü āgaccheyyāsi bahuü te dhanaü dassāmãti. Brāhmaõo āha: @@ Ta. punapãti puna api*<3>* ayam eva vā pāņho. Ath' assa ta. avasitukāmataü ¤atvā M. nāgamāõavake āmantetvā brāhmaõaü manussalokaü pāpesi. Tam atthaü pakāsento Satthā āha: @@ @@ Ta. pāpesun ti Yamunato uttāretvā Bārāõasãmaggaü pāpayiüsu, pāpa- yitvā ca pana tumhe gacchathā 'ti vatvā n-bhavanam eva paccāgamiüsu. Brāhmaõo pi "tāta Somadattā imasmiü ņhāne migaü\<*<4>*>/ vijjhimha, imasmiü såkaran" ti puttassa ācikkhanto antarā- magge pokkharaõiü disvā "tāta So-nahāyāmā" 'ti vatvā "sādhu tātā" 'ti vutte ubho pi dibbābharaõāni dibbavatthāni ca omu¤- citvā bhaõķikaü katvā pokkharaõãtãre ņhapetvā otaritvā nahā- yiüsu, tasmiü khaõe tāni pasādhanāni\<*<5>*>/ antaradhāyitvā n-bha- vanaü eva āgamiüsu, paņhamaü nivatthakāsāvapilotikā va nesaü sarãre paņimucciüsu\<*<6>*>/, dhanusarasattiyo pi pākatikā va ahesuü, Somadatto "nāsit' amhā tāta tayā" ti paridevi, atha naü pitā "mā cintayi, migesu santesu\<*<7>*>/ ara¤¤e mige vadhitvā jãvikaü kappessāmā" 'ti assāsesi. Somadattamātā tesaü āga- manaü sutvā paccuggantvā gharaü netvā annapānena santap- pesi, brāhmaõo bhu¤jitvā niddaü okkami, itarā puttaü pucchi: \<-------------------------------------------------------------------------- 1 Cks -ā. 2 Cks omit ce. 3 Cks puna pi. 4 Cks migā. 5 pa- wanting in Bd. 6 Ck -mu¤ci, Cs -muci, Bd -muccisu. 7 Cks sati. >/ #<[page 177]># %< 6. Bhåridattajātaka. (543.) 177>% "tāta ettakaü kālaü kuhiü gat' atthā" 'ti. "Amma Bhåri- dattanāgarājena mahānāgabhavanaü nãtā, tato ukkaõņhitvā idāni āgatā" ti. "Ki¤ci vo ratanaü ābhatan" ti. "Nābhataü ammā" 'ti. "Kiü tumhākaü tena na ki¤ci dinnan" ti. "Amma Bh-ena me pitu sabbakāmadado maõi dinno āsi, iminā pana na gahito" ti. "Kiükāraõā" ti. "Pabbajissati kirā" 'ti. Sā "ettakaü kālaü dārake mama bhāraü karonto n-bhavane va- sitvā idāni kira pabbajissatãti" kujjhitvā vãhibhajjanadabbiyā\<*<1>*>/ piņņhiü pothentã "duņņha brāhmaõa `pabbajissāmãti\<*<2>*>/' kira ma- õiratanaü na gaõhi, atha kasmā apabbajitvā idhāgato si, nikkhama mama gharā sãghan" ti santajjesi. Atha naü "bhadde mā kujjhi, ara¤¤e migesu santesu ahaü ta¤ ca dārake ca posissāmãti" vatvā punadivase puttena saddhiü ara¤¤aü gantvā purimaniyāmen' eva jãvikaü kappesi. Vanappave- sanakhaõķaü niņņhitaü\<*<3>*>/. Tadā dakkhiõamahāsamuddassa disābhāge Himavante\<*<4>*>/ sim- balivāsã eko garuëo pakkhavātehi samudde udakaü viyåhitvā n-bhavanaü otaritvā ekaü n-rājānaü sãse gaõhi, -- tadā hi supaõõānaü nāge\<*<5>*>/ gahetuü ajānanakālo, Paõķarajātake\<*<5>*>/ jā- niüsu -- so pana taü sãse gahetvāpi udake anottharante yeva ukkhipitvā olambantaü\<*<6>*>/ ādāya Himavantamatthakena pāyāsi, tadā c' eko Kāsiraņņhavāsi-brāhmaõo isipabbajjaü pabbajitvā Himavantapadese paõõasālaü māpetvā paņivasati, tassa caü- kamanakoņiyaü mahānigrodharukkho. so tassa måle divāvihāraü karoti, supaõõo nigrodhamatthakena nāgaü harati, nāgo olam- bhanto mokkhatthāya naīguņņhena nigrodhaviņapaü\<*<7>*>/ hi\<*<8>*>/ veņhesi\<*<9>*>/, supaõõo taü ajānanto va mahabbalatāya ākāse\<*<10>*>/ pakkhandi yeva, nigrodharukkho nimmålo\<*<11>*>/ uppāņito, supaõõo nāgaü sim- balivanaü\<*<12>*>/ netvā tuõķena paharitvā kucchiü\<*<13>*>/ phāletvā nāga- \<-------------------------------------------------------------------------- 1 Ck vãhijjana-, Bd vihibha¤cana-. 2 Cks -mi. 3 vana--wanting in Cks. 4 so Bd; Cks -samudde disā, omitting bhāge himavante. 5 Ck paõķarājātakena, Bd pacchā p-ke. 6 Cks -tā. 7 Cks -piü. 8 so Cks for pi? Bd omits hi. 9 Bd paveņhesi. 10 Bd -ena. 11 Bd samålo. 12 Cks disāsim- 13 Ck adds vā. >/ #<[page 178]># %<178 XXII. Mahānipāta.>% medaü khāditvā sarãraü samuddakucchimhi chaķķesi, nigro- dharukkho patanto mahantasaddam akāsi, supaõõo "kissa saddo eso" ti adho olokento ni-rukkhaü disvā "kuto esa mayā up- pāņito" ti cintetvā "tāpasassa caükamanakoņiyaü nigrodho eso" ti tatvato\<*<1>*>/ ¤atvā "ayaü tassa bahåpakāro, akusalaü nu kho me pasutaü udāhu no" ti "tam eva pucchitvā jānissāmãti" māõavakavesena tassa santikaü agamāsi, tasmiü khaõe tāpaso taü ņhānaü samaü karoti, supaõõarājā tāpasaü vanditvā eka- mantaü nisinno ajānanto viya "kissa ņhānaü bhante idan" ti pucchi. "Eko supaõõo gocaratthāya\<*<2>*>/ nāgaü haranto nāgena mokkhatthāya nigrodhaviņapiyā\<*<3>*>/ naīguņņhena veņhitāya attano mahabbalatāya pakkhanditvā gato\<*<4>*>/, ath' ettha rukkho uppāņito, idaü tassa uppāņitaņņhānan" ti. "Kiü pana bhante tassa su- paõõassa akusalaü hotãti". "Sace\<*<5>*>/ na jānāti acetanakan\<*<6>*>/ nāma, akusalaü na hotãti". "Nāgassa pana kiü bhante" ti. "So imaü nāsetuü na gaõhi, tasmā tassāpi na hoti yevā" 'ti. Supaõõo tāpa- sassa tussitvā "bhante ahaü so su-rājā, tumhākaü hi pa¤haveyyā- karaõena tuņņho, tumhe ara¤¤e yeva vasatha, aham c' ekaü âlambāyanamantaü\<*<7>*>/ jānāmi, anaggho manto, taü ahaü tum- hākaü ācāriyabhāgaü katvā dammi, patigaõhatha nan" ti. "Alaü mayhaü mantena, gacchatha tumhe" ti. So taü pu- nappuna yācitvā sampaņicchāpetvā mantaü datvā ca osadhāni ācikkhitvā pakkāmi. Tasmiü kāle Bārāõasiyaü eko dalidda- brāhmaõo bahuü iõaü gahetvā iõāyikehi codiyamāno "kim me idhavāsena, ara¤¤aü pavisitvā mataü seyyo" ti nikkha- mitvā anupubbena taü assamapadaü pāvisitvā tāpasaü vatta- sampadāya ārādhesi, tāpaso "ayaü brāhmaõo mayhaü ativiya upakārako, su-rājena dinnaü dibbamantam assa dassāmãti" cintetvā "brāhmaõa ahaü âlambāyanamantaü\<*<8>*>/ jānāmi, tan te dammi, gaõha nan" ti vatvā "alaü bhante na mayhaü \<-------------------------------------------------------------------------- 1 Bds tathato. 2 Bds bhojanatthāya. 3 Bd -piyaü. 4 Cks tato. 5 Bd adds so. 6 Bd -nakammaü. 7 Bd alampāyana-, Cks ālambana-. 8 Ck alambayana-, Cs ālambayana-, Bd ahaü analammāyena. >/ #<[page 179]># %< 6. Bhåridattajātaka. (543.) 179>% manten' attho" ti vutte pi punappuna nibandhitvā\<*<1>*>/ sampaņicchā- petvā adāsi yeva, tassa ca mantassa anucchavikāni osadhāni c' eva mantupacāra¤ ca sabbaü kathesi, brāhmaõo "laddho me jãvitupāyo" ti katipāhaü vasitvā "vātābādho me bhante bādhatãti" apadesakaü katvā tāpasena vissajjito taü vanditvā khamāpetvā ara¤¤ā nikkhamitvā anupubbena Yamunātãraü patvā taü mantaü sajjhāyanto mahāmaggena gacchati, tasmiü kāle sahassamattā Bhåridattassa paricārikā n-māõavikā taü sabbakāmadadaü maõiratanaü ādāya {n-bhavanā} nikkhamitvā Ya-tãre vālukarāsimatthake ņhapetvā tass' obhāsena sabbarattiü udakãëaü kãëitvā aruõuggamane sabbālaükārena attānaü alaü- karitvā maõiratanaü parivāretvā siriü pavesayamānā nisã- diüsu, brāhmaõo pi mantaü sajjhāyanto taü ņhānaü pāpuõi, tā mantasaddaü sutvā va "iminā supaõõena bhavitabban" ti bhayatajjitā maõiratanaü agahetvā\<*<2>*>/ va paņhaviyaü nimujjitvā n-bhavanaü agamaüsu\<*<3>*>/, brāhmaõo maõiratanaü disvā "idān' eva me manto samiddho" ti tuņņhamānaso maõiratanaü ādāya pāyāsi, tasmiü khaõe so nesādabr. Somadattena saddhiü migavadhāya ara¤¤aü pavisanto tassa hatthe taü maõiratanaü disvā puttaü āha: "nanu esa so amhākaü Bh-ena dinnamaõãti". "âma tāta eso so" ti. "Tena hi 'ssa aguõaü kathetvā imaü brāhmaõaü va¤cetvā gaõhām' etaü maõiratanan" ti. "Tāta tvaü pubbe Bh-ena diyyamānaü na gaõhi, idāni pan' esa br. taü ¤eva va¤cessati, tuõhã hohãti". Br. "hotu tāta, passissasi etassa vā mama vā va¤canabhāvan\<*<4>*>/" ti âlambāyanena\<*<5>*>/ saddhiü sallapanto āha: @@ Ta. maīgalyan ti maīgalasammataü sabbakāmadadaü, ko iman ti kuhiü imaü maõiü adhigato si. \<-------------------------------------------------------------------------- 1 Bd nippiletvā. 2 Ck agga-. 3 Ck āg-. 4 Cks vacana-. 5 Cs ālambāyantona, Bd alampāyanena. >/ #<[page 180]># %<180 XXII. Mahānipāta.>% Tato âlambāyano\<*<1>*>/ gātham āha: @*>/ gacchaü ajjhagāhaü maõiü iman ti. || Ja_XXII:785 ||>@ T. a.: ahaü ajjakālaü pāto va padaü\<*<2>*>/ mahāmaggaü gacchanto rattakkhi- kāhi sahassamattāhi n-māõavikāhi samantā parivāritaü imaü maõiü ajjhagā, maü disvā hi sabbā tā bhayatajjitā imaü pahāya palātā ti. Nesādaputto taü va¤cetukāmo maõiratanassa aguõaü pakāsento attanā gaõhitukāmo tisso gāthā āha: @*>/ sadā sudhārito sunikkhitto sabbattham abhisādhaye. || Ja_XXII:786 ||>@ @*>/ selo vināsāya pariciõõo ayoniso. || Ja_XXII:787 ||>@ @*>/ divyaü maõiü dhāretum āraho, paņipajja satan nikkhaü deh' imaü ratanaü maman ti. || Ja_XXII:788 ||>@ Ta. sabbatthan ti yo imaü selaü suņņhu upacarituü accituü attano jãvitaü viya mamāyituü suņņhu dhāretuü suņņhu ca nikkhipituü jānāti tass' eva såpaciõõo accito mahito\<*<6>*>/ sudhārito sunikkhitto va sabbaü atthaü sādhetãti a., vipannassā 'ti yo pana upacāravipanno hoti tass' eso anupāyena pari- ciõõo vināsaü eva vahatãti vadati, dhāretumāraho ti dhāretuü araho, paņi- pajja -- ti amhākaü gehe bahå maõã mayam etaü gahetuü jānāma ahan te nikkhasataü dassāmi taü paņipajja deh' imaü ratanaü maman ti, tassa pi gehe eko pi suvaõõanikkho n' atthi, so pana tassa maõino sabbakāmadadabhāvaü jānāti ten' assa etad ahosi: ahaü sasãsaü nahātvā\<*<7>*>/ maõiü udakena parippho- sitvā nikkhasataü me dehãti vakkhāmi atha me dassati\<*<7>*>/ tam ahaü etassa dassāmãti tasmā såro hutvā evam āha. Tato âlambāyano\<*<8>*>/ gātham āha: @*>/ m' āyaü maõã keyyo gohi vā ratanena vā, selo vya¤janasampanno, n' eva keyyo maõã maman ti. || Ja_XXII:789 ||>@ Ta. na vā\<*<9>*>/ māyan ti ayaü maõi mama santikā\<*<10>*>/ kenaci vikiõitabbo nāma na hoti n' eva keyyo ti, ayaü mama maõi lakkhaõasampanno tasmā n' eva keyyo kenaci vatthunā vikkiõitabbo nāma na hotãti. \<-------------------------------------------------------------------------- 1 Ck al-, Bd alampāyano. 2 Bd pathaü. 3 Bd ajjito mānito 4 Cks alaü. 5 Bd nayimaü kusalaü, read: nemaü. 6 Bds ajjito mānito. 7 so Cks; Bd nhatvā. 8 Bd al-. 9 Bd ca. 10 Bd santako. >/ #<[page 181]># %< 6. Bhåridattajātaka. (543.) 181>% Brāhmaõo āha: @@ âlambāyano\<*<1>*>/ āha: @@ Ta. jalantariva tejasā ti pabhāya jalantaü viya. Brāhmaõo āha: @*>/ anvesaü bhakkham attano ti. || Ja_XXII:792 ||>@ Ta. ko nå 'ti idaü nesādabrāhmaõo attano bhakkhaü anvesantena garuëen' etena bhavitabban ti cintetvā evam āha. âlambāyano āha: @*>/ vejjo\<*<4>*>/ maü brāhmaõaü vidå ti. || Ja_XXII:793 ||>@ Ta. maü vidå ti mam esa āsãvisavittako\<*<5>*>/ âl-o nāma vejjo ti jānanti. Brāhmaõo āha: @*>/ vā tvaü paratthaddho uragaü nāpacāyasãti\<*<7>*>/. || Ja_XXII:794 ||>@ Ta. kismiü -- ti tvaü kismiü vā upatthaddho hutvā kiü nissayaü katvā uragaü āsãvisaü nāpacāyasi\<*<7>*>/ jeņņhaü akatvā avajānāsãti taü pucchati. So attano balaü dãpento āha: @@ @@ @@ \<-------------------------------------------------------------------------- 1 Bd al-. 2 Cks -ti. 3 Bd vitto smiü, Cks citto ti. 4 Cks vejja, Bds vajjo. 5 Cks -cittako. 6 Bd kiüsi. 7 Bd napajāyas-. >/ #<[page 182]># %<182 XXII. Mahānipāta.>% @*>/ ti maü vidå ti. || Ja_XXII:798 ||>@ Ta. Kosiyassakkhā ti Kosiyagottassa isino supaõõo ācikkhi, tena akkhātaü kāraõaü pana sabbaü vitthāretvā kathetabbaü, bhāvitatta¤¤ataran ti bhāvitattānaü isãnaü a¤¤ataraü, sammantan ti vasantaü, kāmasā ti attano icchāya, maman ti taü mantaü mayhaü pakāsesi, tyāhaü -- ti ahaü te mante upatthaddho nissito, bhoginan ti nāgānaü, visa -- ti vāsaghāta- kavejjānaü. Taü sutvā nesādabrāhmaõo cintesi: "ayaü âlambāyano yv-āssa\<*<2>*>/ nāgaü dasseti tassa maõiratanaü deti, Bhåridattam assa dassitvā maõiü gaõhissāmãti" tato puttena saddhiü man- tento gātham āha: @*>/ ti. || Ja_XXII:799 ||>@ Ta. gaõhāmase ti gaõhāma, kāmasā ti attano ruciyā, daõķena paharitvā mā jahāma. Somadatto āha: @*>/ dåbhim icchasi. || Ja_XXII:800 ||>@ @*>/ dhanakāmo si\<*<6>*>/ Bhåridatto padassati\<*<7>*>/, tam eva gantvā yācassu bahuü dassati te dhanan ti. || Ja_XXII:801 ||>@ Ta. påjayãti dibbakāmehi påjayittha\<*<8>*>/ dåbhimicchasãti kin nu tvaü evaråpassa mittassa mittadåbhikammaü kātuü icchasi tātā 'ti. Brāhmaõo āha: @@ Ta. hatthagatan ti tāta So. tvaü daharako lokapavattiü na hi jānāsi yaü hi hatthagataü vā hoti pātigataü\<*<9>*>/ vā purato vā nikkiõõaü ņhapitaü tad eva khādituü varaü na dåre ņhitaü. \<-------------------------------------------------------------------------- 1 Bd alampāyano 2 Bd yo me. 3 Bd vijahāmase. 4 Ck -aü, Cs -a. 5 Bd tvaü. 6 Bd -mesi, Cks -kāmehi. 7 Bd -dattaü padissasi. 8 Ck påjayitattha. 9 so Cks, Bd patta-. >/ #<[page 183]># %< 6. Bhåridattajātaka. (543.) 183>% Somadatto āha: @*>/ mittadåbhã hitaccāgã jãvare cāpi sussare\<*<2>*>/. || Ja_XXII:803 ||>@ @*>/ dhanakāmo si Bhåridatto padassati\<*<4>*>/, ma¤¤e attakataü veraü naciraü vedayissasãti. || Ja_XXII:804 ||>@ Ta. mahissamavadãyatãti\<*<5>*>/ tāta mittadåbhino jãvantass' eva paņhavi\<*<6>*>/ bhijjitvā vivaraü deti, hitaccāgãti attano hitapariccāgã, jãvarecāpi sus- sare ti jãvamāno va sussati manussapeto hoti, attakataü veran ti attanā kataü pāpaü, naciran ti nacirass' eva vedayissasãti ma¤¤āmi. Brāhmaõo āha: @@ Ta. sujjhantãti tāta Somadatta tvaü daharo ki¤ci na jānāsi brāhmaõā nāma yaü ki¤ci pāpaü katvā ya¤¤ena sujjhantãti dassento evam āha. Somadatto āha: @@ Ta. apāyāmãti apagacchāmi palāyāmãti ā. Evaü vatvāna paõķitamāõavo pitaraü attano vacanaü gāhāpetuü asakkonto mahantena saddena devatā ujjhāpetvā\<*<7>*>/ "evaråpena pāpakārinā saddhiü na gamissāmãti" pitu passan- tass' eva palāyitvā Himavantaü pavisitvā pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā aparihãnajjhāno Brahmaloke uppajji. Tam atthaü pakāsento Satthā āha: @*>/ bhåtāni tamhā ņhānā apakkamãti. || Ja_XXII:807 ||>@ Nesādabr. "Somadatto ņhapetvā attano gehaü kuhiü ga- missatãti" cintento âlambāyanaü thokaü anattamanaü disvā \<-------------------------------------------------------------------------- 1 so Cks; Bd mahimayavinhiyati. 2 so Cks; Bd jãvarevāpi sussati. 3 Bd tvaü. 4 Cks -ssasi, Bd -dattaü padissasi. 5 Bd mahimayamapi vinhiyatãti. 6 Cks -viyaü. 7 Ck upajjhā-. 8 Ck ajjhāpetvāni, Cs ujjhāpetvāni. >/ #<[page 184]># %<184 XXII. Mahānipāta.>% "âlambāyana mā cintayi, dassessāmi te Bhåridattan" ti tam ādāya n-rājassa uposathakaraõaņņhānaü gantvā vammikamat- thake bhoge\<*<1>*>/ ābhujitvā\<*<2>*>/ nipannaü n-rājānaü disvā avidåre ņhito hatthaü pasāretvā dve gāthā abhāsi: @*>/ yassa lohitako siro. || Ja_XXII:808 ||>@ @*>/ eso kāy' assa dissati, vammikaggagato seti, taü tvaü gaõhāhi brāhmaõā 'ti. || Ja_XXII:809 ||>@ Ta. vaõõābhā ti indagopakavaõõā\<*<5>*>/ viya ābhā\<*<6>*>/, kappāsapicurāsãvā\<*<7>*>/ 'ti suvihitassa kappāsapicuno viya. M. akkhãni ummãletvā nesādaü disvā "ayaü uposathassa me antarāyaü kareyyā" 'ti "imaü n-bhavanaü netvā mahā- sampattiyaü paņiņņhāpesiü, mayā diyyamānaü maõiü gaõhituü na icchi, idāni pana ahiguõņhikaü gahetvā āgacchati, sac' āhaü imassa mittadåbhino kujjheyyaü sãlam me khaõķaü bha- vissati, mayā kho pana paņhamaü ¤eva cāturaīgasamannāgato uposatho adhiņņhito, so yathāņhito va hotu, âl-no maü chin- datu vā pacatu vā såle vā bhindatu n' ev' assa kujjhissāmãti" cintetvā "sace kho panāhaü imaü olokessāmi uposatham me bhindissatãti" akkhãni nimãletvā\<*<8>*>/ adhiņņhānapāramiü purecāri- kaü katvā bhogantare sãsaü pakkhipitvā niccalo hutvā nipajji. Sãlakhaõķaü niņņhitaü\<*<9>*>/. Nesādabr. pi "bho âl-a, imaü nāgaü gaõha, dehi me maõin" ti ā. âl-o nāgaü disvā va tuņņho maõiü kismi¤ci\<*<10>*>/ agaõetvā "gaõha brāhmaõā" 'ti tassa hatthe maõiü khipi, so tassa hatthato gaëitvā paņhaviyaü patitamatto va paņhaviü pavisitvā n-bhavanam eva gato, brāhmaõo maõiratanato Bhåridattena saddhiü mittabhā- vato puttato cā 'ti\<*<11>*>/ tãhi parihāyi, so "nippaccayo jāto 'mhi, put- tassa no vacanaü na katan" ti paridevanto geham agamāsi, âl-o \<-------------------------------------------------------------------------- 1 Bd -ehi. 2 Cs ābhu¤j-. 3 so Cks; Bd vaõõabhā. 4 Cks -rasseva = rāsyeva? 5 Cks -o. 6 Cks abhāsati. 7 Bd -rāsivā, Cks -rassā. 8 Cks ummã. 9 sãl-- wanting in Cks. 10 Ck ka-. 11 Cks omit cā ti. >/ #<[page 185]># %< 6. Bhåridattajātaka. (543). 185>% pi dibbosadhehi attano sarãraü makkhetvā thokaü khāditvā an- tokāyam pi paribhāvetvā\<*<1>*>/ dibbamantaü japanto\<*<2>*>/ Bo-aü upa- saükamitvā naīguņņhe gahetvā ākaķķhitvā sãse daëhaü gaõ- hanto mukham assa vivaritvā osadhaü saükhāditvā mukhe kheëaü opi\<*<3>*>/, sucijātiko\<*<4>*>/ nāgarājā sãlabhedabhayena akujjhitvā akkhãni vivaritvāpi na ummãlesi, atha naü osadhamantaü katvā naīguņņhe gahetvā heņņhā sãsaü katvā sa¤cāletvā gahitagocaraü chaķķāpetvā bhåmiyaü dãghato nipajjāpetvā masårakaü mad- danto viya hatthehi maddi, aņņhãni cuõõiyamānāni viya ahesuü, puna naīguņņhe gahetvā dussaü pothento viya pothesi\<*<5>*>/, M. evaråpaü dukkhaü anubhavanto pi n' eva kujjhi. Tam atthaü pakāsento Satthā āha: @*>/ mantapadāni ca evan taü asakkhi saņņhuü\<*<6>*>/ katvā parittam attano ti. || Ja_XXII:810 ||>@ Ta. asakkhãti asakkhi\<*<7>*>/, saņņhun\<*<6>*>/ ti gaõhituü. Iti so M-aü dubbalaü katvā vallãhi peëaü sajjetvā M-aü ta. pakkhipi, sarãraü pana mahantaü ta. na pavisati, atha naü paõhãhi koņņento pavesetvā peëaü ādāya ekaü gāmaü gantvā gāmamajjhe otāretvā "nāgassa naccaü daņņhukāmā āgacchantå" 'ti saddam akāsi, sakalagāmavāsino sannipatiüsu, tasmiü khaõe âlambāno "nikkhama mahānāgā" 'ti ā., M. cin- tesi: "ajja mayā parisantosantena kãëituü vaņņati, evaü âl-o bahuü dhanaü labhitvā tuņņho maü vissajjessati, yaü yaü esa maü kāreti taü taü karissāmãti", atha naü so peëato nãharitvā "mahā hohãti" ā., mahā ahosi, "khuddako vaņņo vippito\<*<8>*>/ ekaphaõo dviphaõo tiphaõo catuphaõo pa¤cachasattāņņhanavadasavãsati- tiüsacattālãsapaõõāsaphaõo sataphaõo ucco nãco dissamānakāyo adissamānakāyo nãlo pãto lohito odāto ma¤jeņņhako hohi\<*<9>*>/, jā- laü vissajjehi\<*<10>*>/, udakaü dhåmaü vissajjehãti" imesu pi ākāresu \<-------------------------------------------------------------------------- 1 so Cks; Bd attano kāyaü paribbhositvā. 2 Bd japp-. 3 Bd khelena pakkhipi. 4 Cks suvijātako. 5 Cks poņhento-poņhesi. 6 Bd satthuü. 7 Bs sakkhi, Bd samattho ahosi. 8 so Cks; Bd simpito, Bs vappito. 9 Bd hoti. 10 Cks -esi. >/ #<[page 186]># %<186 XXII. Mahānipāta.>% tena\<*<1>*>/ vuttaniyāmena attabhāvaü\<*<2>*>/ nimminitvā naccaü dassesi, taü disvā koci assåni sandhāretuü nāsakkhi, manussā bahuü hira¤¤asuvaõõavatthālaükārādim adaüsu, iti tasmiü gāme yeva satasahassamattaü labhi, so ki¤cāpi M-aü gaõhanto "sa- hassaü labhitvā etaü\<*<3>*>/ vissajjessāmãti" cintito\<*<4>*>/ ettakaü pana dhanaü labhitvā "gāmake pi tāva mayā ettakaü dhanaü laddhaü, nagare\<*<5>*>/ kãva bahuü dhanaü labhissāmãti" dhana- lobhena taü na mu¤ci, so tasmiü gāme kuņumbaü saõņha- petvā ratanamayaü peëaü karitvā ta. M-aü pakkhipitvā su- khayānakaü āruyha mahantena parivārena nikkhamitvā taü gāmanigamādisu kãëāpento Bārāõasiü pāpuõi, nāgarājassa pana madhulāje deti maõķåke māretvā deti, so gocaraü na gaõhāti avissajjanabhayena, gocaraü agaõhantam pi pana taü cattāro dvāragāme ādiü katvā ta. ta. māsamattaü kãëāpesi, pannarasauposathadivase pana "ajja tumhākaü kãëāpessāmãti" ra¤¤o ārocāpesi, rājā bheri¤ carāpetvā mahājanaü sannipātā- pesi, rājaīgaõe ma¤cātima¤ce bandhiüsu. Kãëanakhaõķaü niņņhitaü\<*<6>*>/. âlambānena pana Bo-assa gahitadivase yeva M-assa mātā supinatena kāëena rattakkhinā purisena asinā attano bāhaü chinditvā lohitena paggharantena niyyamānaü addasa, sā bhãtātasitā uņņhāya dakkhiõabāhuü parāmasitvā supina- bhāvaü jāni, ath' assā etad ahosi: "mayā kakkhaëo pā- pasupino diņņho, catunnaü vā me puttānaü Dhataraņņha- ra¤¤o vā mama vā paripanthena bhavitabban" ti, api kho pana M-am eva ārabbha adhikataraü cintesi: "kiükāraõā sesā attano n-bhavane vasanti. itaro pana sãlajjhāsayattā ma- nussalokaü gantvā u-kammaü karoti, tasmā kacci nu kho me puttaü ahiguõķiko vā supaõõo vā gaõheyyā" 'ti tass' eva adhikataraü cintesi, tato addhamāse atikkante "mama putto addhamāsātikkame\<*<7>*>/ maü vinā vattituü na sakkoti. addhāssa \<-------------------------------------------------------------------------- 1 Ck nate, Cs te. 2 Cks vuttāvutte attabhāve. 3 Bd taü. 4 Bd āha. 5 Cks nā- 6 Bd kilāna-, Cks omit k. n. 7 Bd -ena. >/ #<[page 187]># %< 6. Bhåridattajātaka. (543). 187>% ki¤ci bhayaü uppanuaü bhavissatãti" domanassā ahosi, māsā- tikkamen' eva pan' assā sokena assånaü apaggharaõakavelā nāhosi hadayaü sussi akkhãni upacciüsu, sā "idāni āgamissati idāni āgamissatãti" tassāgamanamaggam eva olokentã nisãdi, ath' assā jeņņhaputto Sudassano māsaccayena mahatiyā pari- sāya mātāpitunnaü dassanatthāya āgato parisaü bahi ņhapetvā pāsādaü āruyha mātaraü vanditvā ekamantaü aņņhāsi, sā Bhåridattaü anusocantã tena saddhiü na ki¤ci sallapi, so cin- tesi "mayhaü mātā mayi pubbe āgate tussati paņisanthāraü karoti, ajja pana domanassappattā, kin nu kāraõan" ti, atha naü pucchanto āha: @@ @@ Ta. ahaņņhānãti na vippasannāni, sāman ti ka¤canādāsavaõõaü mukhaü pi kāëakaü jātaü, hatthagatan ti hatthena chinnakaü\<*<1>*>/, edisan ti evaråpaü mahantena sirisobhaggena tumhākaü dassanatthāya āgatam pi maü disvā. Sā evaü vutte pi n' eva kathesi, Sudassano cintesi: "kin nu kho kenaci akkuņņhā vā paribhaņņhā vā bhaveyyā" 'ti, atha naü pucchanto itaraü gāthaü āha: @*>/, kacci te n' atthi\<*<3>*>/ vedanā, yan te sāmaü\<*<4>*>/ mukhaü tuyhaü mamaü disvāna āgatan ti. || Ja_XXII:813 ||>@ Ta. kaccinnu -- \<*<2>*>/ ti kacci nu taü koci na abhisasi\<*<5>*>/ akkosena vā paribhāsāya vā na vihiüsãti pucchati, tuyhan ti tava pubbe mamaü disvāna āgataü edisaü mukhaü na hoti, yena pana kāraõen' ajja tava mukhaü sāmaü\<*<6>*>/ jātaü tam me akkhāhãti\<*<7>*>/ pucchati. Ath' assa sā ācikkhantã āha: @@ \<-------------------------------------------------------------------------- 1 Bd chinditaü. 2 Cks -sayt. 3 Bd omits n. 4 Bd yena sāvaü. 5 Ck -sayi, Cs -ssi, Bds koci abhisavasi nu, Bs abhibhavasi. 6 Bd sāvaü. 7 Cks akkhāti, Bd ācikkhā ti. >/ #<[page 188]># %<188 XXII. Mahānipāta.>% @< dakkhiõaü viya me bāhaü chetvā ruhiramakkhitaü puriso ādāya pakkāmi mamaü\<*<1>*>/ rodantiyā sati. || Ja_XXII:814 ||>@ @*>/ supinam addakkhiü Sudassana vijānahi tato divā vā rattiü vā sukham me nopalabbhatãti\<*<3>*>/. || Ja_XXII:815 ||>@ Ta. ito māsam -- ti ito heņņhā māsātikkantaü ajja me diņņhasupinassa māso hotãti dasseti, puriso ti eko kāëo rattakkhipuriso, rodantiyā satãti rodamānāyā satiyā, nopalabbhatãti\<*<3>*>/ mama sukhaü nāma na vijjatãti. Eva¤ ca pana vatvā "tāta piyaputtako me tava kaniņņho na dissati, bhayen' assa uppannena bhavitabban" ti paride- vantã āha: @*>/ ka¤¤ā ruciraviggahā hemajālapaņicchannā Bhåridatto na dissati. || Ja_XXII:816 ||>@ @*>/ nettiüsavaradhārino kaõikārā va\<*<5>*>/ samphullā Bhåridatto na dissati. || Ja_XXII:817 ||>@ @@ Ta. samphullā ti suvaõõālaükāradhāritāya samphullakaõikārā viya, handā ti vavassaggatthe nipāto, ehi tāta Bh-assa nivesanaü gacchāmā 'ti vadati. Eva¤ ca pana vatvā tassa c' eva attano ca parisāya saddhiü ta. agamāsi, Bhåridattabhariyāyo pana taü vammãka- matthake adisvā "mātu nivesane bhavissatãti" avyāvaņā ahe- suü, tā "sasså kira attano\<*<6>*>/ puttaü apassantã āgacchatãti" sutvā paccuggamanaü katvā "ayye puttassa\<*<7>*>/ te adissantassa\<*<8>*>/ ajja māso" ti mahāparidevaü paridevamānā\<*<9>*>/ pādamåle patiüsu. Tam atthaü pakāsento Satthā āha: @*>/ disvāna āyantiü\<*<11>*>/ Bhåridattassa mātaraü bāhā paggayha pakkanduü Bhåridattassa nāriyo\<*<12>*>/. || Ja_XXII:819 ||>@ @*>/ na jānāma ito māsaü adhogataü mataü vā yadivā jãvaü Bhåridattaü yasassinan ti. || Ja_XXII:820 ||>@ \<-------------------------------------------------------------------------- 1 Bd mama. 2 Cks add taü, Bs haü. 3 Cks na upa. 4 Bd parivā-. 5 Cks viya. 6 Cks no. 7 Ck putta, Cs najanassa. 8 so Cks; Bd -tānaü. 9 Bd adds tassā. 10 Ck tam a. 11 Cks -ti, Bd -taü. 12 Ck bhārisā, Cs bhāriyā. 13 Bds teyye. >/ #<[page 189]># %< 6. Bhåridattajātaka. (543.) 189>% Ta. puttaü tayye ti ayan nāsaü paridevamānagāthā. Bhåridattamātā suõhāhi saddhiü antaravãthiyaü paride- vitvā tā ādāya nassa pāsādaü āruyha puttassa sayana¤ ca oloketvā paridevamānā āha: @@ @@ @@ @@ @@ Ta. apassatãti apassantã, hatachāpā vā 'ti hatapotā. Evaü Bh-mātari vilapamānāya Bh-nivesanaü aõõavakucchi viya ekasaddaü ahosi, eko pi sakabhāvena saõņhātuü nāsakkhi, sakalanivesanaü yugantavātapahaņaü viya sālavanaü ahosi. Tam attham pakāsento Satthā āha: @*>/ mālutena pamadditā senti puttā ca dārā ca Bhåridattanivesane ti. || Ja_XXII:826 ||>@ Ariņņho pi Subhago pi bhātaro mātāpitunnaü upaņņhānaü gacchantā taü saddaü sutvā Bh-nivesanaü pavisitvā mātaraü assāsayiüsu. Tam atthaü pakāsento Satthā āha: @*>/. || Ja_XXII:827 ||>@ @@ Ta. esassa -- ti esā cutåpāpatti assa lokassa pariõamitā, evaü hi loko pariõāmeti\<*<4>*>/, etehi dvãh' atthehi\<*<5>*>/ mutto\<*<6>*>/ nāma n' atthãti vadati. \<-------------------------------------------------------------------------- 1 Bd ano-. 2 Cs -majitā, Bd sampatitā, Bs -pamaddittha. 3 Cs antarā. 4 Cks -õāmati. 5 Ck dvãhattehi, Cs dvãhantehi, Bd dvihaīgehi. 6 Cks -ā. >/ #<[page 190]># %<190 XXII. Mahānipāta.>% Samuddajā āha: @*>/ Bhåridattaü apassatã. || Ja_XXII:829 ||>@ @@ Ta. ajja ce me ti tāta Sudassana sace ajja imaü rattiü Bh-o mama dassanaü nāgamissati athāhan taü apassantã jãvitaü jahissāmãti ma¤¤āmi. Puttā āhaüsu: @@ @*>/ bhātaraü passa āgatan ti. || Ja_XXII:832 ||>@ Ta. caran ti amma tayo pi janā bhātupariyesanaü carantā, diso- disaü -- ti naü assāsesuü. Tato Sudassano cintesi: "sace tayo pi ekadisaü gamissāma papa¤co bhavissati, tãhi tãõi ņhānāni gantuü vaņņati: ekena Devalokaü ekena Himavantaü ekena Manussalokaü, sace kho pana Kāõāriņņho manussalokaü gamissati yatth' eva Bh-aü passati taü gāmaü vā nigamaü vā jhāpetvā essati, esa\<*<3>*>/ kakkhaëo pharuso, na sakkā etaü tattha pesetun" ti cintetvā "tāta Ariņņha, tvaü d-lokaü gaccha, sace devatāhi dhammaü sotukāmāhi Bh-o\<*<4>*>/ d-lokan nãto\<*<5>*>/ tato nam ānehãti" Ariņņhaü d-lokaü pahiõi\<*<6>*>/, Subhagaü pana "tvaü tāta Himavantaü gantvā pa¤casu mahānadãsu Bh-aü upadhāretvā ehãti" Hi-aü pahiõi, sayaü pana in-lokaü gantukāmo cintesi: "sac' āhaü māõavakavaõõena gamissāmi manussā osappissanti\<*<7>*>/, mayā tā- pasavesena gantuü vaņņati, manussānaü hi pabbajitā piyā manāpā" ti so tāpasavesaü gahetvā mātaraü vanditvā nik- khami, Bo-assa pana Accimukhã nāma vemātikabhaginã atthi, tassā Bo-e adhimatto sinehi, sā Su-aü gacchantaü disvā ā: \<-------------------------------------------------------------------------- 1 Cks -tasmiü, Bd -tāsmiü. 2 Bd satta-. 3 Cks omit esa. 4 Bds -ttaü. 5 Ck tino, Cs tãto, Bd nito. 6 Cks -niüsu. 7 Bd apãyanti. >/ #<[page 191]># %< 6. Bhåridattajātaka. (543.) 191>% "bhātiya, ativiya kilamāmi, aham pi tayā saddhiü gamissā- mãti\<*<1>*>/". "Amma na sakkā tayā gantuü\<*<2>*>/, ahaü pabbajitavesena gacchāmãti". "Ahaü khuddakamaõķåkã hutvā tava jaņantare nipajjitvā gamissāmãti". "Tena hi ehãti" sā maõķåkapotikā hutvā tassa jaņantare nipajji, Su-o "målato paņņhāya vicinanto gamissāmãti" Bo-assa bhariyāyo tass' uposathakaraõaņņhānaü pucchitvā paņhamaü ta. gantvā âlambānena M-assa gahitaņ- ņhāne lohita¤ ca vallãhi katapeëaņņhāna¤ ca disvā "Bh-o ahi- guõķikena gahito" ti ¤atvā samuppannasoko assupuõõehi net- tehi âlambānassa gatamaggen' eva paņhamaü kãëāpitagāmakaü gantvā manusse pucchi: "evaråpo nāma nāgo kenaci ahi- guõķikena kãëāpito" ti. "âma âlambānena ito māsamatthake kãëāpito" ti. "Ki¤ci\<*<3>*>/ tena laddhan" ti. "âma idh' eva sata- sahassamattaü laddhan" ti. "Idāni kuhiü gato" ti. "Asuka- gāmaü nāmā" 'ti So tato paņņhāya pucchanto anupubbena rājadvāraü agamāsi, tasmiü khaõe âl-o pi sunahāto suvilitto paņņasāņakaü nivāsetvā ratanapeëaü gāhāpetvā rājadvāram eva gato, mahājano sannipati, ra¤¤o āsanaü pa¤¤attaü, so antoni- vesane ņhito va āha: "āgacchāmi, nāgarājānaü kãëāpetå" 'ti pesesi, âl-o citrattharake ratanapeëaü ņhapetvā vivaritvā "ehi mahānāgarājā" 'ti sa¤¤am adāsi, tasmiü samaye Su-o pi pari- sante\<*<4>*>/ ņhito, M. sãsaü nãharitvā sabban taü parisaü olokesi, nāgā dvãhi kāraõehi parisaü olokenti: supaõõaparipanthaü\<*<5>*>/ vā ¤ātake vā dassanatthāya, te supaõõe disvā bhãtā na naccanti, ¤ātake disvā lajjamānā, M. pana olokento parisantare bhātikaü addasa, so akkhipåraü assuü\<*<6>*>/ niggahetvā\<*<7>*>/ peëato nikkhamma bhātarābhimukho\<*<8>*>/ pāyāsi, mahājano taü āgacchantaü disvā bhãto paņikkami, eko Sudassano va aņņhāsi, so gantvā tassa pādapiņņhiyaü sãsaü ņhāpetvā rodi, Su-o pi rodi, M. roditvā nivattitvā peëam eva pāvisi, âl-o "iminā nāgena tāpaso daņņho bhavissatãti, assāsessāmi nan" ti upasaükamitvā āha: \<-------------------------------------------------------------------------- 1 Ck āg-, Cs ag-. 2 Cks āg-. 3 Bd adds dhanaü. 4 Bds -antare. 5 Bd -bandhaü. 6 Ck Bd -u, Cs -å. 7 all three MSS. niga-. 8 so all three MSS. >/ #<[page 192]># %<192 XXII. Mahānipāta.>% @*>/ urago pāde te nipatã bhusaü, kacci\<*<2>*>/ t' ānuķasã tāta\<*<3>*>/, mā bhāyi sukhito bhavā 'ti. || Ja_XXII:833 ||>@ Ta. mā bhāyãti tāta tāpasa ahaü âl-o nāma mā bhāyi tava paņijagganan nāma mama bhāro ti. Sudassano tena saddhiü kathetukāmo āha: @*>/ mayā bhiyyo na vijjatãti. || Ja_XXII:834 ||>@ Ta. kāyacãti kassaci appamattakassāpi dukkhassa uppādane ayaü mama asamattho, mayā hi sadiso ahiguõķiko nāma n' atthãti. âlambāno "asuko nām' eso" ti ajānanto kujjhitvā āha: @*>/ avhayantu suyuddhena, suõātu parisā maman ti. || Ja_XXII:835 ||>@ Ta. datto ti dandho lāëako\<*<6>*>/, avhayantå 'ti avayhanto ayam eva vā pātho, i. v. h.: ayan pi ko si\<*<7>*>/ bālo ummattako maü suyuddhena\<*<8>*>/ avhayanto attanā saddhiü samaü karonto parisam āgato ti, parisā mama vacanaü suõātu\<*<9>*>/: mayhaü doso n' atthi, mā kho me kujjhitthā 'ti. Atha naü Su-o gāthāya ajjhabhāsi: @@ Ta. nāgenā 'ti tvaü nāgena mayā saddhiü yujjha, ahaü maõķåkachā- piyā tayā saddhiü yujjhissāmi, ā. sahassehãti tasmiü no yuddhe yāva pa¤cahi sahassehi paõãtako\<*<10>*>/ hotå 'ti. âlambāno āha: @*>/, upajåta¤ ca kiü siyā. || Ja_XXII:837 ||>@ @*>/ ca tādiso, assa\<*<12>*>/ no abbhutaü tattha ā. sahassehi pa¤cahãti. || Ja_XXII:838 ||>@ Ta. ko nu te ti tava jitassa\<*<13>*>/ ko pāņibhogo atthi, upajåta¤cā 'ti imasmiü vā jåte upanikkhepabhåtaü kin nāma tava dhanaü siyā, dassehi me \<-------------------------------------------------------------------------- 1 Bd me mutto. 2 Bd ki¤ci. 3 Ck -sitāya, Bd taü ķaüsitotāta. 4 Bd yā vatātthi ahiggāho, Dks tāvatatthi ahiggāhā. 5 Bd āgato. 6 Bd dammito bālako. 7 Bd koci. 8 Bd omits su. 9 Bd -antu. 10 so Cs; Ck panãtako, Bd abbhutaü. 11 Cks pa-. 12 Bd hotu. 13 Bd pabbajitassa. >/ #<[page 193]># %< 6. Bhåridattajātaka. (543). 193>% ti vadati, upajåta¤ca me ti mayhaü pana dātabbaü upanikkhepadhanaü vā ņhapetabbapāņibhogo\<*<1>*>/ vā tādiso atthi, tasmā no ta. yāva pa¤cahi sahassehi abbhutaü hotå 'ti. Su-o tassa kathaü sutvā "pa¤cahi no sahassehi abbhutaü hotå" 'ti abhãto rājanivesanaü āruyha mātulara¤¤o santike ņhito gātham āha: @*>/ hi kittimā ti. || Ja_XXII:839 ||>@ Ta. kittimā ti guõakittisampannā. Rājā "ayaü tāpaso maü atibahuü dhanaü yācati, kin nu kho" ti cintetvā gāthaü āha: @@ Ta. pettikaü vā ti pitarā vā gahetvā khāyitaü\<*<3>*>/ attanā vā kataü iõaü nāma hoti, kim mama pitarā vā tava hatthato gahitaü atthi udāhu mayā, kiü- kāraõā evaü bahuü dhanaü yācasãti. Evaü vutte Sudassano dve gāthā abhāsi: @*>/ brāhmaõaü. || Ja_XXII:841 ||>@ @*>/ khattasaüghaparibbåëho niyyāhi abhidassanan ti. || Ja_XXII:842 ||>@ Ta. abhi -- ti yuddhe jinituü icchati, ta sace hi so jãyissati\<*<6>*>/ mayhaü pa¤- casahassāni dassati, sac' āhaü jiyissāmi aham assa dassāmi, tasmā taü bahuü dhanaü yācāmi, tan ti tasmā tvaü mahārāja ajja abhidassanaü daņņhuü niyyāhãti. Rājā "tena hi gacchāmā" 'ti tāpasena saddhiü yeva nik- khami, taü disvā âl-o "ayaü tāpaso gantvā va rājānaü gahetvā āgato, rājakulåpako bhavissatãti" bhãto taü anuvattanto g. ā.: @*>/ māõava, atimatt' āsi sippena, uragaü nāpacāyasãti. || Ja_XXII:843 ||>@ \<-------------------------------------------------------------------------- 1 Cks -paņi-. 2 Cks pa-. 3 Bd khāditaü. 4 Cks ķassa-. 5 Cks raņņhāvivaddhana. 6 all three MSS. ji-. 7 Bd -pādena. >/ #<[page 194]># %<194 XXII. Mahānipāta.>% Ta. sippavādenā 'ti māõava ahaü attano sippena taü nātina¤¤āmi, tvaü pana sippena atimatto imaü uragaü na påjesi nāssa apacitiü karosãti. Tato Sudassano dve gāthā abhāsi: @*>/ pi nātima¤¤āma sippavādena brāhmaõaü, avisena ca nāgena bhusaü va¤cayase janaü. || Ja_XXII:844 ||>@ @*>/ ja¤¤ā yathā jānāmi taü ahaü na tvaü labhasi âlamba sattumuņņhiü\<*<3>*>/ kuto dhanan ti. || Ja_XXII:845 ||>@ Ath' assa âlambāno kujjhitvā āha: @*>/ rummã\<*<5>*>/ datto parisam āgato, so tvaü evaügataü nāgaü `aviso' atima¤¤asi. || Ja_XXII:846 ||>@ @*>/, ma¤¤e taü bhasmarāsiü va khippaü eso karissatãti. || Ja_XXII:847 ||>@ Ta. rummãti\<*<7>*>/ ana¤jitāmaõķito, aviso -- ti nibbiso ti avajānāsi, āsajjā 'ti upagantvā, ja¤¤āsãti jāneyyāsi. Atha tena saddhiü keëiü karonto Sudassano gātham āha: @@ Ta. siluttassā 'ti gharasappassa, deķķubhassā 'ti udakasappassa, silābhuno ti nãlapaõõavaõõasappassa, iti nibbise sappe dassetvā etesaü visaü siyā n' eva lohitasãsassa sappassā 'ti āha. Atha naü âlambāno dvãhi gāthāhi ajjhabhāsi: @@ @*>/, so taü bhasmaü karissati. || Ja_XXII:850 ||>@ Ta. dātave ti yadi te ki¤ci dātabbam atthi taü ķehi. (Sudassano:) @*>/ sa¤¤atānaü tapassinaü: idha dānāni datvāna saggaü gacchanti dāyakā, tvam eva dehi jãvanto yadi te atthi dātave. || Ja_XXII:851 ||>@ \<-------------------------------------------------------------------------- 1 Bd aham. 2 Cks janaü. 3 Bdk bhusa-. 4 Cks jaņiü, Bd jaķi. 5 Bd dummi. 6 so all three MSS. 7 Bd dumãti. 8 Bd ķassa-. 9 Cks sammaü. >/ #<[page 195]># %< 6. Bhåridattajātaka. (543.) 195>% @@ @*>/ dhãtā Dhataraņņhassa vemātābhaginã mama sā dissatu\<*<2>*>/ Accãmukhã puõõã uggassa tejasā ti. || Ja_XXII:853 ||>@ Imā gāthā Sudassanassa vacanaü, ta. puõõā ti uggena visena puõõā. Eva¤ ca pana vatvā "amma Accimukhi jaņantarato me nikkhamitvā pāõimhi patiņņhahā" 'ti mahājanamajjhe yeva bha- giniü pakkositvā hatthaü pasāresi, sā tassa saddaü sutvā jaņantare nipannā va tikkhattuü maõķåkavassitaü vassitvā\<*<3>*>/ nikkhamitvā aüsakåņe nisãditvā uppatitvā tassa hatthatale tãõi visabindåni pātetvā puna tassa jaņantaram eva pāvisi, Su-o visaü gahetvā ņhito "nassissat' āyaü janapado, vinassissat' āyaü janapado" ti tikkhattuü abhāsi, tassa so saddo dvāda- sayojanikaü Bārāõasiü chādetvā aņņhāsi. Atha rājā "kim- atthaü janapado nassissatãti" pucchi. "Mahārāja imassa vi- sassa nisi¤canaņņhānaü na passāmãti". "Tāta mahantāyaü paņhavã\<*<4>*>/, paņhaviyaü nisi¤cā" 'ti. Atha naü "na sakkā ma- hārājā" 'ti paņikkhipanto gātham āha: @*>/ ussusseyyuü asaüsayan ti. || Ja_XXII:854 ||>@ Ta. tiõa -- ti paņhavinissitāni tiõāni ca latāni ca sabbosadhiyo ca tasmā na sakkā paņhaviyaü si¤citun ti. "Tena hi taü tāta uddhaü ākāse khipā" 'ti. "Tatthāpi na sakkā" ti dassento gātham āha: @@ Ta. na himaü -- ti sattavassāni himabindumattam pi na patissati. "Tena hi udake si¤cāhãti". "Tatrāpi na sakkā" ti dasse- tuü gātham āha: \<-------------------------------------------------------------------------- 1 Cks sā. 2 so Cks; Bd sā ķaüsati, Bs taü ķassati. 3 Cks -vassaü vasitvā, Bd vasitaü vasitvā 4 Cks omit yaü paņhavã. 5 Cks osaddho? Bd osajho, or osadhyo? >/ #<[page 196]># %<196 XXII. Mahānipāta.>% @@ Atha naü rājā ā.: "tāta mayaü na ki¤ci jānāma, yathā amhākaü raņņhaü na nassati taü upāyaü tvam eva jānāhãti". "Tena hi mahārāja imasmiü ņhāne paņipāņiyā tayo āvāņe khaõāpethā" 'ti. Rājā khaõāpesi. Su-o majjhimaü\<*<1>*>/ āvāņaü nānābhesajjānaü pårāpesi, dutiyaü gomayassa, tatiyaü dibbo- sadhānaü ¤eva, tato majjhime\<*<1>*>/ āvāņe visabindåni pātesi, taü khaõaü ¤eva dhåmāyitvā jālā uņņhahi, sā gantvā gomayāavā- ņaü gaõhi, tato pi jālā uņņhāya itaraü dibbosadhapuõõaü gahetvā osadhāni jhāpetvā nibbāyi. âl-o tassa āvāņassa avi- dåre aņņhāsi, atha naü visaüusumā pahari, sarãracchavi up- pāņetvā gatā, setakuņņhã ahosi, so bhayatajjito "nāgarājānaü vissajjemãti" tikkhattuü vācaü nicchāresi. Taü sutvā Bo. ratanapeëāya nikkhamitvā sabbālaükārapatimaõķitaü attabhāvaü māpetvā Sakkadevarājalãëhāya ņhito. Su-o pi Accimukhã pi tath' eva aņņhaüsu. Tato Su-o rājānam āha: "sa¤jānāsi no\<*<2>*>/ mahārāja kass' ete puttā" ti. "Na sa¤jānāmãti". "Amhe tāva na sa¤jānāsi\<*<3>*>/, Kāsira¤¤ā\<*<4>*>/ pana dhãtu\<*<5>*>/ Samuddajāya Dha- taraņņhassa dinnabhāvaü jānāsãti". "âma jānāmi, mayhaü sā kaniņņhabhaginãti". "Mayaü tassā puttā, tvaü no mātulo" ti. Taü sutvā rājā te āliīgitvā sãse cumbitvā roditvā pāsādaü āropetvā mahantaü sakkāraü kāretvā Bhåridattena saddhiü paņisanthāraü karonto pucchi: "tāta taü evaü uggatejaü kathaü âlambāno gaõhãti". {So} sabbaü vitthārena kathetvā "mahārāja ra¤¤ā nāma iminā niyāmena r. kāretuü vaņņatãti" mātulassa dh. d. Atha naü Su-o āha: "mātula mama mātā Bhå-aü apassantã kilamati, na sakkā amhehi bahi papa¤caü kātun" ti. "Sādhu tāta, tumhe tāva gacchatha, ahaü pana mama bhaginiü daņņhukāmo, kathaü taü passissāmãti". "Mā- tula kahaü pana\<*<6>*>/ ayyako Kāsirājā ti. "Tāta mama bhaginiyā \<-------------------------------------------------------------------------- 1 Bd paņham-. 2 Ck nā for nāma? 3 Ck -jāni, Cs -jānāmãti. 4 Bd -o. 5 Bds dhãtāya 6 Bd adds no. >/ #<[page 197]># %< 6. Bhåridattajātaka. (543.) 197>% vinā vattituü asakkonto r. pahāya pabbajitvā asukavanasaõķe nāma vasatãti". "Mātula mama mātā tumhe c' eva ayyaka¤ ca me daņņhukāmā, tumhe asukadivasaü mama ayyakassa santikaü gacchatha, mayaü mātaraü ādāya ayyakassa assamapadaü āgacchissāma, ta. naü tumhe pi passissathā" 'ti. Iti te mā- tulassa divasaü ņhapetvā\<*<1>*>/ rājanivesanā otariüsu. Rājā bhāgi- neyye uyyojetvā roditvā nivatti. Te pi paņhaviyaü nimujjitvā nāgabhavanaü gatā. Nagarapavesanakhaõķaü niņņhitaü\<*<2>*>/. Mahāsatte sampatte sakalanagaraü\<*<3>*>/ ekaparidevasaddam ahosi. So pi māsaü peëāya kilanto gilānaseyyāya sayi, tassa santikaü āgacchantānaü nāgānam pamāõaü n' atthi, so tehi saddhiü kathento kilamati. Kāõāriņņho devalokaü gantvā M-aü adisvā paņhamam eva āgato, atha naü "esa caõķo pharuso sakkhissati nāgaparisaü vāretun" ti M-assa nipannaņ- ņhāne dovārikaü kariüsu. Subhago pi sakala-Himavantaü vi- cinitvā tato mahāsamudda¤ ca sesanadiyo ca upadhāretvā Yamunaü upadhārento āgacchati. Nesādabrāhmaõo pi âlam- bānaü kuņņhiü\<*<4>*>/ disvā cintesi: "ayaü Bhå-aü kilametvā kuņņhi- jāto, ahaü pana taü mayhaü tathā bahåpakāraü maõilobhena\<*<5>*>/ âlambānassa dassesi, taü pāpaü maü āgamissati, yāva taü nāgacchati tāvad eva Yamunaü gantvā pāpavāhatitthe\<*<6>*>/ pāpa- vāhanaü karissāmãti" ta. gantvā "mayā Bhåridatte mittadåbhi- kammaü kataü pāpaü pavāhessāmãti" udakorohaõakammaü\<*<7>*>/ karoti. Tasmiü khaõe Subhago taü ņhānaü patto, tassa taü vacanaü sutvā "iminā kira pāpakammena tāva mahantassa yasassa dāyako mama bhātā maõimantassa\<*<8>*>/ kāraõā âlam- bānassa dassito\<*<9>*>/, nāssa jãvitaü dassāmãti" naīguņņhena naü pādesu veņhetvā ākaķķhitvā udake osãdāpetvā nirussāsakāle thokaü sithilaü akāsi, so sãsaü ukkhipi, atha naü punākaķ- \<-------------------------------------------------------------------------- 1 Bd divase vavatthāpetvā. 2 n. n. wanting in Cks. 3 Bd sakalanāgabhavanaü. 4 Bd kuņhitaü. 5 Cks maõinālābhena. 6 Bds payāgatitthe. 7 Cks udakā-. 8 Ck -mattassa, Bds -ratanassa. 9 Bd adds bhavissati. >/ #<[page 198]># %<198 XXII. Mahānipāta.>% ķhitvā osãdāpesi, evaü bahuvāre tena kilamiyamāno nesāda- {brāhmaõo} sãsaü ukkhipitvā g. ā.: @*>/ udakaü Payāgasmim\<*<2>*>/ patiņņhitaü ko maü ajjhoharã bhåto ogāëhaü Yamunaü nadin ti. || Ja_XXII:857 ||>@ Ta. lokyan ti pāpapavāhanasamatthan ti lokasammataü, sajantan ti\<*<3>*>/ evaråpaü udakaü abhisi¤cantaü, Payāgasmin\<*<4>*>/ ti Payāgatitthe\<*<5>*>/. Atha naü Subhago gāthāya ajjhabhāsi: @*>/ samantato tassāhaü\<*<7>*>/ putto uragåsabhassa\<*<8>*>/, Subhago ti maü brāhmaõa vedayantãti. || Ja_XXII:858 ||>@ Ta. yadesā 'ti yo esa\<*<9>*>/, pakirapari\<*<10>*>/ samantato ti paccatthikānaü upaharaõasamatthatāya\<*<11>*>/ pari\<*<12>*>/ samantato pakiri\<*<13>*>/, sabbaü parikkhipitvā upari phaõena chādesi. Atha brāhmaõo "ayaü Bhå-assa bhātā na me jãvitaü dassati, yan nånāhaü etassa c' eva mātāpitunna¤ c' assa vaõõakittanena muducittataü\<*<14>*>/ katvā attano jãvitaü yāceyyan\<*<15>*>/" ti cintetvā gātham āha: @*>/ Kaüsassa\<*<16>*>/ ra¤¤o amarādhipassa\<*<17>*>/ mahesakkho a¤¤ataro pitā te maccesu mātā pana te atulyā na tādiso arahati brāhmaõassa dāsam pi ohātuü\<*<18>*>/ mahānubhāvo ti. || Ja_XXII:859 ||>@ Ta. Kaüsassā\<*<19>*>/ 'ti aparena nāmena evaünāmassa Kāsira¤¤o\<*<20>*>/ ti pi vadanti yeva, Kāsirājadhãtāya gahitattā Kāsirajjam pi tass' eva santakaü katvā vaõõeti, amar -- ti dãghāyutāya\<*<21>*>/ amarasaükhātānaü nāgānaü adhipatissa, mahesakkho ti mahānubhāvo, a¤¤ataro ti mahesakkhānaü a¤¤ataro, dā- \<-------------------------------------------------------------------------- 1 so Cks; Bd sajjantaü, Bs sicantaü. 2 Ck payātasmiü, Cs payākasmiü. 3 Bd sajj-, Bs sic-. 4 Cks payākasmin. 5 Cks payāka-. 6 so Bd; Cks pakirahari. 7 read: -ha. 8 Bd -go-. 9 Cks yadā so esa. 10 so Bd; Cs pakirahāji, Ck pakirahāri, cfr. p. 100.8. 11 so Cs; Ck -atthāyāya, Bd -atthāya. 12 Cks pāri. 13 Bds pakira. 14 Bd -cittaü. 15 Cks yācessan. 16 Bd kāsissa. 17 Bd -dibbassa. 18 Bd ohārituü. 19 Bd kāsissa. 20 Bd kāsika--. 21 Bd -yukānaü. >/ #<[page 199]># %< 6. Bhåridattajātaka. (543.) 199>% sampãti tādiso hi mahānubhāvo ānubhāvarahiņaü brāhmaõassa dāsampi udake oharituü nārahati pageva mahānubhāvabrāhmaõan ti vadati. Atha naü Subhago "duņņhabrāhmaõa tvaü maü va¤cetvā mu¤cissāmãti ma¤¤asi, na te jãvitaü dammãti" tena kata- kammaü pakāsento āha: @*>/ saravegena sekhavā\<*<2>*>/. || Ja_XXII:860 ||>@ @@ @*>/ santhatāyutaü kokilābhirudaü rammaü dhuvaü haritasaddalaü. || Ja_XXII:862 ||>@ @@ @*>/ tuvaü dåbhi, tan te veraü idhāgataü. || Ja_XXII:864 ||>@ @@ Ta. sāyaü -- ti vikāle nigrodhaü upagato si, piīgiyan\<*<3>*>/ ti pakkānaü\<*<5>*>/ vaõõena piīgalaü, santhatāyutan ti pārohaparikiõõaü, kokila -- ti koki- lāhi abhirudaü, dhuvaü -- ti udakabhåmiyaü jātatthā niccaü haritasaddala- bhåmibhāgaü, pāturahå 'ti tasmiü nigrodhe ņhitassa tava\<*<6>*>/ so mama bhātā pākaņo ahosi\<*<7>*>/, iddhiyā ti pu¤¤atejena, so tenā 'ti so tuvaü tena attano bhavanaü netvā pariciõõo. parisaran ti tayā mama bhātu kataveraü pāpa- kammaü parisaranto anussaranto, chedayissāmãti chindissāmi. Atha brāhmaõo "na me esa jãvitaü dassati, yaü ki¤ci pana katvā\<*<8>*>/ mokkhatthāya vāyamituü vaņņatãti" g. ā.: @@ Etehãti ajjhāyakattādãhi tãhi kāraõehi br. avajjho, na labbhā brāhmaõaü vadhituü, kiü tvaü vadesi, yo hi br-aü vadheti so Niraye nibbattatãti \<-------------------------------------------------------------------------- 1 Bds ācari. 2 so Cks: Bd sighavā. 3 Bd piīgalaü. 4 Bd aduņhassa. 5 Bd paõõapattānaü. 6 Cks omit tava. 7 Ck adds paü¤asi, Cs paü¤āti. 8 Bd vatvā. >/ #<[page 200]># %<200 XXII. Mahānipāta.>% Taü sutvā Subhago saüsayapatto\<*<1>*>/ hutvā "imaü n-bha- vanaü netvā bhātaro paņipucchitvā jānissāmãti" cintetvā dve gāthā abhāsi: @*>/. || Ja_XXII:867 ||>@ @*>/ mama bhātaro, yathā te tattha vakkhanti tathā\<*<4>*>/ hessasi brāhmaõā 'ti. || Ja_XXII:868 ||>@ Ta. puran ti nagaraü, ogāëhan ti anupaviņņhaü, girim -- ti Yamu- nato avidåre ņhitaü Himavantaü āhacca jotati, tattha te ti tasmiü nagare te mama bhātaro vasanti, ta. nãte tayi\<*<5>*>/ yathā te vakkhanti tathā bhavissasi, sace hi saccaü kathesi jãvitaü te atthi no ce tatth' eva sãsaü chindissāmãti. Iti naü vatvā gãvāyaü gahetvā khipanto akkosanto pari- bhāsanto M-assa pāsādadvāraü agamāsi. Mahāsattassa pariyesanakhaõķaü niņņhitaü\<*<6>*>/. Atha naü dovāriko hutvā nisinno Kāõāriņņho tathā kila- metvā āniyyamānaü disvā paņimaggaü gantvā "Subhaga, mā heņhayi, brāhmaõā nāma Mahābrahmuno puttā, sace hi Mahā- brahmā jānissati `mama puttaü\<*<7>*>/ viheņhayantãti' kujjhitvā am- hākaü sakalaü n-bhavanaü vināsessati, lokasmiü brāhmaõā nāma seņņhā mahānubhāvā, tvaü tesaü ānubhāvaü na jānāsi, ahaü jānāmãti", Kāõāriņņho kira atãtānantare bhave ya¤¤akāra- brāhmaõo\<*<8>*>/ ahosi, tasmā evaü ā., vatvā ca pana anubhåta- pubbavasena yajanasãlo\<*<9>*>/ hutvā Subhaga¤ ca nāgaparisa¤ ca āmantetvā "etha\<*<10>*>/, ya¤¤akārakabrāhmaõānaü vo guõe vaõ- õessāmãti" vatvā ya¤¤avaõõaü ārabhanto āha: @*>/ ca subhoga loke, tad aggarayhaü\<*<12>*>/ hi vinindamāno jahāti vitta¤ ca sata¤ ca dhamman ti. || Ja_XXII:869 ||>@ \<-------------------------------------------------------------------------- 1 Ck sassa pakkhanto corr. to tassa-, Cs saüsaya pakkhanno. 2 Ck Bd ya-. 3 Cks sa-udar-, Bds sodriyā. 4 Cks kathā. 5 Bd netvā in the place of nãte tayi 6 m. p. n. wanting in Cks. 7 Cks -o. 8 Bds -kārako-. 9 Cks bha¤jana-. 10 Bd adds bho. 11 Bd bhedā. 12 Bd aggā-. >/ #<[page 201]># %< 6. Bhåridattajātaka. (543.) 201>% Ta. anittarā ti bhoga imasmiü loke ya¤¤ā ca vedā\<*<1>*>/ ca anittarā na lāmakā mahānubhāvā, te ittarehi brāhmaõehi sampayuttā, tasmā brāhmaõāpi anittarā va jātā, tad aggarayhan\<*<2>*>/ ti tasmā agārayhaü brāhmaõaü vininda- māno dhana¤ ca paõķitadhamma¤ ca jahātãti, idaü kira so iminā Bhåridatte mittadåbhikammaü katan ti vattuü mā labhatãti\<*<3>*>/ avoca. Atha taü Kāõāriņņho "Subhaga jānāsi pana `ayaü loko kena vihito"' ti pucchitvā\<*<5>*>/ "na jānāmãti" vutte "brāhmaõānaü pitāmahena Brahmunā" ti dassetuü itaraü g. ā. @@ Ta. upāgå ti upagatā, Brahmā kira brāhmaõādayo nimminitvā ariye\<*<6>*>/ tāva brāhmaõe āha: tumhe ajjhenam eva upagacchatha, mā a¤¤aü ki¤ci ka- rittha, janinde\<*<7>*>/ ā.: tumhe paņhaviü yeva vijinetha\<*<8>*>/, vesse ā.: tumhe kasiü yeva upetha, sudde ā.: tumhe tiõõaü vaõõānaü pāricariyaü yeva upethā 'ti, tato paņņhāya ariyā ajjhenaü janindā paņhaviü vessā kasiü suddā pāricariyaü upagatā ti vadati, paccekan -- ti upagacchantā ca pāņiyekkaü attano kula- padesānuråpena Brahmunā vuttaniyāmen' eva upagatā, katāhu ete Vasinā ti āhå ti evaü kira tena Vasinā Mahābrāhmaõā katā\<*<9>*>/ ahesuü ti kathenti\<*<20>*>/ Evaü "mahāguõā ete brāhmaõā nāma, yo hi etesu cittaü pasādetvā dānaü deti tassa a¤¤attha paņisandhi n' atthi, deva- lokam eva gacchatãti" vatvā āha: @*>/ Vidhātā\<*<12>*>/ Varuõo Kuvero Somo Yamo Candimā y' āpi\<*<13>*>/ Suriyo ete hi\<*<14>*>/ ya¤¤aü puthuso yajitvā ajjhāyakānaü atha sabbakāme. || Ja_XXII:871 ||>@ @*>/ jātavedan ti. || Ja_XXII:872 ||>@ \<-------------------------------------------------------------------------- 1 Bd bhedā. 2 Bd aggā-. 3 Bd -tåti. 4 Bd Cs subhoga. 5 Cks omit pu-. 6 Ck ācā-, Cs acā-. 7 Cks -do. 8 Bds -natha. 9 Cks kataü. 10 Bd -eti. 11 Cks dātā. 12 Cks vidātā. 13 Bds ca. 14 so Cks; Bd ete pi. 15 Ck adahi, Cs adahã. >/ #<[page 202]># %<202 XXII. Mahānipāta.>% Ta. ete hãti\<*<1>*>/ ete hi\<*<2>*>/, Dhātā\<*<3>*>/ ti ādayo devarājāno, puthuso ti anekapa- kāraü ya¤¤aü yajitvā, atha sabbakāme ti atha ajjhāyakānaü brāhmaõānaü sabbakāme datvā etāni ņhānāni pattā ti dasseti, vikāsitā ākaķķhitā, cāpa -- ti na\<*<4>*>/ dhanupa¤casatāni\<*<5>*>/ pa¤cacāpasatappamāõaü pana mahādhanuü\<*<6>*>/, bhãma- seno ti bhayānakaseno, sahassabāhå 'ti na tassa bāhånaü sahassaü, pa¤- cannaü pana dhanuggahasatānaü bāhusahassena ākaķķhitabbassa dhanuno ākaķķhanen' eva evaü vutto\<*<7>*>/, ādahi\<*<8>*>/ jātavedan ti so pi rājā tasmiü kāle brāhmaõe sabbakāmehi santappetvā aggiü ādahi\<*<9>*>/ patiņņhahitvā\<*<10>*>/ paricari, ten' eva kāraõena devaloke nibbatto, tasmā brāhmaõā nāma imasmiü loke jeņņhakā ti ā. So uttarim pi brāhmaõe yeva vaõõento gātham āha: @@ Ta. yo ti yo so porāõako Bārāõasirājā ti dasseti, yathānubhāvan ti yathābalaü, yad assa atthi taü sabbaü pariccajitvā bhojesi, deva¤¤ataro ti so a¤¤ataro mahesakkhadevarājā ahosãti. Evaü brāhmaõā nāma aggadakkhiõeyyā ti. Ath' assa aparam pi kāraõaü āharitvā dassento gātham āha: @*>/ yo sappinā asakkhi jetum\<*<12>*>/ Aggiü so ya¤¤atan taü varato yajitvā dibbaü gatiü Mujalind' ajjhaga¤chãti\<*<13>*>/. || Ja_XXII:874 ||>@ Ta. mahāsanan ti mahābhakkhaü, jetun\<*<12>*>/ ti santappetuü, ya¤¤atan ti ya¤¤avidhānaü, varato ti varassa Aggidevassa yajitvā, Mujalindhajjha- ga¤chãti\<*<13>*>/ Mujalindo\<*<13>*>/ adhigato, eko kira pubbe Bārāõasiyaü Mujalindo\<*<13>*>/ nāma rājā brāhmaõe pakkositvā saggamaggaü pucchi, atha naü te brāhmaõāna¤ ca brāhmaõadevatāya ca sakkāraü karohãti vatvā kā nu brāhmaõadevatā ti vutte Aggidevo ti taü navasappinā santappehãti āhaüsu, so tathā akāsi. Tam atthaü pakāsento esa imaü gātham āha: @*>/ yo pabbaji dassaneyyo uëāro>@ \<-------------------------------------------------------------------------- 1 Bd ete pi. 2 Bd ete. 3 Cks dātā. 4 Cs omits na. 5 Bd adds pa¤cacāpasatāni. 6 Cks -nå. 7 Bd -am. 8 Cks adāhi. 9 Cks adahi. 10 so Cks; Bd patiņhapetvā. 11 Cks -im. 12 Bd bhoje-. 13 Bds mu¤ca-, cfr. supra 99|9. 14 read: va sahassa-? >/ #<[page 203]># %< 6. Rhåridattajātaka. (543.) 203>% @< hitvā apariyantarathaü\<*<1>*>/ sasenaü rājā Dujãpo\<*<2>*>/ pi jagāma saggan ti. || Ja_XXII:875 ||>@ Ta. pabbajãti pa¤cavassasatāni r. kārento brāhmaõānaü sakkāraü kāretvā apariyantarathaü sasenaü\<*<3>*>/ hitvā pabbaji, Dujãpo pãti so cāpi Dujãpo\<*<3>*>/ nāma rājā brāhmaõe påjetvā va saggaü gato ti vadati, Dujipo\<*<5>*>/ ti pi pāņho. Aparāni pi 'ssa udāharaõāni dassento āha: @@ @*>/ dadhisannam\<*<7>*>/ samuddaü sa lomapādo paricariya-m-aggiü Aīgo sahassakkhapur' ajjhaga¤chãti. || Ja_XXII:877 ||>@ Ta. sāgarantan ti sāgarapariyantaü paņhaviü, ussesãti brāhmaõe saggamaggaü pucchitvā suvaõõayåpaü ussāpehãti vutto\<*<8>*>/ pasughātatthāya ussā- pesi, vessānaramādahāno ti vessānaraü aggiü ādahanto, vesānaran ti pi\<*<9>*>/ pāņho, deva¤¤ataro ti Subhaga\<*<10>*>/ so hi rājā aggiü juhitvā\<*<11>*>/ a¤¤ataro mahe- sakkhadevo ahosãti vadati, yassānu -- ti bho Subhaga\<*<10>*>/ Gaīgā ca samuddo ca kena kato ti jānāsãti na jānāmi kiü jānissasi tvaü, brāhmaõe yeva pothetuü jānāsi, atãtasmiü hi Aīgo nāma lomapādo Bārāõasirājā brāhmaõe saggamaggaü pucchitvā tehi\<*<12>*>/ Himavantaü pavisitvā br-ānaü sakkāraü katvā aggiü paricarā 'ti vutto\<*<8>*>/ aparimāõā gāviyo ca mahisiyo ca ādāya Hi-taü pavisitvā tathā akāsi, brāhmaõehi bhuttātirittaü khãradadhiü\<*<13>*>/ kiü kātabhan ti ca vutte chaķķethā 'ti āha, ta. thokassa khãrassa chaķķitaņņhāne kunnadiyo ahesuü, bahukassa chaķķitaņņhāne Gaīgā pavattatha\<*<14>*>/, taü pana khãraü yattha dadhi hutvā\<*<15>*>/ sannisinnaü ņhitaü taü yeva samuddaü nāma jātaü, iti so evaråpaü sakkā- raü katvā brāhmaõehi vuttavidhānena aggiü paricariya sahassakkhassa puraü ajjhaga¤chi. Iti 'ssa idaü atãtaü āharitvā i. g. āha: @@ \<-------------------------------------------------------------------------- 1 Bd -raņhaü. 2 Bd dådipo, cfr. supra 99|9. 3 Bds -raņhaü, Cks pariyantarathesanaü. 4 Bd dudipo. 5 so Ck for dudãpo, Cs dujãpo, Bd dutipo. 6 Bd -ti. 7 Cks -ā. 8 Bd -e. 9 Cks vessānaranto va vā. 10 Bd subhoga. 11 Cs jå-, Bd påjetvā. 12 Cks te. 13 Cks khãraü. 14 Bds -tittha. 15 Cks omit hutvā. >/ #<[page 204]># %<204 XXII. Mahānipāta.>% @< sa\<*<1>*>/ somayāgena malaü vihantvā subhoga deva¤¤ataro ahosãti. || Ja_XXII:878 ||>@ Ta. somayāgena -- ti bho subhoga, yo idāni Sakkassa senāpati mahā- yaso devaputto so pi pubbe Bārāõasirājā va brāhmaõe saggamaggaü pucchitvā tehi somayāgena attano malaü pavāhetvā devalokaü gacchatãti vutto\<*<2>*>/ br-ānaü mahantaü sakkāraü katvā tehi vuttavidhānena somayāgaü katvā tena attano malaü vihantvā deva¤¤ataro jāto ti. Imam atthaü pakāsento evam āha: @*>/ lokam imaü para¤ ca Bhāgãrasiü Himavanta¤ ca Gijjhaü yo iddhimā devavaro yasassã so pi tadā ādahi jātavedaü. || Ja_XXII:879 ||>@ @*>/ Himavā yo ca Gijjho Sudassano Nisabho Kākaneru ete ca a¤¤e ca nagā mahantā cityā katā ya¤¤akarehi-m-āhå ti. || Ja_XXII:880 ||>@ Ta. so pi tadā -- ti bhātiya\<*<5>*>/ subhoga, yena Mahābrahmunā aya¤ ca loko paro ca loko Bhāgãrasãgaīgā ca Himavanta-Gijjha-pabbatā ca katā so pi yadā Brahmupapattito pubbe māõavako ahosi tadā aggim eva ādahi, aggiü ju- hitvā Mahābrahmā hutvā idaü sabbam akāsi, evaü mahiddhikā brāhmaõā ti dasseti, cityā katā ti pubbe kir' eko Bārāõasirājā br-õe s-maggaü pucchitvā br-ānaü sakkāraü karohãti\<*<6>*>/ vutto tesaü mahādānaü paņņhapetvā mayhaü dāne kiü n' atthãti pucchitvā sabbaü ¤eva atthi br-ānaü pana āsanāni na-ppahontãti. vutte iņņhakāhi cināpetvā\<*<7>*>/ āsanāni kāresi, tadā cityāvayatapiņņhikā\<*<8>*>/ br-ānaü ānubhāvena vaķķhitvā Mālāgiriādayo pabbatā jātā, evaü ete ya¤¤akārehi brāh- maõehi katā ti kathentãti. Atha naü punāha: "bhātika, jānāsi panāyaü samuddo kena kāraõena apeyyo loõodako jāto" ti "na jānāmi Ariņņhā" 'ti, atha naü "tvaü brāhmaõe yeva hiüsituü jānāsi, suõā- hãti" vatvā gātham āha: @*>/,>@ \<-------------------------------------------------------------------------- 1 Bd yo. 2 Bd -e. 3 Bd akāsiyaü. 4 Cks -riü. 5 Bd -ikā. 6 Cks påjehãti in the place of sakkāraü karohãti. 7 Cks vinā-. 8 so Cs; Ck vittyāvayanapiņņhika, Bd etā cityā katā ņhapaniņhakā. 9 Bd cāhu. >/ #<[page 205]># %< 6. Bhåridattajātaka. (543.) 205>% @< tãre samuddass' udakaü sajantaü taü sāgar' ajjhohari, ten' apeyyo ti. || Ja_XXII:881 ||>@ Ta. yācayogo ti cāhā\<*<1>*>/ ti taü brāhmaõaü yācayogo ti ca loko āha\<*<2>*>/, udakaü -- ti so kir' ekadivasaü pāpapavāhanakammaü karonto tãre ņhatvā samuddato udakaü gahetvā attano upari\<*<3>*>/ sajati abbhukkirati, atha naü evaü karontaü vaķķhitvā\<*<4>*>/ sāgaro ajjhohari, taü kāraõaü Mahābrahmā sutvā iminā kira me putto hato\<*<5>*>/ ti samuddaü apeyyo loõodako bhavatå 'ti abhisapi, tena kāraõen' esa apeyyo. "Evaråpā ete brāhmaõā nāmā" 'ti vatvā puna pi āha: @*>/ puthå pathavyā saüvijjanti brāhmaõā Vāsavassa, purimaü disaü pacchimaü dakkhiõuttaraü saüvijjamānā janayanti vedan ti. || Ja_XXII:882 ||>@ Ta. Vāsavassā 'ti pubbe br-ānaü dānaü datvā Vāsavattaü pattassa Vāsavassa\<*<7>*>/, āyāgavatthånãti\<*<8>*>/ pu¤¤akkhettabhåtā aggadakkhiõeyyā puthu- brāhmaõā saüvijjanti, purimaü disan ti te idāni purimāsu catåsu disāsu saüvijjamānā tassa Vāsavassa mahantaü vedaü janayanti pãtisomanassaü āvahanti. Evaü Ariņņho cuddasahi gāthāhi brāhmaõe ca ya¤¤e ca vede ca vaõõesi. Tassa taü kathaü sutvā M-assa gilānu- paņņhānaü\<*<9>*>/ āgatā bahunāgā\<*<10>*>/ "bhåtam eva kathetãti" micchā- gāhaü gaõhanākārappattā jātā. M. gilānaseyyāya nipanno va taü sabbaü assosi, nāgāpi 'ssa ārocesuü, tato Bo. cintesi: "Ariņņho micchāmaggaü vaõõesi, vādam assa bhinditvā pari- saü sammādiņņhikaü karissāmãti" so uņņhāya nahātvā\<*<11>*>/ sabbā- laükārapatimaõķito dhammāsane nisãditvā sabbaü nāgaparisaü sannipātetvā Ariņņhaü pakkosāpetvā "Ariņņha tvaü abhåtaü vatvā\<*<12>*>/ vede ca ya¤¤e ca brāhmaõe ca vaõõesi, br-ānaü hi vedavidhānena ya¤¤ayajanan nāma aniņņhasammataü\<*<13>*>/ na sag- gāvahaü, tava vāde\<*<14>*>/ abhåtaü passā" 'ti ya¤¤abhe davādan nāma ārabhanto āha: \<-------------------------------------------------------------------------- 1 Cks vāhā, Bd cāhå. 2 Bd loke āhu. 3 Bd adds sãse. 4 Cks vadhi-. 5 Cks bhavo. 6 Cks ayāga-. 7 Bd sakkassa. 8 Ck āyāsa-, Cs ayāga-. 9 Bd -nathānaü. 10 Bd adds ayaü. 11 Bd nhatvā. 12 Bd katvā. 13 Bd anariya-. 14 Bd vādaü. >/ #<[page 206]># %<206 XXII. Mahānipāta.>% @*>/ hi dhãrānaü kaņaü magānaü bhavanti vedajjhagatān' Ariņņha marãcidhammaü asamekkhitattā, māyāguõā\<*<2>*>/ nātivahanti pa¤¤aü. || Ja_XXII:883 ||>@ @*>/ mittadduno bhånahuno\<*<4>*>/ narassa, na tāyate pariciõõo ca\<*<5>*>/ aggi dosantaraü maccaü anariyakammaü. || Ja_XXII:884 ||>@ @*>/ ca maccā sadhanā sabhogā ādãpitaü dāru tiõena missaü dahan na tappe asamatthatejo\<*<7>*>/, ko taü subhikkhaü dirasa¤¤u\<*<8>*>/ kuriyā\<*<9>*>/. || Ja_XXII:885 ||>@ @@ @*>/, nāmanthamāno\<*<11>*>/ araõãnarena nākammanā\<*<12>*>/ jāyati jātavedo. || Ja_XXII:887 ||>@ @*>/ loke sukkhāni kaņņhāni ca pajjaleyyuü. || Ja_XXII:888 ||>@ @*>/ aīgārikā loõakarā ca sådā\<*<15>*>/ sarãradāhāpi\<*<16>*>/ kareyyuü pu¤¤aü. || Ja_XXII:889 ||>@ \<-------------------------------------------------------------------------- 1 Cks kaliü. 2 Cks -õan. 3 Bd -tidassa. 4 Ck bhanahato, Cs bhånahato. 5 Cks va. 6 Bd sappe. 7 Bd apatthatejo. 8 Cks -a. 9 Cks ki-, Bd kā-. 10 Ck vāpi. 11 Bd nāmaņhamāno, Cks na ma-. 12 Bd -mmunā. 13 Bd navāni. 14 Ck -khã--vā, Cs -khi--vā, Bd -khi--vaü. 15 Ck sudhā, Cs Cd sudā. 16 Bd -ķāhāpi. >/ #<[page 207]># %< 6. Bhåridattajātaka. (543). 207>% @*>/ ete\<*<2>*>/ na karonti pu¤¤aü ajjhenamaggiü idha tappayitvā na koci lokasmiü karoti pu¤¤aü bhojaü naro dhåmasikhiü patāpavaü\<*<3>*>/. || Ja_XXII:890 ||>@ @*>/ tad appasatthaü dirasa¤¤u\<*<5>*>/ bhu¤je. || Ja_XXII:891 ||>@ @*>/ devesu vadanti h' eke, āpaü milakkhā\<*<7>*>/ pana devam āhu, sabbe va ete vitathaü bhaõanti, aggã na deva¤¤ataro na cāpo\<*<8>*>/. || Ja_XXII:892 ||>@ @*>/ asa¤¤akāyaü vessānaraü kammakaraü pajānaü paricariya-m-aggiü sugatiü kathaü vaje\<*<10>*>/ pāpāni kammāni pakubbamāno. || Ja_XXII:893 ||>@ @@ @*>/ anijjhānakhamaü atacchaü sakkārahetu pakiriüsu\<*<12>*>/ pubbe, te lābhasakkāre apātubhonte\<*<13>*>/ santhambhitā\<*<14>*>/ jantuhi santidhammaü. || Ja_XXII:895 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bd pi. 2 Cks eke. 3 Cks -khã--vā. 4 Bd -ccajayanti. 5 Cks -a. 6 Ck sakhã-, Cs sikhi-, Bd pi. 7 Bd -u. 8 Cks vāpo. 9 Bd baddhaü. 10 Bd vajje. 11 Bd sāyaü. 12 Bd parikariüsu. 13 Bds -bhåte, Cks -bhonto. 14 Cs sanna-, Bd sannābhitā. >/ #<[page 208]># %<208 XXII. Mahānipāta.>% @*>/ parapessitāya\<*<2>*>/. || Ja_XXII:897 ||>@ @*>/. || Ja_XXII:898 ||>@ @*>/ vessā na baliü haranti, ādāya satthāni caranti brāhmaõā, tan tādisaü saükhubhitaü vibhinnaü kasmā Brahmā n' ujjukaroti lokaü. || Ja_XXII:899 ||>@ @*>/ vidahã alakkhiü kiü sabbalokaü na sukhiü\<*<6>*>/ akāsi. || Ja_XXII:900 ||>@ @*>/. || Ja_XXII:901 ||>@ @*>/ bhåtapatã Ariņņha dhamme satã yo vidahã adhammaü. || Ja_XXII:902 ||>@ @*>/ hantvā kimiü sujjhati makkhikā ca, ete hi\<*<10>*>/ dhammā anariyaråpā Kambojakānaü vitathā bahunnan ti. || Ja_XXII:903 ||>@ \<-------------------------------------------------------------------------- 1 Bd mucce. 2 Bd -pesanāya. 3 Cks ca. 4 Bd khatyāhi. 5 Bd -kaü. 6 Cks -i, Bd -i. 7 Cs kimattvakāri, Ck kimannukāri. 8 Bd -ko. 9 Cks hekā, Bd bhiīgā. 10 Bd pi. >/ #<[page 209]># %< 6. Bhåridattajātaka. (543) 209>% Ta. vedajjhagatānariņņhā 'ti Ariņņha idāni vedādhigamāni\<*<1>*>/ nāma dhãrā- naü parājayasaükhāto kaliggaho\<*<2>*>/ magānaü bālānaü jayasaükhāto kaņaggāho\<*<3>*>/, marãcidhamman ti idaü hi vedattayaü marãcidhammaü, tayidaü\<*<4>*>/ asamekkhi- tattā yuttāyuttaü ajānantā bālā udakasa¤¤āya migā marãci viya bhåtasa¤¤āya anavajjasa¤¤āya attano vināsaü\<*<5>*>/ upagacchanti, nātivah -- ti evaråpā pana māyākoņņhāsā\<*<6>*>/ pa¤¤aü ¤āõasampannaü purisaü nātivahanti na va¤centi, bha- vantirassā\<*<7>*>/ 'ti rakāro\<*<8>*>/ vya¤janasandhimattaü, assa bhånahuno ti\<*<9>*>/ vaķķhi- ghātakassa mittadduno narassa vedā\<*<10>*>/ tāõatthāya na bhavanti, patiņņhā hotuü\<*<11>*>/ na sakkontãti a, pariciõõo ca\<*<12>*>/ aggãti aggi ca\<*<12>*>/ pariciõõo tividhena duccarita- dosena sadosacittaü pāpakammaü purisaü na tāyati na rakkhati, sabba¤ ca maccā ti sace pi hi yattakaü\<*<14>*>/ loke dāru atthi taü sabbaü\<*<15>*>/ sadhanā sa- bhogā attano dhanena ca bhogehi ca saddhiü tiõena missaü katvā ādãpeyyuü evaügatā\<*<16>*>/ sabbam pi tan tehi ādãpitaü dahanto ayaü asamattatejo\<*<17>*>/ asa- disatejo tāva aggi na tappe, evaü atappanãyaü bhātika dirasa¤¤u\<*<18>*>/ dvãhi jivhāhi rasajānanasamattha ko taü sappiādãhi subhikkhaü\<*<19>*>/ suhitaü kuriyā\<*<20>*>/ sakkuõeyya kātuü, evaü atittaü pana taü mahagghaü santappetvā ko nāma d-lokaü gamissati, passa eta¤\<*<21>*>/ ca te dukkathitan ti, yogayutto ti araõima- thanayogena yutto hutvā taü paccayaü labhitvā va samārohati nibbattati aggi\<*<22>*>/, evaü paravāyamena uppajjamānaü acetanaü taü\<*<23>*>/ tvaü devo ti vadasi, idam pi abhåtam eva kathesãti, aggimanuppaviņņho ti aggim anuppaviņņho, nāmattha- māno\<*<24>*>/ ti nāpi araõinarena araõihatthena narena amanthiyamāno\<*<25>*>/ nibbattati nāma, kammenā ti na jātavedatthikassa purisassa kiriyaü vinā attano dhamma- tāya yeva jāyati, susseyyun ti antoagginā sosiyamānāni sukkheyyuü allān' eva na siyuü, bhojan ti bhojanto, dhåmasikhiü patāpavan\<*<26>*>/ ti dhåmasikhāya yuttaü patāpavantaü, aīgārikā ti aīgārakammakarā, loõakarā ti loõodakaū pacitvā loõakārakā, sådā ti bhattakārakā, sarãradāhā ti matasarãrajjhāpakā, pu¤¤an ti ete pi sabbe pu¤¤am eva kareyyuü, ajjhenamaggin ti ajjhena- aggiü\<*<27>*>/ mantajjhāyakā brāhmanāpi hontu\<*<28>*>/, kocãti koci naro dhåmasikhã- patāpavantaü aggiü bhojento tappayityāpi pu¤¤aü na karoti nāma, lokāpa- cito\<*<29>*>/ samāno ti tava vādo lokassa apacito påjito samāno, yadevā 'ti yaü ahikuõapādiü paņikkålajegucchaü maccā dårato parivajjenti\<*<30>*>/ tadappasathan ti taü appasatthaü samma dirasa¤¤u\<*<31>*>/ kathaü kena kāraõena paribhu¤jeyya, deveså 'ti eke manussā sikhiü devesu a¤¤ataraü devan ti\<*<32>*>/ vandanti, mi- lakkhā\<*<33>*>/ panā 'ti a¤¤āõā pana milakkhā\<*<33>*>/ udakaü devo ti\<*<32>*>/ vadanti, \<-------------------------------------------------------------------------- 1 Bd -manāni. 2 Bd adds hoti. 3 Cks kā-. 4 Bd bodhayituü. 5 Cks omit a. v. 6 Cks ma-. 7 Bd -dassā. 8 Bd da-. 9 Cks omit bh. ti. 10 Bds bhedā. 11 Bd patiņhātuü. 12 Cks va. 13 Cks vā. 14 Bd -kā. 15 Bd te sabbe. 16 so Cks for -taü? Bd omits gatā. 17 Ck asmantitejo. 18 Cks -¤¤a, Bd dvārasa¤¤u. 19 Cks add vā taü. 20 Bd kareyyako. 21 Cks yāva. 22 Cks omit aggi. 23 Cks omit taü. 24 Bd nāpaņha-, Cks na ma-. 25 Cks amatthi-? Bd apaņhaya-. 26 Ck -ã--vā, Cs -i--vā, Bd -i--van. 27 Cks -nāaggiü. 28 Bd omits hontu. 29 Cks loko-. 30 Bd -ccajenti. 31 Cks -a, Bd -dvirasa¤¤u. 32 Cks omit ti. 33 Bd -u. >/ #<[page 210]># %<210 XXII. Mahānipāta.>% asa¤¤akāyan\<*<1>*>/ ti anindriyabaddhaü acittakāya¤\<*<2>*>/ ca samānam\<*<3>*>/ etaü\<*<4>*>/ aceta- naü pajānaü pacanādikammakaraü vessānaraü aggiü paricaritvā pāpāni kam- māni karonto loko kathaü sugatiü gamissati, idan te ativiya dukkathitaü, sabbābhibhåtāhu dha jãvikatthā ti ime brāhmaõā attano jãvikatthaü Mahābrahmā sabbābhibhå ti āhaüsu, sabbo loko ten' eva nimmito ti vadanti, puna aggissa Brahmā paricārako ti pi vadanti, so pi kira aggiü juhat' eva, sabbānubhāvã ca vasãti so pana yadi sabbānubhāvã ca vasã ca atha kimat- thaü sayaü\<*<5>*>/ animmito hutvā attanā va nimmitaü vanditā\<*<6>*>/ bhaveyya, idam pi te dukkathitam eva, hassan\<*<7>*>/ ti Ariņņha brāhmaõānaü vacanan nāma hasi- tabbayuttakaü, paõķitānaü nijjhānaü na khamati\<*<8>*>/, pakariüså\<*<9>*>/ 'ti ime brāhmaõā evaråpaü musāvādaü attano lābhasakkārahetu pubbe patthariüsu\<*<10>*>/, sandambhitā\<*<11>*>/ -- ti te ettakena\<*<12>*>/ lābhasakkāre apātubhåte\<*<13>*>/ jantuhi saddhiü yojetvā pāõavadhapaņisaüyuttaü attano laddhiü dhammasaükhātaü santi- dhammaü\<*<14>*>/ sandambhitā\<*<15>*>/ ya¤¤asuttakaü nāma gandhayiüså\<*<16>*>/ 'ti a., eta¤ca saccan ti yad etaü tayā ajjhenamariyā ti ādi vuttaü eta¤ ca saccaü bha- veyya, nākhattiyo ti evaü sante akhattiyo r. nāma na labheyya abrāhmaõāpi mantapadāni na sikkheyyuü, musā cime ti musā ca ime, odariyā ti udara- nissitajãvikā udarapårahetu\<*<17>*>/ vā, tadappapa¤¤ā ti taü tesaü vacanaü appa- pa¤¤ā, attanā vā 'ti paõķitā pana tesaü vacanaü sadosan ti attanā va pas- santi, taü tādisan ti taü tathāråpaü saükhubhitvā Brahmuõā ņhapitamari- yādaü\<*<18>*>/ bhinditvā ņhitaü saükhubhitaü bhinnaü lokaü so tava Brahmā kasmā ujuü na karoti, alakkhin ti kiükāraõā sabbaloke dukkhaü vidahi\<*<19>*>/, kin ti kiü na ekantasukhim eva sabbalokam akāsi, lokavināsako coro ma¤¤e tava Brahmā ti, māyā ti māyāya, adhammena kinnu kārãti\<*<20>*>/ iminā māyādinā adhammena kiükāraõā lokaü anvākiriyaü\<*<21>*>/ yojayatãti\<*<22>*>/ a., Ariņņhā 'ti A. tava bhåtapati adhammiko yo dasavidhe kusaladhamme sati dhammam eva avi- dahitvā adhammaü vidahi, kãņā ti ādi\<*<23>*>/ upayogatthe paccattaü\<*<24>*>/, ete kãņādayo pāõe hantvā macco sujjhatãti etesam pi Kambojaraņņhavāsãnaü bahunnaü anariyānaü dhammā, te pana vitathā adhammā va dhammā ti vuttā, tehi pi\<*<25>*>/ tava Brahmunā va nimmitehi bhavitabbaü. Idāni tesaü\<*<26>*>/ vitathābhāvaü dassento āha: @@ \<-------------------------------------------------------------------------- 1 Cks -tāyan. 2 Bd avitta-. 3 Bd kammakaraü pajānanti in the place of ca samānaü. 4 Bd evaü. 5 Bd adds parehi. 6 Bd nimmitassa aggissa vandako. 7 Bd hasan. 8 Bd na nijjhānakkhamaü. 9 Bd parik-. 10 Bd bandhayiüsu. 11 Bd sandhābhitā--suttadhamman. 12 Bd -ke. 13 Bd -bhonte. 14 Bd sutta-. 15 Bd sandhāpitā. 16 so all three MSS. for ganth-. 17 Bd -påraõa-. 18 Cks -dā. 19 all three MSS. -hiüsu. 20 so Ck; Cs kinnukākārã ti, Bd kimatthaü makāriti. 21 Bd anattakārisaü? 22 Bd yocesãti. 23 Bd ādãsu. 24 Bd paccattavacanaü. 25 Cks te pi, Bd te pi hi. 26 Cks omit tesaü. >/ #<[page 211]># %< 6. Bhåridattajātaka. (543.) 211>% @< bhovādi bhovādina\<*<1>*>/ mārayeyyuü ye cāpi tesaü abhisaddaheyyuü. || Ja_XXII:904 ||>@ @*>/ migā na-ppasu no pi gāvo āyācanti attavadhāya keci vipphandamānā\<*<3>*>/ idha jãvikatthā, ya¤¤esu pāõe pasum āharanti. || Ja_XXII:905 ||>@ @*>/ kāmaduho parattha bhavissati sassato samparāye\<*<5>*>/. || Ja_XXII:906 ||>@ @*>/ jātaråpaü sukkhesu kaņņhesu navesu cāpi sace duhe\<*<7>*>/ tidive sabbakāme tevijjasaüghā ca puthå yajeyyuü na brāhmaõaü ka¤ci taü yājayeyyuü\<*<8>*>/. || Ja_XXII:907 ||>@ @*>/ tidive sabbakāme. || Ja_XXII:908 ||>@ @*>/ cittehi vaõõehi mukhan nayanti: ādāya aggiü mama dehi vittaü\<*<10>*>/ tato sukhã hohisi\<*<11>*>/ sabbakāme. || Ja_XXII:909 ||>@ @*>/ atigāëayanti. || Ja_XXII:910 ||>@ @*>/ va raho labhitvā ekaü samānaü bahukā samecca\<*<13>*>/>@ \<-------------------------------------------------------------------------- 1 so all three MSS. 2 Bd neva, Cs tavā. 3 so Bd, Cks -õo. 4 read yåpo ayaü, omitting te? 5 Cks -yaü. 6 Bd ratanaü. 7 Cks ju-. 8 Cks yācayeyyyuü, Bd nā brahmaõaü ki¤ci na jayeyyuü. 9 Bd ca paluddhā-. 10 Cks ci-, Bs vu-. 11 Cs hobhisi, Bd hohipi. 12 Cks -kā, Bd -ka. 13 Bd samajja. >/ #<[page 212]># %<212 XXII. Mahānipāta.>% @< annāni bhutvā\<*<1>*>/ kuhakā kuhitvā muõķaü katvā\<*<2>*>/ ya¤¤apath' ossajanti\<*<3>*>/. || Ja_XXII:911 ||>@ @*>/ samecca te yogayogena vilumpamānā\<*<5>*>/ diņņhaü adiņņhena dhanaü haranti. || Ja_XXII:912 ||>@ @*>/ tad assa ādāya dhanaü haranti, te tādisā corasamā asantā\<*<7>*>/ vajjhā na ha¤¤anti Ariņņha loke. || Ja_XXII:913 ||>@ @*>/ saccaü Maghavā chinnabāhu\<*<9>*>/ ken' assa Indo asure jināti. || Ja_XXII:914 ||>@ @*>/ avajjho paramo sa\<*<11>*>/ devo, mantā ime brāhmaõā tuccharåpā sandiņņhiyā\<*<12>*>/ va¤canā esa loke. || Ja_XXII:915 ||>@ @*>/ ya¤¤akarehi-m-āhu. || Ja_XXII:916 ||>@ @*>/. || Ja_XXII:917 ||>@ @*>/, na tattha sa¤jāyati ayo na lohaü,>@ \<-------------------------------------------------------------------------- 1 Cks bho-. 2 Bd karitvā. 3 Bd oyayanti. 4 Cks bahuhi. 5 Cks -naü, Bd viluppamānaü. 6 Cks cānu-. 7 Cks -to. 8 Bd ta¤capi, Cks ve hi. 9 so all three MSS. for abāhu? 10 Cks hattā, Bd hantvā. 11 Bd su. 12 Bd -kā. 13 Bd tathā. 14 Bd tittha, Cks diņņha. 15 Bd omits pi. >/ #<[page 213]># %< 6. Bhåridattajātaka. (543) 213>% @< ya¤¤a¤ ca etaü parivaõõayantā\<*<1>*>/ cityā katā ya¤¤akarehi-m-āhu. || Ja_XXII:918 ||>@ @*>/ taü sāgar' ajjhohari ten' apeyyo. || Ja_XXII:919 ||>@ @*>/, kasmā samuddo atulo apeyyo. || Ja_XXII:920 ||>@ @*>/ tesu āpo apeyyo dirasa¤¤u-r-āhu\<*<5>*>/. || Ja_XXII:921 ||>@ @*>/ pubbe, tenāpi dhammena na koci hãno, evam pi vossaggavibhaīgam āhu. || Ja_XXII:922 ||>@ @*>/ vede bhāseyya mante kusalo mutãmā, na tassa muddhāpi\<*<8>*>/ phaleyya sattadhā, mantā ime attavadhāya kattā\<*<9>*>/. || Ja_XXII:923 ||>@ @*>/ gahãtā dummocayā kavyāpathānupannā, bālāna cittaü visame niviņņhaü tad appapa¤¤ā abhisaddahanti. || Ja_XXII:924 ||>@ @*>/ gavaü va\<*<12>*>/ pekkho jāti hi tesaü asamā samānā\<*<13>*>/. || Ja_XXII:925 ||>@ \<-------------------------------------------------------------------------- 1 Bd -ti. 2 Ck sachattaü. 3 so Cks; Bd -ni. 4 Cs Bd brah-. 5 Bd -¤¤umāhu. 6 Cks -hi. 7 Cks ādicca. 8 Bd -vi. 9 Bd katā. 10 Bd -gatā. 11 Ck va. 12 Cs ca. 13 so Bd; Cks -naü. >/ #<[page 214]># %<214 XXII. Mahānipāta.>% @*>/ pārisajjo sayam eva so sattusaüghaü vijeyya tassa pajā niccasukhā bhaveyya. || Ja_XXII:926 ||>@ @*>/. || Ja_XXII:927 ||>@ @@ @*>/ tath' eva ajja kammāni kārenti puthå pathavyā. || Ja_XXII:929 ||>@ @*>/ kāmaguõesu yuttā kammāni kārenti puthå pathavyā, tad appapa¤¤ā dirasa¤¤u ārā\<*<5>*>/ ti. || Ja_XXII:930 ||>@ Ta. bhovādãti brāhmaõā, bhovādina\<*<6>*>/ mārayeyyun ti brāhmaõam eva\<*<7>*>/ māreyyuü, ye cāpãti ye cāpi brāhmaõānaü taü vacanaü saddaheyyuü te attano upaņņhāke yeva ca brāhmaõe ca māreyyuü, brāhmaõā pana brāhmaõe ca upaņņhāke ca amāretvā nānappakāre tiracchāne yeva mārenti, iti tesaü vacanaü micchā, kecãti ya¤ ca\<*<8>*>/ no māretha mayaü saggaü gamissāmā 'ti āgacchantā keci n' atthi, pāõe pasumāharantãti\<*<3>*>/ migādayo pāõe ca pasu¤ ca\<*<10>*>/ vip- phandamānaü jãvikatthāya\<*<11>*>/ mārenti, mukhan -- ti etesu yåpassa\<*<12>*>/ pasuban- dhesu\<*<13>*>/ imasmiü te yåpe sabbaü\<*<14>*>/ maõisaükhamuttaü\<*<15>*>/ dha¤¤adhanarajatajā- taråpaü sannihitaü\<*<16>*>/, ayan te yåpo parattha kāmaduho bhavissati sassata- bhāvaü āvahissatãti citrehi kāraõehi mukhaü pasārenti\<*<17>*>/, tan taü vatvā micchā- \<-------------------------------------------------------------------------- 1 Bd -vā. 2 Ck janaü. 3 Bd -saīkhāpi. 4 Bd niccussuõõā 5 Ck -¤a rāte, Cs -¤a rāne, Bd dvirasa¤¤å ārakā. 6 so Cs Bd; Ck dãna. 7 Ck -õomeva, Cs -õaceva, Bd -õamevana. 8 so Ck; Cs ya ca, Bd ya¤¤ena. 9 Bd -ārabhantãti. 10 Cks pasunti. 11 Cks -tatthāya. 12 Bd yupussanesu. 13 Bd -dhe ca. 14 Cks -ā. 15 Cks -yuttā. 16 Cks -råpa, Bds dha¤¤aü dhanaü rajataü jātaråpaü--. 17 Bd -denti. >/ #<[page 215]># %< 6. Bhåridattajātaka. (543.) 215>% gāhaü gahentãti a., sace cā 'ti sace ca yåpe vā sesakaņņhesu vā etaü maõiādi bhaveyya tidive vā sabbakāmaduhaü assa tevijjagaõā ca\<*<1>*>/ puthå hutvā ya¤¤aü yajeyyuü bahudhanatāya c' eva saggakāmatāya ca a¤¤aü brāhmaõaü na yā- jeyyuü yasmā pana attano va dhanaü paccāsiüsantā a¤¤am pi yājenti tasmā abhåtavādino ti veditabbā, kuto cā 'ti etasmi¤ ca yåpe vā sesakaņņhesu vā kuto etaü maõiü ādiü katvā avijjamānam eva kuto tidive sabbakāme duhissati sabbathāpi abhåtam eva tesaü vacanaü, saņhā ca luddā ca upaladdha- bālā\<*<2>*>/ ti Ariņņha ime brāhmaõā nāma kerāņikā c' eva nikkaruõā ca\<*<3>*>/ te bālā lokaü palobhetvā upalāpetvā\<*<4>*>/ vicitrehi kāraõehi mukhaü pasārenti\<*<5>*>/, sabbakāme ti aggiü ādāya ta¤\<*<6>*>/ ca duha\<*<7>*>/ amhāka¤ ca vittaü dehi tato sabbakāme labhitvā sukhã hohisi\<*<8>*>/, tamaggihuttaü -- ti taü rājānaü rājamahāmattaü vā ādāya aggi- huttaņņhānaü gehaü pavisitvā, oropayitvā ti vicitrāni kāraõāni vadantā kesa- massuü c' assa nakha¤\<*<9>*>/ ca oropayitvā, atigāëayantãti vuttatāya tayo vede nissāya idaü dātabbaü idaü kātabban ti vadantā vedehi tassa santakaü dhanaü atigālayanti vināsenti viddhaüsenti, annāni bhutvā -- ti te kuhakā nānappa- kāraü kuhakakammaü katvā ya¤¤aü\<*<10>*>/ vaõõetvā va¤cetvā tassa santakaü nā- naggarasabhojanaü bhu¤jitvā atha naü muõķaü katvā ya¤¤apathe ossajanti taü\<*<11>*>/ gahetvā bahi ya¤¤avāņaü gacchantãti a., yogayogenā 'ti brāhmaõā ekaü\<*<12>*>/ bahukā\<*<13>*>/ samecca\<*<14>*>/ tena tena yogena tāya tāya yuttiyā vilumpamānā\<*<15>*>/ diņņhaü paccakkhan tassa dhanaü adiņņhena devalokena adiņņhaü devalokaü vaõõetvā amaraņņhānaü\<*<16>*>/ katvā haranti, akāsiyā rājåhi vānusiņņhā ti ida¤ ca ida¤ ca baliü gaõhathā 'ti rājåhi anusiņņhā akāsiyasaükhātā\<*<17>*>/ rāja- purisā viya, tadassā 'ti tam assa dhanam ādāya haranti, corasamā ti abhåta- baligāhakā sandhicchedacorasadisā, vajjhā ti vadhārahā evaråpā pāpadhammā idāni loke na ha¤¤anti, bāhārasãti bāhāsi\<*<18>*>/, i. v. h.: idam pi Ariņņha brāh- maõānam pi musāvādaü passa te\<*<19>*>/ kira ya¤¤esu mahatiü palāsayaņņhiü Indassa bāhāsi\<*<18>*>/ dakkhiõā ti vatvā chindanti, tav' etesaü vacanaü saccaü atha chinna- bāhu samāno ken' assa bāhubalena Indo asure jināti, samaīgãti bāhusamaīgã achinnabāhu arogo yeva\<*<20>*>/, paramo ti uttamo pu¤¤iddhisamannāgato a¤¤esaü avajjho, brāhmaõā ti brāhmaõānaü\<*<21>*>/, tuccharåpā ti tucchasabhāvā\<*<22>*>/ nip- phalā, va¤canā ti ye te brāhmaõānaü mantā\<*<23>*>/ nāma esā\<*<24>*>/ loke sandiņņhikā va¤canā, yathāpakārānãti yādisāni iņņhakāni gahetvā ya¤¤akarehi cityā katā\<*<25>*>/ ti vadanti, tiņņhaselā ti pabbatā hi acalā tiņņhā\<*<26>*>/ upacitā ekaghanā silāmayā va\<*<27>*>/ iņņhakāni calāni na ca ekaghanāni na silāmayāni, parivaõõayantā\<*<28>*>/ ti \<-------------------------------------------------------------------------- 1 Bd va. 2 Bd paluddhā ca bālā. 3 Bd ceva lohā ca. 4 Bd omits upa-. 5 Bd -dhenti. 6 Bd tva¤. 7 Ck duhaü, Bd juha. 8 Cks hosãti, Bd adds sabbakāmehi, sabbakāmehi palobhetvā pahadenti. 9 Cks nakhe. 10 Bd samajja samāgantvā paraü in the place of ya¤¤aü. 11 Cks omit taü. 12 Bd adds dāyakaü. 13 Cks bahuü. 14 Bd samajja. 15 Bd viluppa-. 16 Bd arahaõa-, Bs āharaõa-. 17 Cks -khatā. 18 Bd bāhā asi. 19 Cks to, Bs -tehi. 20 Bd adds hantvā ti asårānaü hantvā. 21 Bd brahmānānāma. 22 Cks -sabhāgā. 23 Bd bedā. 24 Cks esa. 25 Ck cittaükatā, Cs cittakatā. 26 Bd tiņhānaü, Cks diņņhā. 27 Bd ca. 28 Bd -ti. >/ #<[page 216]># %<216 XXII. Mahānipāta.>% evaü ya¤¤aü vaõõentā\<*<1>*>/ brāhmaõā\<*<2>*>/, samantavede ti paripuõõavede brāh- maõe\<*<3>*>/, vahantãti sotesu pi āvaņņesu patite vahanti, nimujjāpetvā jãvitakkha- yaü pāpenti, na tena -- kānan\<*<4>*>/ ti ettha eko nakāro pucchanattho\<*<5>*>/ hoti, nanu tena vyāpannarasådakā nadiyo\<*<6>*>/ ti hi nam pucchanto evam āha, kasmā ti kena kāraõena tāva mahāsamuddo va apeyyo kato, kiü Mahābrahmā nadãsu udakaü apeyyaü kattuü na sakkoti samudde yeva sakkotãti, dirasa¤¤urāhå\<*<7>*>/ 'ti dira- sa¤¤u\<*<8>*>/ ahu jāto ti a., pure puratthā ti ito pure sabbapuratthā sabbapaņhama- kappikakāle, kā kassa bhariyā ti kā kassa bhariyā nāma, tādā hi itthiliīgam eva n' atthi, pacchā methunadhammavasena mātāpitaro nāma jātā, mano ma- nussan ti tadā hi mano yeva manussaü ajanesi\<*<9>*>/, manomayā sattā nibbattiüså 'ti a., tenāpi dhammenā 'ti tena pi kāraõena tena sabhāvena na koci jātiyā\<*<10>*>/ hãno nāma, na hi tadā khattiyādibhedo atthi, tasmā yaü brāhmaõā vadanti brāhmaõā va jātiyā seņņhā itare hãnā ti taü micchā, evampãti evaü vattamāne loke porāõakavattaü jahitvā pacchā attanā pakkhanditvā\<*<11>*>/ katānaü vasena khattiyādayo cattāro koņņhāsā jātā, evaü vossaggavibhaīgam āhu, attanā va katehi kammavossaggehi\<*<12>*>/ tesaü sattānaü ekacce khattiyā jātā ekacce brāh- maõādayo ti imaü vibhaīgaü kathenti, tasmā brāhmaõā va seņņhā ti vacanaü micchā, sattadhā ti yadi Mahābrahmunā brāhmaõānaü ¤eva tayo vedā dinnā na a¤¤esaü caõķālassa mante bhāsantassa muddhā sattadhā phaleyya na ca phalati, tasmā imehi brāhmaõehi attavadhāya mantā\<*<13>*>/ katā, attano yeva tesaü musāvādāditaü\<*<14>*>/ pakāsentā guõavadhaü\<*<15>*>/ karonti, vācā katā ti ete mantā nāma musāvādena cintetvā katā, giddhikatā gahitā ti lābhagiddhikatāya brāhmaõehi gahitā, dummocayā ti macchena gilitabaliso viya dummocayā, kavyāpathānupannā ti kavyakārabrāhmaõānaü vacanapatham anupannā\<*<16>*>/ anugatā, tehi yathā icchanti tathā musā vatvā baddhā, bālānan ti tesaü hi bālānaü cittaü visame niviņņhaü taü a¤¤e appapa¤¤ā saddahanti, porisiyaü- balenā 'ti porisiyasaükhātena balena, i. v. h: yaü etesaü sãhādãnaü purisa- thāmasaükhātaü porisiyaü\<*<17>*>/ balaü tena porisiyabalena samannāgatā brāhmaõā nāma n' atthi, sabbe\<*<18>*>/ imehi tiracchānehi pi hãnā yeva, manussabhāvo ca gavaü va pekkho ti api ca yo\<*<19>*>/ etesaü manussabhāvo so gunnaü viya pekkhitabbo, kiükāraõā: jātã hi tesaü asamā samānaü\<*<20>*>/, tesaü hi brāhmaõānaü duppa¤¤atāya gohi saddhiü samānajāti yeva asamā\<*<21>*>/, a¤¤am eva hi gunnaü saõņhānaü a¤¤aü etesan ti etena brāhmaõe tiracchānesu sãhādisame pi\<*<22>*>/ akatvā goråpasame karoti, sace ca rājā ti Ariņņha yadi Mahābrahmunā dinnabhāvena khattiyo va paņhaviü vijetvā, sajãvavā ti\<*<23>*>/ sahajãvãhi amaccehi samannāgato, assavo pārisajjo ti\<*<23>*>/ attano ovādakaraparisāvacaro siyā ath' assa parisāya\<*<24>*>/ \<-------------------------------------------------------------------------- 1 Bd -etvā. 2 Bd adds va brahmaõe parivaõõayanti. 3 Ck -õā. 4 Bds -kāni. 5 Ck samuccanatthe, Cs samucchahacceyatthe. 6 Bd adds honti. 7 Cks -sa¤¤araho, Bd dvirasa¤¤umāhu. 8 Cks -sa¤¤a, Bd dvirasa¤¤ukammā. 9 Cks ajā-. 10 Cks add na. 11 Bd samanitvā. 12 Bd adds vibhattā. 13 Bd adds na. 14 Bd -dãkaü. 15 Bd gaõabhedaü. 16 all three MSS. anupp-. 17 Bd -ya. 18 Cks sace. 19 Cks so. 20 so Cks for -nā? Bd asamā pamāõā ti. 21 so Cks; Bd asāmānaü. 22 Bd sāhādãsu samam eva. 23 Bd omits ti. 24 Bd pariyāya. >/ #<[page 217]># %< 6. Bhåridattajātaka. (543.) 217>% yujjhitvā r. dātabbaü nāma na bhaveyya, sayam\<*<1>*>/ eva so ekako va sattusaü- ghaü vijeyya, evaü sati yuddhadukkhābhāvena\<*<2>*>/ tassa pana pajā\<*<3>*>/ niccasukhã bhaveyya, eva¤ ca n' atthi tasmāpi tesaü vacanaü micchā, khattiyamantā ti rājasattha¤ ca tayo ca vedā attano āõāya\<*<4>*>/ ruciyā idam eva kattabban ti pavattantā atthena ete samakā bhavanti, avinicchinitvā ti tesaü khattiya- mantānaü khattiyo pi vedānaü brāhmaõo pi atthaü avinicchinitvā āõāvasen' eva gaõhanto tam atthaü udakoghena channaü maggaü viya na bujjhati, atthena ete ti vacanatthena ete samakā bhavanti, kiükāraõā: brāhmaõā va seņņhā\<*<5>*>/ a¤¤o vaõõo hãno ti vadanti yeva, sabbe te ti te sabbe lābhādayo lokadhammā sabbe te sabbesaü catunnam pi vaõõānaü dhammā ekasatto pi hi etehi muttako nāma n' atthãti, brāhmaõā lokadhammehi aparimuttā vasamānā seņņhā mayan ti musā kathenti, ibbhā ti gahapatikā, tevijjasaüghāpãti brāhmaõā tath' eva puthå na kasigorakkhādãni kammāni karonti, niccossukā\<*<6>*>/ ti\<*<7>*>/ niccaü ussukkajātā chandajātā, tad appapa¤¤ā dirasa¤¤u ārā\<*<8>*>/ ti tasmā bhātika dirasa¤¤u\<*<9>*>/ nippa¤¤ā brāhmaõā ārā te dhammato, porāõakā hi brāhmaõa- dhammā etarahi sunakhesu sandissantãti. Evam M. tesaü vādaü bhinditvā attano vādaü patiņņhā- pesi, tassa dhammakathaü sutvā nāgaparisā somanassajātā ahosi. M. nesādabrāhmaõaü nāgabhavanā nãharāpesi, pari- bhāsamattam pi pan' assa nākāsi. Sāgarabrahmadatto pi ņhapitadivasaü anatikkamitvā caturaīginiyā senāya parivuto pituvasanaņņhānaü agamāsi. M. pi "mātula¤ ca ayyaka¤ ca passissāmãti" bheri¤ carāpetvā mahantena sirisobhaggena Ya- munato uttaritvā tam eva assamaü ārabbha pāyāsi, avasesa- bhātaro ca tassa mātāpitaro ca pacchato pāyiüsu. Tasmiü khaõe S-brahmadatto M-aü mahatiyā parisāya āgacchantaü asa¤jānitvā pitaraü pucchanto āha: @*>/ mutiīgā ca saükhā paõavadeõķimā (V 322|4) purato paņipannāni hāsayantā rathesabhaü. || Ja_XXII:931 ||>@ @@ @*>/, ko eti siriyā jalaü. || Ja_XXII:933 ||>@ \<-------------------------------------------------------------------------- 1 Cks sā-. 2 Bd yuddhe-. 3 Cks padā. 4 Cks ānāya. 5 Cd adds vaõõā. 6 Cks -ukkā, Bd niccussukā. 7 Bd adds kāmaguõesu. 8 Ck -¤āarāpe, Cs -¤āarāte, Bd -¤u ārakā. 9 Cks -a. 10 Cks ok-. 11 Cks -pivā-. >/ #<[page 218]># %<218 XXII. Mahānipāta.>% @@ @*>/ pariggayha vālavãjanim uttamaü carate varapa¤¤assa muddhani uparåpari. || Ja_XXII:935 ||>@ @*>/ caranti ubhatomukhaü. || Ja_XXII:936 ||>@ @*>/ kass' ete kuõķalā vaggå sobhanti ubhatomukhaü. || Ja_XXII:937 ||>@ @@ @@ @*>/ suddhasaükhavaråpamā\<*<5>*>/ bhāsamānassa sobhanti dantā kuppilasādisā\<*<6>*>/. || Ja_XXII:940 ||>@ @@ @*>/ hemavato\<*<8>*>/ brahāsālo va pupphito ko so odātapāvāro jayaü Indo va sobhati. || Ja_XXII:942 ||>@ @*>/ ãso khaggaü va mu¤cati\<*<10>*>/ || Ja_XXII:943 ||>@ @*>/ citrā sukatā citrasibbanā\<*<12>*>/ ko so omu¤cate pādā namo katvā mahesino ti. || Ja_XXII:944 ||>@ Ta. paņipannānãti kass' etāni turiyāni purato paņipannāni, hāsayantā ti etaü rājānaü hāsayantā, ka¤cana -- 'ti kassa nalāņante bandhena uõhãsa- paņņena vijjuyā meghamukhaü viya varamukhaü ujjotatãti pucchati, yuvā -- ti taruõo sannaddhadhanukalāpo, ukkā -- ti kammāruddhane pahaņņhasuvaõõaü viya, khadiraīgāra -- ti ādittakhadiraīgārasannibbaü, jaübonadan ti ratta- suvaõõamayaü, aīkaü\<*<1>*>/ pariggayhā 'ti cāmarãgāhakena aīkena\<*<13>*>/ pariggahãtā hutvā, vālavãja -- ti uttamaü vālavãjaniü, pekhuõa -- ti morapi¤jahattha- kāni, vicitrānãti sattaratanavicitrāni, tapa¤¤a\<*<14>*>/ -- ti tapanãyasuvaõõena ca \<-------------------------------------------------------------------------- 1 Bd aīgaü. 2 Bd suvaõõamaõi-. 3 Cks ok-. 4 Bd kassete lapanajātā omitting suddhā. 5 Bd suddhā-. 6 Ck kucchila-, kujjila-. 7 Cks -ena. 8 Bd -ti. 9 Bd oggayha. 10 Cks iso-, Bd ãsā--pamuīcati. 11 Bd -vikatā. 12 Bd -sibbino, Cs -sippino. 13 Cs Bd aīgena. 14 Bd suvaõõa-. >/ #<[page 219]># %< 7. Mahānāradakassapajātaka. (544.) 219>% maõãhi ca khacitadaõķāni, ubhatomukhan ti mukhassa ubhatopassesu caranti, vātena -- ti vātāhatā, niddhantā ti siniddharutā\<*<1>*>/, nalāņantan ti kass' ete evaråpā kesā nalāņantaü upasobhanti, nabhā ti nabhato uggatā vijju viya, uõõajan ti ka¤canadāso viya paripuõõaü, lapanajā\<*<2>*>/ ti mukhajā\<*<2>*>/, kuppila- sādisā ti mantālakamakulasadisā\<*<3>*>/, sukhe ņhitā ti sukhaparihatā, jayaü Indo vā 'ti jayappatto Indo viya, suvaõõa-ti suvaõõapilakāhi ākiõõaü, maõi -- ti maõitharåhi vicittaü, suvaõõacitakā\<*<4>*>/ ti suvaõõakhacitā, citrā ti sattaratanavicitrā, sukatā ti suniņņhitā, citrasibbanā\<*<5>*>/ ti citrasibbaniyo\<*<6>*>/, ko -- pādā ti ko esa pādato evaråpā pādukā omu¤catãti. Evaü puttena S-brahmadattena puņņho iddhimā abhi¤¤ā- lābhitāpaso "tāta ete Dhataraņņhassa ra¤¤o puttā tava bhāgi- neyyā nāgā" ti ācikkhanto gātham āha: @*>/ hi te nāgā iddhimanto yasassino Samuddajāya uppannā nāgā ete mahiddhikā ti. || Ja_XXII:945 ||>@ Evaü etesaü kathentānaü ¤eva nāgaparisā patvā tāpa- sassa pāde vanditvā ekamantaü nisãdi. Samuddajāpi pitaraü vanditvā roditvā nāgaparisāya saddhiü n-bhavanam eva gatā. S-brahmadatto tatth' eva katipāhaü vasitvā Bārāõasiü eva gato. Samuddajā n-bhavane yeva kālam akāsi. Bo. yāvajãvaü sãlaü rakkhitvā uposathakammaü katvā āyupariyosāne saddhiü nāgaparisāya saggapadaü\<*<8>*>/ påresi. S. i. d. ā. "evaü upāsakā porāõakapaõķitā anuppanne pi Buddhe evaråpaü nāgasampattiü pahāya uposathakammaü kariüsu yevā" 'ti vatvā j. s.: "Tadā mātāpitaro mahārājakulāni ahesuü, nesādabrāh- maõo Devadatto, Somadatto Anando, Accimukhã Uppalavaõõā, Su- dassano Sāriputto, Subhogo Moggallāno, Kāõāriņņho Sunakkhatto, Bhåridatto aham evā 'ti\<*<9>*>/. Bhåridattajātakaü. $<7. Mahānāradakassapajātaka.>$ Ahu rājā Videhānan ti. Idaü S. Laņņhivanuyyāne viharanto Uruvelakassapadamanaü ā. k. Yadā hi S. pavattavaradhammacakko\<*<10>*>/ \<-------------------------------------------------------------------------- 1 Ck siddha-, Cs siniddane antā, Bd sinidhāntā. 2 Bd -jātā. 3 so Bd; Ck maddālamakulãsadisā, Cs mantālokamakusadisā. 4 Bd Cs -vikaņā. 5 Bd Cs -sippino. 6 Ck citrā-, Bd Cs -sippiniyo. 7 Cks dhataraņņhā, Bd -ņhassa, omitting hi. 8 Bd Cs -påraü. 9 Bd Cs aham eva saümāsambuddho loke udapādinti. 10 Bd pavattita-. >/ #<[page 220]># %<220 XXII. Mahānipāta.>% Uruvelakassapādayo jaņile dametvā Magadharājassa paņissavaü mu¤- cetuü\<*<1>*>/ purāõasahassajaņilaparivuto Laņņhivanuyyānaü agamāsi. Tadā dvādasanahutāya parisāya saddhiü āgantvā Dasabalaü vanditvā nisinnassa Magadhara¤¤o parisantare brāhmaõagahapatikānaü vitakko uppajji: "kin nu kho Uruvelakassapo mahāsamaõe brahmacariyaü ca- rati udāhu mahāsamaõo Uruvelakassape" ti. Atha Bh. "Kassapassa mama santike pabbajitabhāvaü jānāpessāmãti" imaü gātham āha: Kim eva disvā Uruvelavāsi (vol. I p. 83. Vin. I p. 36.) pahāsi aggiü kisako vadāno, pucchāmi taü Kassapa etam atthaü: kathaü pahãnaü tava aggihuttan ti. Thero pi Bhagavato adhippāyaü viditvā: Råpe ca sadde ca atho rase ca kāmitthiyo cābhivadanti yaü¤ā. Etaü malan ti upadhãsu ¤atvā tasmā na yiņņhe na hute ara¤jin ti imaü gāthaü vatvā attano sāvakabhāvaü pakāsanatthaü T-assa pāda- piņņhe sãsaü ņhapetvā "satthā me bhante Bh., sāvako 'ham asmãti" vatvā ekatālaü dvitālaü titālan ti yāva sattatālappamāõaü sattak- khattuü vehāsaü abbhuggantvā oruyha T-aü vanditvā ekamantaü nisãdi. Taü pāņihāriyam disvā mahājano "aho mahānubhāvo Buddho, evaüthāmagatadiņņhiko nāma attānaü arahā ti maü¤amāno U-kassapo diņņhijālaü bhinditvā T-ena damito" ti\<*<2>*>/ Satthu guõakathaü ¤eva kathesi. S. "anacchariyaü idāni sabbaü¤utaü pattena mayā imassa damanaü, sv-āhaü pubbe sarāgakāle pi Nārado nāma Brahmā hutvā imassa diņņhijālaü bhinditvā imaü nibbisevanaü akāsin" ti vatvā tāya parisāya yācito a. ā. Atãte Videharaņņhe Mithilāyaü Aügati\<*<3>*>/ nāma rājā r. kāresi dhammiko dhammarājā. Rujā nāma dhãtā ahosi abhiråpā pāsādikā kappasatasahassaü patthitapatthanā mahā- pu¤¤ā aggamahesiyā kucchismiü nibbattā. Sesā pan' assa soëasasahassā itthiyo va¤jhā ahesuü. Tassa sā dhãtā piyā ahosi manāpā. So tassā nānāpupphapåre pa¤cavãsatipuppha- samugge sukhumāni ca vatthāni "imehi attānaü alaükarotå" \<-------------------------------------------------------------------------- 1 Bd mocetuü. 2 Ck dumãti. 3 Cks a¤gāti. >/ #<[page 221]># %< 7. Mahānāradakassapajātaka. (544. 221>% 'ti devasikaü pahãõati\<*<1>*>/ "khadaniyabhojaniyassa pamāõaü n' atthi, anvaddhamāsaü dānaü detå" 'ti sahassaü peseti. Tassa kho pana Vijayo Sunāmo Alāto ti tayo amaccā ahesuü. So komudiyā cātumāsiniyā chaõe vattamāne devanagare\<*<2>*>/ viya nagare c' eva antepure ca alaükate sunahāto suvilitto sabbā- laükārapatimaõķito\<*<3>*>/ vivaņasãhapa¤jare mahātale amaccagaõa- parivuto visuddhagaganatalaü abhilaüghamānaü candamaõķa- laü disvā "ramaõãyā vata bho dosinā ratti, kāya nu kho ajja ratiyā abhirameyyāmā 'ti amacce pucchi. Tam atthaü pakāsento Satthā āha: @*>/ nāma khattiyo pahåtayoggo dhanimā anantabalaporiso. || Ja_XXII:946 ||>@ @*>/ amacce sannipātayi: || Ja_XXII:947 ||>@ @@ @@ Ta. pahåtayoggo ti pahåtena hatthiyoggādinā samannāgato, ananta- balaporiso ti anantabalakāyo, anāgate ti pariyosānaü appatto anatikkamante ti a., cātumassā 'ti catunnaü vassikamāsānaü pacchimadivasabhåtāya, komu- diyā ti phullakumudāya, mihitapubbe ti paņhamaü sitaü katvā pacchā ka- thanasãle, tamanupucchãti taü tesu amaccesu ekekaü amaccaü anupucchi, paccekaü bråtha saü\<*<6>*>/ rucin 'ti sabbe va tumhe attano ruciü paccekaü mayhaü kathetha, komudajjā 'ti komudã ajja, juõhan ti nissayabhåtaü canda- maõķalaü abbhuggataü, vyapagataü taman ti tena sabbāndhakātaü vi- hataü, utun ti ajja rattiü imaü evaråpaü utuü kāya ratiyā vihareyyāmā 'ti amacce pucchi. Tena te pucchitā attano attano ajjhāsayānuråpaü kathaü kathayiüsu. Tam atthaü pakāsento Satthā āha: @@ \<-------------------------------------------------------------------------- 1 Bd pahiõi. 2 Bd -raü. 3 Bd -paņimaõķito. 4 Cks aīgāti. 5 Bd cātumāsā-. 6 Bd yaü. >/ #<[page 222]># %<222 XXII. Mahānipāta.>% @*>/ anantabalaporisā, ye te vasaü na āyanti vasaü upanayāmase, esā mayhaü sakā diņņhi: ajitaü ojināmase. || Ja_XXII:951 ||>@ @@ @@ @@ @@ @*>/ n' etaü cittaü mataü\<*<3>*>/ mama. || Ja_XXII:956 ||>@ @@ @*>/: yathā Vijayo bhaõati mayham p' et' eva ruccati. || Ja_XXII:958 ||>@ @@ @@ @*>/ acelo dhãrasammato || Ja_XXII:961 ||>@ @@ @@ Ta. haņņhan ti tuņņhaü, ojināmase ti yam no ajitaü taü jināma, eso mam' ajjhāsayo ti, rājā tassa kathaü n' eva paņikkosi nābhinandi, Sunāmo etad abravãti rājānaü Alātassa vacanaü nābhinandantaü appaņikkosantaü disvā nāyaü rājā yuddhājjhāsayo aham assa cittaü gaõhanto kāmaguõābhiratiü vaõõayissāmãti cintetvā etaü sabbe tuyhan ti ādivacanaü abravã, Vijayo etad abravãti rājā Sunāmassa vacanaü nābhinandi na paņikkosi, tato Vijayo ayaü imesaü dvinnam pi vacanaü sutvā tuõhã yeva ņhito, paõķitā nāma dhammasavanasoõķā honti, dhammasavanam assa vaõõessāmãti cintetvā etaü sabbe kāmā ti ādi vacanaü abravã, tattha tavamupaņņhitā ti tava upaņņhitā, \<-------------------------------------------------------------------------- 1 Ck yuddhā. 2 Bd sulabhā. 3 Bd mati. 4 Cks aügātiü. 5 Bd -dhāyasmiü. >/ #<[page 223]># %< 7. Mahānāradakassapajātaka. (544.) 223>% moditun ti tava kāmehi modituü abhiramituü icchāya sati na hi ete kāmā dullabhā, n' etaü cittaü mataü\<*<1>*>/ mamā 'ti etaü tava kāmehi abhiramanaü nāma mama cittamataü\<*<2>*>/ na hoti, na ettha cittaü pakkhandati, yo n' ajjā 'ti yo no ajja, atthadhammavidå ti pāëiattha¤ c' eva pāëidhamma¤ ca jānante, ise ti esitaguõe, Aügatimabravãti\<*<3>*>/ Aügati\<*<3>*>/ abravã, mayhaü peteva ruccatãti mayham pi etaü ¤eva ruccati, sabbe va santā ti sabbe va tumhe idha vijjamānā, matiü karotha cintetha, Alāto etad abravãti ra¤¤o kathaü sutvā ayaü mama kulåpako Guõo nāma ājãviko rājuyyāne vasati taü pasaü- sitvā rājakulåpakaü karissāmãti cintetvā etaü atthāyan ti ādi vacanaü abravã, tattha dhãrasammato ti paõķito sammato, Kassapagottāyan ti Kassapa- gotto ayaü, suto ti bahussuto, gaõãti gaõasatthā, codesãti āõāpesi. @@ @*>/ sudantā soõõamālino || Ja_XXII:965 ||>@ @@ @*>/ bahavo iņņhikhaggadharā\<*<6>*>/ balã assapiņņhigatā dhãrā narā naravarādhipaü. || Ja_XXII:967 ||>@ @@ @*>/ bhåmim āgate ti. || Ja_XXII:969 ||>@ Ta. tassa yānan ti tassa ra¤¤o rathaü yojayiüsu, dantan ti danta- mayaü, råpiyapakkharan ti rajatapakkharaü, sukkamaņņhaparivāran ti parisuddhāpharusarathaparivāraü, dosināmukhan ti vigatadosāya rattiyā mukhaü viya, candasadisaü ti a., tatrāsun ti tatra ahesuü, kumudā ti kumudavaõõā, sindhavā ti sindhavajātikā, anilåpamasamuppādā\<*<8>*>/ ti vāta- sadisavegā, setacchattan ti tasmiü rathe samussāpitaü chattam pi setaü ahosi, setaratho ti so pi ratho seto yeva, setassā ti assāpi setā, setavã- janãti vãjanã pi setā, niyyan ti tena rathena niyyanto amaccaparivuto Vede- harājā Cando viya sobhi, naravarādhipan ti naravarānaü adhipatiü rājādhi- rājaü, so muhuttaü va yāyitvā ti so rājā muhutten' eva uyyānaü gantvā, patti Guõam upāgamãti pattiko va Guõaü ājãvikaü upāgami, ye pi tattha tadā āsun ti ye tasmiü uyyāne tadā puretaraü gantvā taü ājãvikaü payi- rupāsamānā nisinnā ahesuü, na te apanayãti amhākam eva doso ye mayaü \<-------------------------------------------------------------------------- 1 Bd mati. 2 Bs cittaü mati. 3 Cks aīgā-. 4 Ck -pātā, Cs -patā, Bd anilupakumuppādā. 5 Bd anu-. 6 Bd indakhagga-. 7 Bd agataü. 8 Ck -patā, Cs -uppā, Bd anilupakumuppādā. >/ #<[page 224]># %<224 XXII. Mahānipāta.>% pacchā āgamimhā tumhe mā calitthā 'ti te brāhmaõe ca ibbhe ca ra¤¤o c' eva atthāya akataü akatobhāsaü\<*<1>*>/ bhåmim āgate na ussāraõaü kāretvā apanayi. Tāya\<*<2>*>/ pana omissakaparisāya parivuto va ekamantaü ni- sãditvā paņisanthāraü akāsi. Tam atthaü pakāsento Satthā āha: @@ @@ @*>/ piõķayāpanaü, appābādho v' asã kacci cakkhuü na parihāyati. || Ja_XXII:972 ||>@ @@ @*>/. || Ja_XXII:974 ||>@ @*>/ rājā tato pucchi anantarā atthaü dhammaü ca ¤āya¤ ca dhammakāmo rathesabho. || Ja_XXII:975 ||>@ @@ @*>/ kathaü samaõabrāhmaõe, katha¤ ca balakāyasmiü kathaü jānapade\<*<7>*>/ care. || Ja_XXII:977 ||>@ @@ Ta. mudukābhisiyā ti mudukāya sukhasamphassāya bhisiyā, mudu- cittakaëandake ti sukhasamphassacittattharake\<*<8>*>/, mudupaccatthate ti mudunā paccattharaõena paccatthate, sammodãti ājãvikena saddhiü sammo- danãyakathaü akāsi\<*<9>*>/, tato ti nisajjanato\<*<10>*>/ ananteram eva sārānãyakathaü ka- thesãti a., tattha kacci yāpanãyan ti kacci vo bhante sarãraü paccayehi yāpetuü sakkā, vātānamavisaggatā ti kacci vo sarãre vāyodhātuyo sam- mappavattā\<*<11>*>/, vātānaü vissaggatā\<*<12>*>/ n' atthi, tattha tattha vaggavaggā\<*<13>*>/ hutvā vātā na bādhayantãti\<*<14>*>/, akasirā ti niddukkhā, vuttãti jãvitavutti, appā- bādho ti iriyāpathabha¤jakena bādhena virahito, cakkhun ti kacci vo cakkhu- \<-------------------------------------------------------------------------- 1 Bd -kāsaü. 2 Cks kāya. 3 Bd labhati. 4 Bd -yā. 5 Cks -te. 6 Cks ba-, Bd vu-. 7 Ck jānapada¤, Cs janapada¤, Bd janapade. 8 Bd -raõe. 9 Bd kathesi. 10 Cks nisajjato. 11 Cks sama-, Bd sammappavattānaü. 12 Bd byaggatā. 13 Bd vaggā-. 14 Cks bādhantãti. >/ #<[page 225]># %< 7. Mahānāradakassapajātaka. (544.) 225>% ādãni indriyāni na parihāyantãti pucchati, paņisammodãti sammodanãya- kathāya paņikathesi, tattha sabbam etan ti yaü yathāvuttaü vātānam avisag- gatā ti sabbaü taü tath' eva, tadubhayan ti yam pi tayā appābādho v' asi kacci cakkhuü na parihāyatãti vuttaü tam pi ubhayaü tath' eva, na balã- yare ti nābhibhavanti na kuppanti, anantarā ti paņisanthārānantarā pa¤haü pucchi, tattha atthaü dhamma¤ ca ¤āya¤ cā 'ti pāëiattha¤ ca pāli¤ ca kāraõayutti¤ ca\<*<1>*>/ so hi kathaü dhammaü care ti pucchanto mātāpituādãsu paņipattidãpakaü pāëi¤ ca pāëiattha¤ ca kāraõayutti¤ ca me kathethā 'ti imaü attha¤ ca dhamma¤ ca ¤āya¤ ca pucchi, tattha kathaü ceke adhammaņņhā ti ekacce adhamme ņhitā kathaü nirayaü c' eva adho sesāpāyesu ca patantãti. Sabba¤¤ubuddha-paccekabuddha-buddhasāvaka-mahābodhi- sattesu purimassa purimassa alābhena\<*<2>*>/ pacchimaü pacchimaü pucchitabbayuttakaü mahesakkhapa¤haü rājā ki¤ci ajānantaü naggabhoggaü nissirãkaü andhabālaü ājãvikaü pucchi, so evaü pucchito pucchānuråpaü vyākaraõaü adatvā carantaü goõaü paharanto viya bhattapātiyaü\<*<3>*>/ kacavaraü khipanto viya "suõa mahārājā" 'ti okāsaü kāretvā attano micchāvādaü paņņhapesi. Tam atthaü pakāsento Satthā āha: @@ @*>/ phalaü kalyāõapāpakaü, n' atthi deva paro\<*<5>*>/ loko, ko tato hi idhāgato, || Ja_XXII:980 ||>@ @@ @*>/, niyatāni hi bhåtāni, yathā goņaviso\<*<7>*>/ tathā, || Ja_XXII:982 ||>@ @@ @@ Ta. idhāgato ti tato paralokato idhāgato nāma n' atthi, pitaro vā ti deva ayyakādayo\<*<8>*>/ vā n' atthi, tesu asantesu\<*<9>*>/ kuto mātā kuto pitā, yathā \<-------------------------------------------------------------------------- 1 Bd -yutta¤ ca. 2 Cks -bhe. 3 Bd adisvā. 4 Bd bhattavuddhikāya. 5 Ck dhammassa-, Cs dhammaü corr. to -assa. 6 Bd para. 7 Cks -yo. 8 Ck ayyāyyikāyo, Cs ayyāyyakāyo, Bd ayyākapeyyakādayo. 9 Cks asati. >/ #<[page 226]># %<226 XXII. Mahānipāta.>% goņaviso\<*<1>*>/ ti goņaviso\<*<1>*>/ vuccati pacchimabandho, yathā nāvāya pacchimabandho nāvam eva anugacchati tathā ime sattā niyatam eva anugacchantãti vadati, avaso devavãriyo ti evaü dānaphale asati yo koci bālo deti nāma so avaso aviriyo na attano vasena\<*<2>*>/ balena deti dānaphalaü pana atthãti sa¤¤āya a¤¤esaü andha- bālānaü saddahitvā detãti dãpeti, bālehi dānaü pa¤¤attan ti dānaü dā- tabban ti andhabālehi pa¤¤attaü anu¤¤ātaü, taü dānaü bālā yeva denti paõķitā gaõhanti. Evaü dānassa nipphalataü vaõõetvā idāni pāpassa phalā- bhāvaü\<*<3>*>/ vaõõetuü āha: @*>/ āpo ca vāyo sukhadukha¤ c' ime\<*<5>*>/ jãvo ca\<*<6>*>/, satt' ime kāyā\<*<6>*>/ yesaü chettā na vijjati, || Ja_XXII:985 ||>@ @*>/ koci naü, antaren' eva kāyānaü satthāni vãtivattare. || Ja_XXII:986 ||>@ @*>/ siraü ādāya paresaü nisitāsinā na so chindati te kāye, tattha pāpaphalaü kuto. || Ja_XXII:987 ||>@ @@ @@ @@ Ta. kāyā ti samåhā, avikopino ti vikopetuü na sakkā, jãvo cā\<*<9>*>/ 'ti\<*<10>*>/ jãve\<*<11>*>/ cā 'ti pi pāņho, ayam ev' attho: satt' ime kāyā ti ime satta kāyā, ha¤¤are vāpi kocinan ti yo ha¤¤eyya so pi n' atth' eva, vãtivattareti imesaü sattannaü kāyānaü antare yeva caranti chindituü na sakkonti, siraü ādāyā 'ti paresaü sãsaü gahetvā nisitāsinā ti nisitena asinā chindatãti vuccati, so pi te kāye na chindati paņhavã paņhavim eva upeti āpādayo āpā- dike sukhadukkhajãva\<*<12>*>/ ākāsaü\<*<13>*>/ pakkhandatãti dasseti, saüsaran ti mahā- rāja ime sattā imaü paņhaviü ekamaüsakhalaü katvāpi ettake kappe saü- sarantā sujjhanti a¤¤atra hi saüsārasatte sodhetuü samattho nāma n' atthi, sabbe saüsāren' eva sujjhanti, anāgate tamhi kāle ti yathāvutte pana etasmiü kāle anāgate appatte antarā susa¤¤ato pi parisuddhasãlo pi na sujjhati, \<-------------------------------------------------------------------------- 1 Cks goņaviyo. 2 Cks add na. 3 Cs -ssāphalā-, Bd -ssa niphala-. 4 Cks -vir, Bd -vi. 5 Bd sukhaü dukkhaü jãve. 6 Cks jãve va, Bd sattime sassatā kāyā. 7 Cks cāpi. 8 Bd cāpi. 9 Bd jãvi ca, Cks jãve vā. 10 Cks add jãvo va. 11 Cs Bd jãvo. 12 Cks -dukkhejãvo. 13 Ck ākāraü. >/ #<[page 227]># %< 7. Mahānāradakassapajātaka. (544.) 227>% taü khaõan ti taü vuttappakāraü kālaü, anupubbena no ti amhākaü vāde anupubbena suddhi, sabbesam pi amhākaü anupubbena suddhãti pi attho. Iti so ucchedavādo attano thāmena sakavādaü nippade- sato kathesãti. @*>/ ruccati. || Ja_XXII:991 ||>@ @@ @*>/ bahuü pāpaü kataü mayā, bahå mayhaü\<*<3>*>/ hatā pāõā: mahisā såkarā ajā. || Ja_XXII:993 ||>@ @*>/ so 'haü na nirayaü gato ti. || Ja_XXII:994 ||>@ Ta. Alāto etad abravãti so kira Kassapadasabalassa cetiye anoja- pupphadāmena påjaü katvā maraõasamaye a¤¤ena kammena yathānubhāvaü khitto saüsāre saüsaranto ekassa pāpakammassa nissandena goghātakule nib- battitvā bahuü pāpam akāsi, ath' assa maraõakāle bhasmāpaņicchanno viya aggi ettakaü kālaü ņhitaü taü pu¤¤akammaü okāsam akāsi, so tassānubhāvena idha nibbattitvā taü vibhåtiü patto jātiü saranto\<*<5>*>/ pana atãtānantarato paraü sarituü asakkonto goghātakammaü katvā idha nibbatto 'smãti sa¤¤āya tassa vādaü upatthambhento idaü yathā bhadanto ti ādivacanam abravi, tattha sare saüritattano ti attano saüsaritaü sarāmi, senāpatikule ti senā- patikulamhi. @*>/, uposathaü upavasanto Guõasantikam upāgami. || Ja_XXII:995 ||>@ @*>/ rudaü assåni vattayãti. || Ja_XXII:996 ||>@ Ta. athetthā 'ti atha etissā\<*<8>*>/ Mithilāya paëaccarãti\<*<9>*>/ daëiddo kapaõo, Guõasantikamupāgamãti Guõassa santikaü ki¤cid eva kāraõaü sossāmãti\<*<10>*>/ upāgato ti veditabbo. @*>/ Vedeho: kimatthaü samma rodasi, kin te sutaü vā diņņhaü vā, kiü maü vedesi vedanan ti. || Ja_XXII:997 ||>@ \<-------------------------------------------------------------------------- 1 Cks peteva, Bd petaü va. 2 Cks pãtāya, Bd phãtāyaü. 3 Bd mayā. 4 Bd pāpaü. 5 Ck Bd jāti--, Cs jātissaranto. 6 Ck palaccari, Cs paëaccari, Bd paņicchari. 7 Bd ruõõaü. 8 Bd -ssāya. 9 Bd paņiccariti. 10 Bd sosissāmiti. 11 Cs Bd anu-. >/ #<[page 228]># %<228 XXII. Mahānipāta.>% Ta. kiü maü vedesi vedanan ti kiü nāma tvaü kāyikaü vā ceta- sikaü vā vedanam patto yaü evaü rodanto maü vedesi jānāpesi uttānam eva naü katvā mayhaü ācikkhāhãti. @@ @@ @@ @@ @@ @@ @*>/ yathā. || Ja_XXII:1004 ||>@ @@ @@ Ta. Bhāvaseņņhãti evaünāmako asãtikoņivibhavo seņņhi, guõe rato ti guõamhi rato, sammato ti sambhāvito, sucãti sucikammo\<*<2>*>/, idha jāto du- ritthiyā ti imasmiü Mithilanagare duritthiyā daëiddiyā\<*<3>*>/ kapaõāya kumbha- dāsiyā kucchimhi jāto 'smi, so kira Kassapabuddhakāle ara¤¤e naņņhaü bali- vaddaü gavesamāno ekena maggamåëhena bhikkhunā maggaü puņņho tuõhã hutvā puna tena pucchito kujjhitvā samaõadāsā nāma mukharā honti dāsena tayā bhavitabbaü atimukharo sãti āha, taü kammaü tadā vipākaü adatvā bhasmācchanno viya pāvako ņhitaü maraõasamaye a¤¤aü kammaü upaņņhāpesi, so yathākammaü saüsāre saüsaranto ekassa kusalakammassa phalena Sākete vuttappakāro seņņhi hutvā dānādãni pu¤¤āni akāsi, taü pan' assa kammaü paņhaviyā nihitanidhi\<*<4>*>/ viya ņhitaü okāsaü labhitvā vipākaü dassati, yaü pana tena taü bhikkhuü akkosantena katapāpakammaü tam assa tasmiü attabhāve vipākaü adāsi, so ajānanto itarassa kalyāõakammassa phalena kumbhadāsi- kucchiyaü nibbatto ti sa¤¤āya evam āha, yato jāto suduggato ti sv-āhaü jātakālato paņņhāya atiduggato ti dãpeti, samacariyamadhiņņhito ti sama- \<-------------------------------------------------------------------------- 1 Cks yatha bhāsati, Bd bhāsati yathā. 2 Cks -mmena. 3 Bd -ddāya. 4 Cks -dhiü. >/ #<[page 229]># %< 7. Mahānāradakassapajātaka. (544.) 229>% cariyāyam eva patiņņhito 'mhi, nånetan ti ekaüsen' etaü, ma¤¤idaü sãlan ti deva idaü sãlaü nāma niratthakam ma¤¤e, Alāto ti yathā ayaü Alātasenā- pati mayā purimabhave bahuü pāõātipātakammaü katvā senāpatiņņhānaü lad- dhan ti bhāsati\<*<1>*>/ tena kāraõenāhaü niratthakaü sãlan ti ma¤¤āmi, kalim evā 'ti yathā asippo asikkhito akkhadhutto parājayabhāvaü gaõhāti tathā nåna gaõ- hāmi, purimabhave attano sāpateyyaü nāsetvā idāni dukkhaü anubhavāmi, Kassapabhāsitan ti Kassapagottassa acelakassa bhāsitaü sutvā ti vadati. @*>/: n' atthi dvāraü sugatiyā niyatiü kaükha Bãjaka. || Ja_XXII:1007 ||>@ @*>/ saüsārasuddhi\<*<4>*>/ sabbesaü, mā turittho anāgate. || Ja_XXII:1008 ||>@ @*>/ brāhmaõibbhesu vyāvaņo vohāraü anusāsanto ratihãno tadantarā ti. || Ja_XXII:1009 ||>@ Ta. Aīgatimabravãti\<*<6>*>/ paņhamam eva itaresaü dvinnaü pacchā Bãja- kassā 'ti tiõõaü vacanaü sutvā daëhamicchādiņņhiü\<*<7>*>/ gahetvā etaü n' atthi dvāran ti ādivacanam abravi, niyatiü kaükha Bãjakā 'ti samma Bãjaka niyatim eva olokehi, cullāsãtimahākappapamāõo kālo yeva hi satte sodheti, tvaü atiturito ti adhippāyen' evam āha, anāgate ti tasmiü kāle appatte antarā va devalokaü gacchāmãti mā turittho, vyāvaņo ti brāhmaõesu ca gahapatikesu ca tesaü kāyaveyyāvaccadānādikammakāraõena vyāvaņo ahosi, vohāran ti viniccha yaņņhāne nisãditvā rājakicce\<*<8>*>/ vohāraü anusāsanto va, ratihãno tadantarā ti ettakaü kālaü kāmaguõaratiyā parihãno ti. Eva¤ ca pana vatvā "bhante Kassapa mayaü ettakaü kālaü pamajjimha, idāni pan' amhehi ācariyo laddho, ito paņ- ņhāya kāmaratim eva anubhavissāma tumhākaü santike, ito uttariü\<*<9>*>/ dhammasavanam pi no papa¤co bhavissati, tiņņhatha tumhe mayaü gamissāmā" 'ti āpucchanto. @@ Ta. saīgati ce ti ekaņņhāne ce no samāgamo bhavissati no ce asati pu¤¤a- phale\<*<10>*>/ kim tayā diņņhenā 'ti. @@ Ta. sanivesanan ti bhikkhave idaü vacanaü Videharājā vatvā rathaü abhiruyha attano nivesana¤ Candakapāsādatalam eva paņigato. \<-------------------------------------------------------------------------- 1 Cks omit bhāsati. 2 Ck aīgāti-. 3 Bd labhati. 4 Cks -iü. 5 Cks vaso. 6 here all three MSS. aīga-. 7 Bd daëhaü-. 8 Bd -ccaü. 9 Ck Bd -ri. 10 Cks -laü. >/ #<[page 230]># %<230 XXII. Mahānipāta.>% Rājā paņhamaü Guõassa santikaü gantvā vanditvā pa¤- haü pucchi, gacchanto\<*<1>*>/ pana na\<*<2>*>/ vanditvā va gato\<*<3>*>/, Guõo attano aguõatāya\<*<4>*>/ vandanam pi nālattha\<*<5>*>/, piõķādikaü sakkā- raü kim eva lacchati, rājāpi taü rattiü vãtināmetvā puna- divase amacce sannipātetvā "kāmaguõe me upaņņhāpetha, ahaü ito paņņhāya kāmasukham evānubhavissāmi, na me a¤¤āni kic- cāni ārocetabbāni, vinicchayakiccaü asuko ca asuko ca karotå" 'ti vatvā kāmaratiparo\<*<6>*>/ va ahosi. Tam atthaü pakāsento Satthā āha: @@ @*>/ ca. || Ja_XXII:1012 ||>@ @@ @@ Ta. upaņņhānamhãti attano upaņņhānaņņhāne, Candake ti mama san- take Candakapāsāde, vidhentu me ti niccaü mayhaü kāme saüvidahantu upaņņhahantu, guyhappākāsiyeså\<*<8>*>/ 'ti guyhesu pi pākāsikesu pi atthesu uppannesu maü koci mā upaga¤chi\<*<9>*>/, atthe ti atthakāraõe vinicchayaņņhāne nisãdantå 'ti mayā kattabbakiccassa karaõatthaü sesāmaccehi saddhiü nisã- dantå 'ti. @@ @@ @*>/ abhihariüsu candana¤ ca mahārahaü maõisaükhamuttāratanaü nānāratte ca ambare. || Ja_XXII:1017 ||>@ @@ Ta. tato ti ra¤¤o kāmapaüke laggadivasato paņņhāya, dvesattarat- tassā 'ti cuddasame divase, dhātimātaram abravãti pitusantikaü gantu- \<-------------------------------------------------------------------------- 1 Bd āg-. 2 Bd a. 3 Bd āgato. 4 Ck gu-. 5 Bd -laddhaü. 6 Bd -timaddo. 7 Bd -gaccha. 8 Cks guyhaüpā-. 9 Ck -ga¤chuü, Cs -gachuü, Bd maü kenaci mā upagaccha. 10 read: maly'. >/ #<[page 231]># %< 7. Mahānāradakassapajātaka. (544). 231>% kāmā hutvā dhātimātaraü āha; sā kira cātuddase cātuddase pa¤casatāhi ku- mārikāhi parivutā dhātigaõaü ādāya mahantena sirivilāsena attano sattabhåmi- Rativaddhanapāsādā\<*<1>*>/ oruyha pitu dassanatthaü Candakapāsādaü gacchati, atha naü pitā disvā tuņņhamānaso mahāsakkāraü katvā uyyojento amma dānaü dehãti sahassaü datvā uyyojeti, sā attano nivesanaü āgantvā punadivase uposa- thikā hutvā kapaõiddhikavanibbakayācakānaü mahādānaü deti, ra¤¤o kir' assā\<*<2>*>/ eko janapado pi dinno, tato āyena sabbakiccāni kāreti\<*<3>*>/, tadā pana ra¤¤ā kira Guõaü ājãvikaü nissāya micchādassanaü gahitan ti sakalanagare kolāhalam ahosi, taü Rujādhātiyo sutvā rājadhãtāya ārocayiüsu: ayye pitarā kira te ājãvi- kassa kathaü sutvā micchādassanaü gahitaü, so kira catåsu dvāresu dā- nasālā viddhaüsāpetvā parapaņiggahãtā\<*<4>*>/ itthiyo ca kumārikā ca pasayhākārena\<*<5>*>/ gaõhituü\<*<6>*>/ āõāpeti, r. na vicāreti kāmamatto yeva kira jāto ti, sā taü kathaü sutvā anattamanā hutvā: me pitā tādisan nāma\<*<7>*>/ apagatasukkadhammaü nillajjaü naggabhoggaü ājãvikaü upasaükamitvā pa¤haü pucchissati\<*<8>*>/, nanu dhammika- samaõabrāhmaõo kammavādã upasaükamitvā pucchitabbo siyā, ņhapetvā kho pana maü a¤¤o mayhaü pitaraü micchādassanā apanetvā sammādassane pa- tiņņhāpetuü samattho n' atthi, ahaü hi atãtā satta anāgatā sattā 'ti cuddasa- jātiyo anussarāmi, tasmā pubbe mayā katapāpakammaü kathetvā pāpakammassa phalaü dassentã\<*<9>*>/ mama pitaram bodhessāmi, sace pana ajj' eva gamissāmi atha maü amma tvaü pubbe addhamāse āgacchasi ajja kasmā evaü lahuü āgatāsãti vakkhati, tatra ce ahaü tumhehi kira micchādassanaü gahitan ti sutvā āgat' amhãti vakkhāmi na me vacanaü garuü katvā gaõhissati, tasmā ajja agantvā ito cuddasame divase kālacatuddase yeva ki¤ci ajānantã viya pubbe- gamanākāren' eva gantvā āgamanakāle dānavaņņatthāya sahassaü yācissāmi, tadā me pitā diņņhiyā gahitabhāvaü kathessati, atha naü ahaü attano balena micchā- diņņhiü chaķķāpessāmãti cintesi, tasmā cuddasame divase pitu santikaü gantu- kāmā hutvā evam āha, tattha sakhiyo cā 'ti sahāyikāyo pi me pa¤casatā kumārikā ekāy' ekaü asadisaü katvā nānālaükārehi nānāvaõõehi pupphavatthā- nulepanehi alaükarontu, dibbo ti dibbasadiso\<*<10>*>/ devatāsannipātapatimaõķito ti pi dibbo, gacchan ti mama dānavaņņaü\<*<11>*>/ āharāpetuü Videhissarassa pitu santikaü gamissāmi, abhihariüså 'ti soëasahi gandhodakaghaņehi nahāpetvā maõķanatthāya abhihariüsu, parikiriyā 'ti parivāretvā, asobhiüså 'ti Rujam\<*<12>*>/ parivāretvā ņhitadevaka¤¤ā viya taü divasaü ativiya sobhiüsu. @@ @@ \<-------------------------------------------------------------------------- 1 Cks -bhåma-, Bd -bhumma-. 2 Bd rājā kirassa. 3 Bd karoti. 4 Bd sapariggahitā. 5 Cks -kāreca, Bd paseyhākārena. 6 Cks omit gaõhituü. 7 Bd kathaü hināma me tāto. 8 Bd pucchati. 9 all three MSS. -i. 10 Cks dibbo tu divaso. 11 Bd adds videhara¤¤ā. 12 Cks sujaü, Bd rucaü. >/ #<[page 232]># %<232 XXII. Mahānipāta.>% Ta. upāvisãti pitu vasanaņņhānaü Candakapāsādaü pāvisi, suvaõõa- vikate ti sattaratanavicitte suvaõõakhacite. @@ @@ @*>/ muhuü\<*<2>*>/. || Ja_XXII:1023 ||>@ @*>/. || Ja_XXII:1024 ||>@ Ta. saügaman ti accharānaü samāgamaü viya taü samāgamaü disvā, pāsāde ti amma mayā tuyhaü Vejayanta-sadiso Rativaddhanapāsādo kārito, kacci tattha ramasi, antopokkharaõiü patãti antovatthusmiü yeva te mayā Nandāpokkharaõi-patibhāgā pokkharaõã kāritā, kacci taü pokkharaõiü paņicca udakakãëam kãëantã ramasi, malyan ti amma ahaü tuyhaü devasikaü pa¤cavãsatipupphasamugge pahiõāmi, kacci tumhe sabbā kumāriyo taü malyaü ocinitvā ganthitvā abhiõhaü khiķķāratiratā hutvā kacci paccekaü gharake karotha idaü sundaraü idaü sundarataran ti evaü pāņiyekkaü sārambhe\<*<4>*>/ viya puppha- gharakāni pupphagabbhe ca pupphāsanapupphasayanāni ca kacci karothā 'ti pucchati, vikalan ti vekalyaü, mano karasså 'ti cittaü uppādehi, kuķķa- mukhãti sāsapakuķķena\<*<5>*>/ pasāditamukhatāya taü evam āha, itthiyo hi mukha- vaõõaü pasādentiyo duņņhalohitamukhadåsitapiëakaharaõatthaü paņhamaü sāsapa- kakkena mukhaü vilimpanti tato lohitassa samakaraõatthaü mattikākakkena tato chavipasādanatthaü tilakakkena, candasamamhi pãti candanā\<*<6>*>/ dullabhataro nāma n' atthi, tādise\<*<7>*>/ pi ruciü katvā mamācikkha sampādessāmi te ti. @@ @*>/ ti. || Ja_XXII:1026 ||>@ Tattha sabbavanãsuhan ti sabbavanibbakesu ahaü. @@ @*>/ abhuttabbaü, n' atthi pu¤¤aü abhu¤jato ti. || Ja_XXII:1028 ||>@ \<-------------------------------------------------------------------------- 1 Ck -tiü. 2 Bd ahu. 3 Bd candasamaü pi te ti. 4 Bd -ena. 5 Bd sāsapakakkehi. 6 Ck -ne, Cs -no, Bd candato. 7 Bd -saü. 8 Bd -õisvahaü. 9 Bd niyatitaü. >/ #<[page 233]># %< 7. Mahānāradakassapajātaka. (544.) 233>% Ta. Aīgatimabravãti bhi. so Aīgatirājā pubbe ayācito pi amma dā- naü dehãti sahassaü datvā taü divasaü yācito pi micchādassanaü\<*<1>*>/ gahitattā adatvā idaü bahuü vināsitan ti ādi abravã, niyatetaü abhuttabban ti etaü niyativasena tayā abhu¤jitabbaü bhavissati, bhu¤jantānam pi abhu¤jantā- nam pi n' atthi pu¤¤aü, sabbehi cullāsãtimahākappe atikkamitvā visujjhitabban ti. @@ @*>/ mā\<*<3>*>/ bhattam apanāmayi\<*<4>*>/, n' atthi bhadde paro\<*<5>*>/ loko, kiü niratthaü viha¤¤asãti. || Ja_XXII:1030 ||>@ Ta. Bãjako pãti Bãjako pi pubbe kalyāõakammaü katvā tassa nissan- dena dāsikucchiyaü nibbatto ti Bãjakavatthum pi 'ssā udāharaõatthaü āhari natthi bhadde ti bhadde Guõācariyo evam āha: n' atthi ayaü loko n' atthi paraloko n' atthi mātāpitā, n' atthi sattā opapātikā n' atthi loke samaõa- brāhmaõā sammaggatā\<*<6>*>/ sammāpaņipannā ti, paraloke hi sati idhaloko nāma bhaveyya so yeva ca n' atthi, mātāpitåsu santesu\<*<7>*>/ puttadhãtaro nāma bhaveyyuü te yeva ca n' atthi, dhamme sati dhammikasamaõabrāhmaõā bhaveyyuü te\<*<8>*>/ yeva ca n' atthi, kiü dānaü dentã sãlaü rakkhantã\<*<9>*>/ niratthakaü\<*<10>*>/ viha¤¤asãti. @@ @*>/ yo hoti bālo va samapajjatha. || Ja_XXII:1032 ||>@ @*>/ ti. || Ja_XXII:1033 ||>@ Ta. pubbāparaü dhamman ti bhi., pitu vacanaü sutvā Rujā rājadhãtā atãtasattajātivasena\<*<13>*>/ pubbadhammaü anāgatasattajātivasena\<*<14>*>/ anāgatadhamma¤ ca jānantã pitaraü micchādiņņhito mocetukāmā etaü sutam eva me ti ādim āha, tattha samapajjathā 'ti yo puggalo bālåpasevã hoti so bālo va sam- pajjatãti etaü mayā pubbe sutam eva ajja pana paccakkhato diņņhan ti, måëho ti maggamåëhaü āgamma maggamåëho viya diņņhimåëhaü āgamma diņņhimåëho pi uttariü mohaü\<*<15>*>/ nigacchati måëhataro hoti, Alātenā 'ti deva tumhehi jātigottakulapadesaissariyapa¤¤āhi hãnena Alātasenāpatinā accantahãnena nip- pa¤¤ena Bãjaka-dāsena ca gāmadārakasadisaü ahirikaü bāla-Guõaü ājãvikaü āgamma muyhituü\<*<12>*>/ patiråpam anucchavikaü, kiü tena muyhissatãti\<*<16>*>/ evaü te ubho pi gaharitvā diņņhito mocetukāmatāya pitaraü vaõõentã āha: \<-------------------------------------------------------------------------- 1 so Cks; Bd -nassa. 2 Cs jivasino, Bd jivamāna. 3 Cks na. 4 Bd upa-. 5 natthi amma para-. 6 Bd samuggatā. 7 Cks sapati. 8 Cks so. 9 Bd kiü dānaü desi kiü silaü rakkhasi. 10 Bd niratthaü kiü. 11 all three MSS. -i 12 Bd muëhituü. 13 Bd atãte-. 14 Bd anāgate-. 15 Bd uttari muëhaü. 16 Bd muëhi-. >/ #<[page 234]># %<234 XXII. Mahānipāta.>% @*>/ sappa¤¤o dhãro atthassa kovido, kathaü bālehi sadisaü hãnaü\<*<2>*>/ diņņhim\<*<3>*>/ upāgamã. || Ja_XXII:1034 ||>@ @*>/ jalitaü apāpataü\<*<5>*>/ upapajjatã momuho\<*<6>*>/ naggabhāvaü. || Ja_XXII:1035 ||>@ @@ Ta. sappa¤¤o ti yasavayapu¤¤atitthavāsayonisomanasikārasākacchāvasena laddhāya pa¤¤āya sappa¤¤o, ten' eva kāraõena dhãro dhãratāya atthānatthassa kāraõākāraõassa kovido, bālehi sadisan ti yathā te bālā upagatā kathaü tathā tvaü hãnadiņņhiü upagato, apāpatan ti apa āpataü\<*<7>*>/, patanto ti attho, idaü vuttaü hoti: tāta saüsārena suddhiyā sati yathā paņaīgakãņo ratti- bhāge jalitaü aggiü disvā tappaccayaü dukkhaü ajānitvā mohena tattha pa- tanto mahādukkhaü āpajjati tathā Guõo pi pa¤cakāmaguõe pahāya momuho\<*<6>*>/ ti nirassādanaü naggabhāvaü upapajjati, pure niviņņhā ti tāta saüsārena suddhãti kassaci vacanaü asutvā\<*<8>*>/ paņhamam eva niviņņhā n' atthi, sukaņa- dukkaņānaü kammānaü phalan ti gahitattā bahujanā ajānantā kammaü vidå- senti taü dåsentā kammaphalam pi dåsenti yeva, evaü tesaü pubbe gahito kali parājayagāho duggahito va hotãti attho, dummocayā balisā ambujo vā 'ti te pana evaü ajānantā micchādassanena atthaü gahetvā ņhitā bālā yathā nāma balisaü gilitvā ņhito maccho balisā dummocayo hoti evaü tamhā atthā\<*<9>*>/ dummocayā honti\<*<10>*>/. @*>/, upamāya pi ekacce atthaü jānanti paõķitā. || Ja_XXII:1037 ||>@ @*>/ garu\<*<13>*>/ atibhāraü samādāya aõõave avasãdati || Ja_XXII:1038 ||>@ @@ @*>/ Alātassa mahãpati ācināti etaü pāpaü yena gacchati duggatiü. || Ja_XXII:1040 ||>@ @*>/ labhate sukhaü. || Ja_XXII:1041 ||>@ @*>/ kummaggam anudhāvati. || Ja_XXII:1042 ||>@ \<-------------------------------------------------------------------------- 1 Cks deva. 2 Bd hina-. 3 all three MSS. -i. 4 all three MSS. aggi. 5 Ck -thaü. 6 Bd mohamuëho. 7 so Ck; Cs apa apātaü, Bd api apataü. 8 Bd sutvā vā asutvā vā. 9 Bd anatthā. 10 Bd adds uttari pi udāharaõaü āharanti āha. 11 so all three MSS. for -yaü? 12 Cs -hārā, Bd -bhārā. 13 Bd garuü. 14 Cks pati-. 15 Bd ya¤ca so. 16 Cks apāhāya. >/ #<[page 235]># %< 7. Mahānāradakassapajātaka. (544). 235>% @@ @@ Ta. nãraye ti aņņhavidhe mahāniraye soëasavidhe ussadaniraye lokanta- raniraye ca, bhāro ti tāta na tāv' assa\<*<1>*>/ akusalabhāro pårati, tassevā 'ti tassa pubbe katassa pu¤¤ass' eva nissando yaü so Alāto senāpati ajja\<*<2>*>/ sukhaü labhati, na hi tāta etaü goghātakakammassa phalaü pāpassa hi nāma vipāko iņņho kanto bhavissatãti aņņhānam etaü, aguõe rato ti tathā h' esa idāni akusalakamma rato, ujjumaggan ti dasakusalakammapathamaggaü, ohite tulamaõķale ti bhaõķapaticchādanatthāya tulāmaõķale laggetvā ņhapite, un- nametãti uddhaü ukkhipati, ācinan ti thokathokam pi pu¤¤aü ācinanto pāpa- bhāraü otāretvā naro kalyāõakammassa sãsaü ukkhipitvā devalokaü gacchati, saggātimāno ti sagge atimāno saggasampāpake sātaphale kalyāõakamme abhi- rato, saggādhimāno ti pi pāņho saggaü adhikaraõaü\<*<3>*>/ katvā ņhitacitto ti attho, sātave rato ti esa Bãjakadāso sātave\<*<4>*>/ madhuravipāke kusalakamme yeva rato, so imassa pāpakammassa khãõakāle kalyāõakammassa phalena devaloke nib- battissati, yaü pan' esa idāni dāsattaü upagato na taü kalyāõassa phalena tathāttasaüvattanikaü hi 'ssa pubbe kataü pāpaü bhavissatãti niņņhaü ettha gantabban ti. Imam atthaü pakāsentã āha: @*>/ Bãjako dāso dukkhaü passati attani pubbe tassa\<*<6>*>/ kataü pāpaü tam eso paņisevati. || Ja_XXII:1045 ||>@ @*>/ taü pāpaü tathā hi vinaye rato Kassapa¤ ca samāpajja mā h' ev' uppatham āgamā ti. || Ja_XXII:1046 ||>@ Ta. mā hevuppathamāgamā ti tāta tvaü pana imaü naggaü Kassa- pājãvikaü upagantvā mā heva nirayagāmim uppathaü āgamma pāpam akāsãti pitaraü ovadi. Idāni 'ssa pāpåpasevanāya dosaü kalyāõamittåpasevanāya ca guõaü dassentã āha: @@ @*>/ so pi tādisako hoti sahavāso hi\<*<9>*>/ tādiso. || Ja_XXII:1048 ||>@ \<-------------------------------------------------------------------------- 1 Bd tāva ālatassa. 2 Cks pecca. 3 Bd adhikāraü. 4 Cks ete. 5 Ck ya¤cajja. 6 Bd vassaü. 7 Cks vassa. 8 Bd våp-. 9 Bd pi. >/ #<[page 236]># %<236 XXII. Mahānipāta.>% @*>/ samphusaü\<*<1>*>/ paraü saro diddho\<*<2>*>/ kalāpaü va alittaü upalimpati, upalepabhayā dhãro n' eva pāpasakhā siyā. || Ja_XXII:1049 ||>@ @*>/ vāyanti, evaü bālåpasevanā. || Ja_XXII:1050 ||>@ @*>/ vāyanti, evaü dhãråpasevanā. || Ja_XXII:1051 ||>@ @@ Ta. sataü vā ti sappurisaü vā, yadivā asan ti asappurisaü vā, saro diddho\<*<4>*>/ kalāpaü vā 'ti mahārāja yathā nāma halāhalavisalitto saro sarakalāpe khitto sabbaü taü visena alittam pi sarakalāpaü limpati visadiddham\<*<5>*>/ eva karoti evam eva pāpamitto pāpaü\<*<6>*>/ sevamāno attānaü\<*<7>*>/ sevamānaü paraü tena ca samphuņņho\<*<1>*>/ taü samphausante\<*<1>*>/ alittaü pāpena purisaü attanā ekajjhāsayaü karonto upalimpati, vāyantãti tassa te kusāpi duggandhaü vāyantãti, taga- ra¤ cā 'ti tagara¤ ca a¤¤a¤ ca gandhasampanna¤ ca gandhajātaü, evan ti evaråpā dhãråpasevanā, dhãro hi attānaü sevamānaü dhãram eva karoti, tasmā phalapuņass' evā 'ti yasmā tagarādipaliveņhanāni paõõāni pi sugandhāni honti tasmā palāsapattapuņasseva paõķitåpasevanena aham pi paõķito bhavissā- mãti evaü ¤atvā sampākaü attano ti attano paripākaü paõķitabhāvaü pariõāmaü ¤atvā asante pahāya paõķite sante upaseveyya, nirayaü nentãti ettha Devadattādihi ca nirayaü Sāriputtattherādãhi ca sugatiü nãtānaü vasena udāharaõāni āharitabbāni. Evaü rājadhãtā chahi gāthāhi pitu dhammaü kathetvā idāni atãte attanā anubhåtaü dukkhaü dassentã āha: @*>/ satt' eva yā gamissaü ito cutā. || Ja_XXII:1053 ||>@ @*>/ pubbe janādhipa kammāraputto Magadhe [su] ahu\<*<10>*>/ Rājagahe pure. || Ja_XXII:1054 ||>@ @*>/ carimha\<*<12>*>/ amarā viya. || Ja_XXII:1055 ||>@ @@ \<-------------------------------------------------------------------------- 1 Cks -pu-. 2 Cks diņņho, duņho. 3 all three MSS. -i. 4 Cks diņņho, Bd diņho. 5 Cks -disam, Bd -duņham. 6 Bd para. 7 Bd taü. 8 Bd -tepi. 9 Cks āhu. 10 Ck ahå, Cs āhu, Bd asu. 11 Bd pothentā. 12 Bd caramhā. >/ #<[page 237]># %< 7. Mahānāradakassapajātaka. (544.) 237>% @@ @*>/. || Ja_XXII:1058 ||>@ @@ @*>/ pacchā bhutvā duņņhavisaü yathā || Ja_XXII:1060 ||>@ @*>/ Roruve niraye ciraü, sakammanā apaccisaü, taü saraü na sukhaü labhe. || Ja_XXII:1061 ||>@ @*>/ ahuü\<*<5>*>/ rāja chakalo uddhitapphalo ti. || Ja_XXII:1062 ||>@ Ta. sattā 'ti mahārāja idhalokaparalokā nāma sukatadukkatāna¤ ca phalaü atthi, na saüsāro satte sodhetuü sakkoti, sakammanā eva hi sattā sujjhanti, Alātasenāpati ca Bãjako dāso ca ekam eva jātiü anussaranti, na ke- valaü ete ca\<*<6>*>/ jātissarā aham pi atãtā satta jātiyo attano saüsaritaü sarāmi, anāgate pi ito gantabbā\<*<7>*>/ satt' eva\<*<8>*>/ jānāmi, yā me sā ti yā sā mama atãte sattamã jāti āsi, kammāraputto ti tāya jātiyā ahaü Magadhesu Rajagahana- gare suvaõõakāraputto ahosiü, paradārassa heņhento\<*<9>*>/ ti paradāraü he- ņhento\<*<9>*>/ viheņhento\<*<10>*>/ paresaü rakkhite\<*<11>*>/ gopite bhaõķe aparajjhanako\<*<12>*>/, aņņhā ti taü tadā mayā katapāpakammaü okāsaü alabhitvā okāse sati vipākadāyakaü hutvā bhasmācchanno aggi viya nihitaü aņņhāsi, Vaüsabhåmiyan ti Vaü- saraņņhe, ekaputto ti asãtikoņivibhave seņņhikule ahaü ekaputto va ahosiü, sātave ratan ti kalyāõakamme abhirataü, so man ti so sahāyako maü atthe kusalakamme patiņņhāpesi, taü kamman ti tam pi me kalyāõakammaü tadā okāsaü alabhitvā okāse sati vipākadāyakaü hutvā udakantike nidhiü viya nihitaü aņņhāsi, yametan ti atha mama santakesu\<*<13>*>/ pāpakammesu yaü etaü mayā Magadhesu paradārikakammaü kataü tassa phalaü pacchā maü pariyāga\<*<14>*>/, upagatan ti a., yathā kiü: bhutvā duņņhavisaü yathā savisaü bhojanaü bhutvā ņhitassa taü duņņhaü kakkhaëaü halāhalavisaü kuppati tathā maü pari- yāgā\<*<15>*>/ 'ti a., tato ti tato Kosambiyaü seņņhikulato, taü saran ti taü tasmiü niraye anubhåtapubbaü dukkhaü sarantã cittasukhaü nāma na labhāmi bhayam eva uppajjati, Bheõõākaņe\<*<16>*>/ ti Peõõākaņe\<*<17>*>/, uddhitapphalo ti uddhaņa- bãjo. So pana chakalako balasampanno ahosi{\<*<18>*>/}, piņņhiyaü abhiråhitvāpi naü vāhayiüsu yānake pi yojayiüsu. \<-------------------------------------------------------------------------- 1 Bd nivedayi. 2 Bd -gamuü. 3 Cks -hā, Bd -hi. 4 Bd bhiõõāgate, Cs geõõā. 5 Cks āhu, Bd ahu. 6 Bd va. 7 Cks -e. 8 Cks ca. 9 Bd pothento. 10 Bd omits vih-. 11 Bd -ta. 12 Cks -kā, Bd -rajjhantā. 13 Ck santisu, Cs santikesu. 14 Bd adds maü. 15 Bd -gatan. 16 Bd bhiõõāgate. 17 Bd bhinnāgake? 18 Cks -siü. >/ #<[page 238]># %<238 XXII. Mahānipāta.>% Tam atthaü dassentã gātham āha: @*>/ piņņhiyā ca rathena ca, tassa kammassa nissando paradāragamanassa me ti. || Ja_XXII:1063 ||>@ Ta. sātaputtā ti amaccaputtā, tassa kammassā 'ti deva Roruve mahāniraye paccana¤\<*<2>*>/ ca chakalakāle bãjuppāņana¤\<*<3>*>/ ca piņņhivāhanayānakayoja- nāni ca sabbo p' esa tassa kammassa nissando paradāragamanassa me ti. Tato pana cavitvā ara¤¤e kapiyoniyaü paņisandhiü gaõhi\<*<4>*>/, atha naü jātadivase yåthapatino dassesuü, so "ānetha me puttan" ti daëhaü gahetvā tassa viravantassa dantehi phalāni uppāņesi. Tam atthaü pakāsentã āha: @*>/ yeva yåthapena pagabbhinā, tassa kammassa nissando paradāragamanassa me ti. || Ja_XXII:1064 ||>@ Ta. nilicchitaphalo\<*<5>*>/ yevā 'ti tattha p' ahaü\<*<6>*>/ pagabbhena yåtha- patinā lu¤citvā\<*<7>*>/ uppāņitaphalo yeva ahosin ti. Ath' aparāpi jātiyo dassentã āha: @*>/ paså ahuü\<*<9>*>/ nilicchito\<*<10>*>/ javo\<*<11>*>/ bhadro, yoggaü våëhaü ciraü mayā, tassa kammassa nissando paradāragamanassa me. || Ja_XXII:1065 ||>@ @*>/, n' ev' itthã na pumā\<*<13>*>/ āsiü manussatte sudullabhe, tassa kammassa nissando paradāragamanassa me. || Ja_XXII:1066 ||>@ @*>/ || Ja_XXII:1067 ||>@ @@ @*>/ satt' eva yā gamissaü ito cutā. || Ja_XXII:1069 ||>@ @@ @*>/ mahārāja niccaü sakkatapåjitā\<*<17>*>/, thãbhāvāpi na muccissaü chaņņhā\<*<18>*>/ nigatiyo imā. || Ja_XXII:1071 ||>@ \<-------------------------------------------------------------------------- 1 Cks måëhā, Bd vuëhā. 2 Bd paca-. 3 Bd bijuppāda-. 4 Ck -ã, Cs Bd -i. 5 Bd nilu¤ji-. 6 Bd pāhaü. 7 Bd lu¤j-. 8 Bd dassanesu. 9 Bd ahu, Ck ahaü, Cs āhuü. 10 Bd nilu¤c-. 11 Cks -e. 12 Cks -mā, Bd āgatā. 13 Cks -mo. 14 Bd varavaõ-. 15 Bd -tepi. 16 Cks -cco. 17 Cks -o. 18 so Cks; Bd chaëā. >/ #<[page 239]># %< 7. Mahānāradakassapajātaka. (544.) 239>% @*>/ bhavissāmi devakāyasmim uttamo. || Ja_XXII:1072 ||>@ @@ @*>/ sarado sataü. || Ja_XXII:1074 ||>@ @*>/. || Ja_XXII:1075 ||>@ Ta. Dasaõõeså\<*<4>*>/ 'ti Dasaõõaraņņhe\<*<5>*>/, paså ti goõo ahosiü, nilic- chito\<*<6>*>/ ti vacchakakāle yeva maü evaü manāpo bhavissatãti nibbãjakaü akaüsu, so 'haü nilicchako\<*<6>*>/ uddhaņabãjo javo bhadro ahosiü\<*<7>*>/, Vajjãsu kulam āga- man{\<*<8>*>/} ti goyonito cavitvā Vajjiraņņhe ekasmiü mahābhogakule nibbattin ti das- seti, nevitthi na pumā\<*<9>*>/ ti napuüsakattaü sandhāyāha, bhavane tāvatiü- sāhan ti Tāvattiüsabhavane ahaü, tattha ņhitāhaü Vedeha sarāmi jātiyo imā ti sā kira tasmiü devaloke ņhitā ahaü evaråpaü devalokaü āgac- chantã kuto nu kho āgatā ti olokentã Vajjiraņņhe mahābhogakule napuüsakatta- bhāvato cavitvā tattha nibbattabhāvaü passi, tato kena nu kho kammena evaråpe ramaõãye ņhāne nibbatto 'mhãti olokentã Kosambiyaü seņņhikule nibbattitvā kataü dānādikusalakammaü disvā etassa phalena nibbatto 'mhãti ¤atvā ananta- rātãte napuüsakattabhāve nibbattamānā kuto āgat' amhãti olokentã Dasaõõesu goyoniyaü mahādukkhassa anubhåtabhāvam a¤¤āsã, tato anantaraü jātiü anussaramānā vānarayoniyaü uddhaņaphalabhāvaü addasa, tato anantaram Bheõõākaņe\<*<10>*>/ chakalayoniyaü uddhaņabãjabhāvaü anussari, tato anantaraü anussaramānā Roruve nibbattabhāvaü anussari, ath' assā niraye tiracchānayoni- ya¤ ca anubhåtaü dukkhaü anussarantiyā bhayaü upajji, tato kena nu kho kammena evaråpaü dukkhaü anubhåtaü mayā ti chaņņhaü jātiü olokentã tāya jātiyā Kosambiyanagare kataü kalyāõakammaü disvā sattamaü olokentã Magadharaņņhe pāpasahāyaü nissāya kataü paradārikakammaü disvā etassa me phalen' etaü mahādukkhaü anubhåtan ti a¤¤āsi, atha ito cavitvā anāgate kuhiü nibbattissāmãti olokentã yāvatāyukaü ņhatvā puna Sakkass' eva paricārikā hutvā nibbattissāmãti a¤¤āsi, evaü punappunaü olokayamānā tatiye pi attabhāve Sakkass' eva paricārikā hutvā nibbattissāmãti tathā catutthe pa¤came pana tasmiü yeva devaloke Javanadevaputtassa aggamahesã hutvā nibbattissan ti ¤atvā anantaraü olokentã chaņņhe attabhāve ito Tāvatiüsabhavanato cavitvā Aīgatira¤¤o\<*<11>*>/ aggamahesiyā kucchimhi nibbattissāmi Rujā\<*<12>*>/ ti me nāmaü bhavissatãti ¤atvā tato anantaraü kuhiü nibbattissāmãti olokentã sattamāya jātiyā tato cavitvā Tāvatiüsabhavane mahiddhiko devaputto hutvā nibbattissāmi \<-------------------------------------------------------------------------- 1 Bd pumā-. 2 Cks -siü, Bd -si. 3 Bd vin-. 4 Bd dassane-. 5 Bd dassana-. 6 Bd nilu¤cite. 7 all three MSS. -i. 8 Cks -mā, Bd -gatā. 9 Cks pumo. 10 Bd bhiõõāgate. 11 Cks aīgā-. 12 Bd rucā. >/ #<[page 240]># %<240 XXII. Mahānipāta.>% itthibhāvato muccissāmãti a¤¤āsi, tasmā tattha ņhitāhaü Vedeha sarāmi satta jātiyo anāgatāpi\<*<1>*>/ satt' eva yā gamissaü ito cutā ti āha, pa- riyāgatan ti pariyāyena attano vārena āgataü, sattajaccā\<*<2>*>/ ti Vajjiraņņhe napuüsakajātiyā saddhiü devaloke pa¤ca aya¤ ca chaņņhā ti sattajātiyo nib- battiü\<*<3>*>/, etā sattajātiyo niccaü sakkatapåjitā va ahosin ti dasseti, chaņņhā\<*<4>*>/ nigatiyo ti devaloke pana pa¤ca aya¤ ca ekā ti imā cha gatiyo itthibhāvā na muccissan ti vadati, sattamã cā 'ti ito cavitvā anantarasantānamayan ti ekato- vaõņakādivasena kataü santānaü, ganthentãti yathā santānamayā honti evaü ajjāpi mama paricārikā Nandanavane mālaü ganthenti yeva, yo me mālaü paņicchatãti mahārāja anantarajātiyaü mama sāmiko Javo nāma devaputto yo rukkhato patitaü\<*<5>*>/ mālaü paņicchati, soëasā ti mahārāja mama jātāya idāni soëasavassāni, ettako pana kālo devānaü eko muhutto, tena te\<*<6>*>/ mama cutabhāvam\<*<7>*>/ pi ajānantā mam' atthāya māle ganthenti yeva, mānusãti\<*<8>*>/ manussānaü gaõanaü āgamma esa sarado sataü hoti, evaü dãghāyukā devā, imināpi kāraõena paralokassa ca kalyāõapāpakāna¤ ca atthitaü jānāhi\<*<9>*>/ devā 'ti, anventãti yathā maü anubandhiüsu evaü anubandhanti, na hi kammaü panassatãti{\<*<10>*>/} diņņhadhammavedanãyaü tasmiü ¤eva attabhāve uppattivedanã- yaü\<*<11>*>/ anantare bhave vipākaü deti, aparāparavedanãyaü pana vipākaü adatvā na nassati, taü sandhāya na hi kammaü panassatãti\<*<10>*>/ vatvā deva ahaü para- dārikakammassa nissandena niraye ca tiracchānayoniya¤ ca mahantam dukkhaü anubhaviü, sace tumhe pi idāni Guõassa kathaü gahetvā evaü karissatha mayā anubhåtasadisam eva dukkhaü anubhavissatha tasmā mā evam akatthā\<*<12>*>/ 'ti tam āha. Ath' assa uttaridhammaü desentã āha: @@ @@ @*>/} yasaü sukhaü pāpāni parivajjetvā tividhaü dhammam ācare. || Ja_XXII:1078 ||>@ @@ @*>/ puthu sabbasattā. || Ja_XXII:1080 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bd -te pi. 2 Cks -o. 3 Bd vuccanti. 4 Bd chaëā. 5 Cks pātipātitaü. 6 Bd tā. 7 Bd cuti-. 8 all three MSS. -sinti. 9 Bd jānāti. 10 Bd vin-. 11 Bd upapajjave-. 12 Bd karitthā. 13 Bd āyuü. 14 Bd -kāse. >/ #<[page 241]># %< 7. Mahānāradakassapajātaka. (544.) 241>% Ta. hotun ti bhavituü, sabbasamantabhogā ti paripuõõasabbabhogā, suciõõan ti suņņhuciõõaü kalyāõakammaü kataü, kammassakā ye\<*<1>*>/ ti kammassakā attanā katakammass' eva vipākapaņisaüvedino, na hi mātāpitåhi katakammaü puttadhãtānaü\<*<2>*>/ nāpi tehi\<*<3>*>/ kataü kammaü mātāpitunnaü vipākaü deti, sesehi kataü sesānaü kim eva dassati, iüghā 'ti codanatthe nipāto, anucintesãti anucinteyyāsi\<*<4>*>/, yā te imā ti yā imā soëasa sahassā itthiyo taü upaņņhahanti imā te kutonidānā, kiü nipajjitvā niddāyantena laddhā udāhu panthadåsanasandhicchedādãni\<*<5>*>/ pāpāni katvā\<*<6>*>/ ādu kalyāõakammaü nissāya laddhā ti idan tāva attanāpi cinteyyāsi devā 'ti. Evaü sā pitaraü anusāsi. Tam atthaü pakāsento Satthā āha: @@ Ta. iccevan ti bhi. iti imehi evaråpehi madhuramadhurehi vacanehi sā rājaka¤¤ā pitaraü tosesi, måëhassa maggaü viya tassa sugatimaggaü ācikkhi, nānānayehi sucaritaü dhammaü akkhāsi, dhammaü kathentã yeva sā subbatā sundaravatā attano atãtajātiyo pi kathesi yeva. Evaü pubbaõhato paņņhāya sabbarattiü pitu dhammaü desetvā "deva mā naggassa micchādiņņhikassa vacanaü gaõhi, `atthi ayaü loko atthi paraloko atthi sukaņadukkaņānaü kam- mānaü phalan' ti vadantassa mādisassa kalyāõamittassa va- canaü gaõha, mā atitthena pakkhandãti" āha. Evaü sante pi pitaraü micchādassanā vimocetuü nāsakkhi, so hi kevalaü tassā madhuravacanaü sutvā tussi, mātāpitaro hi piyaputtānaü vacanaü piyāyanti na pana taü dassanaü vissajjenti. Nagare pi "Rujā kira rājadhãtā pitu dhammaü desetvā micchādassa- naü vissajjāpetãti" ekakolāhalaü ahosi, "paõķitā rājadhãtā ajja pitaraü micchādassanā mocetvā nagaravāsãnaü sotthibhāvaü karissatãti" mahājano tussi. Sā pitaraü bodhetuü asakkontã viri- yaü avissajjetvā va "yena kenaci upāyena pitu sotthibhāvaü karissāmãti" sirasi a¤jaliü paņņhapetvā dasadisā namassitvā "imasmiü loke lokasandhārakā dhammikā samaõabrāhmaõā nāma lokapāladevatā nāma Mahābrahmāõo nāma atthi, te āgantvā attano balena mama pitaraü micchādassanaü vissajjā- \<-------------------------------------------------------------------------- 1 Bd se. 2 Bd adds vipākaü deti. 3 so Cks; Bd tāhi. 4 Bd punappunnaü cinteyyāsi. 5 Cs -dusa-, Bd duhana-, omitting pantha. 6 Bd adds laddhā. >/ #<[page 242]># %<242 XXII. Mahānipāta.>% pentu, etassa guõe asati pi mama guõena mama balena mama saccena āgantvā imaü micchādassanaü vissajjāpetvā sakala- lokassa sotthiü karontå" 'ti namassi. Tadā Bodhisatto Nārado nāma Mahābrahmā ahosi Bodhisattā\<*<1>*>/ ca nāma attano mettā- bhāvanāya anuddayāya mahantabhāvena suppaņipannaduppaņi- panne\<*<2>*>/ satte dassanatthaü kālānukālaü lokaü olokenti\<*<3>*>/. So taü divasaü lokaü volokento taü rājadhãtaraü pitu micchā- diņņhivimocanatthaü lokasandhārakā devatā namassamānaü disvā "ņhapetvā maü a¤¤o etaü micchādassanaü vissajjāpetuü samattho nāma n' atthi, ajja mayā rājadhãtāya saīgahaü ra¤¤o ca saparijanassa sotthibhāvaü katvā āgantuü\<*<4>*>/ vaņņati, kena nu vesena gamissāmãti" cintetvā "manussānaü pabbajitā piyā c' eva garuno\<*<5>*>/ ca ādeyyavacanā ca, tasmā pabbajitavesena gamissāmãti" sanniņņhānaü katvā pāsādikaü suvaõõavaõõaü manussattabhāvaü māpetvā manu¤¤aü jaņāmaõķalaü bandhitvā jaņantare ka¤canasåciü odahitvā antorattaü\<*<6>*>/ uparirattaü cãra- kaü\<*<7>*>/ nivāsetvā ca suvaõõatārakacittaü\<*<8>*>/ rajatamayaü ajina- cammaü ekaüsagataü katvā muttāsikkāya pakkhittaü su- vaõõamayaü bhikkhābhājanaü ādāya tãsu ņhānesu vaüka- gataü\<*<9>*>/ suvaõõakācaü khandhe katvā muttāsikkāya eva pa- vāëakamaõķaluü ādāya iminā isivesena gaganatale Cando viya virocamāno ākāsenāgantvā alaükata-Candapāsādamahātalaü pavisitvā ra¤¤o purato ākāse aņņhāsi. Tam atthaü pakāsento Satthā āha: @*>/ rājānam Aīgatiü. || Ja_XXII:1084 ||>@ @@ Ta. addā\<*<10>*>/ 'ti Brahmaloke ņhito va Jambudãpaü apekkhanto\<*<11>*>/ Gunājãva- kassa santike gahitamicchādassanaü rājānaü Aīgatiü addasa, tasmā āgato ti a, tato patiņņhā ti tato so Brahmā tassa ra¤¤o amaccagaõaparivutassa nisinnassa \<-------------------------------------------------------------------------- 1 Ck Bd -o. 2 Cks -nnaü duppaņipannaü. 3 Bd adds -to vicaranti. 4 so all three MSS. 5 Bd karuõā. 6 Bd antosurattapaņaü. 7 Bd -rattavākacãraü. 8 Bd -nakhacitaü. 9 Bd onataü. 10 Bd addasa. 11 Bd āve. >/ #<[page 243]># %< 7. Mahānāradakassapajātaka. (544.) 243>% purato tasmiü pāsāde apade padaü\<*<1>*>/ dassento ākāse paņiņņhahi, anuppattan ti pattaü āgataü, isin ti isivesenāgatattā S. isin ti āha, avandathā 'ti mamānuggahena mama pitari kāru¤¤aü katvā eko devarājā āgato bhavissatãti tuņņhapahaņņhā vātābhihatasuvaõõakadalã viya onamitvā Nārada-Mahābrahmānaü vandi. Rājāpi taü disvā Brahmatejena tajjito attano āsane san- thātuü asakkonto oruyha bhåmiyaü ņhatvā āgataņņhāna¤ ca nāmagotta¤ ca pucchi. Tam atthaü pakāsento Satthā āha: @@ @@ Ta. vyamhitamānaso ti bhãtacitto, kuto nå 'ti kacci nu kho vijjā- dharo bhaveyyā 'ti ma¤¤amāno avanditvā evaü pucchi. Atha so "ayaü rājā `paraloko n' atthãti' ma¤¤ati, para- lokam eva tāv' assa ācikkhissāmãti" cintetvā gātham āha: @@ Ta. devato ti devalokato, Nārado Kassapo cā 'ti maü nāmena Nā- rado gottena Kassapo ti jānanti. Atha rājā "imaü pacchāpi paralokaü pucchissāmi, iddhiyā laddhakāranaü tāva naü pucchāmãti" cintetvā gātham āha: @@ Ta. yādisan cā 'ti yādisan ca tava saõņhānaü ya¤ ca tvaü ākāse gac- chasi ca tiņņhasi ca idaü acchariyajātikaü\<*<2>*>/. \<-------------------------------------------------------------------------- 1 Bd ākāse aparāparaü in the place of apade p. 2 Bd -jātaü. >/ #<[page 244]># %<244 XXII. Mahānipāta.>% Nārado āha: @@ Ta. saccan ti vacãsaccaü, dhammo ti tividhasucaritadhammo c' eva kasiõaparikammajjhānadhammo ca, damo ti indriyadamanaü, cāgo ti kilesa- pariccāgo ca deyyadhammapariccāgo ca, pakatā purāõā ti mayā purimabhave katā ti dasseti, teheva dhammehi susevitehãti tehi sabbaguõehi susevitehi paricāritehi, manojavo ti manojavasadisajavo, yenakāmaü gato smãti yena devaņņhāne ca manussaņņhāne ca gantuü icchanaü tena gato 'smi ti a. Rājā tasmiü evaü kathente pi micchādassanassa suga- hitattā paralokaü asaddahanto "atthi nu kho pu¤¤ānaü vi- pāko" ti vatvā gātham āha: @*>/ yathā vadesi pucchāmi taü\<*<3>*>/ Nārada etam atthaü, puņņho ca me sādhu viyākarohãti. || Ja_XXII:1091 ||>@ Ta. pu¤¤asiddhin ti pu¤¤ānaü siddhiü phaladāyakattaü ācikkhanto acchariyaü ācikkhasi. Nārado āha: @*>/ bhåmipāla, ahaü taü nissaüsayataü gamemi nayehi ¤āyehi ca hetubhã cā 'ti. || Ja_XXII:1092 ||>@ Ta. tavesa attho ti pucchitabbaü\<*<5>*>/ nāma tava esa attho, yaü saü- sayan ti yaü kismi¤cid eva atthe saüsayaü karosi taü maü puccha, nis- saüsayatan ti ahaü taü nissaüsayabhāvaü gamemi, nayehãti kāraõavacanehi, ¤āyehãti ¤āõehi, hetubhãti paccayehi paņi¤¤amatten' eva avatvā ¤āõena paņicchinditvā\<*<6>*>/ kāraõavacanena tesaü dhammānaü samuņņhāpakapaccayehi taü nissaüsayaü karissāmãti attho. \<-------------------------------------------------------------------------- 1 teheva--ti attho wanting in Cks. 2 Cks sace hi evehi, Bd sacehi etehi tuvaü. 3 Bd haü. 4 Bd -te. 5 so Cks; Bd -bbako. 6 Bd pari-. >/ #<[page 245]># %< 7. Mahānāradakassapajātaka. (544.) 245>% Rājā āha: @*>/ devā pitaro nu atthi loko paro atthi jano yam āhå 'ti. || Ja_XXII:1093 ||>@ Ta. jano yamāhå 'ti yam jano evam āha atthi devā atthi pitaro atthi paraloko ti taü sabbaü atthi no kho ti pucchati. Nārado āha: @@ Ta. atthevā 'ti mahārāja d. ca p. ca atthi yam pi jano paralokam āhu so pi atth' eva, na vidå ti kāmagiddhā pana mohamåëhā janā paralokaü na vidå na vindanti tam na jānanti. Taü sutvā rājā parihāsaü karonto gātham āha: @*>/ Nārada saddahāsi nivesanaü paraloke matānaü idh' eva me pa¤ca satāni dehi dassāmi te paraloke sahassan ti. || Ja_XXII:1095 ||>@ Ta nivesanan ti nivāsanaņņhānaü, pa¤casatānãti pa¤cakahāpaõasatāni. Atha naü M. parisamajjhe va garahanto āha: @*>/ ce sãlavantaü vada¤¤uü\<*<4>*>/, luddan taü bhontaü niraye vasantaü ko codaye paraloke sahassaü. || Ja_XXII:1096 ||>@ @*>/ pāpācāro alaso luddakammo na paõķitā tasmiü iõaü dadanti, na hi āgamo hoti tathāvidhamhā. || Ja_XXII:1097 ||>@ \<-------------------------------------------------------------------------- 1 Cks nanu. 2 Cks te. 3 Bd -mu. 4 Cks -å. 5 Bd adhamma-. >/ #<[page 246]># %<246 XXII. Mahānipāta.>% @*>/ viditvā uņņhānakaü sãlavantaü vada¤¤uü\<*<2>*>/ sayam bhogehi nimantayanti, kammaü karitvā punam āharesãti. || Ja_XXII:1098 ||>@ Ta. ja¤¤āma\<*<3>*>/ ce ti yadi mayaü bhavantaü\<*<4>*>/ sãlavā esa vada¤¤å ti\<*<5>*>/ dhammikasamaõabrāhmaõānaü imasmiü kāle iminā nāma\<*<6>*>/ jānitvā tassa kiccassa kārako vada¤¤å ti jāneyyāma atha te vaķķhiyā pa¤ca satāni dadeyyāma, tvaü pana luddo sāhasiko micchādassanaü gahetvā dānasālaü viddhaüsetvā paradāresu aparajjhasi, ito cuto niraye uppajjasi\<*<7>*>/, evaü luddan taü bhontaü niraye va- santaü tattha gantvā ko sahassaü me dehãti codessati, tathāvidhamhā ti tādisā purisā dinnassa iõassa puna āgamo nāma na hoti, dakkhan ti dha- nuppādanakusalaü, punamāharesãti attano kammaü karitvā dhanaü uppā- detvā puna amhākaü santakaü āhareyyāsi, mā nikkhame mā vasãti sayam eva nimantenti. Iti rājā tena niggayhamāno appaņibhāno ahosi. Mahājano haņņhatuņņho hutvā "mahiddhiko devãsi\<*<8>*>/, ajja rājānaü micchā- dassanaü vissajjāpessatãti" sakalanagaraü ekakolāhalaü ahosi. Mahāsattassānubhāvena tadā sattayojanikāya Mithilāya tassa dhammadesanaü asuõanto nāma nāhosi. Atha M. "ayaü rājā ativiya daëhaü katvā micchādassanaü gaõhi, nirayabhayena taü tajjetvā micchadiņņhiü vissajjāpetvā puna devalokena assāsessāmãti" cintetvā "mahārāja sace diņņhiü na vissajjes- sasi evaü anantadukkhaü nirayaü gamissasãti" vatvā niraya- kathaü paņņhapesi: @*>/ dakkhasi tattha rājā kākolasaīghehi pi kaķķhamānaü\<*<10>*>/ taü khajjamānaü niraye vasantaü, kākehi gijjhehi ca senakehi\<*<11>*>/ saüchinnagattaü ruhiraü savantaü, ko codaye paraloke sahassan ti. || Ja_XXII:1099 ||>@ Ta. kākolasaīghehãti lohatuõķehi kākasaīghehi pi, kaķķhamānan\<*<10>*>/ ti attānaü ākaķķhiyamānaü tattha niraye passissasi, tan ti taü bhavantaü. \<-------------------------------------------------------------------------- 1 Cks -jaü. 2 Cks -å. 3 Bd -u. 4 so Ck; Bd bhante, Cs bhavantiü. 5 Cks omit ti. 6 so Cks; Bd nāmattho ti. 7 Bd upapa-. 8 Cs -isi, Bd devo pi. 9 Bd cuto. 10 Bd kaķķha-. 11 Bd soõa-. >/ #<[page 247]># %< 7. Mahānāradakassapajātaka. (544). 247>% Taü pana Kākolanirayaü vaõõetvā "sace pi ettha na nibbattissasi Lokantaraniraye nibbattissasãti" vatvāna taü nira- yaü dassetuü gātham āha: @*>/ ti\<*<2>*>/ pa¤¤āyati\<*<3>*>/, tathāvidhe ko vicare dhanatthiko ti. || Ja_XXII:1100 ||>@ Ta. andhantaman ti mahārāja yamhi Lokantaraniraye micchādiņņhikā nibbattanti tattha cakkhuvi¤¤āõassa\<*<4>*>/ uppattinivāraõaü andhatamaü, sadā tu- mulo ti so nirayo niccabahalandhakāro, ghoraråpo ti bhiüsanajātiyo\<*<5>*>/, sā neva rattã ti yā idha ratti vā divaso vā sā n' eva tattha pa¤¤āyati, ko vicare ti ko uddhāraü sodhento\<*<6>*>/ vicarissati. Tam pi 'ssa Lokantaranirayaü vitthārena vaõõetvā "ma- hārāja micchādiņņhiü avissajjanto na kevalaü etad eva a¤¤am pi dukkhaü anubhavissasãti" dassento imaü gātham āha: @*>/ pavaddhakāyā\<*<8>*>/ balino mahantā khādanti dantehi ayomayehi ito panuõõaü paralokapattan ti. || Ja_XXII:1101 ||>@ Tattha ito panuõõan ti imamhā manussalokā cutaü. Paratonirayesu pi es' eva nayo, tasmā sabbāni tāni ņhā- nāni nirayapālānaü upakkamehi saddhiü heņņhāvuttanayen' eva vitthāretvā tāsaü tāsaü gāthānaü anuttānāni padāni vaõõetabbāni. @*>/ ca saüchinnagattaü ruhiraü savantaü ko codaye paroloke sahassan ti. || Ja_XXII:1102 ||>@ Ta. luddehãti dāruõehi, vālehãti duņņhehi, aghammihãti\<*<9>*>/ aghāva- hehi migehi dukkhāvahehi, sunakhehãti attho. \<-------------------------------------------------------------------------- 1 Ck rattindivā. 2 Bd omits ti. 3 so all three MSS. for dissati? 4 Ck cakkhuü-. 5 Bd -ko. 6 Ck sā-, Cs sādento. 7 Ck supānā, Cs -õa. 8 Bd pavaķķha-. 9 Bd aghamhikehi. >/ #<[page 248]># %<248 XXII. Mahānipāta.>% @*>/ Kāëåpakāëā nirayamhi ghore pubbe naraü dukkaņakammakārin ti. || Ja_XXII:1103 ||>@ Ta. hananti vijjhanti cā 'ti jalitāya ayapaņhaviyā pātetvā sakalasarãraü chiddāvachiddaü karontā paharanti c' eva vijjhanti ca, Kāëåpakāëā ti evaü- nāmakā\<*<2>*>/, nirayamhãti tasmiü tesaü ¤eva vasena Kāëåpakāëasaükhāte niraye, dukkaņakammakārin ti micchādiņņhivasena dukkaņānaü kammānaü kārakaü. @@ Ta. tan ti taü bhavantaü tattha niraye tathā ha¤¤amānaü, vajantan ti ito c' ito ca dhāvantaü, kucchismin ti kucchiya¤ ca, passasmin ti passe ca, ha¤¤amānan ti vijjhiyamānan ti attho. @*>/ vividhāvudhā\<*<4>*>/ vassati tattha devo\<*<5>*>/ patanti aīgāra-m-iv' accimanto\<*<6>*>/, silāsanã vassati luddakamme ti. || Ja_XXII:1105 ||>@ Ta. aīgāramivaccimanto\<*<6>*>/ ti jalitaīgārā viya accimanto āvudhavisesā patanti, silāsanãti jalitasilāghaņā, vassati luddakamme ti yathā nāma deve vassante asani patati evam eva ākāse samuņņhāya cicciņayamānaü jalita- silāvassaü tesaü luddakammānaü upari patati. @*>/ sukhaü labbhati ittaram pi, taü taü vidhāvantam alenam āturaü ko codaye paraloke sahassan ti. || Ja_XXII:1106 ||>@ Ta. ittarampãti parittakam pi, vidhāvantan ti vidhāvantaü. @*>/ taü rathesu yuttaü sajotibhåtaü paņhaviü kamantaü>@ \<-------------------------------------------------------------------------- 1 Bd pothayanti. 2 Bd adds nirayapālā. 3 Cks bheõķi-, Bd bhiõķivālā. 4 Cks -dhaü. 5 so Cks for deve? Bd vassanti tattha devā. 6 so all three MSS. 7 Bd tamhi. 8 Ck sandhov-, Bd sandhāvajānaü. >/ #<[page 249]># %< 7. Mahānāradakassapajātaka. (544.) 249>% @< patodalaņņhãhi su codiyantaü ko codaye paraloke sahassan ti. || Ja_XXII:1107 ||>@ Ta. rathesu yuttan ti vārena vāraü tesu jalitaloharathesu yuttaü, kamantan ti akkamānaü, sucodiyantan ti suņņhu codiyantaü. @*>/ pajjalitaü bhayānakaü sa¤chinnagattaü ruhiraü savantaü ko codaye paraloke sahassan ti. || Ja_XXII:1108 ||>@ Ta. tamāruhantan ti taü bhavantaü jalitāyudhapahāre asahitvā jalita- khurehi sa¤citaü jalitalohapabbataü āruhantaü. @*>/ kapaõaü rudantaü ko codaye paraloke sahassan ti. || Ja_XXII:1109 ||>@ Tattha sandaķķhagattan ti suņņhu daķķhasarãraü. @*>/ dumā ayomayehi tikkhehi naralohitapāyihãti. || Ja_XXII:1110 ||>@ Ta. kaõņakāpacitā\<*<3>*>/ ti jalitakaõņakanicitā, ayomayehãti idaü yehi kaõņakehi\<*<4>*>/ ācitā te dassetuü vuttaü. @*>/ narā ca paradāragå coditā sattihatthehi Yamaniddesakārihãti. || Ja_XXII:1111 ||>@ Ta. tamāruhantãti taü evaråpaü simbalirukkhaü ārohanti, Yamanid- desakārihãti Yamassa vacanakārehi, nirayapālehãti attho. @*>/ vitacaü\<*<7>*>/ āturaü gāëhavedanaü || Ja_XXII:1112 ||>@ @*>/ ko taü yāceyya taü dhanan ti. || Ja_XXII:1113 ||>@ Ta. viduņņhakāyan\<*<9>*>/ ti vihiüsitakāyaü, vitacan\<*<7>*>/ ti cammamaüsānaü chinnāvachinnatāya pacchitaü viya\<*<10>*>/. \<-------------------------------------------------------------------------- 1 Bd vibhisa-. 2 Bd sudaķķha-. 3 Bd -nicitā. 4 Cks add te. 5 Cks na-. 6 Bd vidaõķa-. 7 Cks vikacaü. 8 so Bd; Cs dummaggaviņapaggagataü, Ck -hataü. 9 Bd vidaķķha-. 10 so Cks; Bd -sānaü chiddāvachiddaü chinnatāya koviëārapupphitam viya kisukapupphaü viya. >/ #<[page 250]># %<250 XXII. Mahānipāta.>% @*>/ dumā ayomayehi tikkhehi naralohitapāyihãti. || Ja_XXII:1114 ||>@ Ta. asipattācitā\<*<1>*>/ ti asimayehi pattehi nicitā. @*>/ asipattapādapaü asãhi tikkhehi ca chijjamānaü sa¤chinnagattaü ruhiraü savantaü ko codaye paraloke sahassan ti. || Ja_XXII:1115 ||>@ Ta. tamānupattan\<*<2>*>/ ti taü bhavantaü nirayapālānaü āvudhappahāre asahitvā anuppattaü\<*<3>*>/. @*>/ sampatitaü Vetaraõiü ko taü yāceyya taü dhanan ti. || Ja_XXII:1116 ||>@ Ta. sampatitan ti patitaü. @*>/ sandatãti. || Ja_XXII:1117 ||>@ Ta. kharā ti pharusā, ayopokkharasa¤channā ti ayomayehi tikhiõa- pariyantehi pokkharapattehi sa¤channā, pattehãti tehi pattehi sā nadã tikkhā hutvā sandati. @@ Ta. Vetara¤¤e ti Vetaraõãudake. Nirayakhaõķaü niņņhitaü\<*<6>*>/. Imaü pana M-assa Nirayakathaü sutvā rājā saüvigga- hadayo M-aü ¤eva tāõagavesã hutvā āha: @*>/, bhayasānutappāmi\<*<8>*>/ mahā ca me bhayā\<*<9>*>/ sutvāna gāthā tava bhāsitā ise. || Ja_XXII:1119 ||>@ @@ \<-------------------------------------------------------------------------- 1 Cks -pattanicitā. 2 Bd tamāruhantaü. 3 Bd āruhantaü. 4 Bd asipattanicitādumā. 5 Cks tikkhā-. 6 Cks omit nirayakhaõķaü niņņhitaü. 7 Bd -o. 8 Bd bhayānu-. 9 so all three MSS. >/ #<[page 251]># %< 7. Mahānāradakassapajātaka. (544.) 251>% @@ Ta. bhayasānutappāmãti\<*<1>*>/ attanā katassa pāpassa bhayena anutappāmi, mahā ca me bhayā ti mahanta¤ ca me nirayabhayaü uppannaü, dãpaü voghe ti dãpaü vā oghe, idaü vuttaü hoti: āditte kāye vārimajjhaü viya bhinnanāvānaü oghe vā aõõave vā patiņņhaü alabhamānānaü dãpaü viya andhakāragatānaü pajjoto viya ca tvaü no ise saraõaü, atãtamaddhā apa- rādhitaü mayā ti ekaüsena mayā atãtakammaü\<*<2>*>/ aparādhitaü virādhitaü, kusalaü atikkamitvā akusalam eva katan ti. Ath' assa M. suddhimaggaü ācikkhituü\<*<2>*>/ sammāpaņipanne porāõakarājāno udāharaõavasena dassento āha: @*>/ . . .\<*<5>*>/ Usinnaro\<*<6>*>/ cāpi Sivã ca rājā parivārakā\<*<7>*>/ samaõabrāhmaõānaü || Ja_XXII:1122 ||>@ @*>/ gatā adhammaü parivajjetvā dhammaü cara mahãpati. || Ja_XXII:1123 ||>@ @@ @*>/ pādukā\<*<10>*>/ ca mudå subhā, iti sāya¤ ca pāto ca ghosayantu pure tava. || Ja_XXII:1125 ||>@ @*>/ yathā pure, parihāra¤ ca dajjāsi, adhikārakato balãti. || Ja_XXII:1126 ||>@ Ta. ete cā 'ti yathā ete ca Dhataraņņho Vessāmitto Aņņhako Yāmataggi Usinnaro\<*<12>*>/ Sivãti cha rājāno a¤¤e ca dhammaü caritvā Sakkavisa yaü\<*<8>*>/ evaü tvam pi adhammaü parivajjetvā dhammaü care, ko chāto ti mahārāja tava vyamhe ca pure ca rājanivesane ca nagare ca annabatthā purisā ko chāto ko tasito ti tesaü dātukāmatāya ghosayantu, ko mālaü ti ko mālaü icchati \<-------------------------------------------------------------------------- 1 Bd bhayānu-. 2 Bd atãtaü-. 3 Cks -i taü. 4 Bd yamadaggi. 5 something wanting? 6 Bd usindharo. 7 Bd -cārikā. 8 Bd sagga-. 9 Bd pante--dhāreti. 10 Cks pānado. 11 Bd må su yu¤ja. 12 Bd yamadaggi usindharo. >/ #<[page 252]># %<252 XXII. Mahānipāta.>% ko vilepanaü icchati nānārattānaü vatthānaü yaü yaü icchati taü taü ko naggo paridahissatãti ghosentu, ko panthe chattam ādiyatãti ko panthe chattaü dhārayissati, pādukā\<*<1>*>/ cā 'ti upāhanā ca mudå subhā ko icchati, jiõ- õaü posan ti yo te upaņņhākesu amacco vā a¤¤o vā pubbe katupakāro jarā- jiõõakāle yathā porāõaü kammaü kātuü na sakkoti ye pi te gavassādayo jiõõatāya kammaü kātuü na sakkonti tesu ekam pubbe viya kammesu mā yojayi, jiõõakālasmiü hi te tāni kammāni kātuü na sakkonti, parihāra¤ cā 'ti idha parivāro parihāro ti vutto, idaü vuttaü hoti: yo ca te balã hutvā adhikārakato va pubbe katupakāro hoti tassa jarājiõõakāle yathā porānaü pari- vāraü dadeyyāsi, asappurisā hi attano upakarakānaü upakāraü kātuü samattha- kāle yeva sammānaü karonti asamatthakāle na olokenti, sappurisā pana asa- matthakāle pi tesaü tath' eva sakkāraü karonti, tasmā tvam pi evaü kareyyāsãti. Iti M. ra¤¤o dānakatha¤ ca sãlakatha¤ ca kathetvā idāni yasmā ayaü rājā attano atta hāve rathena upametvā\<*<2>*>/ vaõõi- yamāne tussati tasmāssa sabbakāmaduharathopamāya dham- maü desento āha: @*>/ || Ja_XXII:1127 ||>@ @@ @*>/ || Ja_XXII:1129 ||>@ @*>/ atthaddhatānatãsāko sãlasaüvaranandhano || Ja_XXII:1130 ||>@ @*>/ ņhitacittamupādhiyo || Ja_XXII:1131 ||>@ @*>/ anatimānayugo lahu || Ja_XXII:1132 ||>@ @*>/ rajohato, sati patodo dhãrassa, dhiti yogo\<*<9>*>/ ca rasmiyo, || Ja_XXII:1133 ||>@ @*>/ samadantehi vāhihi icchā lobho ca kummaggo, ujumaggo ca sa¤¤amo. || Ja_XXII:1134 ||>@ \<-------------------------------------------------------------------------- 1 Cks pānado. 2 Cks upanetvā. 3 Bd -to. 4 Bd silesito. 5 Bd -kuvaro. 6 Bd -mupā-. 7 Bd -yottaīgo. 8 Bd buddhisevi. 9 Cks yogā. 10 Bd dantapathaü neti. >/ #<[page 253]># %< 7. Mahānāradakassapajātaka. (544). 253>% @@ @@ Ta. rathasaü¤āto ti mahārāja tava kāyo ratho ti saü¤āto hotu, mano sārathiko ti manasaükhātena kusalacittena sārathinā samannāgato, lahå 'ti vigatathãnamiddhatāya sallahuko, avihiüsāsāritakkho ti avihiüsāmayena sāritena supariniņņhitena akkhena samannāgato, saüvibhāgapaņicchado\<*<1>*>/ ti dānasaüvibhāgamayena paņicchadena\<*<2>*>/ samannāgato, pādasaü¤amanemiyo ti pādasaü¤amamayāya nemiyā samannāgato, hattha -- pakkharo ti hattha- saü¤amamayena pakkharena samannāgato, kucchi -- nabbhanto\<*<3>*>/ ti kucchi- saü¤amasaükhātena mitabhojanamayena telena abbhanto\<*<3>*>/, vācā -- kåjano\<*<4>*>/ ti vācāsaü¤amena akåjano\<*<4>*>/, saccavākyasamattaīgo ti saccavākyena pari- puõõāīgo akhaõķarathaīgo, apesu¤¤asusa¤¤ato ti {apesuü¤ena} suņņhu- saü¤ato suphassito\<*<5>*>/, girāsakhilanelaīgo ti sakhilāya saõhavācāya niddo- saīgo maņņharathaīgo, mitabhāõisilāsito\<*<6>*>/ ti mitabhaü¤asaükhātena silā- sena\<*<7>*>/ suņņhusambandho, saddhālobhasusaükhāro ti kammaphalasaddahana- saddhāmayena ca alobhamayena ca sundarena alaükārena samannāgato, nivā- ta¤jalikubbaro\<*<8>*>/ ti sãlavantānaü nivātavuttimayena c' eva a¤jalikammamayena ca kubbarena\<*<8>*>/ samannāgato, atthaddhatānatãsāko ti sakhilasammodabhāva- saükhātāya atthaddhatāya anataãso, thokanataãso ti a., sãlasaüvaranandhano ti akhaõķapa¤casãlacakkhundriyādisaüvarasaükhātāya nandhanarajjuyā sa- mannāgato, akkodhamanugghātãti akkodhanabhāvasaükhātena anugghātena samannāgato, dhammapaõķarachattako ti dasakusalakammapathasaü- khātena paõķarachattena samannāgato, bāhusaccamapālambo\<*<9>*>/ ti atthasan- nissitabahussutabhāvamayena apālambena\<*<10>*>/ samannāgato, ņhitacittamupā- dhiyo ti lokadhammehi avikampanabhāvena suņņhuņhitaekaggabhāvacittasaü- khātena upādhinā uttarattharaõena vā rājāsanena vā samannāgato, kāla¤¤utā- cittasāro ti ayaü dānassa dānakālo\<*<11>*>/ ayaü sãlassa rakkhanakālo ti evaü kālaü¤utāsaükhātena kālaü jānitvā katena cittena kusalacittasārena samannāgato, i. v. h.: yathā mahārāja rathassa nāma āõiü ādiü katvā sabbasambhārajātaü\<*<12>*>/ parisuddhaü sāramayaü vā\<*<13>*>/ icchitabbaü evaü hi so thiro\<*<14>*>/ addhānakhamo hoti evaü tava pi kāyaratho kālaü jānitvā katena cittena parisuddhena dānā- dikusalasārena samannāgato hotå 'ti, vesārajjatidaõķako ti parisamajjhe kathentassa pi visāradavācāsaükhātena\<*<15>*>/ tidaõķena samannāgato, nivāta- vuttiyottako\<*<16>*>/ ti ovāde vattanabhāvasaükhātena\<*<17>*>/ mudunā dhurayottena \<-------------------------------------------------------------------------- 1 Bd -to. 2 Bd -tena. 3 Bd adds abbha¤citabbo nābhito ti pi pāņho. 4 Bd -kujjano. 5 Bd samussito. 6 so Cks; Bd silesito. 7 so Cks; Bd silesena. 8 Bd -kåva-. 9 Bd -mupa-. 10 Bd upa-. 11 Bd dinnakālo. 12 Bd dabba-. 13 Bd -maya¤ca. 14 Bd ratho 15 Bd visāradabhāvasaü-. 16 Bd -yottaīgo. 17 Bd pavattana-. >/ #<[page 254]># %<254 XXII. Mahānipāta.>% samannāgato, mudunā hi dhurayottena baddharathaü sindhavā sukhaü vahanti, evaü tavāpi kāyaratho paõķitānaü ovādavattitāya ābaddho sukhaü yātå 'ti a., anatimānayugo lahå 'ti anatimānasaükhātena lahukena yugena samannā- gato, alãnacittasanthāro ti yathā ratho nāma dantamayena uëārena santhā- rena sobhati evaü tava kāyaratho pi\<*<1>*>/ alãnāsaükuņitacittasanthāro hotu, vaddhasevã rajohato\<*<2>*>/ ti yathā ratho nāma visamena rajuņņhānamaggena gacchanto rajokiõõo na sobhati samena virajena maggena gacchanto sobhati evaü tava kāyaratho pi pa¤¤āvuddhisevitāya\<*<3>*>/ samatalaü ujumaggaü paņi- pajjitvā hatarajo pi hotu, sati patodo dhãrassā 'ti dhãrassa tava tasmiü kāyarathe suppatiņņhitā sati patodo hotu, dhiti yogo\<*<4>*>/ ca rasmiyo ti ab- bhocchinnaviriyasaükhātā dhiti hitapaņipattiyaü yu¤janabhāvasaükhāto yogo ca tava tasmiü rathe suvaņņitā thirā rasmiyo hontu, manodantaü pathan- veti\<*<5>*>/ samadantehi vāhihãti yathā nāma ratho visamadantehi sindhavehi uppathaü bhajati\<*<6>*>/ samadantehi samasikkhitehi yutto ujupatham eva anveti evaü mano pi dantaü nibbisevanaü kummaggaü pahāya ujumaggaü gaõhāti, tasmā sudantaü\<*<7>*>/ ācārasampannacittaü tava kāyarathassa sindhavakiccaü sā- dhetu, icchā lobho cā 'ti tattha appattesu vatthusu icchā pattesu lobho ti ayaü icchā ca lobho ca kummaggo nāma kuņilo anujjumaggo apāyam eva neti dasakusalakammapathavasena pana aņņhaīgikamaggavasena vā pavatto sãlasaü- yamo ujumaggo nāma so te kāyarathassa maggo hotu, råpe ti etesu manāpi- yesu råpādisu kāmaguõesu nimittaü gahetvā dhāvantassa tava kāyarathassa uppathapaņipannassa rājarathassa sindhave ākoņetvā nivāraõapatodalaņņhi viya pa¤¤ā koņinã hotu, sā hi taü uppathagamanato nivāretvā ujuü sucaritamaggaü āropessati, tattha attā vā ti tasmiü pana te kāyarathe a¤¤o sārathi nāma n' atthi tava attā va sārathi hotu, sace etena yānenā 'ti mahārāja yassa etaü evaråpaü yānaü, sace etena yānena samacariyā daëhā dhitãti yassa samacariyā ca dhiti ca daëhā hoti thirā so etena yānena yasmā esa ratho sabbakāmaduho rāja yathāpatthite sabbe kāme deti tasmā na jātu nira- yaü vaje ti ekaüsen' etaü vārehi\<*<8>*>/, evaråpena yānena nirayaü na gacchati\<*<9>*>/. "Iti kho mahārāja yaü maü avaca `ācikkha me Nārada suddhimaggaü yathā ahaü no nirayaü pateyyan' ti ayan te so\<*<10>*>/ mayā anekapariyāyena akkhāto" ti. Evam assa dhammaü desetvā micchādiņņhiü hāretvā sãle patiņņhāpetvā "ito paņņhāya pāpamitte pahāya kalyāõamitte upasaükama, niccaü appa- matto hohãti" naü ovaditvā rājadhãtu guõe vaõõetvā rāja- \<-------------------------------------------------------------------------- 1 Bd adds dānādinā. 2 Bd buddhisevi-. 3 Bd -buddhi-. 4 Cks -gā. 5 Bd pathaü neti. 6 Bd yāti. 7 Bd sundaraü. 8 Bd dhāreti. 9 Bd gacchasãti. 10 Bd omits so. >/ #<[page 255]># %< 8. Vidhurapaõķitajātaka. (545). 255>% parisāya ca rājorodhāna¤ ca ovādaü datvā mahantenānubhā- vena tesaü passantānaü ¤eva Brahmalokaü gato. S. i. d. ā. "na bhikkhave idān' eva pubbe pi mayā diņņhijālaü bhinditvā Uruvelakassapo damito yevā" 'ti vatvā jātakaü samodhā- nento osāne imā gāthā abhāsi: @@ @@ @@ Mahānāradakassapajātakaü\<*<1>*>/. $<8. Vidhurapaõķitajātaka.>$ Paõķå kisiyāsi dubbalā ti. Idaü S. J. v. pa¤¤āpāramiü ā. k. Ekadivasaü hi bhikkhå dh. k. s.: "āvuso S. mahāpa¤¤o puthupa¤¤o\<*<2>*>/ hāsup. javanap. tikkhap. nibbedhikap. paravādappamad- dano attano pa¤¤ānubhāvena khattiyapaõķitādãhi abhisaükhaņe sukhu- mapa¤he\<*<3>*>/ bhinditvā nibbisevane katvā saraõesu c' eva sãlesu ca pa- tiņņhāpetvā amatagāmimaggaü paņipādetãti". S. āgantvā "k. n. bh. e. k. s." ti p. "i. n." ti v. "anacchariyaü bhi. yaü T. paramā- bhisambodhippatto parappavāde bhinditvā khattiyādayo vineyya\<*<4>*>/, pu- rimabhavasmiü hi bodhi¤āõaü pariyesanto pi T. pa¤¤avā parappa- vādamathano\<*<5>*>/ yeva, tathā hi ahaü Vidhurakumārakāle saņņhiyojanub- bedhe Kāëapabbatamuddhani\<*<6>*>/ Puõõakaü nāma yakkhaü\<*<7>*>/ senāpatiü ¤āõabalen' eva dametvā nibbisevanaü katvā attano jãvitadānaü dā- pesin" ti vatvā a. ā.: A. Kururaņņhe Indapattanagare Dhana¤jayakorabbo r. kā- resi\<*<8>*>/. Vidhurapaõķito\<*<9>*>/ nāma amacco tassa atthadhammā- nusāsako ahosi, so madhurakatho mahādhammakathiko sakala- Jumbudãpe rājāno hatthikantavãõāsarena\<*<10>*>/ paluddhahatthino\<*<11>*>/ \<-------------------------------------------------------------------------- 1 Bd nāradajātakaü niņhitaü. 8. Vi. = Vidhuro. Sa. = Sakko. N. = nāgo. Pu. = Puõõako. 2 Bd adds gambhãrap-. 3 Cks -pa¤¤e. 4 Bd dameyya. 5 Bd -maddano. 6 Bd kāëāgiripabbata-. 7 Cs Bd yakkha. 8 Cks kārento. 9 as often written vidhåra in the MSS, cfr. IV 361 | 10. 10 Cks -re. 11 Cks -ddho hatthi. >/ #<[page 256]># %<256 XXII. Mahānipāta.>% viya attano madhuradhammadesanāya palobhetvā tesaü saka- sakarajjāni\<*<1>*>/ gantuü adadamāno Buddhalãëhāya mahājanassa dh. desento mahantena yasena tasmiü nagare paņivasi. Bā- rāõasiyam pi kho gihã sahāyakā cattāro brāhmaõamahāsālā kāmesu ādãnavaü disvā Himavantaü pavisitvā isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā vanamåla- phalāhārā tatth' eva ciraü vasitvā loõambilasevanatthāya cāri- kaü caramānā Aīgaraņņhe Kālacampānagaraü bhikkhāya pa- visiüsu, tattha cattāro sahāyakā kuņimbikā tesaü iriyapathe pasãditvā vanditvā bhikkhābhājanaü gahetvā ekekaü attano attano nivesane paõãtenāhārena parivisitvā paņi¤¤aü gahetvā uyyāne yeva\<*<2>*>/ vāsesuü, cattāro tāpasā catunnam pi kuņimbi- kānaü gehe bhu¤jitvā divāvihāratthāya eko Tāvatiüsabhava- naü gacchati eko Nāgabhavanaü eko Supaõõabhavanaü eko Koravyassa ra¤¤o Migāciruyyānaü\<*<3>*>/, tesu yo Devalokaü gantvā divāvihāraü karoti so Sakkassa yasaü oloketvā attano upaņ- ņhākassa tam eva vaõõeti, yo Nāgabh. gantvā divāvihāraü k. so nāgarājassa\<*<4>*>/ sampattiü oloketvā attano up. tam eva v., yo Supaõõabh. gantvā di. karoti so supaõõarājassa vibhåtiü o. attano up. tam eva v., yo Koravyassa uyyāne divāvihāraü k. so Dhana¤jayara¤¤o sirisobhaggaü o. a. u. tam eva v., te cattāro pi janā taü devaņņhānaü patthetvā dānādãni pu¤¤āni katvā āyupariyosāne eko Sakko hutvā nibbatti eko saputta- dāro Nāgabhavane nibbatti eko simbalidahavimāne\<*<5>*>/ supaõõa- rājā hutvā nibbatti eko Dhana¤jayara¤¤o aggamahesiyā kuc- chimhi nibbatti, te pi tāpasā Brahmaloke nibbattiüsu. Kora- vyakumāro vuddhim anvāya pitu accayena rajje patiņņhahitvā dhammena r. kāresi, jåtavittako\<*<6>*>/ pana ahosi, so Vidhura- paõķitassa ovāde ņhatvā dānaü deti sãlaü rakkhati uposathaü upavasati, so ekadivasaü samādinnuposatho "vivekaü anu- \<-------------------------------------------------------------------------- 1 Cks sakalarajjāni. 2 Cks eva. 3 Bd migājinaü nāma uyyānaü. 4 Cks -ra¤¤assa. 5 Bd omits daha. 6 Ck dåtacittako, Cs dåtacittuko corr. to -vittako. >/ #<[page 257]># %< 8. Vidhurapaõķitajātaka. (545.) 257>% bråhissāmãti" uyyānaü gantvā manu¤¤aņņhāne nisãditvā sa- maõadhammaü akāsi, Sa-pi samādinnuposatho "Devaloke palibodho hotãti" manussaloke tatth' eva\<*<1>*>/ uyyānaü gantvā manu¤¤aņņhāne nisãditvā samaõadhammaü akāsi, Varuõo nā- garājāpi samādinnuposatho "Nāgabhavane palibodho" ti tatth' eva gantvā ekasmiü manu¤¤atthāne ni. s. akāsi, Supaõõarājāpi samādinnuposatho "Supaõõabhavane palibodho" ti tatth' eva gantvā ekasmiü m. nisãditvā s. akāsi. Te cattāro pi sāyaõ- hasamaye sakaņņhānehi nikkhamitvā maīgalapokkharaõãtãre samāgatā a¤¤ama¤¤aü oloketvā pubbasinehavasena samaggā sammodamānā hutvā a¤¤ama¤¤aü mettiü paccupaņņhāpetvā madhurapaņisanthāraü katvā nisãdiüsu\<*<2>*>/, Sakko maīgalasilā- paņņe nisãdi, itare attano yuttam okāsaü\<*<3>*>/ ¤atvā nisãdiüsu. Atha ne Sa-ā.: "mayaü cattāro pi rājāno va, amhesu pana kassa sãlaü mahantan" ti. Atha naü Varuõo nāgarājā ā.: "tumhākaü tiõõaü janānaü sãlato mayhaü sãlaü mahantan" ti, "kim ettha kāraõan" ti: "ayaü tāva Supaõõarājā amhākaü jātānam pi\<*<4>*>/ ajātānam pi paccāmitto, ahaü evaråpaü amhākaü jãvitakkhayakāraü paccāmittaü disvāpi kodhaü na karomi, iminā kāraõena mama sãlaü mahantan" ti vatvā 1. Yo kopaneyye na karoti kopaü (IV p. 14) na kujjhati sappuriso kadāci kuddho pi so\<*<5>*>/ nāvikaroti kopaü taü ve naraü samaõaü āhu loke ti imaü Dasanipāte Catuposathajātakassa paņhamaü g. ā. Ta. yo ti khattiyādãsu yo koci, kopa-ti kujjhitabbayuttake puggale Khanti- vādatāpaso viya kopaü na karoti, kadācãti yo ca kismici kāle na kujjhat' eva, kuddhopãti sace pi pana so sappuriso kujjhati atha kuddho pi taü kopaü nāvikaroti Cåëabodhitāpaso viya, taü ve naran ti mahārāja taü purisaü samitapāpatāya loke paõķitā samaõan ti kathenti. \<-------------------------------------------------------------------------- 1 Ck tadeva, Bd tameva. 2 Cks omit ni. 3 Bd yuttāsanaü. 4 Cks omit pi. 5 read: yo? >/ #<[page 258]># %<258 XXII. Mahānipāta.>% "Ime pana guõā mayi santi, tasmā mam' eva\<*<1>*>/ sãlam mahantan" ti. Taü sutvā Supaõõarājā "ayaü nāgo mama aggabhakkho, yasmā panāhaü evaråpaü aggabhakkhaü disvāpi khudaü adhivāsetvā āhārahetu pāpaü na karomi tasmā mama sãlaü mahantan" ti vatvā 2. ænådaro yo\<*<2>*>/ sahate jighacchaü danto tapassã mitapānabhojano āhārahetu na karoti pāpaü taü ve naraü samanaü āhu loke ti imaü g. ā. Ta. danto ti indriyadamanena samannāgato, tapassãti tapanissitako, āhārahetå 'ti atijighacchito pi yo lāmakaü kammaü na karoti dhamma- senāpati Sāriputtatthero viya, ahaü pana ajja āhārahetu pāpakammaü na karomi, tasmā mama sãlaü mahantan ti. Tato Sa-devarājā "ahaü nānappakāraü sukhapadaņņhā- naü devalokasampattiü pahāya sãlaü rakkhatthāya manussa- lokaü āgato, tasmā mama sãlaü mahantan" ti vatvā 3. Khiķķaü ratiü vippajahetvā sabbaü na cālikaü bhāsati ki¤ci\<*<3>*>/ loke vibhåsanaņņhānā virato methunasmā\<*<4>*>/ taü ve naraü samaõaü āhu loke ti imaü g. ā. Ta. khiķķan ti kāyikacetasikaü\<*<5>*>/ kãëaü, ratin ti dibbakāmaguõaratiü, ki¤cãti appamattakam pi, vibhåsanaņņhānā ti maüsavibhåsā chavivibhåsā ti dve vibhåsā, tattha ajjhoharaõiyāhāro maüsavibhåsā nāma mālāgandhādãni chavivibhåsā nāma, yena akusalacittena sā\<*<6>*>/ kariyati\<*<7>*>/ taü tassa\<*<8>*>/ ņhānaü, tato paņivirato, methunasmā ti methunasevanato ca yo paņivirato, taü ve naraü samaõaü āhu loke ti, ahaü ajja devaccharā pahāya idhāgantvā samaõa- dhammaü karomi, tasmā mama sãlaü mahantan ti. Evaü Sa-pi attano sãlam eva vaõõesi. Taü sutvā Dhana¤jayarājā "ahaü ajja mahantaü pariggahaü soëasa- sahassanāņakitthiparipuõõaü antepuraü cajitvā uyyāne samaõa- dhammaü karomi, tasmā mama sãlaü mahantan" ti vatvā \<-------------------------------------------------------------------------- 1 Cks add guõaü. 2 Bd anudaro yo, Ck unådareso, Cs anådaresā. 3 Cks ka-. 4 so all three MSS., read: vibhåsanā vi--? 5 Cks kāyikavācasikaü. 6 Cks yā, Bd taü. 7 Ck karirati, Cs kayirati, Bd dhārayati. 8 Cks tassā. >/ #<[page 259]># %< 8. Vidhurapaõķitajātaka. (545.) 259>% 4. Pariggahaü lobhadhamma¤ ca sabbaü ye ve pari¤¤āya pariccajanti dantaü ņhitattaü amamaü nirāsaü taü ve naraü samaõaü āhu loke ti imaü g. ā. Ta. pariggahan ti nānappakārakaü vatthukāmaü, lobhadhamman ti tasmiü uppajjanataõhaü, pari¤¤āyā 'ti ¤āõapari¤¤ā tãraõapari¤¤ā pahāna- pari¤¤ā ti imāhi tãhi pari¤¤āhi parijānitvā, tattha khandhādãnaü sabhāvajāna- naü ¤āõapari¤¤ā, tesu aguõaü upadhāretvā tãraõaü tãraõapari¤¤ā, tesu dosaü disvā chandarāgassa apakaķķhanaü pahānapari¤¤ā, ye imāhi tãhi pari¤¤āhi parijānitvā vatthukāmakilesakāme pariccajanti chaķķetvā gacchanti, dantan ti nibbisevanaü, ņhitattan ti micchāvitakkābhāvena\<*<1>*>/ ņhitasabhāvaü, amaman ti mamāyanataõhārahitaü, nirāsan ti puttadārādãsu nirāsaü\<*<2>*>/, taü ve ti eva- råpaü puggalaü samaõo\<*<3>*>/ ti vadanti. Iti te sabbe pi attano sãlam eva mahantan ti vaõõetvā Sakkādayo\<*<4>*>/ Dhana¤jayaü pucchiüsu: "mahārāja atthi pana koci tumhākaü santike paõķito yo no imaü kaükhaü vino- deyyā\<*<5>*>/" 'ti, "āma mahārājāno mama atthadhammānusāsako asa- madhuro Vidhurapaõķito nāma atthi, so no kaükhaü vino- dessati, tassa santikaü gacchāmā" 'ti, "sādhå" 'ti sampa- ņicchiüsu. Atha sabbe pi uyyānā nikkhamitvā dhammasabhaü gantvā alaükārāpetvā Bodhisattaü pallaükamajjhe nisãdāpetvā paņisanthāraü katvā ekamantaü nisinnā "paõķita, amhākaü kaükhā uppannā, taü no vinodehãti" vatvā 5. Pucchāma kattāraü\<*<6>*>/ anomapa¤¤aü, gāthāsu\<*<7>*>/ no viggaho atthi jāto, chind' ajja kaükhaü vicikicchitāni, tay' ajja kaükhaü vitaremu sabbe ti imaü g. āhaüsu\<*<8>*>/. Ta. kattāran\<*<9>*>/ ti kattabbayuttakānaü kārakaü\<*<10>*>/, atthi jāto ti eko sãlaviggaho sãlavivādo uppanno atthi, chindajjā 'ti amhākaü taü kaükhaü tāni ca vicikicchitāni vajirena Sineruü paharanto viya ajja chinda, vitaremå 'ti vitareyyāma nitthareyyāma. \<-------------------------------------------------------------------------- 1 Cks -kkabhā-. 2 Cks -dãhi nirāsaü, Bds -dārādãsu nicchandarāgaü. 3 Bd -õan. 4 Cks omit sak-. 5 Cks vineyyā. 6 Bd -ra. 7 Bd kathāsu. 8 Cks āha. 9 Bd -rā. 10 Bd -yuttakaü kāraõe. >/ #<[page 260]># %<260 XXII. Mahānipāta.>% Paõķito tesaü kathaü sutvā "mahārājāno\<*<1>*>/ tumhākaü sãlaü nissāya uppannavivādagāthānaü\<*<2>*>/ katham sukathitaduk- kathitaü jānissāmãti" vatvā 6. Ye paõķitā atthadassā bhavanti bhāsanti te yoniso tattha kāle, kathan nu gāthānaü\<*<3>*>/ abhāsitānaü atthaü nayeyyuü kusalā janindā ti i. g. ā. Ta. atthadassā ti atthadassanasamatthā, tattha kāle ti tasmiü vig- gahe ārocite yuttapayuttakāle paõķitā tam atthaü ācikkhantā yoniso bhāsanti, atthaü nayeyyuü kusalā ti kusalā chekāpi samānā abhāsitānaü gāthānaü\<*<3>*>/ kathan nu atthaü ¤āõena nayeyyuü, janindā ti rājāno ālapati, tasmā idaü tāva me vadetha. 7. Kathaü have bhāsati Nāgarājā, kathaü pana Garuëo venateyyo, Gandhabbarājā pana kiü vadeti\<*<4>*>/, kathaü Kurånaü pana\<*<5>*>/ rājaseņņho ti. Ta. Gandhabbarājā ti Sakkaü sandhāyāha. Ath' assa te imaü gātham āhaüsu: 8. Khantiü have bhāsati Nāgarājā appāhāraü Garuëo venateyyo Gandhabbarājā rativippahānaü āki¤canaü Kurunaü\<*<6>*>/ rājaseņņho ti. T. a.: paõķita nāgarājā tāva\<*<7>*>/ kopaneyye pi puggale akuppasaükhātaü\<*<8>*>/ adhivāsanakhantiü vaõõeti Garuëo appāhāratāsaükhātaü āhārahetu pāpassa akaraõaü Sa-pa¤cakāmaguõaratãnaü pahānaü Kururājā nippalibodhabhāvaü\<*<9>*>/ vaõõetãti. Tesaü kathaü sutvā Mahāsatto imaü gātham āha: 9. Sabbāni etāni subhāsitāni, na h' ettha dubbhāsitam atthi ki¤ci, yasmi¤ ca etāni patiņņhitāni \<-------------------------------------------------------------------------- 1 Cks -rāja. 2 Cks -gāthā, Bd -dakathaü. 3 Bd kathānaü. 4 Bd -si. 5 Ck Bd pana kurunaü, Cs pana kurånaü. 6 Cks kurå-. 7 Ck ta¤ca, Cs taca. 8 Bd akodhasaü-. 9 Ck nippha-. >/ #<[page 261]># %< 8. Vidhurapaõķitajātaka. (545.) 261>% arā va nabhyā\<*<1>*>/ susamohitāni catubbhi dhammehi samaīgibhåtaü taü ve naraü samaõaü āhu loke ti. Ta. etānãti etāni cattāri pi guõajātāni yasmiü puggale sakaņanābhiyaü suņņhusamohitā\<*<2>*>/ arā viya patiņņhitāni catåhi p' etehi dhammehi samannāgataü puggalaü paõķitā samaõaü āhu loke. Evaü M. catunnam pi sãlaü\<*<3>*>/ ekasamam eva akāsi. Taü sutvā cattāro pi janā\<*<4>*>/ tassa tuņņhā thutiü karontā imaü gātham {āhaüsu}: 10. Tuvan\<*<5>*>/ nu seņņho tvam anuttaro si, tvaü dhammagå dhammavidå sumedho, pa¤¤āya pa¤haü samadhiggahetvā acchecchi\<*<6>*>/ dhãro vicikicchitāni, acchecchi\<*<6>*>/ kaükhaü vicikicchitāni cundo yathā nāgadantaü kharenā 'ti. Ta. tvamanuttarosãti\<*<7>*>/ tuvaü\<*<8>*>/ anuttaro asi\<*<9>*>/, n' atthi tayā uttaritaro nāma, dh-gå ti dhammassa gopako c' eva dhamma¤¤å ca, dh-vidå ti pākaņa- dhammo, sumedho ti sundarapa¤¤o, pa¤¤āyā 'ti attano pa¤¤āya amhākaü pa¤haü suņņhu adhigaõhitvā idam ettha kāraõan ti yathābhåtaü ¤atvā, ac- checchãti tvaü dhãro amhākaü vicikicchitāni chindi, evaü chindanto ca chind' ajja kaükhaü vicikicchitānãti imaü amhākaü yācanaü sampādento acchecchi kaükhaü vicikicchitāni, cundo -- kharenā 'ti yathā dantakāro kakacena hatthidantaü chindeyya evaü chindãti a. Evaü te cattāro pi janā tassa pa¤havyākaraõena tuņņha- mānasā ahesuü. Atha naü Sa-dibbadukålena påjeti Garuëo suvaõõamālāya Varuõo n-rājā maõinā Dhana¤jayarājā gavasa- hassādãhãti, ten' evam āha: 11. Gavaü sahassaü usabha¤ ca nāgaü āja¤¤ayutte ca rathe dasā ime pa¤hassa veyyākaraõena tuņņho dadāmi te gāmavarāni soëasā 'ti \<-------------------------------------------------------------------------- 1 Cks ārā--, Bd arā va nābhyāü. 2 Cks -tāni. 3 Cks sãlānaü. 4 Bd rājāno. 5 Cks tvan. 6 Cks acchejji, Bd acchijji. 7 Cks tvannu-. 8 Cks tvaü. 9 Cks si. >/ #<[page 262]># %<262 XXII. Mahānipāta.>% Sakkādayo M-aü påjetvā sakaņņhānam eva gamiüsu. Catu- posathakhaõķaü niņņhitaü\<*<1>*>/. Tesu nāgarājassa bhariyā Vimalā devã nāma, sā tassa gãvāya pilandhanamaõiü apassantã pucchi: "deva kahaü pana te maõãti", "bhadde Candabrāhmaõaputtassa\<*<2>*>/ Vi-paõķitassa dhammakathaü sutvā pasannacitto ahaü tena maõinā taü påjesiü, na kevalaü aham eva Sa-pi taü dibbadukålena på- jesi Supaõõarājā suvaõõamālāya Dh-rājā gavasahassādãhãti", "dhammakathiko so devā" 'ti, "bhadde kiü vadesi Jambudã- patale Buddhuppādo viya vattati, sakala-Jambudãpe ekasata- rājāno tassa madhurakathāya bajjhitvā hatthikantavãõāsarena\<*<3>*>/ paluddhā mattavāraõā viya attano rajjāni na gacchanti, evaråpo so madhuradhammakathiko" ti, sā Vi-paõķitassa guõakathaü sutvā tassa dhammakathaü sotukāmā hutvā cintesi: "sac' āhaü vakkhāmi `deva, ahaü tassa dh-kathaü sotukāmā, idh' eva taü ānehãti' na me taü ānessati, yan nånāhaü tassa `me hadaye dohaëo uppanno' ti gilānālayam kareyyan" ti, sā tathā katvā paricārikānaü sa¤¤aü datvā nipajji, nāgarājā upaņņhā- navelāya naü apassanto "kahaü Vimalā" ti paricārikāyo pucchitvā "gilānā devā" 'ti vutte tassā santikaü gantvā sa- yanapasse nisãditvā sarãraü omaddanto paņhamaü g. ā.: @*>/ na tav' edisaü\<*<5>*>/ pure, Vimale akkhāhi pucchitā: kãdisã tuyhaü sarãravedanā ti. || Ja_XXII:1140 ||>@ Ta. paõķå 'ti paõķupalāsavaõõā, kisiyā ti kisā, dubbalā ti appat- thāmā, vaõõaråpaü\<*<4>*>/ na tavedisaü\<*<6>*>/ pure ti tava vaõõasaükhātaü råpaü pure edisaü na hoti niddosaü anavajjaü taü idāni parivattitvā amanu¤¤asa- bhāvaü jātaü, Vimale ti taü ālapari. Ath' assa sā ācikkhantã dutiyaü gātham āha: \<-------------------------------------------------------------------------- 1 Cks omit catu--niņņhitaü. Cfr. IV p. 14. 2 Cks candra-. 3 Cks -re. 4 Bds -pe. 5 Cks -sã, Bd -si. 6 Ck -sa, Cs Bd -si. >/ #<[page 263]># %< 8. Vidhurapaõķitajātaka. (545.) 263>% @@ Ta. dhammo ti sabhāvo, mātinan ti itthãnaü, janindā 'ti nāgaja- nassa inda, dhammāhaņaü -- haday' ābhipatthaye ti ā., nāgaseņņha\<*<1>*>/ ahaü dhammena samena asāhasiyakammena āhaņaü V-assa hadayaü abhi- patthayāmi, taü me labhamānāya jãvitaü atthi alabhamānāya idh' eva maraõan ti tassa pa¤haü sandhāy' evam āha. Taü sutvā nāgarājā tatiyaü gātham āha: @*>/ Suriyaü vā athavāpi Mālutaü dullabhe\<*<3>*>/ hi Vidhårassa dassane\<*<3>*>/ ko Vidhåraü idha-m-ānayissatãti. || Ja_XXII:1142 ||>@ Ta. dullabhe\<*<3>*>/ hi -- ne ti asamadhurassa Vidhurassa dassanam eva dullabhaü, tassa hi sakala-Jambudãpe rājāno dhammikarakkhāvaraõaguttiü\<*<4>*>/ paccupaņņhapetvā vicaranti passitum pi na koci labhati, idha ko ānayissa- tãti vadati. Sā tassa vacanaü sutvā "alabhamānāya me idh' eva ma- raõan" ti parivattetvā piņņhiü dassetvā sāņakakaõõena mukhaü pidahitvā nipajji, n-rājā attano sirigabbhaü gantvā sayanapiņņhe nisinno "Vimalā Vidhurassa hadayamaüsaü āharāpetãti" sa¤¤ã\<*<5>*>/ hutvā "paõķitassa hadayaü alabhantiyā Vimalāya jãvitaü n' atthi, kathan nu kho tassa hadayamaüsaü labhissāmãti" cin- tesi, ath' assa dhãtā Irandatã nāma nāgaka¤¤ā sabbālaükāra- patimaõķitā mahantena sirivilāsena upaņņhānaü āgatā pitaraü vanditvā ekamantaü ņhitā, sā tassa indriyavikāraü disvā "tāta ativiya domanassapatto si, kin nu kho kāraõan" ti puc- chantã gātham āha: @*>/, padumaü hatthagataü va te mukhaü,>@ \<-------------------------------------------------------------------------- 1 Cks -aü. 2 Ck -ëāsasã, Cs ëassi. 3 so Cks; Bd -aü. 4 Bd -ttaü, Bd dhammikaü-. 5 Bd visa¤¤ã. 6 Ck kinnu tvaü pajjhāyasi, Cs -pajjhayāyasi. >/ #<[page 264]># %<264 XXII. Mahānipāta.>% @< kiü dummanaråpo si\<*<1>*>/ issara, mā tvaü soci amittatāpanā 'ti. || Ja_XXII:1143 ||>@ Ta. pajjhāyasãti\<*<2>*>/ pajjhāyasi cintesi, hatthagatan ti hatthena pari- madditapadumaü viya te mukhaü jātaü, issarā 'ti pa¤cayojanasatikassa Ma¤- jerikanāgabhavanassa sāmi. Dhãtu vacanaü sutvā nāgarājā tam atthaü ārocento āha: @*>/ Irandati Vidhurassa hadayaü vanãyati\<*<4>*>/, dullabhe\<*<5>*>/ hi Vidhurassa dassane\<*<5>*>/ ko\<*<6>*>/ Vidhåraü idha-m-ānayissati. || Ja_XXII:1144 ||>@ Ta. vanãyatãti\<*<7>*>/ pattheti. Atha naü "amma, mama santike Vi-raü ānetuü samattho n' atthi, tvaü mātu jãvitaü dehi, Vi-aü ānetuü samatthaü bhattāraü pariyesāhãti" uyyojento upaķķhagātham ā.: @@ Ta. carā 'ti vicara. Iti so kilesāratibhāvena\<*<8>*>/ dhãtu ananucchavikam pi ka- thaü kathesi. @*>/ vākyaü rattiü\<*<10>*>/ nikkhamma avassutiü carãti\<*<11>*>/. || Ja_XXII:1145b ||>@ Ta. avassutinti\<*<12>*>/ bhi. sā nāgamāõavikā pitu vacanaü sutvā pitaraü assāsetvā mātu santikaü gantvā tam pi assāsetvā attano sirigabbhaü gantvā sabbālaükārehi attānaü alaükaritvā ekaü kusumbharattavatthaü\<*<13>*>/ nivāsetvā ekaü ekaüsaü katvā tam eva rattiü udakaü dvidhā katvā nāgabhavanato nik- khamitvā Himavantapadese samuddatãre ņhitaü saņņhiyojanubbedhaü ekaghanaü Kāëapabbataü nāma a¤janagiriü gantvā avassutiü\<*<14>*>/ cari kilesāvassutiü\<*<15>*>/ bhattu pariyesanaü caratãti a. \<-------------------------------------------------------------------------- 1 so Cks; Bd kiü nu tuvaü dummano si. 2 Cks pajjhayāyasãti. 3 read tavā. 4 Ck vatãyatã, Cs vanãyati? Bds dhaniyyati. 5 Cks -aü. 6 Cks koci. 7 Cks canã, Bds dhani-. 8 so Cks; Bd -sābhiratabhāvena. 9 Cks sutvā. 10 Bd -i. 11 Cs avassutã cari, Ck avassåti cariti, Bd avasuti cariti. 12 Ck avassåtinti, Cs avassukinti, Bd avasutãti. 13 Ck kumbharattim, Cs kusumbharattam, both omitting vattham. 14 Bd avassutã, Ck avassatim, Cs avassunã? 15 Bd -vassutã, Cks -ssåti. >/ #<[page 265]># %< 8. {Vidhurapaõķitajātaka}. (545.) 265>% Carantã ca\<*<1>*>/ yāni Himavante vaõõagandharasasampannāni pupphāni tāni āharitvā sakalapabbataü maõiü agghiyaü viya alaükaritvā uparitale pupphasantharaü katvā manoramenā- kārena naccitvā madhuraü gãtaü gāyantã sattamaü g. ā.: @*>/ gandhabbe\<*<2>*>/ ca rakkhase\<*<2>*>/ nāge\<*<2>*>/ kiüpurise\<*<2>*>/ ca mānuse\<*<2>*>/ ke\<*<2>*>/ paõķite\<*<2>*>/ sabbakāmade\<*<2>*>/ dãgharattaü bhattā\<*<3>*>/ bhavissatãti. || Ja_XXII:1146 ||>@ Ta. ke -- se ti ko gandhabbo vā rakkhaso vā, ke paõķite -- de ti ko etesu gandhabbādisu paõķito sabbakāmaü dātuü samattho so\<*<4>*>/ Vi-assa hadaya- maüsadohaëiniyā mama mātu manorathaü matthakaü pāpetvā mayhaü dãgha- rattaü bhattā bhavissati. Tasmiü khaõe Vessavaõamahārājassa bhāgineyyo Puõ- õako nāma Yakkhasenāpati tigāvutappamāõaü manomayaü sindhavaü abhiruyha Kāëapabbatamatthakena manosilātale yakkhasamāgamaü gacchanto taü tassā gãtasaddaü assosi, anantare attabhāve anubhåtapubbāya itthiyā gãtasaddo\<*<5>*>/ chavi- ādãni chinditvā aņņhiü\<*<6>*>/ āhacca aņņhāsi, so paņibaddhacitto hutvā nivattitvā sindhavapiņņhe nisinno va "bhadde, ahaü mama pa¤- ¤āya dhammena samena Vi-assa hadayaü ānetuü samattho, mā cintayãti" taü assāsento aņņhamaü g. ā.: @*>/ tathāvidhā, assāsa hessasi bhariyā\<*<8>*>/ maman ti. || Ja_XXII:1147 ||>@ Ta. anindilocane ti aninditabbalocane, tathāvidhā ti Vi-assa hadaya- maüsaü āharaõasamatthā. @*>/ Irandatã pubbapathānugatena cetasā:>@ \<-------------------------------------------------------------------------- 1 Bds omit avassutã--carantã ca. 2 so all three MSS. 3 Bd adds me. 4 so all three MSS. 5 Bd adds tassa. 6 Bd athimi¤caü. 7 read mamā. 8 read bhāriyā? 9 read -s'. >/ #<[page 266]># %<266 XXII. Mahānipāta.>% @< ehi gacchāma pitu\<*<1>*>/ mam' antike, eso\<*<2>*>/ ca te etam atthaü pavakkhatãti. || Ja_XXII:1148 ||>@ Ehi gacchāmā 'ti bhi. so Yakkhasenāpati evaü vatvā imaü assapiņņhiü āropetvā nessāmãti pabbatamatthake\<*<3>*>/ otaritvā tassā gahaõatthaü hatthaü pasā- resi, sā attano hatthaü gaõhituü adatvā tena pasāritahatthaü sayaü gahetvā pubbapathānugatena anantare attabhāve bhåtapubbasāmike tasmiü pubba- pathen' eva anugatena cetasā: sāmi nāhaü anāthā, mayhaü pitā Varuõo n-rājā, mātā Vimalā devã, ehi mama pitu santikaü gacchāma, eso ca te yathā amhākaü maīgaëakiriyāya bhavitabbaü evaü tam atthaü pavakkhatãti avacāsi. @*>/ upāgamãti. || Ja_XXII:1149 ||>@ Ta. pitu -- mãti pitu santikaü upāgami. Puõõako pi kho yakkho paņihāretvā nāgarājassa santikaü gantvā Irandatiü vārento āha: @*>/ ahaü Irandatiü, tāya samaīgikarohi me tuvaü. || Ja_XXII:1150 ||>@ @*>/ Irandatin ti. || Ja_XXII:1151 ||>@ Ta. suükiyan ti attano kulapadesānuråpaü dhãtu suükaü dhanaü paņipajja gaõha, samaīgikarohãti maü tāya saddhiü samaīgibhåtaü karohi, vaëabhiyo ti bhaõķasakaņiyo, nānāratanassa kevalā ti nānāratanassa sakalaparipuõõā. Atha naü nāgarājā āha: @@ Ta. yāva -- ti bho Yakkhasenāpati ahaü tuyhaü dhãtaraü demi nona demi, thokaü pana āgamehi, yāva-¤ātãti ¤ātake pi\<*<7>*>/ tāva jānāpemi, taü pacchā -- ti itthiyo hi gataņņhāne abhiramanti pi, anabhiratikāle ¤ātakādayo \<-------------------------------------------------------------------------- 1 read pitå. 2 read so. 3 Bd -kā. 4 read santik'. 5 Cs patthe. 6 read deh'. 7 Cks hi. >/ #<[page 267]># %< 7. Vidhurapaõķitajātaka. (545.) 267>% amhehi saddhiü anāmantetvā katakammaü nāma evaråpaü hotãti ussukkaü na karonti, evaü taü kammaü pacchā anutāpaü āvahatãti. @@ @@ Pavisitvā ti Puõõakaü tatth' eva ņhapetvā sayaü uņņhāya yatth' assa bhariyā nipannā taü nivesanaü pavisitvā, piyaü maman ti mama piyadhã- taraü tassa bahunā vittalābhena demā 'ti pucchati. Vimalā āha: @*>/ hadayaü paõķitassa dhammena laddhā idha-m-āhareyya\<*<2>*>/ etena vittena kumāri labbhā, n' a¤¤aü dhanaü uttari patthayāmā 'ti. || Ja_XXII:1155 ||>@ Ta. amhaü Irandhatãti amhākaü dhãtā I., etena vittenā 'ti etena tuņņhikāraõena. @@ @@ Puõõakāmantayitvānā 'ti Puõõakaü āmantayitvā. Puõõako āha: @*>/ vadanti\<*<4>*>/ loke tam eva bālo ti punāhu a¤¤e, akkhāhi me, vippavadanti ettha, kaü paõķitaü nāga tuvaü vadesãti. || Ja_XXII:1158 ||>@ \<-------------------------------------------------------------------------- 1 Cks vo, Bd sace ca kho. 2 Bd -yyaü. 3 Cks teke. 4 Cks bhavanti. >/ #<[page 268]># %<268 XXII. Mahānipāta.>% Yaü paõķito ti so kira hadayaü paõķitassā 'ti sutvā cintesi: yam eke paõķito ti vadanti tam ev' a¤¤e bālo ti kathenti, ki¤cāpi me Irandatiyā Vidhuro ti akkhātaü tathāpi tatvato jānituü pucchissāmi nan ti tasmā evam ā. Nāgarājā āha: @@ Ta. dhammaladdhā ti dhammena labhitvā, paddhacarā ti pāda- paricārikā. @*>/ purisaü asaüsi: ānehi āja¤¤am idh' eva yuttan ti. || Ja_XXII:1160 ||>@ Ta. asaüsãti attano upaņņhākaü āõāpesi, āja¤¤an ti kāraõākāraõajā- nanakasindhavaü, yuttan ti kappitaü. @*>/ khurā, jambonadassa pākassa suvaõõassa uracchado ti. || Ja_XXII:1161 ||>@ Ta. jātaråpamayā ti tam eva sindhavaü vaõõento āha, tassa hi mano- mayasindhavassa jātaråpamayā kaõõā kācambhamayā\<*<2>*>/ khurā rattamaõimayā ti a., jambonadapākapakkhassa\<*<3>*>/ rattasuvaõõassa uracchado ti. So puriso tāvad eva taü sindhavaü ānesi, Puõõako taü abhiruyha ākāsena Vessavaõassa santikaü gantvā nāgabhavanaü vaõõetvā taü pavattiü ārocesi, tass' atthassa pakāsanatthaü idaü vuttaü: @*>/ āruyha Puõõako alaükato kappitakesamassu pakkāmi vehāsayam antalikkhe\<*<5>*>/. || Ja_XXII:1162 ||>@ @*>/ Puõõako kāmavegena\<*<7>*>/ giddho Irandatiü nāgaka¤¤aü jigiüsaü>@ \<-------------------------------------------------------------------------- 1 so all three MSS., cfr. v. 33. 2 so Cks; Bd kācampicamayā. 3 Bd jambonadassa pakkassa. 4 Cks assak. 5 Bd -aü. 6 Bd so. 7 Bd -rāgena. >/ #<[page 269]># %< 8. Vidhurapaõķitajātaka. (545). 269>% @< gantvāna taü bhåtapatiü yasassiü icc-abravã Vessavaõaü Kuveraü. || Ja_XXII:1163 ||>@ @*>/ vāsā Hira¤¤avatãti vuccati, nagare\<*<1>*>/ nimmite\<*<1>*>/ ka¤canamaye\<*<2>*>/ maõķalassa uragassa niņņhitaü. || Ja_XXII:1164 ||>@ @*>/, pāsād' ettha silāmayā (add: suvaõõā?) sovaõõaratanena chāditā. || Ja_XXII:1165 ||>@ @*>/ uddālakā sahā\<*<5>*>/ uparibhaddakā sinduvāritā || Ja_XXII:1166 ||>@ @@ @@ @*>/ cārudassanā || Ja_XXII:1169 ||>@ @*>/ nivātapupphito\<*<8>*>/ tidivokacarā va accharā vijjut' abbhaghanā\<*<9>*>/ va nissaņā\<*<10>*>/. || Ja_XXII:1170 ||>@ \<-------------------------------------------------------------------------- 1 so all three MSS. 2 read: ka¤canā-. 3 Cks lohitaükassamasāragalluno, Bd -taīkamasārakallino. 4 Bd piyuīgu. 5 Cks saha. 6 Cks -datha. 7 Bd -rā va, Cks -ro ca. 8 Bd -tā. 9 Bd vijjugabbha-. 10 Ck nisasva, Bd nisatā. >/ #<[page 270]># %<270 XXII. Mahānipāta.>% @*>/, taü tesaü dadāmi issara tena te denti Irandatiü\<*<2>*>/ maman ti. || Ja_XXII:1171 ||>@ Ta. vahitabbo ti vāho, devasaükhātaü vāhaü vahatãti devavāhavahaü, yanti etenā 'ti yānaü, kappita -- ti maõķanavasena susaüvihitakesamassu, devānaü pana kesamassukaraõaü nāma n' atthi, jigiüsan ti patthayanto\<*<3>*>/, Vessavaõan ti Visānarājadhāniyā\<*<4>*>/ rājānaü, Kuveran ti evaünāmakaü, Bhogavatã nāmā 'ti sampannabhogatāya\<*<5>*>/ evaüladdhanāmā\<*<6>*>/, mandire ti mandiraü bhavanan ti a., vāsā Hira¤¤avatãti n-rājassa vasanaņņhānattā vāsā ti ca, ka¤canavatiyā suvaõõapākārena parikkhittattā Hira¤¤avatãti ca vuccati, nagare -- ti nagaraü nimmitaü, ka¤canamaye ti suvaõõamayaü, maõķa- lassā 'ti bhogamaõķalena samannāgatassa, niņņhitan ti karaõapariniņņhitaü\<*<7>*>/, oņņhagãviyo ti oņņhagãvasaõņhānena katā rattamaõimasāragallamayā aņņālakā pāsādetthā 'ti ettha nāgabhavane pāsādā, silāmayā ti maõimayā, sovaõõa- ratanenā 'ti suvaõõasaükhātena ratanena suvaõõiņņhikāhi\<*<8>*>/ chāditā ti a., sahā ti sahakārā, uparibhaddakā ti uddālakajātikā yeva rukkhā campeyyakā nā- gamālikā ti campakā ca nāgā ca bhaginimālā ca, athamettha koëiyā ti bhaginimālā c' eva atha ettha n-bhavane\<*<9>*>/ koëiyā nāma ca rukkhā, ete sumā parināmitā ti ete pupphåpagā phalåpagā rukkhā a¤¤ama¤¤aü saüsattā sā- khāya parināmitā ākulasamākulā, khajjuretthā 'ti khajjurarukkhā ettha, silāmayā ti indanãlamaõimayā, sovaõõadhuvapupphitā ti te pana su- vaõõapupphehi niccapupphitā, yattha -- ti yattha n-bhavane opapātiko n-rājā vasati, ka¤canavelliviggahā ti suvaõõarāsisassirãkasarãrā\<*<10>*>/, kālā taruõā va uggatā ti vilāsayuttatāya mandavāteritakālavallipallavā\<*<11>*>/ viya uggatā, puci- mandathanãti nimbaphalasaõņhānathanayuggalā\<*<12>*>/, lākharasarattasuc- chavãti\<*<13>*>/ hatthapādatalachaviü sandhāya vuttaü, tidivokacarā ti tidasa- bhavanacarā, vijjutabbhagghanā\<*<14>*>/ ti abbhaghanato\<*<15>*>/ ghanavalāhakantarato nissaņā\<*<16>*>/ vijjullatā viya, taü tesaü dadāmãti taü tassa hadayaü ahaü tesaü demi evaü jānassu, issarā 'ti mātulaü ālapati. Iti so Vessavaõena ananu¤¤āto\<*<17>*>/ gantuü avisahitvā taü jānāpetuü etā ettikā gāthā kathesi. Vessavaõo pana tassa kathaü na suõāti\<*<18>*>/, dvinnaü devaputtānaü vimānaņņaü paric- chindati\<*<19>*>/. Puõõako attano vacanassa assutabhāvaü ¤atvā va \<-------------------------------------------------------------------------- 1 Bd dhani-. 2 Cks -tã. 3 Ck yatthayanto, Cs yapatthayanto, Bd paņhayanto. 4 so Cks; Bd visālāyarājaņhāniyā. 5 Cks -bhogāya. 6 Bd -maü. 7 Bd kaõakapari-. 8 Ck suvaõõaniņņhikāti tehi, Cs -kānl tehi. 9 Cks -no. 10 Cks -kā-. 11 Cks -pavālaü. 12 Cks -thana. 13 Ck cucukāratta-, Cs cchukāratta-. 14 Bd vijjuvabbha-. 15 Bd omits ghanato. 16 Bd niccharitā. 17 Ck Bd -te. 18 Bd adds kiükāraõā. 19 Cks pacch-. >/ #<[page 271]># %< 8. Vidhurapaõķitajātaka. (545). 271>% jinakadevaputtassa\<*<1>*>/ santike aņņhāsi. Vessavaõo aņņaü vi- nicchinitvā parājitaü apaņņhapetvā\<*<2>*>/ itaraü "gaccha tvaü, tava vimāne vasāhãti" ā. Puõõako "gaccha tvan" ti vuttakkhaõe yeva "mayhaü mātulena mama pesitabhāvaü jānāthā" 'ti katici\<*<3>*>/ devaputte sakkhiükatvā heņņhāvuttanayen' eva sin- dhavaü āõāpetvā\<*<4>*>/ abhiråhitvā pakkāmi. Tam atthaü pakāsento Satthā āha: @*>/ Vessavaõaü Kuveraü tatth' eva santaü\<*<6>*>/ purisaü asaüsi: ānehi āja¤¤aü idh' eva yuttaü. || Ja_XXII:1172 ||>@ @*>/ khurā, jambonadassa pākassa suvaõõassa uracchado. || Ja_XXII:1173 ||>@ @@ Ta. āmantayā 'ti āmantetvā. So ākāsena gacchanto yeva cintesi: Vidhurapaõķito mahā- parivāro, na sakkā taü gaõhituü, Dhana¤jayakoravyo pana jåtavittako\<*<8>*>/, taü jåtena\<*<8>*>/ jinitvā V-aü gaõhissāmi, ghare pan' assa bahåni ratanāni, appagghena lakkhena jåtaü na kãëissati, mahaggharatanaü harituü vaņņati, a¤¤aü ratanaü rājā na gaõhissati, Rājagahanagarasāmanta\<*<9>*>/-Vepullapabbatabbhantare cakkavattira¤¤o paribhogamaõiratanaü atthi mahānubhāvaü, taü gahetvā tena rājānaü palobhetvā rājānaü jinissāmãti". So tathā akāsi. Tam atthaü Satthā dassetuü\<*<10>*>/ āha: @@ \<-------------------------------------------------------------------------- 1 Cks jinnaka-. 2 Bds anu-. 3 Bd katipaya. 4 Bd āharāpetvā. 5 Ck -yiü, Cs -yi. 6 Bd -to. 7 so Cks; Bd kācampicamayā. 8 Cks dåta-. 9 Bd -tā. 10 Bd tamatthaü pakāsento satthā. >/ #<[page 272]># %<272 XXII. Mahānipāta.>% @*>/ pupphābhikiõõaü Himavaü va pabbataü\<*<2>*>/. || Ja_XXII:1176 ||>@ @*>/ siluccayaü kimpurisānuciõõaü anvesamāno [maõi] ratanaü uëāraü, tam addasā pabbatakåņamajjhe ti. || Ja_XXII:1177 ||>@ Ta. A. ra¤¤o ti tadā Aīgara¤¤o va Magadharajjaü ahosi, ten' evaü vuttaü, durāyutan ti paccatthikehi durāsadaü, Masakka -- ti Masakkasāra- saükhāte Sinerumatthake māpitattā Masakkasāran ti laddhanāmaü Vāsavassa bhavanaü viya, dijābhi -- ti a¤¤ehi pakkhãhi abhighuņņhaü, nānā -- ti ma- dhurassarena gāyantehi viya nānāvidhehi sakuntehi abhirudaü, abhigãtan ti a., subhaüganan\<*<1>*>/ ti sundaraü aügaõaü manu¤¤atalam\<*<4>*>/, Himavaüvapab- batan\<*<2>*>/ ti Himavantapabbataü viya, Vepullamābirucchãti\<*<5>*>/ bhi. so Pu- evaråpaü Vepullapabbataü abhiråhi, pabbatakåņa -- ti pabbatakåņabbhantare maõiü addasa. @@ @@ Ta. dhanā -- ti manasā patthitassa dhanassa āharaõasamatthaü, dadd -- ti jalamānaü, yasāsā ti parivāramaõigaõena, obhāsatãti taü maõiratanaü ākāse vijju-r-iva obhāsati, tamaggahãti taü maõiratanaü Kumbhãro nāma yakkho kumbhaõķasatasahassaparivāro, so\<*<6>*>/ pana tena\<*<7>*>/ kujjhitvā olokitamatten' eva bhãtatasito palāyitvā cakkavālapabbatamatthakaü patvā kampamāno olokento aņņhāsi, iti taü palāpetvā Puõõako maõiratanaü aggahi, manoharannāmā 'ti manasā cintitaü\<*<8>*>/ āharituü sakkotãti evaüladdhanāmaü\<*<9>*>/. @*>/ sabhaü Kurånaü,>@ \<-------------------------------------------------------------------------- 1 Bd suvaīgaõaü. 2 Bd Himavantapab-. 3 Bd -råhi, Cks abhirucchi. 4 Cks -naü talaü. 5 Bd -ruhiti, Cks -abhirucchiti. 6 Cks yo. 7 Cks te. 8 Cks -tuü, Bd adds dhanaü. 9 Cks add maõi. 10 Bd pāg-. >/ #<[page 273]># %< 8. Vidhurapaõķitajātaka. (545.) 273>% @< samāgame ekasataü samagge avhettha yakkho avikampamāno: || Ja_XXII:1179 ||>@ @*>/ varam ābhijeti, kam ābhijeyyāma\<*<2>*>/ varaüdhanena kam anuttaraü ratanavaraü jināma ko vāpi no jeti varaü dhanānaü\<*<3>*>/. || Ja_XXII:1180 ||>@ Ta. oruyha cāga¤chi\<*<4>*>/ -- ti bhi. so Pu. yakkho assapiņņhito oruyha assaü adissamānaråpaü\<*<5>*>/ ņhapetvā māõavakavaõõena Kurånaü sabhaü upagato, ekasatan ti ekasatarājāno asambhãto hutvā ko nãdhā 'ti vadanto dåtena avhettha, ko nãdhā 'ti ko nu imasmiü rājasamāgame, ra¤¤an ti rājānaü antare, varamābhijetãti amhākaü santakaü seņņharatanaü abhijeti ahaü jināmãti vattuü ussahati, kamābhijeyyāmā 'ti kaü vā mayaü jineyyāma, varaü dhanenā 'ti uttamadhanena, kamanuttaran ti jinanto ca kataraü\<*<6>*>/ rājānaü anuttaraü ratanavaraü jināma, ko vāpi no ti atha vā ko rājā amhe\<*<7>*>/ varadhanena jeti. Iti so catåhi padehi Koravyam evaü ghaņņesi. Atha rājā "mayā ito pubbe evaü\<*<8>*>/ såro hutvā kathento nāma na diņņhapubbo, ko nu kho eso" ti cintetvā pucchanto g. ā.: @*>/, abhibhosi\<*<10>*>/ no vaõõanibhāya sabbe, akkhāhi me nāma¤\<*<11>*>/ ca bandhave cā\<*<12>*>/ 'ti. || Ja_XXII:1181 ||>@ Ta. na ko -- ti Kururaņņhavāsikass' eva tava vacanaü na hoti. Taü sutvā itaro "ayaü rājā mama nāmaü pucchati, puõõako ca dāso hoti, sac' āhaü `Puõõako 'smãti' vakkhāmi `esa eko dāso, kasmā maü pagabbhatāya evaü vadetãti'\<*<13>*>/ avama¤¤issati anantarātãte attabhāve nāmam assa kathessā- mãti" cintetvā gātham āha: @@ \<-------------------------------------------------------------------------- 1 Cks ra¤¤ā. 2 Cks kamāvaje-. 3 Bd varadhanenā. 4 Bd pāg-. 5 Cks -naüråpaü. 6 Ck jinnāvarataraü, Cs jinantā ca kataraü. 7 Cks ambho. 8 Bd evaråpo. 9 Ck tave, Cs tavevaü, Bs tavedaü. 10 Bd -tosi. 11 Cs nāma. 12 Cks nā. 13 so Cks; Bd tasmā maü--vadesãti. >/ #<[page 274]># %<274 XXII. Mahānipāta.>% @< Aīgesu me ¤ātayo bandhavā ca, akkhena dev' asmi\<*<1>*>/ idhānupatto ti. || Ja_XXII:1182 ||>@ Ta. anånanāmo ti no ånanāmo, iminā attano puõõanāmam\<*<2>*>/ eva pa- ņicchannaü katvā katheti, iti mavhayantãti iti maü avhayanti pakkosanti, Aīgeså 'ti Aīgaraņņhe Kālacampānagare vasanti, akkhena -- \<*<1>*>/ ti deva jåte\<*<3>*>/ kãëanatthena idh' eva anuppatto 'smi. Atha naü rājā "māõava tvaü jåte jito kiü dassasi, kin te atthãti" pucchanto gātham āha: @*>/ taü jinanto hare akkhadhutto, bahåni\<*<5>*>/ ra¤¤o ratanāni atthi, te\<*<6>*>/ tvaü daliddo katham avhayesãti. || Ja_XXII:1183 ||>@ T. a.: kittakāni\<*<7>*>/ bhoto māõavassa taruõassa ratanāni atthi, yetaü -- ti yāni taü jinanto akkhadhutto āharā 'ti vatvā hareyya, ra¤¤o pana nivesane bahåni ratanāni atthi, te rājāno evaü\<*<8>*>/ bahudhane tvaü daliddo samāno kathaü jåtena avhayesi. Tato Puõõako: @*>/ nāma maõã mamāyaü, dhanāharaü\<*<10>*>/ maõiratanaü uëāraü ima¤ ca āja¤¤aü amittatāpanaü etaü me jetvā\<*<11>*>/ hare akkhadhutto ti g. ā. || Ja_XXII:1184 ||>@ Pāëipotthakesu pana maõi mama\<*<12>*>/ vijjati lohitaüko ti likhitaü, so pana maõi veëuriyo, tasmā idha me vasam eti. Ta. āja¤¤an ti imaü ājāni- yassa¤ ca maõi¤ cā 'ti etaü me ubhayaü\<*<13>*>/ hareyya akkhadhutto ti assaü dassetvā evam āha. Taü sutvā rājā gātham āha: @@ \<-------------------------------------------------------------------------- 1 Bd akkhena devasmiü, Cks atthena devosmi. 2 Bd puõõakanāmam, Bs puõõakoti nāmam. 3 Bd devajuta. 4 Cks yo. 5 Ck -hi. 6 Bd so. 7 Cks kãkānici. 8 Bd eva. 9 Bd -raü. 10 Cks -ro 11 Cks ma jetvā, Bd me jinitvā. 12 read: maõã mamā. 13 Ck upāyaü. >/ #<[page 275]># %< 8. Vidhurapaõķitajātaka. (545). 275>% So ra¤¤o kathaü sutvā "mahāraja kin nām' etaü vadetha, eko asso assasahassam\<*<1>*>/ pi lakkhaü hoti, eko maõi maõisa- hassam\<*<2>*>/ pi, na hi sabbe assā ekasadisā, imassa tāva javaü passathā" 'ti vatvā assaü abhiråhitvā pākāramatthakena pesesi, sattayojanikaü nagaraü assehi gãvāya gãvaü paharantehi parikkhittaü viya ahosi, athānukkamena asso na pa¤¤āyi yakkho na pa¤¤āyi, udare baddharattapaņņo va ekaparikkhittaü viya ahosi, so assato oruyha "diņņho te mahārāja assassa vego" ti vatvā "āma diņņho" ti vutte "idāni passa mahārājā" 'ti vatvā assaü antonagaruyyāne\<*<3>*>/ udakapiņņhe pesesi, khu- raggāni atemento va pakkhandi, atha naü paduminipaõõesu vicarāpetvā pāõiü paharitvā hatthaü pasāreti, asso āgantvā pāõitale patiņņhāsi, tato\<*<4>*>/ "vaņņat' eva evaråpaü\<*<5>*>/ assaratanaü narindā" 'ti vatvā "vaņņati māõavā" 'ti vutte "mahārāja, assaratanaü tāva tiņņhatu, maõiratanassānubhāvaü passā" 'ti vatvā tassānubhāvaü pakāsento āha: @*>/, || Ja_XXII:1186 ||>@ @*>/ c' ettha sakuõāna¤ ca viggahā, nāgarāje\<*<7>*>/ supaõõe\<*<8>*>/ ca maõimhi passa nimmitan ti. || Ja_XXII:1187 ||>@ Itthãnan ti tasmiü hi maõiratane alaükatapaņiyattā anekaitthiviggahā purisaviggahā nānappakārā migapakkhisaüghā senaīgādãni ca pa¤¤āyanti, tāni dassento evaü āha, nimmitan ti idaü evaråpaü accherakaü maõimhi passa; aparam pi: @*>/ caturaīginiü imaü senaü maõimhi passa nimmitaü. || Ja_XXII:1188 ||>@ @*>/ viyåëhāni maõimhi passa nimmitan ti. || Ja_XXII:1189 ||>@ Balaggānãti\<*<10>*>/ balāni ca, viyåëhānãti pabbåëhavasena ņhitā ti. \<-------------------------------------------------------------------------- 1 Cks -ssā. 2 Cks -hassassā. 3 Bd adds pokkharaniyaü. 4 Bd adds naü. 5 Cks assaråpaü. 6 Cks -aü. 7 Bd -jā. 8 Ck -o, Bd -ā. 9 Bd kāvammike. 10 Bd balakāni. >/ #<[page 276]># %<276 XXII. Mahānipāta.>% @*>/ bahupākāratoraõaü siüghāņakesu bhåmiyo maõimhi passa nimmitaü. || Ja_XXII:1190 ||>@ @@ Puran ti nagaraü, uddāpa -- \<*<1>*>/ ti pākāravatthunā sampannaü, bahu- pā -- ti uccapākāranagaradvāraü, siüghāņakeså 'ti catukkādisu\<*<2>*>/, bhåmiyo ti nagaråpacāre vicittā ramaõãyabhåmiyo, esikā ti nagaradvāresu uņņhāpite esi- katthambhe, palikhan ti palighaü, ayam eva vā pāņho, aggalānãti nagara- dvārakavāņāni, dvāre cā 'ti gopurāni ca. @@ @@ Toraõamaggeså 'ti imasmiü nagare toraõaggesu, kuõā -- ti kāëakokilā, citrā\<*<3>*>/ ti citrapattakokilā. @*>/ abbhutaü lomahaüsanaü samussitadhajaü rammaü suvaõõavālukasanthataü. || Ja_XXII:1194 ||>@ @*>/ paõõasālāyo vibhattā bhāgaso mitā nivesane nivese ca sandhibbåhe\<*<6>*>/ patatthiyo\<*<7>*>/ || Ja_XXII:1195 ||>@ Supākāran\<*<4>*>/ ti ka¤canapākāraparikkhittaü, paõõa -- ti nānāpaõiya- puõõe āpaõe\<*<8>*>/, nivesane -- ti gehāni c' eva gehavatthåni ca, sandhibbåhe\<*<6>*>/ ti gharasandhiyo ca anibbiddharacchā ca, patatthiyo\<*<7>*>/ ti nibbiddhavãthiyo. @*>/ odaniyāgharā\<*<10>*>/ vesã ca gaõikāyo ca maõimhi passa nimmitaü. || Ja_XXII:1196 ||>@ @@ @@ Soõķecā 'ti attano anuråpehi katakaõõapilandhanehi samannāgate āpāna- \<-------------------------------------------------------------------------- 1 Bd uņņāla-. 2 Bd vidhicatukkānisu. 3 Cks omit citrā. 4 Cks sa-. 5 Bd passettha. 6 Bd -byåhe. 7 so Cks for pathaddhiyo? see Abhidh. by Subhåti v. 202; Bd pathathiyo. 8 Ck -pāniyapuõõā, Bd nānābhaõķapuõõe. 9 Ck suõo, Cs suno, Bd suddā. 10 Cks -sāgharā. >/ #<[page 277]># %< 8. Vidhurapaõķitajātaka. (545.) 277>% bhåmiü\<*<1>*>/ sajjetvā nisinne surāsoõķe ca, āëārike ti såpike, pāõissare ti pāõippahārena gāyante, kumbha -- ti ghaņadaddaravādake\<*<2>*>/. @@ @*>/ ca vãõa¤ ca naccagãtaü suvāditaü turiyatāëitasaüghuņņhaü maõimhi passa nimmitaü. || Ja_XXII:1200 ||>@ @@ Sammatālan ti khadirādisamma¤ c' eva kaüsatāla¤ ca, turiya -- ti nānāturiyānaü paņhamatāëita¤ c' eva saüghuņņha¤ ca, muņņhikā ti mallā, so- bhiyā ti nagarasobhanā sampannaråpā purisā, vetālike ti vetālā\<*<4>*>/ uņņhā- pake\<*<5>*>/, jalle ti massåni karonte nahāpite. @*>/ bhåmiyo maõimhi passa nimmitaü. || Ja_XXII:1202 ||>@ Ma¤cātima¤ce\<*<7>*>/ ti ma¤cānaü upari baddhama¤ce\<*<8>*>/, bhåmiyo ti ra- maõãyasamajjabhåmiyo. @*>/ digunaü bhujaü nihate nihatamāne\<*<10>*>/ ca maõimhi passa nimmitaü. || Ja_XXII:1203 ||>@ Samajjasmin ti mallaraīge, nihare ti nihanitvā\<*<11>*>/ ņhite, nihata- māne\<*<10>*>/ ti parājite\<*<12>*>/. @*>/ (V 406|5) || Ja_XXII:1204 ||>@ @*>/ gaõino niükasåkarā || Ja_XXII:1205 ||>@ @*>/ maõimhi passa nimmitaü. || Ja_XXII:1206 ||>@ Palasatā\<*<16>*>/ ti khaggamigā, balasatā ti pi pāņho, gavajā cā 'ti gavayā, varāhā ti ekā migajāti, tathā gaõino c' eva niükasåkarā ca, bahu -- ti nā- nappakārā citramigā, biëārā ti ara¤¤e biëārā, sasa-ti sasā ca kaõõakā ca. \<-------------------------------------------------------------------------- 1 Ck apāõa-, Cs apāna-, Bd āpāõa-. 2 Bd -dudrabhivā-. 3 Bd sammā-. 4 Ck -la, Cs -laü, Bd vettāya. 5 Bd upaņhā-. 6 Cks -ca. 7 Cks -can. 8 Cs -co. 9 Bd poņente. 10 so all three MSS. 11 so Cks; Bd niharitvā jinitvā. 12 so all three MSS. 13 Cks -ye. 14 Cks eva. 15 Cks -o. 16 Cks pha-. >/ #<[page 278]># %<278 XXII. Mahānipāta.>% @*>/ soõõavālukasanthatā acchā savanti ambåni macchagumbanisevitā\<*<2>*>/. || Ja_XXII:1207 ||>@ @*>/ pāvusā\<*<4>*>/ macchā vālajā\<*<5>*>/ mu¤jarohitā. || Ja_XXII:1208 ||>@ Najjāyo ti nadiyo, soõõa -- ti suvaõõavālukāya santhatatalā, kum- bhãlā ti ime evaråpā jalacarā antonadiyaü vicaranti, te pi maõimhi passā 'ti @*>/, maõimhi passa nimmitaü. || Ja_XXII:1209 ||>@ Veëuriyakarodāyo\<*<6>*>/ ti veëuriyapāsāõe paharitvā\<*<7>*>/ saddaü karontiyo. @@ @@ Puthu -- ti macchasevitā, vana -- ti vanarājãhi, ayam eva vā pāņho. @*>/ Jambudãpa¤ ca maõimhi passa nimmitaü. || Ja_XXII:1212 ||>@ @*>/ anupariyante, maõimhi passa nimmitaü. || Ja_XXII:1213 ||>@ @*>/ cattāro ca mahārāje maõimhi passa nimmitaü. || Ja_XXII:1214 ||>@ @*>/ ca siluccaye ramme kimpurisākiõõe maõimhi passa nimmitaü. || Ja_XXII:1215 ||>@ @@ @@ @@ \<-------------------------------------------------------------------------- 1 so Bd; Ck såpatiņņhātthāyo, Cs såpatinthāyo, read: supatitthāyo? 2 Cks -ņaü, Bd -kumbha-. 3 Ck Bd pāņinā. 4 Bd bahusā. 5 Bd bala. 6 so Bd; Cks veëuriyaphalaka-. 7 Bd adds tassa saddena rukkhasakuõādayo 8 Ck turiyo, Cs kuriyo. 9 Cks -ru. 10 Bd mahitalaü. 11 Bd piņhiye. >/ #<[page 279]># %< 8. Vidhurapaõķitajātaka. (545.) 279>% @*>/, maõimhi passa nimmitaü. || Ja_XXII:1219 ||>@ Videhe ti Pubbavidehadãpaü, Goyāniye ti Aparagoyānadãpaü, Ku- ruyo ti Uttarakurå ca dakkhiõato Jambudãpa¤ ca\<*<2>*>/, anupariyante ti ete Canda-Suriye Sineruü anupariyāyante, pāņiye\<*<3>*>/ ti pattharitvā ņhapite viya piņņhipāsāõe. @*>/ pajjalantena\<*<5>*>/ vaõõena maõimhi passa nimmitaü. || Ja_XXII:1220 ||>@ @*>/ maõimhi passa nimmitaü. || Ja_XXII:1221 ||>@ @@ Parosahassan ti Tāvatiüsanagare atirekasahassaü pāsāde. @@ @@ @*>/ ma¤jeņņhā paõõavãsati missā bandhukapupphehi nãluppalavicittitā. || Ja_XXII:1225 ||>@ @@ Dasettha -- ti etasmiü maõikkhandhe dasa setarājiyo, chapiīgalā -- ti cha ca pannarasa cā 'ti ekavãsati piīgalarājiyo, haliddā ti haliddivaõõā ca- tuddasā, tiüsatãti indagopakavaõõā tiüsarājiyo, cha cā 'ti dasa ca cha ca soëasa kāëarājiyo, paõõavãsatãti pa¤cavãsati ma¤jeņņhavaõõā passa, missā-- hãti tā kāëama¤jeņņhavaõõarājiyo etehi pupphehi missā vicittitā passa, ettha hi kāëarājiyo bandhujãvakapupphehi missā ma¤jeņņharājiyo nãluppalehi vicittitā, odhisuükan ti suükakoņņhāsaü, yo maü jåte jinissati tass' imaü suüka- koņņhāsaü passā 'ti vadati, Aņņhakathāyam pana hotu\<*<8>*>/ suükaü mahārājā 'ti pāņho, tass' attho: dipaduttama passa tvaü imaü evaråpaü maõiü idam eva mahārāja suükaü hotu\<*<9>*>/, yo maü jåte jinissati tass' idaü bhavissatãti. Maõikhaõķaü. \<-------------------------------------------------------------------------- 1 Bd ramma. 2 Cks omit kuruyo--dãpa¤ca. 3 Bd piņhiye. 4 Cks -katthate, Bd -santate. 5 Bd -te ca. 6 Bd -tavasavattino. 7 Bd chacca, Cks jāca. 8 Cks hetu. 9 Cks hoti. >/ #<[page 280]># %<280 XXII. Mahānipāta.>% Evaü vatvā Puõõako "mahārāja, ahaü tāva jåte jito imam maõiratanaü dassāmi, tvaü pana kiü dassasãti\<*<1>*>/" ā., "tāta mama sarãra¤ ca\<*<2>*>/ setacchatta¤ ca ņhapetvā mama santa- kaü suükaü hotå" 'ti, "tena hi deva mā cirāyi, ahaü dårā- gato\<*<3>*>/, jåtamaõķalaü sajjāpehãti", rājā amacce āõāpesi, te khippaü jåtasālaü sajjetvā ra¤¤o varapotthakattharaõaü\<*<4>*>/ sesa- rājāna¤ cāpi āsanāni pa¤¤āpetvā Puõõakassāpi patiråpaü āsanaü ¤atvā\<*<5>*>/ ra¤¤o kālaü ārocayiüsu. Tato Pu-rājānaü gāthāya ajjhabhāsi: @*>/, n' etādisaü maõiratanaü\<*<7>*>/ tav' atthi, dhammena jiyyāma\<*<8>*>/ asāhasena, jito ca no khippam avākarohãti. || Ja_XXII:1227 ||>@ T. a. mahārāja jåtasālāya kammaü upagataü niņņhitaü, etādisaü maõira- tanaü tava n' atthi, mā papa¤caü karohi upehi lakkhaü, akkhehi kãëanaņņhānaü upagaccha, kãëantā ca mayaü dhammena jãyissāma\<*<9>*>/, no asāhasena jayo hotu, sace pana tvaü jito bhavissasi atha no khippam avākarohi, papa¤cam akatvā va jito dhanaü dadeyyāsãti vuttaü hoti. Atha naü rājā "māõava\<*<10>*>/ tvaü mama\<*<11>*>/ `rājā' ti mā bhāyi dhammen' eva no asāhasena jayaparājayo bhavissatãti" ā. Taü sutvā Pu-"amhākaü dhammen' eva\<*<12>*>/ jayaparājayabhāvaü jā- nāthā" 'ti\<*<13>*>/ rājāno sakkhiükaronto gātham āha: @*>/ Maddā saha Kekakehi passantu no te asaņhena yuddhaü na no sabhāyaü na karoti ki¤cãti. || Ja_XXII:1228 ||>@ Ta. paccuggatā ti uggatattā pa¤¤ātattā pākaņattā Pa¤cālarājānaü evāla- pati, Macchā cā 'ti tva¤ ca samma Maccharaņņhe rāja, Maddā ti M-raņņhe rāja, saha -- ti Kekakehi nāma janapadena saha vattamāna Kekarāja tva¤ ca \<-------------------------------------------------------------------------- 1 all three MSS. -tãti. 2 Bd adds devi¤ca. 3 Bd dårā āg-. 4 Ck -kantharaü? Cs -potakattharaü, Bd -poņhaka-. 5 Bd pa¤¤āpetvā. 6 Bks lakkha, Bd upeti lakkhaü. 7 read: maõiratnaü. 8 so Cs; Ck jãyāma, Bds jissāma. 9 Bd jinissāma, Ck adds dhammeneva. 10 Ck rājamānāva. 11 Bd maü. 12 no asāhasena jago hotu---dhammeneva wanting in Cs. 13 Bd adds te pi. 14 Bd va. >/ #<[page 281]># %< 8. Vidhurapaõķitajātaka. (545.) 281>% athavā sahasaddaü Kekakehãti padassa pacchato ņhapetvā paccuggatan ti yeva sadda¤ ca Sårasenavisesanaü katvā Pa¤cāla paccuggata Sårasena Macchā ca Madda-Kekakehi saha sesarājāno cā 'ti evam p' ettha attho daņņhabbo, passantu no te ti amhākaü dvinnaü ete rājāno asaņhena akkayuddhaü, na no sabhā- yaü na karonti ki¤cãti ettha no ti nipātamattaü, sabhāyaü ki¤ci sakkhin na karonti khattiye pi brāhmaõe pi karonti yeva, tasmā sace ki¤ci akāraõaü uppajjati na no sutaü diņņhan ti vattuü na labhissatha, appamattā hothā 'ti yakkhasenāpatirājāno sakkhino akāsi. Atha rājā ekasatarājaparivuto Pu-aü gahetvā jåtasālaü pāvisi, sabbe patiråpāsanesu nisãdiüsu, rajataphalake suvaõõa- pāsake ņhapayiüsu. Pu-turito "mahārāja pāsakesu āyā nāma, mālikaü\<*<1>*>/ sāvaņaü\<*<2>*>/ bahulaü, santi bhadrādayo catuvãsati tesu tumhe attano ruccanakaü\<*<3>*>/ āyaü gaõhathā" 'ti ā., rājā "sādhå" 'ti bahulaü gaõhi Pu-sāvaņaü\<*<2>*>/, atha naü rājā ā.:,tena hi tāta māõava pāsake pājehãti\<*<4>*>/", "mahārāja\<*<5>*>/ paņhamaü mama vāro na pāpuõāti, tumhe pājethā\<*<4>*>/" 'ti, rājā "sādhå" 'ti sampaņicchi. Tassa pana tatiye attabhāve mātā va\<*<6>*>/ ārakkhadevatā, tassā anubhāvena rājā jåte jināti, sā avidåre ņhitā ahosi, rājā deva- taü anussaritvā jåtagãtaü\<*<7>*>/ gāyitvā pāsake hatthe vaņņetvā ākāse khipi, Puõõakassānubhāvena pāsakā rājānaü parājinantā bhassanti, rājā jåtasippamhi sukusalatāya pāsake attano parā- \<-------------------------------------------------------------------------- 1 Cks māli. 2 so Cks; Bd -ņņaü. 3 Cks -ruccana. 4 Bds pāte. 5 Bd adds pāsakesu. 6 Bd mātābhåtapubbā. 7 Bd adds after jåtagãtaü the following verses which I am unable to correct: gāyanto imaü gātham āha: 1. Sabbā nadã vaükanadã sabbe kaņhā vanāmayā sabbitthiyo kare pāpaü labbhamānenivādake 2. Devate tvajju rakkhadevã passa mā maü vibhāveyya anukampakā patiņhā ca passa bhadrāni rakkhitaü 3. Jambonadamayaü pāsaü caturaü samaņhaīguli vibhāti parisamajhe sabbakāmadado bhava 4. Devate me jayaü dehi passa maü appabhāginaü mātānukampiko poso sadā bhadrāni passati 5. Aņhakaü mālikaü vuttaü sāvaņņa¤ ca chakaü mataü catukkaü bahulaü ¤eyyaü dvibandhusandhikabhadrakaü 6. Catuvãsati āyā ca munindena pakāsitā ti māliko ca duve kākā sāvaņņo maõķakā ravi bahulo nemi saüghaņņo santi bhadrā ca titthirā ti Rajā evaü jåtagãtaü gāyitvā pāsake hatthena parivattetvā ākāse etc. >/ #<[page 282]># %<282 XXII. Mahānipāta.>% jayāya bhassante ¤atvā ākāse yeva saükaķķhanto gahetvā punākāse khipi, dutiyam pi attano parājayāya bhassante ¤atvā tath' eva aggahesi. Tato Pu-cintesi: "ayaü rājā mādisena yakkhena saddhiü jåtaü kãëanto bhassamāne pāsake saü- kaķķhitvā gaõhati, kin nu kho kāraõan" ti, so tassa ārakkha- devatāya ānubhāvaü ¤atvā akkhãni ummãletvā kuddho viya naü olokesi, sā bhãtā palāyitvā Cakkavāëapabbatamatthakaü\<*<1>*>/ patvā kampamānā aņņhāsi. Rājā tatiyam pi pāsake khipitvā attano parājayāya bhassante ¤atvāpi Puõõakassānubhāvena hatthaü pasāretvā gaõhituü nāsakkhi, te ra¤¤o parājayāya patiüsu. Tato Pu-pāsake khipi, te attano jinantā patiüsu\<*<2>*>/, ath' assa parājitabhāvaü ¤atvā\<*<3>*>/ appoņhetvā mahantena sad- dena "jitam me, jitam me" ti tikkhattuü nadi, so saddo, sakala-Jambudãpaü phari. Tam atthaü pakāsento Satthā āha: @@ @*>/ ra¤¤aü sakāse sakhina¤ ca majjhe, ajesi yakkho naraviriyaseņņhaü, tattha-ppanādo tumulo babhåvā 'ti*. || Ja_XXII:1230 ||>@ Ta. pāvisun ti jåtasālaü pavisiüsu, vicinan ti rājā catuvãsatiyā āyesu vicinanto kaliü parājayagāhaü aggahesi, kaņamaggahãti Pu-nāma yakkho jayagāhaü gaõhi, te tattha jåte -- ti te tattha jåtasālāya jåte samupāgate ubho jåtaü kãëiüså 'ti a., ra¤¤an ti atha tesaü ekasatānaü rājånaü sakāse avasesāna¤ ca sakhãnaü majjhe so yakkho naraviriyaseņņhaü rājānaü ajesi, tatthappanādo -- ti tasmiü jåtamaõķale ra¤¤o parājitabhāvaü jānātha jitaü me jitam me ti mahanto saddo ahosi. Rājā parājito anattamano ahosi, atha naü samassāsento Pu-gātham āha: \<-------------------------------------------------------------------------- 1 Cks omit pabbata. 2 tato puõõako--patiüsu wanting in Cks, Bd jinantan. 3 Bd adds puõõako. 4 so all three MSS. for -tā? * vv. 91 and 92 ought to have been printed in smaller type. >/ #<[page 283]># %< 8. Vidhurapaõķitajātaka. (545.) 283>% @*>/ varaüdhanena jito ca me khippam avākarohãti. || Ja_XXII:1231 ||>@ Ta. āyåhatan ti dvinnaü vāyamānānaü a¤¤atarass' eva hoti, tasmā parā- jito 'mhãti mā cintayi, jito sãti\<*<2>*>/ parihãno si\<*<3>*>/, varaüdhanenā 'ti vara- dhanena\<*<4>*>/, khippam avākarohãti khippaü me jayaü dehi. Atha "naü gaõhathā" ti vadanto gātham āha: @*>/ ratanaü pathavyā gaõhāhi Kaccāna\<*<6>*>/ varaü dhanānaü, ādāya yen' icchasi tena gacchā 'ti. || Ja_XXII:1232 ||>@ Puõõako āha: @*>/ ratanaü pathavyā tesaü varo Vidhuro nāma kattā, so me jito, tam me avākarohãti. || Ja_XXII:1233 ||>@ Ta. so me jito ti mayā hi tava vijite uttamaratanaü jitaü, so\<*<7>*>/ ca sabbaratanānaü varo tasmā so maya jito nāma hoti, tam me dehãti. Rājā āha: @@ Ta. attā ca me so ti so hi mayhaü attā ca\<*<8>*>/ mayā ca attānaü ņhapetvā\<*<25>*>/ sesaü dassamãti\<*<9>*>/ vuttaü, taü mā gaõhi, na kevala¤ ca attā va atha kho me saraõa¤ ca gati ca dãpo ca leõo ca parāyano ca, asantulyo -- ti na satta- vidhena ratanadhanena saddhiü tuletabbo. Puõõako āha: @@ \<-------------------------------------------------------------------------- 1 Cks jinosi, Bd jinosmi. 2 Bd jinosmiti. 3 Bd ahaü jino amhi. 4 Bd paramadha-. 5 Bd a¤¤aü. 6 Ck Bd -yana. 7 Cks yo. 8 Ck ra, Cs omits ca. 9 read: mayaü ca--dassāmā ti? >/ #<[page 284]># %<284 XXII. Mahānipāta.>% @< eso va\<*<1>*>/ no vivaratu\<*<2>*>/ etam atthaü, yaü vakkhatã hotu kathā\<*<3>*>/ ubhinnan ti. || Ja_XXII:1235 ||>@ Ta. vivaratu\<*<2>*>/ -- ti yo tava attā vā na vā ti etam atthaü eso va pa- kāsetu, hotu kathā -- ti yaü so vakkhati sā eva no ubhinnaü kathā hotu taü pamāõaü hotå 'ti a. Rājā āha: @*>/. || Ja_XXII:1236 ||>@ Ta. na ca -- ti pasayha sāhasiyaü vacana¤ ca na bhaõasi. Evaü vatvā rājā ekasata¤ ca rājāno Puõõaka¤ ca ga- hetvā tuņņhamānaso vegena dhammasabhaü agamāsi, paõķito āsanā oruyha rājānaü vanditvā ekamantaü aņņhāsi, atha Pu- Mahāsattaü āmantetvā "paõķita tvam dhamme ņhito, jãvita- hetu pi musā na bhāsasãti kittisaddo te\<*<5>*>/ sakalaloke pharito\<*<6>*>/, ahaü pana te ajja dhamme ņhitabhāvaü jānissāmãti" vatvā g. ā.: @@ Ta. saccannu -- maccan ti Kurånaü raņņhe Vi-nām' amacco\<*<7>*>/ dhamme ņhito jãvitahetu pi musā na bhaõasãti\<*<8>*>/ evaü devā vidahu vidahanti kathenti pakāsenti, evaü vidahamānā te devā saccan nu vidahanti udāhu abhåtavādā yeva te ti\<*<9>*>/, Vi -- katamāsi\<*<10>*>/ loke ti yā esā Vidhuro ti loke saükhā pa¤¤atti sā katamā āsi\<*<11>*>/ tvaü pakāsehi\<*<12>*>/, kiü\<*<13>*>/ ra¤¤o dāso nãcatarajåtiko udāhu samo\<*<14>*>/ vā uttaritaro vā ¤ātãti idan tāva me ācikkha dāso si ra¤¤o uda vāsi ¤ātãti. Atha M. "ayaü maü evaü pucchati, ahaü kho pan' etaü `ra¤¤o ¤ātãti' pi `ra¤¤o uttaritaro' ti pi `ra¤¤o na ki¤ci homãti' pi sa¤¤apetuü sakkomi\<*<15>*>/, imasmiü pana loke saccasamo \<-------------------------------------------------------------------------- 1 Cks ca. 2 Cks vica-. 3 Ck pathā, Bd tathā. 4 Cks jananti. 5 Ck natena, Cs nate. 6 Cks puņņhā, Bs pākaņo. 7 Bd nāma amacco. 8 so all three MSS. for bhaõatãti. 9 Bs -vādā yevā ti, Cks -vādo yeva so. 10 Cks -mosi. 11 so Bd for āsãti? Ck si, Cs ti. 12 Cks pakāseti, omitting tvaü. 13 Bd kinnu. 14 Cks samesamo. 15 Bd adds evaü sante pi. >/ #<[page 285]># %< 8. {Vidhurapaõķitajātaka}. (545.) 285>% avassayo nāma n' atthi, saccam eva kathetuü vaņņatãti" cin- tetvā "māõava n' evāhaü ra¤¤o ¤āti na uttaritaro, catunnaü pana dāsānaü a¤¤ataro" ti dassetuü gāthadvāyam āha: @@ @*>/ devassa param pi gantvā dhammena maü māõava tuyhaü dajjā ti. || Ja_XXII:1239 ||>@ Ta. āmāyadāsā ti dāsassa\<*<2>*>/ dāsiyā kucchimhi jātadāsā sayam pi dāsā ti, ye keci upaņņhākajātikā sabbe te sayaü dāsabhāvaü upagatā dāsā nāma, bhayā paõunnā ti rājabhayena vā corabhayena vā attano vasanaņņhānato paõunna- karamarā hutvā paravisayaü gatāpi dāsā yeva nāma, addhā hi\<*<3>*>/ yonito aham pi jāto\<*<4>*>/ ti māõava ekaüsen' eva aham pi catusu dāsayonisu ekato sayaü dāsayonito nibbattadāso\<*<5>*>/, bhavo ca ra¤¤o ti ra¤¤o vaķķhi vā hotu avaķķhi vā na sakkā mayā musā bhaõituü, parampãti dåram gantvāpi ahaü devassa dāso yeva, dajjā ti maü rājā jayadhanena khaõķetvā tuyhaü dento dhammena samena sabhāven' eva dadeyya. Taü sutvā Pu-haņņhatuņņho pana appoņhetvā\<*<6>*>/: @*>/ pa¤haü, adhammaråpo vata rājaseņņho, subhāsitaü n' anujānāsi\<*<8>*>/ mayhan ti. || Ja_XXII:1240 ||>@ Ta. rājaseņņho ti ayaü rājaseņņho adhammaråpo vata, subhāsitan ti Vi-paõķitena sukathitaü suvinicchitaü, nanu -- \<*<8>*>/ ti idān' etaü Vidhurapaõķitaü mayham kasmā nānujānāsi kimatthaü na desãti vadati. Taü sutvā rājā "mādisaü yasadāyikaü anoloketvā idāni diņņhamāõavakaü olokesãti" M-assa kujjhitvā "sace dāso\<*<9>*>/ ga- hetvā gacchā" 'ti gātham āha: \<-------------------------------------------------------------------------- 1 Bd dāsohaü; read: dās' āha? 2 Bs adds putto pi, Bd omits dāsassa. 3 Cks bahi. 4 Cks dāso. 5 Cks -ttādāso ca. 6 Bd -ņetvā. 7 Bd viparettha, Ck viparitthaü, Cs viparittha. 8 Bd nānu-. 9 Bd māõava sace so dāso me bhaveyya. >/ #<[page 286]># %<286 XXII. Mahānipāta.>% @@ Ta. eva¤ce no -- ti sace so amhākaü pa¤haü dāso ham asmi na ca kho smi ¤ātãti evaü vivari ettha parisamaõķale atha kiü acchasi sakalaloke dhanānaü varadhanaü etam gaõha gahetvā ca yen' icchasi tena gacchā 'ti. Akkhakhaõķaü\<*<1>*>/. Eva¤ ca pana vatvā rājā cintesi\<*<2>*>/: "paõķitaü gahetvā māõavo yathāruciü gamissati, tassa gatakālato paņņhāya mayhaü madhuradhammakathā dullabhā bhavissati, yan nån' imaü\<*<3>*>/ ņhāne ņhapetvā\<*<4>*>/ gharāvāsapa¤haü puccheyyan" ti, atha naü evam āha: "paõķita tumhākaü gatakāle mama madhura- dhammakathā dullabhā bhavissati, alaükatadhammāsane ni- sãditvā attano ņhāne ņhatvā mayhaü gharāvāsapa¤haü kathethā" 'ti, so "sādhå" 'ti sampaņicchitvā alaükatadhammāsane nisã- ditvā ra¤¤ā pa¤haü puņņho vissajjesi, tatrāyaü pa¤ho: @*>/ kathaü assa, kathan nu assa saügaho. || Ja_XXII:1242 ||>@ @@ Ta. khemā -- ti kathaü gharāvāsaü vasantassa khemā nibbhayā vutti bhaveyya, kathaü assa saügaho ti catubbidho ca saügahavatthusaükhāto saügaho tassa kathaü bhaveyya, avyāpajjhan ti niddukkhatā, saccavādã cā 'ti katha¤ ca māõavo saccavādã nāma bhaveyya, peccā 'ti paralokaü gantvā{\<*<6>*>/}. @*>/ sabbadhammānaü Vidhuro etad abravi: || Ja_XXII:1244 ||>@ @@ @@ \<-------------------------------------------------------------------------- 1 Cks omit akkha-. 2 Bd adds mayā paõķito māõavassa dinno. 3 Bd maü. 4 Bd adds alaükatadhammāsane nisãdāpetvā. 5 Bd vutti. 6 Bd -to. 7 Bd adds: taü sutvā paõķito ra¤¤o pa¤haü kathesi taü atthaü pakāsento satthā āha. >/ #<[page 287]># %< 8. Vidhurapaõķitajātaka. (545.) 287>% @@ @@ @*>/ khemā vatti siyā evaü, evan nu assa saügaho. || Ja_XXII:1249 ||>@ @@ Ta. taü tatthā 'ti bhi so taü rājānaü tattha dhammasabhāyaü ¤āõagatiyā gatimā abbocchinnaviriyena dhitimā matimā mutimā saõhasu- khumapa¤¤o atthadassimā ¤āõena atthadassimā paricchinditvā jānana¤āõa- saükhātāya pa¤¤āya sabbadhammānaü saükhātā\<*<1>*>/ Vi-paõķito, etaü na sādhā- raõadārassā 'ti ādivacanaü abravi, tattha yo paresaü dāresu aparajjhati so sādhāraõadāro nāma tādiso nāssa bhaveyya, sādumekato ti sādurasapaõãta- bhojanaü a¤¤esaü adatvā ekako va na bhu¤jeyya, lokāyatikan ti anattha- nissitaü saggamaggānaü adāyakaü aniyyānikaü vitaõķasallāpaü lokāyatikavādaü na seveyya, netaü -- ti na hi etaü lokāyatikaü\<*<2>*>/ pa¤¤āya vaddhanaü, sãlavā ti akhaõķehi pa¤cahi sãlehi samannāgato, vattasampanno ti gharāvāsavattena vā rājavattena vā samannāgato, appamatto ti kusaladhammesu appamatto, nivātavuttãti atimānaü akatvā nãcavutti ovādānusāsanipaņicchako\<*<3>*>/, atthad- dho ti thaddhamacchariyarahito, surato ti soraccena s-gato, sakhilo ti pe- maõãyavacano, mudå 'ti kāyavacãcittehi apharuso, saügahe -- ti mittasaü- gahakaro dānādãsu yo yena saügahaü gacchati tassa ten' eva saügahako, saüvibhāgãti dhammikasamaõabrāhmaõānaü c' eva kapaõādãna¤ ca saüvi- bhāgakaro, vidhānavā ti etasmiü kāle kasituü vaņņati imasmiü vapitun ti evaü sabbakiccesu vidhānasampanno, tappeyyā 'ti gahitagahitabhājanāni påretvā dadamāno tappeyya, dhammakāmo ti paveõidhammam pi sucarita- dhammam pi kāmayamāno patthayamāno, sutādhāro ti sutassa ādhārabhåto, paripucchako ti dhammikasamaõabrāhmaõe upasaükamitvā kiü bhante kusalan ti ādivacanehi pucchanasãlo, sakkaccan ti gāravena, evannu assa saügaho ti saügaho pi 'ssa evaü kato nāma bhaveyya, saccavādãti evaü paņipanno yeva saccavādã nāma siyā. Evaü M. ra¤¤o gharāvāsapa¤haü kathetvā pallaükā oruyha rājānaü vandi. Rājāpi 'ssa mahāsakkāraü katvā eka- satarājaparivuto attano nivesanam eva gato. Gharāvāsa- pa¤haü\<*<4>*>/. \<-------------------------------------------------------------------------- 1 Bd -to. 2 Cks -yatanaü. 3 Bd -niyassa sampaņicchako. 4 Cks omit gharā-. >/ #<[page 288]># %<288 XXII. Mahānipāta.>% M. pana nivatto, atha naü Puõõako āha: @@ Ta. no ti nipātamattaü, issarena mayhaü dinno ti a., sanantano ti mama atthaü paņipajjantena hi tayā attano sāmikassa attho paņipanno hoti, ya¤ c' etaü sāmikasa atthakaraõaü nāma esa dhammo sanantano porāõaka- paõķitānaü sabhāvo. Vidhurapaõķito āha: @*>/ agāre yen' addhunā anusāsemu putte ti. || Ja_XXII:1252 ||>@ Ta. tayāhamasmãti tayā laddho 'ham asmãti jānāmi labhantena ca na a¤¤athā laddho, dinno 'ham asmi tava issarenā 'ti mama issarena ra¤¤ā ahaü tava dinno, tãha¤ cā 'ti māõavaka ahaü tava bahåpakāro, rājānaü anoloketvā saccam eva kathesiü\<*<2>*>/, tenāhaü tayā laddho, tvaü mama mahan- tabhāvaü\<*<3>*>/ jānāsi, mayaü tãõi divasāni taü\<*<4>*>/ attano agāre vāsema, tasmā\<*<5>*>/ tvaü yen' addhunā yattakena kālena mayaü puttadāre anusāsemu taü kālaü adhivāsehãti. Taü sutvā Pu-"saccaü paõķito āha, bahåpakāro esa mama, `sattāham pi addhamāsam pi nisãdāpehãti\<*<6>*>/' vutte adhivāsetabbam eva" 'ti cintetvā @*>/ sukhã bhaveyyā 'ti. || Ja_XXII:1253 ||>@ Ta. tamme ti yaü tvaü vadesi sabbaü taü mama tathā hotu, bha- vajjā 'ti bhavaü ajja paņņhāya tãhaü anusāsatu, tayi pacchā\<*<7>*>/ 'ti yathā tayi gate pacchā tava puttadāro sukhã bhaveyya evaü tvaü anusāsā 'ti. Evaü vatvā Pu-Mahāsattena saddhiü ¤eva tassa nive- sanaü pāvisi. \<-------------------------------------------------------------------------- 1 Cs vāsayomu, Ck vāyayomu, Bs sasayemu: read: -må or agāre vāsayemu? 2 Cks -si, Bd kathemi. 3 Bd mahantaguõabhāvaü. 4 Bd omits taü. 5 Bd kasmā. 6 Cks omit ni-. 7 Cks pecca. >/ #<[page 289]># %< 8. Vidhurapaõķitajātaka. (545). 289>% Tam atthaü pakāsento Satthā āha: @@ Ta. pahåta -- ti mahābhogo, ku¤jarā -- ti ku¤jarehi ca āja¤¤ahayehi ca anuciõõaü, ariya -- ti ācārāriyesu uttamo, Pu-yakkho ca tassa anto- puraü pāvisi. Mahāsattassa pana tiõõaü utånaü atthāya tayo pāsādā, tesu eko Ko¤co nāma eko Mayåro nāma eko Piyaketo nāma, te sandhāya ayaü gāthā vuttā: @@ Ta. tatthā 'ti tesu tãsu pāsādesu yattha tasmiü\<*<1>*>/ samaye attanā vasati taü surammaråpaü pāsādaü Puõõakaü ādāya upāgami. Upagantvā ca alaükatapāsādassa sattamāya bhåmiyā sa- yanagabbha¤ c' eva mahātala¤ ca sajjāpetvā sirisayanaü pa¤¤ā- petvā sabbaü\<*<2>*>/ annapānādividhiü\<*<3>*>/ upaņņhapetvā devaka¤¤ā viya pa¤casatā itthiyo "imā te pādaparicārikā hontu, anukkaõņha- citto\<*<4>*>/ idha vasāhãti" tassa nãyādetvā attano vasanaņņhānaü gato, tassa gatakāle tā itthiyo nānāturiyāni gahetvā Puõõa- kassa paricariyāya naccādãni paņņhapesuü. Tam atthaü pakāsento Satthā āha: @@ Ta. avhayanti -- varato varaü nacca¤ ca\<*<5>*>/ gãta¤ ca karontiyo. @@ \<-------------------------------------------------------------------------- 1 Bd yasmiü. 2 Cks -a. 3 Cks -dhaü. 4 Ck -ņhahanto, Cs -ņhaganto. 5 Cks naccanti. >/ #<[page 290]># %<290 XXII. Mahānipāta.>% @< atthattham evānuvicintayanto pāvekkhi bhariyāya tadā sakāse ti. || Ja_XXII:1257 ||>@ Ta. pamadāhãti pamadāhi c' eva annapānena ca samaīgikatvā, dham- mapālo ti dhammassa pālako gopāyiko, atthatthamevā 'ti atthabhåtam eva atthaü, bhariyāyā ti sabbajeņņhikāya bhariyāya. @*>/: ehi sunohi bhoti, puttāni\<*<2>*>/ āmantaya tambanette. || Ja_XXII:1258 ||>@ Ta. bhariyaü vacā ti jeņņhabhariyaü avaca, āmantayā 'ti pakkosa\<*<3>*>/. @*>/ suõisaü vaca tambanakhãsunettaü: āmantaya vammadharāni Cete puttāni indãvarapupphasāme. || Ja_XXII:1259 ||>@ Anujjā\<*<4>*>/ ti evaünāmikā, suõisaü\<*<5>*>/ vaca tamba -- ti sā tassa vaca- naü sutvā assumukhã rudamānā sayaü gantvā putte pakkosituü ayuttaü suõisaü pesessāmãti tassā nivesanaņņhānaü gantvā sā tambanakhãsunettaü suõisaü avaca, āmantayā 'ti pakkosa, vammadharānãti vammadhare såre samatthe ti a., ābharanabhaõķam eva idha vamman ti adhippetaü, tasmā ābharaõadhare ti pi a., Cete ti taü nāmenālapati, puttānãti mama putte ca dhãtaro ca, indãvara-ti taü ālapati. Sā "sādhå" 'ti pāsādaü anuvicaritvā "pitā vo ovādaü dātukāmo pakkosati, idaü kira vo tassa pacchimadassanan" ti sabbam ev' assa suhajjana¤ ca puttadhãtaro ca sannipātesi, Dhammapālakumāro pana taü vacanaü sutvā va rodanto ka- niņņhabhātiparivuto pitu santikaü agamāsi, p. te disvā va saka- bhāvena saõņhātuü asakkonto assupuõõehi nettehi āliīgitvā sãse cumbitvā jeņņhaputtaü muhuttaü hadaye nipajjāpetvā hadayā otāretvā sirigabbhato nikkhamma mahātale pallaükamajjhe nisãditvā puttasahassassa ovādaü adāsi. \<-------------------------------------------------------------------------- 1 all three MSS. vaca. 2 Cks puttāti. 3 Bd -saya. 4 Bd anojā. 5 all three MSS. sunisā. >/ #<[page 291]># %< 8. Vidhurapaõķitajātaka. (545.) 291>% Tam atthaü pakāsento Satthā āha: @@ @*>/ āgato 'smi: kathaü ahaü aparittāya\<*<2>*>/ gacche. || Ja_XXII:1261 ||>@ @@ @*>/ vadetha evaü: mā h' eva\<*<4>*>/ deva, na hi esa dhammo, viyaggharājassa nihãnajacco samāsano deva kathaü bhaveyyā 'ti. || Ja_XXII:1263 ||>@ Ta. Dhammapālo ti Mahāsatto, dinnāhan ti ahaü jayadhane\<*<6>*>/ khaõ- ķetvā ra¤¤ā dinno, tassajjahaü -- ti ajja paņņhāya tãhamattaü ahaü iminā attano sukhena attanā\<*<7>*>/ sukhã tatoparaü pana tassa māõavassāhaü vidheyyo homi, so hi ito catutthe divase ekaüsena maü ādāya yatth' icchati tattha gacchati, aparittāyā\<*<8>*>/ 'ti tumhākaü parittāõaü\<*<9>*>/ akatvā kathaü gaccheyyan ti\<*<10>*>/ anusāsituü āgato 'smi, Janasandho ti mittaganthanena\<*<11>*>/ mittajanassa santhānakāro\<*<12>*>/, pure purāõan ti ito pubbe tumhe kiü purāõaü\<*<13>*>/ abhijānātha, anusāse ti anusāsi, evaü tumhe ra¤¤ā puņņhā amhākaü pitā ima¤ c' ima¤ ca ovādaü adāsãti katheyyātha, samāsanā -- 'ti sace pana vo rājā mayā din- nassa ovādassa kathitakāle etha tumhe ajja mayā saddhiü samāsanā hotha, ko nãdha -- ti idha rājakule tumhehi\<*<14>*>/ a¤¤o ko nu ra¤¤o abbhatiko manusso ti attano āsane nisãdāpeyya, tama¤jalin ti atha tumhe a¤jaliü karitvā taü rājānaü evaü vadeyyātha: deva evaü mā avaca na hi amhākaü esa paveõi- dhammo, viyaggha -- 'ti kesarisãhassa hãnajacco jarasigālo deva kathaü sa- māsano bhaveyya, yathā sigālo sãhassa samāsano na hoti tath' eva mayaü tumhākan ti\<*<15>*>/. \<-------------------------------------------------------------------------- 1 Bd anusāsituü. 2 Cks aparitāõā ca, Bd parittāya. 3 Cks kayira. 4 Bd hevaü. 5 Cks so. 6 Bd jeyya dhanena. 7 Bd atta. 8 Cks aparitāyā, Bd ahaü parittāyā. 9 Bd parittaü. 10 Bd iti. 11 Bd -bandhanena. 12 Bd sandhāna-. 13 Bd -õakāraõaü. 14 Cks -he. 15 Bd adds katheyyātha. >/ #<[page 292]># %<292 XXII. Mahānipāta.>% Imaü pan' assa kathaü sutvā puttadhãtaro ca ¤ātisu- hajjadāsaporisā ca sabbe sakabhāvena saõņhātuü asakkontā mahāviravaü viraviüsu, te M. sa¤¤apesãti. Lakkhakhaõķaü. Atha te ¤ātayo upasaükamitvā tuõhibhåte disvā "tātā mā cintayittha, sabbe saükhārā aniccā, yaso nāma vipatti- pariyosāno, api ca tuühākaü rājavasatiü nāma yasapaņilābha- kāraõaü kathessāmi, taü ekaggacittā suõāthā" 'ti Buddha- lãëhāya rājavasatiü nāma paņņhapesi. Tam atthaü pakāsento Satthā āha: @*>/ alãnamanasaükappo Vidhuro etad abravi: || Ja_XXII:1264 ||>@ @*>/ poso nigacchatãtã. || Ja_XXII:1265 ||>@ Ta. suhadajjane\<*<1>*>/ ti suhajjajane\<*<3>*>/, ethayyo ti etha ayyo piyasamudā- cārena putte ālapati, rājavasatin ti mayā vuccamānaü rājaparicariyaü su- õāthe, yathā ti yena kāraõena rājakulaü upasaükamanto ra¤¤o santike caranto poso yasaü nigacchati taü kāraõaü suõāthā 'ti a. @@ @*>/ sãlaü pa¤¤a¤ ca soceyya¤ cādhigacchati atha vissasate\<*<5>*>/ tyamhi\<*<6>*>/ guyha¤ c' assa na rakkhati. || Ja_XXII:1267 ||>@ A¤¤āto apākaņaguõo aviditakammāpadāno\<*<7>*>/, nā såro ti na asåro bhãru- jātiko, yadāssa-ti yadā assa sevakassa rājasãla¤ ca pa¤¤a¤ ca soceyya¤ ca adhigacchati ācārasampatti¤ ca ¤āõabala¤ ca sukhãbhāva¤\<*<8>*>/ ca jānāti, atha vissasate\<*<6>*>/ tyamhãti\<*<9>*>/ atha rājā tamhi vissasati\<*<10>*>/ vissāsaü karoti attano ca guyhaü assa na rakkhati na gåhati katheti. @@ @@ \<-------------------------------------------------------------------------- 1 so Bds; Cks suhadaüjane. 2 Cks caraü. 3 Bd suhadayajane. 4 Cks yadassa. 5 Cks vissā-, Bd visā-. 6 Bd tamhi, Cks nyamhi? 7 Bd -mavidhāno. 8 Bds suci-. 9 Ck nya-, Bds tamhiti. 10 Bd visā-. >/ #<[page 293]># %< 8. Vidhurapaõķitajātaka. (545.) 293>% Tulā -- ti yathā esā vuttappakārā tulā na oõamati na uõõamati evaü eva\<*<1>*>/ rājasevako kismicid eva kamme ra¤¤ā idaü nāma karohãti ajjhiņņho āõatto chandādiagativasena na kampeyya sabbakiccesu paggahitatulā viya samo bha- veyya, sa rājavasatin ti so evaråpo sevako rājakule vāsaü vaseyya rājānaü paricareyya evaü paricaranto ca pana yasaü labheyyā 'ti a., sabbāni abhi- sambhonto ti sabbāni rājakiccāni karonto. @@ @@ @*>/ c' assa sukato maggo ra¤¤o suppaņiyādito na tena vutto gaccheyya sa rājavasatiü vase. || Ja_XXII:1272 ||>@ Na vikampeyyā 'ti akampamāno tāni kiccāni kareyya, yo\<*<2>*>/ cassā 'ti yo ca ra¤¤o gamanamaggo sukato assa ra¤¤o suppaņiyādito sumaõķito iminā maggena gacchā 'ti vutto pi tena na gaccheyya\<*<3>*>/. @*>/ bhu¤je kāmabhoge kudācanaü sabbattha pacchato gacche sa rājavasatiü vase. || Ja_XXII:1273 ||>@ @@ Na ra¤¤o ti ra¤¤o kāmabhogena samaü kāmabhogaü na bhu¤jeyya, tādisassa hi rājā kujjhati, sabbatthā 'ti sabbesu råpādãsu kāmaguõesu ra¤¤o pacchato va gaccheyya, hãnataram\<*<5>*>/ eva seveyyā\<*<6>*>/ 'ti a., a¤¤aü kareyyā 'ti ra¤¤o ākappato a¤¤am eva ākappaü kareyya, sa rāja -- ti so puggalo ra¤¤o upagantvā vāsaü vaseyya. @*>/ amaccehi bhariyāhi parivārito, nāmacco rājabhariyāsu bhāvaü kubbetha paõķito. || Ja_XXII:1275 ||>@ @@ Ta. bhāvan ti vissāsavasena adhippāyaü, acapalo ti amaõķanasãlo, nipako ti paripakka¤āõo, saüvut -- ti pihitachaëindriyo ra¤¤o vā aīga- paccaīgāni orodhe c' assa\<*<8>*>/ na olokeyya, maõo -- ti aca¤calena suņņhu ņhapi- tena cittena samannāgato. \<-------------------------------------------------------------------------- 1 Cks -vaü. 2 Cks so. 3 Cks maggena na gacchā ti vutte pi tena gaccheyya. 4 Bd sadisaü. 5 so Ck; Cs Bd hi-. 6 Cks soceyyā. 7 Bd rāja. 8 Bd -dhe vā na tassa visāse. >/ #<[page 294]># %<294 XXII. Mahānipāta.>% @@ @*>/ bahuü ma¤¤e\<*<2>*>/ na madāya suraü pive nāssa dāye migaü ha¤¤e sa rājavasatiü vase. || Ja_XXII:1278 ||>@ @*>/ rathaü sammato 'mhãti āråhe sa rājavasatiü vase. || Ja_XXII:1279 ||>@ @*>/ ra¤¤o nāccāsanne vicakkhaõo, sammukhe\<*<5>*>/ c' assa tiņņheyya sandissanto sabhattuno. || Ja_XXII:1280 ||>@ @*>/ rājā saükhā hoti na rājā hoti methuno, khippaü kujjhanti rājāno såken' akkhiü\<*<7>*>/ va ghaņņitaü. || Ja_XXII:1281 ||>@ @*>/. || Ja_XXII:1282 ||>@ Na manteyyā 'ti tassa ra¤¤o bhariyāhi saddhiü n' eva kãëeyya na raho manteyya, kosādhanaü na thenetvā gaõheyya, na madāyā 'ti tātā rājase- vako nāma madatthāya suraü na piveyya, dāye ti dinnābhaye migadāye, koc- chan ti baddhapãņhaü, sammatomhãti ahaü kammiko\<*<8>*>/ hutvā evaü karomãti na āråheyya, sammukhe\<*<5>*>/ -- ti assa ra¤¤o purato khuddakamahantaü kathaü savanaņņhāne\<*<9>*>/ tiņņheyya, sandissanto -- ti so sevako tassa bhattuno dassa- naņņhāne tiņņheyya, såkenā 'ti akkhimhi patitåna vãhisåkādinā\<*<10>*>/ ghaņņitaü akkhi pakatibhāvaü jahantaü\<*<11>*>/ yathā kujjhati nāma evaü kujjhanti, na tesu vissāso kātabbo, påjito ma¤¤amāno ti ahaü rājapåjito 'mhãti ma¤¤amāno, pharusan ti yena so kujjhati tathāråpaü na manteyya. @*>/ labhe vāraü\<*<13>*>/ n' eva rājåsu vissase aggãva yato\<*<14>*>/ tiņņheyya sa rājavasatiü vase. || Ja_XXII:1283 ||>@ @*>/ vā bhātaraü\<*<16>*>/ saü\<*<17>*>/ vā sampaggaõhāti khattiyo gāmehi nigamehi vā\<*<18>*>/ raņņhe\<*<19>*>/ janapadehi vā\<*<18>*>/ tuõhãbhåto upekkheyya\<*<20>*>/, na bhaõe chekapāpakaü. || Ja_XXII:1284 ||>@ \<-------------------------------------------------------------------------- 1 so Cs; Ck didditaü, Bd niddhaü. 2 Bd ma¤¤eyya. 3 Bd nāvaü. 4 Ck bhavo, Bd bhaje. 5 Bd samukhe, Cks samekkhaü. 6 Bd me, Bs ce. 7 Cs sukesakkhiü, Bd sukenākkhiva, Bs -nakkhidha. 8 Bd sammato. 9 Ck samenaņņhāne, Cs samana-. 10 Ck vihiüsakā-, Cs vãhisukā-, Bd vihisukā-. 11 Bd jahāti. 12 Bd -dvāro. 13 Ck Bd dvāraü, Cs cāraü. 14 Cks va sato, Bd aggi vā saüyato. 15 Bd saputtaü. 16 Cks -rā 17 Bd omits saü. 18 Bd ca. 19 Bd -ehi. 20 Bd uddikkh-. >/ #<[page 295]># %< 8. Vidhurapaõķitajātaka. (545.) 295>% Laddhavāro\<*<1>*>/ labhe vāran\<*<2>*>/ ti ahaü nippaņihāro laddhavāro\<*<1>*>/ ti appaņihāretvā na pavise puna pi vāraü\<*<3>*>/ labheyya paņihāretvā va paviseyyā 'ti a., yato\<*<4>*>/ ti appamatto hutvā, bhātaraü\<*<5>*>/ saü\<*<6>*>/ vā ti sakabhātaraü vā, sampaggaõhātãti asukagāmaü vā asukanigamaü vā assa demā 'ti sadā se- vakehi saddhiü katheti, na bhaõe -- ti tadā guõaü vā aguõaü vā na bhaõeyya. @*>/ anãkaņņhe rathike pattikārike tesaü kammāvadānena\<*<8>*>/ rājā vaķķheti vetanaü na tesaü antarā gacche sa rājavasatiü vase. || Ja_XXII:1285 ||>@ @*>/ dhãro vaüso vāpi\<*<10>*>/ pakampaye\<*<11>*>/ paņilomaü na vatteyya sa rājavasatiü vase. || Ja_XXII:1286 ||>@ @*>/ assa maccho v' assa ajivhavā\<*<13>*>/ appāsã nipako såro sa rājavasatiü vase. || Ja_XXII:1287 ||>@ Tesaü antarā-ti tesaü lābhassa antarā na gacche antarāyaü na ka- reyya, vaüso ti yathā vaüsagumbato uggatavaüso vātena pahaņakāle kampati evaü kampeyya, cāpo vånudaro\<*<14>*>/ ti yathā cāpo\<*<15>*>/ mahodaro\<*<16>*>/ na hoti evaü na mahodaro siyā, ajivhavā\<*<13>*>/ ti yathā maccho ajivhatāya na katheti tathā mandakathatāya\<*<17>*>/ ajivhatā bhaveyya, appāsãti bhojane matta¤¤å. @@ @@ @*>/ giraü na bhāseyya sa rājavasatim vase\<*<19>*>/. || Ja_XXII:1290 ||>@ Na bāëhan ti punappunaü gaccheyya, teja-ti evaü gacchanto hi puriso tejasaükhayaü pāpuõāti, taü sampassanto bāëhaü na gaccheyya, daran ti kāyadarathaü, bālyan ti dubbalabhāvaü, khãõa-ti punappunakilesarativasena khãõapa¤¤o puriso ete kāsādayo nigacchati, velan ti tāta rājånaü santike pamāõātikkantaü na bhāseyya, patte-ti attano vacanakāle sampatte, asaü- ghaņņo ti paraü asaüghaņņento, samphan\<*<18>*>/ ti niratthakaü. \<-------------------------------------------------------------------------- 1 Bd -dvāro. 2 Bd dvāran. 3 all three MSS. dvāraü. 4 Ck yatho, Cs sato' Bds saüyato. 5 Cks -rā. 6 Bd omits saü. 7 Bds -rohe. 8 Ck sammāvadāõena, Cs kammādānena, Bd kammavatānena. 9 Ck cāpevānunape, Cs cāponuname, Bs cāpodhanudharo. 10 Cks cāpi. 11 Ck -piye, Cs -pi. 12 Ck cånudaro, Bs danudharo. 13 Bds -hatā. 14 Ck cunå-, Cs cånu, Bd vunu-. 15 Ck cāpadhanu. 16 Cks -raü. 17 Ck -kathaütāyaü, Bd sevako mandakathitāya. 18 Ck Bd sampaü. 19 Bd adds: mātā bhittibharo assa kule jeņhāpacāyiko hiriottappasampanno s. r. v, Bs inserts this verse after udãraye. >/ #<[page 296]># %<296 XXII. Mahānipāta.>% @*>/ niyato mudu appamatto suci dakkho sa rājavasatiü vase. || Ja_XXII:1291 ||>@ @*>/ sa rājavasatiü vase. || Ja_XXII:1292 ||>@ @*>/ pahitaü janaü, bhattāra¤ ¤ev' udikkheyya ana¤¤assa ca\<*<4>*>/ rājino. || Ja_XXII:1293 ||>@ Vinãto ti ācārasampanno, sippavā ti attano kule sikkhitabbasippena samannāgato, danto ti chasu dvāresu nibbisevano, katatto\<*<4>*>/ ti sampāditatto, niyato ti yasādãni nissāya acalasabhāvo, mudå 'ti anatimānã, appamatto ti kattabbakiccesu pamādarahito, dakkho ti upaņņhāne cheko, nivātavuttãti nãcavutti, sukhasaüvāso ti garusaüvāsaü vasanasãlo, sahituü\<*<4>*>/ pahitan ti pararājåhi ra¤¤o\<*<6>*>/ santikaü guyharakkhāvasena vā paņicchannapākaņakaraõa- vasena vā pesitaü, tathāråpena hi saddhiü kathento ra¤¤o sammukhā va ka- theyya, bhattāraü ¤evudikkheyyā 'ti attano sāmikam eva olokeyya, ana¤¤assa ca\<*<5>*>/ rājino ti a¤¤assa ra¤¤o santike\<*<7>*>/ na bhaveyya. @@ @@ @@ @@ Sakkaccam payirupāseyyā 'ti gāravena punappuna upasaükameyya, anuvāseyyā 'ti uposathavāsaü vasanto anuvatteyya, tappeyyā 'ti yāvadatthaü dānena tappeyya, āsajjā 'ti upagantvā, pa¤¤e ti paõķite, āsajjapa¤¤e vā āsajjamānapa¤¤e ti a. @@ @@ \<-------------------------------------------------------------------------- 1 Bd yatatto. 2 Cks -sambhāso. 3 Bd sa¤hituü. 4 Bd na ca a¤¤assa. 5 Bd yatatto. 6 Bd sakara¤¤o. 7 Cks santake. >/ #<[page 297]># %< 8. Vidhurapaõķitajātaka (545) 297>% @@ Dinnapubban ti pakatipatiyattadānavaņņaü, samaõabrāhmaõe ti samaõe vā brāhmaõe vā, vanibbake ti dānakāle vanibbake āgate disvā ki¤ci na nivāreyya, pa¤¤avā ti vicāraõapa¤¤āya yutto, buddhi-ti avekallabuddhi- sampanno, vidhānavidhikovido ti nānāpakāresu dāraporisādãnaü saüvida- hanakoņņhāsesu cheko, kāla¤¤å ti ayaü dānaü dātuü ayaü sãlaü rakkhituü ayaü uposathakammaü kātuü kālo ti jāneyya, samaya¤¤å ti ayaü kasana- samayo ayaü vapanas. ayaü vohāras. ayaü upaņņhānas. ti jāneyya, kamma- dheyyeså 'ti attano kattabbakammesu. @*>/ c' assa\<*<2>*>/ abhikkhaõaü mitaü dha¤¤aü nidhāpeyya mita¤ ca pācayā ghare. || Ja_XXII:1301 ||>@ @*>/ saü vā sãlesu asamāhitaü anaīgavā hi\<*<4>*>/ te bālā yathā petā tath' eva te coëa¤ ca nesaü piõķa¤ ca āsãnānaü va\<*<5>*>/ dāpaye. || Ja_XXII:1302 ||>@ @*>/ sãlesu susamāhite dakkhe uņņhānasampanne ādhipaccasmi ņhāpaye. || Ja_XXII:1303 ||>@ Pasuü khettan ti gokula¤ c' eva sassaņņhāna¤ ca, gantā\<*<7>*>/ ti gamanasãlo, mitan ti\<*<8>*>/ minitvā ettakan ti ¤atvā koņņhesu nidhāpeyya, ghare ti ghare pi parijanaü gaõetvā mitam eva pacāpeyya, sãlesu -- ti evaråpaü dussãlaü anā- cāraü kismici adhipaccaņņhāne\<*<9>*>/ na ņhapeyyā 'ti a, anaügavā hi te\<*<10>*>/ bālā ti aīgam ekaü\<*<11>*>/ manussānaü bhātā loke pavuccatãti\<*<12>*>/ ki¤cāpi jeņņhakaniņņha- bhātaro aīgasamatāya\<*<13>*>/ aīgan ti vuttā, ime pana dussãlā tasmā aīgasamā na honti yathā pana susāne chaķķitā petā matā tath' eva te, tasmā tādisā ādhi- paccaņņhāne\<*<9>*>/ na ņhapetabbā, kuņumbaü hi te vināsenti, vinaņņhakuņumbassa ca daliddassa ca rājasevanaü nāma na sampajjati, āsãnānan ti āgantvā nisinnā- naü jåtakabhattaü\<*<14>*>/ viya dento ghāsacchādanamattaü dāpeyya, uņņhāna -- ti uņņhānaviriyena samannāgate. @*>/ ca\<*<16>*>/ rājino avãraho hito tassa\<*<17>*>/ sa rājavasatiü vase. || Ja_XXII:1304 ||>@ @@ \<-------------------------------------------------------------------------- 1 all three MSS. gantvā. 2 Bd vassa. 3 Cks -rā. 4 Bd ti. 5 Bd āsanāni pa. 6 Bd pose. 7 Bd gantvā. 8 Bd adds dha¤¤aü. 9 Cks adhipaccana-, Bd adhipacca-. 10 Ck anaügācānite, Cs anaügācātite. 11 so Bd; Cks ahametaü. 12 Bd -antãti. 13 Cks -tā. 14 Bd nisinnānaü puttabhātānaü matasattānaü matakabhattaü. 15 Bd -rakkho. 16 Cks cassa. 17 Bd cassa. >/ #<[page 298]># %<298 XXII. Mahānipāta.>% @*>/ ca nahāpaye dhove pāde adhosiraü āhato pi na kuppeyya sa rājavasatiü vase. || Ja_XXII:1306 ||>@ Alolo ti aluddho, cittaņņho ti citte ņhito, rājacittavasiko ti a., asaü- kusakavattissā 'ti appaņilomavattã assa, adhosiran ti pāde dhovanto pi siraü adhokatvā heņņhāmukho va dhoveyya, na ra¤¤o mukhaü ullokeyyā 'ti a. @*>/ vāyasaü vā\<*<3>*>/ padakkhiõaü kim eva sabbakāmānaü dātāraü dhãram uttamaü || Ja_XXII:1307 ||>@ @@ @@ Kumbhaü pa¤jaliü kariyā\<*<4>*>/ vāyasaü vāpi\<*<3>*>/ padakkhiõan ti vuddhiü paccāsiüsanto hi puriso udakabharitaü kumbhaü disvā tassa a¤jaliü kareyya vāyasaü vāpi\<*<5>*>/ sakuõa¤ ca padakkhiõaü kareyya a¤jaliü katvā padak- khiõaü karontassa ki¤ci dātuü na sakkonti, kimevā 'ti yo pana sabbakāmānaü dātā dhãro\<*<6>*>/ ca taü rājānaü kiükāraõā na namasseyya, rājā yeva hi namassi- tabbo ca ārādhetabbo cā 'ti, pajjunnorivā 'ti megho viya, esayyo -- t ayyo yā\<*<7>*>/ ayaü mayā kathitā esā rājavasati nāma rājasevakānaü anusatthi, yathā ti yāya rājavasatiyā vattamāno naro rājānaü ārādheti rājåna¤ ca santikā påjaü labhati pasaüsan ti. Evaü asamadhuro Vidhuro Buddhalãëhāya rājavasatiü kathesãti. Rājavasatikhaõķaü. Evaü puttadārasuhajjādayo anusāsantass' eva tassa tayo divasā\<*<8>*>/ jātā\<*<8>*>/, so divasassa\<*<9>*>/ pāripåriü ¤atvā pāto va nānagga- rasabhojanaü bhu¤jitvā, rājānaü apaloketvā māõavena sad- dhiü gamissāmãti" ¤ātigaõaparivuto rājanivesanaü gantvā rājānaü vanditvā ekamantaü ņhito vattabbayuttakaü va- canaü avoca. Tam atthaü pakāsento Satthā āha: @@ \<-------------------------------------------------------------------------- 1 Bd acch-. 2 Bd kumbham pancalikariyā, Ck kumbhamhi pancasaükuriyā. 3 Bd cātancāpi. 4 Bd kumbham pancaliükariyā, Cks kumbhamhi pancasaü kuriyā. 5 Bd cāta¤ ca. 6 Cks dhãtaro, Bd dhiro. 7 Cks omit yā. 8 Cks -o. 9 Cks -saü. >/ #<[page 299]># %< 8. Vidhurapaõķitajātaka. (545). 299>% @@ @*>/ yathāmatiü, ¤ātãn' atthaü pavakkhāmi, taü suõohi arindama. || Ja_XXII:1312 ||>@ @*>/ na hāyetha ¤ātisaügho mayã gate. || Ja_XXII:1313 ||>@ @*>/ ev' etaü khalitaü mayhaü etaü passāmi accayan ti. || Ja_XXII:1314 ||>@ Ta. suhadehãti suhadayehi ¤ātimittādãhi, ya¤cama¤¤an ti ya¤ ca me a¤¤aü tayā c' eva a¤¤arājåhi ca dinnaü ghare aparimāõaü dhanaü taü sabbaü tvam eva olokeyyāsi, peccā\<*<4>*>/ 'ti pacchā\<*<5>*>/, khalatãti pakkhalati, eve- tan ti evam etaü ahaü hi bhåmiyaü khalitvā tatth' eva patiņņhitapuriso viya tumhesu khalitvā tumhesu yeva patiņņhahāmi\<*<6>*>/, etaü passāmãti yo esa mama\<*<7>*>/ kin te rājā hotãti māõavena puņņhassa\<*<8>*>/ tumhe anoloketvā saccaü patthetvā\<*<9>*>/ dāso 'ham asmãti vadantassa accayo etaü accayaü passāmi, a¤¤o\<*<10>*>/ pana me doso n' atthi, taü me accayaü khamatha, mā me taü\<*<11>*>/ hadaye katvā pacchā mama puttadāre\<*<12>*>/ aparajjhittha. Taü sutvā rājā "paõķita tava gamanaü mayham na ruccati, mā tvaü agamā, māõavaü nayen' eva\<*<13>*>/ pakkositvā ghātetvā paticchādemā 'ti\<*<14>*>/ mayhaü taü ruccatãti" dãpento g. ā.: @*>/ iti mayha ruccati, mā tvaü agā uttamabhåripa¤¤ā 'ti. || Ja_XXII:1315 ||>@ Ta. jhatvā ti idha rājagehe yeva taü pothetvā. Taü sutvā M. "deva tumhākaü evaråpo ajjhāsayo ayutto" ti vatvā āha: @*>/ manaü paõãdahi\<*<17>*>/, atthe ca dhamme ca yutto bhavassu, dhi-r-atthu kammaü\<*<18>*>/ akusalaü anariyaü\<*<19>*>/ yaü katvā\<*<20>*>/ pacchā nirayaü vajeyya. || Ja_XXII:1316 ||>@ \<-------------------------------------------------------------------------- 1 Bd gantu-. 2 Bd pacchā. 3 Bds bkumyāyeva patiņhati. 4 Bd pacchā. 5 Bd adds kāle. 6 Bd patiņhaühomi. 7 Bd omits mama. 8 Bd adds mama. 9 Bd apekkhitvā. 10 Bd ra¤¤o. 11 Cs mā etaü, Bd etaü, omitting mā me. 12 Bd -resu. 13 Bd upāyena. 14 so Cks, Bd -detuü, Bs -dessāmā ti. 15 Bds hoti. 16 Bd hevādh-. 17 Cks -ha. 18 read: kamm'. 19 read: anaryaü or anāriyaü. 20 read: katva? >/ #<[page 300]># %<300 XXII. Mahānipāta.>% @*>/ dhammo, na pun' etaü kiccaü, ayiro hi dāsassa janinda issaro ghātetuü jhāpetuü atho pi hantuü, na ca mayha kodh' atthi vajāmi cāhan ti. || Ja_XXII:1317 ||>@ Ta. mā hevadhammesu\<*<2>*>/ 'ti mā h' eva adhammesu anatthesu apu¤¤esu tava cittaü paõidahãti a, pacchā ti yaü kammaü katvāpi ajarāmaro na hoti atha kho pacchā nirayam eva upapajjeyya dhi-r-atthu taü kamman ti, nevesā 'ti n' eva esa, ayiro ti ayiro sāmi\<*<3>*>/, ghātetun ti etāni ghātādãni kātuü ayiro dāsassa issaro sabbān' etāni kātuü labhati, mayhaü māõave appāmattako pi kodho n' atthi, dinnakālato paņņhāya cittaü sandhāretuü vaņņati, vajām' narindā 'ti āha. Evaü vatvā M. rājānaü vanditvā rājorodhe ca rājaporisa¤ ca ovaditvā tesu sakabhāvena asaõņhahitvā māhāviravaü vira- vantesu pi rājanivesanā nikkhami, sakalanagaravāsino "p. kira māõavena saddhiü gacchati, etha passissāma nan" ti rājaī- gaõe yeva naü passiüsu, te pi "mā cintayittha, sabbe saü- khārā aniccā, dānādãsu yeva appamattā hothā" 'ti ovaditvā nivattetvā attano gehābhimukho pāyāsi. Tasmiü khaõe Dham- mapālakumāro bhātigaõaparivuto "pitu paccuggamanaü karissā- mãti" nikkhanto nivesanadvāre yeva pitu sammukho ahosi, M. taü disvā sokaü sandhāretuü asakkonto taü upaguyha ure nipajjāpetvā nivesanaü pāvisi. Tam atthaü pakāsento Satthā āha: @@ Gharesu pan' assa sahassaputtā sahassadhãtaro sahassa- bhariyā sattavaõõadāsisatāni, tehi c' eva avasesadāsakamma- kara¤ātimittehi ca sakalanivesanaü yugantavātābhighātapatitehi sālehi sālavanaü viya nirantaraü ahosi. Tam atthaü pakāsento Satthā āha: @@ \<-------------------------------------------------------------------------- 1 Bds navesa. 2 Bd hevādh-. 3 so Cs; Ck omits ayiro, Bd has sāmiko in the place of ayiro sāmi. >/ #<[page 301]># %< 8. Vidhurapaõķitajātaka. (545). 301>% @@ @@ @@ @@ @*>/ sattasatāni ca bāhā paggayha pakkanduü, kasmā no vijahessasi. || Ja_XXII:1324 ||>@ @@ @@ @@ Ta. sentãti mahātale chinnapādā viya\<*<2>*>/ patitā āvaņņantā sayanti, bhari- yānan ti bhariyānam eva itthãnaü sahassaü, kasmā no ti kena kāraõena amhe vijahessasãti parideviüsu. M. sabban taü mahājanaü assāsetvā avasesāni kiccāni katvā antojanaü\<*<3>*>/ ovaditvā ācikkhitabbayuttakaü sabbaü ācikkhitvā Puõõakassa santikaü gantvā attano niņņhitakiccaü taü\<*<4>*>/ ārocesi. Tam atthaü pakāsento Satthā āha: @@ @*>/ ācikkhitvā ghare dhanaü nidhi¤ ca iõadāna¤ ca Puõõakaü etad abravi: || Ja_XXII:1329 ||>@ @*>/ yathāmatiü te ti. || Ja_XXII:1330 ||>@ Ta. kammantaü saüvidhetvānā 'ti evam eva¤ ca kātuü vaņņatãti ghare kattabbakammaü saüvidahitvā, nidhin ti tattha tattha nihitadhanaü, yathāmatin te ti idāni tava ajjhāsayānuråpaü karomā 't. \<-------------------------------------------------------------------------- 1 Cks dāso, Bd -si. 2 Cks chinnapātaü, omitting viya. 3 Bd adds bahijana¤. 4 Bd tassa. 5 Bd -dahitvā. 6 Bd kiccāni. >/ #<[page 302]># %<302 XXII. Mahānipāta.>% Puõõako āha: @*>/ anusāsitā te puttā ca dārā ca anujãvino ca hand' esa hãdāni taramānaråpo dãgho hi addhāpi ayaü puratthā. || Ja_XXII:1331 ||>@ @@ Ta. katte ti somanassappatto yakkho Mahāsattaü ālapati, addhāpiti gantabbamaggo\<*<2>*>/ pi dãgho, asambhãto vā 'ti\<*<3>*>/ idaü so heņņhāpāsādaü anota- ritvā tato gantukāmo avaca. Atha naü Mahāsatto āha: @*>/ yassa me n' atthi dukkataü kāyena vācā manasā yena gaccheyya duggatin ti. || Ja_XXII:1333 ||>@ Ta. sohaü kissānubhāyissan\<*<5>*>/ ti idaü M. asambhãto va gaõhāhãti vuttattā evam āha. Evaü M. sãhanādaü naditvā asambhãtakesarã viya nib- bhayo hutvā "ayaü sāņako mama aruciyā mā muccãti\<*<6>*>/" adhiņ- ņhānapāramiü purecārikaü katvā daëhaü nivāsetvā assassa vāladhiü viyåhitvā ubhohi hatthehi daëhaü vāladhiü gahetvā dvãhi pādehi assaü\<*<7>*>/ åråsu paliveņhetvā "māõavaka, gahito me vāladhi, yathāruciyā yāhãti" ā., tasmiü khaõe Puõõako manomayasindhavassa sa¤¤am adāsi, so paõķitaü ādāya ākāse\<*<8>*>/ pakkhandi. Tam atthaü pakāsento Satthā āha: @@ Ta. sākhāsu -- ti Pu-kira cintesi: dåraü āgantvā va imaü Hima- vantapadese rukkhapabbatesu pothento māretvā hadayamaüsaü ādāya kaëebaraü \<-------------------------------------------------------------------------- 1 Bd katthe. 2 Bd gandhabba-. 3 Ck vāpi, Cs cāpi. 4 Ck kissannābhāsissaü, Cs kissantābhāsissaü. 5 Cks kissannubhāsissan. 6 Bd mu¤catåti. 7 Cs assa, Bd assassa. 8 Bd -ena. >/ #<[page 303]># %< 8. Vidhurapaõķitajātaka. (545.) 303>% pabbatantare chaķķetvā n-bhavanaü gamissāmãti so rukkhe ca pabbate ca apari- haritvā\<*<1>*>/ tesaü majjhen' eva assaü pesesi, Mahāsattassānubhāvena rukkhāni pi pabbatāni pi tassa sarãrato ubhosu passesu ratanamattaü paņikkamanti, so mato vā no vā ti parivattitvā M-assa mukhaü olokento ka¤canādāsam iva vippasannaü disvā ayaü evaü na marati idāni vātakkhandhesu cuõõavicuõõaü karissāmãti kodhābhibhåto cintetvā sattamaü vātakkhandhaü pakkhandi, tato verambhavātehi pi tassa antarāyābhāvaü passanto taü ādāya Kālapabbataü agamāsi, tena vuttaü: sākhāsu -- , tattha asajjamāno ti alaggamāno apaņi- ha¤¤amāno Vi-paõķitaü vahanto Kālapabbatamatthakaü upāgato. Evaü Puõõakena M-aü gahetvā gatakāle paõķitassa puttā- dayo P-kassa vasanaņņhānaü gantvā M-aü adisvā chinnapādā viya patitvā\<*<2>*>/ aparāparaü pavaņņamānā mahāsaddena parideviüsu Tam atthaü pakāsento Satthā āha: @*>/ sattasatāni ca bāhā paggayha pakkanduü, [yakkho brāhmaõavaõõena] Vidhuraü ādāya gacchati. || Ja_XXII:1335 ||>@ @@ @@ @@ @*>/ sattasatāni ca bāhā paggayha pakkanduü: paõķito so kuhiü gato. || Ja_XXII:1339 ||>@ @@ @@ @@ Mahāsattaü ahetvā ākāsena gacchantaü disvā ca sutvā ca evam pi kanditvā te sabbe pana sakalanagaravāsãhi sad- dhiü kandantā rājadvāraü agamaüsu. Rājā mahantaü pari- devasaddaü sutvā sãhapa¤jaraü vivaritvā "kasmā paridevathā" 'ti pucchi, ath' assa te "deva so kira māõavo na brāhmaõo yakkho brāhmaõaråpena āgantvā paõķitaü ādāya gato, tena \<-------------------------------------------------------------------------- 1 Bd apaņi-. 2 Ck -pātaü apatitvā, Cs -pānaü apatitvā. 3 Cks dāso, Bd dāsi. >/ #<[page 304]># %<304 XXII. Mahānipāta.>% vinā amhākaü jãvitaü n' atthi, sace ito sattame divase nā- gamissati sakaņasatehi sakaņasahassehi dāråni saükaķķhitvā sabbe aggiü pavisissāmā" 'ti. Imam atthaü pakāsento Satthā āha: @*>/ sattarattena paõķito nāgamissati sabbe aggiü pavekkhāma, n' atth' attho jãvitena no ti. || Ja_XXII:1343 ||>@ Sammāsambuddhassa parinibbutakāle\<*<2>*>/ pi "mayaü aggiü pavisitvā maris- sāmā" 'ti vattāro nāhesuü, aho suvasitaü\<*<3>*>/ Mahāsattena nagaramhãti\<*<4>*>/. Rājā tesaü kathaü sutvā "madhurakatho p. māõavaü dhammakathāya palobhetvā attano pādesu pātetvā na cirass' ev' esa assumukhāni\<*<5>*>/ hāsento āgamissati, mā socitthā" 'ti g. ā.: @@ Ta. viyatto ti veyyattiyā vicāraõapa¤¤āya samannāgato, vibhāvãti atthānatthakāraõākāraõaü bhāvetvā dassetvā kathetuü samattho, vicakkhaõo ti taükhaõen' eva ņhānuppattikāya kāraõavindanapa¤¤āya\<*<6>*>/ yutto, mā bhāthā 'ti mā bhāyatha, khippaü attānaü mocetvā āgamissatãti assāsesi, nāgarāpi paõķito ra¤¤o kathetvā gato bhavissatãti assāsaü paņilabhiüså 'ti. Anan- arapeyyālo\<*<7>*>/. Puõõako pi M-aü Kālāgirimatthake ņhapetvā "imasmiü jãvamāne mayhaü vaķķhi nāma n' atthi, imaü māretvā hada- yamaüsaü gahetvā n-bhavanaü gantvā Vimalāya datvā Iranda- tiü gahetvā devalokaü gamissāmãti" cintesi. Tam atthaü pakāsento Satthā āha: @*>/ bhavanti imassa jãvena na h' atthi\<*<9>*>/ ki¤ci hantvān' imaü hadayaü ādiyissan\<*<10>*>/ ti. || Ja_XXII:1345 ||>@ Ta. so ti so Puõõako, tattha -- ti gantvā tattha Kāëāgirimatthake ņhito, cetanā\<*<11>*>/ ti khaõe khaõe uppajjamānā cetanā uccāpi avacāpi uppajjanti, ņhānaü kho pan' etaü vijjati yaü mam' etassa jãvitadānacetanāpi\<*<12>*>/ uppajjeyyā 'ti \<-------------------------------------------------------------------------- 1 Cks vo. 2 Bd -tikāle. 3 Bd ato subhā-. 4 Bd nāgarehiti. 5 Cks assånimu-. 6 Bd -õacintana-. 7 Bd antarapeyyālo niņhito. 8 Bd cetanatā. 9 Bd nayimassa jivena mamatthi. 10 Bd ānayissan. 11 Bd cetanātā. 12 Cks -dāne-. >/ #<[page 305]># %< 8. Vidhurapaõķitajātaka. (545.) 305>% imassa pana jãvena\<*<1>*>/ tahiü n-bhavane mama\<*<2>*>/ appamattakam pi ki¤ci kiccaü n' atthi, idh' ev' imaü hantvā assa hadayaü ādiyissāmãti\<*<3>*>/ sanniņņhānam akāsãti a. Tato pana cintesi: "yan nånāhaü imaü sahatthena amā- retvā bheravaråpadassanena jãvitakkhayaü pāpeyyan" ti bhera- varakkhasaråpaü nimminitvā gacchanto āgantvā taü pātetvā antare katvā khāditukāmo viya ahosi, M-assa lomahaüsamattam pi nāhosi, tato sãharåpena mattamahāhatthiråpena ca āgantvā dāņhāhi c' eva dantehi ca ovijjhitukāmo viya ahosi\<*<4>*>/, tathāpi abhāyantassa ekadoõikanāvappamāõaü mahantaü sappavaõõaü nimminitvā assasanto\<*<5>*>/ āgantvā sakasarãraü\<*<6>*>/ veņhetvā matthake phaõaü dhāresi, tassa sārajjamattam pi nāhosi, atha "naü pabbatamatthake ņhatvā patitvā cuõõavicuõõaü karissāmãti" mahāvātaü samuņņhāpesi, so tassa kesaggamattam pi n' eva cālesi, atha naü tatth' eva pabbatamatthake ņhapetvā hatthã viya khajjårirukkhaü pabbataü aparāparaü cālesi, tathāpi naü ņhitaņņhānato kesaggamattam pi cāletuü nāsakkhi, tato "saddasantāsen' assa\<*<7>*>/ hadayaphālanaü katvā māressāmãti" antopabbataü pavisitvā paņhavi¤ ca nabha¤ ca ekaninnādaü karonto mahānādaü nadi, evam pi 'ssa sārajjamattam pi nā- hosi, jānāti hi M. "yakkhasãhahatthināgarājavesena hi āgato pi vātavuņņhipabbatacalanānaü kārako pi antopabbataü pavi- sitvā nādaü vissajjanto pi māõavo yeva\<*<8>*>/ na a¤¤o" ti, tato yakkho cintesi: "nāhaü imaü bāhirupakkamehi māretuü sak- komi, sahatthen' eva taü māressāmãti" so M-aü pabbata- muddhani ņhapetvā pabbatapādaü gantvā maõikkhandhe\<*<9>*>/ paõ- ķusuttaü\<*<10>*>/ pavesento viya nadanto antopabbatena uggantvā M-aü daëhaü gahetvā parivattetvā adhosiraü\<*<11>*>/ anālambe ākāse vissajjesi, tena vuttaü: \<-------------------------------------------------------------------------- 1 Bd jivitena. 2 Cks maü. 3 Bd ānayis-. 4 Cks hutvā. 5 Cs assayanto, Bd assāsento passāsento susu ti saddaü karonto. 6 Bd mahāsattassa sakalasariyaü. 7 Cks saddahantāsenassa. 8 Cks yena. 9 Bd -khaõķe. 10 Bd paõķarasuttaü. 11 Bd adds katvā. >/ #<[page 306]># %<306 XXII. Mahānipāta.>% @*>/ anto pavisitvā paduņņhacitto asaüvutasmiü jagatippadese adhosiraü dhārayi Kātiyāno ti. || Ja_XXII:1346 ||>@ Ta. gantvā ti pabbatamatthakā pabbatapādaü gantvā tattha pabba- tantare ņhatvā tassa\<*<2>*>/ anto apavisitvā\<*<3>*>/ p-matthake ņhitassa heņņhā pa¤¤āyamāno asaüvute bhåmippadese dhāresãti; na ādito va dhāresi, tattha pana taü khipitvā pannarasayojanamattaü bhaņņhakāle p-muddhani ņhito va hatthaü vaķķhetvā adhosiraü bhassantaü pāde gahetvā adhosiram eva ukkhipitvā mukhaü oloketvā maratãti ¤atvā dutiyaü khipitvā tiüsayojanamattaü bhaņņhakālena tath' eva ukkhipitvā mukhaü olokento jãvantaü eva disvā cintesi: sace idāni saņņhiyo- janamattam pi bhassitvā na marissati pādesu naü gahetvā p-muddhani po- thetvā māressāmãti, atha naü tatiyam pi khipitvā saņņhiyojanaü bhaņņhakāle hatthaü vaķķhetvā pādesu gahetvā ukkhipi, M. pi cintesi: ayaü maü paņha- maü pannarasayojanaü khipi dutiyaü tiüsayojanaü tatiyaü saņņhiyojanaü, idāni puna na khipissati, ukkhipanto yeva pana p-muddhani paharitvā mā- ressati, yāva maü ukkhipitvā p-matthake na potheti tāva naü adhosiro olam- banto va māraõakāraõaü pucchissāmãti so abhãto asantasanto tathā akāsi, tena vuttaü: dhārayi Kātiyāno ti tikkhattuü khipitvā dhārayãti a. @*>/ icc-abravã Puõõakaü nāma yakkhaü: || Ja_XXII:1347 ||>@ @*>/ asa¤¤ato sa¤¤atasannikāso, accāhitaü kammaü karosi ludraü\<*<6>*>/, bhāve ca te kusalaü n' atthi ki¤ci. || Ja_XXII:1348 ||>@ @@ So lamb-ti so Kurånaü kattuseņņho\<*<7>*>/ tatiyavāre lambamāno, ariyā- vakāso ti råpena ariyasadiso devavaõõã hutvā carasi, asa¤¤ato ti kāyādãhi \<-------------------------------------------------------------------------- 1 Cks pabbatamantarasmiü, Bd pabbatapādasmiü. 2 Bd tattha. 3 Bd pa-. 4 Cks katta-. 5 Cks anariyo casi. 6 Bd luddhaü. 7 Cks katta-. >/ #<[page 307]># %< 8. Vidhurapaõķitajātaka. (545.) 307>% asa¤¤ato dussãlo, accāhitan ti hitātikkantaü ati ahitam vā, bhāve ca te ti tava citte appamattakam pi n' atthi kusalaü, vaõõo ti ajja tavedaü kāraõaü amanussass' eva, devatā ti yakkhānaü antare katarayakkho nāma tvaü. Puõõako āha: @@ @*>/ nāma sā nāgaka¤¤ā, tassā sumajjhāya piyāya hetu patārayiü\<*<2>*>/ tuyha\<*<3>*>/ vadhāya dhãrā 'ti. || Ja_XXII:1351 ||>@ Ta. sajãvo ti sajãvo amacco, brahā ti ārohasampanno uņņhāpitaka¤cana- råpasadiso, vaõõa -- ti sarãravaõõena kāyabalena ca upagato, tassānujan ti tassa anujātam, patārayin\<*<2>*>/ ti cittaü pavattesiü, sanniņņhānaü akāsin ti a. Taü sutvā M. "ayaü loko duggahãtena nassati, nāgamā- õavikaü patthentassa mama maraõena kiü payojanaü, tatvato jānissāmãti" cintetvā g. ā.: @*>/ yakkha ahosi måëho\<*<5>*>/, naņņhā bahå\<*<6>*>/ duggahãtena loko\<*<7>*>/, kiü te sumajjhāya piyāya kiccaü maraõena me, iügha suõoma sabban ti. || Ja_XXII:1352 ||>@ Ath' assa Puõõako ācikkhanto āha: @*>/ 'ham asmi, taü yācamānaü sasuro avoca yathā maü a¤¤iüsu sukāmanãtaü, || Ja_XXII:1353 ||>@ @@ \<-------------------------------------------------------------------------- 1 Cs -tiü, Bd -ti. 2 Bd pakā-. 3 Cs -ha. 4 Bd mā he va te, Cks mā he tvaü. 5 Bd moho. 6 Bd naņho, all three MSS. bahu. 7 so all three MSS. for loke? 8 Bd dhitukāmo ¤ātibhaņo. >/ #<[page 308]># %<308 XXII. Mahānipāta.>% @< etena vittena\<*<1>*>/ kumāri labbhā, nā¤¤aü dhanaü uttariü patthayāma. || Ja_XXII:1354 ||>@ @@ @*>/, evaü mam' attho maraõena tuyhaü, idh' eva taü narake pātayitvā hantvāna taü hadayaü ādiyissan\<*<3>*>/ ti. || Ja_XXII:1356 ||>@ Ta. dhãtukkamo\<*<4>*>/ ti dhãtu atthāya vicarāmi, ¤ātigato\<*<5>*>/ ti ¤ātigatako nāma ahaü\<*<6>*>/, tan ti taü nāgaka¤¤aü yācamānaü, yathā man ti yasmā maü suņņhu esa kāmena nãto ti sukāmanãtaü a¤¤aüsu sasuro dajjemu kho te ti ādi avoca, tattha dajjemå 'ti dadeyyāma, sutanun ti sundarasarãraü, idhamā- haresãti idha āhareyyāsi. Tassa taü kathaü sutvā M. cintesi: "Vimalāya mama hadayena kiccaü n' atthi, Varuõena pana dhammakathaü sutvā maõinā maü påjetvā tattha gatena mama dhamma- kathikabhāvo vaõõito bhavissati, tato Vimalāya mama dhamma- kathāya dohaëo uppanno bhavissati, Varuõena duggahãtaü gahetvā Pu-āõatto bhavissati, sv-āyaü\<*<7>*>/ attanā duggahãtena maü māretuü evaråpaü dukkhaü pāpesi, mama paõķitabhāvo ņhānuppattikāraõavindanasamatthatā\<*<8>*>/, imasmiü maü mārente kiü karissati, handa naü `māõava, sādhunaradhammaü nāma jānāmi, yāvāhaü na marāmi tāva maü p-muddhani nisãdāpetvā sādhunaradhammaü suõa, pacchā yaü icchasi taü kareyyā- sãti' vatvā sādhunaradhammaü vaõõento attano jãvitaü āharā- peyyan" ti so adhosiraü olambanto yeva g. ā.: @@ \<-------------------------------------------------------------------------- 1 Cks cittena. 2 Bd vadhāyussuko. 3 Bd ānayi-. 4 Bd dhitukāmo. 5 Bd ¤ātibhaņo. 6 Bd ti tasmā tassa ¤ātibhaņako nāma ahaü amhi. 7 Bd yvāyaü. 8 Bd -cintana-. >/ #<[page 309]># %< 8. Vidhurapaõķitajātaka. (545.) 309>% @< ye kec' ime sādhunarassa dhammā sabbe va te pātukaromi ajjā 'ti. || Ja_XXII:1357 ||>@ Taü sutvā Pu-"ayaü paõķitena devamanussānaü aka- thitapubbo dhammo bhavissati, khippam eva naü uddharitvā sādhunaradhammaü sossāmãti\<*<1>*>/" cintetvā M-aü ukkhipitvā pabbatamuddhani nisãdāpesi. Tam atthaü pakāsento Satthā āha: @*>/ Puõõako Kurunaü kattuseņņhaü\<*<3>*>/ nagamuddhanã khippaü patiņņhapetvā assattham āsãnaü\<*<4>*>/ samekkhiyānaü\<*<5>*>/ paripucchi kattāram anomapa¤¤aü: || Ja_XXII:1358 ||>@ @@ Ta. assatthan ti laddhassāsaü hutvā nisinnaü, samekkhiyānaü\<*<6>*>/ ti divā, sādhunarassa dhammā narassa sādhudhammā sundaradhammā. Mahāsatto āha: @*>/} ahaü papātā, hadayena me yadi te atthi kiccaü ye kec' ime sādhunarassa dhammā sabbe va te pātukaromi ajjā 'ti || Ja_XXII:1360 ||>@ Ta. tyasmãti\<*<8>*>/ tayā asmi Atha naü M. "kiliņņhasarãro 'smi, nahāyāmi tāvā" 'ti ā., yakkho "sādhå" 'ti nahānodakaü āharitvā nahātakāle M-assa dibbadussadibbagandhamālādãni datvā alaükatapaņiyattakāle dibbabhojanaü adāsi, M. bhuttabhojano Kāëāgirimatthakaü alaükārāpetvā āsanaü pa¤¤apāpetvā alaükatāsane nisãditvā Buddhalãëhāya sādhunaradhammaü desento g. ā.: @*>/ ca bhavāhi\<*<10>*>/ māõava, adda¤ ca\<*<11>*>/ pāõiü\<*<12>*>/ parivajjayassu,>@ \<-------------------------------------------------------------------------- 1 Bd suõissāmãti. 2 Bd so. 3 Cks katta-. 4 Ck Bd āsi-. 5 Cs -kkhiyā, Bd -yāna. 6 Bd -nā. 7 Bd -miü. 8 all three MSS. tyasminti. 9 Cks yānā-. 10 Bd -vāmi. 11 Bd alla¤ca. 12 Ck pāõã ca, Cs pāniü ma, Bd pāõi. >/ #<[page 310]># %<310 XXII. Mahānipāta.>% @< mā c' assu\<*<1>*>/ mittesu kadāci dåbhã\<*<2>*>/, mā ca vasaü asatãnaü nigacche. || Ja_XXII:1361 ||>@ Ta. adda¤ca\<*<3>*>/ -- ti allaü tintaü\<*<4>*>/ pāõiü mā dahi mā jhāpayi. Yakkho saükhittena kathite cattāro sādhunaradhamme bujjhituü asakkonto vitthārena pucchi: @*>/ anuyāyi hoti adda¤ ca pāõiü dahate kathaü so asatã ca kā ko\<*<6>*>/ pana mittadåbho\<*<7>*>/, akkhāhi me pucchito etam atthan ti. || Ja_XXII:1362 ||>@ Mahāsatto pi 'ssa kathesi: @*>/ no pi ca diņņhapubbaü yo āsanenāpi nimantayeyya tass' eva atthaü puriso kareyya\<*<9>*>/, yātānuyāyãti tam āhu paõķitā. || Ja_XXII:1363 ||>@ @*>/, adubbhapāõiü dahate mittadåbho. || Ja_XXII:1364 ||>@ @@ @@ @*>/ anuyāyi hoti adda¤ ca\<*<3>*>/ pāõiü dahate pun' evaü asatã ca sā so\<*<12>*>/ pana mittadåbho, so dhammiyo hoti\<*<13>*>/, jahassu adhamman\<*<14>*>/ ti. || Ja_XXII:1367 ||>@ \<-------------------------------------------------------------------------- 1 Cks cassa. 2 Cks dubhiü, Bd dubbhi. 3 Bd alla¤ca. 4 Ck Bd tiõõaü. 5 Cs yåthaü. 6 so Ck Bd; Cs asanã ca kāle. 7 Bd -dubbhi. 8 Bd asandhavaü, i. e. asanthavaü. 9 Cks karotha. 10 Bd manāpi cinteyya. 11 Ck yānaü. 12 so all three MSS. 13 so all three MSS. 14 Cks dhamman, read: --hohi, jahassvadh-. >/ #<[page 311]># %< 8. Vidhurapaõķitajātaka. (545). 311>% Ta. asanthutan\<*<1>*>/ ti ekāhadvãham pi ekato avutthapubbaü\<*<2>*>/, āsanenā- pãti yo\<*<3>*>/ evaråpaü āsanamattenāpi nimanteyya pag eva annapānādãhi, tassevā 'ti tassa pubbakārissa atthaü karot' eva\<*<4>*>/, yātānuyāyãti pubbakārinā\<*<5>*>/ yā- tassa puggalassa\<*<6>*>/ anuyāyã, paņhamaü karonto yāti\<*<7>*>/ nāma pacchā karonto anu- yāyati\<*<8>*>/ nāmā 'ti evam paõķitā kathenti, ayaü devarāja paņhamo sādhunara- dhammo, adubbhapāõin ti adråbhakaü\<*<9>*>/, attano bhu¤janahattham\<*<10>*>/ eva dahanto hi mittadåbhã\<*<11>*>/ nāma hoti, iti allahatthassa ajjhāpanaü nāma, ayaü dutiyo sādhunaradhammo, na tassā 'ti tassa sākhaü vā pattaü vā na bhin- deyya\<*<12>*>/, kiükāraõā: mittadåbho hi pāpako iti paribhuttachāyassa aceta- nassa rukkhassāpi pāpako honto mittadåbhã nāma hoti kimaīga pana manussa- bhåtassa, evaü mittesu adubbhanan nāma, ayaü tatiyo sādhunaradhammo, dajjitthiyā ti dadeyya itthiyā, sammatāyā 'ti aham ev' assā piyo na a¤¤e c' esā\<*<13>*>/ icchatãti evaü suņņhu matāya, laddhā khaõan ti aticārassa okāsaü labhitvā\<*<14>*>/, asatãnan ti asaddhammasamannāgatānaü itthãnaü, iti mātugāmaü nissāya pāpassa akaraõaü nāma, ayaü catuttho sādhunaradhammo, so dham- miyo hotãti\<*<15>*>/ so tvaü\<*<16>*>/ devarāja imehi catåhi naradhammasammatehi yutto dhammiko hoti\<*<17>*>/. Evaü M. yakkhassa cattāro sādhunaradhamme Buddhalãë- hāya kathesi, te suõanto yeva Pu-sallakkhesi: "catåsu pi ņhānesu paõķito attano jãvitam eva yācati, ayaü kho pana mayhaü pubbe asanthutass' eva\<*<18>*>/ sakkāraü akāsi, aham assa nivesane tãhaü mahantaü yasaü anubhavanto vasiü\<*<19>*>/, aha¤ ca imaü pāpakaü karonto mātugāmaü nissāya karomi, sabba- thāpi aham eva mittadåbhã, sace paõķite aparajjhissāmi na sādhu- naradhamme vattissāmi nāma, kiü me nāgamāõavikāya, Inda- pattavāsãnaü sāssåni mukhāni hasāpento imaü vegena tattha\<*<20>*>/ netvā dhammasabhāya otāressāmãti" cintetvā āha: @*>/, kāmaü gharaü uttamapa¤¤a gacche\<*<22>*>/. || Ja_XXII:1368 ||>@ \<-------------------------------------------------------------------------- 1 Bd asandhavaü, i. e. asanthavaü. 2 Bd avutta-. 3 Cks so. 4 Cks karotheva, Bd atthaü puriso karoteva. 5 so Cks; Bd -karãtāya. 6 Cks mahagghassa. 7 Bd pupphayāyi. 8 Cks -yāyāti, Bd anuyāyi. 9 Cks adrabha-, Bd adrubbhitaü. 10 Bs -bhattam. 11 Bd -dubbhi, Ck -dåbhi, Cs -dubhi. 12 Bd bhi¤jeyya. 13 Bd na a¤¤o mama¤¤evasā. 14 Bd al-. 15 Bd hohãti. 16 so all three MSS. 17 Bd hohi. 18 Bd asandhavasseva. 19 Cks -iüsu. 20 Ck omit ta-. 21 Bd visajjā, Cks visajaümahantaü. 22 Bd -a. >/ #<[page 312]># %<312 XXII. Mahānipāta.>% @*>/ nāgakulassa attho, alam pi me nāgaka¤¤āya hotu, so tvaü saken' eva subhāsitena mutto si me ajja vadhāya pa¤¤ā ti. || Ja_XXII:1369 ||>@ Ta. upaņņhito smãti tayā upaņņhito asmi, visajāmahantan\<*<2>*>/ ti vis- sajjemi ahaü taü\<*<3>*>/, kāman ti ekaüsena, vadhāyā 'ti vadhato, pa¤¤ā\<*<2>*>/ ti pa¤¤āvanta\<*<4>*>/. Atha naü M. "māõava tvaü\<*<5>*>/ maü tāva\<*<5>*>/ attano gharaü mā\<*<5>*>/ pesehi\<*<6>*>/ n-bhavanam eva maü nehãti" vadanto g. ā.: @*>/ te, atthaü mayã carassu, aham pi nāgādhipatãvimānaü\<*<8>*>/ dakkhemu nāgassa adiņņhapubban ti. || Ja_XXII:1370 ||>@ Ta. handā 'ti vavassaggatthe nipāto, sasurannu\<*<7>*>/ -- ti tava sasurassa santikaü\<*<9>*>/, atthaü mayi cara\<*<10>*>/, mā nāsayi\<*<11>*>/, nāgādhipatãvimānan\<*<12>*>/ ti nāgādhipati¤ ca vimāna¤ c' assa nāgassa adiņņhapubbaü passeyyaü\<*<13>*>/. Puõõako āha: @*>/ arahati dassanāya, atha kena vaõõena amittagāmaü tuvam icchasã uttamapa¤¤a gantun ti. || Ja_XXII:1371 ||>@ Ta. amitta -- ti amittassa vasanaņņhānaü, amittasamāgaman ti a. Mahāsatto āha: @@ Ta. maraõāgamāyā 'ti maraõassa āgamāya. \<-------------------------------------------------------------------------- 1 Cs bhāyatu 2 Ck visajākaman, Cs visajāhamahan, Bd vissajjāmahantan. 3 Cks omit taü. 4 Ck -taü. 5 omitted in Cks. 6 Cks pesesi. 7 so Cks; Bd omits nu. 8 Cs -tiü, Bd -ti. 9 Bd santa-. 10 Bd carassu. 11 Bd -sehi. 12 Cks -tiü, Bd -ti. 13 Cks -eyya. 14 Ck -aü; read: pa¤¤o na taü? >/ #<[page 313]># %< 8. Vidhurapaõķitajātaka (545.) 313>% "Api ca devarāja mayā tādiso kakkhaëo dhammakathāya palobhetvā mudukato, idān' eva maü `alam me n-māõavikāya, attano gharaü yāhãti' vadesi, n-rājassa mudukaraõe\<*<1>*>/ mamako bhāro, nehi yeva maü tatthā" 'ti. Taü sutvā Pu-tassa va- canaü "sādhå" 'ti sampaņicchitvā ā.: @*>/ ņhānaü atulānubhāvaü mayā sahā\<*<3>*>/ dakkhisi, ehi katte yatth' acchati{\<*<4>*>/} naccagãtehi nāgo rājā yathā Vessavaõo Naëi¤¤aü. || Ja_XXII:1373 ||>@ @*>/ caritaü gaõena nikãëitaü niccam aho va rattiü\<*<6>*>/ pahåtamalyaü bahupupphachannaü obhāsatã vijju-r-iv' antalikkhe. || Ja_XXII:1374 ||>@ @*>/ ka¤¤āhi alaükatāhi upasobhatã vatthapilandhanenā 'ti. || Ja_XXII:1375 ||>@ Ta. handā cā\<*<8>*>/ 'ti nipātamattam eva, ņhānan ti n-rājassa vasanaņņhā- naü\<*<9>*>/, Naëi¤¤an ti Naëiniyaü nāma rājadhāniyaü, caritaü gaõenā 'ti taü n-ka¤¤ānaü gaõena caritaü, nikãëitan ti niccaü aho ca rattiü ca n-ka¤- ¤āhi kãëitānukãëitaü. @*>/ nisãdayã pacchato āsanasmiü, ādāya kattāram anomapa¤¤aü upānayã bhavanaü nāgara¤¤o. || Ja_XXII:1376 ||>@ @*>/ kattā pacchato Puõõakassa, sāmaggipekkhã pana\<*<12>*>/ nāgarājā pubbe va jāmātaram ajjhabhāsatha. || Ja_XXII:1377 ||>@ \<-------------------------------------------------------------------------- 1 Bd -õaü. 2 Cks cara. 3 all three MSS saha. 4 Ck yatta-, Cs tattha-, Bd yatthicchasi. 5 so Cks; Bd -ānaü. 6 Bd ahorattiü. 7 Bd -puõõaü. 8 Cks carā. 9 Cks add pacchato. 10 Cks katta-. 11 Bd aņhāsi. 12 Bd māni >/ #<[page 314]># %<314 XXII. Mahānipāta.>% So Pu-ti bhi. so Pu-evaü n-bhavanaü vaõõetvā paõķitaü attano āja¤¤aü āropetvā n-bhavanaü nesi, ņhānan ti n-rājassa vasanaņņhānaü, pac- chato -- ti Puõõakassa kira etad ahosi: sace n-rājā paõķitaü disvā mudu- citto bhavissati icc-etaü kusalaü noce tassa taü apassantass' eva sindhavaü āropetvā ādāya gamissāmãti, atha\<*<1>*>/ naü pacchato ņhapesi, tena vuttaü: p. P-kassā 'ti, sāmaggi -- \<*<2>*>/ sāmaggiü pekkhamāno, sāmaü avekkhãti pi pāņho, attano jāmātaraü passitvā paņhamataraü sayam eva ajjhabhāsathā 'ti a. Nāgarājā āha: @*>/ paõķitassa, kacci samiddhena idhānupatto ādāya kattāraü anomapa¤¤an ti. || Ja_XXII:1378 ||>@ Kacci -- ti tena manorathena samiddhena nipphannena\<*<4>*>/ idhāgato sãti pucchi. Puõõako āha: @*>/ sammukhā bhāsamānaü, sukho bhave sappurisehi saügamo ti. || Ja_XXII:1379 ||>@ Ta. yantvamicchasãti yaü tvaü icchasi, yantum icchasãti vā pāņho, bhās -- ti taü lokapāņakaü dhammapālaü idāni madhurena sarena dhammaü bhāsamānaü sammukhā va passatha, sappurisehi ekaņņhāne samāgamo hi nāma sukho hotãti. Kāëāgirikhaõķaü. Nāgarājā Mahāsattaü disvā gātham āha: @*>/ vyamhito nābhivādeti, na ida\<*<7>*>/ pa¤¤avatām iva. || Ja_XXII:1380 ||>@ Ta. vyamhito ti bhãto, i. v. h.: paõķita tvaü adiņņhapubbaü n-bha- vanaü disvā maraõabhayena ca aņņito bhãto hutvā yaü maü na abhivādesi idaü kāraõaü {pa¤¤avantānaü} na hoti. Evaü n-rājānaü paccāsiüsantaü M. "na tvaü mayā van- ditabbo" ti avatvā va attano ¤āõatāya upāyakosallena "ahaü vajjhappattabhāvena taü na vandāmãti" vadanto g-dvayam āha: \<-------------------------------------------------------------------------- 1 Bd tasmā. 2 Bd pekkhimāni. 3 read: hadaü? 4 Cks nippa-. 5 Cks -tha, Bd passa dhammaü. 6 Bds -yaņņito. 7 Bd nayi-; read: nedaü. >/ #<[page 315]># %< 8. Vidhurapaõķitajātaka. (545.) 315>% @*>/ na vajjho abhivādeyya vajjhaü vā nābhivādaye. || Ja_XXII:1381 ||>@ @*>/ abhivādeyya abhivādāpayetha\<*<3>*>/ ve yaü naro\<*<4>*>/ hantum iccheyya taü kammaü na upapajjatãti\<*<5>*>/. || Ja_XXII:1382 ||>@ T. a.: n' evāhaü {n-rājā} adiņņhapubbaü n-bhavanaü disvā bhãto maraõa- bhayena tajjito, mādisassa hi maraõabhayan nāma n' atthi, vajjho pana abhi- vādetuü vajjhaü vā avajjho pi abhivādetuü\<*<6>*>/ na labhati, yaü hi naro hantuü iccheyya taü kathan nu abhivādeyya kathaü vā tena attānaü abhivādāpayetha ve\<*<7>*>/, tassa hi taü kammaü na upapajjati, tvaü ca kira maü mārāpetuü idha ānāpesi\<*<8>*>/, kathaü ahaü taü vandāmãti. Taü sutvā nāgarājā Mahāsattassa thutiü karonto dve gāthā abhāsi: @@ @*>/ abhivādeyya abhivādāpayetha\<*<9>*>/ ve yaü naro\<*<4>*>/ hantum iccheyya taü kammaü na upapajjatãti. || Ja_XXII:1384 ||>@ Idāni M. nāgarājena saddhiü paņisanthāraü karonto āha: @*>/ iddhã jutã balaviriyåpapatti, pucchāmi taü nāgarāj' etam atthaü: kathan nu te laddham idaü vimānaü. || Ja_XXII:1385 ||>@ @*>/ te (V 171|9) sayaükataü udāhu\<*<12>*>/ devehi dinnaü, akkhāhi me nāgarāj' etam atthaü yath' eva te laddham idaü vimānan ti. || Ja_XXII:1386 ||>@ Ta. tava idan\<*<13>*>/ ti idaü tava yasajātaü vimānaü vā asassataü sassata- sadisaü mā kho yasaü\<*<14>*>/ nissāya pāpam akāsãti iminā padena attano jãvitaü yāci, iddhãti nāgiddhã ca nāgajutã kāyabalaü cetasikaviriyan ca n-bhavane upapattã \<-------------------------------------------------------------------------- 1 Bds -yaņņito. 2 Bd nu. 3 Ck -pavetha, Cs -pacetha, Bd -payeta. 4 Bd nayo. 5 Bd sampajj-. 6 Bd -dāpetuü. 7 Cks ce. 8 Bd imaü āõā-. 9 Bd -ta. 10 Cks nu tava idaü, Bd nu tavayidaü. 11 Bd vipari-. 12 read: ādu. 13 Bd tavayidan. 14 Cks yaü. >/ #<[page 316]># %<316 XXII. Mahānipāta.>% ca yan ca te idaü vimānaü, pucchāmi taü n-rāja etam atthaü: kathan nu te etaü sabbaü laddhan ti, adhicca laddhan ti kin na tayā idaü vimānaü evaü sampannaü n-bhavanaü adhicca akāraõena laddhaü udāhu utupariõāma- jaü te idaü udāhu sayaü sahatthen' eva katam udāhu devehi te dinnaü yath' eva te idaü laddhaü etam me attham akkhāhãti. Nāgarājā āha: @@ Ta. apāpakehãti alāmakehi. Mahāsatto āha: @@ (V 171|26, Sumaīgala V. 1. p. 177) Ta. kinte vatan ti n-rāja purimabhave kiü dānaü kiü vataü ahosi ko brahmacariyavāso katarasucaritass' ev' esa iddhi-ādiko vipāko ti. Nāgarājā āha: @@ (Sumaīgala I p. 177 V.172|5)) @@ @@ \<-------------------------------------------------------------------------- >/ #<[page 317]># %< 8. Vidhurapaõķitajātaka. (545.) 317>% Ta. manussaloke ti Aügaraņņhe Kālacampānagare, tamme vatan ti taü sakkaccaü dinnadānaü eva mayhaü vatasamādānan ca brahmacariyan ca ahosi, tass' eva sucaritassa ayaü iddhādiko vipāko. Mahāsatto āha: @*>/ te laddham idaü vimānaü jānāsi pu¤¤ānaü phalåpapattiü\<*<1>*>/, tasmā hi dhamma¤ cara appamatto yathā vimānaü punam āvasesãti. || Ja_XXII:1392 ||>@ Ta. jānāsãti sace tayā dānānubhāven' etaü laddhaü evaü sante jānāsi nāma pu¤¤ānaü phala¤ ca pu¤¤aphalena nibbattaü\<*<2>*>/ upapatti¤ ca, tasmā ti yasmā pu¤¤ehi tayā idaü laddhaü tasmā punamāvasesãti yathā puna pi imaü n-bhavanaü ajjhāvasasi evaü dhammaü cara. Nāgarājā āha: @*>/ samaõabrāhmaõā va\<*<4>*>/ yes' annapānāni dademu katte, akkhāhi me pucchito etam atthaü yathā vimānaü punam āvasemā 'ti\<*<5>*>/. || Ja_XXII:1393 ||>@ Māhāsatto āha: @@ @*>/ vacasā kammanā ca, ņhatvā idhā\<*<6>*>/ yāvatāyuü vimāne uddhaü ito gacchasi devalokan ti. || Ja_XXII:1395 ||>@ Ta. bhogãti bhogino, nāgā ti a., teså 'ti tesu puttādãsu bhogisu vā- cāya ca kammena ca niccaü asampaduņņho bhava, anupālayā 'ti evaü puttā- dãsu c' eva sesasattesu ca mettacittasaükhātaü asampadosaü anurakkha, ud- dhaü ito ti n-bhavanato uparidevalokaü gamissasi, mettacittaü hi dānato atirekataraü pu¤¤an ti. \<-------------------------------------------------------------------------- 1 all three MSS. -i. 2 Cks -ttiü. 3 Bd nayidha; read: nedha santã. 4 Bd ca, Cks vā. 5 Cks -vaseti. 6 all three MSS. -ya. >/ #<[page 318]># %<318 XXII. Mahānipāta.>% Nāgarājā M-assa dhammakathaü sutvā "na sakkā paõķi- tena bahi papa¤caü kātuü, Vimalāya\<*<1>*>/ dassetvā subhāsitaü sāvetvā dohaëaü paņippassambhetvā Dhana¤jayarājānaü tosetvā paõķitaü pesetuü\<*<2>*>/ vaņņatãti" cintetvā g. ā.: @*>/ rājaseņņho tayā vinā yassa tuvaü sajãvo, dukkhåpanãto pi tayā samecca vindeyya poso sukham āturo pãti. || Ja_XXII:1396 ||>@ Ta. sajãvo ti sajãvo va\<*<4>*>/ amacco, sameccā 'ti tayā saha samāgantvā, āturopãti bāëhagilāno pi samāno. Taü sutvā M. nāgassa thutiü karonto itaraü g. ā.: @*>/ hi\<*<6>*>/ āpadāsu pa¤¤āyate mādisānaü viseso ti. || Ja_XXII:1397 ||>@ Ta. addhā satan ti addhā\<*<7>*>/ santānaü paõķitānaü dhammaü bhāsasi, atthapadan ti nihitakoņņhāsaü\<*<8>*>/, etādisãyāså\<*<5>*>/ 'ti evaråpāsu āpadāsu edise bhaye upaņņhite mādisānaü pa¤¤āvantānaü viseso pa¤¤āyati. Taü sutvā nāgarājā atirekataraü tuņņho gātham āha: @*>/ no t' āyaü mudhā nu laddho, akkhehi no t' āyaü ajesi jåte\<*<10>*>/, dhammena laddho iti t' āyam āha, kathaü\<*<11>*>/ tuvaü\<*<12>*>/ hattham imassa-m-āgato ti. || Ja_XXII:1398 ||>@ Ta. akkhehi\<*<9>*>/ no ti ācikkha amhākaü, tāyan ti taü ayaü, mudhā -- ti kin nu mudhā amålen' eva labhi udāhu jåte ajesi, iti tāyamāhā 'ti ayaü Puõõako dhammena me paõķito laddho ti vadati, imassamāgato ti tvaü kathaü imassa hatthatthaü\<*<13>*>/ āgato. Mahāsatto āha: @*>/ akkhehi ajesi jåte,>@ \<-------------------------------------------------------------------------- 1 Cks -lassa. 2 Cks pesi-. 3 Cks -si. 4 Ck ca, Cs ma, Bd omits va. 5 all three MSS. -si-. 6 Cs bhi, Ck ti. 7 Bd ekaüsena. 8 Bd hita-. 9 Bd akkhāhi, Cks akkhesi. 10 Bd jute, Cks dåte. 11 Bd adds nu. 12 all three MSS. tvaü. 13 Bd hatthaü. 14 so Bd; Ck āyam, Cs āma. >/ #<[page 319]># %< 8. Vidhurapaõķitajātaka. (545.) 319>% @< so maü jito rājā imass' adāsi, dhammena laddho 'smi asāhasenā 'ti. || Ja_XXII:1399 ||>@ Ta. yo missaro ti yo me issaro, imassadāsãti imassa adāsi. @@ @@ @@ Pāvekkhãti paviņņho, yenā 'ti bhadde Vimale yena kāraõena tvaü paõķu c' eva\<*<1>*>/ na ca te bhattaü\<*<2>*>/ ruccati, nacametādiso\<*<3>*>/ vaõõo ti paņhavitale vā devaloke vā na ca etādiso vaõõo a¤¤assa kassaci atthi yādiso etassa guõa- vaõõo patthaņo, ayam eva so tamonudo ti yaü nissāya tava dohaëo up- panno ayaü so sabbalokassa tamonudo, punā\<*<4>*>/ ti puna etassa dassanaü nāma dullabhan ti vadati. @*>/. || Ja_XXII:1403 ||>@ Haņņhena -- ti tuņņhena cittena, patãtaråpā ti somanassajātā, itoparaü\<*<6>*>/: @*>/, na idaü\<*<8>*>/ {pa¤¤avatām'} iva. || Ja_XXII:1404 ||>@ @*>/ na ca maccubhayaddito, na vajjho abhivādeyya vajjhaü vā nābhivādaye. || Ja_XXII:1405 ||>@ @*>/ abhivādeyya abhivādāpayetha ve yaü naro hantum iccheyya taü kammaü na upapajjati. || Ja_XXII:1406 ||>@ @@ \<-------------------------------------------------------------------------- 1 Ck teva, Cs neva. 2 Cks cittaü. 3 Cks nacate tādiso. 4 Cks punan. 5 Cks katta-. 6 Bd adds: vimalāya ca mahāsattassa ca vacanapaņivacanagāthā. 7 Cks -tenābhi-, Bd -tānābhivādesi. 8 Bd yi-; read: nedaü. 9 Ck -tenāhi, Cs -tenābhã. 10 Bd nu. >/ #<[page 320]># %<320 XXII. Mahānipāta.>% @*>/ abhivādeyya abhivādāpayetha ve yaü naro hantum iccheyya taü kammaü na upapajjati. || Ja_XXII:1408 ||>@ @*>/ iddhã jutã balaviriyåpapatti\<*<3>*>/, pucchāmi taü nāgaka¤¤e tam atthaü: kathan nu te laddham idaü vimānan ti --pe--\<*<4>*>/. || Ja_XXII:1409 ||>@ @@ @*>/. || Ja_XXII:1411 ||>@ @@ @@ @@ @*>/ mahāvimānaü. || Ja_XXII:1415 ||>@ \<-------------------------------------------------------------------------- 1 Bd nu. 2 read: tavedaü. 3 read: -viryå-. 4 Cs -nanti, Bd -naü. 5 Cks omit v. 273-74. 6 Bd dhira, Cks vãra; cfr. Sumaīgala I p. 178. >/ #<[page 321]># %< 8. Vidhurapaõķitajātaka. (545.) 321>% @*>/, tasmā hi dhamma¤ cara appamatto yathā vimānaü punam āvasesi. || Ja_XXII:1416 ||>@ @*>/ {samaõabrāhmaõā} vā\<*<3>*>/ yes' annapānāni dademu katte, akkhāhi me pucchito etam atthaü yathā vimānaü punam āvasema. || Ja_XXII:1417 ||>@ @*>/ santi idh' åpapannā puttā ca dārā anujãvino ca tesaü tuvaü vacasā kammanā ca asampaduņņhā hi bhavāhi niccaü. || Ja_XXII:1418 ||>@ @*>/ vacasā kammanā ca, ņhatvā idhā\<*<6>*>/ yāvatāyuü vimāne uddhaü ito gacchasi devalokaü. || Ja_XXII:1419 ||>@ @@ @*>/ nāgi dhammaü anuttaraü atthapadaü suciõõaü, etādisãyāsu hi āpadāsu pa¤¤āyatã mādisānaü viseso. || Ja_XXII:1421 ||>@ @*>/ no t' āyaü\<*<9>*>/ mudhā nu laddho, akkhehi no t' āyaü\<*<9>*>/ ajesi jåte dhammena laddho iti t' āyam āha, kathaü tuvaü hattham imassa-m-āgato. || Ja_XXII:1422 ||>@ @*>/ akkhehi ajesi jåte,>@ \<-------------------------------------------------------------------------- 1 Cs Bd -thi, Ck -ttã. 2 Cks atthi, Bd nayidha santi. 3 Bd omits vā. 4 Cks te. 5 all three MSS. -ya. 6 all three MSS. idha. 7 Cks -ti. 8 Bd akkhāhi. 9 Cks tāya. 10 Bd ayam. >/ #<[page 322]># %<322 XXII. Mahānipāta.>% @< so maü jito rājā imass' adāsi, dhammena laddho 'smi asāhasenā 'ti. || Ja_XXII:1423 ||>@ Imāsaü gāthānaü heņņhāvuttanayen' ev' attho veditabbo. @*>/ eva Varuõo nāgo pa¤haü pucchittha paõķitaü tad\<*<2>*>/ eva nāgaka¤¤āpi pa¤haü pucchittha paõķitaü. || Ja_XXII:1424 ||>@ @@ Evaü tositā pana. @*>/ icc-abravã Varuõaü nāgarājaü: || Ja_XXII:1426 ||>@ @*>/ nāga, ay' āham asmi\<*<5>*>/, yena tava attho idaü sarãraü hadayena maüsena karoti\<*<6>*>/ kiccaü, sayaü karissāmi yathāmatin te ti. || Ja_XXII:1427 ||>@ Acchambhãti nikkampo, alomahaņņho ti bhayena ahaņņhalomo, icca- bravãti vãmaüsanavasena iti abravi, mā heņhayãti\<*<7>*>/ mittadåbhikammaü karo- mãti mā bhāyi, kathan nu kho imaü idāni hanissāmãti mā cintayi, nāgā 'ti Varuõaü ālapati, ayāhamasmãti\<*<8>*>/ ayam\<*<9>*>/ aham asmi, ayam\<*<10>*>/ eva vā pāņho, sayaü karissāmãti sace tvaü imassa\<*<11>*>/ santike dhammo suto ti maü māre- tuü na visahasi aham\<*<12>*>/ eva yathā tava ajjhāsayo tathā sayaü karissāmãti. Nāgarājā āha: @*>/ hadayaü paõķitānaü, te ty-amha pa¤¤āya mayaü sutuņņhā\<*<14>*>/, Anånanāmo labhat' ajja dāraü, ajj' eva taü Kuruyo pāpayātå 'ti. || Ja_XXII:1428 ||>@ Ta. tyamhā 'ti te mayaü tava pa¤¤āya santuņņhā, anåna -- ti sampuõõa- nāmo Pu-yakkhasenāpati, labhatajja -- ti labhatu ajja dāraü, dadām' assa dhãtaraü Irandatiü, pāpayātå 'ti ajj' eva taü Kururaņņhaü Pu-pāpetu. \<-------------------------------------------------------------------------- 1 Bd yath. 2 Bd tath. 3 read: alomahaņņho abhãto achambhã? 4 Bd rodhayi, Cks heņhasã. 5 Bd āyāyamasmi. 6 Cks -si; read: karohi? 7 Bd rodhayiti. 8 Cks ayaü hamasminti, Bd āyāhamasmiüti. 9 Bd ayo. 10 Bd ayem. 11 Cks add me. 12 Cks ayam. 13 Bd have. 14 Cks satu-. >/ #<[page 323]># %< 8. Vidhurapaõķitajātaka. (545.) 323>% Evaü vatvā Varuõo Irandatiü Puõõakassa adāsi, so taü labhitvā tuņņhacitto Mahāsattena saddhiü sallapi. Tam atthaü pakāsento Satthā āha: @*>/: || Ja_XXII:1429 ||>@ @*>/, aha¤ ca te Vidhura\<*<3>*>/ karomi kiccaü, ima¤ ca te maõiratanaü\<*<4>*>/ dadāmi, ajj' eva taü Kuruyo pāpayāmãti. || Ja_XXII:1430 ||>@ Ta. maõi -- ti paõķita ahaü te guõesu pasanno arahāmã\<*<5>*>/ tavānuccha- vikaü\<*<6>*>/ kātuü, tasmā ima¤ ca te cakkavattiparibhogaü maõiratanaü demi, ajj' eva ca taü Indapattaü pāpemi. Atha M. thutiü karonto itaram gātham āha: @*>/ esā tava hotu mettã\<*<8>*>/ bhariyāya Kaccāna piyāya saddhiü, ānandacitto\<*<9>*>/ sumano patãto datvā maõiü ma¤ ca nay'\<*<10>*>/ Indapattan ti. || Ja_XXII:1431 ||>@ Ta. ajjeyyamesā ti esā tava bhariyāya saddhiü piyasaüvāsamettã ajeyyā hotu, ānandacitto\<*<11>*>/ ti ādãhi pi samaīgibhāvam ev' assa vadati, nayinda- pattan ti naya Indapattaü. @*>/ nisãdayã purato āsanasmiü, ādāya kattāram anomapa¤¤aü upānayã nagaraü Indapattaü. || Ja_XXII:1432 ||>@ @*>/ ahosi, sa Puõõako Kurunaü kattuseņņhaü\<*<12>*>/ upānayã nagaraü Indapattaü. || Ja_XXII:1433 ||>@ \<-------------------------------------------------------------------------- 1 Cks katta-. 2 Bd samaügã, Ck samaggã, Cs samaggi. 3 so all three MSS. for dhãra? 4 read: -ratnaü. 5 Bd ahosi. 6 Bd adds kiccaü. 7 so all three MSS. 8 Cks mittiü, Bd metti. 9 Cks -vitto. 10 Ck na. 11 Cks ānandito. 12 Cks katta-. 13 so Cks; Bd pissakhippataraü. >/ #<[page 324]># %<324 XXII. Mahānipāta.>% Atha nam āha: @*>/ Indāpattaü nagaraü padissati rammāni ca ambavanāni bhāgaso, aha¤ ca bhariyāya samaīgibhåto, tuva¤\<*<2>*>/ ca patto si sakaü niketaü. || Ja_XXII:1434 ||>@ Yathāpi gacche ti mano nāma\<*<3>*>/ na gacchati, dåre ārammanaü gaõhanto pana gato ti vuccati, tasmā manassa ārammaõagahaõato\<*<4>*>/ pi khippataraü tassa manomayasindhavassa gamanaü ahosãti evaü ettha attho daņņhabbo, etinda- pattan\<*<5>*>/ ti assapiņņhe nisinnass' eva\<*<6>*>/ dassento\<*<7>*>/ evam ā., sakaü -- ti tva¤ ca attano nivesanaü sampatto ti ā. Tasmiü pana divase paccåsakāle rājā supinaü addasa, evaråpo supino ahosi: ra¤¤o nivesanadvāre pa¤¤akkhandho sãlasākhappasākho\<*<8>*>/ pa¤cagorasaphalo alaükatahatthiassapaņic- channo mahārukkho ņhito, mahājano tassa mahāsakkāraü katvā a¤jaliü paggayha namassati, atha kho kaõhapuriso rattasāņa- kanivattho rattapupphakaõõapåro\<*<9>*>/ āvudhahattho āgantvā mahā- janassa paridevantass' eva taü rukkhaü måle\<*<10>*>/ chinditvā kaķ- ķhanto ādāya gantvā\<*<11>*>/ puna āharitvā pakatiņņhāne yeva ņhapetvā pakkāmi, rājā taü supinaü parigaõhanto "mahārukkho viya na a¤¤o koci Vi-paõķito, mahājanassa paridevantass' eva målaü chinditvā ādāya gatapuriso viya na a¤¤o koci, p-aü gahetvā gatamāõavo, puna taü rukkhaü āharitvā pakatiņņhāne ņhapetvā gato viya so\<*<12>*>/ māõavo p-aü ānetvā dhammasabhādvāre ņhapetvā pakamissati, addhā mayaü ajja p-aü passissāmā" 'ti saniņņhā- naü katvā somanassappatto sakalanagaraü alaükārāpetvā dhammasabhaü sajjāpetvā alaükataratanamaõķape dhammā- sanaü pa¤¤āpāpetvā ekasatarājāmaccagaõanagaravāsijanapada- parivuto "ajja tumhe p-aü passissatha, mā bhāyitthā\<*<13>*>/" 'ti mahājanaü\<*<14>*>/ assāsento p-assa āgamanaü olokento dhammasa- bhāyaü nisãdi, Pu-pi p-aü otāretvā dh-sabhādvāre parisa- majjhe ņhapetvā Irandatiü ādāya attano devanagaram eva gato. \<-------------------------------------------------------------------------- 1 Bd eh. 2 all three MSS. tva¤. 3 Bd adds ki¤cāpi. 4 Bd -gaõhanato. 5 Bd ehin-. 6 Bd -nno yeva. 7 Ck Bd dassanto 8 Bd sãlamayasākho. 9 Bd -dharo. 10 Bd -aü. 11 Bd gato. 12 Cks sve. 13 Bd socitthā. 14 Ck -no, Cs -ne. >/ #<[page 325]># %< 8. Vidhurapaõķitajātaka. (545.) 325>% Tam atthaü pakāsento Satthā āha: @*>/ Puõõako Kurunaü kattuseņņhaü\<*<2>*>/ oropaya\<*<3>*>/ dhammasabhāya majjhe āja¤¤am āruyha anomavaõõo pakkāmi vehāsayam antalikkhe. || Ja_XXII:1435 ||>@ @@ Ta. anoma -- ti ahãnavaõõo uttamavaõõo, avikampayan ti bhi. so rājā paõķitaü palissajitvā mahājanamajjhe akampanto anolãyanto yeva hatthe gahetvā attano abhimukhaü katvā alaükatadhammāsane nisãdāpesi. Atha tena saddhiü sammoditvā madhurapaņisanthāraü karonto gātham āha: @*>/ rathaü va naddhaü\<*<5>*>/, nandanti taü Kuruyo\<*<6>*>/ dassanena, akkhāhi me pucchito etam atthaü: kathaü pamokkho ahu māõavassā 'ti. || Ja_XXII:1437 ||>@ Ta. naddhan\<*<5>*>/ ti yathā naddhaü\<*<5>*>/ rathaü sārathi vineti\<*<4>*>/ evaü tvaü amhākaü kāraõena nayena hitakiriyāsu\<*<7>*>/ vinetā\<*<4>*>/, nandanti tan ti taü disvā ime kururaņņhavāsino tava dassanena nandanti, māõavassā 'ti māõavassa san- tikā kathaü tampamokkho\<*<8>*>/ ahosi yo vā naü mu¤cantassa maõavassa pamokkho so kena kāraõena ahosãti a. Mahāsatto āha: @@ @*>/, tassānujaü dhãtaraü kāmayāno Irandatiü\<*<10>*>/ nāma sa\<*<11>*>/ nāgaka¤¤aü\<*<12>*>/. || Ja_XXII:1439 ||>@ \<-------------------------------------------------------------------------- 1 Bd so. 2 Cks katta-. 3 so Cks for -yã? Bd -yitvā. 4 Bd punanetāsi. 5 Bd naņhaü. 6 Cks kurayo. 7 Bd -yāya. 8 Ck taüpa-, Bd tavapa-. 9 Cks suciõõa-. 10 Bd -ti. 11 Cs Bd sā. 12 Bd -ā. >/ #<[page 326]># %<326 XXII. Mahānipāta.>% @*>/ maraõāya mayhaü, so c' eva bhariyāya samaīgibhåto aha¤ c' anu¤¤āto\<*<2>*>/ maõã ca laddho ti. || Ja_XXII:1440 ||>@ Ta. yaü mā -- ti janinda yaü tvaü māõavo ti abhivadasi, bhåmindharo ti bhåmindharabhavanavāsã, yā\<*<3>*>/ nāgaka¤¤ā ti yaü so kāmayamāno mama maraõāya patārayi\<*<4>*>/ sā n-ka¤¤ā, Irandatināmapiyāya\<*<5>*>/ hetå 'ti. "Mahārāja, so hi n-rājā catuposathikapa¤havissajjane\<*<6>*>/ pa- sanno maü maõinā påjetvā n-lokaü gato Vimalāya nāma de- viyā `kahaü te maõãti' pucchito mama dhammakathikabhāvaü\<*<7>*>/ vaõõesi, sā dhammakathaü sotukāmā hutvā mama hadaye do- haëaü uppādesi, n-rājā duggahãtena dhãtaraü Irandatiü āha: `mātā te Vidhurassa hadayamaüse\<*<8>*>/ dohaëinã, tassa hadaya- maüsaü āharituü samattham sāmikaü pariyesā' 'ti, sā pari- yesantã Vessavaõassa bhāgineyyaü Puõõakaü nāma yakkhaü disvā taü attani paņibaddhacittaü ¤atvā pitu santikaü nesi, atha naü so `Vi-paõķitassa hadayamaüsaü āharituü sakkonto Irandatiü labhissasãti' ā., so Vepullapabbatato cakkavattipari- bhogaü maõiü āharitvā tumhehi saddhiü jåtaü kãëitvā maü labhitvā tãhaü mama nivesane vasitvā maü assassa vāladhiü gāhāpetvā Himavante rukkhesu ca pabbatesu ca pothetvā māre- tuü asakkonto sattame vātakkhandhe verambamukhe pakkhanditvā saņņhiyojanubbedhe Kāëāgirimatthake ņhapetvā sãhavesādivasena ida¤ c' ida¤ ca\<*<9>*>/ katvā māretuü asakkonto mayā attano mā- raõakāraõaü\<*<10>*>/ puņņho sabbaü pavattiü\<*<11>*>/ ācikkhi, ath' assāhaü sādhunaradhamme kathesiü, taü sutvā pasannacitto maü\<*<12>*>/ idha netukāmo ahosi, athāhaü taü ādāya n-bhavanaü gantvā n-ra¤¤o ca Vimalāya ca dhammaü kathesiü, sabbā ca n-parisā pasādi, n-rājā tattha mayā chāhaü vutthakāle\<*<13>*>/ Irandatiü \<-------------------------------------------------------------------------- 1 Cs -ttha, Bd makārayittha. 2 Ck manuü¤āto. 3 Bd sā. 4 Bd adds cittaü pavattesi. 5 so all three MSS. 6 Bd -nena. 7 Bd -kathita-. 8 Ck -saü, Cs -sa. 9 Bd adds råpaü. 10 Ck ma-. 11 Cks omit sabbaü pavattiü. 12 Cks imaü. 13 all three MSS. vutta-. >/ #<[page 327]># %< 8. Vidhurapaõķitajātaka. (545.) 327>% Puõõakassa adāsi, so taü labhitvā pasannacitto maü maõi- ratanena påjetvā nāgarājenāõatto maü manomayasindhavaü āropetvā sayaü majjhimāsane nisãditvā Irandatiü pacchimāsane nisãdāpetvā idhānetvā maü parisamajjhe otāretvā Irandatiü ādāya attano nagaram eva gato, evaü mahārāja so Pu-tassā sumajjhāya piyāya\<*<1>*>/ hetu patārayi\<*<2>*>/ maraõāya mayhaü, ath' evaü maü nissāya so c' eva bhariyāya samaīgibhåto, mama dhammadesanaü sutvā pasannena n-rājena aha¤ ca anu¤¤āto, tassa\<*<3>*>/ Puõõakassa santikā ayaü sabbakāmadado cakkavatti- paribhogamaõi ca\<*<4>*>/ laddho, gaõhatha deva maõin" ti maõiü ra¤¤o adāsi. Tato rājā paccåsakāle attanā diņņhasupinaü nagaravāsãnaü kathetukāmo\<*<5>*>/ "bho\<*<6>*>/ nagaravāsã\<*<7>*>/ ajja mayā diņ- ņhasupinaü suõāthā" 'ti vatvā āha: @*>/ jāto, pa¤¤ā khandho sãlamay' assa sākhā, atthe ca dhamme ca ņhito nipāko gavapphalo\<*<9>*>/ hatthigavāssachanno. || Ja_XXII:1441 ||>@ @*>/ ucchijjam enam\<*<11>*>/ puriso ahāsi\<*<12>*>/, so no ayaü āgato sanniketaü, rukkhass' imassāpacitiü\<*<13>*>/ karotha. || Ja_XXII:1442 ||>@ @*>/ te pātukarontu ajja, tibbāni katvāna\<*<15>*>/ upāyanāni rukkhass' imassāpacitiü\<*<13>*>/ karotha. || Ja_XXII:1443 ||>@ @*>/ mutto ime ca te mu¤care bandhanasmā. || Ja_XXII:1444 ||>@ \<-------------------------------------------------------------------------- 1 Cks parisāya. 2 Bd pakārayi, Cks patārayitvā for -yittha. 3 Bd adds me. 4 Cks maõi¤ca. 5 Cks kathetvā. 6 Bd bhonto. 7 Bd -vāsino. 8 Cks -re, Bd dvāresu. 9 Bd gavi-. 10 Ck -nadito, Cs -nādito; read: atha nacca-? 11 Bd ucchijja naü senaü, Ck ucchijjametaü. 12 Cks abhāsi, Bd ahosi. 13 all three MSS. imassa ap-. 14 Cks ca. 15 Cks katvā. 16 Bd -pa. >/ #<[page 328]># %<328 XXII. Mahānipāta.>% @*>/ pipantu puõõāhi thālāhi palissutāhi. || Ja_XXII:1445 ||>@ @*>/ raņņhe yath' a¤¤ama¤¤aü na viheņhayeyyuü, rukkhass' imassāpacitiü\<*<3>*>/ karothā 'ti. || Ja_XXII:1446 ||>@ Ta. sãlamayassā 'ti etassa rukkhassa sãlamayā sākhā, atthe ca -- ti vaķķhiya¤ ca sabhāve ca ņhito, nipāko ti so pa¤¤āmayarukkho patiņņhito, gavapphalo\<*<4>*>/ ti pa¤cavidhagorasaphalo, hatthi -- ti alaükatehi hatthiga- vāssehi sa¤channo, naccagãtaturiyābhinādite ti ath' assa rukkhassa på- jaü karontena mahājanena tasmiü rukkhe etehi naccādãhi abhinādite\<*<5>*>/ eko kaõhapuriso āgantvā taü rukkhaü ucchinditvā parivāretvā ņhitaü senaü palā- petvā ahāsi\<*<6>*>/, so\<*<7>*>/ puna rukkho āgantvā amhākaü nivesanadvāre yeva ņhito, so ayaü mahārukkhasadiso pandito sanniketaü āgato, idāni sabbe va tumhe rukkhass' imassa apacitiü karotha mahāsakkāraü pavattetha, mama paccayenā 'ti ambho amaccā ye keci maü nissāya laddhena yasena vittā tuņņhacittā te sabbe attano vittiü pātukarontu, tibbānãti bahalāni mahantāni, upāyanānãti paõõākāre, ye kecãti antamaso kãëatthāya\<*<8>*>/ baddhe migapakkhã upādāya, mu¤- care ti mu¤cantu, unnaīgalā -- ti imaü māsaü kasananaīgalāni ussāpetvā ekamante ņhapetvā nagare bheri¤ carāpetvā sabbe manussā mahāchaõaü ka- rontu, bhakkhayantå 'ti bhu¤jayantu, amajjapā ti akāro nipātamattaü, majjapā purisā majjaraha\<*<9>*>/ ti attano attano āpanaņņhāne nisinnā pivantå 'ti a., puõõāhi -- ti puõõehi thālehi, palissutāhãti atipuõõattā pagharamānāhi, mahāpathaü -- ti alaükatamahārathaü rājamaggaü nissāya ņhitā vesiyā niccakilesavasena kilesatthikaü janaü avhayantå 'ti a., tibban ti gāëhaü, yathā ti yathā ārakkhāya\<*<10>*>/ susaüvihitattā unnaīgalā hutvā rukkhass' imassa apacitiü karontā a¤¤ama¤¤aü na viheņheyyuü evaü rakkhaü saüvidahantå 'ti a. Evaü\<*<11>*>/ vutte @@ @@ \<-------------------------------------------------------------------------- 1 so Bd for majjārahā? Cks majjaraho 2 Cks -entu. 3 all three MSS. -ssa apa-. 4 Bd gavi-. 5 Bd adds ucchijja naü senaü puriso ahosãti. 6 Cks abhā, Bd gahetvā gato ahosi in the place of abhā. 7 Cks omit so. 8 Bd kiëanatthāya. 9 Cks majjaüaraho. 10 Cks rukkhāya. 11 Bd adds ra¤¤ā. >/ #<[page 329]># %< 9. Mahāummaggajātaka. (546). 329>% @@ @*>/ 'ti. || Ja_XXII:1450 ||>@ Abhihārayun ti evaü ra¤¤o āõatte mahāchaõam paņiyādetvā sabba- bandhanāni mocetvā ete orodhādayo nāmappakāraü paõõākāraü sajjetvā tena saddhiü anna¤ ca pāna¤ ca paõķitassa pesesuü, paõķitamāgate ti paõķite āgate taü paõķitaü disvā bahujano pasanno ahosi. Chaõo māsena osānaü agamāsi, M. Buddhakiccaü sādhento viya mahājanassa dh. desento rājānaü anusāsanto yāvatāyukaü ņhatvā saggaparāyano ahosi, tassa ovāde ņhatvā rājānaü ādiü katvā sabbe pi Kururaņņhavāsino dānādãni pu¤¤āni karitvā\<*<2>*>/ āyupariyosāne saggapadam eva\<*<3>*>/ pårayiüsu. S. i. dhammadesanaü āharitvā "na bhi. idān' eva pubbe pi T. pa¤¤āya sampanno upāyakusalo yevā" 'ti vatvā j. s.: "Tadā paõķitassa mātā- pitaro mahārājakulāni ahesuü, jeņņhabhariyā Rāhulamātā, jeņņhaputto Rāhulo, Varuõo nāgarājā Sāriputto, supaõõarājā Moggallāno, Sakko Anuruddho, Dhana¤jayarājā ânando\<*<4>*>/, Vidhurapaõķito pana aham evā" 'ti\<*<5>*>/. Vidhurapaõķitajātakaü. $<9. Mahāummaggajātaka.>$ Pa¤cālo sabbasenāyā 'ti. Idaü S. J. v. pa¤¤āpāramiü ā. k. Ekadivasaü hi bhikkhå dhammasabhāyaü T-assa pa¤¤āpāramiü vaõ- õentā "mahāpa¤¤o āvuso T. puthupa¤¤o hāsupa¤¤o javanapa¤¤o tik- khapa¤¤o paravādappamaddano attano pa¤¤ānubhāven' eva Kåņadantā- dayo brāhmaõe Sabhiyādayo\<*<6>*>/ paribbājake Aügulimālādayo core Aëava- kādayo yakkhe Sakkādayo deve Bakādayo brahmāno\<*<7>*>/ ca demetvā nibbisevane akāsi, bahå c' anena jānatā\<*<8>*>/ pabbajjaü datvā magga- phalesu patiņņhāpitā, evaü mahāpa¤¤o āvuso S." ti Satthu guõa- kathaü pakāsentā nisãdiüsu. S. āgantvā "k. n. bh. e. k. s." ti "i. n." \<-------------------------------------------------------------------------- 1 Bd pav-. 2 Bd katvā. 3 Bd saggapåraü. 4 Bd adds puõõako channo ahosi parisā buddhaparisā ahesuü. 5 Bd eva sammāsambuddho loke udapadãti. 9. B Mahosadhajātaka. P. = paõķito. 6 Ck sabhidayo, Bd sabbhiādayo. 7 Bd mahābrahme. 8 Ck janatā, Cs jananā, Bd bahujanakāya tena damitā, Bs bahujanakāye ca. >/ #<[page 330]># %<330 XXII. Mahānipāta.>% ti v. "n. bh. T. idān' eva pa¤¤avā atãte pi aparipakka¤āõo\<*<1>*>/ bodhi¤ā- õātthāya cariyaü caranto pi pa¤¤avā yevā" 'ti vatvā a. ā.: A. Mithilāyaü Vedehe nāma ra¤¤e r. kārente tassa dhammānusāsakā cattāro paõķitā ahesuü: Senako Pukkuso Kāvindo Devindo ti. Tadā rājā Bodhisattassa paņisandhigga- haõadivase paccåsakāle evaråpaü supinaü addasa: rājaīgaõe catåsu kaõõesu cattāro aggikkhandhā mahāpākārappamāõen'\<*<2>*>/ uņņhāya jalanti, tesaü majjhe khajjopanakappamāõo\<*<3>*>/ aggi uņņhahitvā taükhaõe yeva cattāro aggikkhandhe atikkamitvā Brahmalokappamāõen'\<*<4>*>/ uņņhāya sakalacakkavāëaü obhāsetvā ņhito, bhåmiyaü patitaü\<*<5>*>/ sāsapabãjam pi pa¤¤āyati, sadevako\<*<6>*>/ loko mālāgandhādãhi påjeti, mahājano jālantaren' eva carati, lomakåpamattam pi\<*<7>*>/ uõhaü na gaõhāti. Rājā imaü su- pinaü disvā bhãtatasito uņņhāya "kin nu kho bhavissatãti" cintento nisinnako\<*<8>*>/ va aruõaü uņņhāpesi. Cattāro pi paõķitā pāto va āgantvā "kacci deva sukham asayitthā" 'ti sukha- seyyaü pucchiüsu. So "kuto me sukhaü, evarupo me supino diņņho" ti kathesi. Atha naü S-paõķito "mā bhāyi mahārāja, maīgalasupino esa, vaķķhi te bhavissatãti" vatvā "kiükāraõā" ti vutte āha: "mahārāja, amhe cattāro p-te abhibhavitvā nippabhe katvā a¤¤o vo pa¤camo p. uppajjissati, mayaü hi cattāro janā cattāro aggikkhandhā viya homa\<*<9>*>/, majjhe uppannāggikkhandho viya pa¤camo p. uppajjissati sadevake loke asamadhuro asa- diso" ti, "idāni pan' esa kuhin" ti, "mahārāja ajja tassa paņi- sandhiggahaõena vā mātukucchito nikkhamanena vā bhavitabban" ti attano sippabalena\<*<10>*>/ dibbacakkhunā disvā viya\<*<11>*>/ vyākāsi, rājā tato paņņhāya taü vacanaü sari. Mithilāya pana catåsu dvāresu pācãnayavamajjhako dakkiõayavamajjhako pacchimaya- vamajjhako uttarayavamajjhako ti cattāro nigamā\<*<12>*>/, tesu \<-------------------------------------------------------------------------- 1 Bds -¤āõena. 2 Bd -māõā. 3 Cks khajju-. 4 Bd yāva brahmalokā. 5 Bd -to. 6 Bd taü sade-. 7 Bd adds aggi. 8 Cks -ke. 9 Bd tesa, Bs tam. 10 Bds sikkhā-. 11 Cks diņņho, Bd disvā viya passanto. 12 Bd mahāgāmā ahesuü. >/ #<[page 331]># %< 9. Mahāummaggajātaka. (546.) 331>% {pācãnayavamajjhake} Sirivaķķhako\<*<1>*>/ nāma seņņhi ahosi Sumanā- devã nām' assa bhariyā, atha\<*<2>*>/ M. taü divasaü ra¤¤ā supina- diņņhavelāyam eva Tāvatiüsabhavanato cavitvā tassā kucchimhi paņisandhiü gaõhi, aparam pi devaputtasahassaü Tāvatiüsa- bhavanato cavitvā tasmiü yeva gāme seņņhānuseņņhãnaü kulesu paņisandhiü gaõhiüsu, Sumanādevã dasamāsaccayena suvaõõa- vaõõaü puttaü vijāyi. Tasmiü khaõe Sakko manussalokaü olokento M-assa mātu kucchito nikkhamanabhāvaü ¤atvā "idaü Buddhaükuraü sadevake loke pākaņaü kātuü vaņņatãti" M-assa mātu kucchito nikkhantakkhaõe adissamānakāyo āgantvā tassa hatthe ekaü osadhighaņikaü ņhapetvā sakaņņhānam eva gato. M. taü muņņhãkatvā\<*<3>*>/ gaõhi, tasmiü pana mātukucchito nik- khante mātu appamattakam pi dukkhaü nāhosi, dhammakara- kato udakam iva sukhena nikkhami, mātā tassa hatthe osa- dhighaņikaü disvā "tāta kin te laddhan" ti āha, "osadhaü ammā" 'ti dibbosadhaü mātuhatthe ņhapesi, "amma imaü osadhaü gahetvā yena kenaci ābādhena ābādhikānaü detha" 'ti ā., sā tuņņhapahaņņhā Sirivaķķhakaseņņhino ārocesi, tassa pana sattavassiko sãsābādho atthi, so tuņņhapahaņņho hutvā "ayaü mātukucchito jāyamāno osadham gahetvā āgato jātak- khaõe yeva mātarā saddhiü kathesi, evaråpena\<*<4>*>/ pu¤¤avatā dinnaü osadhaü mahānubhāvaü bhavissatãti" taü osadhaü gahetvā nisadāya ghaüsitvā thokaü nalāņante\<*<5>*>/ makkhesi, satta- vassiko sãsābādho padumapattato udakam iva vinivaņņetvā gato, so "mahānubhāvaü osadhan" ti somanassappatto ahosi, M-assa osadhaü gahetvā āgatabhāvo sabbattha pākaņo ahosi, ye keci ābadhikā sabbe seņņhissa gehaü āgantvā osadhaü yācanti, sabbesaü nisadāya ghaüsitvā thokaü gahetvā udakena āloëetvā denti\<*<6>*>/, dibbosadhena sarãre makkhitamatte yeva sabbābādhā våpasammanti, te sukhitā manussā "Sirivaķķhaseņņhino gehe osadhassa mahanto ānubhāvo" ti vaõõentā pakkamanti, M-assa \<-------------------------------------------------------------------------- 1 Bd -no. 2 Cks omit atha. 3 Cks muņņhiü-, Bds -ikatvā. 4 Bd so eva-. 5 Bd -ņe. 6 Bd deti. >/ #<[page 332]># %<332 XXII. Mahānipāta.>% nāmagahaõadivase mahāseņņhi "mama puttassa ayyakādãnaü nāmen' attho n' atthi, osadhanāmako va hotå" 'ti vatvā Osa- dhakumāro t' ev' assa nāmaü akāsi, ida¤ c' assa ahosi: "mama putto mahāpu¤¤o\<*<1>*>/, na ekako va nibbattissati, iminā saddhiü jātadārakehi bhavitabban" ti so olokāpento dārakasahassānaü\<*<2>*>/ diņņhabhāvaü sutvā\<*<3>*>/ sabbesam pi kumārakānaü\<*<4>*>/ pilandhanāni datvā dhātiyo pesesi, "puttassa me upaņņhākā bhavissantãti" Bodhisattena saddhiü yeva tesaü maīgalaü kāresi, dārake alaükaritvā divase divase M-assa upaņņhānaü\<*<5>*>/ ānenti. B. tehi saddhiü kãëanto vaķķhitvā sattavassikakāle suvaõõapaņimā viya abhiråpo ahosi, ath' assa gāmamajjhe tehi saddhiü kãëantassa hatthiādãsu āgacchantesu kãëamaõķalaü bhijjati, vātātapakāle dārakā kilamanti, ekadivasaü tesaü kãëantānaü\<*<6>*>/ akālamegho uņņhahi, taü disvā nāgabalo M. dhāvitvā ekaü sālaü pāvisi, itare dārakā pacchato dhāvantā a¤¤ama¤¤assa pādesu pakkha- litvā patitvā jaõõukabhedādãni pāpuõiüsu, B. "imasmiü ņhāne kãëasālaü kātuü vaņņati, evaü na kilamissāmā" 'ti cintetvā te dārake āha: "imasmiü ņhāne vāte vā ātape vā vasse vā ņhā- nanisajjanasayanakkhamaü ekaü sālaü kareyyāma\<*<7>*>/, ekekaü kahāpaõaü āharathā" 'ti ā., te sahassadārakā tathā akaüsu, M. mahāvaķķhakiü pakkosāpetvā "imasmiü ņhāne sālaü karo- hãti" sahassaü adāsi, sa "sādhå" 'ti sahassaü gahetvā bhåmiü samaü kārāpetvā khāõuke koņņetvā suttaü pasāresi, taü Mahā- sattacittaü\<*<8>*>/ na gaõhi\<*<9>*>/, M. tassa suttapasāraõavidhānaü ācik- khanto\<*<10>*>/ "evaü pasāretvā\<*<11>*>/ sādhukaü pasārehãti" ā., "sāmi ahaü\<*<12>*>/ attano sippānuråpena pasāresiü, ito a¤¤athā na jānā- mãti", "tvaü ettakam pi ajānanto amhākaü dhanaü\<*<13>*>/ gahetvā sālaü kathaü karissasi, āhara suttaü pasāretvā te dassāmãti" suttaü āharāpetvā sayaü pasāresi, Vissakammena pasāritaü \<-------------------------------------------------------------------------- 1 Cks -paü¤o. 2 Cks -ssaü. 3 Bd ¤atvā. 4 Cks kumāra. 5 Bd upaņhātuü 6 Cks kiëamantānaü. 7 Cs kāressāma, Bd karissāma. 8 Ck mahāsattaü. 9 Bd omits taü--gaõhi. 10 Bd ārācento. 11 Bd apasā-. 12 Bd adds suttaü. 13 Cks manaü. >/ #<[page 333]># %< 9. Mahāummaggajātaka. (546.) 333>% viya ahosi, tato vaķķhakiü āha: "evaü suttaü pasāretuü sakkhissasãti", "na sakkhissāmi sāmãti", mama vicāraõāya\<*<1>*>/ pana kātuü sakkhissasãti", "sakkhissāmi sāmãti" ā., M. tassā sālāya yathā ekasmiü sesāagantukamanussānaü ekasmiü padese anāthānaü vasanaņņhānaü hoti ekasmiü padese anā- thānaü\<*<2>*>/ itthãnaü vijāyanaņņhānaü ekasmiü āgantukasamaõa- brāhmaõānaü vasanaņņhānaü ekasmiü sesāagantukamanussānaü ekasmiü āgantukavāõijānaü bhaõķakaņņhapanaņņhānaü hoti, tathā sabbāni tāni ņhānāni bahimukhāni katvā sālaü vicāresi, tatth' eva kãëamaõķalaü tatth' eva vinicchayaü\<*<3>*>/ tatth' eva dhammasabhaü kāresi, katipāhen' eva niņņhitāya sālāya citta- kāre pakkosāpetvā sayaü vicāretvā ramaõãyaü cittakammaü kāresi, sālā Sudhammadevasabhāpaņibhāgā ahosi, tato "na ettāvatā sālā sobhati, pokkharaõiü pana kāretuü vaņņatãti" pokkharaõiü khaõāpetvā iņņhakavaķķhakiü pakkosāpetvā sayaü vicāretvā målaü datvā sahassavaükaü satatitthaü pokkhara- õiü kāresi, sā pa¤cavidhapadumasa¤channā Nandanavanapok- kharaõã viya sobhati, tassā tãre pupphaphaladhare nānārukkhe ropāpetvā Nandanavanasadisaü uyyānaü kāresi, tam eva ca sālaü nissāya dhammikasamaõabrāhmaõāna¤ c' eva āgantuka- gamikādãna¤ ca dānavaņņaü\<*<4>*>/ paņņhapesi, sā tassa kiriyā sab- battha pākaņā ahosi, bahumanussā osaranti, M. sālāyaü nisã- ditvā sampattasampattānaü kāraõākāraõaü yuttāyuttaü kathesi, vinicchayaü paņņhapesi, Buddhuppādakālo viya ahosi. Tasmiü kāle Vedeharājā sattavassaccayena\<*<5>*>/ "cattāro p. `amhe abhi- bhavitvā pa¤camo p. uppajjissatãti' me kathayiüsu, kattha so etarahãti" saritvā "tassa vasanaņņhānaü jānāthā" 'ti catåhi dvārehi cattāro amacce pesesi, sesadvārehi nikkhantā M-aü na passiüsu, pācãnadvārena nikkhanto sālādãni disvā "paõķitena nāma imissā sālāya kārakena vā kārāpakena vā bhavitabban" \<-------------------------------------------------------------------------- 1 Cks vica-. 2 Cks anāthā. 3 Bd omits tattheva vi-. 4 Bd -vattaü. 5 Bd adds cintesi. >/ #<[page 334]># %<334 XXII. Mahānipāta.>% ti cintetvā manusse pucchi: "ayaü sālā kataravaķķhakinā katā" ti, manussā "nāyaü vaķķhakinā attano balena katā, Sirivaķ- ķhakiseņņhissa pana puttassa Mahosadhapaõķitassa vicāraõāya esā sālā katā" ti vadiüsu, "kativasso pana p." ti, "pari- puõõasattavasso" ti amacco ra¤¤ā diņņhasupinadivasato paņ- ņhāya gaõetvā "ra¤¤o supinadassanaü sameti, ayam eva so p." ti ra¤¤o dåtaü pāhesi: "deva pācãnayavamajjhakagāme Sirivaķķhaseņņhiputto Ma-paõķito nāma sattavassiko va samāno evaråpan nāma sālaü kāresi, pokkharaõim pi uyyānam pi kāresi, imaü p-aü gahetvā ānemi mā\<*<1>*>/ ānemãti" ra¤¤o sāsanaü pesesi, rājā taü sutvā va tuņņhacitto Senakaü pakkosāpetvā tam atthaü ārocetvā "kiü Senaka ānema p-an" ti pucchi, so vaõõaü maccharāyanto\<*<2>*>/ "mahārāja sālādãnaü kārāpitamattaken' eva p. nāma na hoti, yo koci etāni kāreti, appakaü etan" ti ā., so tassa kathaü sutvā "bhavitabbam ettha kāraõenā" 'ti tuõhã hutvā "tatth' eva vasanto tāva\<*<3>*>/ p-aü vãmaüsatå" 'ti amaccassa dåtaü paņipesesi, taü sutvā amacco tatth' eva vasanto p-aü vãmaüsi, tatr' idaü vãmaüsanuddānaü: 1. Maüsaü goõo gaõņhi suttaü putto\<*<4>*>/ goëarathena ca daõķo sãsaü ahã c' eva kukkuņo maõi vijāyanaü\<*<5>*>/ odanaü vālukā\<*<6>*>/ cāpi talākuyyānaü gadrabho maõãti\<*<7>*>/. Ta. maüsaü ti ekadivasaü Bodhisatte\<*<8>*>/ kãëamaõķalaü gacchante\<*<9>*>/ eko seno sånāphalakato\<*<10>*>/ maüsapesiü gahetvā ākāsaü pakkhandi, taü disvā dārakā maüsapesiü chaķķāpessāmā 'ti senaü anubandhiüsu, seno ito c' ito ca dhā- vati, te uddhaü oloketvā tassa pacchato pacchato gacchantā pāsāõādãsu upak- khalitvā kilamanti, atha tesaü p. āha: chaķķāpemi nan\<*<11>*>/ ti, chaķķāpehi sāmãti, tena hi passathā 'ti so uddhaü anoloketvā va vātavegena dhāvitvā senassa chāyaü akkamitvā pāõiü paharitvā mahāravaü ravi, tassa tejena so saddo sa- nassa kucchiyaü vinivijjhitvā\<*<12>*>/ nicchārito\<*<13>*>/ viya ahosi, so bhãto maüsaü chaķķesi, M. maüsassa\<*<14>*>/ chaķķitabhāvaü ¤atvā chāyaü olokento bhåmiyaü \<-------------------------------------------------------------------------- 1 Bd udāhuna. 2 Cks vaõõama-, Bd lābhamach-. 3 Ck tava, Bd omits tāva. 4 all three MSS. puttaü. 5 Ck paõijāyanaü, Cs manivijāyanaü, Bd maõijāyanaü. 6 all three MSS. -ka¤. 7 Cks atha g. m. 8 all three MSS. -tto. 9 Bd -to, adding tadā. 10 Bd suna-. 11 Ck san, Bd -pessatha nan. 12 Bd nisãditvā. 13 Bds niccharanto. 14 Cks maüsaü. >/ #<[page 335]># %< 9. Mahāummaggajātaka. (546.) 335>% patituü adatvā ākāse yeva sampaņicchi, taü acchariyaü disvā mahājano nadanto appoņhento mahāsaddam akāsi, amacco taü pavattiü ¤atvā ra¤¤o sāsanaü pe- sesi: p. iminā nāma upāyena maüsapesiü chaķķāpesi idaü devo jānātå 'ti, rājā taü sutvā Senakaü pucchi: kiü Senaka ānema p-an ti, so cintesi: tassa idhā- gatakālato paņņhāya mayaü nippabhā bhavissāma atthibhāvam pi no\<*<1>*>/ rājā na jānissati na taü ānetuü dātuü vaņņatãti so vaõõamaccharatāya\<*<2>*>/ na mahārāja ettakena p. nāma hoti appamattakaü ki¤ci etan ti ā., rājā majjhatto hutvā tatth' eva naü vãmaüsatå 'ti puna sāsanaü pesesi; goõo ti eko yavamajjhaka- gāmavāsipuriso\<*<3>*>/ vasse patite kasissāmãti gāmantarato goõe kiõitvā ānetvā gehe vasāpetvā punadivase gocaraõatthāya tinabhåmiü netvā goõapiņņhe nisinno kilan- taråpo otaritvā nisinno niddaü okkami, tasmiü khaõe eko coro goõe gahetvā palāyi, so pabujjhitvā goõe adisvā ito c' ito ca oloketvā palāyantaü coraü disvā vegena pakkhanditvā kuhiü me goõe nesãti ā., mama goõe attano icchitaņņhānaü nemiti, tesaü vivādaü sutvā mahājano sannipati, p. tesaü sālādvārena gacchan- tānaü saddaü sutvā ubho pi te pakkosāpetvā va tesaü kiriyaü disvā va ayaü coro ayaü sāmiko ti jānāti, jānanto pi pana kasmā vivadatthā 'ti pucchi, goõa- sāmiko āha: ime ahaü asukagāmato asukassa nāma hatthato kiõitvā ānetvā gehe vasāpetvā tiõabhåmiü nesiü, tattha me pamādaü disvā ayaü goõe gahetvā palāyi, sv-āhaü ito c' ito ca olokento imaü disvā anubandhitvā gaõhiü, asu- kagāmavāsino mayā etesaü kiõitvā gahitabhāvaü jānantãti ā., coro mam' ete ghare jātā ayaü musā bhaõatãti ā., atha te p.: ahaü vo aņņaü dhammena vi- nicchinissāmi, ņhassatha me vinicchaye ti pucchitvā ņhassāma 'ti vutte mahā- janassa hadayaü gaõhituü vaņņatãti paņhamaü coraü pucchi: tayā ime goõā\<*<4>*>/ kiü khādāpitā\<*<5>*>/ kiü pāyitā ti, yāguü pāyitā\<*<6>*>/ tilapiņņhi¤ ca māse ca\<*<7>*>/ khādāpitā ti, tato goõasāmikaü pucchi, so āha: kuto me sāmi duggatassa yāguādãni, tiõaü khādāpitā ti, p. tesaü kathaü parisaü gāhāpetvā piyaīgupattāni āharāpetvā udukkhale koņņhāpetvā udake maddāpetvā goõe pāyesi, goõā tiõam eva chaķķa- yiüsu, p. passath' idan ti mahājanassa dassetvā coraü pucchi: coro si tvaü na coro sãti, coro 'mhãti ā., tena hi ito paņņhāya mā evaråpam akāsãti, B-assa purisā pana taü apanetvā hatthapādehi koņņhetvā dubbalam akaüsu, atha p. āmantetvā ovaditvā diņņhadhamme yeva tāva te idaü dukkhaü samparāye pana nirayādãsu mahādukkhaü anubhavissasi, ito paņņhāya pajahe taü kamman ti pa¤casãlāni adāsi, amacco taü pavattiü yathābhåtaü ra¤¤o ārocāpesi, rājā Senakaü pucchitvā goõaņņaü nāma mahārāja yena kenaci\<*<8>*>/ vinicchitan ti āga- mehi tāvā 'ti vutte rājā majjhatto hutvā puna tath' eva sāsanaü pesesi, evaü sabbavādesu pi veditabbam, itoparaü pana uddānamattam eva vibhajitvā das- sessāma; gaõņhãti ekā duggatitthi nānāvaõõehi suttehi gaõņhike bandhitvā katasuttagaõņhikapilandhanaü gãvato mocetvā sāņakassa upari ņhapetvā paõķitena kāritapokkharaõiü nahāyituü otari, aparā taruõitthi taü disvā lobhaü uppādetvā ukkhipitvā amma ativiya sobhanaü idaü kittakena kataü aham pi attano eva- \<-------------------------------------------------------------------------- 1 Ck te, Cs ne. 2 Bd balavalābhamacch-. 3 Bd pācinayava-. 4 Cks goõe. 5 Cks -dāpetvā. 6 Cks pāyitvā. 7 Bd -piņha¤ca māsa¤ca. 8 Cks ye keci. >/ #<[page 336]># %<336 XXII. Mahānipāta.>% råpaü karissāmãti gãvāya piëandhitvā pamāõaü tāv' assa upadhāremãti pucchitvā tāya ujucittatāya upadhārehãti vuttā gãvāya piëandhitvā pakkāmi, itarā disvā sãghaü uttaritvā sāņakaü nivāsetvā upadhāvitvā kataü me piëandhanaü gahetvā palāyasãti sāņake gaõhi, itarā nāhaü tava santakaü gaõhāmi, mama gãvāyam eva\<*<1>*>/ pilandhanan ti ā., taü sutvā mahājano sannipati, p. dārakehi saddhiü kãëanto tāsaü kalaham katvā sālādvārena gacchantãnaü saddaü sutvā kiüsaddo eso ti pucchitvā ubhinnam kalahakāraõaü sutvā pakkosāpetvā ākāren' eva ayaü corãti ¤atvā tam atthaü pucchitvā mama vinicchaye ņhassathā 'ti vatvā āma sāmãti vutte paņhamaü corim pucchi: tvaü imaü piëandhanaü kataragandhaü vilimpasãti, ahaü niccaü sabbasaühārakaü\<*<2>*>/ vilimpāmãti, sabbasaühārako\<*<2>*>/ nāma sabbagandhehi yojetvā kataragandho, tato itaraü pucchi, sā āha: kuto mayhaü duggatāya sabbasaühārako\<*<2>*>/, ahaü niccaü piyaīgupupphagandham eva vilimpā- miti ā, p. udakapātiü āharāpetvā naü piëandhanaü tattha pakkhipāpetvā gan- dhikaü pakkosāpetvā etaü pātiü\<*<3>*>/ upasiüghitvā asukagandhabhāvaü nāma jānā- hãti ā., so upasiüghanto piyaīgupupphabhāvaü ¤atvā imaü Ekanipāte g. ā.: 2. Sabbasaühārako n' atthi suddhaü kaīgu pavāyati (vol. I p. 424) alikaü bhāsati 'yaü\<*<4>*>/ dhuttã saccam āhu mahallikā ti. Ta. dhuttãti dhuttikā, āhå 'ti āha katheti, ayam eva vā pāņho. M. taü kāraõaü mahājanaü jānāpetvā corã si tvaü na corã sãti pucchitvā corãbhāvaü paņijānāpesi, tato paņņhāya M-assa paõķitabhāvo mahājanassa pākato jāto; suttan ti ekā kappāsakkhettarakkhikā itthi khettaü rakkhantã tatth' eva parisuddhaü kappāsaü gahetvā sukhumasuttaü kantitvā guëaü katvā {ucchaīge} ņhapetvā gāmaü āgacchantã paõķitassa pokkharaõiyaü nahāyissāmãti sāņakassa upari suttaguëaü ņhapetvā nahāyituü otari, aparā itthi taü disvā luddhacittā taü gahetvā aho manāpaü suttaü tayā amma katan ti accharaü paharitvā olo- kentã viya ucchaīge katvā pakkāmi, taü purimanayen' eva vitthāretabbaü, p. coriü pucchitvā tvaü guëaü karontã kiü anto pakkhipitvā akāsãti kappāsapha- laņņhiü\<*<5>*>/ sāmãti, itaraü pucchi sā timbaruaņņhiü\<*<6>*>/ ti ā., so ubhinnaü kathaü parisaü gāhāpetvā suttaguëaü nibbeņhāpetvā timbaruaņņhiü\<*<6>*>/ disvā taü cori- bhāvaü sampaņicchāpesi, mahājano haņņhatuņņho suvinicchito aņņo ti sādhukāra- sahassāni pavattesi; putto\<*<7>*>/ ti ekā itthi puttaü ādāya mukhadhovanatthāya paõ- ķitassa pokkharaõiü gantvā puttaü nahāpetvā attano sāņake nisãdāpetvā mukhaü dhovitvā nahāyituü otari, tasmiü khaõe ekā yakkhinã naü dārakaü disvā khāditukāmā hutvā itthivesaü gahetvā sahāyike sobhati vatāyaü dārako tav' eso putto ti pucchitvā āma ammā 'ti vutte pāyemi\<*<8>*>/ nan ti vatvā pāyehãti vuttā taü gahetvā thokaü kãëāpetvā taü ādāya palāyituü ārabhi, itarā taü disvā dhāvitvā kuhiü me puttaü nesãti gaõhi, yakkhinã kuto tayā putto laddho mam' eso putto ti ā., tā kalahaü karontiyo sāladvārena gacchanti, p. kalahasaddaü sutvā tā\<*<9>*>/ pakkositvā kim etan ti pucchitvā aņņaü sutvā akkhãnaü animisatāya\<*<10>*>/ \<-------------------------------------------------------------------------- 1 Cks gãvāyame. 2 Bd -sāhār-. 3 Bd gandhaü. 4 Ck bhāsatha yā, Cs bhāsata yā. 5 Bd -labãjaü. 6 Bd -rusaņhin. 7 Bds puttan. 8 Cks pesemi. 9 Cks taü, Bd omits tā. 10 Cks animmi-, Bd animmiss-. >/ #<[page 337]># %< 9. Mahāummaggajātaka. (546.) 337>% c' eva rattatāya ca yakkhiniü yakkhinãti ¤atvāpi mama vinicchaye ņhassathā 'ti vatvā āma ņhassāmā 'ti vutte lekhaü kaķķhitvā lekhāmajjhe dārakaü nipajjāpetvā yakkhiniyā hatthesu mātarā pādesu gāhāpetvā dve pi ākaķķhitvā gaõhatha, kaķ- ķhituü sakkontiyā eva putto ti ā., tā ubho pi kaķķhiüsu, dārako kaķķhiya- māno\<*<1>*>/ dukkhappatto hutvā viravi, mātā hadayena phalitena viya puttaü mocetvā rodamānā aņņhāsi, p. mahājanaü pucchi: dārake\<*<2>*>/ mātu hadayaü mudukaü hoti udāhu amātu hadayan ti, mātu hadayaü paõķitā 'ti, idāni kim etaü dārakaü ga- hetvā ņhitā mātā hoti vissajjetvā ņhitā ti, vissajjetvā ņhitā paõķitā 'ti, imaü pana dārakacoriü tumhe jānāthā 'ti, na jānāma paõķitā 'ti, yakkhinã esā, dārakaü khādituü gaõhãti, kathaü jānāsi paõķitā 'ti, akkhãnaü animisatāya c' eva ratta- tāya ca chāyāya abhāvena ca nirāsaükatāya ca nikkaruõatāya cā 'ti, atha naü pucchi: kāsi tvan ti, yakkhini-mhi sāmãti, kasmā imaü dārakaü gaõhãti, khā- dituü sāmãti, andhabāle pubbe pi pāpakaü katvā yakkhinã jātāsi, idāni puna pi pāpaü karosi aho andhabālāsãti ovaditvā pa¤casu sãlesu patiņņhāpetvā uyyo- jesi, dārakamātā ciraü jãva sāmãti p-aü thometvā puttaü ādāya pakkāmi; goëarathena cā 'ti goëena ca rathena ca, eko kira lakuõņakattā goëo kāëa- vaõõattā ca kāëo ti Goëakāëo nāma puriso satta saüvaccharāni ghare kammaü katvā bhariyaü labhi, sā nāmena Dãghatālā nāma, so ekadivasaü taü āman- tetvā bhadde påvakhādaniyaü paca mātāpitaro\<*<3>*>/ daņņhuü gacchissāmā 'ti vatvā kin te mātāpitåhãti tāya paņikkhitte\<*<4>*>/ pi yāvatatiyaü vatvā påvaü pacāpetvā pātheyya¤ ca paõõākāra¤ ca ādāya tāya saddhiü maggaü paņipanno antarāmagge uttānavāhiniü nadiü addasa, te pana dve pi udakabhãrukā va, tasmā tam nadiü uttarituü avisahantā nadãtãre aņņhaüsu, tadā Dãghapiņņhi nāma eko duggatamanusso taü nadim anuvicaranto taü ņhānaü pāpuõi, atha naü te disvā pucchiüsu: samma ayaü nadã gambhãrā uttānā ti, so tesaü udakabhãruka- bhāvaü ¤atvā atigambhãrā caõķamacchā ti ā., samma tvaü kathaü gamissasãti, idha suüsumāramakarānaü amhehi saddhiü paricayo atthi, tena amhe na vihe- ņhentãti, tena amhe nehãti āhaüsu, sādhå 'ti sampaņicchi, ath' assa khajja- bhojjam adaüsu, so katabhattakicco samma paņhamaü kaü nemãti pucchi, tava\<*<5>*>/ sahāyikaü paņhamaü nehi, maü pacchā nessasãti vutte so sādhå 'ti taü khandhe katvā pātheyya¤ ca paõõākāra¤ ca sabbaü gahetvā nadiü otaritvā thokaü gantvā ukkuņiko nisãditvā pakkāmi, Goëakāëo tãre ņhito va yāva gambhãrā vatāyam nadã evaü dãghapiņņhissāpi\<*<6>*>/ nāma evaråpā mayhaü pana asayhā bhavissatãti cintesi, itaro pi taü nadãmajjhaü netvā bhadde ahaü taü posessāmi sampannavatthā- laükāradāsadāsãparivutā vicarissasi, kin te ayaü lakuõņakavāmanako karissati, mama vacanaü karohãti ā, sā tassa vacanaü sutvā attano sāmike\<*<7>*>/ sinehaü bhinditvā taü khaõaü yeva tasmiü paņibaddhacittā hutvā sāmi sace maü na chaķķessasi karissāmi te vacanan ti sampaņicchi, te paratãraü gantvā ubho pi sammodamānā Goëakāëaü pahāya tiņņha tvan ti vatvā tassa passantass' eva khādaniyaü khādantā pakkamiüsu, so disvā ime ekato hutvā maü chaķķetvā \<-------------------------------------------------------------------------- 1 Cs vaķķhiya-, Ck vaķķhiüsuyamāno. 2 Bd -kesu. 3 Cks -ram. 4 Bd -ttā. 5 so all three MSS. for mama? 6 Cks dãghassāpi. 7 Cks -kā. >/ #<[page 338]># %<338 XXII. Mahānipāta.>% palāyanti ma¤¤e ti aparāparaü dhāvanto thokaü otaritvā bhayena nivattitvā puna tesu kopena jãvāmi vā marāmi vā ti laüghitvā\<*<1>*>/ nadiyaü patito\<*<2>*>/ uttānabhāvaü ¤atvā nadiü uttaritvā vegena anubandhitvā\<*<3>*>/ taü pāpuõitvā are duņņhacora kuhiü me bhariyaü nesãti\<*<4>*>/ āha\<*<5>*>/, itaro pi taü are duņņhavāmanaka kuto tava bhariyā mam' esā bhariyā ti vatvā gãvāya gahetvā parivattetvā khipi, so Dãghatālaü hatthe- gahetvā tiņņha kuhiü gacchasi sattasaüvaccharāni ghare\<*<6>*>/ katvā laddhabhariyā me sãti\<*<7>*>/ vatvā tena saddhiü kalahaü karonto sālāya santikaü pāpuõi, mahājano sannipati, M. kiüsaddo nām' eso ti pucchitvā ubho pi te pakkosāpetvā va- canapaņivacanaü sutvā mama vinicchaye ņhassathā 'ti vatvā ņhassāmā 'ti vutte paņhamaü Dãghapiņņhiü pakkosāpetvā tvaü konāmo sãti pucchi, ahaü Dãgha- piņņhiko nāma sāmãti, bhariyā te kānāmā ti, so tassā nāmaü ajānanto a¤¤aü nāmaü kathesi, mātāpitaro te kiünāmā ti, asukanāmā ti, bhariyāya te mātā- pitaro kiünāmā ti, so ajānitvā a¤¤aü nāmaü kathesi, ath' assa kathaü pari- saügāhāpetvā apanetvā itaraü pakkosāpetvā purimanayen' eva sabbesaü nāmāni pucchi, so yathābhåtaü jānanto avirajjhitvā kathesi, tam pi apanetvā Dãghatālaü pakkosāpetvā tvaü kānāmā ti pucchi, ahaü Dãghatālā nāma sāmãti, sāmiko te konāmo ti, ajānantã a¤¤aü kathesi, mātāpitaro pi te konāmā ti, sā yathābhåtaü kathesi, sāmikassa te mātāpitaro konāmā ti, sā vippalapantã a¤¤aü kathesi, p. itare dve pakkosāpetvā mahājanaü pucchi: imissā kathā Dãghapiņņhissa vacanena sameti\<*<8>*>/ Goëakāëassā 'ti, Goëassa paõķitā 'ti, ayaü imissā sāmiko itaro coro ti vatvā atha naü pucchitvā corabhāvaü sampaņicchāpesi; rathe\<*<9>*>/ ti eko pana puriso rathe nisãditvā mukhadhovanatthāya nikkhami, tasmiü khaõe Sakko āvajjanto p-aü disvā Mahosadhabuddhaükurassa pa¤¤ānubhāvaü pākaņaü ka- rissāmãti cintetvā manussavesenāgantvā rathassa pacchābhāgaü gahetvā pāyāsi- rathe nisinnapuriso tāta ken' atthena āgato sãti pucchitvā tumhe upaņņhātun ti vutte sādhå 'ti sampaņicchitvā yānā oruyha sarãrakiccatthāya gato, tasmiü khaõe Sakko rathaü abhiråhitvā vegena pājesi, rathasāmiko sarãrakiccaü katvā nik- khanto Sakkaü rathaü gahetvā palāyantaü disvā vegena gantvā tiņņha tiņņha kuhiü me rathaü nesãti vatvā tava ratho a¤¤o bhavissati ayaü pana mama ratho ti vutte tena saddhiü kalahaü karonto sālādvāraü pāpuõi, p. kim etan ti taü {pakkosāpetvā} āgacchantaü disvā va nibbhayatāya c' eva akkhãna¤ ca animisatāya\<*<10>*>/ ca ayaü Sakko ayaü rathasāmãti a¤¤āsi, evaü sante pi vivāda- kāraõaü pucchitvā mama vinicchaye ņhassathā 'ti vatvā āma ņhassāma 'ti vutte ahaü rathaü pājessāmi tumhe dve pi rathaü pacchato gahetvā gacchatha ratha- sāmiko na vissajjeti itaro vissajjessatãti vatvā purisaü āõāpesi: rathaü pājā- pehãti, so tathā akāsi, itare pacchato gahetvā gacchanti, rathasāmike thokaü gantvā dhāvituü asayhamāno vissajjetvā ņhito, Sakko rathena saddhiü dhāvat' eva, p. rathaü nivattāpetvā manussānaü ācikkhi: ayaü puriso thokaü gantvā \<-------------------------------------------------------------------------- 1 Bds ullaīgh-. 2 Ck panito, Cs panino? 3 Cks omit anu-. 4 Cks nehãti, Bd nemãti. 5 Bd gaõhi. 6 Cs Bd add kammaü. 7 Bd ahaü s. s. gh. k. k. laddhā bh. me ti. 8 Bd adds udāhu. 9 so Cks; Bd ratho. 10 all three MSS. animmi-. >/ #<[page 339]># %< 9. Mahāummaggajātaka. (546). 339>% rathaü vissajjetvā ņhito, ayam pana rathena saddhiü dhāvitvā rathen' eva sad- dhiü nivatti, n' ev' assa sarãre pi sedabindumattam pi atthi, na assāsapassāso, abhãto animisanetto eso Sakko devarājā ti, atha naü devarājāsãti pucchitvā āmā 'ti vutte kasmā āgato sãti, tav' eva pa¤¤āpakāsanatthaü paõķitā 'ti, tena hi mā puna evaråpam akāsãti ovadi, Sakko Sakkānubhāvaü dassento ākāse ņhatvā suvinicchito aņņo ti p-assa thutiü katvā sakaņņhānam eva gato, tadā so amacco sayam eva ra¤¤o santikaü gantvā mahārāja p-ena evaü rathāņņo vinicchito\<*<1>*>/, Sakko pi tena parājito, kasmā purisavisesaü na jānāsi devā ti ā., rājā Sena- kaü pucchi: Senaka ānema p-an ti, so mahārāja na ettakena paõķitā nāma honti āgametha tāva vãmaüsitvā jānissāmãti. Sattadārakapa¤ho niņņhito. Daõķo ti ath' ekadivasaü p-aü vãmaüsissāmā 'ti khadiradaõķakaü āharāpetvā tato vidatthimattaü gahetvā cundakārena suņņhu likhāpetvā pācãnayavamajjhaka- gāmaü pesayiüsu, yavamajjhakagāmavāsino kira paõķitā, imassa khadiradaõķa- kassa idaü aggaü idaü målan ti jānantu, sace na jānanti sahassaü\<*<2>*>/ daõķo ti, gāmavāsino sannipatitvā jānituü asakkontā seņņhino kathayiüsu: kadāci Maho- sadhap. jāneyya pakkosāpetvā taü pucchathā 'ti, seņņhi naü p-aü kãëamaõķalā\<*<3>*>/ pakkosāpetvā tam atthaü ārocetvā tāta mayaü jānituü na sakkoma api nu tvaü, sakkhissasi tātā 'ti pucchi, taü sutvā p. ra¤¤o imassa aggena vā målena vā payojanaü n' atthi mama vãmaüsanatthāya pesitaü bhavissatãti cintetvā āha- ratha tāta jānissāmãti hatthena gahetvā idaü aggaü idaü målan ti ¤atvāpi mahājanassa hadayaü gaõhanatthaü\<*<4>*>/ udakapātiü āharāpetvā khadiradaõķakaü majjhe suttena bandhitvā suttakoņiyaü gahetvā kh-kaü udakapiņņhe ņhapesi, målaü bhārikatāya paņhamaü udake nimujji, tato mahājanaü pucchi: rukkhassa nāma målaü bhāriyaü hoti udāhu aggan ti målaü paõķãtā 'ti tena hi imassa paņhamaü nimuggaü passath' etaü målan ti imāya sa¤¤āya agga¤ ca måla¤ ca ācikkhi, gāmavāsino pi idaü aggaü idaü målan ti ra¤¤o pahiõiüsu, rājā tus- sitvā ko imaü jānãti\<*<5>*>/ pucchitvā Sirivaķķhiseņņhiputto Mahosadhap. ti sutvā kiü Senaka ānema nan ti pucchi, adhivāsehi deva a¤¤ena pi upāyena naü vãmaüsissāmā 't\<*<6>*>/; sãsan ti ath' ekadivasaü itthiyā ca purisassa cā 'ti dve sãsāni {āharāpetvā} idaü itthiyā sãsaü idaü purisassa sãsan ti jānantu\<*<7>*>/ ajānan- tānaü sahassaü\<*<8>*>/ daõķo ti pahiõiüsu, gāmavāsino ajānantā M-aü pucchiüsu, so disvā va a¤¤āsi purisasãse kira sibbāni ujukāni honti itthisãse vaükāni honti parivattetvā gacchanti, so iminā abhi¤¤āõena idaü sãsaü itthiyā idaü sãsaü purisassā 'ti, gāmavāsino ra¤¤o pahiõiüsu, sesaü purimasadisam eva; ahãti ath' ekadivasaü sappa¤ ca sappini¤ ca āharāpetvā ayaü sappo ayaü sappinãti jānantå 'ti pesesuü, gāmavāsino p-aü pucchiüsu, so disvā va jāni: sappassa hi naüguņņhaü thålaü hoti sappiniyā tanukaü sappassa sãsaü thålaü hoti sappiniyā dãghaü sappassa akkhãni mahantāni sappiniyā khuddakāni sappassa sovatthiko paribhaõķo\<*<9>*>/ hoti sappiniyā vicchinnāko\<*<10>*>/, so imehi abhi¤¤āõehi\<*<11>*>/ \<-------------------------------------------------------------------------- 1 Bd suvi-. 2 Bd -ssi. 3 Cks -laü. 4 Bd gahakatthaü. 5 Bd jānātãti. 6 Bd adds sādhu senakā ti. 7 Ck -ti. 8 Bd -ssa. 9 Cs paribaddho? Bd paņibaddho. 10 so Cks; Bd vicchindikā. 11 Cks -õena. >/ #<[page 340]># %<340 XXII. Mahānipāta.>% ayaü sappo ayaü sappinãti ācikkhi, sesaü vuttanayam eva; kukkuņo ti ath' ekadivasaü pācãnayavamajjhagāmavāsino amhākaü sabbasetaü pādavisāõaü sãsa- kakudhaü\<*<1>*>/ tayo kāle anatikkamitvā nadantaü usabhaü pesentu noce pesenti sahassaü\<*<2>*>/ daõķo ti pahiõiüsu, ajānantā p-aü pucchiüsu, so āha: rājā vo sabbasetaü kukkuņaü āharāpeti\<*<3>*>/, so hi pādanakhatāya\<*<4>*>/ pādavisāõo nāma sãse cåëāya\<*<5>*>/ sãsakakudho\<*<6>*>/ nāma tikkhattuü vassanto tayo kāle a. nadati nāma, tasmā evaråpaü kukkuņaü pesethā 'ti ā., te pesayiüsu; maõãti Sakkena Kusara¤¤o dinno maõikkhandho aņņhasu ņhānesu vaüko ahosi, tassa suttaü chinnaü, koci purāõasuttaü nãharitvā navasuttaü pavesetuü na sakkoti, eka- divasaü imamhā maõikkhandhā purāõas. nãharitvā navaü pavesentå 'ti\<*<7>*>/ pesa- yiüsu, gāmavāsino n' eva purāõaü nãharituü na navaü pavesetuü sakkhiüsu, asakkontā p-assa ācikkhiüsu, so mā cintayitthā 'ti madhubinduü āharāpethā 'ti āharāpetvā maõino dvãsu passesu chiddaü madhunā\<*<8>*>/ makkhetvā kambalasuttaü vaņņetvā koņiyaü madhunā makkhetvā thokaü chidde pavesetvā kipillikānaü nikkhamanaņņhāne ņhapesi, kipillikā madhugandhena bilā\<*<9>*>/ nikkhamitvā maõimhi purāõasuttaü khādamānā gantvā\<*<10>*>/ kambalasuttakoņiyaü gahetvā ķasitvā\<*<11>*>/ kaķ- ķhantā ekena passena nãhariüsu, p. pavesitabhāvaü ¤atvā ra¤¤o dethā 'ti gāmavāsãnaü adāsi, te ra¤¤o pesayiüsu, so pavesitaupāyaü sutvā tussi; vijā- yanan\<*<12>*>/ ti ekadivasaü kira ra¤¤o maügalausabhaü bahumāse khādāpetvā mahodaraü katvā visāõāni dhovitvā telena makkhetvā haliddiyā nahāpetvā pā- cãnayavamajjhakagāmavāsãnaü pahiõiüsu, tumhe kira paõķitā aya¤ ca ra¤¤o maīgalausabho patiņņhitagabbho etam vijāyāpetvā savaccham pesetha apesentānaü sahassaü\<*<13>*>/ daõķo ti, gāmavāsino na sakkā idaü kātuü kin nu kho karissāmā 'ti p-aü pucchiüsu, so iminā pa¤hapaņibhāgena bhavitabban ti cintetvā sak- khissatha pan' ekaü ra¤¤ā saddhiü kathanasamathaü visāradaü purisaü laddhun ti pucchi\<*<14>*>/, na garukaü etaü paõķitā 'ti, tena hi naü pakkosāpethā 'ti, te pakkosāpayiüsu, atha naü M. āha: ehi tvaü bho purisa tava kese piņņhiyaü\<*<15>*>/ vikiritvā nānappakārakaü balavaparidevanaü paridevanto rājadvāraü gaccha a¤¤ehi pucchito ki¤ci avatvā parideva ra¤¤ā pana pakkosāpetvā paridevakāraõaü pucchito samāno pitā me deva vijāyituü na sakkoti ajja sattamo divaso paņi- saraõaü me hohi vijāyanåpāyam assa kathehãti vatvā ra¤¤o kiü vippalapasi aņņhānaü etaü purisā nāma vijāyantā n' atthãti vutte sace deva evaü saccaü atha pācãnayavamajjhakagāmavāsino kathaü maīgalausabhaü vijāyāpessantãti va- deyyāsãti, so sādhå 'ti sampaņicchitvā tathā akāsi, rājā ken' idaü pa¤hapaņi- bhāgaü cintitan ti pucchitvā Mahosadhapaõķitenā 'ti sutvā tussi; odanan ti aparasmiü divase p-aü vimaüsissāmā 'ti pācãnayavamajjhakagāmavāsino am- hākaü aņņhaīgasamannāgataü ambilodanaü pacitvā pesentu tatr' imāni aņņhaī- \<-------------------------------------------------------------------------- 1 so Cks; Bds -kukkuņam. 2 Bd -ssa. 3 Bd -si. 4 Bd -nakhasikhatāya. 5 Bd sãsacåëatāya. 6 Bd -kukkuņo. 7 Bd adds apavesentānaü sahassadaõķo ti. 8 Cks chijjamukhe madhubindum. 9 Ck bilāya, Bd omits bilā. 10 Bd āg- 11 Bd ķamsi-. 12 Ck vijāyan. 13 Bd -ssa. 14 Bd -itvā. 15 Bd viņhi-. >/ #<[page 341]># %< 9. Mahāummaggajātaka. (546.) 341>% gāni na taõķulehi na udakena na ukkhaliyā na uddhane na agginā\<*<1>*>/ na dāråhi na itthiyā na purisena na maggena apesentānaü sahassaü\<*<2>*>/ daõķo ti, gāmavāsino taü kāranaü ajānantā p-aü pucchiüsu, so mā cintayitthā 'ti vatvā na taõķu- lehi\<*<3>*>/ nāmā 'ti kaõike\<*<4>*>/ gāhāpetvā na udakena\<*<5>*>/ nāmā 'ti himaü gāhāpetvā na ukkhaliyā\<*<6>*>/ nāmā 'ti a¤¤aü mattikabhājanaü g. na uddhane\<*<7>*>/ nāmā 'ti khāõuke koņņhāpetvā\<*<8>*>/ na agginā\<*<9>*>/ nāmā 'ti pakatiaggiü pahāya araõiaggiü gāhāpetvā na dāråhi\<*<10>*>/ nāmā 'ti pattāni g. ambilodanaü pacāpetvā navabhājane pakkhipitvā lājetvā\<*<11>*>/ na itthiyā na purisenā 'ti paõķakena ukkhipāpetvā na maggenā 'ti mahāmaggaü pahāya jaüghamaggena ra¤¤o pesethā 'ti āha, te tathā kariüsu, rājā ken' esa pa¤ho ¤āto ti pucchitvā M-paõķitenā 'ti sutvā tussi; vālukā\<*<12>*>/ ti aparadivase paõķitass' eva vãmaüsanatthaü gāmavāsãnaü sāsanaü pahiõiüsu: rājā dolāya kãëitukāmo rājakule ca purāõavālukayottaü chinnaü\<*<13>*>/ ekaü vāluka- yottaü vaņņetvā\<*<14>*>/ pesento apesentānaü sahassaü\<*<2>*>/ daõķo ti, te ajānitvā p-aü pu-, p. pi iminā pa¤hapaņibhāgen' eva bhavitabban ti cintetvā gāmavāsino assāsetvā vacanakusale dve tayo purise pakkosāpetvā gacchatha rājānaü vadetha: deva gāmavāsino tassa yottassa tanuü vā thålaü vā ti pamāõaü na jānanti porāna- kavālukayottato vidatthimattaü vā\<*<15>*>/ caturaīgulamattaü vā\<*<16>*>/ khaõķaü pesetha taü kira oloketvā tena pamāõena vaņņessantãti sace vo rājā amhākaü ghare vālukayottaü nāma na kadāci bhåtapubban ti vadati atha naü sace mahārāja taü na sakkā kātuü yavamajjhakavāsino kathaü vālukayottaü karissantãti va- deyyāthā 'ti pesesi, te tathā kariüsu, rājā sutvā kena cintitaü idaü pa¤hapaņi- bhāgan ti pucchitvā paõķitena 'ti sutvā tussi; ņaëākan ti aparadivasaü rājā udakakãëaü kãëitukāmo pa¤cavidhapadumasa¤channaü navaü pokkharaõiü pesentu apesentānaü s. d. ti gāmavāsãnaü pahiõiüsu, te p-assa ārocesuü, so iminā pa¤hapaņibhāgen' eva bh. ti cintetvā vacanakusale katipayamanusse pakkosathā 'ti pakkosāpetvā etha tumhe udake kãëitvā akkhãni rattāni katvā allakesā alla- vatthā kalalamakkhitasarãrā yottadaõķaleķķuhatthā hutvā rājadvāraü gantvā dvāre ņhitabhāvaü ra¤¤o ārocāpetvā katokāsā pavisitvā mahārāja tumhehi kira pācãna -- vāsino pokkharaõiü pesentå 'ti pahitattā\<*<17>*>/ mayaü tumhākaü anuc- chavikaü mahantaü pokkharaõiü ādāya āgatā, sā pana ara¤¤avāsikattā\<*<18>*>/ na- garaü disvā pākāraparikhāņņālakādãni oloketvā bhãtatasitā yottāni chinditvā palāyitvā ara¤¤am eva ņaviņņha mayam leķķudaõķādãhi pothetvā\<*<19>*>/ nivattituü nāsakkhimhā tumhākaü kira ara¤¤ā ānãtaü purāõapokkharaõiü detha\<*<20>*>/ tāya\<*<21>*>/ saddhiü yojetvā āharissāmā 'ti vatvā ra¤¤ā na kadāci mama ara¤¤ato pokkharaõã \<-------------------------------------------------------------------------- 1 Cs na uddhanena agginā, Bd na uddhanena na agginā, Ck uddhane na agginā, omitting na before uddhane; this is, in spite of the Comment, perhaps the right reading. 2 Bd -ssa. 3 Cks -lā. 4 Cks -kā. 5 Cks -kaü. 6 Cks -liya. 7 Cks -naü. 8 Bd koņņā-. 9 all three MSS. aggi. 10 Bd dāruhi, Cks dāru. 11 Bd la¤citvā, Cs la¤jenti. 12 Bd -kan. 13 Cks jinnaü. 14 Ck vatte-, Bd paņņe-. 15 Cks vivadittha, omitting vā. 16 Cks omit vā. 17 Cs pahinannā, Bd pahiõatha. 18 Bds -¤¤e vāsitattā. 19 Cks poņh-, Bd podhentāpi. 20 Bd pesetha. 21 Cks add naü. >/ #<[page 342]># %<342 XXII. Mahānipāta.>% nāma āgatapubbā\<*<1>*>/ na ca mayā kassaci yojetvā āharaõatthāya pokkharaõã\<*<2>*>/ pesita- pubbā ti vutte sace evaü yavamajjhakavāsino kathaü pokkharaõiü pesessantãti vadeyyāthā 'ti vatvā pesesi, te tathā kariüsu, rājā p-ena ¤ātabhāvaü sutvā tussi; uyyānan ti pun' ekadivasaü mayaü uyyānakãëaü kãëitukāmā amhāka¤ ca uyyānaü purāõaü yavamajjhavāsino supupphitatarusa¤channaü navaü uyyā- naü pesentå 'ti pahiõiüsu, p. iminā p-n' eva bh. ti te samassāsetvā manusse pesetvā purimanayen' eva kathāpesi, tadā rājā tussitvā Senakaü pucchi: kiü Senaka ānema p-an ti, so lābhamaccharena na ettakena p. hoti āgamehãti ā., tassa vacanaü sutvā rājā cintesi: Mahosadhap. dārakapa¤¤o\<*<3>*>/ pi mama manaü gaõhi evaråpesu pi ssa gåëhavãmaüsanesu c' eva pa¤hapaņibhāgesu ca Bud- dhassa vyākaraõaü viya vissajjesi Senako evaüvidhaü\<*<4>*>/ p-aü ānetuü na deti kim me Senakena ānessāmi nan ti so mahantena parivārena gāmaü pāyāsi, tassa maīgalassaü abhiråhitvā gacchantassa assassa pādo phālitaü\<*<5>*>/ bhåmiyā antaraü pavisitvā bhijji, rājā tato va nivattitvā nagaraü pāvisi, atha naü Senako upasaükamitvā pucchi: mahārāja p-aü kira ānetuü yavamajjhakagāmaü gamit' atthā\<*<6>*>/ 'ti, āma p-tā 'ti, mahārāja tumhe maü anatthakāmaü katvā passatha\<*<7>*>/ āgametha tāvā 'ti vutte pi atituritā nikkhamittha\<*<8>*>/ paņhamagamanen' eva maī- galassassa pādo bhinno ti, so tassa vacanaü sutvā tuõhã hutvā pun' ekadivasaü tena saddhiü mantesi: kiü Senaka Ma-paõķitaü ānemā 'ti tena hi deva sayaü agantvā dåtaü pesetha: p-a amhākaü tava santikaü āgacchantānaü assassa pādo bhinno assataran\<*<9>*>/ no pesetu seņņhatara¤ cā\<*<10>*>/ 'ti yadi assataraü pesessati sayaü āgamissati seņņhataraü pesento pitaraü\<*<11>*>/ pesessati ayam eko no pa¤ho bhavissatãti, rājā sādhå 'ti sampaņicchitvā tathā vatvā\<*<12>*>/ dåtaü pesesi, p. dåtava- canaü sutvā rājā mama¤ c' eva\<*<13>*>/ pitaran ca me passitukāmo ti cintetvā pitu- santikaü gantvā vanditvā tāta rājā tumhe ca mama¤\<*<14>*>/ ca daņņhukāmo tumhe paņhamataraü seņņhisahassaparivutā gacchatha gacchantā ca tucchahatthā agantvā navasappipåraü candanakaraõķakaü ādāya gacchatha rājā tumhehi saddhiü paņi- santhāraü katvā gahapatiråpaü āsanaü ¤atvā\<*<15>*>/ nisãdathā 'ti vakkhati tumhe tathā- råpaü āsanaü ¤atvā\<*<15>*>/ nisãdeyyātha tumhākaü nisinnakāle ahaü āgamissāmi rājā mayāpi saddhiü paņisanthāraü katvā p-a tavānuråpaü āsanaü ¤atvā nisãdā 'ti vakkhati athāhaü tumhe olokessāmi\<*<16>*>/ tumhe tāya sa¤¤āya āsanā vuņņhāya tāta Ma-paõķita imasmiü āsane nisãdā 'ti vadeyyātha ajj' eko\<*<17>*>/ pa¤ho matthakaü pāpuõissatãti, so sādhå 'ti sampaņicchitvā vuttanayen' eva gantvā attano dvāre ņhitabhāvaü ra¤¤o ārocāpetvā pavisatå 'ti pesite pavisitvā rājānaü vanditvā ekamantaü aņņhāsi, rājā tena saddhiü paņisanthāraü katvā gahapati tava putto Ma-to kuhin ti pucchi, pacchato āgacchati devā 'ti, rājā āgacchatãti sutvā tuņņhamānaso hutvā attano yuttāsanaü ¤atvā nisãdā 'ti ā., so attano yuttāsanaü \<-------------------------------------------------------------------------- 1 Bd bhåtap-. 2 all three MSS. -õiü. 3 Ck dārakasaüpa¤¤o, Bd sattadārakapa¤he. 4 Bd evaråpaü. 5 Bd phalita? 6 Cks āga-. 7 so Cks; Bd tumhe mayā imaü anatthaīgamaü gantvā passathetaü. 8 Bd atiturito va nikkhamitvā passata. 9 Bd adds vā. 10 Bd vā. 11 Cks naraü? 12 Bd katvā. 13 Cks mameva. 14 Cks mayha¤. 15 Ck katvā, Cks omit gahapatipatiråpaü. 16 Cks -mãti. 17 Bd atheko. >/ #<[page 343]># %< 9. Mahāummaggajātaka. (546.) 343>% ¤atvā ekamantaü nisãdi, M. pi alaükatapaņiyatto dārakasahassaparivuto alaü- katarathe nisãditvā nagaraü pavisanto parikhāpiņņhe ekaü gadrabhaü disvā thāmasampanne māõave āõāpesi: etaü gadrabhaü anubandhitvā gahetvā yathā saddaü na karoti evam assa mukhabandhanaü katvā ekasmiü attharake vaņņetvā aüsenādāya gacchathā\<*<1>*>/ 'ti, te tathā kariüsu, Bo-pi mahantena parivārena na- garaü pāvisi, mahājano esa kira Sirivaķķhakaseņņhino putto Mahosadho p. nāma esa kira jāyamāno osadhaghaņikaü hatthena gahetvā jāto iminā kira te ettakānaü vimaüsanapa¤hānaü paņibhāgā\<*<2>*>/ ¤ātā\<*<2>*>/ ti M-aü abhitthavanto olo- kento ca tittiü na gacchati, so rājadvāraü gantvā attano āgatasāsanaü paņi- hāresi, rājā sutvā va tuņņhahaņņho mama putto Ma -- to khippaü āgacchatå 'ti ā, so dārakasahassaparivuto pāsādaü abhiråhitvā rājānaü vanditvā ekamantaü aņņhāsi, rājā taü disvā va somanassappatto hutvā madhurapaņisanthāraü katvā paõķita patiråpaü āsanaü ¤atvā nisãdā 'ti ā, so pitaraü olokesi, ath' assa pitā olokitasa¤¤āya uņņhāya p-a imasmiü āsane nisãda 'ti ā., so tasmiü nisãdi, taü tattha nisinnaü disvā va Senaka-Pukkusa-Kāvinda-Devindā c' eva a¤¤e ca andhabālā ti pāõiü paharitvā mahāhasitam hasitvā imam andhabālam p. ti vadanti so pitaram āsanā uņņhāpetvā sayaü nisãdati imaü p. ti vattuü ayuttan ti parihāsaü kariüsu, rājāpi dummukho ahosi, atha naü M. pucchi: kiü mahārāja dummukh' atthā 'ti, āma p-a dummukho 'mhi savanaü eva te manā- paü dassanaü amanāpaü jātan ti, kiükāraõā ti, pitaraü āsanā vuņņhāpetvā nisinnattā\<*<3>*>/ ti, kiü pana tvaü mahārāja sabbaņņhānesu puttehi pitā\<*<4>*>/ va uttamo ti ma¤¤asãti, āma paõķitā 'ti, atha naü M. nanu mahārāja tumhehi amhākaü assataraü vā\<*<5>*>/ pesetu seņņhataraü vā\<*<5>*>/ ti sāsanaü pahitan ti vatvā āsanā vuņņhāya te māõave oloketvā tumhehi gahitagadrabhaü ānethā 'ti āõāpetvā ra¤¤o pāda- måle nipajjāpetvā mahārāja ayaü gadrabho kiü agghatãti pucchi, sace upakā- rako aņņhakahāpaõe agghatãti, imaü pana gadrabhaü paņicca ajānãyavalavāya kucchimhi vutthassataro\<*<6>*>/ kiü agghatãti, anaggho p-a 'ti, deva kasmā evaü kathetha nanu tumhehi idān' eva vuttaü sabbaņņhānesu puttehi pitā\<*<4>*>/ va uttamo ti sace taü saccaü tumhākaü vāde\<*<7>*>/ assatarato gadrabho uttamo hoti kiü mahārāja tumhākaü p-ā ettakaü pi jānituü asakkontā pāõiü paharitvā hasanti aho tumhākaü p-ānaü pa¤¤āsampatti kuto vo ete laddhā ti cattāro pi p-e paribhāsitvā\<*<8>*>/ rājānaü imāya Ekanipāte gāthāya ajjhabhāsi: 3. Haüsi\<*<9>*>/ tuvaü evaü ma¤¤esi\<*<10>*>/ seyyo (Cfr. I, 424) puttena pitā ti\<*<11>*>/ rājaseņņha hand' assatarassa te ayam (add pi?) assatarassa hi gadrabho pitā ti. T. a.: yadi tvaü rājaseņņha sabbaņņhānesu seyyo puttena pitā\<*<11>*>/ evaü ma¤¤asi, hand' assatarassa te ayan ti tava assatarato pi ayaü seyyo hotå 'ti a., kiükāraõā: assatarassa hi gadhrabho pitā ti. Eva¤ ca pana vatvā āma \<-------------------------------------------------------------------------- 1 Bd āga-. 2 Bd -o. 3 Bd sayaünis-. 4 Cks pitaro. 5 so all three MSS. 6 Bd nippatto assataro. 7 Bd pāde. 8 Ck Bd -hāsitvā. 9 so Cks; Bd hasi. 10 Bd ma¤¤āsi. 11 Bd hi. >/ #<[page 344]># %<344 XXII. Mahānipāta.>% mahārāja sace puttato pitā seyyo mama pitaraü gaõhatha sace pitito putto seyyo maü gaõhatha tumhākaü atthāyā\<*<1>*>/ 'ti, rājā somanassappatto ahosi, sabba- rājaparisā sukathito p-ena pa¤ho ti unnādādãni sādhukārasahassāni\<*<2>*>/ adāsi\<*<3>*>/, aīgulipoņhā ca celukkhepasahassāni ca pavattiüsu\<*<4>*>/, cattāro p-ā dummukhā ahesuü, mātāpitunnaü guõaü jānanto Bodhisattena sadiso n' atthi, so kasmā evam akāsãti na ca pitu avamānatthāya ra¤¤ā\<*<5>*>/ pana assataraü vā pesetu seņņhataraü vā ti\<*<6>*>/ pesitaü tasmā tassa pa¤hassa āvibhāvanatthaü attano ca paõķitabhāvassa ¤āpanatthaü catunnaü p-tānaü nippabhākaraõatthaü evam akāsãti. Gadrabhapa¤ho niņņhito. Rājā tussitvā gandhodakapuõõaü suvaõõabhiükāraü ādāya "pācãna -- gāmaü rājabhogena bhu¤jā" 'ti seņņhissa hatthe udakaü pātetvā "sesaseņņhino etass' eva upaņņhākā hontå" 'ti vatvā Bo-assa mātuyā sabbālaükāre pesetvā gadrabhapa¤he pasanno B-aü puttaü katvā gaõhituü seņņhiü avoca: "gaha- pati Ma-taü mama puttaü katvā dehãti", "deva, taruõo ayaü tāva, ajjāpi 'ssa mukhaü khãragandhaü vāyati, mahallakakāle tumhākaü santike bhavissatãti", "gahapati, tvaü ito paņņhāya etasmiü nirālayo hohi, ayaü ajjatagge mama putto, ahaü mama puttaü posetuü sakkhissāmi, gaccha tvan" ti taü uyyojesi, so rājānaü vanditvā p-aü āliīgitvā ure nipajjāpetvā sãse cum- bitvā ovādam assa adāsi, so pi pitaraü vanditvā "tāta mā cintayitthā" 'ti uyyojesi, rājā p-aü pucchi: "tāta antobhattiko bhavissasi udāhu bahibhattiko" ti, so "mahā me parivāro, ba- hibhattikena mayā bhavituü vaņņatãti" cintetvā "bahibhat- tiko bhavissāmãti" ā. `ath' assa rājā anuråpagehaü dāpetvā dārakasahassaü ādiü katvā paribbayaü dāpetvā sabbapari- bhoge dāpesi, so tato paņņhāya rājānaü upaņņhahi, rā- jāpi naü vãmaüsitukāmo va ahosi. Tadā ca nagarassa dak- khiõadvārato avidåre pokkharaõãtãre ekasmiü tāle kākakulā- vake maõiratanaü ahosi, tassa chāyā pokkharaõiyaü pa¤¤āyi, "po-õiyaü maõãti" ra¤¤o ārocesuü, so Senakaü āmantetvā \<-------------------------------------------------------------------------- 1 Bd matthāyā. 2 Cks -kāraü. 3 Bd adaüsu. 4 Bd -ttayiüsu. 5 Cks -o. 6 Bd adds sāsanaü. >/ #<[page 345]># %< 9. Mahāummaggajātaka. (546.) 345>% "po-yaü kira maõiratanaü pa¤¤āyati, kathaü taü gaõhāpemā" 'ti pucchitvā "udakaü harāpetvā\<*<1>*>/ gaõhituü vaņņatãti" vutte "tena hi evaü karohãti" tass' eva bhāram akāsi, so bahu- manusse sannipātāpetvā udaka¤ ca kaddama¤ ca harāpetvā\<*<2>*>/ bhåmiü\<*<3>*>/ bhinditvāpi maõiü na addasa, puna puõõāyaü pok- kharaõiyā maõicchāyā pa¤¤āyi, so puna pi tathā katvā n' eva addasa, tato rājā p-aü āmantetvā "po-yaü eko maõi pa¤¤ā- yati, Senako udakakaddamaü harāpetvā bhåmiü\<*<4>*>/ bhindāpetvāpi na addasa, puõõāya po-yā puna pa¤¤āyati, sakhissasi taü maõiü gaõhāpetun" ti, so "n' etaü mahārāja garu\<*<5>*>/, etha dassessāmãti", rājā tussitvā "passissāmi\<*<6>*>/ ajja p-assa ¤āõa- balan" ti mahājanaparivuto pokkharaõãtãraü gato, M. tãre ņhatvā maõiü olokento va "nāyaü maõi po-yaü, tālarukkhe iminā bhavitabban" ti ¤atvā "n' atthi deva po-yaü maõãti" vatvā "nanu udake pa¤¤āyatãti" vutte udakapātiü āharāpetvā "passa\<*<7>*>/ deva, nāyaü maõi po-yaü yeva pa¤¤āyati pātiyaü pi pa¤¤āyatãti" vatvā "p-a kattha pana maõinā bhavitabban" ti vutte "deva po-yam pi pātiyam pi chāyā va pa¤¤āyati na maõi, māõi pana etasmiü tālarukkhe kākakulāvake, purisaü āropetvā otarāpehãti" ā., rājā tathā maõiü āharāpesi, p. taü gahetvā ra¤¤o hatthe ņhapesi, mahājano p-assa sādhukāraü datvā Senakaü paribhāsanto "maõiratanaü tālarukkhe kāka- kulāvake atthi\<*<8>*>/, Senako balavapurisehi pokkharaõiü\<*<9>*>/ yeva bhindāpeti\<*<10>*>/, p-ena nāma Mahosadhasadisena (add na?) bhavi- tabban" ti M-assa thutiü akāsi, rājāpi tassa tuņņho attano gãvāya piëandhanaü muttāhāraü datvā dārakasahassassa muttā- valiyo dāpesi, Bo-assa ca parivārassa ca vinā\<*<11>*>/ patihārena\<*<12>*>/ upaņņhānaü anujāni. Ekånavãsatipa¤ho niņņhito. Pun' ekadivasaü rājā p-ena saddhiü uyyānaü agamāsi, \<-------------------------------------------------------------------------- 1 Bd niharitvā. 2 Bd niha-. 3 Bd bhåmi, Cks -miyaü. 4 Cks -iyaü, Bd bhåmaü. 5 Bd garuü. 6 Cks -mãti. 7 Ck tassa, Bd passatha. 8 Cks ņhapetvā in the place of kāka- atthi. 9 Cks -õiyaü. 10 Bd senaka bālo bahumanussehi po-õiü yeva bhindāpesiti. 11 so Cks; Bd iminā. 12 so Ck Bd; Cs paņihā-. >/ #<[page 346]># %<346 XXII. Mahānipāta.>% tadā eko kakaõņako toraõagge vasati, so rājānaü āgacchantaü disvā otaritvā bhåmiyaü nipajji, rājā tassa kiriyaü disvā "p-a ayaü k. kiü karotãti" pucchi, "mahārāja tumhe sevatãti", "sace evaü mā amhākaü sevā nipphalā hotu, bhogam assa dāpehãti", "deva, nāssa bhogena kiccam atthi, khādaniyamattaü alam etassā" 'ti, "kiü pan' esa khādatãti", "maüsaü devā" 'ti, "kittakaü laddhuü vaņņatãti", "kākaõikagghanakaü devā" 'ti, rājā ekaü purisaü āõāpesi, "rājadāyo\<*<1>*>/ nāma kākaõikamatto na vaņņatãti imassa nibaddhaü aķķhamāsakassa maüsaü āha- ritvā dehãti", so "sādhå" 'ti tato paņņhāya tathā akāsi, so ekadivasaü uposathamāghāte\<*<2>*>/ maüsaü alabhitvā tam eva aķķhamāsakam vijjhitvā suttakena āvuõitvā tassa gãvāya pi- ëandhi, ath' assa taü nissāya māno uppajji, taü divasam eva rājā puna uyyānaü agamāsi, so rājānaü āgacchantaü disvā dhanaü nissāya uppannamānavasena "Vedeha, tvam nanu\<*<3>*>/ kho mahaddhano, ahan nu kho" ti ra¤¤ā saddhiü attānaü samaü karonto anotaritvā toraõagge yeva sãsaü cālento nipajji, rājā tassa kiriyaü oloketvā "p-a, esa pubbe viya ajja na otarati, kin nu kho kāraõan" ti pucchanto paņhamaü gātham āha: 4. Nāyaü pure uõõamati\<*<4>*>/ toraõagge kakaõņako, Mahosadha vijānāhi kena thaddho kakaõņako ti. Ta. uõõamatãti\<*<5>*>/ yathā ajja anotaritvā toraõagge yeva sãsaü cālento uõõamati\<*<6>*>/ evaü pure (add na) uõõamati\<*<7>*>/, kena thaddho k. ti kena kā- raõena thaddhabhāvaü āpanno. Paõķito "uposathamāghāte\<*<8>*>/ maüsaü alabhantena rāja- purisena gãvāya baddhāķķhamāsakaü nissāya tassa mānena\<*<9>*>/ bhavitabban" ti ¤atvā imaü gātham āha: 5. Aladdhapubbaü laddhāna aķķhamāsaü kakaõņako atima¤¤ati rājanaü Vedehaü Mithilaggahan ti. \<-------------------------------------------------------------------------- 1 Bd rājādāyo. 2 Bd -the māghāte. 3 Bd nu. 4 Ck unu-, Bd oõa-, Bs oram-? 5 Bd oõa-, Bs ora-? 6 Bs na oramati. 7 Cks omit evaü--ti, Bd has evaü påre oõamati. 8 Bd -the mā-. 9 Cks add uppanno. >/ #<[page 347]># %< 9. Mahāummaggajātaka. (546.) 347>% Rājā taü purisaü pakkosāpetvā pucchi, so yathābhåtaü ārocesi, rājā "ka¤ci\<*<1>*>/ apucchitvā va sabba¤¤åbuddhena viya paõķitena kakaõņakassa ajjhāsayo ¤āto" ti ativiya pasãditvā p-assa catåsu dvāresu suükaü dāpesi, kakaõņakassa pana rājā kujjhitvā vaņņaü haretuü\<*<2>*>/ ārabhi, p. pana "ayuttan" ti ni- vāresi. Kakaõņakapa¤ho niņņhito. Ath' eko Mithilavāsã Piīguttaro nāma māõavo Takkasilaü gantvā disāpāmokkhācariyassa santike sippaü sikkhanto khip- pam eva sikkhi, so anuyogaü datvā "gacchām' ahan" ti āca- riyaü āpucchi, tasmiü pana kule sace pi vayappattā dhãtā hoti jeņņhantevāsikassa dātabbā ti vatta¤ ca\<*<3>*>/, tassācariyassa ekā dhãtā atthi abhiråpā devaccharapaņibhāgā, atha naü "dhã- taraü te tāta dassāmi, taü ādāya gamissasãti" ā., so pana māõavo dubbhago kālakaõõi, kumārikā mahāpu¤¤ā, tassa taü disvā cittaü nāllãyati, so taü ārocento\<*<4>*>/ pi "ācariyassa vacanaü na bhindissāmãti" sampaņicchi, brāhmaõo dhãtaraü tassa adāsi, so rattibhāge alaükatasirisayane nipanno tāya āgantvā sayanaü abhiråëhamattāya tintināyamāno\<*<5>*>/ sayanā ota- ritvā bhåmiyaü nipajji, sāpi otaritvā tassa santikaü gatā, so uņņhāya puna sayanaü abhiråhi, sāpi puna sayanaü abhi- råhi, so pana sayanā otari, kālakaõõi nāma siriyā saddhiü na sameti, kumārikā sayane yeva nipajji, so bhåmiyaü yeva sayi, evaü sattāhaü vãtināmetvā taü ādāya ācariyaü vanditvā nik- khami, antarāmagge allāpasallāpamattam pi n' atthi, aniccha- mānā va ubho pi Mithilaü pattā, Piīguttaro nagarā avidåre ekaü phalasampannaü udumbaraü disvā khudāya pãëito abhi- råhitvā udumbarāni khādi, sāpi chātajjhattā\<*<6>*>/ rukkhamålaü gantvā "mayhaü pi phalāni pātethā" 'ti ā., "kiü tava hattha- pādā n' atthi, sayam pi abhiråhitvā khādā" 'ti, sā abhiråhitvā khādi, so tassā abhiråëhabhāvaü ¤atvā sãghaü otaritvā ruk- \<-------------------------------------------------------------------------- 1 Bd ki¤ci 2 Bd vattaü hā-. 3 Bd vuttaü idaü vuttaü in the place of vatta¤ca. 4 so all three MSS. for arocento? 5 Ck tiõāyamāno, Bd aņņiyamāno harāyamāno. 6 Bd chātattāya. >/ #<[page 348]># %<348 XXII. Mahānipāta.>% khaü kaõņakehi parikkhipitvā "mutto 'mhi kālakaõõiyā" ti vatvā palāyi, sā otaritvā gantuü asakkontã tatth' nisãdi. Atha rājā uyyāne kãëitvā hatthikkhandhe nisinno sayaõhasamaye na- garaü pavisanto taü tattha disvā paņibaddhacitto hutvā "sa- pariggahā apariggahā" ti pucchāpesi, sā "atthi me sāmi kula- dattiko pati, so pana maü idha nisãdāpetvā chaķķetvā palāto" ti ā., amacco taü kāraõaü ra¤¤o ārocesi, rājā "assāmikabhaõ- ķaü nāma ra¤¤o pāpuõātãti" taü otarāpetvā hatthiü āropetvā nivesanaü netvā abhisi¤citvā aggamahesiņņhāne ņhapesi, sā tassa piyā ahosi manāpā, udumbhararukkhe diņņhattā Udum- barādevãt' eva nāmaü sa¤jāniüsu, ath' ekadivasaü ra¤¤o uyyānagamanatthāya dvāragāmavāsikehi maggaü paņijaggā- pesuü\<*<1>*>/, Piīguttaro pi bhatiü karonto kacchaü bandhitvā kuddālena maggaü tacchati, magge aniņņhite yeva rājā U-deviyā saddhiü rathe ņhatvā nikkhami, U-devã pi taü kāëakaõõiü maggaü tacchantaü disvā evaråpaü siriü dhāretuü nāsakkhi, "ayaü kāëakaõõãti" taü olokentã hasi, rājā taü hasamānaü disvā kujjhitvā "kasmā hasãti" pucchi, "deva ayaü maggatacchako puriso mayhaü porāõakasāmiko, esa maü udumbarukkhaü āropetvā kaõņakehi parikkhipitvā gato, im' āhaü oloketvā eva- råpaü siriü dhāretuü nāsakkhiü\<*<2>*>/, `ayaü kāëakāõõãti' cintetvā hasin" ti, rājā "tvaü musā kathesi, a¤¤aü ka¤ci\<*<3>*>/ disvā hasitaü tayā, māressāmi tan\<*<4>*>/" ti asiü aggahesi, sā bhayappattā "deva paõķite tāva pucchā" 'ti ā., rājā Senakaü pucchi: "tvaü imissā vacanaü saddahasãti", "na saddahāmi deva, ko nāma evaråpaü itthiü pahāya gamissatãti" ā., sā tassa kathaü sutvā atirekataraü\<*<5>*>/ bhãtā ahosi, atha rājā "Senako kiü jānāti\<*<6>*>/, p-aü pucchissāmãti" cintetvā taü pucchanto i. g. ā.: 6. Itthã siyā råpavatã sā ca sãlavatã siyā, (vol. II p. 115) puriso taü na iccheyya saddahāsi Mahosadhā 'ti. \<-------------------------------------------------------------------------- 1 Ck -pentesu, Cs paņijaggantesu 2 all three MSS. -i. 3 Bd ki-. 4 Cks nan. 5 Ck atirekakatā, Cs atirekatarā. 6 Cks jānāsãti. >/ #<[page 349]># %< 9. Mahāummaggajātaka. (546.) 349>% Ta. sãlavatãti ācārasampannā. Taü sutvā paõķito gātham āha: 7. Saddahāmi mahārāja: puriso dubbhago siyā\<*<1>*>/, sirã ca kāëakaõõã ca na samenti kudācanaü. Ta, na samentãti samuddassa oratãrapāratãrāni viya nabhatalapaņhavitalā viya ca na samāgacchanti. Rājā tassa vacanena taükāraõā na kujjhi\<*<1>*>/, hadayam assa nibbāyi, so tassa tussitvā "p-a sace tvaü idha na bhavissasi ajjāhaü bāla-Senakassa kathāya ņhatvā evaråpaü itthiratanaü na labhissaü, idāni taü nissāya mayā esā laddhā" ti p-assa satasahassena påjaü kāresi, tato devã pi rājānaü vanditvā "deva, p-aü nissāya mayā jãvitaü laddhaü, im' āhaü kaniņņha- bhātikaņņhāne ņhapetuü varaü varemãti\<*<2>*>/", "sādhu devi gaõ- hāsi\<*<3>*>/, dammi te varan" ti, "devāhaü ajja\<*<4>*>/ paņņhāya mama kaniņņhaü vinā na ki¤ci madhurarasaü khādissāmi, ito paņņhāya velāya va avelāya vā dvāraü vivarāpetvā imassa madhura- rasaü pesetuü labhanakavaraü\<*<5>*>/ gaõhāmãti", "sādhu bhadde imaü varaü gaõhāhãti". Sirikāëakaõõipa¤ho niņņhito. Aparasmiü divase rājā katapātarāsabhatto dãghantare\<*<6>*>/ caükamanto dvārapānantarena\<*<7>*>/ ekaü eëaka¤ ca sunakha¤ ca mittasanthavaü karonte addasa, so kira eëako hatthisālāya hatthissa purato khittaü anāmaņņhatiõaü\<*<8>*>/ khādi, atha naü hatthigopakā poņhetvā\<*<9>*>/ nãhariüsu, viravitvā palāyamāna¤ ca eko vegena gantvā piņņhiyaü daõķena pahari, so piņņhiü nā- metvā vedanāmatto gantvā rājagehe mahābhittiü nissāya pãņhi- kāya nipajji, taü divasam eva ra¤¤o mahānase aņņhicammā- dãni khāditvā vaķķhitasunakho bhattakārake bhattiü sampādetvā bahi ņhatvā sarãre sedaü nibbāpente macchamaüsagandhaü adhivāsetuü asakkonto mahānasaü pavisitvā pidhānaü pātetvā \<-------------------------------------------------------------------------- 1 Cs taü kāraõaü bujjhi, Bd taü kāraõaü sutvā tassā akujjhitvā. 2 Bd yācāmãti. 3 Bd gaõhāti. 4 Bd ajjato. 5 Bd labhikabbavaraü. 6 Bd pāsādadãgh-. 7 Bd vātavān-. 8 Cks aõāmatta-, Bd anāmaņha-. 9 Bd poth-. >/ #<[page 350]># %<350 XXII. Mahānipāta.>% maüsaü khādi, bhattakārako bhājanasaddena pavisitvā taü sunakhaü disvā dvāraü pidahitvā taü leķķudaõķādãhi poņhesi, so khāditamaüsaü mukhen' eva chaķķetvā viravitvā nikkhami, bhattakārako pi 'ssa nikkhantabhāvaü ¤atvā anubandhitvā piņņhiyaü tiriyaü daõķena pahari, so piņņhiü nāmetvā ekaü pādaü ukkhipitvā eëakassa nipannaņņhānam eva pāvisi, atha naü eëako "samma kiü tvaü piņņhiü nāmetvā āgacchasi, kin te vāto vijjhatãti" pucchi, sunakho "tvam pi piņņhiü nāmetvā nipanno, kiü tava sarãre\<*<1>*>/ vāto vijjhatãti" pucchi, so attano pavattiü ārocesi, atha naü eëako pucchi: "kiü pana tvaü puna bhattagehaü gantuü sakkhissasãti", "na sakkhissāmi, gatassa me jãvitaü n' atthãti", "tvaü pana hatthisālaü gantuü sak- khissasãti", "mayāpi tattha gantuü na sakkā, gatassa me jãvitaü n' atthãti", te "kathan nu kho mayaü idāni jãvissāmā", 'ti upāyaü cintesuü, ath' eëako āha: "sace mayaü samaggā\<*<2>*>/ vāsaü vasituü sakkoma atth' eso upāyo" ti, "tena hi kathe- hãti", "samma tvaü ito paņņhāya hatthisālaü yāhi, `nāyaü tiõaü khādatãti' tayi hatthigopakā āsaükaü na karissanti, tvaü mama tiõaü āhareyyāsi, aham pi bhattagehaü pavisissāmi, `nāyaü maüsakhādako' ti bhattakārako mayi āsaükaü na karissati, aham pi te maüsaü āharissāmãti", te "atth' eso upāyo" ti ubho sampaņicchitvā sunakho hatthisālaü gantvā tiõakalāpaü\<*<3>*>/ ķasitvā ānetvā mahābhittipiņņhikāyaü ņhapesi, itaro pi bhattagehaü gantvā maüsakhaõķaü mukhapåraü ķasitvā ānetvā tatth' eva ņhapesi, sunakho maüsaü khādati eëako tiõaü khādati, te iminā upāyena samaggā sammodamānā mahābhittipiņņhikāya vasanti, rājā tesaü mittadhammaü disvā cintesi: "aķiņņhapubbaü vata me kāraõaü\<*<4>*>/ diņņhaü, ime paccāmittā hutvāpi\<*<5>*>/ samaggavāsaü vasanti, idaü kāraõaü gahetvā pa¤haü katvā paõķite pucchissāmi, ima¤ ca pa¤haü ajānante raņņhā pabbājessāmi, taü jānantassa `evaråpo paõķito \<-------------------------------------------------------------------------- 1 Bd kinte, omitting sarãre. 2 Bd -a. 3 Cs tiõakaralaü, Ck tinakaraëaü. 4 Bd adds ajja. 5 Cks omit pi. >/ #<[page 351]># %< 9. Mahāummaggajātaka. (546.) 351>% n' atthãti' sakkāraü karissāmi, ajja tāva avelā sve upaņņhāna- kāle āgate pucchissāmãti" so punadivase paõķitesu upaņņhānaü āgantvā nisinnesu pa¤haü pucchanto i. g. ā.: 8. Yesaü na kadāci bhåtapubbaü sakkhiü sattapadam pi\<*<1>*>/ imasmi loke jātā amittā dve\<*<2>*>/ sahāyā\<*<3>*>/ paņisanthāya caranti kissa hetå 'ti. Ta. paņisanthāyā 'ti saddahitvā ghaņitā\<*<4>*>/ hutvā. Ida¤ ca pana vatvā puna āha: 9. Yadi me ajja pātarāsakale pa¤haü na sakkuõetha vattum etaü pabbājayissāmi\<*<5>*>/ vo sabbe\<*<6>*>/, na hi m' attho duppa¤¤ajātikehãti. Senako aggāsane nisinno p. āsanapariyante, so taü pa¤- haü upadhārento atthaü adisvā cintesi: "ayaü rājā dandha- dhātuko imaü pa¤haü cintetvā saükaķķhituü asamattho, ki¤ci tena diņņhaü bhavissati, ekadivasaü okāsaü labhanto imaü pa¤haü nãharissāmi\<*<7>*>/", Se-"kenaci upāyena ajja eka- divasamattaü adhivāsāpetuü vaņņatãti\<*<8>*>/", itare pi cattāro andhakāragabbhaü paviņņhā viya na ki¤ci passiüsu, Se-"kin nu kho Mahosadhassa pavattãti" Bo-aü olokesi, so pi taü olokesi, Se-Bodhisattassa olokitākāren' eva\<*<9>*>/ tassādhippāyaü ¤atvā tassa paõķitassāpi na upaņņhātãti sallakkheti ayaü ajja etaü kathetuü asakkonto ten' ekadivasaü okāsaü icchati, på- ressāmi 'ssa manorathan ti ra¤¤ā saddhiü vissāsena mahāhasitaü hasitvā "kiü mahārāja sabbe va\<*<10>*>/ amhe pa¤haü kathetuü asak- konte pabbājessasãti" ā., "āma paõķitā" 'ti "etam pi eko gaõņhi- pa¤ho ti tvaü sallakkhesi, na mayaü etaü pa¤haü kathetuü sakkoma, api ca thokaü adhivāsehi, gaõņhipa¤ho esa na sakkā mahājanamajjhe kathetuü, ekamante cintetvā pacchā tumhākaü \<-------------------------------------------------------------------------- 1 read: -daü, omitting pi. 2 read: duve. 3 Bd sahāyakā. 4 Bd ghaņikā. 5 Bd raņhā pabb-. 6 read: sabbe vo? or vo va sabbe? 7 read: -mãti? 8 Cks -setå ti. 9 Bd sebodhisattassa olokitasa¤¤āya. 10 Bds saccameva. >/ #<[page 352]># %<352 XXII. Mahānipāta.>% yeva kathessāma, okāsan no dehãti" M-aü takketvā\<*<1>*>/ imaü gāthadvayam āha: 10. Mahājanasamāgamamhi ghore janakolāhalasamāgamamhi jāte vikkhittamanā anekacittā pa¤haü na sakkuõoma vattum etaü. 11. Ekaggacittā (add pi?) ekamekā rahasi gatā atthaü nicintayitvā paviveke sammasitvāna dhãrā atha vakkhanti janinda attham etan ti. Ta. sammasitvānā 'ti kāyacittaviveke ņhitā ime dhãrā imaü pa¤haü sammasitvā atha te etaü atthaü vakkhanti. Rājā tassa kathaü sutvā anattamano hutvāpi "sādhu cintetvā kathetha, akathente pabbājessāmãti" tajjesi yeva, cat- tāro pi p-ā pāsādā otariüsu, Se-itare "tātā, rājā sukhuma- pa¤haü pucchi, akathite mahantaü bhayaü bhaveyya, tumhe sappāyabhojanaü bhu¤jitvā sammā upadhārethā" 'ti\<*<2>*>/, p. pi uņņhāya U-deviyā santikaü gantvā "devi ajja vā hiyyo vā rājā kattha ciraü aņņhāsãti" pucchi, "tāta dãghantare vātapānena olokento caükamatãti", tato B. cintesi: "ra¤¤ā iminā passena ki¤ci diņņhaü bhavissatãti", so tato gantvā bahi olokento "eëakasunakhānaü kiriyaü disvā ra¤¤o\<*<3>*>/ pa¤ho abhisaükhato" ti sanniņņhānaü katvā gehaü gato, itare tayo pi cintetvā ki¤ci adisvā Senakassa santikaü agamiüsu, so te pucchi: "diņņho vo\<*<4>*>/ pa¤ho" ti, "na diņņho ācariyā" it, "yadi evaü rājā vo pabbājessati\<*<5>*>/, kiü karissathā" ti, "tumhehi pana diņņho" ti, "aham pi na passāmãti", "tumhesu apassantesu mayaü kiü passissāmā 'ti\<*<6>*>/ ra¤¤o pana santike cintetvā kathessāmā 'ti sãhanādaü naditvā āgat' amha, akathite rājā kujjhissati, kiü karomā" ti\<*<7>*>/ "ayaü pa¤ho no sakkā amhehi \<-------------------------------------------------------------------------- 1 Bd oloketvā. 2 Cks adds vatvā (Ck avatvā) attano attano gehaü gatā. 3 Bd -ā. 4 Cks te. 5 Cks -tãti. 6 Bd -ssāma hiyyo. 7 Bd karissāma, omitting ti. >/ #<[page 353]># %< 9. Mahāummaggajātaka. (546.) 353>% daņņhuü, p-ena sataguõaü katvā cintito bhavissatãti\<*<1>*>/", "etha tassa santikaü gacchāmā" 'ti te cattāro pi B-assa ghara- dvāraü gantvā ņhitabhāvaü ārocāpetvā gehaü pavisitvā paņi- santhāraü katvā ekamantaü ņhitā M-aü pucchiüsu: "kiü p-a cintito te pa¤ho" ti, "mayi acintite a¤¤o ko cintessati, āma cintito" ti, "tena hi amhākaü pi kathethā" 'ti, p. "sac' āhaü etesaü na kathessāmi rājā te\<*<2>*>/ raņņhā pabbājessati maü sattahi ratanehi påjessati, ime bālā mā nassantu kathessāmi tesan" ti cintetvā te cattāro pi nãcāsane nisãdāpetvā a¤jalim paggaõhā- petvā ra¤¤o diņņhakaü ajānāpetvā "ra¤¤o pucchitakāle evaü katheyyāthā" 'ti catunnam pi catasso gāthā bandhitvā Pālim eva uggaõhāpetvā uyyojesi, te dutiyadivase rājåpaņņhānaü gantvā pa¤¤attāsane nisãdiüsu, rājā Senakaü pucchi: "¤āto te S-a pa¤ho" ti, "mahārāja mayi ajānante a¤¤o ko jānissatãti", "tena hi kathehãti", "suõātha devā" 'ti uggahitaniyāmen' eva gātham āha: 12. Uggaputtarājaputtiyānaü urabbhamaüsaü\<*<3>*>/ piyaü manāpaü, na te sunakhassa\<*<4>*>/ adenti maüsaü, atha meõķassa suõena sakhyam\<*<5>*>/ assā 'ti. Ta. ugga -- ti uggatānaü amaccaputtāna¤ c' eva rājaputtāna¤ ca. Gāthaü vatvāpi S-o atthaü na jānāti, rājā pana attano pākaņatthatāya\<*<6>*>/ jānāti, tasmā "Senakena tāva ¤āto" ti "Pukku- saü tāva pucchissāmãti" P-aü pucchi, so pi 'ssa "kiü aham eva apaõķito" ti vatvā uggahitaniyāmen' eva g. ā.: 13. Cammaü vihananti eëakassa assapiņņhattharaõassa\<*<7>*>/ hetu, na te sunakhassa attharanti, atha meõķassa suõena sakhyam\<*<8>*>/ assā 'ti. \<-------------------------------------------------------------------------- 1 Bd -ssati. 2 Cks vo. 3 read: urabbhassa maüsaü? 4 read: -khass'. 5 Cks sakkham, Bd saīkhyaü. 6 Bd attano diņhattā pa. 7 Bd assassapiņha-, Cks assapiņņhattharaõasukhassa. 8 Bd saīkhaü. >/ #<[page 354]># %<354 XXII. Mahānipāta.>% Tassāpi attho apākaņo yeva, rājā pana attano pākaņattā "imināpi ¤āto" ti Kāvindaü pucchi, so pi gātham āha: 14 âvelitasiīgiko\<*<1>*>/ hi meõķo, na sunakhassa visāõāni\<*<2>*>/ atthi, tiõabhakkho maüsabhojano ca, atha meõķassa suõena sakhyam\<*<3>*>/ assā 'ti. Rājā "imināpi ¤āto" ti Devindaü pucchi, so pi uggahita- niyāmen' eva gātham āha: 15. Tiõamāsi palāsamāsi meõķo, na sunakho tiõamāsi no palāsaü, gaõheyya suõo sasaü biëāraü, atha meõķassa suõena sakhyam\<*<3>*>/ assā 'ti. Ta. tiõamāsi -- ti tiõakhādako c' eva paõõakhādako ca, no palāsan ti tiõam pi paõõam pi na khādati. Atha rājā p-am pucchi: "tāta tvaü imaü pa¤haü jānā- sãti", "mahārāja Avãcito yāva Bhavaggā maü ņhapetvā ko a¤¤o etaü jānissatãti", "tena hi kathehãti", "suõa mahārājā" 'ti tassa kiccassa\<*<4>*>/ attano pākaņabhāvaü pakāsento imam gātha- dvayam āha: 16. Aķķhaņņhapādo\<*<5>*>/ catuppadassa meõķo aņņhanakho adissamāno chādiyaü āharatã\<*<6>*>/ ayaü imassa, maüsaü āharatã\<*<6>*>/ yaü amussa. 17. Pāsādagato Videhaseņņho\<*<7>*>/ vãtihāraü a¤¤ama¤¤abhojanānaü\<*<8>*>/ addakkhi kira sakkhi taü janindo bhobhukkassa\<*<9>*>/ ca puõõamukhassa c' etan ti. Ta. aķķhaņņhapādo\<*<3>*>/ tã vya¤janakusalatāya eëakassa catuppādaü san- dhāyāha, meõķo ti eëako, aņņhanakho ti eëakassa ekekasmiü pāde dvinnaü dvinnaü khurānaü vasen' etaü sandhāya vuttaü, adissamāno ti maüsaü haraõakāle appa¤¤āyamāno, chādiyan ti gehacchādanatiõan ti a., ayaü imassā \<-------------------------------------------------------------------------- 1 Cks āvelli-. 2 read: visāõāni sånakhassa? 3 Bd saīkham. 4 Cks kiccaü. 5 Bd aņhaķķha-. 6 all three MSS. -ti. 7 Bd ve-. 8 Cks -aübho-. 9 Bd bhubh-. >/ #<[page 355]># %< 9. Mahāummaggajātaka. (546.) 355>% 'ti eëako sunakhassa, vãtihāran ti vãtiharaõaü, a¤¤ama¤¤abhojanānan ti a¤¤ama¤¤assa bhojanānaü vãtiharaõaü, meõķo hi sunakhassa bhojanaü harati so tassa vãtiharati, sunakho pi tassa harati itaro vãtiharati, addakkhãti taü tesaü a¤¤ama¤¤aü bhojanānaü vãtiharaõaü, sakkhãti attapaccakkhaü katvā addasa, bhobhukkassā\<*<1>*>/ 'ti bhuükaraõasunakhassa\<*<2>*>/ puõõamukhassa meõķassa, etaü imesaü mittadhammaü rājā sayaü passãti. Rājā itarehi B-aü nissāya ¤ātabhāvaü ajānanto "pa¤ca p' ete attano attano pa¤¤ābalen' eva jāniüså" 'ti ma¤¤amāno somanassappatto hutvā imaü gātham āha: 18. Lābhā vata me anapparåpā yassa me edisā\<*<3>*>/ paõķitā kulamhi, gambhãragataü nipuõam\<*<4>*>/ atthaü paņivijjhanti subhāsitena dhãrā ti. Ta. paņivijjhantãti subhāsitena viditvā kathenti. Atha nesaü "santuņņhena nāma tuņņhākāro kattabbo" ti taü karonto gātham āha: 19. Assatarãratha¤\<*<5>*>/ ca ekamekaü phãtaü\<*<6>*>/ gāmavara¤ ca ekamekaü sabbesaü vo dammi paõķitānaü parappatãtamano\<*<7>*>/ subhāsitenā 'ti vatvā sabbaü dāpesi. Dvādasanipāte Meõķakapa¤ho niņ- ņhito. (IV p. 186.) Udumbaradevã pana itarehi p-aü nissāya pa¤hassa ¤āta- bhāvaü ¤atvā "ra¤¤ā muggamāse nibbisese\<*<8>*>/ karontena viya pa¤cannaü samako va sakkāro kato, nanu mayhaü kaniņņhassa visesaü sakkāraü kātuü vaņņatãti" ra¤¤o santikaü gantvā pucchi: "deva kena te pa¤ho kathito" ti, "pa¤cahi paõķitehi bhadde" ti, "deva cattāro janā taü pa¤haü kan nissāya jā- niüså" 'ti\<*<9>*>/, "na jānāmi bhadde" ti, "mahārāja te kiü jānanti, p. pana `mā nassantu ime bālā' ti pa¤haü uggaõhāpesi, tumhe \<-------------------------------------------------------------------------- 1 Bd bhubh-. 2 Bd bhubhukkasaddakarõassa su-. 3 Bd omits edisā. 4 read: nipå-? 5 Cks -rata¤. 6 Ck pãtaü, Bd ņhitaü, Cs omis this pāda. 7 Ck paramatãta-, Cs paramatita-, Bd paramappatita-. 8 Bd -sesakaü. 9 Cks add ma¤¤āsi. >/ #<[page 356]># %<356 XXII. Mahānipāta.>% sabbesaü samaü sakkāraü karotha, ayuttaü c' etaü, p-assa visesaü kātuü vaņņatãti", rājā "attānaü nissāya ¤ātabhāvaü na kathesãti" p-assa tussitvā atirekaü sakkāraü kātukāmo cintesi: "hotu mama puttaü ekaü pa¤haü pucchitvā kathitakāle ma- hāsakkāraü karissāmãti" so pa¤haü cintento Sirimandapa¤haü cintesi, cintetvā ekadivasaü pa¤cannaü paõķitānaü upaņņhānaü āgantvā sukhanisinnakāle "Senaka pa¤ham pucchissāmãti", "puccha devā" 'ti, rājā Sirimandapa¤he paņhamaü g. ā.: 20. Pa¤¤āy' upetaü siriyā vihãnaü yasassinaü vāpi apetapa¤¤aü pucchāmi taü Senaka etam atthaü: kam ettha seyyo kusalā vadanti. Ta. kam -- ti imesu dvãsu kataraü paõķitā seyyo ti vadanti. Aya¤ ca kira pa¤ho Senakassa vaüsānugato, tena taü khippam eva kathesi: 21. Dhãrā ca bālā ca have janinda sippåpapannā\<*<1>*>/ ca asippino ca sujātimanto pi ajātimassa yasassino pessakarā bhavanti, etam pi disvāna ahaü vadāmi: pa¤¤o nihãno sirimā va seyyo ti. Ta. pa¤¤o nihãno ti pa¤¤avā nihãno issaro uttamo ti attho. Rājā tassa vacanaü sutvā itare tayo apucchitvā nisinnaü Mahosadhapaõķitaü āha: 22. Tuvam pi pucchāmi anomapa¤¤aü Mahosadha\<*<2>*>/ kevaladhammadassi: bālaü yasassiü paõķitaü\<*<3>*>/ appabhogaü kam ettha seyyo kusalā vadantãti. Ta. kevaladhammadassãti sabbadhammadassi. \<-------------------------------------------------------------------------- 1 Bd sippasampanno. 2 so all three MSS. for -dhā? 3 read: paõķit' >/ #<[page 357]># %< 9. Mahāummaggajātaka. (546.) 357>% Ath' assa Mahāsatto "suõa mahārājā" 'ti kathesi: 23. Pāpāni kammāni karoti bālo idham eva seyyo iti ma¤¤amāno, idhalokadassã paralokaü\<*<1>*>/ adassi, ubhayattha bālo kalim aggahesi, evam pi disvāna ahaü vadāmi: pa¤¤o\<*<2>*>/ va seyyo na yasassibālo ti. Ta. idhamevā 'ti idhaloke idaü issariyam eva mayhaü seņņhan ti ma¤¤a- māno, kalimaggahesãti bālo issariyamadena pāpakammaü katvā nirayādãsu uppajjanto paraloke, puna tato āgantvā nãcakule dukkhabhojano\<*<3>*>/ hutvā nib- battamāno idhaloke cā\<*<4>*>/ 'ti, ubhayattha parājayam eva gaõhāti, etam pi ahaü kāraõaü disvā pa¤¤asampa¤¤o va uttamo, issaro pi pana bālo na uttamo\<*<5>*>/ ti vadāmi. Evaü vutte rājā S-kaü oloketvā "nanu Mahosadho pa¤¤a- vantam eva uttamo ti vadatãti" ā., S-ko "mahārāja, M-dho daharo, ajjāpi 'ssa mukhaü khãragandhaü vāyati, kiü esa jānātãti" vatvā imaü gātham āha: 24. Na sippam etaü vidadhāti bhogaü na bandhuvā\<*<6>*>/ na sarãrāvakāso\<*<7>*>/, pass' eëamågaü sukham edhamānaü sirãhãnaü\<*<8>*>/ bhajate Gorimandaü, etam pi disvāna ahaü vadāmi: pa¤¤o nihãno sirimā va seyyo ti. Ta. eëamågan ti paggharitalālamukhaü, Gorimandan\<*<9>*>/ ti so kira tasmiü ¤eva nagare āsãtikoņivibhavo seņņhi viråpo, nāssa putto na dhãtā, na ki¤ci sippaü jānāti, kathentassāpi 'ssa hanukassa ubhohi passehi lālādhārā paggharanti, devaccharā viya dve itthiyo sabbālaükārehi vibhåsitā supupphita- nãluppalāni gahetvā ubhosu passesu ņhitā taü lālaü nãluppālehi paņicchitvā uppalāni chaķķanti, surāsoõķā pānāgāraü pavisantā nãluppalehi atthe sati tassa gehadvāraü gantvā sāmi Gorimanda seņņhãti vadanti, so tesaü saddaü sutvā vātapāne ņhatvā kiü tātā 'ti vadati, ath' assa lālā paggharanti, tā itthiyo taü nãluppalehi paņicchitvā nãluppalāni antaravãthiyaü khipanti, surādhuttā tāni\<*<10>*>/ \<-------------------------------------------------------------------------- 1 read: -lok'. 2 Cks -ā. 3 Cks -bhā-. 4 Cks vā. 5 Cks vu-. 6 Cks bandhavā. 7 Bd sariravaõõo. 8 Ck sirãhinaü, Cs sirãhina, Bd sirivihinaü. 9 Bds goravindan. 10 Cks taü. >/ #<[page 358]># %<358 XXII. Mahānipāta.>% gahetvā udake vikkhāletvā pilandhitvā pānāgāraü pavisanti, evaü sirisampanno ahosi, Senako taü udāharaõaü āharitvā dassento evam āha. Taü sutvā rājā "kãdisaü tāta Mahosadhapaõķitā" 'ti, p. "deva kiü S-ko jānāti, odanasitthaņņhāne\<*<1>*>/ kāko viya dadhiü\<*<2>*>/ pātuü āraddhasunakho viya ca sayam eva passati, sãse patana- kaü mahāmuggaraü na passati, suõohi devā" 'ti imaü g. ā.: 25. Laddhā sukhaü majjati appapa¤¤o\<*<3>*>/ dukhena puņņho pi pamoham eti, āgantunā sukhadukkhena puņņho pavedhati vāricaro va ghamme, etam pi disvāna ahaü vadāmi: pa¤¤o va seyyo na yasassibālo ti. Ta. sukhan ti issariyasukhaü labhitvā bālo majjati pamajjati, pamatto pāpaü karoti, dukkhenā 'ti kāyikacetasikadukkhena, āgantunā ti na ajjhat- tikena, sattānaü hi sukham pi dukkham pi āgantukam eva na niccappavattaü, ghamme ti udakā uddharitvā ātape khittamaccho viya viha¤¤atãti a. Taü sutvā rājā "kãdisaü ācariyā" 'ti ā., S-ko "deva kim esa jānāti, tiņņhantu tāva manussā\<*<4>*>/ ara¤¤e sa¤jātarukkham pi phalasampannam eva pakkhã bhajantãti" imaü g. ā.: 26. Dumaü yathā sāduphalaü\<*<5>*>/ ara¤¤e samantato samabhicaranti\<*<6>*>/ pakkhã\<*<7>*>/ evam pi aķķhaü sadhanaü sabhogaü bahujjano bhajati atthahetu, etam pi disvāna ahaü vadāmi: pa¤¤o nihãno sirimā va seyyo ti. Ta. bahujjano ti bahujano. Taü sutvā rājā "kãdisaü tātā" 'ti āha, p. kim esa maho- daro jānāti, suõa devā" 'ti imaü gātham āha: 27. Na sādhu balavā bālo sāhasaü vindate dhanaü, kandantam eva dummedhaü kaķķhenti niraye bhusaü, \<-------------------------------------------------------------------------- 1 Ck -sattha-, Bd -si¤cana-. 2 Ck Bd dadhi, Cs adhi. 3 Cks -pu¤¤o. 4 Bd -e. 5 Bd sādhu-. 6 Bd -bhajanti. 7 Bd -ino. 8 Bd bahuko jano. >/ #<[page 359]># %< 9. Mahāummaggajātaka. (546.) 359>% etam pi disvāna ahaü vadāmi: pa¤¤o va seyyo na yasassibālo ti. Ta. sāhasan ti sāhasena sāhasikaü kammaü katvā janaü pãëetvā dha- naü vindati, atha naü nirayapālā kandantam eva dummedhaü balavavedanaü nirayaü kaķķhanti. Puna S-ko ra¤¤ā "kiü Senakā" 'ti vutte imaü g. ā.: 28. Yā kāci najjo Gaīgam abhisavanti\<*<1>*>/ sabbā va tā nāmagottaü jahanti, Gaīgā samuddaü paņipajjamānā na khāyate, iddhiparo hi loko, etam pi disvāna ahaü vadāmi: pa¤¤o nihãno sirimā va seyyo ti. Ta. najjo ti ninnā hutvā sandamānā antamaso kandariyo pi upādāya\<*<2>*>/, jahantãti Gaīgā t' eva\<*<3>*>/ saükhaü gacchanti attano nāmagottaü jahanti, na khāyate ti sāpi puna Gaīgā samuddam paņipajjamānā na pa¤¤āyati samuddo t' eva\<*<3>*>/ nāmaü labhati, evam evaü mahāpa¤¤o pi issaraü patvā\<*<4>*>/ na khāyati na pa¤¤āyati samuddaü paviņņha-Gaīgā viya hotãti a. \<*<5>*>/ Puna rājā "kiü paõķitā" 'ti ā., so "suõa mahārāja" 'ti vatvā imaü gāthādvayam āha: 29. Yam etam akkhā udadhiü mahantaü savanti najjo sabbakālaü\<*<6>*>/ asaükhaü\<*<7>*>/, so sāgaro niccam uëāravego velaü na acceti mahāsamuddo. 30. Evam pi bālassa pajappitāni pa¤¤aü na acceti sirã kadāci, etam pi disvāna ahaü vadāmi: pa¤¤o va seyyo na yasassibālo ti. Ta. yametamakkhā ti yam etaü tvaü akkhāsi vadesi, asaükhan\<*<8>*>/ ti agaõanaü kālaü, velaü nāccetãti\<*<9>*>/ uëāravego pi hutvā åmisahassaü ukkhi- pitvāpi velaü atikkamituü na sakkoti velaü patvā avassaü\<*<10>*>/ sabbaåmiyo bhij-\<*<30>*>/ janti, evampãti bālassa pajappitāni pi evam evaü pa¤¤āvantaü atikkamituü \<-------------------------------------------------------------------------- 1 read: āsavanti? 2 Bd -so kunnadãyo pi gaīgaü abhisavanti. 3 Bd tveva. 4 Bd issariyappatto. 5 Bd hoti, Cks hohãti. 6 read: -kāl'. 7 Bd -khya. 8 Bd -khyan. 9 Bd nacc-. 10 Cks vassa. >/ #<[page 360]># %<360 XXII. Mahānipāta.>% na sakkonti taü patvā va bhijjanti, pa¤¤aü nāccetãti pa¤¤avantaü siri nāma nātikkamati, na hi koci atthānatthe uppannakaükho pa¤¤avantaü atikka- mitvā bālassa issarassa pādamålaü\<*<1>*>/ gacchati\<*<2>*>/, pa¤¤āvato yeva pādamåle vi- nicchayo nāma labbhatãti a. Taü sutvā rājā "kiü Senakā" 'ti ā., so "suõa devā" 'ti imaü gātham āha: 31. Asa¤¤ato ce va\<*<3>*>/ paresam atthaü bhaõati saõņhānagato\<*<4>*>/ yasassã tass' eva taü råhati ¤ātimajjhe sirãhãnaü\<*<5>*>/ kārayate na pa¤¤ā\<*<6>*>/, etam pi disvāna ahaü vadāmi: pa¤¤o\<*<7>*>/ nihãno sirimā va seyyo ti. Ta. asa¤¤ato ce vā 'ti issaro hi sace pi kāyādãhi asa¤¤ato dussãlo saõņhānagato\<*<8>*>/ vinicchaye ņhito hutvā paresaü atthaü bhaõati tasmiü viniccha- yamaõķale mahāparivāraparivutassa musā vatvā sāmikam pi asāmikaü karontassa tass' eva taü vacanaü råhati sirãhãnaü tathā\<*<9>*>/ kārayate\<*<10>*>/ na pa¤¤ā\<*<11>*>/, tasmā pa¤¤o nihãno issaro\<*<12>*>/ va seyyo ti vadati. Puna ra¤¤ā "kiü tātā" 'ti vutte p. "suõa deva, kiü jānāti lāla-Senako\<*<13>*>/" ti vatvā imaü gātham āha: 32. Parassa vā attano vāpi hetu bālo musā bhāsati appapa¤¤o, so\<*<14>*>/ nindito hoti sabhāya majjhe peccam pi\<*<15>*>/ so duggatigāmi hoti, etam pi disvāna ahaü vadāmi: pa¤¤o va seyyo na yasassibālo ti. Tato Senako gāthaü āha: 33. Attham pi ce bhāsati bhåripa¤¤o anālayo appadhano daliddo na tassa taü råhati ¤ātimajjhe \<-------------------------------------------------------------------------- 1 Cks add na. 2 Cks -anti. 3 Bd pi. 4 Ck satthāna-, Cs santhānā-. 5 Cks -hinaü, Bd sirivihinaü. 6 Bd kāriyate na pa¤¤aü. 7 Cks pa¤¤ā-. 8 Cks sandhāna-. 9 Bd tathaü. 10 Bd kāriyate. 11 Bd -o, adding apa¤¤assa vacanaü. 12 Bd sirimā. 13 Bd bālasenako idhalokamattameva oloketi na paralokaü. 14 Cks yo. 15 Bd pacchāpi. >/ #<[page 361]># %< 9. Mahāummaggajātaka. (546.) 361>% sirã ca pa¤¤āõavato na hoti, etam pi disvāna ahaü vadāmi: pa¤¤o\<*<1>*>/ nihãno sirimā va seyyo ti. Ta. atthampãti kāraõam pi ce bhāsati, ¤ātimajjhe ti parisamajjhe, pa¤¤āõavato ti mahārāja ¤āõavantassa ca sirisobhaggappattaü patvā paka- tiyā vijjamānāpi siri nāma na\<*<3>*>/ hoti, so hi tassa santike suriyuggamane khajjo- panako viya khāyatãti dasseti. Puna ra¤¤ā "kãdisaü tātā" 'ti vutte p. "kiü jānāti S-ko, idhalokamattam eva olokoti na paralokan" ti vatvā imaü g. ā.: 34. Parassa vā attano vāpi hetu na bhāsatã\<*<4>*>/ alikaü bhåripa¤¤o, so påjito hoti sabhāya majjhe peccaü va so suggatigāmi hoti, etam pi disvāna ahaü vadāmi: pa¤¤o va seyyo na yasassibālo ti. Ta. peccan ti paralokaü gacchantassa kali\<*<5>*>/ na hotãti attho\<*<6>*>/. Tato Senako gātham āha: 35. Hatthã gavāssā maõikuõķalā ca nariyo ca iddhesu kulesu jātā sabbā va tā upabhogā bhavanti iddhassa posassa aniddhimanto, etam pi disvāna ahaü vadāmi: pa¤¤o nihãno sirimā va seyyo ti. Ta. iddhassā 'ti issarassa, aniddhimanto ti na kevalaü tā nariyo va atha kho sabbe aniddhimanto sattā tassa upabhogā bhavanti. Tato p. "kiü esa jānātãti" ekaü kāraõaü āharitvā das- sento imaü gātham āha: 36. Asaüvihitakammantaü bālaü dummantamantinaü sirã jahati dummedhaü jiõõaü va urago tacaü, etam pi disvāna ahaü vadāmi: pa¤¤o\<*<1>*>/ va seyyo na yasassibālo ti. \<-------------------------------------------------------------------------- 1 Ck -ā. 2 Bd -ppattassa santikaü gantvā. 3 Cks omit na. 4 all three MSS. -ti. 5 Cks kaliü. 6 tattha--attho wanting in Bd. >/ #<[page 362]># %<362 XXII. Mahānipāta.>% Ta. sirã jahatãti padassa Cetiyajātakena attho vaõõetabbo. Atha S-ko ra¤¤ā "kãdisan" ti vutte "deva kiü esa taruõo dārako jānāti, suõāthā" 'ti "paõķitaü appaņibhānam karissā- mãti" cintetvā imaü gātham āha: 37. Pa¤ca paõķitā mayaü bhadante sabbe pa¤jalikā upaņņhitā, tvan no abhibhuyya issaro 'si\<*<1>*>/ Sakko bhåtapatãva devarājā, etam pi disvāna ahaü vadāmi: pa¤¤o nihãno sirimā va seyyo ti. Idaü sutvā rājā "sādhuråpaü S-kena kāraõaü āharitaü\<*<2>*>/, sakkhissati nu kho me putto imassa vādaü bhinditvā a¤¤aü kāraõaü āharitun" ti cintetvā "kãdisaü paõķitā" 'ti ā., S-kena kira imasmiü kāraõe āhaņe\<*<3>*>/ ņhapetvā B-aü a¤¤o taü vādaü bhindituü samattho n' atthi, tasmā M. attano ¤āõabalena tassa vādaü bhindanto "mahārāja, kiü esa bālo jānāti, sayam eva oloketi pa¤¤āya visesaü na jānāti, suõa mahārāja" 'ti vatvā imaü gātham āha: 38. Dāso va pa¤¤assa yasassibālo atthesu jātesu tathāvidhesu, yaü paõķito nipuõaü saüvidheti sammoham āpajjati tattha bālo, etam pi disvāna ahaü vadāmi: pa¤¤o va seyyo na yasassibālo ti. Ta. attheså 'ti kiccesu, saüvidhetãti saüvidahati. Sinerupādato suvaõõavālukaü uddharanto viya gaganatale puõõacandaü uņņhapento viya nayaü\<*<4>*>/ kāraõaü dassesi, evaü M-ena\<*<5>*>/ pa¤¤ānubhāvaü dassetvā\<*<6>*>/ kathite\<*<7>*>/ rājā S-kaü āha: "kãdisaü Senaka sakkonto uttariü kathehãti", so koņņhe ņha- pitadhanaü viya uggahitaü\<*<8>*>/ khepetvā appaņibhāno maükubhåto \<-------------------------------------------------------------------------- 1 Cks iriyasi. 2 Bd ābhataü. 3 Bd ābhate. 4 Bd naya. 5 Ck -tto taü, Cs -tto na. 6 Cks omit da-. 7 Cks -takāle, adding tato. 8 Bd -hitakaü. >/ #<[page 363]># %< 9. Mahāummaggajātaka. (546.) 363>% pajjhāyanto nisãdi, sace pi\<*<1>*>/ so a¤¤aü kāraõaü āhareyya gāthāsahassena pi imaü jātakaü niņņhapeyya\<*<2>*>/, tassa pana appaņibhānassa ņhitakāle gambhãraü\<*<3>*>/ oghaü ānento viya M. uttarim pi pa¤¤am eva vaõõento imaü gātham āha: 39. Addhā hi pa¤¤ā va sataü pasatthā, kantā sirã bhogaratā manussā, ¤āõa¤ ca buddhānam atulyaråpaü, pa¤¤aü\<*<4>*>/ nācceti\<*<5>*>/ sirã kadācãti. Ta. satan ti Buddhādãnaü sappurisānaü, bhogaratā ti mahārāja yasmā andhabālā manussā bhogaratā va tasmā tesaü siri kantā, yaso nām' eso p-ehi garahito bālakanto pi, ayaü\<*<6>*>/ attho Bhisajātakena vaõõetabbo, buddhānan\<*<7>*>/ ti ¤āõaü{\<*<8>*>/} vuddhānaü\<*<9>*>/, kadācãti kismici kāle ¤āõavantaü\<*<10>*>/ siri nāma nā- tikkamati devā 'ti. Taü sutvā rājā M-assa pa¤havyākaraõena tuņņho\<*<11>*>/ ghana- vassaü vassanto viya M-aü dhanena påjento gātham ā.: 40. Yaü tam apucchimha akittayã\<*<12>*>/ no Mahosadhaü\<*<13>*>/ kevaladhammadassi\<*<14>*>/. gavaü sahassaü usabha¤ ca nāgaü āja¤¤ayutte ca rathe dasā ime pa¤hassa veyyākaraõena tuņņho dadāmi te gāmavarāni soëasā 'ti. Ta. usabha¤ca nāgan ti tassa gavasahassassa\<*<15>*>/ usabhaü katvā alaü- katapatiyattaü ārohanãyaü nāgaü dammãti ā. \<*<16>*>/ Vãsatinipāte Sirimanda pa¤ho\<*<17>*>/ niņņhito. Tato paņņhāya Bo-assa yaso mahā ahosi, taü sabbaü U-devã yeva vicāreti\<*<18>*>/, sā tassa soëasavassakāle cintesi:.,mama kaniņņho mahallako jāto, yaso pi 'ssa mahā, āvāham assa kātuü vaņņatãti", sā ra¤¤o tam atthaü ārocesi, rājā taü sutvā somanassappatto hutvā "sādhu jānāpehi nan" ti ā., sā taü \<-------------------------------------------------------------------------- 1 Bd hi. 2 Cks nitthāyetha. 3 Cks -ra. 4 Cks -ā. 5 Cs Bd na-. 6 Cks ti cāyaü. 7 Cks vud-. 8 Cks ¤āõa. 9 Bd sabba¤¤u buddhāna¤ ca ¤āõaü. 10 Cks ¤āõavataü. 11 Bd adds mahāmegho. 12 Cks atikkayã. 13 so Cks for -dhā? Bd -saņha. 14 Cks -ã, cfr. supra v. 22. 15 Bd -hassaü. 16 Cks add sabbaü dāpesi. 17 Bd -meõķa-, cfr. IV p. 412. 18 Bd -si. >/ #<[page 364]># %<364 XXII. Mahānipāta.>% jānāpetvā tena sampaņicchite "tena hi tāta kumārikaü ānemā\<*<1>*>/" 'ti ā., M. "kadāci imehi ānãtā mama na rucceyya, sayam eva tāva upadhāremãti" cintetvā evam āha: "devi, katipāhaü mā ki¤ci ra¤¤o vadetha, ahaü ekaü dārikaü sayaü pariyesitvā mama cittarucitaü tumhākaü ācikkhissāmãti", "evaü karohi tātā" 'ti, so deviü vanditvā attano gharaü gantvā sahāyakā- naü sa¤¤aü datvā a¤¤ataravesena tunnavāyaupakaraõāni\<*<2>*>/ ga- hetvā ekako va uttaradāverena nikkhamitvā uttaradvārayeva- majjhakaü\<*<3>*>/ pāyāsi, tadā pana tattha purāõaseņņhikulaü pari- jiõõaü ahosi, tassa kulassa dhãtā Amarādevã nāma abhiråpā sabbalakkhaõasampannā pu¤¤avatã, sā taü divasaü pāto va yāguü pacitvā ādāya "pitu kasanaņņhānaü gamissāmãti" nik- khamitvā tam eva maggaü paņipajji, M. taü āgacchantiü\<*<4>*>/ disvā "lakkhaõasampannā itthi, sace apariggahā imāya me pādaparicārikāya bhavituü vaņņatãti" cintesi, sāpi taü disvā va "sace evaråpassa purisassa gehe bhaveyyaü sakkā mayā\<*<5>*>/ kuņumbaü saõņhapetun" ti cintesi, atha M. "imissā sapariggaha- apariggahabhāvaü na\<*<6>*>/ jānāmi, hatthamuddāya naü\<*<7>*>/ pucchissāmi, sace paõķitā bhavissati jānissatãti" cintetvā dåre ņhito va muņņhiü akāsi, sā "ayaü me sassāmikabhāvaü pucchatãti" ¤atvā hat- thaü vikāsesi\<*<8>*>/, so\<*<9>*>/ ¤atvā samãpaü gantvā "bhadde kā nāma tvan" ti pucchi, "sāmi ahaü atãtānāgate vā etarahi vā yaü n' atthi taünāmikā" ti, "bhadde, loke amaran nāma n' atthi, tvaü Amarā nāma bhavissasãti", "evaü sāmãti", "bhadde kassa yāguü harasãti\<*<10>*>/", "sāmi pubbadevatāyā" 'ti, "pubbadevatā\<*<11>*>/ nāma mātāpitaro, tava pitu harissasi ma¤¤e\<*<12>*>/" ti, "evaü bha- vissati\<*<13>*>/ sāmãti", "tava pitā kiü karotãti", "ekaü dve\<*<14>*>/ karo- tãti", ekassa dvidhākaraõaü nāma kasanaü, "kasati bhadde" \<-------------------------------------------------------------------------- 1 Bd ānessāmi. 2 Cks tuntamāya-, Bd tuõõavāya-. 3 Bd uttarayavamajjhakagāmaü. 4 Bd -taü. 5 Cks siyā. 6 Cks omit na. 7 so Cks; Bd -muņhavayānaü. 8 Bd pasāresi. 9 Bd adds apariggahabhāvaü. 10 Cks haratãti, Bd harissasãti. 11 Bd bhadde pubba-. 12 Bd adds vane. 13 Bd omits bha-. 14 Bd dvidhā. >/ #<[page 365]># %< 9. Mahāummaggajātaka. (546.) 365>% ti, "evaü sāmãti", "kasmiü pana ņhāne te pitā kasatãti", "yattha sakiü\<*<1>*>/ gatā\<*<2>*>/ na entãti\<*<3>*>/", "sakiü gatānaü napaccā- gamanaņņhānaü\<*<4>*>/ nāma susānaü, susānasantike kasati bhadde" ti, "evaü sāmãti", "bhadde ajj' eva essatãti\<*<5>*>/", "sace essati na essāmi, noce essati essāmãti", "bhadde pitā te ma¤¤e na- dãtãre kasati\<*<6>*>/, udake ente na essasi anente essasãti", "evaü sāmãti", ettakaü allāpasallāpaü katvā Amarādevã "yāguü pivissasi sāmãti" nimantesi, M. "paņikkhipanan nāma amaī- galan\<*<7>*>/" ti cintetvā "āma pivissāmãti" ā., sā yāgughaņaü otāresi, M. "sace pātiü adhovitvā hatthadhovanaü adatvā va dassati etth' eva naü pahāya gamissāmãti" cintesi, sā pana pātiyā udakaü āharitvā hatthadhovanaü datvā tucchapātiü hatthe aņhapetvā bhåmiyaü katvā ghaņaü āloletvā\<*<8>*>/ yāguyā påresi, tattha pana sitthāni mandāni, atha naü M. ā.: "kiü bhadde atibahalā yāgå" ti, "udakaü no\<*<9>*>/ laddhaü sāmãti", "kedārehi udakaü na laddhaü bhavissati ma¤¤e" ti, sā "evaü sāmãti", sā pitu yāguü ņhapetvā B-assa adāsi, so pivitvā mukhaü vik- khāletvā "bhadde mayaü tumhākaü gehaü gamissāma, mag- gaü no ācikkhā" 'ti ā., sā "sādhå" ti vatvā ācikkhantã Eka- nipāte gātham āha: 41. Yena sattu bilaīgā ca\<*<10>*>/ dviguõapalāso ca pupphito yenādāmi\<*<11>*>/ tena\<*<12>*>/ vadāmi yena nādāmi\<*<13>*>/ na tena vadāmi\<*<14>*>/ esa maggo Yavamajjhakassa etaü channapathaü vijānāhãti. T. a.: sāmi antogāmaü pavisitvā ekaü sattuāpaõaü passissasi tato ka¤jiya- āpaõaü, tesaü parato dviguõapaõõo koviëaro pupphito, tasmā tvaü yena sattu \<-------------------------------------------------------------------------- 1 Bd patiü. 2 Bd adds macchā. 3 Bd enti tasmiü thāne sāmiti. 4 Cks na pacchā-, Bd panapaccā-. 5 Bd -sãti, Cks essathā ti. 6 Cks -tãti, Bd dãpāre kasati. 7 Bd avam-. 8 so Cs; Ck āloketvā, Bd āluëetvā. 9 Bd na. 10 so all three MSS. 11 Bd yena dadāmi, 12 read: tenā? 13 Bd yena na dadāmi, Ck ye nā dāmi. 14 Bd tena na vadāmi, wanting in Ck. >/ #<[page 366]># %<366 XXII. Mahānipāta.>% bilaīgā ca koviëāro ca pupphito tena gantvā koviëāramåle ņhatvādak khiõaü\<*<1>*>/ gaõha vāmaü mu¤ca esa maggo Yavamajjhakassa, Yavamajjhagāme patiņņhitassa amhākaü gehassa etam eva paņicchāditaü mayā vuttaü channapathaü channapadaü vā paņicchannakāraõaü vijānāhãti, ettha hi yenādāmãti\<*<2>*>/ yena hatthena ādāmãti\<*<3>*>/ dakkhiõahatthaü sandhāya vuttaü itaraü vāmahatthaü, evaü sā tassa maggaü ācikkhitvā pitu yāguü gahetvā agamāsi. Channapathapa¤ho niņņhito. So tāya kathitamaggena taü gehaü gato, atha naü Amarādeviyā mātā disvā va āsanaü datvā "yāguü vaķķhemi\<*<4>*>/ sāmãti" ā., "amma kaniņņhabhaginiyā me A-deviyā thokā\<*<5>*>/ yāgu dinnā" ti, "dhãtu me atthāya āgatena bhavitabban" ti a¤¤āsi, M. tesaü duggatabhāvaü jānanto pi "amma ahaü tunnavāyo, atthi ki¤ci sibbitabban" ti, "sāmi atthi, målaü pana n' atthãti", "amma målena kammaü n' atthi, ānetha sibbissāmãti", sā jiõõakāni pilotikāni āharitvā adāsi, Bo. āhaņāhaņaü niņņha- pesi yeva, pa¤¤avantānaü kiriyā nāma ijjhati, atha naü "amma vãthisabhāgānaü\<*<6>*>/ ārocehãti" ā., sā sakalagāme āro- cesi, M. tunnakammaü katvā ekāhen' eva sahassaü\<*<7>*>/ up- pādesi, mahallikāpi 'ssa pātarāsabhattaü pacitvā datvā sā- yaü "tāta kittakaü pacāmãti" ā., "amma yattakā imas- miü gehe bhujanti tesaü pamāõenā" 'ti, sā anekasåpa- vya¤janaü bahubhattaü paci, A-devã pi sāyaü sãsena dāru- kalāpaü ucchaīgena paõõaü ādāya ara¤¤ato āgantvā pure- dvāre\<*<8>*>/ dāråni nikkhipitvā pacchimadvārena gehaü pāvisi, pitā pan' assā sāyataraü\<*<9>*>/ āgami, M. nānaggarasehi bhu¤ji, itarā mātāpitaro bhojetvā pacchā bhu¤jitvā mātāpitunnaü pāde dho- vitvā M-assa pāde dhovi, so taü parigaõhanto katipāhaü tatth' eva vasi, atha naü vãmaüsanto ekadivasaü ā.: "bhadde A-devi aķķhanāëikamattaü taõķulaü gahetvā tato mayhaü yågu¤ ca påva¤ ca bhatta¤ ca pacāhãti", sā "sādhå" 'ti sampaņicchitvā te taõķule koņņetvā målataõķulehi yāguü majjhimataõķulehi bhattaü kaõikāhi påvaü pacitvā tadanuråpaü vya¤janaü sampādetvā M-assa savya¤janaü yāguü\<*<10>*>/ adāsi, yāgu mukhe \<-------------------------------------------------------------------------- 1 Bd -õamaggaü. 2 Bd yana dadāmãti. 3 Bd dadāmi. 4 Bd pivissasi. 5 Bd -kaü. 6 Cks -gena. 7 Bd adds kahāpaõaü. 8 Bd påragehadvāre, Bd pubbageha- 9 so Cks; Bd sāyaõhasamaye. 10 Ck savuvya¤j-, Bd sasåpavy-. >/ #<[page 367]># %< 9. Mahāummaggajātaka. (546.) 367>% thapitamattā va rasaharaõiyo\<*<1>*>/ pharitvā aņņhāsi, so tassā vi- maüsanattham eva\<*<2>*>/ "bhadde pacituü ajānantã kimatthaü mama taõķule nāsesãti" yāguü saha kheëena niņņhubhitvā bhå- miyaü pātesi, sā akujjhitvā va "sace yāgu na sundarā påvaü khāda sāmãti" påvaü adāsi, tam pi tatth' eva akāsi, bhatte pi tatth' eva paņipajjitvā "tvaü pacituü ajānantã mama santa- kaü kimatthaü nāsesãti" kuddho viya tãõi pi ekato madditvā tassā sãsato paņņhāya sakalasarãraü vilimpitvā\<*<3>*>/ "dvāre nisãdā" 'ti ā., sā akujjhitvā va "sādhu sāmãti" tathā akāsi, so tassā nihata- mānabhāvaü ¤atvā "bhadde ehãti" ā., sā ekavacanen' eva āgatā, M. pana āgacchanto kahāpaõasahassena saddhiü ekaü sāņakaü tambulapasibbake ņhapetvā āgato, atha so taü sāņakaü nãharitvā tassā hatthe ņhapetvā "bhadde tava sahāyikāhi sad- dhiü nahāyitvā imaü sāņakaü nivāsetvā ehãti" ā., sā tathā akāsi, p. uppāditadhana¤ ca āhaņadhana¤\<*<4>*>/ ca sabbaü tassā\<*<5>*>/ mātāpitunnaü datvā te samassāsetvā taü\<*<6>*>/ ādāya nagaram eva gantvā vãmaüsanatthāya taü dovārikassa gehe nisãdāpetvā dovārikabhariyāya ācikkhitvā attano nivesanaü gantvā purise āmantetvā "asukagehe itthiü ņhapetvā āgato 'mhi, imaü sa- hassaü ādāya gantvā taü vãmaüsathā" 'ti sahassaü datvā pesesi, te tathā kariüsu, sā "imaü mama sāmikassa pāda- rajaü na agghatãti" na icchi, te gantvā paõķitassa ārocesuü, puna pi yāvatatiyaü pesetvā catutthe vāre "tena hi taü hatthe gahetvā kaķķhantā ānethā\<*<7>*>/" 'ti ā., te tathā kariüsu, sā M-aü mahāsampattiyaü ņhitaü na sa¤jāni oloketvā ca pana hasi c' eva rodi ca, so ubhinnam pi kāraõaü pucchi, atha naü sā evam ā.: "sāmi ahaü hasamānā tava sampattiü oloketvā `ayaü sampatti na akāraõena\<*<8>*>/ laddhā purimabhave pana kusalaü katvā laddhā bhavissati, aho pu¤¤ānaü phalaü nāmā' 'ti hasiü\<*<9>*>/ rodamānā pana `idāni parassa rakkhitagopitavatthumhi apa- \<-------------------------------------------------------------------------- 1 Bd sattarasaharaõiyasahassāni. 2 Ck -tthame, Cs -tthāmeva, Bd -tthāyameva. 3 Cks viëumpitvā, Bd limpitvā. 4 Bd ābhata. 5 Cks tassa. 6 Cks tā. 7 Cks an-. 8 Cks nakā-. 9 all three MSS. hasi. >/ #<[page 368]># %<368 XXII. Mahānipāta.>% rajjhitvā Nirayaü gamissatãti\<*<1>*>/' tayi kāru¤¤ena rodin" ti\<*<2>*>/, so taü vãmaüsitvā suddhabhāvaü ¤atvā "gacchatha, naü tatth' eva nethā" 'ti vatvā pesetvā puna tunnavāyavesaü gahetvā gantvā tāya saddhiü taürattiyaü sayitvā punadivase pāto va rājakulaü pavisitvā Udumbarādeviyā ārocesi, sā ra¤¤o āro- cetvā A-deviü\<*<3>*>/ sabbālaükārehi alaükaritvā mahāyogge nisãdā- petvā mahantena sakkārena M-assa gehaü ānetvā maīgalaü kāresi, rājā B-assa sahassamålaü paõõākāraü pesesi, dovārike ādiükatvā sakalanagaravasino paõõākāre pahiõiüsu, A-devã ra¤¤ā pahitaü paõõākāraü dvidhā bhinditvā ekaü koņņhāsaü ra¤¤o pesesi, eten' upāyena sakalanagaravāsãnam pi paõõā- kāraü pesetvā nagaraü saügaõhi, tato paņņhāya M. tāya sad- dhiü samaggavāsaü vasanto ra¤¤o attha¤ ca dhamma¤ ca anusāsi, ath' ekadivasaü Senako itare tayo attano santikaü āgate āmantetvā "ambho mayaü gahapatiputtassa Mahosa- dhass' eva na-ppahoma, idāni pana tena attano vyattatarā bhariyā ānãtā\<*<4>*>/ ti, kinti naü ra¤¤o antare paribhindeyyāmā" 'ti ā., "ācāriya, mayaü kiü jānāma, tvam eva jānāsãti\<*<5>*>/", "hotu, mā cintayittha, atthi upāyo ti\<*<6>*>/, ahaü ra¤¤o cåëāmaõiü the- netvā āharissāmi, Pukkusa tvaü suvaõõamālaü āhara, Kāvinda tvaü kambalaü āhara, Devinda tvaü suvaõõapādukan" ti, te cattāro pi upāyena tāni āhariüsu, tato "ajānikaü\<*<7>*>/ katvā gaha- patiputtassa gehaü pesessāmā" 'ti Se-tāva maõiü takka- ghaņe pakkhipitvā dāsiyā hatthe pesesi, "imaü takkaghaņaü a¤¤esaü gaõhantānaü adatvā sace Mahosadhassa gehe gaõ- hanti\<*<8>*>/ ghaņen' eva saddhiü dehãti", sā p-assa gharadvāraü gantvā "takkaü gaõhathā" 'ti aparāparaü sa¤carati, A-devã dvāre ņhitā tassā kiriyaü disvā "ayaü a¤¤attha na gacchati, bhavitabbam ettha kāraõenā" 'ti iīgitasa¤¤āya\<*<9>*>/ dāsiyo paņik- kamāpetvā sayam eva taü dāsiü "amma ehi, takkaü gaõhis- \<-------------------------------------------------------------------------- 1 Bd -sãti. 2 Ck rodanti, Bd rodāmãti. 3 Cks -vi, Bd -viyā. 4 Ck anãtā, Cs atãtā, Bd ānitā. 5 Bd jānāhiti. 6 Bd omits ti. 7 so Cks; not in Bd. 8 Bd gaõhati. 9 Bd iīghata-. >/ #<[page 369]># %< 9. Mahāummaggajātaka. (546.) 369>% sāmā" 'ti pakkositvā tassā āgatakāle dāsãnaü saddaü\<*<1>*>/ datvā anāgacchantãsu "gaccha dāsiyo pakkosā" 'ti tam eva pesetvā ghaņe hatthaü otāretvā maõiü disvā taü āgataü pucchi: "amma tvaü kassa santakā" ti, "Senakapaõķitassa dāsi-mhãti", tato tassā ca mātu c' assā nāmaü pucchitvā "tena hi takkaü dehãti" vatvā "ayye tumhesu gaõhantãsu målena me ko attho, ghaņen' eva saddhiü gaõhathā" 'ti vutte "tena hi yāhãti" taü uyyojetvā "asukamāse asukadivase Senakācariyo asukadāsãdhã- tāya asukāya nāma hatthe ra¤¤o cåëāmaõiü paheõakatthāya\<*<2>*>/ pahiõãti" paõõe likhitvā\<*<3>*>/ gaõhi, Pukkuso suvaõõamālaü sumana- pupphacaügoņake ņhapetvā pesesi, Kāvindo kambalaü paõõa- pacchiyaü ņhapetvā pesesi, Devindo svaõõapādukaü yavakalā- pantare bandhitvā pesesi, sā sabbāni pi tāni gahetvā paõõe nāmaråpaü āropetvā M-assa ācikkhitvā ņhapesi, te pi cattāro janā rājakulaü gantvā "kiü deva tumhākaü cåëāmaõiü na pilandhathā" 'ti āhaüsu, rājā "pilandhissāmi, āharissathā\<*<4>*>/" 'ti ā., maõiü na passiüsu, itarāni\<*<5>*>/ pi na passiüsu yeva, atha te cattāro pi "deva tumhākaü ābharaõāni Mahosadhassa gehe, so tāni sayaü vala¤jeti, paņisattu te mahārāja gahapatiputto" ti taü paribhindiüsu, ath' assa atthacarakā\<*<6>*>/ gantvā p-assa ārociüsu, so "rājānaü disvā jānissāmãti" rājåpaņņhānaü aga- māsi, rājāpi kujjhitvā "na jānāmi idha āgantvā kiü karissatãti" attānaü passituü nādāsi, p. pana ra¤¤o kuddhabhāvaü jānitvā attano nivesanam eva gato, rājā "gaõhathā nan" ti āõāpesi, p. atthacarakānaü sutvā "apagantuü vaņņatãti" A-deviyā sa¤¤aü datvā a¤¤ātakavesena nagarā nikkhamitvā dakkhiõayavamaj- jhakaü gantvā kumbhakāragehe kumbhakārakammaü akāsi, nagare pi "p. palāto" ti ekakolāhalaü jātaü, Senakādayo cattāro pi tassa palātabhāvaü ¤atvā "mā cintetu\<*<7>*>/, mayaü kiü apaõķitā" ti a¤¤ama¤¤aü ajānāpetvā va A-deviya paõõākāraü \<-------------------------------------------------------------------------- 1 Bd sa¤¤aü. 2 Bd gahaõatthāya. 3 Bd adds takkaü. 4 Bd āharathā. 5 Bd itare. 6 Bd adds manussā. 7 Bd -tayittha. >/ #<[page 370]># %<370 XXII. Mahānipāta.>% pahiõiüsu, sā catåhi pi pesitaü gahetvā\<*<1>*>/ "asukavelāya āgac- chantå" 'ti vatvā te āgate khuramuõķe kāretvā gåthakåpe khipāpetvā mahādukkhaü pāpetvā kila¤japacchãsu\<*<2>*>/ nipajjāpetvā ra¤¤o ārocetvā tehi saddhiü cattāri pi ratanāni gāhāpetvā rājanivesanaü gantvā ra¤¤o vanditvā ņhitā: "deva Ma-paõķito na coro, ime corā, etesu hi Se-maõicoro, Pu-svaõõamālac., De-suvaõõapādukac., asukamāse a-divase a-dāsãdhãtāya nāma hatthe imeh' etāni paheõakatthaya pesitāni, imaü paõõaü passatha, attano santakaü gaõhatha, core ca paņicchatha\<*<3>*>/ devā" ti cattāro pi jane mahāvippakāraü pāpetvā rājānaü van- ditvā geham eva gatā, rājā Bo-assa palātabhāvena tasmiü\<*<4>*>/ āsaükāya a¤¤esaü paõķitamantãnaü abhāvena tesaü ki¤ci avatvā "nahatvā attano gehāni gacchathā" 'ti pesesi\<*<5>*>/. Ath' assa chatte adhivutthadevatā Bo-assa dhammadesanāya saddam asuõantã "kin nu kho" ti āvajjamānā taü kāraõaü ¤atvā "paõķitassa ānayanakāraõaü karissāmãti" rattibhāge chatta- piõķikavivare ņhatvā rājānaü Catukkanipāte Devatāpa¤he (III p. 152) āgate hanti hatthehi pādehãti ādike cattāro pa¤he pucchi, rājā ajānanto "ahaü na jānāmi, a¤¤e p-e pucchissā- mãti" ekadivasaü parihāraü\<*<6>*>/ yācitvā punadivase "āgacchantu kirā" 'ti p-tānaü sāsanaü pesetvā tehi "mayaü khuramuõķā, vãthiü otarantā lajjāmā" 'ti vutte cattāro nāëipaņņe\<*<7>*>/ pesesi "ime sãsesu katvā āgacchantå" 'ti, tadā kira te paņņā\<*<8>*>/ up- pannā, te āgantvā pa¤¤attāsāne nisãdiüsu, atha rājā "Se-a ajja rattibhāge chatte adhivutthadevatā maü cattāro pa¤he pucchi, ahaü ajānanto `p-te pucchissāmãti' avacaü, kathehi me te pa¤he" ti paņhamaü gātham āha: 42. Hanti hatthehi pādehi mukha¤ ca parisumbhati sa ve rājā*<9>* piyo hoti, kan tena-m-abhipassati. Senako kiü hanti kaü hantãti taü taü vippalapitvā n' ev' \<-------------------------------------------------------------------------- 1 Cks add asuka¤ca. 2 Cks -iüsu, not in Bd. 3 Bd saüpa-. 4 so Ck Bd; Cs kasmiü. 5 Bd adds sabbaratanathenā niņhitā. 6 Bd okāsaü. 7 Bd -patte. 8 Bd pattā. 9 Cs rāja. >/ #<[page 371]># %< 9. Mahāummaggajātaka. (546.) 371>% antaü na koņiü passi, sesāpi appaņibhānā va ahesuü, rājā vippaņisārã ahosi, puna rattibhāge devatāya "pa¤ho te ¤āto" ti puņņho "cattāro me p-ā puņņhā, te pi na jāniüså" 'ti ā., devatā "kin te jānissanti, ņhapetvā M-paõķitaü a¤¤o ete ka- thetuü samattho nāma n' atthi, sace taü pakkosāpetvā ete pa¤he na kathāpessasi\<*<1>*>/ iminā te jalitena ayakåņena sãsaü bhindissāmãti" rājānaü tajjetvā "mahārāja agginā atthe sati khajjopanakaü dhamituü khãrena vā atthe sati visāõaü du- hituü na vaņņatãti" vatvā imaü Pa¤canipāte Khajjopanaka- pa¤haü udāhari: 43. Ko nu santamhi pajjote aggipariyesanaü caraü (III p. 197) addakkhi rattiü khajjotaü jātavedaü ama¤¤atha\<*<2>*>/. 44. Sv-āssa gomayacuõõāni abhimatthaü tiõāni ca viparãtāya sa¤¤āya nāsakkhi sa¤jaletave. 45. Evam pi anupāyena atthaü na labhate mago\<*<3>*>/ visāõato gavaü dohaü\<*<4>*>/ yattha khãraü na vindati. 46. Vividhehi upāyehi atthaü papponti māõavā niggahena amittānaü mittānaü paggahena ca. 47. Seõimokkhapalābhena\<*<5>*>/ vallabhānaü nayena ca jagatiü jagatãpālā āvasanti vasundharan ti. Ta. pajjote ti aggimhi sante, caran ti caranto, add-ti passi, disvā ca pana vaõõasāma¤¤atāya\<*<6>*>/ taü jātavedo ayaü bhavissatãti atha evaü ama¤- ¤ittha\<*<7>*>/, svāssā 'ti so etassa khajjopanakassa upari sukhumāni gomayacuõõāni c' eva tiõāni ca, abhimatthan ti hatthehi ghaüsitvā okiranto\<*<8>*>/ jaõõukehi bhåmiyaü patiņņhāya mukhena dhamento jalissāmi\<*<9>*>/ nan ti viparãtāya sa¤¤āya\<*<10>*>/ dhamanto pi sa¤jaletuü\<*<11>*>/ nāsakkhi, ko nām' eso ti magasadiso andhabālo, evaü anupāyena pariyesanto atthaü na labhati, yatthā 'ti yasmiü visāõe khãram eva n' atthi tato gāviü\<*<12>*>/ duhanto viya ca atthaü na vindati, seõi- mokkhapalābhenā\<*<13>*>/ 'ti seõipamukhānaü amaccānaü\<*<14>*>/, vallabhānan ti \<-------------------------------------------------------------------------- 1 Bd kathessasi. 2 Bd -ittha. 3 Bd migo. 4 Bd du-, Bs då-. 5 Cs seõãmokkho-, Cs senimokkho-, Bd senimokkhapalobhena. 6 Ck Bd add ca, Bd has khajjopanakaü in the place of taü. 7 Cs amaradevãü ¤issati, Ck ama¤¤issati, Bs ama¤¤atthaü. 8 Bd āk-. 9 Bd jāle-. 10 Cks add vā. 11 Bd -jā-. 12 Ck Bd gāvi. 13 Cs seõimokkho-, Cs senimokkhopalo-, Bd senimokkhapalo-. 14 Bd palobhena. >/ #<[page 372]># %<372 XXII. Mahānipāta.>% piyamanāpānaü vissāsikāmaccānaü nayena ca, ima¤ ca susaükhātānaü ratanā- naü dhāraõato vasundharan ti laddhanāmaü jagatiü jagatãpālā rājāno āvasanti. "Na tayā sadisā\<*<1>*>/ hutvā aggimhi vijjamāne\<*<2>*>/ yeva khajjo- panakaü dhamenti, tvaü pana aggimhi sati khajjopanakaü dhamento viya tulaü chaķķetvā hatthena tulento viya\<*<3>*>/ khãren' atthe jāte vãsāõato duhanto viya Senakādayo gambhãrapa¤haü pucchasi, ete kiü jānanti, khājjopanakasadisā ete, mahāaggik- khandhasadiso Mahosadho pa¤¤āya jalati, taü pakkosāpetvā puccha, imaü hi te pa¤haü ajānantassa jãvitaü n' atthãti" rājānaü tajjetvā antaradhāyi. Khajjopanakapa¤ho niņņhito. Atha rājā maraõabhayatajjito punadivase amacce pakko- sāpetvā: "tātā cattāro pi tumhe catåsu rathesu ņhatvā catåhi nagaradvārehi nikkhamitvā yatth' eva me puttaü Ma-paõķitaü passatha tatth' ev' assa sakkāraü katvā khippaü ānethā" 'ti pesesi, tesu tayo janā p-taü na passiüsu, dakkhiõadvārena nikkhanto pana dakkhiõayavamajjhagāmake M-aü mattikaü āharitvā ācariyassa cakkaü vaņņetvā mattikāmakkhitasarãraü\<*<4>*>/ palālapãņhake nisãditvā muņņhiü muņņhiü katvā appasåpaü yavabhattaü bhu¤jamānaü passi. Kasmā pan' esa taü\<*<5>*>/ kam- maü akāsãti "rājā kira `paõķito Ma-dho nissaüsayaü rajjaü gaõhissatãti' āsaükito `so kumbhakārakammena jãvatãti' sutvā nirāsaüko bhavissatãti" cintetvā evam akāsi. So amaccaü disvā attano santikaü āgatabhāvaü ¤atvā "mayhaü yaso paņipāka- tiko bhavissati, Amarādeviyā sampāditaü nānaggarasabhattam eva bhu¤jissāmãti" gahitabhattapiõķaü chaķķetvā uņņhāya mukhaü vikkhālesi. Tasmiü khaõe so amacco upasaükami, so pana Senakapakkhiko. Tasmā taü ghaņanto "paõķita ācariya Senakass' eva vacanaü niyyānikaü, tava nāma yase parihãne\<*<6>*>/ tathāråpā pa¤¤ā patiņņhā hotuü\<*<7>*>/ nāsakkhi, idāni mattika- makkhito palālapãņhake nisãditvā evaråpaü bhattaü bhu¤jasãti" vatvā imaü Dasanipāte Bhåripa¤he gātham āha: \<-------------------------------------------------------------------------- 1 Cks tayādisā. 2 Cks -nā. 3 Cks omit viya. 4 Bd -re. 5 Bd so kāsma evaråpaü. 6 Cks -no. 7 Bd patiņhāpetuü. >/ #<[page 373]># %< 9. Mahāummaggajātaka. (546.) 373>% 48. Saccaü kira tvaü api bhåripa¤¤o\<*<1>*>/, (IV p. 72) yā tādisã sirã dhitã mutã ca na tāyate 'bhāvavas' åpanãtaü\<*<2>*>/ yo yāvakaü bhu¤jasi\<*<3>*>/ appasåpaü. Ta. saccaü kirā 'ti ācariya Se-yam āha taü kira saccam eva, sirãti issariyaü dhitãti abbhocchinnaviriyaü, na tāyate bhāvavasåpanãtan\<*<2>*>/ ti abhāvassa avaķķhiyā vasaü upanãtaü taü na rakkhati patiņņhā hotuü\<*<4>*>/ na sak- koti, yāvakan ti yavataõķulabhattaü. Atha naü M. "andhabāla ahaü attano pa¤¤ābalena puna taü yasaü pākatikaü kātukāmo evaü karomãti" vatvā idaü gāthadvayam āha: 49. Sukhaü dukkhena\<*<5>*>/ paripācayanto kālākālaü vicinaü chandachanno atthassa dvārāni avāpuranto tenāhaü tussāmi yavodanena. 50. Kāla¤ ca ¤atvā abhijãhanāya mantehi atthaü paripācayitvā vijambhissaü sãhavijambhitāni tāy' iddhiyā dakkhasi maü punāpãti. Ta. dukkhenā 'ti iminā kāyikacetasikadukkhena attano porāõakasukhaü paņipākatikakāraõena paripācento vaķķhento, kālākālan ti ayaü paņicchannassa hutvā caraõakālo ayaü napaņicchannassā 'ti evaü kāla¤ ca akālan ca vicinanto ra¤¤o kuddhakāle channena\<*<6>*>/ caritabban ti ¤atvā chandena attano ruciyā channo paņicchanno hutvā kumbhakārakammena jãvanto attano atthassa kāraõasaükhātāni dvārāni avāpuranto viharāmi, tena kāraõenāhaü\<*<7>*>/ yavodanena tussāmãti a., abhijãhanāyā 'ti viriyakaraõassa mantehi atthaü paripācayitvā attano ¤āõena mama yasaü vaķķhetvā manosilātale sãho viya vijambhissaü tāya iddhiyā maü\<*<8>*>/ puna pi tvaü passissasãti. Atha naü amacco āha: "paõķita, chatte nibbattadevatā rājānaü pa¤haü pucchi, rājā cattāro p-e pucchi, eko pi pa¤- haü kathetuü nāsakkhi, tasmā rājā tava santikaü maü pahiõãti", \<-------------------------------------------------------------------------- 1 Cs -pa¤he, Bd tavamapi bhåripa¤¤ā, Bs tavamasi bhåripa¤¤a. 2 Cks bhāvacaså-. 3 Cks -ti. 4 Bd patithāpetuü. 5 read: dukhena. 6 Bds chandena. 7 Cks -nāyaü. 8 Cks maü iddhiyā. >/ #<[page 374]># %<374 XXII. Mahānipāta.>% "evaü sante pa¤¤āya ānubhāvaü\<*<1>*>/ na passasi, evaråpe kāle na issariyaü patiņņhā hoti, pa¤¤āsampanno va patiņņhā hotãti" M. pa¤¤ānubhāvaü vaõõesi, atha amacco ra¤¤ā\<*<2>*>/ "paõķitaü diņņhaņņhāne yeva nahāpetvā acchādetvā ānethā" 'ti vutto\<*<3>*>/ dinnasahassa¤ ca dussayuga¤ ca M-assa hatthe ņhapesi, kum- bhakāro "Ma-paõķito kira mayā pessakammaü kārāpito" ti bhayaü āpajji, taü M. "mā bhāyi ācariya, bahåpakāro tvaü am- hākan" ti assāsetvā tassa sahassaü datvā mattikamakkhiten' eva sarãrena rathe nisãditvā nagaraü pāvisi, amacco ra¤¤o ārocetvā "kuhin te tāta p. diņņho" ti vutte "deva dakkhiõa- yavamajjhake kumbhakārakammaü katvā jãvati, tumhehi `pakko- sathā' 'ti\<*<4>*>/ vutte anahāyitvā va mattikamakkhiten' eva sarãrena āgato" ti āha, rājā "sace mayhaü paccatthiko assa issariyavidhinā careyya, nāyaü mama paccatthiko" ti cintetvā "mama puttassa attano gharaü gantvā nahāyitvā alaükaritvā mayā dinnavi- dhānen' eva āgantuü vadathā" 'ti ā., taü sutvā p. tathā katvā āgantvā "pavisatå" 'ti vutte pavisitvā rājānaü vanditvā eka- mantaü aņņhāsi, rājā tena saha paņisanthāraü katvā p-aü vãmaüsanto imaü g. ā.: 51. Sukhã hi eke na karonti pāpaü avaõõasaüsaggabhayā pan' eke, pahå\<*<5>*>/ samāno vipulatthacintã kiükāraõā me na karosi dukkhan ti. Ta. sukhãti p-a ekacce hi mayaü sukhino sampattissariyā\<*<6>*>/ alaü no etta- kenā 'ti uttariü\<*<7>*>/ issariyakāraõā pāpaü na karonti, ekacce evaråpassa no yassa- dāyakassa sāmikassa aparajjhantānaü avaõõo bhavissatãti avaõõasaüsaggabhayā na karonti, eko asamattho hoti, eko mandapa¤¤o tvaü pana samattho ca vi- pulatthacintã ca\<*<8>*>/, icchanto sakala-Jambudãpe rajjaü pi kareyyāsi, kiükāraõā mama rajjaü gahetvā dukkhaü na karosãti. Bodhisatto āha: 52. Na paõķitā attasukhassa hetu pāpāni kammāni samācaranti, \<-------------------------------------------------------------------------- 1 Bd adds kasmā. 2 Bd -o. 3 Cks omit vutto. 4 Cks -satãti. 5 Cs pabu, Bd bahu. 6 Ck -ya, Cs yaü. 7 Bd -ri. 8 Bd adds sace pana. >/ #<[page 375]># %< 9. Mahāummaggajātaka. (546.) 375>% dukkhena puņņhā khalitāpi\<*<1>*>/ santā chandā ca dosā ca na jahanti dhammaü ti. Ta. khalitattā\<*<2>*>/ ti sampattito khalitvā vipattiyaü ņhitasabhāvā hutvāpi, dhamman ti paveõidhammaü sucaritadhammaü na jahant' eva. Puna rājā tassa vãmaüsanatthaü khattiyamāyaü kathento imaü gātham āha: 53. Yena kenaci vaõõena mudunā dāruõena vā uddhare dãnam attānaü, pacchā dhammaü samācare ti. Ta. dãnan ti duggataü attānaü uddharitvā sampattiyaü yeva ņhapeyya. Ath' assa M. rukkhåpamaü dassento imaü gātham āha: 54. Yassa rukkhassa chāyāya nisãdeyya sayeyya vā (= 310|20) na tassa sākhā bha¤jeyya, mittadåbhã hi pāpako ti eva¤ ca pana vatvā "mahārāja yadi paribhuttarukkhassa sā- khaü bha¤janto pi mittadåbhã hoti kimaīga puna manussaghā- tako\<*<3>*>/, yehi tumhehi mama pitā uëāre issariye patiņņhāpito aha¤ ca mahantena anuggahena anuggahito tesu tumhesu aparajjhanto ahaü kathaü nāma mittadåbhã bhaveyyan" ti sabbathāpi\<*<4>*>/ at- tano amittadåbhibhāvaü kathetvā ra¤¤o apacāraü\<*<5>*>/ codento: 55. Yassā\<*<6>*>/ hi dhammaü manujo vija¤¤ā ye c' assa kaükhaü vinayanti santo taü hi 'ssa dãpa¤ ca parāyana¤ ca na tena mittaü jarayetha\<*<7>*>/ pa¤¤o ti. T. a.: mahārāja yassa purisassa santikā puriso appamattakam pi dham- maü kāraõaü jāneyya ye c' assa uppannaü kaükhaü vinayanti taü tassa patiņņhaņņhena\<*<8>*>/ dãpam eva parāyanan ca, tādisena saddhiü p. mittabhāvaü nāma na jãreyya\<*<9>*>/ na nāseyyā 'ti a. Idāni naü ovadanto imaü gāthadvayam āha: 56. Alaso gihã kāmabhogã na sādhu, (= III 154|23) asa¤¤ato pabbajito na sādhu, rājā na sādhu anisammakārã, yo paõķito kodhano so\<*<10>*>/ na sādhu. \<-------------------------------------------------------------------------- 1 so Bd; Cks -tattāpi. 2 so all three MSS. 3 kimaīga--tako not in Cks. 4 Bd -tthāpi. 5 Bd cittācāraü. 6 so all three MSS. 7 Bds janayetda. 8 Bd patiņhānaņhena. 9 Bd vinayetha. 10 Cks taü. >/ #<[page 376]># %<376 XXII. Mahānipāta.>% 57. Nisamma khattiyo kayirā nānisamma disampati, nisammakārino rāja yaso kittã ca vaķķhatãti. Ta. na sādhå 'ti na laņņhako\<*<1>*>/, anisammakārãti yaü ki¤ci sutvā anupadhāretvā attano paccakkhaü akatvā kārako, yaso kittã cā 'ti issariya parivāro ca guõabhāvan ca ekanten' eva vaķķhatãti. Bhåripa¤ho niņņhito. Evaü vutte rājā M-aü samussitasetacchatte rājapallaüke nisãdāpetvā sayaü nãcāsane nisãditvā ā.: "p-a setacchatte nib- battadevatā maü cattāro pa¤he pucchi, ten' evāhaü p-e puc- 'chiü, na cattāro p-ā jāniüsu, kathehi me tāta pa¤he" ti, , mahārāja chatte nibbattadevatā vā hotu cātummahārājādayo vā hontu yena kenaci puņņhapa¤haü kathessāmi, vada ma- hārāja devatāya pucchitapa¤he" ti ā., rājā devatāya pucchi- taniyāmen' eva kathento paņhamaü gātham āha: 58. Hanti hatthehi pādehi mukha¤ ca parisumbhati, sa ve rājā\<*<2>*>/ piyo hoti kan tena-m-abhipassasãti. M-assa gāthaü sutvā va gaganatale cando viya attho pā- kaņo ahosi. Atha M. suõa mahārājā 'ti vatvā hantãti paharati parisumbhatãti paharati yeva, sa ve ti so evaü karonto piyo hoti, kantenamabhipassa- sãti tena kāraõena piyaü\<*<3>*>/ hontaü\<*<4>*>/ katarapuggalaü\<*<5>*>/ tvam rājā\<*<6>*>/ abhipassa- sãti evaü taü devatā pa¤haü pucchi, tassāyaü attho: yadā hi mātu aüke ni- panno daharo haņņhatuņņho kãëanto mātaraü hatthapādehi paharati kese lu¤cati muņņhinā mukhaü paharati tadā naü sā coraputta kathaü no evaü paharasãti ādãni pemavasen' eva vatvā pemaü dhāretuü asakkontã āliīgitvā thanantare nipajjāpetvā paricumbati\<*<7>*>/, iti so tassā evaråpe kāle piyataro hoti tathā pituno ti Evaü gaganamajjhe suriyaü uņņhāpento viya pākaņaü katvā pa¤haü kathesi, taü sutvā devatā chattapiõķikavivarato nikkha- mitvā upaķķhasarãraü dassentã "sukathito pa¤ho" ti madhurassa- rena sādhukāraü datvā ratanacaügoņakaü påretvā dibbapuppha- gandhavāsehi M-aü påjetvā antaradhāyi, rājā M-aü pupphādãhi \<-------------------------------------------------------------------------- 1 Bd sundaro. 2 Ck rāja. 3 Cks piyā, Bd pi. 4 Bd honti. 5 Bd katamaü-, Cs kara-. 6 Cs ra¤jam, Bd rājā, Ck rājam. 7 Bd sãsaü paricumpaņi, Ck parisambhati. >/ #<[page 377]># %< 9. Mahāummaggajātaka. (546.) 377>% påjetvā itaraü pa¤haü āyācitvā "vada mahārāja" 'ti vutte dutiyaü gātham āha: 59. Akkosati yathākāmaü āgama¤ c' assa icchati\<*<1>*>/ sa ve rājā\<*<2>*>/ piyo hoti kan tena-m-abhipassasãti. Atha M. "mahārāja, mātā vacanapesanaü kātuü samat- thaü sattavassikaü puttaü `khettaü gaccha, antarāpaõaü gacchā" 'ti ādãni vatvā `sace me ida¤ c' ida¤ ca khādaniyaü bhojaniyaü dassasi gamissāmãti' vatvā `handa puttā' 'ti vatvā datvā taü khāditvā `tvaü sãtāya gharacchāyāya nisãdasi, ahaü tava bahipessakammaü karissāmãti' ādãni hatthavikāramukha- vikāraü katvā\<*<3>*>/ agacchantaü kupitā daõķakaü gahetvā `tvaü mama santakaü khāditvā khette ki¤ci kātuü na icchasãti' tajjentã naü vegena palāyantaü anubandhitvā gaõhituü asak- kontã\<*<4>*>/ `gaccha, corā taü khaõķākhaõķikaü chindantå' 'ti ādãni vatvā yathākāmaü yathājjhāsayaü akkosati, yaü pana mukhena bhaõati\<*<5>*>/ tato\<*<6>*>/ appamattakaü\<*<7>*>/ sāpi na icchati\<*<8>*>/ āgamana¤ c' assa\<*<9>*>/ icchati, so divasabhāgaü kãëitvā sāyaü gehe pavisituü avisahanto ¤ātakānaü santikaü gacchati, mātāpi tassa āga- manamaggaü olokentã anāgacchantaü disvā `pavisituü na visa- hati, ma¤¤e' ti sokassa hadayaü påretvā assupuõõehi nettehi ¤ātighare upadhārentã puttaü disvā āliīgitvā cumbitvā ubhohi hatthehi daëhaü gahetvā `putta mama pi nāma vacanaü hadaye ņhapesãti' atirekataraü pemaü uppādeti\<*<10>*>/, evaü mahārāja mātu putto kuddhakāle\<*<11>*>/ piyataro nāma hotãti" dutiyam pi pa¤haü kathesi, devatā tath' eva påjeti, rājāpi påjetvā tatiyaü pa¤haü āyācitvā "vada mahārājā" ti vutte itaraü gātham āha: 60. Abbhakkhāti\<*<12>*>/ abhåtena alikena-m-abhisāraye, sa ve rājā\<*<2>*>/ piyo hoti, kan tena-m-abhipassasãti. Ath' assa M. "mahārāja yadā jayampatikā rahogatā lo- \<-------------------------------------------------------------------------- 1 Cks na icch-. 2 Cks rājā. 3 Bd adds gato. 4 Cks add dhanaü. 5 Cks bhaõa. 6 Ck to. 7 Ck -kassāti, Cs -kassāri. 8 Bd has yāpi-, Cks omit sāpi--. 9 Bd adds na. 10 Bd -desi. 11 Bd mātuyā kuddhakāle putto. 12 Bd acchā abbhikkhi. >/ #<[page 378]># %<378 XXII. Mahānipāta.>% kassādaratiyā kãëantā `tava mayi pemaü n' atthi, bahigataü kira te hadayan" ti evaü a¤¤ama¤¤aü abhåtena abbhācikkhanti alikena sārenti codenti tadā te atirekataraü a¤¤ama¤¤aü pi- yāyanti, evam assa pa¤hass' atthaü jānāhãti" kathesi, devatā tath' eva påjesi, rājāpi påjetvā itaraü pa¤haü āyācitvā "vada mahārājā" 'ti vutte catutthaü gātham āha: 61. Haraü anna¤ ca pāna¤ ca vatthasenāsanāni ca [a¤¤adatthu harā\<*<1>*>/ santā] te ve rājā piyā honti\<*<2>*>/, kan tena-m-abhipassasãti. Ath' assa "mahārāja, ayaü pa¤ho dhammikasamaõabrāh- maõe sandhāya vutto, saddhādãni hi kulāni idhalokaparalokaü saddahitvā denti c' eva dātukāmāni ca honti, tāni tathāråpe\<*<3>*>/ samaõabrāhmaõe yācante pi laddhaü haritvā paribhu¤jante pi disvā `amhe yeva yācanti, amhākaü yeva santakāni annādãni paribhu¤jantãti' tesu atirekataraü pemaü karonti, evan te a¤¤adatthu harā ekaüsen' eva yācakam eva\<*<4>*>/ laddhaü harantā vasamānā piyā hontãti", imasmiü pana pa¤he kathite devatā tath' eva påjetvā sādhukāraü datvā sattaratanapåraü ratana- caügoņakaü "gaõha paõķitā" 'ti M-assa pādamåle khipi, rājāpi pasãditvā senāpatiņņhānaü adāsi, tato paņņhāya M-assa yaso mahā ahosi. Devatāpucchitapa¤ho niņņhito. Puna te cattāro janā "gahapatiputto idāni mahantataro jāto, kiü karomā" 'ti mantayiüsu, atha ne Se-āha: "hotu, diņņho me upāyo, g-puttaü upasaükamitvā `rahassaü nāma kassa kathetuü vaņņatãti' pucchissāma, so `na kassacãti' vakkhati, atha naü `g-putto deva tuyhaü paccatthiko jāto' ti paribhindissāmā" 'ti vatvā te cattāro p-assa gharaü gantvā paņisanthāraü katvā "p-a pa¤haü pucchitukām' amhā" 'ti vatvā "pucchathā" 'ti vutte Se-pucchi: "p-a purisena nāma kattha patiņņhātabban" ti, "sacce" ti, "sacce pa- \<-------------------------------------------------------------------------- 1 Cs bhārā. 2 Cks rāja--, Bd sa ve rājā piyo hoti. 3 Bd adds kāle. 4 Bd yācantā ceva. 5 Cks -taü. >/ #<[page 379]># %< 9. Mahāummaggajātaka. (546.) 379>% tiņņhitena kiü kātabban" ti, "dhanaü uppādetabban" ti, "dhanaü uppādetvā k. k." ti, "manto\<*<1>*>/ gahetabbo" ti, "taü gahetvā k. k." ti, "attano rahassaü parassa na kathetabban" ti ā., te "sādhu p-ā" 'ti tuņņhamānasā hutvā "idāni g-puttassa piņņhiü passissāmā" 'ti ra¤¤o santikaü gantvā "mahārāja g-putto te paccatthiko jāto" ti vadiüsu, rājā "nāhaü tumhākaü saddahāmi, na so mayhaü paccatthiko bhavissatãti" paņikkhipi, "saccaü\<*<2>*>/ mahārāja saddahatha asaddahanto\<*<3>*>/ pana tam eva pucchatha: `p-a attano rahassaü\<*<4>*>/ kassa kathetabban' ti, sace pana paccatthiko na bhavissati `asukassa nāma kathetabban' ti vakkhati, sace bhavissati `kassaci na kathetabbaü, manorathe pana paripuõõe kathetabban' ti vakkhati, tadā amhākaü sadda- hitvā nikkaükhā bhaveyyāthā" 'ti, so "sādhå" 'ti sampaņicchitvā ekadivasaü sabbesu samāgantvā nisinnesu Vãsatinipāte Paõķita- pa¤hassa (IV p. 473) paņhamaü gātham āha: 62. Pa¤ca paõķitā samāgatā\<*<5>*>/, pa¤ho me paņibhāti, taü suõātha: nindiyam atthaü pasaüsiyaü vā kass' evāvikareyya\<*<6>*>/ guyhaü atthan ti. Evaü vutte Se-"rājānam pi amhākaü ¤ev' antare paņik- khipissāmā" 'ti cintetvā imaü gātham āha: 63. Tvam pi\<*<7>*>/ āvikarohi bhåmipāla, bhattā bhārasaho tuvaü vad' etaü\<*<8>*>/, tava chanda¤ ca ruci¤ ca sammasitvā atha vakkhanti janinda pa¤ca dhãrā ti. Ta. bhattā ti tvaü amhākaü bhattā c' eva uppannassa ca bhārassa saho paņhamaü tāva tvam eva etaü vadehi, tava chanda¤ca ruci¤cā 'ti pacchā tava chanda¤ c' eva ruccanakāraõāni ca sammasitvā ime paõķitā vakkhanti. Atha rājā attano kilesavasikatāya imaü gātham āha: 64. Yā sãlavatã ana¤¤adheyyā bhattucchandavasānugā manāpā \<-------------------------------------------------------------------------- 1 Ck mitto. 2 so Bd; Cks sace. 3 Cks saddahante. 4 Bd adds na. 5 Bd adds dāni. 6 Bd kassavā-. 7 Cks tvanto. 8 Bd vadetha. >/ #<[page 380]># %<380 XXII. Mahānipāta.>% nindiyam atthaü pasaüsiyaü vā bhariyāyāvikareyya guyham atthan ti. Ta. ana¤¤a-ti kilesavasena a¤¤ena agahetabbā ti a. Tato Se-"pakkhitto dāni me attano antare rājā" ti tus- sitvā sayaükatakāraõam eva dãpento gātham āha: 65. Yo\<*<1>*>/ kicchagatassa āturassa saraõaü\<*<2>*>/ hoti gatã parāyana¤ ca nindiyam atthaü pasaüsiyaü vā sakhino vāvikareyya guyham atthan ti. Atha rājā Pukkusaü pucchi: "kathaü Pu-a tvaü\<*<3>*>/ pas- sasi, kassa rahassaü kathetabban" ti, so imaü g. ā.: 66. Jeņņho atha majjhimo kaniņņho so ce\<*<4>*>/ sãlasamāhito ņhitatto -- nindiyam atthaü pasaüsiyaü vā bhātu vāvikareyya guyham atthan ti. Ta. ņhitatto ti patiņņhitasabhāvo nibbisevano. Tato rājā Kāvindaü pucchi, so imaü gātham āha: 67. Yo ve{\<*<5>*>/} hadayassa paddhagå anujāto pitaraü anomapa¤¤o nindiyam atthaü pasaüsiyaü vā puttassāvikareyya\<*<6>*>/ guyhaü atthan ti. Ta. paddhagå ti pesanakārako, yo pitussa pesanaü karoti, pitu cittassa vase vattati, ovādakkhamo hotãti a., anujāto ti tayo puttā, anuppannaü yasaü uppādento atijāto nāma, kulaüguro\<*<7>*>/ kulapacchimako dhanavināsako avajāto nāma, kulatantikulapaveõirakkhako pana anujāto nāma, taü sandhāy' evam āha. Tato rājā Devindaü pucchi, so imaü gātham āha: 68 Mātā dipadājanindaseņņha yo naü poseti chandasā piyena nindiyam atthaü pasaüsiyaü vā mātu vāvikareyya\<*<8>*>/ guyham atthan ti. \<-------------------------------------------------------------------------- 1 Bd yo ce, Bs ye ve, Cs ye. 2 Cks -õā. 3 Cks omit tvaü. 4 Bd yo ce. 5 Bds add pitu. 6 Cks puttassavi-, Bd puttassa vāvi-. 7 Cks -gāro. 8 Bds mātugāvi-. >/ #<[page 381]># %< 9. Mahāummaggajātaka. (546.) 381>% Ta. dipadājanindaseņņhā 'ti dipadānaü seņņha janinda, chandasā piyenā 'ti chadena c' eva pemena ca. Te pucchitvā rājā p-aü pucchi: "kathaü passasi p-ā" 'ti vutte so imaü gātham āha: 69. Guyhassa hi guyham eva sādhu, na hi guyhassa pasattham āvikammaü, anippādāya\<*<1>*>/ saheyya dhãro nippannattho\<*<2>*>/ yathāsukhaü bhaõeyyā 'ti. Ta. anippādāyā\<*<3>*>/ 'ti mahārāja yāva attano icchitaü na nippajjissati tāva p-o adhivāseyya na kassaci katheyyā 'ti a. Paõķitena evaü vutte rājā anattamano ahosi, tato Se- rājānaü rājāpi Se-assa mukhaü olokesi, Bo. tesaü kiriyaü disvā va jāni: "ime cattāro paņhamam eva maü ra¤¤o pari- bhindiüsu, vãmaüsanavasena pa¤ho pucchito bhavissatãti", tesaü pana kathentānaü ¤eva suriyo atthaü gato dãpā jalitā, p-o "rājakammāni nāma bhāriyāni, na ¤āyati\<*<4>*>/ kiü bhavissati, khippam eva gantuü vaņņatãti" uņņhāyāsanā rājānaü vanditvā nikkhamanto cintesi: "imesu eko `sahāyassa kathetuü vaņņatãti' ā., eko `bhātu' eko `puttassa' eko `mātuyā k. vaņņatãti' ā., imehi katam etaü bhavissati, diņņhakam ev' etam bhavissatãti diņņhaka¤ c' eva kathentãti ma¤¤āmi, hotu ajj' ev' etaü jānissā- mãti" sanniņņhānam akāsi, te pana cattāro pi a¤¤esu divasesu rājakulā nikkhamitvā rājanivesanadvāre ekassa bhattammaõassa piņņhe nisãditvā kiccakaraõãyāni mantetvā gharāni gacchanti, tasmā p. "aha¤ ca tesaü rahassaü\<*<5>*>/ ammaõassa heņņhā ni- pajjitvā jānituü sakkuõeyyan" ti cintetvā taü ammaõaü ukkhi- pāpetvā ta. attharakaü attharāpetvā a. heņņhā pavisitvā puri- sānaü sa¤¤aü\<*<6>*>/ adāsi: "tumhe catåsu p-esu mantetvā gatesu āgantvā maü nethā\<*<7>*>/" ti, te "sādhå" 'ti paņikkamiüsu\<*<8>*>/, Se- pi rājānaü ā.: "mahārāja tumhe amhākaü na saddahatha, \<-------------------------------------------------------------------------- 1 Bd anippannatāya, Bs anippannāya. 2 Bd nippannāvattova. 3 Bd anippannatāyā. 4 Bd pa¤¤āyanti ko jānāti. 5 Cks add jānanto. 6 Bd asa-. 7 Bds āneyyāthā. 8 Bd pakka-. >/ #<[page 382]># %<382 XXII. Mahānipāta.>% idāni kãdisan\<*<1>*>/" ti, so bhedakānaü vacanaü gahetvā anisāmetvā va bhãtatasito "idāni kiü karoma Senaka p-ā" 'ti pucchi, "ma- hārāja papa¤caü akatvā ka¤ci ajānāpetvā g-puttaü māretuü vaņņatãti", "Senaka\<*<2>*>/ ņhapetvā tumhe\<*<3>*>/ a¤¤o mama atthakāmo nāma n' atthi, tumhe va attano suhade gahetvā dvārantare ņhatvā g-puttassa pāto vā upaņņhānaü āgacchantassa khaggena sãsaü chindathā" 'ti attano khaggaratanaü adāsi, te "sādhu deva, mā bhāyi, mayaü naü māressāmā" 'ti vatvā nikkhamitvā "diņņhā no paccāmittassa piņņhãti" gantvā bhattammaõapiņņhe nisãdiüsu, tato Se-ā.: "ambho ko g-puttaü paharissatãti", itare "tumhe yeva ācariyā" 'ti tass' eva bhāraü akaüsu, atha te Se-pucchi: "tumhe rahassaü nāma asukassa ca asukassa ca kathetabban ti vadittha\<*<4>*>/, kiü vo etaü kataü udāhu diņņhaü ādu sutan" ti, "tiņņhat' etaü ācariya, yaü tumhe rahassaü nāma sahāyakassa kathetabban ti vadittha etaü katan" ti, "kiü vo etenā" 'ti\<*<5>*>/, "kathetha ācariyā" 'ti, "imasmiü rahasse ra¤¤o ¤āte mayaü jãvitaü n' atthãti", "mā bhāyathācariya, idha tumhākaü rahassaü bhedako nāma n' atthi, kathethācariyā" 'ti. So nakhena ammaõaü koņņetvā "n' atthi nu kho imassa\<*<6>*>/ heņņhā g-putto" ti ā., "ācariya g-putto attano issariyena eva- råpaü ņhānaü na pavisati, idāni yasena pamatto bhavissati, kathetha tumhe" ti. Se-attano rahassaü kathento ā.: "imasmiü yeva nagare asukaü nāma vesiyaü jānāthā" ti, "āma ācariyā" ti, "idāni sā pa¤¤āyatãti", "na pa¤¤āyati ācariyā" 'ti, "ahaü sālavanuyyāne tāya saddhiü purisa- kiccaü katvā tassā pilandhanesu lobhena taü māretvā tassā yeva sāņakena bhaõķikaü katvā āharitvā amhākaü ghare asu- kabhåmikāya asukagabbhe nāgadante olaübesiü, vala¤jetuü \<-------------------------------------------------------------------------- 1 Bd kiü karissathā in the place of kãdisan. 2 Bd -kaü. 3 Bd -ehi. 4 Bd vadatha. 5 Bd kathaü udāhu diņhaü sutan ti kathaü etaü ācariyā ti udāhu diņham atan ti diņham eva no sutaü ācariyā ti yaü tumhe rahassaü nāma sahāyakassa kathetabban ti vadatha kiü va etaü kataü udāhu diņhaü sutan ti kataü etaü mayā ti. 6 Cks imasmiü. >/ #<[page 383]># %< 9. Mahāummaggajātaka. (546.) 383>% na visahāmi, purāõabhāvam assa olokemi, evaråpam pi rājā- parādhakammaü katvā mayā ekassa sahāyakassa kathitaü, tena na kassaci kathitapubbaü, iminā kāraõena `sahāyakassa guyhaü kathetabban' ti mayā kathitan" ti ā., p. tassa ra- hassaü sādhukaü vavatthāpetvā sallakkhesi. Pukkuso pi attano r. kathento "mama åruyā kuņņhaü atthi, kaniņņho me pāto va ka¤ci ajānāpetvā taü dhovitvā bhessajjena makkhetvā upari pilotikaü datvā bandhati, rājā mayi muducitto `ehi Puk- kusā' 'ti maü pakkositvā yebhuyyena mama åruyaü yeva sayati, sace pana jāneyya\<*<1>*>/ mārāpeyya, taü kammaü mama kaniņņhaü ņhapetvā a¤¤o jānanto nāma n' atthi, tena kāraõena `r. nāma bhātu\<*<2>*>/ kathetabban' ti mayā vuttan" ti ā. Kāvindo pi attano r. kathento: "maü kāëapakkhe uposathadivase Nara- devo nāma yakkho gaõhati, ahaü ummattakasunakho viya viravāmi, sv-āhaü tam atthaü puttassa kathesiü, so mama yakkhena gahitabhāvaü ¤atvā maü antogehe bandhitvā ni- pajjāpetvā dvāraü pidahitvā nikkhamitvā mama saddaü patic- chādanatthaü dvāre samajjaü kāreti, iminā kāraõena `r. nāma puttassa kathetabban' ti mayā vuttan" ti ā. Tato tayo pi Devindaü pucchiüsu, so pi attano r. kathento: "mayā maõi- pabhaüsanaü\<*<3>*>/ kammaü karontena ra¤¤o santakaü Sakkena Kusarājassa dinnaü siripavesanaü maīgalamaõiratanaü thenetvā mama mātuyā dinnaü, sā ka¤ci ajānāpetvā mama rājakulaü pavisanakāle taü mayhaü deti, ahaü tena maõinā siriü pave- setvā rājanivesanaü gacchāmi, rājā tumhehi saddhiü akathetvā paņhamataraü mayā saddhiü katheti, devasikaü aņņhasoëasa- dvattiüsacatusaņņhiü\<*<4>*>/ kahāpaõe paribbayatthāya mayhaü deti, sace tassa maõiratanassa channabhāvaü\<*<5>*>/ rājā jāneyya mayhaü jãvitaü n' atthi, iminā kāraõena `r. nāma mātuyā kathetabban' ti mayā vuttan" ti ā. M. sabbesam pi guyhaü paccakkham \<-------------------------------------------------------------------------- 1 Bd sace pana etaü rājā na jāneyya maü. 2 Bd kaniņhabhātu 3 Bd maõiratanapavisana. 4 Cks add vā. 5 Bd ānubhāvaü. >/ #<[page 384]># %<384 XXII. Mahānipāta.>% akāsi, te pana attano udaraü phāletvā\<*<1>*>/ antaü bāhiraü karon- tā\<*<2>*>/ viya r. a¤¤ama¤¤aü kathetvā\<*<3>*>/ appamattā "pāto va āgac- chatha, g-puttaü māressāmā" ti vatvā uņņhāyāsanā pakka- miüsu. Tesaü gatakāle paõķitassa purisā āgantvā ammaõaü ukkhipitvā M-aü ādāya gamiüsu. So nahāyitvā alaükaritvā subhojanaü bhu¤jitvā "ajja me bhaginã Udumbarādevã rājage- hato me sāsanaü pessessatãti" ¤atvā dvāre paccāyikaü purisaü ņhapesi: "rājagehato āgataü sãghaü pavesetvā mama das- seyyāsãti", eva¤ ca pana vatvā sayanapiņņhe nipajji, tasmiü khaõe rājāpi sayanapiņņhe nipanno p-assa guõaü saritvā "Ma- hosadhapaõķito sattavassikakālato paņņhāya maü upaņņhahanto na ki¤ci mayhaü anatthaü akāsi, devatāpucchāya\<*<4>*>/ paõķite asati jãvitam pi me na siyā, veripaccāmittānaü vacanaü gahetvā `asamadhuraü paõķitaü mārethā' ti khaggaü dentena\<*<5>*>/ ayuttaü mayā kataü, sve dāni naü passituü na labhissāmãti" sokaü uppādesi, sarãrato sedā mucciüsu\<*<6>*>/, sokasamappito cittāssādaü na labhi, U-devã tena saddhiü ekasayanagatā taü ākāraü disvā "kin nu kho mayhaü koci aparādho atthi udāhu a¤¤aü devassa ki¤ci sokakāraõaü uppannan" ti pucchantã i. g. ā.: 70. Kin nu tvaü vimano\<*<7>*>/ si rāja, dipadindavacanaü suõoma n' etaü\<*<8>*>/, kiü cintayamāno dummano si, na hi deva aparādho atthi mayhan ti. Atha rājā gātham āha: 71. Pa¤¤o vajjho Mahosadho ti, āõatto me vadhāya bhåripa¤¤o, taü cintayamāno dummano 'smi, na hi devi aparādho atthi tuyhan ti. Ta. āõatto ti bhadde cattāro p-ā Ma-paõķitaü mama paccatthiko ti kathayiüsu, mayā tatvato avicinitvā vadhetha nan ti bhåripa¤¤o vadhāya āõatto, taü kāraõaü cintayamāno varaü mama maraõaü na paõķitassā 'ti dummano 'smãti ā. \<-------------------------------------------------------------------------- 1 so Ck; Cs udāraü phaëetvā viya, Bd uraü dāla¤¤ate viya. 2 Cks karontaü. 3 Bd katvā tumhe in the place of antaü--kathetvā. 4 Bd devatāya pucchitapa¤he pi. 5 Cks dinnena. 6 Bd mu¤ciüsu. 7 Cks dummano. 8 Bd metaü. >/ #<[page 385]># %< 9. Mahāummaggajātaka. (546.) 385>% Tassā taü sutvā va Mahāsatte\<*<1>*>/ pabbatamatto soko uppajji, sā cintesi: "eken' upāyena rājānaü assāsetvā ra¤¤o niddokka- manakāle mama kaniņņhassa sāsanaü pahiõissāmãti", atha naü sā āha: "mahārāja tayā v' etaü kataü gahapatiputtaü\<*<2>*>/ ma- hante issariye patiņņhāpentena, tumhehi\<*<3>*>/ so senāpatiņņhāne ņha- pito, idāni kira tumhākaü yeva paccatthiko jāto, na kho pana paccāmitto khuddako nāma atthi, hāretabbo\<*<4>*>/ va so, tumhe mā cintayitthā" 'ti rājānaü assāsesi, so tanubhåtasoko niddaü okkami, devã uņņhāya gabbhaü pavisitvā "Mahosadha, cattāro p-ā taü paribhindiüsu, rājā kuddho sve dvārantare tava va- dhaü āõāpesi, sve rājakulaü na āgacceyyāsi, āgacchanto\<*<5>*>/ pana nagaraü hatthagataü katvā samattho hutvā āgaccheyyā- sãti" paõõaü likhitvā modakassa anto pakkhipitvā modakaü suttakena veņhetvā navabhājane katvā vāsetvā\<*<6>*>/ la¤chetvā\<*<7>*>/ atthacarikāya itthiyā adāsi: "imaü modakaü āharitvā mama kaniņņhassa dehãti", sā tathā akāsi, "rattiü kathaü nikkhantā" ti na\<*<8>*>/ cintetabbaü, ra¤¤ā paņhamam eva deviyā varo dinno, tena taü na koci vāresi, Bo. paõõākāraü gahetvā uyyojesi, sā gantvā dinnabhāvaü ārocesi, tasmiü khaõe devã gantvā ra¤¤ā saddhiü nipajji, Bo. pi modakaü bhinditvā paõõaü vā- cetvā tam atthaü ¤atvā kātabbaü kiccaü vicāretvā sayane nipajji. Itare cattāro janā pāto va khaggahatthā dvārantare ņhatvā p-aü apassantā dummanā hutvā ra¤¤o santikaü gantvā "kiü paõķitā\<*<9>*>/ hato vo g-putto" ti vutte "na passāma devā" ti āhaüsu. M. pi aruõuggamane yeva nagaraü attano hattha- gataü ¤atvā\<*<10>*>/ ta. ta. ārakkhaü datvā\<*<11>*>/ mahājanaparivuto rathaü āruyha mahantena parivārena rājadvāraü agamāsi, rājā sãha- pa¤jaraü ugghāņetvā olokento aņņhāsi, atha naü M. rathā otaritvā vandi, rājā cintesi: "sac' āyaü mama paccatthiko \<-------------------------------------------------------------------------- 1 Bd sā tassa vacanaü sutvā va mahāsattassa atthāya. 2 so Cks; Bd mahārāja tumhehi eso g-putto. 3 Bd puna tumhehi. 4 Bd māretabbo. 5 Bd -te. 6 Bd chādetvā. 7 Ck la¤je-, Bd la¤ci-. 8 Ck naü. 9 Cks -ta. 10 Bd katvā. 11 Bd dhapetvā. >/ #<[page 386]># %<386 XXII. Mahānipāta.>% bhaveyya na maü vandeyyā" 'ti, atha naü pakkosāpetvā rājā sayane nisãdi, M. pi gantvā ekamantaü nisãdi, cattāro pi p-ā tatth' eva nisãdiüsu, atha naü rājā ki¤ci ajānanto viya "tāta tvaü hiyyo gato\<*<1>*>/ idāni\<*<2>*>/ āgacchasi, kiü maü evaü paricca- jasãti" vatvā imaü gātham āha: 72. Abhidosagato idāni esi\<*<3>*>/, kiü sutvā kim āsaükate mano te, ko te kim avoca bhåripa¤¤a, iügha taü vacanaü suõoma, bråhi me tan ti. Ta. abhi -- ti hiyyo paņhamayāme gato, kimāsaükate ti kiü āsaükate, kimavocā 'ti kiü ra¤¤o santikaü māgamãti taü koci avoca. Atha naü M.: "mahārāja tayā me catunnaü p-tānaü va- canaü gahetvā vadho āõatto, tenāhaü na emãti" codento i. g. ā.: 73. Pa¤¤o vajjho Mahosadho ti yadi te mantayitaü janinda dosaü bhariyāya rahogato asaüsi guyhaü pātukataü sutaü mam' etan ti. Ta. yadite ti yasmā tayā, mantayitan ti kathitaü, dosan ti abhi- dosaü, rattibhāge ti a., kassa kathitan ti bhariyāya, tvaü hi tassā imaü atthaü rahogato asaüsi, guyhaü -- ti yathā evaråpaü attano rahassaü pākaņaü kataü, sutaü mametan ti mayā pan' etaü tasmiü yeva khaõe sutaü devā 'ti vadati. Rājā taü sutvā va "imāya taü khaõaü yeva sāsanaü pahitaü\<*<4>*>/ bhavissatãti" kuddho deviü olokesi, taü ¤atvā M. "kiü deva deviyā kujjhatha, ahaü atãtānāgatapaccuppannaü sabbaü jānāmi, deva tumhākaü rahassaü tava\<*<5>*>/ deviyā kathi- taü hotu, ācariya-Senakassa Pukkusādãnaü vā\<*<6>*>/ rahassaü mama kena\<*<7>*>/ kathitaü, ahaü etesaü pi rahassaü jānāmi yevā" 'ti Senakassa tāva rahassaü kathento imaü gātham āha: 74. Yaü sālavanasmiü\<*<8>*>/ Senako pāpakammam akāsi\<*<9>*>/ asabbhiråpaü \<-------------------------------------------------------------------------- 1 Bd gantvā. 2 Cks repeat idāni. 3 Ck ekisi, Bds ehisi. 4 Cks pahiõitaü. 5 Bd tumhākaü tāva rahassaü mama, Ck t. r. tava mama, Cs t. r. tava ma. 6 Cks omit vā. 7 Cks tena. 8 read: -smi. 9 read: akās'. >/ #<[page 387]># %< 9. Mahāummaggajātaka. (546.) 387>% sakhino va rahogato asaüsi, guyhaü pātukataü sutaü mam' etan ti. Ta. asabbhi -- ti asādhujātikaü\<*<1>*>/ lāmakaü akusalakammaü akāsi, imas- miü yeva nagare asukaü nāma vesiü sālavanuyyāne māretvā alaükāraü gahetvā tassā yeva sāņakena bhaõķikaü katvā attano ghare asukaņņhāne ņhapesi, sa- khino vā 'ti atha naü mahārāja ekassa sahāyakassa rahogato hutvā akkhāsi, tam pi mayā sutaü, nāhaü devassa paccatthiko jāto Senako paccatthiko, yadi te paccatthikena kammaü atthi\<*<2>*>/ Senakaü gaõhāpehãti. Rājā Senakaü oloketvā "saccan" ti pucchitvā "saccaü devā" 'ti vutte tassa bandhanāgāraü pavesanaü\<*<3>*>/ āõāpesi. Paõķito pi Pukkusassa rahassaü kathento i. g. ā.: 75. Pukkusa-purisassa te janinda uppanno rogo arājayutto\<*<4>*>/, bhātuc ca rahogato asaüsi, guyhaü pātukataü sutaü mam' etan ti. Ta. arājayutto\<*<5>*>/ ti mahārāja ekassa kuņņharogo uppanno, so rājånaü pattuü\<*<6>*>/ ayutto, chupanānucchaviko na hoti, tumhe ca Pukkusassa åru muduko ti yebhuyyena tass' eva årumhi nipajjatha, so pan' esa vaõabandhanapilotikāya phasso\<*<7>*>/ devā 'ti. Rājā nam pi oloketvā "saccan" ti pucchitvā "āma devā" 'ti vutte tam pi bandhanāgāraü pavesāpesi. Paõķito Kāvin- dassa pi rahassaü kathento āha: 76. âbādho 'yaü\<*<8>*>/ asabbhiråpo, Kāvindo Naradevena\<*<9>*>/ puņņho puttassa rahogato asaüsi, guyhaü pātukataü sutaü mam' etan ti. Ta. asabbhi -- ti yena so ābādhena puņņho ummattakasunakho viya viravati so naradevayakkhābādho\<*<10>*>/ asabbhijātiko lāmako, tena\<*<11>*>/ puņņho rāja- kulaü pavisituü ayutto mahārājā 'ti. \<-------------------------------------------------------------------------- 1 Cks -jānitaü. 2 Cks sati. 3 Cks omit pa-. 4 Cks arājaputto. 5 Cs arājappa, Ck arājappatto, 6 Bd omits pattuü. 7 -ppatto ti---phasso wanting in Cs. 8 so Bd; Ck ābādhaü naü, Cs ābādhanaü. 9 so all three MSS. for -deveneva? 10 Ck naradevayakkho bādho, Bd so naradevena yakkhena gahito ābādho. 11 Ck natena, Cs ntena. >/ #<[page 388]># %<388 XXII. Mahānipāta.>% Rājā tam pi "saccaü Kāvindā" 'ti pucchitvā "saccan" ti vutte tam pi bandhanāgāraü pavesāpesi. P. Devindassa rahassaü kathento i. g. ā.: 77. Aņņhavaükaü\<*<1>*>/ maõiratanaü\<*<2>*>/ uëāraü Sakko te addā pitāmahassa, Devindassa gataü tad ajja hatthaü, mātuc ca\<*<3>*>/ rahogato asaüsi, guyhaü pātukataü sutaü mam' etan ti Ta. pitāmahassā 'ti tava pitāmahassa Kusarājassa, tadajja-ti taü maīgalasammataü maõiratanaü ajja Devindassa hatthagataü mahārājā 'ti. Rājā tam pi "saccaü kirā" 'ti pucchitvā "saccan" ti vutte tam pi bandhanāgāraü pavesāpesi. Evan te "Bodhi- sattaü vadhessāmā" 'ti sabbe sambandhanaü paviņņhā. Bo. pi "iminā kāraõenāhaü `attano guynaü parassa na kathe- tabban' ti vadāmi, kathetuü vaņņatãti vadantā pana mahāvinā- saü pattā" ti vatvā uparidhammaü desento imā gāthā abhāsi: 78. Guyhassa hi guyham eva sādhu, na hi\<*<4>*>/ guyhassa pasattham āvikammaü, anipphādāya\<*<5>*>/ saheyya dhãro, nipphannattho\<*<6>*>/ yathāsukhaü bhaõeyya. 79. Na guyham atthaü vivareyya, rakkheyya naü yathā nidhiü, na hi pātukato sādhu guyho attho pajānatā 80. Thiyā guyhaü na saüseyya amittassa ca paõķito (V. p. 81) yo cāmisena saühãro hadayatthe\<*<7>*>/ no ca yo naro. 81. Guyham attham asambuddhaü sambodhayati yo naro mantabhedabhayā tassa dāsabhåto titikkhati. 82. Yāvanto purisass' atthaü guyhaü jānanti mantinaü tāvanto tassa ubbegā\<*<8>*>/, tasmā guyhaü na vissaje. 83. Vivicca bhāseyya\<*<9>*>/ divā rahassaü rattiü giraü nātivelaü pamu¤ce, \<-------------------------------------------------------------------------- 1 Bd atha-. 2 so all three MSS. 3 Bd mātuva. 4 Cks omit hi. 5 so Ck; Cs anippādāya, Bd anipphannatāyāva. 6 Bd nippannattho, Ck nippattho, Cs nippattattho? 7 Cks -ttho. 8 Bd ubbhiggā. 9 Cks bhāveyya. >/ #<[page 389]># %< 9. Mahāummaggajātaka. (546.) 389>% upassutikā hi suõanti mantaü, tasmā manto khippaü upeti bhedan ti. Ta. amittassa cā 'ti itthiyā ca paccatthikassa ca na katheyya, saü- hãro ti yo ca yena kenaci āmisena saühãrati\<*<1>*>/ upalāpanasaügahaü gacchati tassa pi na saüseyya, hadayatthe no ti yo amitto mittapatiråpako mukhena a¤¤aü katheti hadayena a¤¤aü cinteti tassāpi na saüseyya, asambuddhan ti parehi a¤¤ātaü, asambodhanan ti pi pāņho, pare sambodhetuü ayuttan ti a., titikkhatãti tassa akkosam pi paharam pi dāso viya hutvā titikkhati adhi- vāseti, mantinan ti mantãnaü vā antare, yāvanto ti mantino jānantãti a., tāvanto ti te guyhajānanake paņicca tattakā\<*<2>*>/ tassa ubbegā santāsā uppaj- jantãti, na vissaje ti na vissajjeyya paraü na jānāpeyya, viviccā 'ti sace divā rahassaü mantetukāmo hoti viviccaü\<*<3>*>/ okāsaü kāretvā supaņicchannaņņhāne\<*<4>*>/ manteyya, nātivelan ti rattiü rahassaü kathento pana ativelaü mariyādā- tikkamantaü mahāsaddaü karonto giraü na-ppamu¤ceyya, upassutikā ti mantaņņhānaü upagantvā tirokuķķādisu ņhatvā sotāro bhavanti, tasmā ti ma- hārāja tena kāraõena so manto khippaü bhedam upetãti ā. Rājā M-assa kathaü sutvā: "ete sayaü rājaverino hutvā p-aü mama veriü karontãti" kujjhitvā "gacchatha te nagarā nikkhamāpetvā sålesu tāva uttāsetha sãsāni vā chindathā" 'ti āõāpesi, tesu pacchābāhaü bandhitvā catukke ņhatvā pahāra- sataü datvā nãyamānesu p., deva ime tumhākaü porāõakā- maccā, khamatha tesaü aparādhan" ti ra¤¤o kathesi, rājā "sādhå" 'ti pakkosāpetvā tass' eva dāse katvā adāsi, so pana te tatth' eva bhujisse akāsi, rājā "tena hi mama vijite mā vasantå" 'ti pabbājaniyakammaü āõāpesi, p. "khamatha deva etesaü andhabālānan" ti khamāpetvā tesaü ņhānantarāni paņi- pākatikāni kārāpesi, rājā "paccāmittesu pi tāv' assa evaråpā mettābhāvanā\<*<5>*>/, a¤¤esu kathaüråpā bhavissatãti" paõķitassa ativiya pasanno. Tato paņņhāya cattāro p-ā uddhaņadāņhā viya sappā nibbisā hutvā ki¤ci kathetuü nāsakkhiüså 'ti. Pa¤ca- paõķitapa¤ho niņņhito. Niņņhito ca Paribhindanakathā\<*<6>*>/ ti. Tato paņņhāya p. va ra¤¤o attha¤ ca dhamma¤ ca anu- sāsati, so cintesi: "ra¤¤o setacchattam eva, rajjaü pana ahaü \<-------------------------------------------------------------------------- 1 Cks saügahãrati, Bd saühirati. 2 Cks kaü, Bd tatthake paņicca. 3 Bd vivittaü. 4 Cks apaņi-. 5 Bd omits bhāvanā. 6 Cks paribhaõķakathā. >/ #<[page 390]># %<390 XXII. Mahānipāta.>% vicāremi, mayā appamattena bhavituü vaņņatãti" so nagare mahāpākāraü nāma kāresi, tathā anupākāradvāraņņālake an- taraņņālake\<*<1>*>/ udakaparikhaü kaddamaparikhaü sukkhaparikhan ti tisso parikhā kāresi, antonagare pi jiõõagehāni paņisaükhārā- pesi, mahāpokkharaõiyo kārāpetvā tāsu udakanidhānaü\<*<2>*>/ kāresi, nagare sabbakoņņhāgārāni dha¤¤assa pårāpesi, Himavantapade- sato kulåpagatāpasehi kaddamakumudabãjaü\<*<3>*>/ āharāpesi, uda- kaniddhamanāni sodhāpetvā bahinagare pi jiõõapaņisaükhāra- kammaü kārāpesi, kiükāraõā: anāgatabhayaü paņibāhanatthaü, tato tato āgatavāõijake pi\<*<4>*>/ "kuto āgatā" ti pucchitvā "asu- kaņņhānato nāmā" 'ti "tumhākaü ra¤¤o kiü piyan" ti "asu- kaü nāmā" 'ti sutvā tesaü sammānaü kāretvā uyyojetvā attano ekasatayodhe pakkositvā "sammā mayā dinnapaõõākāre gahetvā ekasatarājadhāniyo gantvā im epaõõākāre attano pi- yakāmatāya tesaü rājånaü datvā te yeva upaņņhahantā tesaü kiriyaü vā mantaü vā ¤atvā mayhaü\<*<5>*>/ pesentā tatth' eva vasatha, ahaü vo puttadāraü posessāmãti" vatvā kesa¤ci kuõ- ķale kesa¤ci suvaõõapādukāyo kesa¤ci suvaõõamālā\<*<6>*>/ akkharāni chinditvā "yadā mama kiccaü hoti tadā pa¤¤āyatå\<*<7>*>/" 'ti adhiņ- ņhahitvā tesaü hatthe datvā\<*<8>*>/ pesesi, te ta. ta. gantvā tesaü rājånaü paõõākāraü datvā "tumhe upaņņhātuü\<*<9>*>/ āgat' amhā" 'ti vatvā "kuto" ti puņņhā āgataņņhānato a¤¤āni ņhānāni ācik- khitvā tehi\<*<10>*>/ "sādhå" 'ti sampaņicchite upaņņhahantā tesaü ab- bhantarikā ahesuü. Tadā Ekabalaraņņhe\<*<11>*>/ Saükhapālo nāma rājā āvudhāni sajjāpeti senaü saükaķķhati, tassa santike upa- nikkhittapuriso p-assa sāsanaü pesesi: "ayaü idha pavatti, `idan nāma karissatãti' na jānāmi, pesetvā sayaü tatvato jānā- thā\<*<12>*>/" 'ti. Atha M. suvapotakam āmantetvā: "samma gantvā Ekabalaraņņhe\<*<8>*>/ Saükhapālarājā idan nāma karotãti ¤atvā \<-------------------------------------------------------------------------- 1 Ck omits antara-, Bd anupakāra¤ca dvārattālakaü antaraņņālakaü. 2 Bd -niddhamanaü. 3 Bd kudrusakumuda bijāni. 4 Cks -kehi. 5 Bd adds sāsanaü. 6 Bd -mālāyo ti so tattha tattha. 7 Bd -yantu. 8 Cks omit datvā. 9 Ck -ņņhānaü. 10 Bd tena hi. 11 Cks ekabala- or ekakhala-, Bd ekokampala. 12 Ck -tā, Cs -tu, Bd jānāsu. >/ #<[page 391]># %< 9. Mahāummaggajātaka. (546.) 391>% sakala-Jambudãpaü āhiõķitvā mayhaü pavattiü āharathā" 'ti vatvā madhulājaü khādāpetvā madhupānãyaü pāyetvā sata- pākasahassapākehi telehi pakkhantaraü makkhetvā pācãnasãha- pa¤jare ņhatvā vissajjesi, so ta. gantvā tassa purisassa santikā tassa ra¤¤o pavattiü tatvato ¤atvā Jambudãpaü parigaõhanto Kampillaraņņhe\<*<1>*>/ Uttarapa¤cālanagaraü pāpuõi. Tadā tattha Cåëani-Brahmadatto nāma rājā r. kāresi, tassa Kevaņņo nāma brāhmaõo attha¤ ca dhamma¤ ca anusāsati p. vyatto, so paccå- sakāle pabujjhitvā dãpālokena alaükatasirigabhaü olokento\<*<2>*>/ mahantaü yasaü disvā "ayaü mama yaso kassa santako" ti cintento "na a¤¤assa Cåëanã-Brahmadattassa santako, evarå- passa pana yasassa dāyakaü rājānaü sakala-Jambudãpe ag- garājānaü kātuü vaņņati, aha¤ ca aggapurohito bhavissāmãti" cintesi, so pāto va ra¤¤o santikaü gantvā sukhasayyaü puc- chitvā "deva mantetabbaü atthãti", "vada ācariyā" 'ti, "deva antonagare raho nāma na sakkā laddhuü, uyyānaü gacchāmā" 'ti, so "sādhu ācariyā" 'ti rājā tena saddhiü uyyānaü gantvā balakāyaü bahi ņhapetvā ārakkhaü kārāpetvā brāhmaõena saddhiü uyyānaü pavisitvā maīgalasilāpaņņe nisãdi, suvapotako taü kiriyaü disvā "bhavitabbam ettha kāraõena, ajja p-assa ācikkhitabbayuttakaü ki¤ci suõissāmãti" uyyānaü pavisitvā maīgalasālarukkhassa pattantare allãyitvā\<*<3>*>/ nisãdi, rājā "kathehi ācariyā" 'ti ā., "mahārāja tava kaõõe ito karohi\<*<4>*>/, catukaõõo yeva manto bhavissati, sace mahārāja mama vacanaü karohi\<*<5>*>/ sakala-Jambudãpe taü aggarājānaü karomãti", so mahātaõhāya tassa vacanaü sutvā somanassappatto hutvā "kathethācariya, karissāmãti", "deva mayaü senaü saükaķķhitvā paņhamaü khuddakanagaraü rumhitvā\<*<6>*>/ gaõhissāma, ahaü hi cåëadvārena nagaraü pavisitvā rājānaü vakkhāmi: `mahārāja tava yuddhena kiccaü n' atthi, kevalaü amhākaü santako hohi, tava r. tav' eva bhavissati, yujjhanto pana amhākaü balavāhanassa ma- \<-------------------------------------------------------------------------- 1 Bd kampala-. 2 Bd adds attano. 3 Bd niliyitvā. 4 Cks karehi. 5 Bd kareyyāsi. 6 Bd yujhitvā. >/ #<[page 392]># %<392 XXII. Mahānipāta.>% hantatāya ekanten' eva parajjhissasãti\<*<1>*>/', sace me vacanaü karissasi saügahissāma taü noce yujjhitvā jãvitakkhayaü pā- petvā dve\<*<2>*>/ senā gahetvā a¤¤aü nagaraü tato a¤¤an ti eten' upāyena s-Jambudãpe r. gahetvā jayapānaü pivissāmā\<*<3>*>/" 'ti vatvā "ekasatarājāno amhākaü nagaraü ānetvā uyyāne āpāna- maõķapaü kāretvā ta. nisinne visamissakaü suraü pāyetvā sabbe pi te jãvitakkhayaü pāpetvā Gaīgāya khipitvā ekasata- rājadhānisu r. amhākaü hatthagataü karissāma, evaü tvaü s-Jambudãpe aggarājā bhavissasãti", so "sādhu ācariya, evaü karissāmãti", "mahārāja, catukkaõõo manto nāma, ayaü hi na sakkā a¤¤ena jānituü, tasmā papa¤caü akatvā sãghaü nikkha- mathā" 'ti, rājā tussitvā "sādhå" 'ti sampaņicchi. Suvapotako taü sutvā tesaü mantapariyosāne sākhāyaü\<*<4>*>/ olambakaü otā- rento\<*<5>*>/ viya Kevaņņassa sãse chakaõapiõķaü pātetvā "kim etan" ti mukhaü vivaritvā uddhaü olokentassa aparaü mukhe pātetvā kirãti vassanto sākhāto uppatitvā "Kevaņņa tvaü `catukaõõo me manto' ti ma¤¤asi, idān' eva chakaõõo jāto, puna aņņhakaõõo bhavitvā anekasatakaõõo bhavissatãti" vatvā "gaõhatha gaõha- thā" 'ti vadantānaü ¤eva vātavegena Mithilaü gantvā p-assa nivesanaü pāvisi, tassa pana idaü vattaü: "sace pana kutoci āgatasāsanaü paõķitass' eva kathetabbaü hoti ath' assa aü- sakåņe otarati, sace Amaradeviyāpi sotuü vaņņati ucchaīge otarati, sace mahājanena sotabbaü bhåmiyaü otarati, so p-assa aüsakåņe otari, tāya sa¤¤āya "rahassena bhavitabban" ti ma- hājano paņikkami, p. taü gahetvā uparimatalaü abhiruyha "kin te tāta diņņhaü kiü sutan ti pucchi, ath' assa: "so ahaü deva s-Jambudãpe a¤¤assa ra¤¤o santike ki¤ci bhayaü\<*<6>*>/ na passāmi, Uttarapa¤cālanagare pana C-Brahmadattassa purohito Kevaņņo nāma rājānaü uyyānaü netvā catukaõõamantaü gaõhi, ahaü sākhantare nisãditvā tassa mukhe chakaõapiõķaü pātetvā āgato 'mhãti" vatvā sabbaü diņņhaü sutaü p-assa kathesi, "ra¤¤ā \<-------------------------------------------------------------------------- 1 Cks -ssasi. 2 Cks omit dve. 3 Cks -mã. 4 Cks omit sā-. 5 Bd otaranto. 6 Bd guyhaü. >/ #<[page 393]># %< 9. Mahāummaggajātaka. (546.) 393>% pana sampaņicchitan" ti vutte ca "sampaņicchitaü devā" 'ti ā., p. tassa katabbayuttakaü sakkāraü kāretvā taü mudu- paccattharaõe suvaõõapa¤jare nipajjāpetvā "Kevaņņo mama Mahosadhabhāvaü na jānāti ma¤¤e, na idāni 'ssa mantiman- tassa matthakaü pāpuõituü dassāmãti" cintetvā nagarato dug- gatakulāni nãharāpetvā bahi vāsesi, raņņhajanapadadvāragāmesu samiddhāni issarakulāni ānetvā nagare vāsesi, bahuü dhana- dha¤¤aü sannicayaü kāresi. C-Brahmadatto pi Kevaņņassa vacanaü gahetvā senaīgaparivuto gantvā ekaü nagaraü pa- rikkhipi, Kevaņņo vuttanayena ta. pavisitvā taü rājānaü sa¤¤ā- petvā attano santakaü katvā dve senā ekato katvā a¤¤aü rājānan ti evaü C-Brahmadatto Kevaņņassa ovāde ņhito ņha- petvā Vedeharājānaü sese s-Jambudãpe rājāno attano santake akāsi. Bodhisattassa upanikkhittakapurisā "Brahmadattena ettakāni nagarāni gahitāni, appamatto hotå" 'ti niccaü sāsanaü pesesun" ti, so pi nesaü "ahaü idha appamatto, tumhe anukkaõņhantā appamattā hutvā vasathā" 'ti pesesi. Brahma- datto sattadivasasattamāsādhikehi sattahi saüvaccharehi Vede- harajjaü ņhapetvā\<*<1>*>/ sesa-Jambudãpe r. gahetvā Kevaņņaü āha: "ācariya Mithilāyaü Vedeharajjaü gaõhāmā" 'ti, "mahārāja Mahosadhapaõķitassa vasananagare r. gaõhituü na sakkhis- sāma, so hi evaüpa¤¤āya sampanno upāyakusalo" ti, iti so vitthāretvā candamaõķale pahārento\<*<2>*>/ viya Ma-assa guõaü ka- thesi, ayaü hi\<*<3>*>/ sayaü pi upāyakusalo va, tasmā "Mithila- rajjaü nāma deva appamattakaü, s-Jambudãpe r. amhākaü pahoti, kin no etenā" 'ti upāyen' eva rājānaü sallakkhāpesi, sesarājāno pi "mayaü Mithilāya r. gahetvā va jayapānaü pi- vissāmā" 'ti vadanti, Kevaņņo te pi vāretvā "Videharajjaü gahetvā kiü karissāma, so rājā amhākaü santako va, nivatta- thā" 'ti upāyen' eva bodhesi, te tassa vacanaü sutvā nivat- tiüsu, Mahāsattassa purisā sāsanaü pesayiüsu: "Brahmadatto ekasatarājaparivāro Mithilaü āgacchanto va nivattitvā attano \<-------------------------------------------------------------------------- 1 Bd vajjetvā. 2 Bd -laü uņhapento. 3 Cks ahaühi, Bd aya¤ hi brāhmano. >/ #<[page 394]># %<394 XXII. Mahānipāta.>% nagaram eva gato" ti, so pi tesaü "ito paņņhāya tassa kiriyaü jānantå" 'ti paņipesesi. Brahmadatto pi Kevaņņena saddhiü "idāni kiü\<*<4>*>/ kiccaü karissāmā" ti mantetvā "mayaü jaya- pānaü pivissāmā" 'ti uyyānaü alaükaritvā "cāņisahassesu suraü ņhapetha, nānāvidhāni ca macchamaüsādãni upanethā" 'ti sevake āõāpesi, tam pi pavattiü p-assa upanikkhittapurisā pesayiüsu, te pana "visaü yojetvā rājāno māretukāmo" ti na jānanti, M. pana sukapotakassa santikā sutattā jānāti, so "ne- saü surāpānadivasaü tatvato jānitvā mama pesethā" 'ti sā- sanaü paņipesesi, te tathā kariüsu, taü sutvā p.: "na yuttaü mādise paõķite dharamāne ettakānaü rājånaü maraõaü, avassa- yo tesaü bhavissāmãti" cintetvā sahajātaü yodhasahassaü pakkosāpetvā, samma\<*<2>*>/ C-Brahmadatto kira uyyānaü alaü- karāpetvā ekasatarājaparivuto suraü pātukāmo, tumhe ta. gantvā rājånaü āsanesu pa¤¤attesu kismi¤ci anisinne\<*<3>*>/ yeva `C-Brahmadattassa anantaraü mahārahāsanaü amhākaü ra¤¤o' ti gahetvā tesaü purisehi `tumhe kassa purisā' ti vutte `Vide- harājassā' 'ti vadeyyātha, te\<*<4>*>/ `tumhehi saddhiü mayaü satta- divasasattamāsādhikāni sattavassāni r. gaõhantā ekadivasam pi Videharājānaü na passāma, kiürājā nām' esa, gacchath' assa\<*<5>*>/ pariyante āsanaü gaõhathā' 'ti vadantā kalahaü karissanti, tumhe `ņhapetvā Brahmadattaü a¤¤o amhākaü ra¤¤o uttari- taro va n' atthãti' kalahaü vaķķhetvā `amhākaü ra¤¤o āsana- mattam pi alabhantā idāni vo (add: n' eva) suraü pātuü na macchamaüsaü khādituü dassāmā' 'ti nadantā vaggantā sadden' eva tesaü tāsaü janetvā mahantehi laguëehi sabbacāņiyo bhin- ditvā macchamaüsaü vippakiritvā aparibhogaü katvā javena senāya antaraü pavisitvā devanagaraü paviņņhā asurā viya ulloëaü uņņhāpetvā:, mayaü Mithilanagare Ma-paõķitassa purisā\<*<6>*>/, sakkontā amhe gaõhathā' 'ti tumhākam gatabhāvaü\<*<7>*>/ jānāpetvā āgacchathā" 'ti vatvā pesesi, te "sādhå" 'ti tassa vacanaü \<-------------------------------------------------------------------------- 1 Cks taü. 2 so all three MSS. 3 Ck -o. 4 Cks omit te. 5 Cks gacchatassa, Bd gacchatha? 6 Bd adds sace. 7 Bd āgata-. >/ #<[page 395]># %< 9. Mahāummaggajātaka. (546.) 395>% sampaņicchitvā vanditvā sannaddhapa¤cāvudhā nikkhamitvā ta. gantvā Nandanavanam iva alaükatauyyānaü pavisitvā sa- mussitasetacchatte ekasatarājapallaüke ādiü katvā paņiyattaü taü siribhāvaü disvā M-ena vuttaniyāmen' eva sabbaü katvā mahājanaü saükhobhetvā Mithilābhimukhā pakkamiüsu, rāja- purisāpi tesaü rājånaü taü pavattiü ārocesuü, Brahmadatto "evaråpassa nāma visayogassa antarāyo kato" ti kujjhi, rājāno pi "amhākaü jayapānaü pātuü nādāsãti" kujjhiüsu, balakāyo pi "mayaü amålakaü suraü pātuü na\<*<1>*>/ labhimhā" 'ti kuj- jhiüsu, Brahmadatto pi te rājāno āmantetvā "atha bho Mi- thilaü gantvā Videharājassa sãsaü khaggena chinditvā pādehi akkamitvā nisinnā jayapānaü pivissāmā" 'ti, "senaü gamana- sajjaü karothā" 'ti vatvā puna rahogato Kevaņņassāpi tam atthaü kathetvā "ambho\<*<2>*>/ evaråpassa vattassa\<*<3>*>/ antarāyakaraü paccāmittaü gaõhissāma, ekasatarājånaü aņņhārasākkhohiõi- saükhāya senāya parivutā taü nagaraü gacchāma, etha āca- riyā" ti ā., brāhmaõo attano paõķitabhāvena cintesi: "Ma-paõ- ķitaü jinituü nāma na sakkā, amhākaü yeva lajjitabbakaü\<*<4>*>/ bhavissati, nivattessāmi rājānan" ti, atha naü eva āha: "ma- hārāja na esa Videhara¤¤o thāmo, Ma-paõķitassa saüvidhānam etaü, mahānubhāvo pan' esa, tena rakkhitā Mithilā sãharak- khitā guhā viya na sakkā kenaci gahetuü, kevalaü amhākaü lajjanakaü bhavissati, alaü ettha gamanenā" 'ti, rājā pana khattiyamānena issariyamadena ca matto hutvā "kiü so ka- rissatãti" vatvā ekasatarājaparivuto aņņharasākkhohiõisaükhāya senāya\<*<5>*>/ nikkhami, Kevaņņo pi attano kathaü gaõhāpetuü asakkonto "ra¤¤o paccanãkavutti nāma ayuttā" ti tena saddhiü yeva nikkhami. Te pi yodhā ekaratten' eva Mithilaü patvā attanā kataü kiccaü p-assa kathayiüsu, paņhamaü pahita- upanikkhittapurisāpi 'ssa sāsanaü pahiõiüsu: "C-Brahmadatto `Videharājānaü gaõhissāmãti' ekasatarājaparivāro āgacchati, paõķito\<*<6>*>/ appamatto hotå" 'ti\<*<7>*>/, "ajja asukaņņhānaü nama āgato, \<-------------------------------------------------------------------------- 1 Bd a. 2 Bd amhākaü. 3 Bd mantassa. 4 Bd -tabbaü. 5 Bd adds saddhiü. 6 Bd -ta. 7 Bd hotu, omitting ti. >/ #<[page 396]># %<396 XXII. Mahānipāta.>% ajja asukaņņhānaü, ajja nagaraü pāpuõissatãti" pi 'ssa ni- baddhaü sāsanaü pesenti yeva, taü sutvā M. appamattataro ahosi, Videharājā pana "Brahmadatto kira imaü nagaraü ga- hetuü āgacchatãti" paramparāghosena assosi, atha Brahmadatto aggapadose yeva ukkāsatasahassena dhāriyamānena\<*<1>*>/ āgantvā sakalanagaraü parivāresi, atha naü hatthipākārarathapākāra- assapākārehi parikkhipāpetvā tesu tesu ņhānesu balagumbaü ņhapesi, manussā unnadantā appoņhentā seëentā naccantā gajjantā aņņhaüsu, dãpobhāsena c' eva alaükārobhāsena ca sakalasatta- yojanikā Mithilā ekobhāsā ahosi, hatthiassarathapattituriyādi- saddehi paņhaviyā bhijjanakālo viya ahosi, cattāro paõķitā ullola- saddaü sutvā ajānantā ra¤¤o santikaü gantvā "mahārāja mahā ullolasaddo\<*<2>*>/, na kho pana jānāma kin nām' etaü, vã- maüsituü vaņņati mahārājā" 'ti, taü sutvā rājā "Brahma- datto nu kho āgato bhaveyyā" 'ti sãhapa¤jaraü vivaritvā olokento tassāgatabhāvaü ¤atvā bhãtatasito "n' atth' amhākaü jãvitaü, sve dāni no sabbe jãvitakkhayaü pāpessatãti" tehi saddhiü sallapanto nisãdi, M. pan' assāgatabhāvaü ¤atvā sãho viya asambhãto sakalanagare\<*<3>*>/ ārakkhaü saüvidahitvā "rājānaü assāsessāmãti" rājanivesanaü abhiråhitvā vanditvā ekamantaü aņņhāsi, rājā naü disvā paņiladdhāssāso hutvā "ņhapetvā mama puttaü Ma-paõķitaü a¤¤o maü imamhā dukkhā moce- tuü samattho nāma n' atthãti" cintetvā tena saddhiü salla- panto āha: @@ @@ @*>/ dhajanã vāmarohiõã sippiyehi susampannā sårehi suppatiņņhitā. || Ja_XXII:1453 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bd dhārayamāno. 2 Bd adds jāto. 3 Cks -raü. 4 Cks -vijjālaükārābhā. >/ #<[page 397]># %< 9. Mahāummaggajātaka. (546.) 397>% @*>/ yasassino acchinnaraņņhā vyathitā\<*<2>*>/ Pa¤calãnaü vasaü gatā. || Ja_XXII:1455 ||>@ @*>/ vasino gatā. || Ja_XXII:1456 ||>@ @@ @*>/ va samantā parivāritā, Mahosadha vijānāhi: kathaü mokkho bhavissatãti. || Ja_XXII:1458 ||>@ Ta. sabbasenāyā 'ti sabbāya ekasatarājadhāniyā\<*<5>*>/ aņņhārasākkhohiõisaü- khāya saddhiü āgato kira tātā 'ti, Pa¤cāliyā ti Pa¤cālara¤¤o santakā, piņ- ņhimatãti piņņhiyā ānãte dabbasambhāre gahetvā vicarantena vaķķhakãbalena samannāgatā, sabbasaügāmakovidā ti sabbasaügāme\<*<6>*>/ kusalā, ohāriõãti antaraü paviņņhā\<*<7>*>/ apa¤¤āyant' eva harituü samatthā\<*<8>*>/, saddavatãti dasahi sad- dehi avivittā, bheri -- nā ti etha yātah yujjhatha mā pajjathā ti ādãni ta. vacãbhedena jānāpetuü na sakkā tādisāni pan' ettha kiccāni bherisaddasaükha- saddasa¤¤āõen' eva bodhentãti bherisaükhappabodhanā lohavijjā ti lohasip- pāni, sattaratanapatimaõķitānaü kavacavammikajālikāsãsakaõerikādãnaü\<*<8>*>/ etaü nāmaü, alaükārā ti rājarājamahāmattādãnaü alaükārā, tasmā lohavijjāhi c' eva alaükārehi ca bhāsatãti lohavijjāalaükārābhā ti ayam ettha attho, dhaja- nãti suvaõõādipatimaõķitehi nānāvatthasamujjalehi rathādisusamussiteh' eva dhajehi samannāgatā, vāmarohiõãti hatthã ca asse ca ārohantā vāmapassena ārohantãti vāmarohiõãti vuccanti, tehi samannāgatā, aparimitahatthiassasamākiõõā ti a., sippiyehãti hatthisippāssasippādisu aņņhārasasu sippesu nipphattiü pattehi suņņhusampannā susamākiõõā, sårehãti tāta esā kira senā sãhasamāna- parakkamehi sårayodhehi suppatiņņhitā, āhå ti dasa kira ettha senāya paõķitā\<*<9>*>/ ti vadanti, rahogamā ti rahogamanasãlā raho nisãditvā mantanasãlā te kira ekāhaü dvãhaü cintetuü labhantā paņhaviü parivattetuü ākāse gaõņhiü kātuü samatthā, ekādasãti tehi kira paõķitehi atirekatarapa¤¤ā\<*<9>*>/ ra¤¤o mātā, sā tesaü ekādasã hutvā Pa¤cāliyaü senaü pasaüsati anusāsati; ekadivasaü kir' eko puriso ekaü taõķulanāli¤ ca puņabhatta¤ ca kahāpaõasahassa¤ ca gahetvā nadiü tarissāmãti otiõõo nadãmajjhaü patvā tarituü asakkonto tãre ņhite ma- nusse evam ā.: ambho mama hatthe ekataõķulanāli puņabhattaü kahāpaõasahassa¤ ca atthi, ito me yaü ruccati taü dassāmi, yo sakkoti so maü uttāretå 'ti, ath' eko thāmasampanno puriso gāëhaü\<*<10>*>/ nivāsetvā nadiü ogāhetvā\<*<11>*>/ taü hatthe gahetvā uttāretvā dehi me dātabban ti ā., taõķulanāliü vā bhattapuņaü vā \<-------------------------------------------------------------------------- 1 Bd anuyantā. 2 Bd byāthitā, Cks vyadhitā. 3 Cks -ma. 4 Cks -kāraka-. 5 Bd -rājanāyikā. 6 Cks -ma. 7 Cks -o. 8 Bd paviņhena apa¤¤āyanteneva paresaü sãsaü āharituü samattho. 9 Bd tassā kirettha senāya dasa p., Ck -raüpaü¤ā, Bd -rāpa¤cāla. 10 Bd daëhaü. 11 Ck ogāyitvā, Cs oghāhitvā. >/ #<[page 398]># %<398 XXII. Mahānipāta.>% gaõhā 'ti, ahaü mama jãvitaü agaõetvā taü uttāresiü, na me etehi attho, kahāpaõe me dehãti, ahaü ito maya yaü ruccati taü dassāmãti avacaü, idāni me yaü ruccati taü dammi, icchanto gaõhāhãti, so samãpe ņhitass' ekassa kathesi, so pi taü esa attano ruccanakaü tava deti\<*<1>*>/ evaü gaõhā 'ti ā., so nāhaü gaõhissāmãti taü ādāya vinicchayaü gantvā vinicchayāmaccānaü ārocesi, te pi sabbaü sutvā tath' evāhaüsu, so tesaü vinicchayena asantuņņho ra¤¤o ārocesi, rājā vinicchayāmacce pakkosāpetvā tesaü santike ubhinnam pi vacanaü sutvā tath' eva vatvā vinicchituü ajānanto attano jãvitaü pahāya nadiü otiõõaü parajjhāpesi\<*<2>*>/, tasmiü khaõe ra¤¤o mātā Talatādevã\<*<3>*>/ nāma avidåre nisinnā ra¤¤o dubbinicchitabhāvaü ¤atvā tāta imaü aņņaü ¤atvā vinicchitan\<*<4>*>/ ti ā., amma ahaü ettakaü jānāmi sace tumhe uttaritaraü jānātha vinicchinathā\<*<5>*>/ 'ti, sā evaü karissāmãti vatvā taü purisaü pakkosāpetvā: ehi tāta tava hatthagatāni tãõi pi bhåmiyaü ņhapehãti paņipātiyā ņhapetvā tvaü udake vuyhamāno\<*<6>*>/ imassa kiü kathesãti pucchitvā idan nāmā 'ti vutte tena hi idāni tava ruccanakaü gaõhā 'ti ā., so sahassatthavikaü gaõhi, atha naü sā thokaü gatakāle pakkosāpetvā tāta sahassaü tava ruccatãti pucchitvā āma ruccatãti vutte tāta tayā ito me yaü ruccati taü dassāmãti imassa vuttaü na vuttan ti vuttaü devãti tena hi imaü sahassaü etassa dehãti, so rodanto paridevanto adāsi, tasmiü khaõe rā- jāpi amaccāpi tussitvā sādhukāraü pavattayiüsu, tato paņņhāya tassā paõķita- bhāvo sabbattha pākaņo jāto, taü sandhāya Videharājā\<*<7>*>/ mātā ekādasãti ā., kha- tyā ti khattiyā, acchinnaraņņhā ti Brahmadattena acchinditvā gahitaraņņhā, vyādhitā\<*<8>*>/ ti maraõabhayabhãtā a¤¤aü gahetabbagahaõaü apassantā, Pa¤cā- lãnaü vasaü gatā ti etassa Pa¤cālara¤¤o vasaü gatā ti a., sāmivacanatthe hi etaü upayogavacanaü, yaüvadā takkarā ti yaü mukhena vadanti\<*<9>*>/ taü ra¤¤o kātuü sakkonto\<*<10>*>/ va, vasino gatā ti pubbe sayaüvasino idāni pan' assa vasaü gatā ti a., tisandhãti paņhamaü hatthipākārena\<*<11>*>/ parikkhittā tato rathap. tato assap. tato yodhapattip. ti imehi catåhi saükhepeti, tisandhi- parivāritā ti hatthirathānaü antare eko sandhi, rathāssānaü antare eko sandhi assapattãnaü a. eko ti, parikha¤¤atãti khaõiyyati\<*<12>*>/ imaü idāni up- pāņetvā gaõhitukāmā viya samantato khaõanti, uddhaütārakajātā cā 'ti tāta yāya senāya samantā parivāritā sā anekasatasahassāhi daõķadãpikāhi uddhaü- tārakajātā viya khāyati, vijānāhãti tāta Mahosadha Avãcito yāva Bhavaggā a¤¤o tayā sadiso upāyakusalo p. nāma n' atthi paõķitabhāvo ca nāma eva- råpesu ņhānesu pa¤¤āyati tasmā tvam eva jāna kathaü ito dukkhā mokkho bhavissatãti a. Imaü ra¤¤o kathaü sutvā M. cintesi: "ayaü rājā ativiya maraõabhayabhãto, gilānassa kho pana vejjo paņisaraõaü chā- \<-------------------------------------------------------------------------- 1 Ck -kaü va deti, Cs ruccantaü ma deti. 2 Bd parāpesi. 3 Bd jalāka-. 4 Bd suņhu vinicchathā. 5 Cks -nethā, Bd vinicchathā. 6 Bd tāta gaõe tvaü udake vuyhamāne, Ck miyyāmāno, Cs vyamāno? 7 Bd pa¤cālarāja. 8 Bd byādhitā; read: vyathitā. 9 Bd vadati. 10 so all three MSS. for -tā?. 11 Cks yodhahatthi-. 12 Cks khiõiyyāti, Bd khaõiyati. >/ #<[page 399]># %< 9. Mahāummaggajātaka. (546.) 399>% tassa bhojanaü pipāsitassa pānãyaü, imassa pi ņhapetvā mam a¤¤aü paņisaraõaü n' atthi, assāsessāmi nan" ti, atha naü M. manosilātale nadanto sãho viya "mā bhāyi mahārāja rajja- sukham anubhava, ahaü leķķuü gahetvā kāko viya dhanuü gahetvā makkaņo viya ca imaü aņņhārasākkhohinãsenaü udare baddhasāņakānam pi assāmikaü katvā\<*<1>*>/ palāpessāmãti" vatvā imaü gātham āha: @*>/. || Ja_XXII:1459 ||>@ T. a.: tvaü deva yathāsukhaü attano rajjasukhasaükhāte pāde pasārehi pasārento ca saügāmacittaü akatvā bhu¤ja kāme ramassu ca, eso Brahmadatto imaü senaü chaķķetvā palāyissatãti. P. rājānaü samassāsetvā nikkhamitvā nagare chaõabheri¤ carāpetvā nāgare āha: "ambho tumhe mā cintayittha, sattāhaü mālāgandhavilepanaü pānabhojanādãni\<*<3>*>/ sampādetvā chaõakãlaü paņņhapetvā\<*<4>*>/ ta. ta. manussā yathānuråpaü mahāpānaü pivantu gandhabbaü karontu vādentu naccantu\<*<5>*>/ seëentu nadantu\<*<6>*>/ ap- poņhentu, paribbayo vo mama\<*<7>*>/ santako hotu, ahaü Ma-paõķito nāma, passatha\<*<8>*>/ me ānubhāvan" ti nāgare assāsesi, te tathā kariüsu, gãtavāditādisaddaü bahinagare ņhitā suõanti, cåëa- dvārena manussā pavisanti, ņhapetvā paņisattuü\<*<9>*>/ diņņhadiņņhaü na gaõhanti, tasmā sa¤cāro na chijjati, nagaraü paviņņhā chaõakãëānissitaü janaü\<*<10>*>/ passanti, Cåëani-Brahmadatto pi na- gare kolāhalaü sutvā amacce evam āha: "ambho amhesu aņņhārasākkhohiõiyā senāya nagaraü parivāretvā ņhitesu na- garavāsãnaü bhayaü vā sārajjaü vā n' atthi, ānanditā pãti- somanassappattā appoņhenti nandanti seëenti gāyanti, kin nām' etan" ti, atha naü upanikkhittakapurisā musāvādaü katvā evam āhaüsu: "deva mayaü ekena kammena cåëadvārena nagaraü pavisitvā chaõanissitaü mahājanaü disvā pucchimha: \<-------------------------------------------------------------------------- 1 so Cks; Bd bandhasāņakānaü pi sāmikaü akatvā. 2 Bd palāyititi. 3 Cks -naü. 4 Bd -tha. 5 Bd vaggantu. 6 Bd nadentu naccantu gāyantu. 7 Bd mo pama. 8 Bd passissatha. 9 Ck -satthaü, Cs -santaü. 10 Cks chaõaü. >/ #<[page 400]># %<400 XXII. Mahānipāta.>% ambho sakala-Jambudãpe rājāno āgantvā tumhākaü nagaraü parikkhipitvā ņhitā, tumhe pana atipamattā, kin nām' etan" ti, te evam āhaüsu: "amhākaü ra¤¤o kumārakāle eko mano- ratho ahosi: sakala-Jambudãpe\<*<1>*>/ rājåhi nagare parivārite chaõaü karissāmãti, tass' ajja manoratho matthakaü patto, tasmā chaõabheriü carāpetvā sayaü mahātale mahāpānaü pivatãti", rājā tesaü kathaü sutvā kujjhitvā senaīgaü āõāpesi: "khip- paü ito c' ito ca nagaraü avattharitvā parikhaü bhinditvā pākāraü maddantā dvāraņņālake bhindantā nagaraü pavisitvā sakaņehi kumbhaõķāni viya mahājanassa sãsāni gaõhatha, Vide- hara¤¤o sãsaü ānethā" 'ti, taü sutvā sårayodhā nānāvidha- āvudhahatthā dvārasamãpaü gantvā paõķitassa purisehi pakka- māëakalalasi¤canapāsāõapatanādãhi\<*<2>*>/ upaddutā paņikkamanti, "pākāraü bhindissāmā" 'ti parikhaü otiõõe\<*<3>*>/ pi antaraņņālesu ņhitā ususattitomarādãhi mahāvināsaü pāpenti, p-assa yodhā Brahmadattassa yodhe hatthavikārādãni dassetvā nānappakārehi akkosanti tajjenti: "tumhe pi alabhantā\<*<4>*>/ thokaü pivissatha khādissathā" 'ti suravitthakāni\<*<5>*>/ c' eva macchamaüsasålāni ca pasāretvā sayam eva pivanti khādanti anupākāre caükamanti, itare ki¤ci kātuü asakkontā C-Brahmadattassa santikaü gantvā: "deva ņhapetvā iddhimante a¤¤ehi nittharituü na sakkā" ti vadiüsu, rājā catupa¤cāhaü\<*<6>*>/ vasitvā gahetabbagahaõaü\<*<7>*>/ apas- santo Kevaņņaü pucchi: "ācariya nagaraü gaõhituü na sakkā, eko pi upasaükamituü samattho nāma n' atthi, kiü kātabban" ti, "hotu mahārāja, nagaraü nāma bahiudakaü hoti, udakak- khayena gaõhissāma, manussā udakena kilantā\<*<8>*>/ dvāraü vi- varissantãti", so "atth' eso upāyo" ti sampaņicchi, tato paņ- ņhāya udakaü pavisituü na denti, p-assa upanikkhittakapurisā paõõaü likhitvā kaõķe bandhitvā taü pavattiü pesesuü, "tena pi paņhamam eva āõattaü yo yo kaõķe paõõaü passati \<-------------------------------------------------------------------------- 1 Bd -pa. 2 so Cks for -mala-? Cs pakkamākalala-, Bs sakkharakaddama-, Bd kaddamavālukakalala-. 3 all three MSS. -o. 4 Bd kilamantā atha. 5 so Cks; Bd sårapiņhakāni. 6 Bd catuhapa¤cāhaü. 7 Bd -tabbayuttakaü. 8 Bd kilamantā. >/ #<[page 401]># %< 9. Mahāummaggajātaka. (546.) 401>% so so āharatå" 'ti, ath' eko puriso taü disvā p-assa dassesi, so taü pavattiü ¤atvā "na me Ma-paõķitabhāvaü jānantãti" saņņhihatthe veëå dvidhā phāletvā suparisuddhaü sodhetvā puna ekato katvā cammena bandhitvā upari kalalena makkhetvā Himavantato iddhimantatāpasehi ānãtakaddamakumudabãjaü\<*<1>*>/ pokkharaõãtãre kalale ropetvā upari veëuü ņhapāpetvā\<*<2>*>/ udakassa pårāpesi, ekaratten' eva vaķķhitvā pupphaü veëumatthakato uggantvā ratanamattaü aņņhāsi, atha naü uppāņetvā "imaü Brahmadattassa dethā" 'ti attano purisānaü dāpesi, te tassa daõķakaü valayaü katvā "ambho\<*<3>*>/ Brahmadattassa pādamålikā, chātena mā marittha, gaõhatha\<*<4>*>/ taü uppalaü, pilandhitvā daõ- ķakaü kucchipåraü khādathā" 'ti vatvā khipiüsu, tam eko p-assa upanikkhittakapurisānaü upaņņhāko va gaõhi, atha naü ra¤¤o santikaü haritvā\<*<5>*>/ "passatha deva imassa pupphassa daõķakaü, na no ito pubbe evaüdãgho\<*<6>*>/ daõķako diņņhapubbo" ti vatvā "minatha nan" ti vutte p-assa purisā saņņhihattha- daõķakaü asãtihatthaü katvā miniüsu, puna ra¤¤ā\<*<7>*>/ "katth' etaü jātan" 'ti vutte eko musāvādaü katvā evam āha: "ahaü deva ekadivasaü pipāsito hutvā `suram pivissāmãti' cåëadvārena nagaraü paviņņho nāgarānaü udakakãëanatthāya katā mahā- pokkharaõiyo passiü\<*<8>*>/, mahājano nāvāya nisãditvā pupphāni gaõhati, tatth' idaü tãrappadese jātaü, gambhãraņņhāne jātassa pana daõķako satahattho bhavissātãti", taü sutvā rājā Kevaņņaü ā.: "ācariya na sakkā idaü udakakkhayena gaõhituü, harath' etaü\<*<9>*>/ mantaü\<*<10>*>/" ti, "tena hi deva dha¤¤akkhayena gaõhissāma, nagaraü nāma bahidha¤¤aü hotãti", "evaü hotu ācariyā" 'ti, p. purimanayen' eva taü pavattiü ¤atvā "na me Ke-brāhmaõo paõķitabhāvaü jānātãti" anupākāramatthake kalalaü datvā\<*<11>*>/ vãhiü ta. ropāpesi, Bodhisattānaü adhippāyā nāma ijjhanti, vãhi ekaratten' eva uņņhāya pākāramatthaken' eva pa¤¤āyi, tam \<-------------------------------------------------------------------------- 1 Bd ānitaükudrusakumudabijaü. 2 Bd ropāpetvā. 3 Cks omit ambho. 4 Cks handa te. 5 Bd āh-. 6 Bd -digha. 7 Cks ra¤¤o. 8 Ck passitu, Bd passi. 9 Cks haretaü. 10 Bd phatan. 11 Bd katvā. >/ #<[page 402]># %<402 XXII. Mahānipāta.>% pi disvā Brahmadatto "ambho kim etaü pākāramatthakena nãlaü hutvā pa¤¤āyatãti", p-assa upanikkhittakapurisā ra¤¤o vacanaü mukhato lu¤citvā gaõhantā\<*<1>*>/ viya "deva gahapatiputto kira Maho- sadho anāgatabhayaü disvā raņņhato dha¤¤aü āharāpetvā koņņhā- gārādãni pårāpetvā sesaü dha¤¤aü pākārapasse nikkhipāpesi, te kira\<*<2>*>/ vãhã ātape sukkhantā vasse tementā tatth' eva sassaü jane- suü\<*<3>*>/, aham pi ekadivasaü ekena kammena cåëadvārena pavisitvā pākārapasse vãhirāsito vãhiü hatthena gahetvā vãthiyaü chaķ- ķesiü, atha maü paribhāsantā `chāto 'sãti ma¤¤e, vãhiü dasante bandhitvā tava gehaü haritvā pacāpetvā bhu¤jāhãti' vadiüsu", rājā taü sutvā Ke-aü āha: "ācariya dha¤¤akkhayena p' etaü gahetuü na sakkā, ayam pi anupāyo" ti, "tena hi deva dā- rukkhayena gaõhissāma, nagaraü nāma bahidārukaü hotãti", "evaü hotu ācariyā" 'ti, purimanayen' eva taü pavattiü ¤atvā pākāramatthakena vãhiü atikkamitvā pa¤¤āyamānaü\<*<4>*>/ dārurāsiü kāresi, manussā Brahmadattassa purisehi saddhiü parihāsaü karontā "chāt' attha yāgubhattaü pacitvā bhu¤jathā" 'ti mahantamahantāni dāråni khipanti, rājāpi "pākāramatthakena dāråni pa¤¤āyante\<*<5>*>/, kim etan" ti pucchitvā "g-putto kira anā- gatabhayaü disvā dāråni āharāpetvā kulānaü pacchāgehesu\<*<6>*>/ ņhapāpetvā atirekāni pākāraü nissāya ņhapāpesãti" upanikkhitta- kānaü yeva santikā sutvā Ke-aü ā.: "ācariya dārukkhayenāpi na sakkā gaõhituü, haretha taü\<*<7>*>/ upāyan" ti, "mā cintayi mahārāja, a¤¤o upāyo atthãti", "ācariya, kiüupāyo nām' esa, nāhaü tava upāyassa antaü passāmi, na sakkā amhehi Videhaü gaõhituü, amhākaü nagaraü gamissāmā" 'ti, "deva `C-Brahma- datto ekasatehi khattiyehi saddhiü Videhaü gaõhituü na sak- khãti' amhākaü lajjanakaü bhavissati, na Mahosadho yeva p., aham pi p. yeva, ekaü lesaü karissāmā" 'ti, "kiü lesaü nāma ācariyā" 'ti, "dhammayuddhan nāma karissāmā" 'ti, \<-------------------------------------------------------------------------- 1 Bd vacanaü sutvā mukhato vimhi lu¤canto. 2 Cks kira te. 3 Bd sassāni sejjāyisu. 4 Cks pa¤¤āyanappamānaü. 5 Bd -tāni. 6 Bd pacchābhāgehesu. 7 Bd āharathekaü. >/ #<[page 403]># %< 9. Mahāummaggajātaka. (546.) 403>% "kim etaü dh-yuddhan nāma" 'ti, "mahārāja na senā yuj- jhissati, dvinnam pi pana rājånaü dve paõķitā ekaņņhāne bha- vissanti\<*<1>*>/, tesu yo vandissati tassa parājayo bhavissati, Ma-dho pana imaü mantaü na jānāti, ahaü mahallako so daharo, so a disvā vandissati, tadā Vedeho parājito nāma bhavissati, atha mayaü Vedehaü parājetvā attano nagaraü gamissāma, evan no lajjanakaü na bhavissati, idaü dh-yuddhan nāmā" 'ti, p. tam pi rahassaü purimanayen' eva ¤atvā "sace Kevaņņassa parajjhissāmi\<*<2>*>/ nāma na paõķito 'smãti" cintesi, Brahmadatto pi "sobhano ācariya upāyo" ti vatvā\<*<3>*>/ "sve dh-yuddhaü bhavissati dvinnaü paõķitānaü, dhammena samena jayaparājayo bhavis- sati\<*<4>*>/, yo dh-yuddhaü na karissati so parājito va nāma bha- vissatãti" paõõaü likhāpetvā cåladvārena Vedehassa\<*<5>*>/ pesesi, taü sutvā Vedeho p-aü pakkosāpetvā tam atthaü ācikkhi, p. "sādhu deva, `sve pāto va pacchimadvāre dhammayuddha- maõķalaü sajjessantu\<*<6>*>/ dh-yuddhamaõķalaü āgacchantå' 'ti pesetha devā" 'ti, taü sutvā āgatadåtass' eva paõõaü dāpesi, p. punadivase "Kevaņņass' eva parājayo hotå" 'ti pacchima- dvāre dh-yuddhamaõķalaü sajjāpesi, te pi kho ekasatapurisā "ko jānāti kiü bhavissatãti" p-assa ārakkhatthāya\<*<7>*>/ Ke-aü pari- vārayiüsu, te pi ekasatarājāno dh-yuddhamaõķalaü gantvā pācãnadisaü olokentā aņņhaüsu, tathā Ke-brāhmaõo, Bo. pana pāto va gandhodakena nahāyitvā satasahassagghanakaü Kāsi- vatthaü nivāsetvā sabbālaükārapatimaõķito nānaggarasabho- janaü bhu¤jitvā mahantena parivārena rājadvāraü gantvā "pavisatu me putto" ti vutte pavisitvā rājānaü vanditvā eka- mante ņhatvā "kiü tāta Mahosadhā" 'ti vutte "dh-yuddha- maõķalaü gamissāmãti" ā., "mayā kiü kātuü vaņņatãti", "deva Ke-brāhmaõaü maõinā va¤cetukāmo 'mhi, aņņhavaükamaõi- ratanaü laddhuü vaņņatãti", "gaõha tātā" 'ti, so taü gahetvā rājānaü vanditvā\<*<8>*>/ otiõõo sahajātehi yodhasahassehi parivuto \<-------------------------------------------------------------------------- 1 Bd vasissanti. 2 Cks parajji-, Bd parajjhā, Bs parajjhāmi. 3 Cks omit ti vatvā. 4 Cks -ssatãti. 5 Cks vi-. 6 Bd sajjissanti. 7 Cks -ttāya. 8 Bd adds rājagehato. >/ #<[page 404]># %<404 XXII. Mahānipāta.>% navutikahāpaõasahassagghanakaü setasindhavayuttaü ratha- varaü āruyha pātarāsavelāya dvārasamãpaü pāpuõi, Kevaņņo pi "idāni āgamissati idāni āgamissatãti" tassāgamanamaggaü olokento aņņhāsi, olokanen' eva dãghagãvataü patto viya suri- yatejena sede mu¤cante\<*<1>*>/, M. pi mahāparivāratāya samuddo viya ajjhottharanto kesarasãho viya asambhãto vigatalomahaüso dvāraü vivarāpetvā nagarā nikkhamma rathā oruyha sãho viya vijambhanto\<*<2>*>/ pāyāsi, ekasatarājāno tassa råpasiriü disvā "esa kira Sirivaķķhaseņņhiputto Mahosadhapaõķito pa¤¤āya sakala- Jambudãpe adutiyo" ti ukkuņņhisahassāni pavattayiüsu, so pi kho marugaõaparivuto Sakko viya anopamena sirivibhavena taü maõiratanaü hatthena gahetvā Kevaņņābhimukho ahosi, Ke-taü disvā va sakabhāvena saõņhātuü asakkonto paccugga- manaü katvā evam ā.: "p-a Ma-dha, mayaü dve pi p-ā, am- hākaü tumhe nissāya ettakaü kālaü vasantānaü tumhehi paõõākāramattam pi na pesitapubbaü, kasmā evam akatthā\<*<3>*>/" 'ti, atha naü M.: "p-a, tumhākaü anucchavikaü paõõākāraü olokento ajja imaü maõiratanaü labhimha, handa naü gaõ- hatha, evaråpaü nāma a¤¤aü maõira-n' atthãti", so tassa hatthe jalamānaü maõira-disvā "dātukāmo me bhavissatãti" cintetvā "tena hi dehãti" hatthaü pasāresi, M. "gaõhā" 'ti khipitvā pasāritahatthassa aggaīgulãsu pātesi, brāhmaõo garu- maõiratanaü aīgulãhi dhāretuü nāsakkhi, taü parigaëitvā M-assa pādamåle pati, brāhmaõo lobhena "gaõhissāmi nan" ti tassa pādamåle onato ahosi, ath' assa M. uņņhātuü adanto ekena hatthena khandhaņņhike ekena piņņhikacchāyaü gahetvā "uņņhe- tha ācariya uņņhetha āc-, ahaü daharo tumhākaü nattumatto\<*<4>*>/, mā maü vandathā" 'ti vadanto aparāparaü katvā nalāņaü mukhena saddhiü bhåmiyaü ghaüsitvā lohitamakkhitaü\<*<5>*>/ katvā "andhabāla tvaü mama santikā vandanaü paccāsiüsasãti\<*<6>*>/" \<-------------------------------------------------------------------------- 1 Bd sedā mu¤canti. 2 Bd -amāno. 3 Bd karitthā. 4 Bd natthu-, Ck nantu-, Cs nanamatto? 5 Cks -kkhittaü. 6 all three MSS. -satãti. >/ #<[page 405]># %< 9. Mahāummaggajātaka. (546.) 405>% gãvāyaü gahetvā khipi, so usabhamattaņņhāne patitvā uņņhāya palāyi, maõiratanaü pana M-assa manussā va gaõhiüsu, Bo- assa pana "uņņhetha uņņhetha mā maü vandathā" 'ti vacãghoso sakalaparisaü chādetvā aņņhāsi, "Ke-brāhmaõena p-assa pādā vanditā" ti parisāpi 'ssa ekappahāren' eva unnādādãni akāsi, Brahmadattaü ādiü katvā sabbe pi te rājāno K-aü M-assa pādamåle onataü\<*<1>*>/ addasaüsu yeva, te "amhākaü p-ena M-dho vandito, idāni parājit' amha, na no jãvitaü dassatãti" attano attano asse āruyha Uttarapa¤cālābhimukhā palāyituü ārabhiüsu, te palāyante disvā Bo-assa parisā "C-Brahmadatto ekasatakhattiye gahetvā palāyatãti" puna ukkuņņhim akāsi, taü sutvā te rājāno maraõabhayabhãtā bhiyyosomattāya palāyantā senaīgaü bhin- diüsu, Bo-assa parisāpi nadantã vaggantã suņņhutaraü kolā- halam akāsi, M. senaīgaparivuto nagaram eva pāvisi, Brahma- dattassa senā tãõi mattāni yojanāni pakkhandi, Ke-assaü āruyha nalāņe lohitaü pu¤chamāno senaü patvā assapiņņhiyaü nisinno "bho\<*<2>*>/ mā palāyatha, nāhaü g-puttaü vandāmi, tiņņhatha tiņņhathā" 'ti ā., senā aņhatvā gacchat' eva Ke-aü akkosantā paribhāsantā: "pāpadhamma duņņhabrāhmaõa `dhammayuddhaü nāma karissāmãti' gantvā nattumattam\<*<3>*>/ pi appahontaü vandi\<*<4>*>/, n' atthi tava akattabban" ti tassa kathaü asuõantā va gac- chant' eva, so vegena gantvā senaü sampāpuõitvā "bho\<*<2>*>/ va- canaü saddahatha mayhaü, nāhaü naü vandāmi, maõiratanena maü va¤cesãti", sabbe pi te rājāno nānākāraõehi bodhetvā\<*<5>*>/ attano kathaü gaõhāpetvā tathā pabhinnasenaü paņinivattesi, sā pana tāva mahatã senā sace paüsumuņņhiü vā ekekaü leķķuü vā\<*<6>*>/ gahetvā\<*<7>*>/ khipeyya parikhaü påretvā pākārappa- māõarāsi bhaveyya, Bodhisattānaü pana adhippāyā ijjhantãti eko pi paüsumuņņhiü vā leķķuü vā nagarābhimukhaü khipanto nāma nāhosi, sabbe nivattetvā\<*<8>*>/ attano khandhāvāraņņhānam eva \<-------------------------------------------------------------------------- 1 all three MSS. oõa-. 2 Bd bhonto. 3 Bd natta-. 4 Bd vandasi. 5 Bd sabbodhetvā. 6 Cks omit vā. 7 Bd adds nagarābhimukho. 8 so all three MSS. for -ttitvā? >/ #<[page 406]># %<406 XXII. Mahānipāta.>% paccāgamiüsu, rājā Ke-aü pucchi: "kiü karoma ācariyā" 'ti, "deva kassaci cåëadvārena nikkhamituü adantā\<*<1>*>/ sa¤cāraü chindāma, manussā nikkhamituü alabhantā ukkaõņhitvā dvāraü vivarissanti, atha mayaü paccāmitte gaõhissāmā" 'ti, p. taü pavattiü purimanayen' eva sutvā cintesi: "imesu ciraü idha vasantesu phāsukaü nāma n' atthãti upāyen' eva palāpetuü vaņņatãti" so "mantena te palāpessāmãti" ekaü mantakusalaü amaccaü upadhārento Anukevaņņaü nāma disvā pakkosāpetvā "ācariya mahākaü ekaü kammaü nittharituü vaņņatãti" ā., "kiü karomi p-a, vadehãti", "tumhe anupākāre ņhatvā amhā- kaü manussānaü pamādaü oloketvā antarantarā Brahmadattassa manussānaü påvamacchamaüsādãni khipitvā `ambho ida¤ c' ida¤ ca khādatha mā ukkaõņhatha, a¤¤aü katipāhaü vasituü vāyamatha, nagaravāsino pa¤jare baddhakukkuņā viya ukkaõ- ņhitā nacirass' eva vo dvāraü vivarissanti, atha tumhe Vedeha¤ ca duņņhagahapatiputta¤ ca gaõhathā' 'ti vadeyyātha, amhākaü manussā taü kathaü sutvā tumhe akkositvā tajjetvā Brahma- dattassa manussānaü passantānaü ¤eva tumhe hatthapādesu\<*<3>*>/ gahetvā\<*<4>*>/ veëupesikādãhi paharantā viya hutvā otāretvā pa¤ca cåëā gāhāpetvā iņņhakacuõõāni\<*<5>*>/ okiritvā kaõaveramālaü\<*<6>*>/ gahetvā\<*<7>*>/ katipayapahāre datvā piņņhiyaü rājiyo\<*<8>*>/ dassetvā pākāraü āro- petvā sikkā\<*<9>*>/ pakkhipitvā yotten' otāretvā `gaccha mantabhe- dakacorā' 'ti Brahmadattamanussānaü dassanti\<*<10>*>/, te taü ra¤¤o santikaü nessanti, rājā `ko te aparādho' ti pucchissati, ath' assa evaü vadeyyāsi: `mahārāja, mayhaü pubbe yaso mahanto, g-putto mantabhedo\<*<11>*>/ ti kujjhitvā ra¤¤o kathetvā sabbaü\<*<12>*>/ acchindi. ahaü mama yasavilopakassa\<*<13>*>/ gahapatiputtassa sãsaü gaõhāpessāmãti tumhākaü manussānaü ukkaõņhitasokena\<*<14>*>/ \<-------------------------------------------------------------------------- 1 Cks -to, Bd adatvā. 2 Cks naü. 3 Bd tumhākaü hatthapādesu, Cks tumhe hatthapāde. 4 Bd omits ga-. 5 Bd -cuõõena 6 Cks -veru-, Bd kaõõeņhattamālaü, Bs kaõõavilamālaü. 7 Ck galetvā, Bd katvā, Bs kaõõetvā? 8 Cks rājiyaü. 9 Bds sikkāya. 10 Bd -enti. 11 Bd maü na bhajatã, Bs macchariyena maü garahatãti. 12 Bd adds me vibhavaü. 13 Bd yasabhedakassa. 14 so Bd; Cks ukkaõņhāne-. >/ #<[page 407]># %< 9. Mahāummaggajātaka. (546.) 407>% bhãto\<*<1>*>/ etesaü khādanãyabhojanãyaü demi, ettakena maü porā- õakaveraü hadaye katvā imaü vyasanaü pāpesi taü sabbaü tumhākaü manussā jānanti mahārajā' 'ti nānākāraõehi\<*<2>*>/ taü saddahāpetvā vissāse uppanne `mahārāja tumhe mama laddha- kālato paņņhāya mā cintayittha, dāni Vedehassa ca g-puttassa ca jãvitaü n' atthi, ahaü imasmiü nagare pākārassa ca thi- raņņhāna¤ ca dubbalaņņhāna¤ ca parikhāyaü kumbhãlādãnaü atthiņņhāna¤ ca natthiņņhāna¤ ca jānāmi, naciren' eva vo na- garaü gahetvā dassāmãti' vadeyyātha, atha so rājā saddahitvā sakkāraü karissati senāvāhanaü paņicchāpessati, ath' assa senaü vāëakumbhãlaņņhānesu yeva otāreyyātha, tassa senā kum- bhãlabhayena na otarissati, tadā tumhe `senā te deva g-puttena bhinnā, sabbe rājāno ācariya-Kevatta¤ ca ādiü katvā (add: na) kenaci la¤co gahito n' atthi\<*<3>*>/, kevalaü ete tumhe pari- vāretvā caranti, sabbe pana g-puttass' eva santakā, aham ev' eko tumhākaü puriso, sace me na saddahatha sabbe rājāno `alaükaritvā maü dassanāya āgacchantå' 'ti pesetha, atha tesaü g-puttena attano nāmaråpaü likhitvā dinnesu vatthālaükāra- khaggādãsu akkharāni disvā niņņhaü gaccheyyāthā' 'ti vadey- yāthā 'ti vutte so tathā katvā tāni disvā niņņhaü gantvā bhãtatasito te rājāno uyyojetvā `idāni kiü karoma p-ā' 'ti tumhe pucchissati, tam enaü evaü vadeyyātha: `mahārāja g-putto bahumāyo, sace a¤¤āni katipayadivasāni vasissatha sabbaü vo senaü attano hatthe katvā tumhe gaõhissati, pa- pa¤caü akatvā ajj' eva majjhimayāmasamanantare assapiņņhi- yaü nisãditvā palāyissāma, mā no parahatthe maraõaü hotå' 'ti, so tumhākaü vacanaü sutvā tathā karissati, tumhe tassa palāyanavelāya nivattitvā amhākaü manusse jānāpeyyāthā" 'ti, taü sutvā Anukevaņņabrāhmaõo "sādhu p-a, karissāmi te va- canan" ti ā., "tena hi katici\<*<4>*>/ pahāre sahituü vaņņatãti" vatvā \<-------------------------------------------------------------------------- 1 Bd omits bhã-. 2 Bd nānappakārehi. 3 Bd na kenaci la¤co agahito nāma natthi. 4 Cks katthaci. >/ #<[page 408]># %<408 XXII. Mahānipāta.>% "p-a mama jãvita¤ ca hatthapāde ca ņhapetvā sesam attano rucivasena karohãti", so tassa gehe manussānaü sakkāraü kāretvā Anukevaņņaü vuttanayena vippakāraü pāpetvā yotten' otāretvā Brahmadattamanussānaü dāpesi, rājā taü vãmaü- sitvā\<*<1>*>/ saddahitvā sakkāram assa katvā senaü paņicchāpesi, so pi taü vāëakumbhãlaņņhānesu yeva otāresi, manussā kumbhãlehi khajjamānā aņņālake\<*<2>*>/ ņhitehi ususattitomarehi\<*<3>*>/ vijjhiyamānā vināsaü pāpuõanti, tato paņņhāya bhayena upagantuü na sak- konti, Anuke-rājānaü upasaükamitvā "mahārāja, tumhākaü atthāya yujjhanakā nāma n' atthi, sabbehi la¤co gahito, sace maü asaddahantā rājāno pakkosāpetvā nivatthavatthādãsu akkharāni olokethā" 'ti ā., rājā tathā katvā sabbesaü vatthā- dãsu akkharāni disvā "addhā imehi la¤co gahito" ti niņņhaü gantvā "ācariya idāni kiü kātabban" ti pucchitvā "deva a¤¤aü kātabbaü n' atthi, sace papa¤caü karissatha g-putto vo gaõ- hissati, mahārāja ācariya-Kevaņņo pi kevalaü nalāņe vaõaü katvā vicarati, la¤co pana etenāpi gahito va, ayaü maõirata- naü gahetvā tumhe tiyojanaü palāpetvā puna\<*<4>*>/ saddahāpetvā ni- vattesi, ayam pi paribhindako\<*<5>*>/ va, ekarattivāso pi mayaü na ruccati, ajj' eva majjhimayāmasamanantare palāyituü vaņņati, maü ņhapetvā a¤¤o tava suhadayo nāma n' atthãti" vutte "tena hi ācariya tumhe yeva me assaü kappetvā yānaü sajjaü ka- rotha" 'ti ā., brāhmaõo tassa nicchayena\<*<6>*>/ palāyanabhāvaü ¤atvā "mā bhāyi māhārājā" 'ti assāsetvā bahi nikkhamitvā upanikkhittakapurisānaü "ajja rājā palāyissati, mā niddāyitthā" ti ovādaü datvā ra¤¤o assaü yathā ākaķķhito suņņhutaraü palāyati\<*<7>*>/ evaü avakappanāya\<*<8>*>/ kappetvā majjhimayāmasama- nantare "kappito te deva asso, velaü jānāhãti" ā., rājā assaü abhiråhitvā palāyi, Anuke-pi assaü abhiråhitvā tena saddhiü gacchanto viya thokaü gantvā nivatto, avakappanāya\<*<9>*>/ kappita- \<-------------------------------------------------------------------------- 1 Cks -setvā. 2 Ck -ravassehi, Cs -ravasehi. 3 Bd -kesu. 4 Cks palāyane pi. 5 Cks -bhinnako. 6 Bd vini-. 7 Bd -yissati. 8 Bd -kappannāya, Cks -kampanāya. 9 Bd -kappanāya. >/ #<[page 409]># %< 9. Mahāummaggajātaka. (546.) 409>% asso ākaķķhiyamāno pi rājānaü gahetvā palāyi, Anukevaņņo senāya antaraü pavisitvā "C-Brahmadatto palāto" ti ukkuņņhiü akāsi, upanikkhittakamanussāpi attano manussehi saddhiü upakkosiüsu, sesarājāno taü saddaü sutvā "Ma-paõķito dvāraü vivaritvā nikkhanto bhavissati, na idāni no jãvitaü dassatãti" bhãtatasitā upabhogaparibhogabhaõķāni pi anoloketvā tato palā- yiüsu, manussā "rājāno palāyantãti" suņņhutaraü upakkosiüsu, sesā taü saddaü sutvā dvāraņņālakādãsu ņhitāpi unnadiüsu appoņhayiüsu, iti tasmiü khaõe paņhavã viya bhijjamānā sa- muddo viya saükhubhito sakalanagaraü anto ca bahi ca eka- ninnādaü ahosi, aņņhārasākkhohiõãsaükhāmanussā "Maho- sadhapaõķitena kira Brahmadatto ca ekasatarājāno ca gahitā" ti maraõabhayabhãtā attānā asaraõā udare baddhasāņakam pi chaķķetvā palāyiüsu, khandhāvāraņņhānaü tucchaü ahosi, C-Brahmadatto ekasatakhattiye gahetvā attano nagaram eva gato, punadivase pāto va nagaradvārāni vivaritvā balakāyā nagarā nikkhamitvā mahāvilopaü disvā "kiü karoma p-ā" 'ti M-assa ārocayiüsu, so āha: "etehi chaķķitadhanaü amhākaü pāpuõāti, sabbesam pi rājånaü santakaü amhākaü ra¤¤o detha, seņņhãna¤ ca Kevaņņabrāhmaõassa ca santakaü amhākaü āharatha, avasesaü nagaravāsino gaõhantå" 'ti, tesaü ma- haggharatanabbhaõķam\<*<1>*>/ eva āharantānaü addhamāso vãtivatto, sesaü pana catåhi māsehi āhariüsu, M. Anukevaņņassa ma- hantaü sakkāram adāsi, tato paņņhāya ca kira Mithilavāsino sahira¤¤ā jātā, Brahmadattassāpi tehi rājåhi saddhiü Uttara- pa¤cālanagare vasantassa ekaü vassaü atãtaü. Ath' ekadi- vasaü Kevaņņo ādāsena mukhaü olokento nalāņe vaõaü disvā "idaü g-puttassa kammaü, ten' amhi ettakānaü rājånaü antare lajjāpito" ti cintetvā samuppannakodho hutvā "kadā nu kho tassa piņņhiü passituü samattho bhavissāmãti" cintento "atth' eso upāyo" ti, "amhākaü ra¤¤o dhãtā Pa¤cālacaõķã nāma \<-------------------------------------------------------------------------- 1 Cks samaggha-. >/ #<[page 410]># %<410 XXII. Mahānipāta.>% uttamaråpadharā devaccharapaņibhāgā, taü Vedehara¤¤o das- sāmā" 'ti vatvā "Vedehaü kāmena palobhetvā gilitabalisaü viya macchaü saddhiü Mahosadhena ānetvā ubho pi te mā- retvā jayapānaü pivissāmā" ti sanniņņhānaü katvā rājānaü upasaükamitvā ā.: "deva eko manto atthãti", "ācariya tava mantan nissāya uttarasāņakassāpi sāmino na jāt' amha, idāni kiü karissasi, tuõhã hohãti", "mahārāja iminā upāyena sadiso a¤¤o upāyo nāma n' atthãti", "tena hi bhaõāhãti", "mahārāja amhehi dvãhi yeva bhavituü vaņņatãti", "evaü hotå" 'ti, atha naü brāhmaõo uparipāsādatalaü āropetvā ā.: "mahārāja Vedeharā- jānaü kilesena palobhetvā idhānetvā saddhiü g-puttena mā- ressāmā" 'ti, "sundaro ācariya upāyo, kathaü pana naü palo- bhetvā ānessāmā" 'ti, "mahārāja, dhãtā vo Pa¤cālacaõķã uttama-, tassā råpasampatti¤ ca cāturiyavilāse ca\<*<1>*>/ kavãhi gãtabandhanena\<*<2>*>/ bandhāpetvā tāni kabbāni\<*<3>*>/ Mithilāyaü gāyāpetvā `evaråpaü itthiratanaü alabhantassa Videhanarindassa kiü rajjenā' 'ti tassa savanasaüsaggena baddhabhāvaü ¤atvā ahaü gantvā diva- saü ņhapessāmi, so mayi divasaü ņhapetvā āgate gilitabaliso viya maccho g-puttaü gahetvā āgamissati, atha te māressāmā" 'ti, rājā tassa vacanaü sutvā tussitvā "sundaro upāyo ācariya, evaü karissāmā" 'ti sampaņicchi, taü pana mantaü C-Brahma- dattassa sayanapālikā sāëikasakuõikā sutvā paccakkham akāsi, rājā nipuõe kabbakāre pakkosāpetvā bahuü dhanaü datvā dhãtaraü tesaü dassetvā "nānā etissā råpasampattiü nissāya kabbaü karothā" 'ti ā., ne atimanoharāni gãtāni bandhitvā rājānaü sāvayiüsu, rājā bahuü dhanaü adāsi, kavãnaü santikā naņā\<*<4>*>/ sikkhitvā\<*<5>*>/ samajjamaõķale gāyiüsu\<*<6>*>/, iti tāni viņņhāritāni ahesuü, tesu manussānaü antare vitthāritattaü gatesu rājā gāyake\<*<7>*>/ pakkosāpetvā ā.:, tātā tumhe mahāsakuõe gahetvā rattiü rukkhaü āruyha ta. nisinnā gāyitvā paccåsakāle tesaü \<-------------------------------------------------------------------------- 1 so Cks; Bd cāturitthiyavilāso. 2 Bd kavihigitaü, omitting bandhanena. 3 Bd kabyāni. 4 Bd nāņakitthiyo. 5 Bd sikkhāpetvā. 6 Bd gāyāpayiüsu. 7 Cks -ne. >/ #<[page 411]># %< 9. Mahāummaggajātaka. (546.) 411>% gãvāsu kaüsatāle bandhitvā te uņņhāpetvā\<*<1>*>/ otarathā" 'ti, so kira "Pa¤cālara¤¤o dhãtu sarãravaõõaü devatāpi gāyantãti" pākaņabhāvakaraõatthaü tathā kāresi, puna rājā te kavã pakko- sāpetvā "tātā iti tumhe `evaråpā kumārikā Jambudãpatale a¤¤assa ra¤¤o nānucchavikā Mithilāyaü Videhara¤¤o anuccha- vikā' ti ra¤¤o issariya¤ ca imāya ca råpaü vaõõetvā gãtāni bandhathā" ti ā., tathā katvā ra¤¤o ārocayiüsu, rājā tesaü dhanaü datvā "tātā Mithilaü gantvā ta. iminā va upāyena gāyathā" 'ti pesesi, te tāni gāyantā anupubbena Mithilaü gantvā samajjamaõķale gāyiüsu, tāni sutvā mahājano ukkuņņhisahas- sāni pavattetvā tesaü bahuü dhanaü adāsi, te rattisamaye rukkhesu pi gāyitvā paccåsakāle sakuõānaü gãvāsu kaüsatāle bandhitvā otaranti, ākāse kaüsatālasaddaü sutvā,Pa¤cāla- rājadhãtu sarãravaõõaü devatāpi gāyantãti" nagare ekakolāhalaü ahosi, rājā sutvā kabbakāre pakkosāpetvā attano nivesane samajjaü kāretvā "evaråpaü kira uttamaråpadaraü dhãtaraü Cålanãrājā mayhaü dātukāmo" ti tussitvā tesaü bahuü dhanaü adāsi, te pi āgantvā Brahmadattassa ārocayiüsu, atha naü Ke-ā.: "idān' āhaü mahārāja divasaü vavatthāpanāya ga- missāmãti", "sādhu ācariya, kiü laddhuü vaņņatãti", "thokaü paõõākāran" ti, "gaõhathā" 'ti dāpesi. so taü ādāya mahan- tena parivārena Vedeharaņņhaü sampāpuõi, tassāgamanaü sutvā nagare ekakolāhalaü jātaü: "Cåëanãrājā ca kira Vedeho ca mittasanthavaü karissanti, Cåëanã attano dhãtaraü ra¤¤o dassati, Ke-kira divasaü vavatthāpetuü etãti", Vedeharājāpi taü suõi, M. pi sutvā pan' assa etad ahosi: "tassāgamanaü mayhaü na ruccati, tatvato taü jānissāmãti" so Cålanisantike upanikkittapurisānaü sāsanaü pesesi, "imaü mantaü tatvato na jānāma, rājā ca Ke-ca sayanagabbhe nisãditvā mantayiüsu, ra¤¤o pana sayanapālikā sāëikasakuõikā\<*<2>*>/ etaü mantaü jāneyyā" 'ti paņipesayiüsu, taü sutvā M. cintesi: "yathā paccāmittānaü \<-------------------------------------------------------------------------- 1 Bd uppāëetvā. 2 Cks add atthi. >/ #<[page 412]># %<412 XXII. Mahānipāta.>% okāso na hoti evaü suvibhattaü katvā sajjitaü\<*<1>*>/ nagaraü ahaü Kevaņņassa daņņhuü na dassāmãti" so nagaradvārato yāva rājagehaü rājagehato yāva attano gehaü ubhosu passesu kila¤jehi parikkhipāpetvā matthake pi kila¤jehi\<*<2>*>/ paņicchādāpetvā cittakammaü kāretvā bhåmiyaü pupphāni vikiritvā puõõaghaņe ņhapetvā kadaliyo bandhāpetvā dhaje paggaõhāpesi, Ke-taü nagaraü pavisitvā suvibhattaü nagaraü apassanto ra¤¤ā\<*<3>*>/ me maggo alaükārāpito" ti cintesi, nagarassa adassanatthaü kata- bhāvaü na jānāti, so gantvā rājānaü disvā paõõākāraü pa- ņicchāpetvā paņisanthāraü katvā ekamante nisãditvā ra¤¤o kata- sakkārasammāno attano āgatakāraõaü ārocento dve g. abhāsi: @*>/ dåtā ma¤jukā piyabhāõino, || Ja_XXII:1460 ||>@ @@ Ta, santhavakāmo ti mahārāja amhākaü rājā tayā saddhiü mitta- santhavakāmo, ratanānãti itthiratanaü attano dhãtaraü ādiükatvā tumhākaü sabbaratanāni deti, āgacchantå 'ti ito paņņhāya kira Uttarapa¤cālanagarato paõõākāraü gahetvā madhuravacanā piyabhāõino dåtā idhāgacchantu ito ca ta. gacchantu, ekābhavantå 'ti Gaīgodakaü viya Yamunodakena saddhiü saü- sandantā ekasadisā va hontå 'ti. Eva¤ ca pana naü vatvā "mahārāja amhākaü a¤¤aü mahāmaccaü pesetukāmo hutvāpi `a¤¤o\<*<4>*>/ manāpaü katvā sā- sanaü ārocetuü na sakkhissatãti' maü pesesi", "ācariya tumhe rājānaü sādhukaü bodhetvā ādāya āgacchathā" 'ti\<*<5>*>/, "gaccha mahārāja\<*<6>*>/ seņņhaü abhiråpa¤ ca kumārikaü labhissatha, am- hāka¤ ca ra¤¤ā\<*<7>*>/ saddhiü mettã ca vo patiņņhahissatãti", so tassa vacanaü sutvā va tuņņhamānaso "uttamaråpadharaü kira kumārikaü labhissāmãti" savanasaüsaggena bandhitvā\<*<8>*>/ "ācariya tumhāka¤ ca kira Mahosadhapaõķitassa ca dhammayuddhe vivādo ahosi, gacchatha puttaü me passatha, ubho pi paõķitā \<-------------------------------------------------------------------------- 1 Bd susaj-. 2 Cks -je. 3 Cks ra¤¤o. 4 Bd ito. 5 Bd ra¤¤o. 6 Cks gacchathā ti. 7 so Cks; Bd gacchatha rājā. 8 Cks ra¤¤o. 9 Bd bajhitvā. >/ #<[page 413]># %< 9. Mahāummaggajātaka. (546.) 413>% a¤¤ama¤¤aü khamāpetvā mantetvā ethā" 'ti ā., taü sutvā Ke- "passissāmi paõķitan" ti taü passituü agamāsi, M. pi taü divasaü "tena me pāpadhammena saddhiü sallāpo mā hotå" 'ti pāto va thokaü sappiü pivi, geham pi 'ssa bahalena alla- gomayena limpiüsu\<*<1>*>/, thambhe telena makkhesuü, tassa nipaj- janakaü ekaü paņņama¤canakaü\<*<2>*>/ ņhapetvā sesāni ma¤capãņhāni nãhariüsu, so manussānaü sa¤¤aü adāsi: "brāhmaõe kathetuü āraddhe evaü vadeyyātha: `brāhmaõa paõķitena saddhiü mā kathaya, ajja tena\<*<3>*>/ sappi pãtan' ti mayi pi tena saddhiü katha- nākāraü karonte\<*<4>*>/ pi `deva sappi vo pãtaü, mā kathethā' 'ti vāreyyāthā" ti, evaü vicāretvā M. rattapaņņaü nivāsetvā sat- tamesu dvārakoņņhakesu manusse ņhapetvā\<*<5>*>/ paņņama¤cake nipajji, Ke-pi 'ssa paņhamadvārakoņņhake ņhatvā "kahaü paõķito" ti puc- chi, atha naü te manussā "brāhmaõa mā mahāsaddaü kari, sace si\<*<6>*>/ āgantukāmo tuõhã hutvā ehi, ajja paõķitena sappi\<*<7>*>/ pãtaü, ma- hāsaddaü kātuü na labbhatãti" āhaüsu, sesadvārakoņņhakesu pi naü evam evaü āhaüsu, so sattamadvārakoņņhakaü atikkamitvā p-assa santikaü agamāsi, p. kathanākāraü dassesi, atha naü "deva, mā kathayittha, tikhiõasappi vo pãtaü, kiü vo iminā duņņha- brāhmaõena saddhiü kathitenā" 'ti vatvā vārayiüsu, iti so p-assa santikaü gantvā n' eva nisãdituü na āsanaü nissāya tiņņhanaņņhānaü labhi, allagomayaü atikkamitvā\<*<8>*>/ aņņhāsi, atha taü oloketvā eko akkhãni khani\<*<9>*>/ eko bhamukaü ukkhipi, eko kapparaü kaõķåyi, so tesaü kiriyaü disvā maükubhåto "gacchām' ahaü p-ā" 'ti vatvā aparena "are duņņhabrāhmaõa mā saddaü karãti" vutte "saddam eva karosi, aņņhãni te bhin- dissāmãti" vutte bhãtatasito hutvā nivattitvā olokesi, atha naü a¤¤o veëupesikāya piņņhiyaü tāëesi, a¤¤o gãvāya gahetvā khipi, a¤¤o piņņhiyaü hatthatalena pahari, so dãpimukhā muttamigo viya bhãtatasito nikkhamitvā rājagehaü gato, rājāpi cintesi: \<-------------------------------------------------------------------------- 1 Bd lepesuü. 2 Bd tassa nippannama¤cakaü. 3 Bd te. 4 Cks -to. 5 Cks -me--ke, and omit manusse ņhapetvā. 6 Bd pi. 7 Bd tãkhiõasappi. 8 Bd akkamitvā. 9 Bd nimmili. >/ #<[page 414]># %<414 XXII. Mahānipāta.>% "ajja mama putto imaü pavattiü sutvā tuņņho bhavissati, dvin- naü p-ānaü mahatiyā dhammasākacchāya bhavitabbaü, ajja ubho pi a¤¤ama¤¤aü khamāpessanti, lābhā vata me" ti, so Ke-aü disvā p-ena saddhiü saüsanditākāraü\<*<1>*>/ pucchanto g. ā.: @@ Ta. paņinijjhatto ti dhammayuddhamaõķale pavattaviggahavåpasama- natthaü kacci tvaü tena so ca tayā nijjhatto khamāpito, kacci tuņņho ti kacci tumhākaü ra¤¤ā pesitapavattiü sutvā tuņņho ti. Evaü vutte Kevaņņo "mahārāja tumhe taü paõķito ti gahetvā vicaratha, tato asappurisataro nāma n' atthãti" g. ā.: @*>/ thaddho asabbhiråpo [yathā mågo va badhiro va\<*<3>*>/] na ki¤c' atthaü abhāsathā 'ti. || Ja_XXII:1463 ||>@ Ta. asabbhiråpo ti apaõķitajātiko, na ki¤cattha¤ ti mayā saha ki¤ci atthaü na bhāsittha, ten' eva naü apaõķito ti ma¤¤āmãti Bo-assa aguõaü kathesi. Rājā tassa vacanaü anabhinanditvā apaņikkositvā tassa ca tena saddhiü āgatāna¤ ca paribbaya¤ c' eva nivāsageha¤ ca dāpetvā "gacchathācariya vissamathā" 'ti taü uyyojetvā "mama putto p-o paņisanthārakusalo iminā kira saddhiü n' eva paņisanthāraü akāsi na tuņņhiü pavedesi, ki¤ci tena anāgata- bhayaü diņņhaü bhavissatãti" sayam eva g. samuņņhāpesi: @@ Ta. idaõ ti yaü yaü mama puttena diņņhaü addhā idaü mantapadaü a¤¤ena ittarapurisena\<*<4>*>/ sududdasaü, nara-ti viriyavantena narena suddho attho diņņho bhavissati, sayan ti sakaraņņhaü hitvā ko parahatthaü gamissati. \<-------------------------------------------------------------------------- 1 Bd saüsandanā-. 2 so Bd; Cks asammodako. 3 so Cks; Bd ca bhadhiro ca read: --råpo ca yathā mugo badhiro ca? 4 Bd itara-. >/ #<[page 415]># %< 9. Mahāummaggajātaka. (546.) 415>% "Mama puttena brāhmaõassa āgamane doso diņņho bha- vissati, ayaü hi āgacchanto na mittasanthavatthāya āgamissati, maü pana kāmena palobhetvā nagaraü netvā gaõhanatthāya āgatena bhavitabban" ti, "taü anāgatabhayaü diņņhaü bha- vissati paõķitenā" 'ti tassa taü atthaü āvajjetvā\<*<1>*>/ bhãtatasitassa nisinnakāle cattāro paõķitā āgamiüsu, rājā Senakaü pucchi: Senaka ruccati te Uttarapa¤cālanagaraü gantvā Cåëanãrājassa dhãtu ānayanan" ti, "kiü kathetha mahārāja, na hi siriü āgac- chantiü paharitvā palāpetuü vaņņati, sace tumhe ta. gantvā taü gaõhissatha ņhapetvā C-Brahmadattaü a¤¤o tumhehi samo Jam- budãpatale na bhavissati, kiükāraõā: jeņņharājassa dhãtāya gahi- tattā, so hi `sesarājāno mama manussā, Vedeho eko\<*<2>*>/ mayā sadiso' ti sakala-Jambudãpe uttamaråpadharaü dhãtaraü tumhākaü dātu- kāmo jāto, karoth' assa vacanaü, mayam pi tumhe nissāya vatthālaükāre labhissāmā" 'ti, rājā sese pucchi, te pi tath' eva kathesuü, tassa tehi saddhiü kathentass' eva Kevaņņabrāhmaõo nivāsagehā nikkhamitvā "rājānaü āmantetvā gamissāmãti" āgantvā "mahārāja, na sakkā amhehi papa¤caü kātuü, gamissāma mayaü narindā" 'ti, rājā tassa sakkāraü katvā taü uyyojesi, M. tassa gatabhāvaü\<*<3>*>/ ¤atvā nahāyitvā alaükaritvā rājupaņņhā- naü āgantvā rājānaü vanditvā ekamantaü nisãdi, rājā cintesi: "putto me Ma-paõķito mahāmantã mantapāragato atãtānāgata- paccuppanne atthe jānāti, amhākaü ta. gantuü yuttabhāvaü vā ayuttabhāvaü vā p. jānissatãti" so attano\<*<4>*>/ paņhamaü cintite aņhatvā\<*<5>*>/ rāgaratto mohamåëho hutvā taü pucchanto g. ā.: @*>/ Mahosadha tvam pi matiü karohãti. || Ja_XXII:1465 ||>@ Ta. channan ti p-a Kevaņņabrāhmaõassa ca mama ca imesaü catunnan ti channaü amhākaü ekā va matã eko ajjhāsayo Gaīgodakaü viya Yamunoda- \<-------------------------------------------------------------------------- 1 so all three MSS. 2 Cks ceko. 3 Bd gamanabh-. 4 Cks attānaü. 5 Bd cintitaü avatvā. 6 Cks yānaü. >/ #<[page 416]># %<416 XXII. Mahānipāta.>% kena saüsandati sameti, ye mayaü cha pi janā p-a uttamabhåripattā tesam no channam pi C-rājadhãtu ānayanaü ruccatãti, ņhānan\<*<1>*>/ ti idh' eva vāso, matiü karohãti amhākaü ruccanakaü nāma appamāõaü tvam pi cintehi kiü amhā- kaü āvāhatthāya ta. yānaü udāhu ayānaü ādu idh' eva vāso ruccatãti. Taü sutvā p. "ayaü rājā ativiya kāmagiddho, andhabāla- bhāvena imesaü catunnaü vacanaü gaõhāti, gamane dosaü kathetvā nivattessāmi nan" ti cintetvā catasso g. abhāsi: @*>/ migaü yathā okacarena\<*<3>*>/ luddo. || Ja_XXII:1466 ||>@ @*>/ maraõam attano || Ja_XXII:1467 ||>@ @*>/ dhãtaraü kāmagiddho na jānāsi maccho va\<*<4>*>/ maraõam attano. || Ja_XXII:1468 ||>@ @*>/ va mahantaü bhayam essatãti. || Ja_XXII:1469 ||>@ Ta. rājā 'ti Videhaü ālapati, mahānubhāvo ti mahāyaso, mahabbalo ti aņņhārasākkhohiõãsaükhātena balena samannāgato, kāraõatthan\<*<7>*>/ ti {ma- raõakāraõassa\<*<7>*>/} atthāya, okacarenā\<*<8>*>/ 'ti okacarikāya\<*<10>*>/, luddo hi ekaü migiü sikkhāpetvā rajjukena bandhitvā ara¤¤aü netvā migānaü gocaraņņhāne ņha- pessati\<*<11>*>/, sā bālamigaü attano santikaü ānetukāmā\<*<12>*>/ sakasa¤¤āya\<*<13>*>/ saürāgaü janentã viravati\<*<14>*>/, tassā saddaü sutvā bālamigo migagaõaparivuto vanagumbe nipanno sesamigãsu sa¤¤aü katvā\<*<15>*>/ tassā savanasaüsagge\<*<16>*>/ baddho vuņņhāya nikkhamitvā gãvaü ukkhipitvā kilesavasena taü migiü upagantvā luddassa mahāpassaü datvā tiņņhati, tam enaü so tikhiõāya sattiyā vijjhitvā jãvitakkha- yaü pāpeti, ta. luddo viya C-rājā okacarikā viya tassa dhãtā luddassa hatthe āvudhaü viya Kevaņņabrāhmaõo, iti yathā okacarena luddo migaü kāraõatthāya\<*<7>*>/ icchati evaü so rājānaü icchatãti ā., āmagiddho ti vyāmasatagambhãre udake vasanto pi tasmiü baëise\<*<17>*>/ vaükaņņhānaü chādetvā ņhite āmasaükhāte\<*<18>*>/ āmise giddho hutvā baëisaü gilati, attano maraõaü na jānāti, dhãtaran ti Cåëanãbāëisikassa Ke-brāhmaõabaëisaü chādetvā ņhitaü āmisasadisaü tassa \<-------------------------------------------------------------------------- 1 Cks yānaü. 2 Bd māraõa-. 3 Bd okka-, Cks ona-. 4 Bd omits va. 5 Bd -neyyassa. 6 Cks patth-, Bd mandhānubandhaü. 7 Bd mā-. 8 Bd maraõassa. 9 Bd okka-. 10 Bd okka-, Cks -carināya. 11 Bd ņhapesi. 12 Bd -mo. 13 Bd -bhāsāya. 14 Bd vidha-. 15 Bd akatvā. 16 Bd -ena. 17 Cks -sassa. 18 Cks āmisagate. >/ #<[page 417]># %< 9. Mahāummaggajātaka. (546.) 417>% ra¤¤o dhãtaraü kāmagiddho hutvā maccho\<*<1>*>/ attano maraõasaükhātaü āmisaü viya na jānāsi, Pa¤cālan ti Uttarapa¤cālanagaraü, attan ti attānaü, pa- thānupannan\<*<2>*>/ ti yathā gāmadvāramaggaü anuppattaü\<*<3>*>/ migaü mahantaü bhayaü essati taü migaü maüsatthāya\<*<4>*>/ āvudhāni gahetvā nikkhamantesu ma- nussesu ye ye passanti te te mārenti evaü Uttara -- nagaraü gacchantaü tam pi maraõabhayaü essati upagamissatãti catåhi gāthāhi rājānaü niggaõhitvā kathesi. So atiniggaõhanto\<*<5>*>/ kujjhitvā "ayaü maü attano dāsaü viya ma¤¤ati, rājā ti sa¤¤am pi na karoti, aggarājena\<*<6>*>/ `dhã- taraü dassāmãti' mama santikaü pesitaü ¤atvā ekam pi maīgalapaņisaüyuttaü\<*<7>*>/ na kathetvā maü `lāëamigo\<*<8>*>/ viya gi- ëitabaëisamaccho viya pathānupannamigo\<*<9>*>/ viya ca maraõaü pāpuõissasãti\<*<10>*>/' vadatãti" kujjhitvā anantaraü g. ā.: @@ Ta. bālamhase ti bālā amhe, elamågā ti lāëamukhā mayam eva, utta- matthānãti uttamaitthiratanapaņilābhakāraõāni\<*<11>*>/, tayi lapimhā 'ti tava san- tike kathayimha, kimevā 'ti garahanto āha, naīgala-ti gahapatiputtā dahara- kālato paņņhāya maīgalakoņiü gahetvā yeva vaķķhanti, tam atthaü sandhāya tvaü gahapatikammam eva jānāsi na khattiyānaü maīgalakamman ti iminā adhippāyen' evam āha, a¤¤e ti yathā Ke-vā Senakādayo vā a¤¤e paõķitā imāni khattiyānaü maīgalatthāni jānanti tāni kiü tathā tvaü jānāsi, gahapati- kammajānanam eva tavānucchavikan ti. Iti taü akkositvā paribhāsitvā "g-putto mama maīgalan- tarāyaü karoti, niddhamath' etan" ti nãharāpetuü g. ā.: @@ So ra¤¤o kuddhabhāvaü ¤atvā "sace kho pana maü koci ra¤¤o vacanaü gahetvā hatthe vā gãvāya vā parāmaseyya tam me alaü assa yāvajãvaü lajjituü, tasmā sayam eva nikkha- \<-------------------------------------------------------------------------- 1 Cks macche. 2 Cks patth-, Bd pathānubandhan. 3 Bd anubandhaü, Cs anuppannaü. 4 so Cks; Bd māraõatthāya. 5 so all three MSS. for -te? 6 Cks -rājānaü. 7 Bd adds kathaü. 8 Bd bāla-. 9 Cks patth-, Bd pathānubandha-. 10 Ck Bd -tãti. 11 Cks uttamaratanapaņilābhe, omitting kāraõāni. >/ #<[page 418]># %<418 XXII. Mahānipāta.>% missāmãti" cintetvā rājānaü vanditvā attano gehaü gato, rājā kevalaü kodhavasen' eva vadati, Bodhisatte pana garucittatāya na ki¤ci tathā\<*<1>*>/ kātuü āõāpesi, atha M. cintesi: "ayaü rājā bālo, attano hitāhitaü na jānāti, kāmagiddho hutvā `tassa dhã- taraü labhissāmi yevā' 'ti anāgatabhayaü ajānitvā gacchanto mahāvināsaü pāpuõissati, mayā nāssa kathaü hadaye kātuü vaņņati\<*<2>*>/, bahåpakāro me esa mahato yasassa dāyako, imassa mayā paccayena bhavitabbaü vaņņati, paņhamaü kho pana su- vapotakaü pesetvā tatvato ¤atvā pacchā sayaü gamissāmãti" cintetvā suvapotakaü pesesi. Tam atthaü pakāsento Satthā āha: @*>/ Vedehassa upantikā atha āmantayã dåtaü Māņharaü\<*<4>*>/ suvapaõķitaü: || Ja_XXII:1472 ||>@ @@ @*>/ pucchassu, sā hi sabbassa kovidā, sā tesaü sabbaü jānāti\<*<6>*>/ ra¤¤o ca Kosiyassa ca. || Ja_XXII:1474 ||>@ @*>/ so paņissutvā Maņņharo\<*<4>*>/ suvapaõķito agamāsi harãpakkho sāëikāya upantikaü. || Ja_XXII:1475 ||>@ @*>/ suvapaõķito atha āmantayã sugharaü\<*<8>*>/ sāëikaü ma¤jubhāõikaü: || Ja_XXII:1476 ||>@ @*>/, kacci vesse\<*<10>*>/ anāmayaü, kacci te madhunā lājā\<*<11>*>/ labbhate sughare tava\<*<12>*>/. || Ja_XXII:1477 ||>@ @*>/ labbhate suvapaõķita\<*<14>*>/. || Ja_XXII:1478 ||>@ @*>/ kassa vā pahito tuvaü, na ca me si ito pubbe diņņho vā yadi vā suto ti. || Ja_XXII:1479 ||>@ Ta. harãpakkho ti haritapattasamānapakkha, veyyāvaccan ti ehi sammā 'ti vutte āgantvā aüke nisinnaü samma a¤¤ena manussabhåtena\<*<16>*>/ kātuü asakkuõeyyaü mam' ekaü kāyaveyyāvaņikaü karohãti ā, kiü karomi \<-------------------------------------------------------------------------- 1 Cks kathā. 2 Cks -tãti. 3 Bd -kkama. 4 Bd mādha-. 5 Cs paccharena, Bd bandhanena. 6 Cks sā ne sabbaü pajānāti. 7 so Cks for āmā ti? Bd āhedi? 8 Ck omits su. 9 so Bd; Cks kamaniyaü, read: khamā or kusalaü? 10 Bd ki¤ci vese, Cks kacce vesse. 11 Bd ki¤ci te m. lājaü, Cks lāja. 12 Bd tuvaü. 13 Bd lājaü. 14 Cks -taü. 15 so all three MSS. for āgama? 16 Cs -tåtena, Ck -dåtena. >/ #<[page 419]># %< 9. Mahāummaggajātaka. (546.) 419>% devā 'ti ca vutte samma Ke-brāhmaõassa dåteyyenāgatakāraõaü ņhapetvā rājāna¤ ca Kevaņņa¤ ca a¤¤e na jānanti, ubho va ra¤¤o sayanagabbhe nisinnā manta- yiüsu, tassa pana atthi Pa¤cālassa sāëikā sayanapālikā sā kira taü rahassaü jānāti, tvaü ta. gantvā tāya saddhiü methunapaņisaüyuttaü vissāsaü katvā tesaü rahassaü taü pattharena pucchassu, taü sāëikaü paņicchanne padese yathā taü koci na jānāti evaü puccha, sace hi te koci saddaü suõāti jãvitaü te n' atthi, tasmā paņicchannaņņhāne saõikaü pucchā 'ti, sā nesaü sabban ti sā nesaü ra¤¤o Kosiyagottassa ca Kevaņņassā 'ti dvinnam pi janānaü sabbaü taü rahassaü jānāti, āmā tãti\<*<1>*>/ bhi. so suvapotako paõķitena purimanayen' eva sakkāraü katvā vissaņņho, āmā ti\<*<2>*>/ tassa vacanaü paņissutvā M-aü vanditvā padakkhiõaü katvā vivaņasãhapa¤jarena nikkhamitvā vātavegena Siviraņņhe Ariņņhapuran tāva\<*<3>*>/ gantvā ta. pavattiü sallakkhetvā Uttarapa¤cālaü sāëikāya santikaü gato, kathaü hi: so rājanivesanassa ka¤canathåpikāya nisãditvā rāganissitaü madhuraravaü ravi, kiükāraõā: imaü saddaü sutvā sāëikā paņiravaü ravissati, tāya sa¤¤āya assā santikaü gamissāmãti, sāpi tassa saddaü sutvā rājasayanassa santike suvaõõa- pa¤jare nisinnā sārattacittā hutvā tikkhattuü viravi, so thokaü gantvā punap- puna saddaü katvā tāya katasaddānusārena kamena sãhapa¤jarummāre ņhitvā parissayābhāvaü oloketvā tassā santikaü gato, atha naü sā ehi samma suvaõõa- pa¤jare nisãdā 'ti ā., so gantvā nisãdi, āmantayãti evaü so gantvā methuna- paņisaüyuttaü vissāsaü kattukāmo hutvā taü āmantesi, sugharan ti ka¤cana- pa¤jare vasantāya sundaragharaü, vesse ti vessike vessajātike iti, sāëikā kira sakuõesu vessajātikā nāma, tena naü evaü ālapati, tavā\<*<4>*>/ 'ti sughare tava vadāmi\<*<5>*>/, kacci te madhunā saddhiü lājā\<*<6>*>/ labbhatãti pucchati, āgammā 'ti samma kuto āgantvā tvaü\<*<7>*>/ idha paviņņho ti pucchati, kassa vā ti kena vā pesito tvaü idhāgato ti. So tassā vacanaü sutvā "sac' āhaü `Mithilāto āgato 'mhãti' vakkhāmi esā maramānāpi\<*<8>*>/ mayā saddhiü vissāsaü na\<*<9>*>/ karis- sati, Siviraņņhe kho pan' asmiü Ariņņhapuraü sallakkhetvā āgato, tasmā musāvādaü katvā Sivirājena pesito hutvā tato āgatabhāvaü kathessāmãti" cintetvā ā.: @*>/, tato so dhammiko rājā baddhe mocesi bandhanā ti. || Ja_XXII:1480 ||>@ Ta. baddhe ti attano dhammikatāya sabbe baddhake bandhanā mocesi, evaü mocento maü pi saddahitvā mu¤catha nan ti ā., so 'haü vivaņasuvaõõa- pa¤jarā nikkhamitvā bahipāsāde yatth' icchāmi ta gocaraü gahetvā suvaõõa- pa¤jare yeva vasāmi, yathā tvaü na evaü niccakālaü pa¤jare yeva\<*<11>*>/ acchāmãti. \<-------------------------------------------------------------------------- 1 Cks āmoti, Bd āmāti. 2 Cks āmoti. 3 Bd nāmane. 4 Cks tavan, Bd tu-. 5 Ck nava vadāmi, wanting in Cs; Bd has taü pucchāmi. 6 Ck Bd lajaü. 7 āmantesi--tvaü wanting in Cs. 8 Bd maraõamāpannāpi, Cs maramānampi. 9 Cks add ki¤ci. 10 read: sena-. 11 Cks eva. >/ #<[page 420]># %<420 XXII. Mahānipāta.>% Ath' assa sā attano atthāya suvaõõataņņake ņhapite ma- dhulāje ca madhådaka¤\<*<1>*>/ ca datvā "samma tvaü dårato āgato, ken' atthena idhāgato sãti" pucchi, so tassā vacanaü sutvā rahassaü sotukāmo musāvādaü katvā ā.: @*>/ maman ti. || Ja_XXII:1481 ||>@ Ta. tassa mekā ti tassa mayhaü ekā, dutiyāsãti purāõadutiyikā ahosi. Atha naü sā pucchi: "kathaü pana te bhariyaü seno vadhãti", so tassā ācikkhanto "suõa bhadde: ekadivasaü am- hākaü rājā udakakãëaü gacchanto mam pi pakkosi, ahaü bhari- yaü ādāya tena saddhiü gantvā kãëitvā sāyaõhasamaye ten' eva saddhiü paccāgantvā ra¤¤ā saddhiü yeva pāsādam āruyha sarã- raü sukkhāpanatthāya bhariyaü ādāya sãhapa¤jarena nikkha- mitvā kåņāgārakucchiyaü nisãdiü, tasmiü khaõe eko seno kåņāgārā nikkhamante\<*<3>*>/ amhe gaõhituü pakkhandi, aham maraõabhayabhãto vegena palāyiü, sā pana tadā garubhārā ahosi, tasmā sā vegena palāyituü nāsakkhi, atha so mayhaü passantass' eva taü mā- retvā ādāya gato, atha maü tassā sokena rodamānaü disvā amhākaü rājā `kiü samma rodasãti' pucchitvā tam atthaü sutvā `alaü samma mā rodi, a¤¤aü bhariyaü pariyesā' 'ti vatvā `kiü deva a¤¤āya anācārāya dussãlāya ānãtāya\<*<4>*>/ pi, varaü ekaken' eva caritun' ti vutte `samma ahaü ekaü sakuõikaü sãlācārasampannaü passāmi tava bhariyāya sadisaü eva, C-rā- jassa hi sayanapālikā sāëikā evaråpā, tvaü ta. gantvā tassā manaü pucchitvā okāsaü kāretvā sace te ruccati āgantvā am- hākaü ācikkha, atha ahaü vā devã vā gantvā mahantena pari- vārena taü ānessāmā' ti vatvā maü idha pahiõi, ten' amhi kāraõenāgato" ti vatvā ā.: @*>/ āgato 'smi tav' antike, sace kareyyāsi\<*<6>*>/ me okāsaü ubhayo va vasāmase\<*<7>*>/. || Ja_XXII:1482 ||>@ \<-------------------------------------------------------------------------- 1 Bd madhurodaõa¤. 2 Ck sã-, Cs si-. 3 Cks -to. 4 all three MSS. āni-. 5 so Cks; Bd kāmehi samaķķo. 6 Bd kareyya. 7 Bd ubhayeva vase-. >/ #<[page 421]># %< 9. Mahāummaggajātaka. (546.) 421>% Sā tassa vacanaü sutvā somanassappattā ahosi, attano pana bhāvaü ajānāpetvā anicchamānā\<*<1>*>/ viya āha: @*>/ suviü kāmeyya sāëiko pana sāëikaü, suvassa sāëikāya ca\<*<3>*>/ saüvāso hoti kãdiso ti. || Ja_XXII:1483 ||>@ Ta. suvo vā\<*<4>*>/ ti samma {suvapaõķita} suvo va suviü kāmeyya, kãdiso ti asamānajātikānaü saüvāso nāma kãdiso hoti, suvo hi samānajātikaü suviü disvā cirasanthutam\<*<5>*>/ pi sāëikaü jahissati, so piyavippayogo mahato\<*<6>*>/ dukkhāya bhavissatãti asamānajātikānaü saüvāso nāma na sametãti. Itaro taü sutvā "ayaü maü na paņikkhipati, parihāram eva karoti, addhā maü icchissati, nānāvidhāhi naü upamāhi saddahāpessāmãti" cintetvā ā.: @*>/ kāmayati api caõķālikām api sabbehi\<*<8>*>/ sadiso hoti, n' atthi kāme asadiso ti. || Ja_XXII:1484 ||>@ Ta. caõķālikāmapãti\<*<9>*>/ caõķālikam pi, sadiso ti cittasadisatāya sabbe- saü\<*<14>*>/ saüvāso sadiso va hoti, kāme ti kāmasmiü hi cittam eva pamāõaü na pana jāti\<*<11>*>/. Evaü pana vatvā manussesu nānājātipamāõabhāvadassa- natthaü atthaü\<*<12>*>/ āharitvā dassento anantaraü g. ā.: @*>/ ti. || Ja_XXII:1485 ||>@ Ta. Jambāvatãti Sivira¤¤o mātā J. nāma caõķālã ahosi, sā Kaõhāyana- gottassa dasabhātikānaü jeņņhassa Vāsudevassa piyā mahesã ahosi, so kir' ekadivasaü Dvāravatito nikkhamitvā uyyānaü gacchanto Caõķālagāmato keõacid eva karaõãyena nagaraü pavisantiü ekaü ekamante ņhitaü abhiråpaü kumāri- kaü disvā va paņibaddhacitto hutvā kiüjātikā ti pucchāpetvā caõķālajātikā ti\<*<25>*>/ sutvāpi paņibaddhacittatāya vippaņisārã hutvā sassāmikabhāvaü pucchāpetvā assāmikā ti sutvā taü ādāya tato va nivattitvā nivesanaü netvā ratanarāsimhi ņhapāpetvā aggamahesiü akāsi, sā\<*<14>*>/ Siviü\<*<15>*>/ nāma puttaü vijāyi, so pitu acca- yena Dvāravatiyaü r. kāresi, taü sandhāy' etaü vuttaü. \<-------------------------------------------------------------------------- 1 Bd anicchamā, Cks -cchayamānā. 2 Bd ca. 3 Bd -yeva, Cks -yāca. 4 Bd cā. 5 Cks -satthu-, Bd cirasandhavaü. 6 so Cks; Bd mahāto. 7 Bd yo yaü kāme. 8 Bd sabbohi. 9 Bd -kamapiti. 10 Bd sabbo. 11 Cs jātiyāti, Bd na nānājātikā ti. 12 Bds atãtaü. 13 Bd kaõhassa ca mahesiyā. 14 Cks omit sā. 15 Cks sivaü, Bd sivi. >/ #<[page 422]># %<422 XXII. Mahānipāta.>% Iti so idaü udāharaõaü āharitvā "evaråpo pi nāma khattiyo caõķāliyā saddhiü vāsaü kappesi, amhesu tiracchānagatesu kiü vattabbaü, a¤¤ama¤¤aü saüvāsarocanaü ¤eva\<*<1>*>/ pamāõan" ti vatvā aparam pi u. āharanto āha: @*>/ migiyā saddhiü, n' atthi kāme asādiso ti. || Ja_XXII:1486 ||>@ Ta. Vacchan ti evannākaü tāpasaü, kathaü pana sā taü kāmayãti, atãtasmiü hi samaye eko brāhmaõo kāme ādãnavaü disvā mahantaü yasaü pahāya isipabbajjaü pabbajitvā Himavante paõõasālaü māpetvā vasi, tassa paõõasālato avidåre ekissā guhāya bahukinnarā vasanti, tatth' eko makkaņako vasati, so jālaü vinetvā tesaü sãsaü bhinditvā lohitaü pivati, kinnarā nāma dubbalā honti bhãrujātikā, so pi makkaņako mahā ativisālo, te tassa ki¤ci kātuü asakkontā taü tāpasaü upasaükamitvā katapaņisanthārā āgamanakāraõaü puņņhā: deva eko no m. jãvitaü harati a¤¤aü paņisaraõaü na passāma, taü mārāpetvā amhākaü sotthibhāvaü karohãti, tāpaso p' etha na mādisā pāõātipātaü karontãti apasādesi, tesu Rathavatã nāma kinnarã assāmikā ahosi, te taü alaükaritvā tāpasassa santikaü netvā deva ayan te pādaparicārikā hotu amhākaü paccā- mittaü vadhehãti āhaüsu, tāpaso taü disvā va paņibaddhacitto hutvā tāya sad- dhiü saüvāsaü kappetvā guhādvāre ņhatvā gocarāya nikkhamantaü muggarena poņhetvā jãvitakkhayaü pāpesi, so tāya saddhiü samaggavāsaü vasanto puttadhã- tāhi vaķķhitvā tatth' eva kālam akāsi, evaü sā taü kāmesi, suvapotako idaü u. āharitvā Vacchatāpaso tāva manusso hutvā tiracchānagatāya kinnariyā saddhiü saüvāsaü kappesi, kimaīga pana mayam hi ubho pakkhino va tiracchānagatā vā 'ti dãpento manusso\<*<2>*>/ migiyā saddhiü ti ā., evaü manussā tiracchānagatāya saddhiü saüvasantā saüvijjanti, n' atthi kāme asādiso, cittam ev' ettha pa- māõan ti. Sā tassa vacanaü sutvā "sāmi cittan tāva sabbakāle ekasadisan na hoti, piyavippayogaü bhāyāmãti" ā., so paõķito\<*<3>*>/ itthimāyāsu kusalo tena\<*<4>*>/ vãmaüsanto puna g. ā.: @*>/, atima¤¤asi nåna\<*<6>*>/ man ti. || Ja_XXII:1487 ||>@ Ta. paccakkh -- hetan\<*<6>*>/ ti yaü tvaü vadasi sabbam etaü paccakkhā- nassa anupadaü, paccakkhānakāraõaü paccakkhānakoņņhāso pan' esa, ati- ma¤¤asi nåna man ti maü\<*<7>*>/ icchati ayan ti tvaü\<*<8>*>/ atikkamitvā ma¤¤asi, na \<-------------------------------------------------------------------------- 1 Bd saüvāsena cittamevettha. 2 Cks -ā. 3 Bd suvapotako. 4 Bd adds taü. 5 Bd sotaü. 6 Bd nanu. 7 Bd atima¤¤asi nanu mantimaü, Cks atima¤¤asãti nåna maü. 8 Bd adds maü atima¤¤asi nuna mama. >/ #<[page 423]># %< 9. Mahāummaggajātaka. (546.) 423>% mayhaü sāraü jānāsi, ahaü rājapåjito, na mayhaü bhariyā dullabhā, a¤¤aü bhariyaü pariyesissāmãti. Sā tassa vacanaü sutvā va bhijjamānahadayā viya tassa saha dassanen' eva uppannāya kāmaratiyā anuķayhamānā viya hutvā diyaķķhagātham ā.: @*>/ saddaü mutiīgānaü ānubhāva¤ ca rājino ti. || Ja_XXII:1488 ||>@ Ta. na sirãti samma suvaõõapaõķita ataramānassa sirã hoti taramānena kataü kammaü na sobhati, gharavāso nām' esa garuko, cintetvā kattabbo, idh' eva tāva accha yāva mahantena yasena samannāgataü amhākaü rājānaü pas- sissasi, sossãti sāyaõhasamaye kinnarisamānalãëhāhi uttamaråpadharāhi nārãhi vajjamānānaü mutiīgānaü a¤¤esa¤ ca gãtavāditānaü saddaü suõissasi, ra¤¤o ca ānubhāvaü mahantaü sirisobhaggaü passissasi, samma kiü tvaü turito, kilesam pi na jānāsi, accha tāva pacchā jānissāmā 'ti. Atha te sāyaõhasamanantare methunasaüvāsaü kariüsu, samaggā sammodamānā piyasaüvāsā ahesuü, atha naü suva- potako "na dān' esā mayhaü rahassaü nigåhissati, idāni taü pucchitvā gantuü vaņņatãti" cintetvā "sāëiye" ti ā., "kiü sā- mãti", "ahaü ki¤ci te vattukāmo 'mhi, vadāmi nan" ti, "vada sāmãti", "hotu, amhākaü ajja maīgaladivaso, a¤¤asmiü divase jānissāmãti", "sace maīgalapaņisaüyuttaü\<*<2>*>/ kathehi noce mā kathehi sāmãti", "maīgalakathā tāv' esā" ti, "tena hi kathe- hãti", "sace sotukāmā bhavissasi kathessāmi te" ti vatvā taü rahassaü pucchanto diyaķķhaü gātham āha: @*>/ saddo tiro{\<*<4>*>/} janapadaü\<*<5>*>/ suto dhãtā Pa¤cālarājassa osadhã viya vaõõinã taü dassati Videhānaü so vivāho bhavissatãti. || Ja_XXII:1489 ||>@ T. a.: yo nu kho ayaü saddo tibbo mahā\<*<6>*>/ tirojanapade\<*<7>*>/ suto para- raņņhesu parajanapadesu vissuto pa¤¤āto patthaņo kin nu dhãtā P-rājassa osa-\<*<30>*>/ dhãtārakā va virocamānā tāya\<*<8>*>/ eva samānavaõõinã atthi taü so Videhānaü dassati so vivāho bhavissati so evaü patthaņo saddo, ahaü taü sutvā cintesiü: \<-------------------------------------------------------------------------- 1 Bd sosi. 2 Bd adds kathā bhavissati. 3 Cks tiro. 4 Cks tibbo. 5 Cks -do. 6 Bds bahalo. 7 Bd -daü. 8 Bd -natāya. >/ #<[page 424]># %<424 XXII. Mahānipāta.>% ayaü kumārikā uttamaråpadharā, Videharājā C-ra¤¤o paņisattu\<*<1>*>/, a¤¤e\<*<2>*>/ bahu- rājāno Brahmadattassa vasavattino santi tesaü adatvā kiükāraõā Vedehassa dhãtaraü detãti. Sā tassa vacanaü sutvā evam ā.: "sāmi kiükāraõā maī- galadivase avamaīgalaü kathesãti", "ahaü maīgalan ti kathemi tvaü avamaīgalan ti vadasi, kin nu kho etan" ti, "sāmi amit- tānam pi tesaü\<*<3>*>/ evaråpā maīgalakiriyā mā hotå" ti, "kathehi tāva bhadde" ti, "sāmi na sakkā kathetun" ti, "bhadde tayā viditarahassaü mama akathanakālato paņņhāya n' atthi nāma amhākaü samaggavāso" ti, sā tena nippãëiyamānā "tena hi sāmi suõāhãti" vatvā @*>/ amittānaü vivāho hotu Māņhara yathā\<*<5>*>/ Pa¤cālarājassa Vedehena bhavissatãti || Ja_XXII:1490 ||>@ imaü g. vatvā puna tena "bhadde kasmā evaråpaü kathaü kathesãti" vutte "tena hi suõa\<*<6>*>/, ettha dosaü kathessāmãti" vatvā itaraü gātham āha: @*>/ bhavissatãti. || Ja_XXII:1491 ||>@ Ta. tato taü -- ti yadā so imaü nagaraü āgato bhavissati tadā tena saddhiü sakhibhāvaü\<*<8>*>/ mittadhammaü na karissati, daņņhum pi 'ssa dhãtaraü na dassati, eko kir' assa pana atthadhammānusāsako Ma-paõķito nāma atthi, tena saddhiü ghātessati, te ubho pi jane ghātetvā jayapānaü pivissāmā 'ti Ke- ra¤¤ā saddhiü mantetvā taü gaõhitvā āgantuü\<*<9>*>/ gato ti. Evaü sā guyhamantaü nissesaü katvā suvapaõķitassa kathesi, so taü sutvā suvapaõķito "ācariyo\<*<10>*>/ upāyakusalo, ac- chariyaü tassa ra¤¤o evaråpena upāyena ghātanan" ti Ke-aü vaõõetvā "evaråpena avamaīgalena amhākaü ko attho, tuõhã- bhåto seyyo\<*<11>*>/" ti\<*<12>*>/ āgammakammassa nipphattiü ¤atvā taü rattiü tāya saddhiü vasitvā "bhadde ahaü Siviraņņhaü gantvā manāpāya bhariyāya laddhabhāvaü Sivira¤¤o ārocessāmãti" gamanaü anujānāpetuü\<*<13>*>/ āha: \<-------------------------------------------------------------------------- 1 Bd adds ahosi. 2 Cks -o. 3 Cks te. 4 Cks te. 5 Bd sakhi. 6 Bd puna. 7 Cks sakkhã. 8 Cks sakkhi-. 9 Bd adds Mithilaü. 10 Bd ācariyakevaņņo. 11 so Bd; Cks -tā sayā. 12 Bd adds vatvā. 13 Cks anujānāhãti. >/ #<[page 425]># %< 9. Mahāummaggajātaka. (546.) 425>% @*>/ me āvasatho sāëikāya upantikaü\<*<2>*>/ ti. || Ja_XXII:1492 ||>@ Ta. mahesino ti mahesiyā\<*<3>*>/, āvasatho ti vasanaņņhānam, upantikan\<*<4>*>/ ti atha ne etassā\<*<5>*>/ santikaü gacchāmā 'ti vatvā aņņhame divase idhānetvā ma- hantena parivārena taü gahetvā gamissāmi, yāva mamāgamanaü tāva mā uk- kaõņhãti. Taü sutvā sāëikā tena saddhiü viyogaü anicchamānāpi tassa vacanaü paņikkhipituü asakkontã anantaraü g. ā.: @*>/ okkantasantaü\<*<7>*>/ maü matāya āgamissatãti\<*<8>*>/. || Ja_XXII:1493 ||>@ Ta. ma¤¤e okkantasantaü man ti evaü sante ahaü apagatajãvitaü mataü sallakkhemi, so tvaü aņņhame divase anāgacchanto mayi matāya āga- missasi, tasmā mā papa¤cam akāsãti. Itaro pi "bhadde kiü vadesi, mayham pi aņņhame divase taü apassantassa kuto jãvitan" ti vācāya vatvā "hadayena\<*<9>*>/ na pana jãvavāma\<*<10>*>/, kiü tayā mayhan" ti cintetvā uņņhāya tho- kaü siviraņņhābhimukhaü\<*<11>*>/ gantvā nivattitvā Mithilaü gantvā paõķitassa aüsakåņe otaritvā M-ena uparipāsādaü āropetvā puņņho sabbaü taü pavattiü ārocesi, so pi 'ssa purimanayen' eva sabbaü sakkāram akāsi. Satthā tam atthaü pakāsento āha: @*>/ idan ti. || Ja_XXII:1494 ||>@ Idaü Sāëiyāvacanan\<*<12>*>/ ti sabbaü vitthārena akkhāsi\<*<13>*>/. Tam sutvā M. cintesi: "rājā mama anicchāyāpi\<*<14>*>/ gamis- sati, gantvā mahāvināsaü pāpuõissati, atha mayhaü evarå- \<-------------------------------------------------------------------------- 1 Cks omit ca. 2 Bd -kā. 3 so Cks; Bd mahesiyā cassa. 4 Bd -kān. 5 so Cks; Bd atha ne etha tassā. 6 Cks a¤¤e. 7 Cks -sattaü. 8 so all three MSS. for -sãti. 9 Bd -ye. 10 so Ck; Bd na pana jivitaü vā maraõaü vā, Cs na pana jãvavāma mārā vā, read: na pana jãvā vā marā vā? 11 Bd -kho. 12 Bd sāëika-. 13 Bd adds Suvakhaõķaü niņhitaü. 14 Bd anicchamānasseva. >/ #<[page 426]># %<426 XXII. Mahānipāta.>% passa yasadāyakassa ra¤¤o vacanaü hadaye katvā tassa saī- gahaü akarontassa\<*<1>*>/ garahā uppajjissati, mādise ca p-e vijja- māne kiükāraõā esa nassissati, ra¤¤o puretaraü gantvā Cåëa- niü disvā suvibhattaü katvā Videhara¤¤o nivesananagaraü māpetvā gāvutamattaü jaüghamaggaü aķķhayojanikaü mahā- ummaggaü kāretvā C-ra¤¤o dhãtaraü abhisi¤citvā amhākaü ra¤¤o pādaparicārikaü katvā aņņhārasākkhohiõãbalesu ekasa- tarājåsu parivāretvā ņhitesv-eva\<*<2>*>/ amhākaü rājānaü Rāhu- mukhato Candaü viya mocetvā ādāya āgamanan nāma mama bhāro" ti, tass' evaü cintentassa sarãre pãti uppajji, so pãti- vegena udānaü udānento @@ T. a.: yassa ra¤¤o santikā puriso mahantaü issariyaü labhitvā bhogaü bhu¤jeyya akkosantassāpi paribhāsantassāpi gale gahetvā nikkaķķhantassāpi tass' eva atthaü hitaü vaķķhiü p. kāyadvārādãhi tãhi pi dvārehi careyya na hi mittadåbhikammaü nāma p-ena kātabban ti. So nahāyitvā alaükaritvā mahantena yasena rājakulaü gantvā rājānaü vanditvā ekamantaü ņhito ā.: "kiü deva gacchissath' eva Uttarapa¤cālanagaran" 'ti, "āma tāta Pa¤- cālacaõķiü alabhantassa mama kiü rajjena\<*<3>*>/, mā maü pariccaja mayā saddhiü yeva ehi, ta. no gatakāraõā dve atthā nippajjis- santi: itthiratana¤ ca lacchāmi ra¤¤ā ca me saddhiü mettã patiņņhahissatãti", atha naü p. "tena hi deva ahaü puretaraü gantvā tumhākaü nivesanāni māpemi, tumhe mayā pahita- sāsanena āgaccheyyāthā" 'ti vadanto dve gāthā abhāsi: @@ @@ \<-------------------------------------------------------------------------- 1 Cks na kāsãti. 2 Bd akkhohiõisaīkhehi ekasatarājåsu p. ņhitesveva, Cks ņhitasseva. 3 Cks -nāti. >/ #<[page 427]># %< 9. Mahāummaggajātaka. (546.) 427>% Ta. Vedehassā 'ti Videharājassa, eyyāsãti āgaccheyyāsi. Taü sutvā rājā "na kira maü p. pariccajatãti\<*<1>*>/" haņņha- tuņņho hutvā ā.: "tāta tava purato gacchantassa kiü laddhuü vaņņatãti", "balavāhanaü devā" 'ti, "yattakaü icchasi tattakaü gaõha tātā" 'ti, p. "cattāri bandhanāgārāni vivarāpetvā corā- naü saükhalikabandhanāni bhindāpetvā te pi mayā saddhiü pesehi deva" 'ti, "yathāruciü karohi tātā" 'ti, M. bandhanā- gārāni vivarāpetvā såre mahāyodhe gatagataņņhāne kammaü nipphādetuü samatthe nãharāpetvā "maü upaņņhahathā" 'ti vatvā tesaü sakkāraü kāretvā vaķķhakikammāracammakāra- cittakārādinānāsippakusalā\<*<2>*>/ aņņhārasa seõiyo ādāya vāsipharasu- kuddālakhaõittiādãni bahåni upakaraõāni gāhāpetvā mahābala- parivuto nagarā nikkhami. Tam atthaü pakāsento Satthā āha: @@ M. gacchanto yojanayojanantare ekekaü gāmaü nivesetvā\<*<3>*>/ ekekaü amaccaü "tumhe ra¤¤o Pa¤cālacaõķiü gahetvā ni- vattanakāle hatthiassarathe kappetvā rājānaü ādāya paccāmitte paņibāhantā khippaü Mithilaü pāpeyyāthā" 'ti vatvā ņhapesi, Gaīgātãraü pana patvā ânandakumāraü nāma pakkosāpetvā "ânanda tvaü tãõi vaķķhakisatāni ādāya Uddhagaīgaü gantvā sāradāråni gāhāpetvā tisatamattā nāvā māpetvā nagarass' atthāya tatth' eva daõķasambhāre tacchāpetvā sallahukānaü dārånaü nāvāyo pårāpetvā khippaü gacchathā" 'ti pesesi, sayaü pana nāvāya Pāragaīgaü gantvā\<*<4>*>/ otiõõaņņhānato paņņhāya pada- sa¤¤āya eva gaõetvā "idaü aķķhayojanaņņhānaü\<*<5>*>/, ettha mahā- ummaggo bhavissati, imasmiü ņhāne amhākaü ra¤¤o nivesana- nagaraü bhavissati, ito paņņhāya yāva rājagehā gāvutamatte \<-------------------------------------------------------------------------- 1 Cks -jãti. 2 Cks -kule. 3 Bd nivesanaü māpetvā. 4 Bd nāvāya Gaīgaü taritvā. 5 Ck aņņha-. >/ #<[page 428]># %<428 XXII. Mahānipāta.>% ņhāne\<*<1>*>/ jaüghummaggo bhavissatãti" paricchinditvā nagaraü pāvisi. C-rājā Bo-assa āgamanaü sutvā "idāni me manoratho påris- sati\<*<2>*>/, paccamittānaü piņņhiü passissāmi\<*<3>*>/, imasmiü pana āgate Vedeho pi nacirass' eva āgamissati, atha ne ubho pi māretvā Jambudãpe ekarajjaü karissāmãti" paramatuņņhippatto ahosi, sakalanagaraü saükhubhi, "esa kira Ma-paõķito, iminā kira ekasatarājāno leķķunā kāko viya palāpitā" ti, M. nāgaresu attano råpasampattiü sampassantesu yeva rājadvāraü gantvā rathā oruyha rājānaü\<*<4>*>/ paņivedetvā "etå\<*<5>*>/" ti vutte pavisitvā rājānaü vanditvā ekamante aņņhāsi, atha naü rājā paņisan- thāraü katvā pucchi: "tāta rājā kadā āgamissatãti", "mayā pesitakāle devā" 'ti, "tvaü pana kimatthāya āgato sãti", am- hākaü ra¤¤o nivesanaü māpetuü devā" 'ti, "sādhu tātā" 'ti, ath' assa senāya paribbayaü dāpetvā M-assa mahantaü sak- kāraü kārāpetvā nivāsageham dāpetvā: "tāta yāva te rājā āgacchati\<*<6>*>/ tāva anukkaõņhamāno amhākam pi kattabbayuttakaü karonto va vasa tātā" 'ti ā., so ca kira rājanivesanaü abhi- råhanto va sopānapādamåle ņhatvā "idha jaüghummaggadvāraü bhavissatãti" sallakkhesi, ath' assa etad ahosi: "rājā `amhākam pi kattabbayuttakaü karohãti' vadati, ummagge kha¤¤amāne yathā imaü sopānaü na osakkati tathā kātuü vaņņatãti" cintetvā atha rājānaü evam āha: "deva, ahaü pavisanto va sopāna- pādamåle ņhatvā navakammaü olokento mahāsopāne dosaü passiü, sace vo ruccati ahaü dāråni labhanto manāpaü katvā atthareyyan" ti, "sādhu tāta attharā" 'ti, so "idha mā\<*<7>*>/ um- maggadvāraü bhavissatãti" sādhukaü sallakkhetvā taü so- pānaü haritvā yattha ummaggadvāraü bhavissati ta. paüsuno apatanatthāya phalakasanthāraü kāretvā yathā na okkamati\<*<8>*>/ evaü niccalaü katvā sopānaü atthari, rājā taü kāraõaü\<*<9>*>/ ajānanto "mama sinehena karotãti" ma¤¤i, evaü taü divasaü \<-------------------------------------------------------------------------- 1 Cks omit ņhane. 2 Bd matthakaü pāpuõissatti. 3 Cks -mãti 4 Bd ra¤¤o. 5 Bd pavisatå. 6 Bd nāga-. 7 so Cks for mahā? Bd omits mā. 8 Bd osakkati. 9 Ck antaraü, Cs omits kā-. >/ #<[page 429]># %< 9. Mahāummaggajātaka. (546.) 429>% navakammen' eva vãtināmetvā punadivase rājānaü ā.: "deva sace amhākaü ra¤¤o vasanaņņhānaü jāneyyāma manāpaü katvā paņijaggeyyāmā" 'ti, "sādhu p-a ņhapetvā mama nivesanaü sakalanagare yaü nivesanaü icchasi taü gaõhā" 'ti, "mahā- rāja, mayaü āgantukā tumhākaü bahuvallabhā yodhā te attano gehesu gayhamānesu amhehi saddhiü kalahaü karissanti, ma- yaü kiü karissāmā" 'ti, "p-a tesaü vacanaü mā gaõhatha, tava ruccanaņņhānam eva gaõhāhãti", "deva, punappuna te āgantvā tumhākaü kathessanti, tena tumhākaü cittasukhaü na bhavissati, sace pana iccheyyātha yāva mayaü nivesanāni gaõ- hāma tāva amhākaü yeva manussā dovarikā assu, tato dvāraü alabhitvā gamissanti\<*<1>*>/, evaü sante amhākam pi tumhākam pi cittasukhaü bhavissatãti", rājā "sādhå" 'ti sampaņicchi, M. sopānapādamåle sopānasãse mahādvāre ti sabbattha attano manusse yeva ņhapesi, "kassaci pavisituü mā adatthā" 'ti, atha ra¤¤o mātu nivesanaü gantvā bhinnākāraü\<*<2>*>/ dassethā 'ti manusse āõāpesi, te dvārakoņņhakāëindato paņņhāya iņņhakā ca mattikā ca apanetuü ārabhiüsu, rājamātā taü pavattiü sutvā āgantvā "kissa tāta mama gehaü bhindathā" 'ti ā., "Ma-paõ- ķito bhindāpetvā attano ra¤¤o nivesanaü kāretukāmo" ti, "yadi evaü idh' eva vasathā" 'ti\<*<3>*>/, "amhākaü ra¤¤o mahantaü balavāhanaü, idaü na-ppahoti a¤¤aü mahantaü gehaü kā- ressāmā" 'ti, "tumhe maü na jānātha, ahaü rājamātā, idāni puttassa santikaü gantvā jānissāmãti", "mayaü ra¤¤o vacanen' eva bhindāpema\<*<4>*>/, sakkontã nivārehãti\<*<5>*>/", sā kujjhitvā "idāni vo kattabbaü jānissāmãti" rājadvāraü agamāsi, atha naü "mā pavisãti" vārayiüsu, "ahaü rājamātā tātā" ti, "mayaü taü jānāma, mayaü ra¤¤ā\<*<6>*>/ `kassaci pavesanaü mā daditthā\<*<7>*>/' 'ti āõattā, gaccha tvan" ti, sā gahetabbagahaõaü apassantã ni- vattitvā attano nivesanaü olokentã aņņhāsi, atha naü eko "kiü \<-------------------------------------------------------------------------- 1 Bd nāga-. 2 Bd bhindanā-. 3 Cks vassasãti. 4 Bd bhindāma. 5 so Bs; Ck sakkonti vārehãti, Cs sakkonivārehãti, Bd sace sakkonti gārehiti. 6 Cks -o. 7 Bd adatthā. >/ #<[page 430]># %<430 XXII. Mahānipāta.>% idha karosi, gacchasãti\<*<1>*>/" uņņhāya gãvāya gahetvā bhåmiyaü pātesi, sā cintesi: "addhā ra¤¤ā āõatto bhavissati ita- rathā\<*<2>*>/ evaü kātuü na sakkhissanti, p-ass' eva santikaü ga- missāmãti" gantvā "tāta Ma-dha kasmā nivesanaü bhindāpe- hãti\<*<3>*>/" ā., so tāya saddhiü na kathesi, santike ņhitapuriso pan' assā "devã kiü kathesãti" vatvā "tāta p. kasmā gehaü bhin- dāpetãti", "Videhara¤¤o vasanaņņhānaü kātun" ti, "kiü tāta `evaü mahante nagare a¤¤attha nivāsanaņņhānaü na labbha- tãti\<*<4>*>/' ma¤¤ati, idaü satasahassaü la¤caü gahetvā a¤¤attha kāretå" 'ti, "sādhu devi tumhākaü gehaü vissajjāpessāma, la¤- cassa gahitabhāvaü pana mā kassaci kathayittha mā no a¤¤e pi la¤caü datvā gehāni vissajjāpetukāmā assun" ti\<*<5>*>/, "tāta `ra¤¤o mātā la¤cam adāsãti\<*<6>*>/' mayham pi lajjanakam eva", "taü na kassaci kathessāmãti", so "sādhå" 'ti tassā santikā satasa- hassaü gahetvā gehaü vissajjetvā Kevaņņassa gehaü agamāsi, so rājadvāraü gantvā veëupesikāhi piņņhiyaü\<*<7>*>/ cammuppāņanaü labhitvā gahetabbagahaõaü apassanto satasahassam eva adāsi, eten' upāyena sakalanagare gehaņņhānaü gaõhantena la¤caü katvā\<*<8>*>/ laddhakahāpaõānaü ¤eva navakoņiyo jātā, M. sakala- nagaraü vicaritvā rājakulaü agamāsi, atha naü rājā pucchi: "kiü p-a laddhaü te vasanaņņhānan" ti, "mahārāja adentā\<*<9>*>/ nāma n' atthi, api ca kho pana amhesu gayhamānesu\<*<10>*>/ kila- manti, tesaü piyavippayogaü kātuü amhākam pi ayuttaü, bahinagare ito\<*<11>*>/ gāvutamattaņņhāne gaīgāya ca nagarassa ca antare asukaņņhāne nāma amhākaü ra¤¤o vasananagaraü kā- ressāmā" 'ti, rājā taü sutvā "antonagaresu yujjhitum pi duk- khaü, n' eva sakasenā na parasenā ¤ātuü sakkā, bahinagare pana sukhaü yuddhaü kātuü, tasmā bahinagare yeva\<*<12>*>/ te \<-------------------------------------------------------------------------- 1 so Ck Bd; Cs gacchasi na gacchasãti. 2 Bd addhā ime r. ānattā bhavissanti itarethā. 3 Bd -sãti. 4 Cks omit na, Bd has na labhissathāti. 5 Ck asanti, Cs assanti, Bd assuti. 6 so all three MSS. 7 Bd -hi potito piņhi. 8 so Cks; Bd gahetvā. 9 Bd -o. 10 so Cks for gaõhamānesu? Bd gehesu gaõhiyamānesu. 11 Cs kato, Ck omits ito . 12 Cks kātuü antonagare va. >/ #<[page 431]># %< 9. Mahāummaggajātaka. (546.) 431>% koņņetvā māressāmā" 'ti tussitvā "sādhu tāta tayā sallakkhi- taņņhāne yeva kārehãti" ā., "mahārāja ahaü kāressāmi, tum- hākaü pana manussehi dārupaõõādãnaü atthāya amhākaü nava- kammaņņhānaü na gantabbaü, gacchantānaü\<*<1>*>/ hi\<*<2>*>/ kalahaü karissanti, tena n' eva tumhākam pi na amhākam pi citta- sukhaü bhavissatãti", "sādhu p-a tena passena nissa¤cāraü\<*<3>*>/ karohãti", "deva amhākaü hatthã udakābhiratā udake yeva kãëanti, udake āvile jāte `Ma-dhassa āgatakālato paņņhāya pa- sannodakaü pātuü na labhāmā' ti sace nāgarā kujjhanti tam pi sahitabban" ti, rājāpi 'ssa\<*<4>*>/ "tumhākaü hatthã kãëantå" 'ti vatvā nagare bheri¤ carāpesi: "yo ito nikkhamitvā Ma-paõķi- tassa nagaramāpitaņņhānaü gacchati sahassaü daõķo\<*<5>*>/" ti, M. rājānaü vanditvā attano parisam ādāya nagarā nikkhamitvā yathāparicchinnaņņhāne nagaraü māpetuü ārabhi\<*<6>*>/, Pāragaīgāya tāva\<*<7>*>/ Gaggaligāmaü\<*<8>*>/ nāma kāretvā hatthiassavāhana¤ c' eva gobalivadda¤ ca ta. ņhapetvā nagarakaraõaü vicārento "ettakā idaü ettakā idaü karontå" 'ti sabbakammāni vibhajitvā ummagge kammaü paņņhapesi, mahāummaggadvāraü Gaīgatitthe ahosi, saņņhimattāni yodhasatāni mahāummaggaü khaõanti, mahatã- cammamālukādãhi\<*<9>*>/ paüsuü haritvā Gaīgāya pātenti, pātita- pātitaü paüsuü hatthã maddanti, Gaīgā āluëā sandati, nagara- vāsino "Ma-dhassa āgatakālato paņņhāya pasannaü udakaü pātuü na labhāma, Gaīgā āluëā va vahati kin nu kho etan" ti vadanti, atha nesaü p-assa upanikkhittakapurisā ārocenti: "Ma-dhassa kira hatthã udakakãëaü kãëantā Gaīgāya\<*<10>*>/ uddha- kaddamaü karonti, ten' esā āluëitā sandatãti", Bodhisattānaü adhippāyā nāma ijjhanti, tasmā ummagge målāni vā pāsāõāni vā sabbe bhåmiyaü pavisiüsu, jaüghummaggassa dvāraü tas- miü nagare ahosi, sattamattāni purisasatāni jaüghummaggaü \<-------------------------------------------------------------------------- 1 Bd āgacchā. 2 Bd adds amhākaü manussehi. 3 so Ck; Cs tissadvāraü, Bd te manusse nisa¤cāraü. 4 Bd rājā vissaņhā. 5 Bd tassa sahassadaõķo. 6 Bd ārabbhi, Cks omit ārabhi. 7 Bd paragaīgātãre. 8 Bd vaggali-. 9 so Cks; Bd mahatãhi cammapasibbakāhi vālukādãhi. 10 Cks gaīgā. >/ #<[page 432]># %<432 XXII. Mahānipāta.>% khaõanti ca, cammamālukādãhi\<*<1>*>/ paüsuü haritvā tasmiü nagare pātenti, pātitapātitaü udakena sannetvā pākāraü cinanti, a¤¤āni vā kammāni karonti, mahāummaggassa pavisanadvāraü nagare ahosi, aņņhārasahatthubbedhena yantayuttāavārena\<*<2>*>/ sa- mannāgataü hi ekāya āõiyā akkantāya pithãyanti, mahāum- maggassa dvãsu passesu iņņhikāhi cinitvā sudhākammaü\<*<3>*>/ kāresi, matthake padaracchannaü\<*<4>*>/ kāretvā ullokamattikāya lepetvā setakammaü kāresi, sabbāni p' ettha asãtimahādvārāni catu- saņņhicåëadvārāni ahesuü, sabbāni yantayuttān' eva ekāya āõiyā akkantāya pithãyanti, ekāya akkantāya vivariyyanti, dvãsu passesu anekasatadãpālayā\<*<5>*>/ ahesuü, te pi yantayuttā va ekas- miü vivariyyamāne sabbe vivariyyanti ekasmiü pithãyamāne sabbe pithãyanti, dvãsu passesu ekasatānam khattiyānaü eka- satasayanagabbhā ahesuü, ekekasmiü nānāvaõõapaccatthara- õatthataü\<*<6>*>/, ekekaü mahāsayanaü\<*<7>*>/ samussitasetacchattaü, ekekaü sãhāsanaü mahāsayanaü nissāya ņhitaü ekekaü mā- tugāmapotthakaråpakaü uttamaråpadharaü hatthena anāma- sitvā na manussaråpakaü ti na sakkā ¤ātum\<*<8>*>/, api ca um- maggassa gabbhe dvãsu passesu kusalā cittakārā nānappa- kāracittakammaü kariüsu: Sakkavilāsasineruparibhaõķasāgara- mahāsāgaracatumahādãpahimavantānotattamanosilātalacanda- suriyacātummahārājikādichakāmasaggādivibhattiyo sabbā um- magge dassayiüsu, bhåmiü rajatapaņņavaõõavālukaü okiritvā upari ullokapadumāni dassesuü, ubhosu passesu nānappakāre āpaõe pi dassayiüsu, tesu tesu ņhānesu gandhadāmapuppha- dāmāni olaübetvā Sudhammadevasabhaü viya ummaggaü alaü- kariüsu. Tāni pi kho tãõi vaķķhakisatāni tãõi nāvāsatāni bandhitvā niņņhitaparikammānaü dabbasambhārānaü påretvā Gaīgāya āharitvā p-assa ārocesuü, tāni so nagare upayogaü\<*<9>*>/ netvā "mayā āõattadivase āhareyyāthā" 'ti nāvāpaņicchannaņ- ņhāne ņhapāpesi, nagare udakaparikhā\<*<10>*>/ aņņhārasahattho pākāro \<-------------------------------------------------------------------------- 1 Bd cammapasippakehi. 2 Cks yantavārena. 3 Bd suta-. 4 Bd phabalakena channaü. 5 Bd dipagabbhā. 6 Ck -õatthaünaü? Bd -õaü attharanti. 7 Bd ekekaü. 8 Cks ¤ā. 9 Bd upabhogaü. 10 Bd -khaü. >/ #<[page 433]># %< 9. Mahāummaggajātaka. (546.) 433>% gopuraņņālako rājanivesanādãni nivesanāni hatthisālādayo pok- kharaõiyo ti sabbam eva niņņham agamāsi, iti mahāummaggo jaüghummaggo nagaran ti sabbam etaü catåhi māsehi niņņhi- taü. Atha M. catumāsaccayena ra¤¤o āgamanatthāya dåtaü pāhesi. Tam atthaü pakāsento Satthā āha: @@ Ta. pahiõãti pesesi. Rājā dåtassa vacanaü sutvā tuņņhacitto mahantena pari- vārena nikkhami. Tam atthaü pakāsento Satthā itaraü gātham āha: @@ Ta. ananta -- ti aparimitāssādivāhanaü, Kampilliyaü -- ti Kam- pillaraņņhe māpitaü nagaraü. So anupubbena Gaīgātãraü pāpuõi, atha naü M. paccug- gantvā attanā katanagaraü pavesesi, so ta. pāsādavaragato nānaggarasabhojanaü bhu¤jitvā thokaü vissamitvā sāyaõhasa- maye attano āgatabhāvaü ¤āpetuü\<*<1>*>/ Cåëanãra¤¤o dåtaü pesesi. Taü atthaü āvikaronto Satthā āha: @@ @@ Ta. vanditun ti Vedeho mahallako C-rājā tassa puttamatto\<*<2>*>/ pi na hoti\<*<3>*>/, kilesamucchito pana hutvā jāmātarā\<*<4>*>/ nāma sasuro vandiyo ti cintetvā tassa cittaü anujānanto\<*<5>*>/ vandanasāsanaü pahiõi, dadāhi dānãti ahaü tayā dhãtaraü dassāmãti pakkosāpito taü me dāni dehãti pahiõi, suvaõõena -- ti suvaõõālaükārapatimaõķitaü. \<-------------------------------------------------------------------------- 1 Cks omit ¤āpetuü. 2 Bd puttanattamatto. 3 so Cks; Bd nappahiti. 4 Bd jāmātarena. 5 Bd ajānanto. >/ #<[page 434]># %<434 XXII. Mahānipāta.>% Cåëani dåtassa kathaü sutvā somanassappatto "idāni me paccāmitto kuhiü gamissati, ubhinnam pi tesaü sãsāni chin- ditvā jayapānaü pivissāmā" 'ti kevalaü\<*<1>*>/ somanassaü dassento dåtassa sakkāraü katvā anantaraü gātham āha: @*>/ Vedeha atho te adurāgataü, nakkhattaü ¤eva paripuccha. ahaü ka¤¤aü dadāmi te suvaõõena paņicchannaü dāsãgaõapurakhatan ti. || Ja_XXII:1503 ||>@ Ta. Vedehā 'ti Vedehassa sāsanaü sutvā taü purato ņhitaü viya ālapati, athavā\<*<3>*>/ evaü Brahmadattena vuttan ti vadehãti\<*<4>*>/ dåtaü āõāpento evam ā. Taü sutvā dåto Vedehassa santikaü gantvā "deva maī- galakiriyāya anucchavikaü nakkhattaü kira jānāhi, te dhãtaraü demãti vuttan" ti\<*<5>*>/ ā., so "ajj' eva nakkhattaü sobhanan" ti puna dåtaü pahiõi. Tam atthaü pakāsento Satthā āha: @@ @@ C-rājāpi: @@ Imaü g. vatvā "idāni pesemi, idāni pesemãti" musāvādaü katvā ekasatarājånaü sa¤¤am adāsi: "aņņhārasahi akkhohiõãhi saddhiü sabbe yuddhasajjā hutvā nikkhamantu, ubhinnam pi paccatthikānaü sãsāni chinditvā sve jayapānaü pivissāmā" 'ti, te sabbe pi nikkhamiüsu, sayaü nikkhamanto pana mātaraü Talatādevi¤ ca\<*<6>*>/ aggamahesiü\<*<7>*>/ Nandadevi¤ ca puttaü\<*<8>*>/ Pa¤cāla- caõķa¤ ca\<*<9>*>/ dhãtaraü Pa¤cālacaõķi¤ ca\<*<10>*>/ ti cattāro jane orodhehi saddhiü pāsāde nivāsāpetvā va\<*<11>*>/ nikkhami. Bo. Vedehara¤¤o c' eva tena saddhiü āgatasenāya ca mahantaü sakkāraü \<-------------------------------------------------------------------------- 1 Cks kodha. 2 so Bd; Cks ti; read: suāgatan te? 3 Cks atha. 4 Cks dehãti. 5 Cks dehãti. 6 Cks -viü, Bd mātara¤ca calākadevi¤ca. 7 Bd -si¤ca. 8 Cks nandavã puttaü. 9 Cks -ķaü. 10 Bd -ķiü. 11 Cks gehe nivattitvā va. >/ #<[page 435]># %< 9. Mahāummaggajātaka. (546.) 435>% kāresi, keci manussā suraü pivanti keci macchamaüsādãni khādanti keci dåramaggā\<*<1>*>/ āgatattā kilantā sayanti, Vedeharājā pana Senakādayo paõķite gahetvā amaccagaõaparivuto alam- katamahātale nisãdi, C-rājāpi aņņhārasākkhohiõisaükhāya senāya nagaraü tisandhicatusaükhepaü parikkhipitvā aneka- satasahassāhi ukkāhi dhāriyamānāhi aruõe uggacchante yeva gahaõasajjo hutvā aņņhāsi, taü ¤atvā M. attano yodhānaü tãõi satāni pesesi: "tumhe jaüghummagge gantvā ra¤¤o mātara¤ ca aggamahesi¤ ca putta¤ ca dhãtara¤ ca jaüghummaggena ānetvā mahāummaggena netvā ummaggadvārato bahi akatvā anto ummagge yeva yāva amhākaü āgamanā rakkhantā ņhatvā amhākaü āgamanakāle ummaggā nãharitvā ummaggadvāre ma- hāvisālamāëake ņhāpethā" 'ti, te tassa vacanaü sampaņicchitvā jaüghummaggena gantvā sopānapādamåle padarattharaü\<*<2>*>/ ug- ghāņetvā sopānapādamåle sopānasãse mahātale ti ettake ņhāne ārakkhamanusse ca khujjādiparivārādayo ca hatthapādesu bandhitvā mukhaü thaketvā\<*<3>*>/ ta. ta. paņicchannaņņhāne ņhapetvā ra¤¤o paņiyattakhādanãye\<*<4>*>/ ki¤ci khāditvā\<*<5>*>/ cuõõavicuõõaü katvā\<*<6>*>/ upari pāsādaü abhiråhiüsu, tadā Talatādevã Nandādevi¤ ca rājaputta¤ ca rājadhãtara¤ ca "ko jānāti kiü bhavissatãti" ma¤¤a- mānā attanā saddhiü ekasayane sayāpesi, te yodhā gabbha- dvāre ņhatvā pakkosiüsu, sā nikkhamitvā "kiü tātā" ti ā., "devã amhākaü rājā Vedeha¤ ca Mahosadha¤ ca jãvitakkha- yaü pāpetvā sakala-Jambudãpe ekarajjaü katvā ekasatarāja- parivuto mahantena yasena mahāpānaü pivanto tumhe cattāro pi gahetvā ānetuü amhe pahiõãti", te pāsādā otaritvā sopāna- pādamålaü agamiüsu, atha ne gahetvā jaüghummaggaü pavi- siüsu, te āhaüsu: "mayaü ettakaü kālaü idha vasantā imaü vãthiü na otiõõapubbā" ti, "imaü vãthiü na sabbadā otaranti, maīgalavãthi nām' esā, ajja maīgaladivasabhāvena rājā iminā \<-------------------------------------------------------------------------- 1 Cks -gaü. 2 Bd phalakasandhāraü. 3 Ck kathetvā, Bd pidahitvā. 4 so Cks for -yesu? Bd -daniyabhojaniyaü. 5 Bd adds ki¤ci bhinditvā. 6 Bd adds apavibhogaü katvā chaķķetvā. >/ #<[page 436]># %<436 XXII. Mahānipāta.>% maggena ānetuü āõāpesãti", te tesaü saddahiüsu, ath' ekacce te cattāro pi gahetvā gacchiüsu, ekacce nivattitvā rājanive- sane ratanagabbhaü vivaritvā yāvadicchakaü dhanasāraü ga- hetvā āgamiüsu, itare pi cattāro\<*<1>*>/ purato mahāummaggaü gan- tvā\<*<2>*>/ alaükatadevasabhaü viya ummaggaü disvā "ra¤¤o atthāya sajjitan" ti sa¤¤aü kariüsu, atha ne Mahāgaīgāya avidåraņņhā- naü netvā anto ummagge alaükatagabbhe nisãdāpetvā ekacce ārakkhaü gahetvā acchiüsu, ekacce tesaü ānãtabhāvaü gantvā Bo-assa ārocesuü, so tesaü kathaü sutvā "idāni me mano- ratho matthakaü pāpuõissatãti" somanassajāto ra¤¤o santikaü gantvā ekamantaü aņņhāsi, rājāpi kilesāturatāya "idāni me dhãtaraü pesessati, idāni me pesessatãti" pallaükato vuņņhāya vātapānena olokento anekehi ukkāsatasahassehi ekobhāsaü jātaü nagaraü mahatiyā senāya parivutaü disvā āsaükitapari- saükito "kin nu kho etan" ti paõķitehi saddhiü mantento g. ā.: @@ Ta. kinnu ma¤¤antãti C-rājā amhākaü tuņņho udāhu ruņņho\<*<3>*>/ ti kin nu p-ā ma¤¤antãti pucchi. Taü sutvā Senako āha: "mā cintayi mahārāja, atibahå ukkā pa¤¤āyanti, rājā tumhākaü dātuü dhãtaraü gahetvā eti, ma¤¤e" ti, Pukkuso pi "tumhākaü āgantukasakkāraü kātuü ārakkhaü gahetvā ņhito bhavissatãti" yaü yaü tesaü ruccati taü taü kathayiüsu, rājāpi "asukaņņhāne senā titthantu, asu- kaņņhāne ārakkhaü gaõhatha, appamattā hothā" 'ti vadantānaü saddaü suõanto sannaddha¤ ca senaü passanto maraõabhaya- tajjito hutvā Mahāsattassa kathaü paccāsiüsanto itaraü g. ā.: @@ Ta. kin -- ti p-a kiü cintesi imā senā\<*<4>*>/ amhākaü kiü karissantãti\<*<5>*>/. \<-------------------------------------------------------------------------- 1 Bd adds khattiyā. 2 Bd patvā. 3 Bd kuddho. 4 Bd imāya senāya. 5 Bd karissatãti. >/ #<[page 437]># %< 9. Mahāummaggajātaka. (546.) 437>% Taü sutvā M. "imaü andhabālaü thokaü santāsetvā pacchā mama balaü\<*<1>*>/ dassetvā assāsessāmãti" cintetvā ā.: @@ Taü sutvā sabbe maraõabhayatajjitā, ra¤¤o kaõņho sussi, mukhe kheëo chijji\<*<2>*>/, sarãre ķāho uppajji, so maraõabhayabhãto paridevanto dve gāthā abhāsi: @@ @*>/ evam pi hadayaü mayhaü anto jhāyati no bahãti. || Ja_XXII:1511 ||>@ Ta. ubbedhatãti tāta Ma-a hadayam me mahāvāteritaü viya pallavaü kampati, anto jhāyatãti so ukkā viya mayhaü hadayamaüsaü abbhantare jhāyati bahi pana na pa¤¤āyatãti paridevati. M. tassa paridevitaü sutvā "ayaü andhabālo a¤¤esu di- vasesu mama vacanaü na kareyya, bhiyyo naü niggaõhissā- mãti" cintetvā āha: @*>/ tāyantu paõķitā mantino janā. || Ja_XXII:1512 ||>@ @@ @*>/ na jānāti maccho maraõam attano || Ja_XXII:1514 ||>@ @@ @*>/ va mahantaü bhayam essati. || Ja_XXII:1516 ||>@ @*>/ ķaseyya, na tena mettiü kayirātha pa¤¤o\<*<8>*>/, dukkho bhave\<*<9>*>/ kāpurisena saīgamo. || Ja_XXII:1517 ||>@ \<-------------------------------------------------------------------------- 1 Bd pa¤¤ābalaü. 2 Bd paricchajji. 3 Cs Bd bahi. 4 Bd maütaü, Cks tā. 5 so Cks for -giddho? Bd kāmagiddho. 6 Ck patthānapattaü, Cs petthānapannaü, Bd bandhānubandhaü. 7 Cks -hato. 8 Cks omit pa¤¤o. 9 Bd have. >/ #<[page 438]># %<438 XXII. Mahānipāta.>% @*>/ ja¤¤ā purisaü\<*<2>*>/ janinda [`sãlavāyaü bahussuto'] ten' eva mettiü kayirātha pa¤¤o\<*<3>*>/, sukho bhave\<*<4>*>/ sappurisena saīgamo ti. || Ja_XXII:1518 ||>@ Ta. pamatto ti mahārāja tvaü kāmena pamatto, mantanātãto ti mayā anāgatabhayaü disvā pa¤¤āya paricchinditvā mantitamantaõaü atikkanto, bhinna- manto ti mantaõātikkantattā yeva bhinnamanto\<*<5>*>/, Senakādãhi saddhiü manto\<*<6>*>/ gahito esa so\<*<7>*>/ bhinno ti pi bhinnamanto si jāto, paõķitā ti ime Senakādayo cattāro janā\<*<8>*>/ idāni taü rakkhantu passāma nesaü balaü ti dãpeti, akatvā -- ti mama uttamāmaccassa vacanaü akatvā, attapãtirato ti attano kilesapãtiyā abhirato hutvā, kåņe -- ti yathā nāma nivāpalobhenāgato migo kåņapāse baj- jhati evaü mama vacanaü agahetvā Pa¤cālacaõķiü labhissāmãti lobhenāgantvā idāni kåņapāse baddho migo viya jāto si, yathā maccho ti gāthāya\<*<9>*>/ tadā mayā ayaü upamā āhaņā\<*<10>*>/ ti dassetuü vuttaü, sace gacchasãti gāthāya pi na\<*<11>*>/ kevalaü etam eva imam pi te upamam āharin ti dassetuü vuttaü\<*<12>*>/, anari- yaråpo ti Kevaņņabrāhmaõasadiso asappurisajātiko nillajjapuriso, na tena mettin ti tādisena saddhiü mittadhammaü na kayirātha, tvaü pana Ke-ena saddhiü katvā tassa vacanaü gaõhi, dukkho ti evaråpena s. saīgamo nāma ekavāraü kato idhaloke pi paraloke pi mahādukkhāvahanato dukkho\<*<13>*>/ hoti, yantvevā\<*<14>*>/ 'ti ya¤ c' eva\<*<15>*>/ ayam eva vā pāņho, sukho ti idhaloke pi para- loke pi sukho yeva. Atha naü "puttaü evaråpaü na karissasãti" suņņhutaraü niggaõhanto pubbe ra¤¤ā kathitakathaü nãharitvā dassento @*>/, kim evāhaü naīgalakoņivaddho atthāni jānissaü\<*<17>*>/ yathāpi a¤¤o. || Ja_XXII:1519 ||>@ @@ ime dve gāthā vatvā "mahārāja ahaü gahapatiputto yathā tava a¤¤e Senakādayo p-ā atthāni jānanti tathā kim eva jā- nissaü, agocaro esa mayhaü, gahapatisippam evāhaü jānāmi, ayaü attho Senakādãnaü pākaņo, te p-ā bhontā\<*<18>*>/ ajja te \<-------------------------------------------------------------------------- 1 Bd yadeva, Cks yatveva, Bs yanteva? 2 Bd -so. 3 Cks omit pa¤¤o. 4 Bd vahe. 5 Bd adds tayā. 6 Cks omit manto. 7 so Cks; Bd eso. 8 Cks omit janā. 9 Bd gāthādvayaü. 10 Bd ābhatā. 11 Cks omit na, Bd gāthāpi na. 12 Cks -ā. 13 Cks -ā. 14 Cks yatvevā, Bd yadevā. 15 Bd yaü eva. 16 Cks yeittho. 17 Bd jānanti. 18 Bd hotu, omitting te paõķitā. >/ #<[page 439]># %< 9. Mahāummaggajātaka. (546.) 439>% aņņhārasahi akkhohiõãhi parivāritassa avassayā hontu, maü pana gãvāya gahetvā nikkaķķhituü āõāpehi, idāni maü kasmā pucchasãti" evaü suniggahãtaü niggahi\<*<1>*>/, taü sutvā rājā cin- tesi: "p-o mayā katadosam eva katheti, pubbe h' idaü anā- gatabhayaü jāni\<*<2>*>/, tena maü ativiya niggaõhati\<*<3>*>/, na kho pana ettakaü kālaü nikkammako\<*<4>*>/ acchissati, avassaü iminā mayhaü sotthibhāvo\<*<5>*>/ kato bhavissatãti", atha naü parigaõhanto dve gāthā abhāsi: @*>/ patoden' eva vijjhasi. || Ja_XXII:1521 ||>@ @*>/ passasi mokkhaü\<*<8>*>/ khemaü vā pana passasi ten' eva maü anusāsa, kiü atitena vijjhasãti. || Ja_XXII:1522 ||>@ Ta. nānuvijjhantãti atãtadosaü gahetvā mukhasattãhi\<*<9>*>/ na\<*<10>*>/ vijjhanti, sambandhan\<*<6>*>/ ti sattusenāya parivutattā suņņhu bandhitvā ņhapitaü assaü viya kiü maü vijjhasi, teneva man ti evan te mokkho bhavissati evaü kheman ti tena sotthibhāven' eva maü anusāsa assāsehi, taü hi ņhapetvā a¤¤aü me paņisaraõaü n' atthi. Atha M. "ayaü rājā ativiya andhabālo, purisavisesaü na jānāti, thokaü kilametvā pacchāssa avassayo bhavissāmãti" cintetvā āha: @*>/ kammaü dukkaraü durabhisambhavaü, na taü sakkomi mocetuü, tvam pi\<*<12>*>/ jānassu khattiya. || Ja_XXII:1523 ||>@ @@ @@ @*>/ iddhimanto yasassino, te etc. || Ja_XXII:1526 ||>@ @@ @*>/ kammaü dukkaraü durabhisambhavaü, na taü sakkomi mocetuü antalikkhena khattiyā 'ti. || Ja_XXII:1528 ||>@ \<-------------------------------------------------------------------------- 1 Bd miggaõhi. 2 Bd jānāti. 3 Bd -hāti. 4 Cks nikkh-. 5 Cks -vaü. 6 so all three MSS. for -baddhaü? 7 Bd omits ca. 8 Bd adds vā. 9 Cks -sāntãhi. 10 Cks omit na. 11 Cks mānusakaü, Bd mānussaü. 12 Bd pa. 13 all three MSS, -i. >/ #<[page 440]># %<440 XXII. Mahānipāta.>% Ta. kamman ti mahārāja idaü ito mocanaü nāma atãtaü mānusehi kattabbaü kammaü atãtaü dukkaraü durabhisambhavaü n' eva kātuü na sa- hituü sakkomãti\<*<1>*>/ ahaü taü ito mocetuü na sakkomi, tvam pi\<*<2>*>/ jānassu khattiyā 'ti mahārāja tvam ev' ettha kattabbaü jānassu, vehāsayā ti ākā- sena gamanasamatthā hatthino, yassā 'ti yassa ra¤¤o tathāvidhā chaddanta- kule vā uposathakule vā jātā nāgā honti taü rājānaü te ādāya gaccheyyuü, assā ti valāhakassa rājakule jātā assā, pakkhãti Garuëaü sandhāyāha, yakkhā ti Sātāgirādayo, antalikkhenā 'ti ahaü antalikkhena mocetuü na sakkomi, taü ādāya ākāsena Mithilaü netuü na sakkomãti a. Rājā taü sutvā appaņibhāno nisãdi, atha Senako cintesi: "idāni ra¤¤o ca amhāka¤ ca ņhapetvā p-aü a¤¤aü paņisa- raõaü n' atthi, rājā pan' assa kathaü sutvā bhayatajjito ki¤ci vattuü na sakkoti, ahaü p-aü yācissāmãti" yācanto dve gāthā abhāsi: @*>/ tattha so vindate sukhaü. || Ja_XXII:1529 ||>@ @*>/ ca ra¤¤a¤\<*<6>*>/ ca tvaü patiņņhā\<*<7>*>/ Mahosadha, tvaü no si mantinaü seņņho, amhe dukkhā pamocayā 'ti. || Ja_XXII:1530 ||>@ Ta. atãradassãti samudde bhinnanāvo tãraü apassanto, yatthā 'ti åmivegabbhāhato vicaranto yasmiü padese patiņņhaü labhati, pamocayā 'ti pubbe pi Mithilaü parivāretvā ņhitakāle tayā va mocit' amhā idāni pi tvam eva amhe dukkhā mocehãti yāci. Atha naü niggaõhanto M. gāthāya ajjhabhāsi: @*>/ Senakā 'ti. || Ja_XXII:1531 ||>@ Ta. tvaü pajānassu -- ti Senaka ahaü na sakkomi tvaü imaü rājā- naü ākāsena Mithilaü nehãti. Rājā gahetabbagahaõaü apassanto maraõabhayatajjito M-ena saddhiü kathetuü asakkonto "kadāci Senako pi ki¤ci upāyaü jāneyya, pucchāmi tāva nan" ti pucchanto g. ā.: @@ \<-------------------------------------------------------------------------- 1 Bd kātuü na sambhavituü sakkā na taü sakkomãti. 2 Bd pa. 3 Cks add vā, Bd yakkhā. 4 Bd nāvaü. 5 Bd amhāka¤. 6 Bd ra¤¤o. 7 Bd adds si. 8 Cks pijā-. >/ #<[page 441]># %< 9. Mahāummaggajātaka. (546.) 441>% Ta. kiü kiccan ti kiü kātabbayuttakaü idha ma¤¤asi Ma -- en' amhi pariccatto yadi tvaü jānāsi vadehãti. Taü sutvā Se-"rājā upāyaü pucchati, sobhano vā hotu mā vā kathessāmi 'ssa etaü upāyan" ti cintetvā g. ā.: @*>/ dvārato\<*<2>*>/ dema, gaõhāmase vikattanaü\<*<3>*>/, a¤¤ama¤¤aü vadhitvāna khippaü hessāma\<*<4>*>/ jãvitaü, mā no rājā Brahmadatto ciraü dukkhena mārayãti\<*<5>*>/. || Ja_XXII:1533 ||>@ Ta. dvārato ti dvāraü pidahitvā ta. aggiü dema, vikattanan\<*<3>*>/ ti a¤¤ama¤¤aü vikattanaü\<*<6>*>/ satthaü gaõhāma, hessāma\<*<4>*>/, ti jãvitaü khippaü jahissāma, alaükatapāsādo yeva no dārucitako bhavissati. Taü sutvā rājā anattamano ahosi, attano puttadārassa eva- råpaü citakaü\<*<7>*>/ karohãti\<*<8>*>/ cintetvā Pukkusādayo pucchi, te pi attano anuråpaü bālakathaü kathayiüsu, tena vuttaü: @@ @*>/ jãvitaü, mā no rājā Brahmadatto ciraü dukkhena mārayi. || Ja_XXII:1535 ||>@ @@ @*>/ papatemase, mā no rājā Brahmadatto ciraü dukkhena mārayi. || Ja_XXII:1537 ||>@ @@ @*>/ dvārato dema, gaõhāmase vikattanaü\<*<10>*>/, a¤¤ama¤¤aü vadhitvāna khippaü hessāma\<*<4>*>/ jãvitaü, na no sakkomi\<*<11>*>/ mocetuü, sukhen' eva Mahosadho ti. || Ja_XXII:1539 ||>@ Api ca tesu Devindo, ayaü rājā kiü karoti, aggimhi sante khajjopanakaü dhamati, ņhapetvā Ma-aü a¤¤o\<*<12>*>/ idha sottibhāvaü kātuü samattho nāma n' atthi, ayaü\<*<13>*>/ taü \<-------------------------------------------------------------------------- 1 Bd adds vā. 2 read: duvārato. 3 Bd vikandanaü. 4 Bd hi-. 5 Bd hadayiti or mādayiti. 6 Bd vikaudana. 7 so Bd; Ck cittaü, Bs cittadukkhaü. 8 so Cks; Bs hotãti. 9 Bd pabbatā. 10 Bd vikandanaü. 11 Bd sakkoti. 12 Cks a¤¤e. 13 Bd adds rājā. >/ #<[page 442]># %<442 XXII. Mahānipāta.>% apucchitvā amhe pucchati, mayaü kiü jānāmā" 'ti cintetvā a¤¤aü upāyaü apassanto Senakena kathitam eva kathetvā M-aü vaõõento dve pāde ā.: @*>/ pi na no sakkoti mocetuü\<*<2>*>/ sukhen' eva Mahosadho atha Senakassa vacanaü karissāmā 'ti. || Ja_XXII:1540 ||>@ Taü sutvā rājā pubbe Bo-assa kathitadosaü\<*<3>*>/ saritvā tena saddhiü kathetuü asakkonto tassa suõantassa paridevanto ā.: @*>/ nājjhagamāmase\<*<5>*>/. || Ja_XXII:1541 ||>@ @*>/ nājjhagamāmase\<*<5>*>/. || Ja_XXII:1542 ||>@ @@ @@ @@ Ta. kadalino ti yathā kadalikkhandhassa nissārattā sāratthiko puriso anvesanto pi tato sāraü nādhigacchati evaü mayaü imamhā dukkhā muccanu- pāyaü\<*<6>*>/ pa¤haü pa¤ca paõķite pucchitvā anvesamānāpi pa¤haü nājjhagamā- mase, amhehi pucchitaü upāyaü asuõantā mayaü pa¤haü\<*<7>*>/ nādhigacchāma, dutiyagāthāya pi es' eva nayo, ku¤jarānaü -- ti yathā ku¤jarānaü anåda- kaņņhāne vutthaü\<*<8>*>/ nāma hoti te hi tathāråpe nirådake vanagahane dese vasantā khippam eva paccāmittānaü vasaü gacchanti evaü amhehi pi imesaü dumma- nussānaü bālānaü santike vasantehi adese vutthaü\<*<8>*>/, ettakesu hi paõķitesu eko pi me idāni paņisaranaü n' atthãti\<*<9>*>/ nānāvidhena vilapati. Taü sutvā p. "ayaü rājā ativiya kilamati, sace taü na assāsessāmi hadayena phalitena marissatãti" cintetvā assāsesi. \<-------------------------------------------------------------------------- 1 Bd yācamāno. 2 Bd adds ayaü. 3 Cks kataü dosaü. 4 Cks pa¤¤ā. 5 so Cks; Bd najhaga-. 6 Bd mu¤c-. 7 Cks paü¤aü. 8 Bd vuttaü. 9 Bd adds cintetvā. >/ #<[page 443]># %< 9. Mahāummaggajātaka. (546.) 443>% Tam atthaü pakāsento Satthā āha: @@ @@ @@ @*>/ va ku¤jaraü. || Ja_XXII:1549 ||>@ @@ @@ @@ @@ @*>/ amacco vāpi tādiso yo taü\<*<3>*>/ sambādhapakkhantaü\<*<4>*>/ dukkhā na parimocaye\<*<5>*>/ ti. || Ja_XXII:1554 ||>@ Ta. idan ti davadāhadaķķhe ara¤¤e ghanavassaü vassāpento viya taü assāsento imaü\<*<6>*>/ mā tvaü bhāyi mahārājā 'ti ādikaü vacanam abravi, ta. sannan ti laggaü, peëābaddhan ti peëāya abbhantaragataü, Pa¤cālan ti etaü evaü mahantam pi Pa¤cālara¤¤o senaü, vāhayissamãti palāpessāmi, ādå ti anāmatthe nipāto, pa¤¤ā nāma kimatthiyā ti attho, amacco vāpi tādiso ti pa¤¤āya samannāgato tādiso pa¤¤āsampanno amacco vāpi kimatthiya yo taü evaü maraõasambādhappattaü dukkhā na mocaye, mahārāja ahaü pa- ņhamataraü āgacchanto nāma kimatthaü āgato ti ma¤¤asi, mā bhāyi ahan taü imamhā dukkhā mocessāmãti assāsesi. So pi tassa vacanaü sutvā "idāni me jãvitaü laddhan" ti assāsi\<*<7>*>/, Bodhisattena sãhanāde kate sabbe va tussiüsu, atha Se-pucchi: "paõķita tvaü sabbe amhe gahetvā gacchanto ken' upāyena gamissasãti", "alaükataummaggenā ti\<*<8>*>/, tumhe sajjā hothā" 'ti vatvā ummaggadvāraü vivaraõatthaü yodhe āõāpento g. ā.: \<-------------------------------------------------------------------------- 1 Cks santaü. 2 so Bd; Ck timaņthikā, Cs nimatthikā. 3 Cks tā, Bd tvaü. 4 Bd -pakkhaõdhaü. 5 Cs -yā, Bs -yã. 6 Bd idaü. 7 Bd assāsesi, Bs assāpaņilabhi. 8 Bd -na nessāmi. >/ #<[page 444]># %<444 XXII. Mahānipāta.>% @*>/ uņņhetha, mukhaü sodhetha sandhino, Vedeho sah' amaccehi ummaggena gamissatãti. || Ja_XXII:1555 ||>@ Ta. māõavā\<*<2>*>/ ti taruõādhivacanaü, mukhaü sodhethā 'ti ummagga- dvāraü vivaratha, sandhino ti gharasandhino\<*<3>*>/ sodhetvā ekasatānam sayana- gabbhānaü dvāraü vivaratha anekasatānaü dãpālayānaü dvāraü vivarathā 'ti. Te uņņhāya ummaggassa dvāraü vivariüsu, sakalaum- maggo ekobhāso alaükatadevasabhā viya viroci. Tam atthaü pakāsento Satthā āha: @@ Ta. anusārino\<*<4>*>/ ti veyyāvaccakarā, yantayutte\<*<5>*>/ ca aggaëe ti såcighaņi- kasampannāni dvārakavāņāni. Te ummaggadvāraü vivaritvā M-assa ārocesuü, so ra¤¤o sa¤¤aü adāsi: "kālo deva, pāsādā otarathā" 'ti, rājā otari, Se-sãsato nāëivattaü apaneti, sāņakaü omu¤cati, atha naü M. disvā "kiü karosãti" pucchi "p-a ummaggena gacchantehi nāma veņhanaü mocetvā kacchaü daëhaü bandhitvā gantabban" ti, "Senaka `ummaggaü pavisanto onamitvā onamitvā jaõõukehi patiņņhāya pavisissāmãti\<*<6>*>/' mā sa¤¤aü akāsi, sace hatthinā gantukāmo si hatthiü abhiråha, ucco ummaggo aņņhārasa- hatthubbedho visāladvāro, tvaü yathāruciyā alaükatapaņiyatto ra¤¤o purato gacchā" 'ti ā., Bo-pana Senakassa gamanaü purato vicāretvā rājānaü majjhe katvā sayaü pacchato ahosi, kiükāraõā\<*<7>*>/: "alaükataummaggaü olokento mā saõikaü aga- māsãti", ummagge mahājanassa yāgubhattakhādanãyādãni\<*<8>*>/ ap- pamāõāni ahesuü, te manussā khādantā pivantā ummaggaü olokentā gacchanti, M. pi,yātha\<*<9>*>/ mahārājā" 'ti codento pac- chato yāti, rājā alaükatadevasabhaü viya ummaggaü olo- kento yāti. \<-------------------------------------------------------------------------- 1 Ck mānava, Bd māõava. 2 Ck mānavā. 3 Bd adds va dvāraü. 4 Bd -cārino. 5 Cks -ttā. 6 Ck pavissā-, Bd pavisā-. 7 Bd adds rājā. 8 Ck -dinaü. 9 Cks yathā mahārāja yathā. >/ #<[page 445]># %< 9. Mahāummaggajātaka. (546.) 445>% Tam atthaü pakāsento Satthā āha: @@ Ra¤¤o āgatabhāvaü ¤atvā te māõavā ra¤¤o mātara¤ ca devi¤ ca putta¤ ca dhãtara¤ ca ummaggā nãharitvā mahāvisāla- māëake ņhapesuü, rājāpi Bo-ena saddhiü ummaggā nikkhami, te rājāna¤ ca p-a¤ ca disvā "nissaüsayaü parahatthagat' amha, amhe gahetvā āgatehi p-assa purisehi bhavitabban" ti maraõa- bhayatajjitā bhãtaravaü raviüsu. Cålanãrājāpi kira Vedeha- ra¤¤o palāyanabhayena -- yena Gaīgā tena\<*<1>*>/ gāvutamattaņņhāne ahosi\<*<2>*>/ so -- sannisinnāya rattiyā tesaü ravaü sutvā\<*<3>*>/ "Nandā- deviyā viya saddo" ti vattukāmo ahosi, "kuhiü N-deviü passa- sãti\<*<4>*>/" paribhāsabhayena na ki¤ci ā., M. tasmiü ņhāne Pa¤cāla- caõķikumārikaü{\<*<5>*>/} ratanarāsimhi ņhapetvā abhisi¤citvā "mahārāja tvaü imissā kāraõā āgato, ayan te aggamahesã hotå" 'ti ā., tãõi nāvāsatāni uņņhāpesuü, rājā visālamālakā otaritvā alaü- katanāvaü abhiråhi, te pi cattāro khattiyā nāvaü abhiråhiüsu. Tam atthaü pakāsento Satthā āha: @@ @@ @@ @@ Ta. anusāsãti evaü kir' assa ahosi: kadāci tesaü\<*<6>*>/ kujjhitvā Cåëāni- ra¤¤o mātaraü māreyya abhiråpāya Nandādeviyā saddhiü saüvāsaü kappeyya rājakumāra¤ ca māreyya, paņi¤¤am assa gahessāmãti, tasmā ayan te ti ādãni vadanto anusāsi, ta. ayan te sasuro ti ayan tava sasurassa Cåëanira¤¤o putto Pa¤cālacaõķiyā kaniņņhabhātiko ayan te idāni sasuro, ayaü sasså ti ayaü imissā mātā N-devã nāma tava sasså yathā mātu puttā vattapaņivattaü karonti \<-------------------------------------------------------------------------- 1 Bd gaīgāto in the place of yena-tena. 2 Bd aņhāsi. 3 Cks omit sutvā. 4 Bd passissasiti. 5 Cks -kā. 6 Bd eso. >/ #<[page 446]># %<446 XXII. Mahānipāta.>% evan te etissā hotu balavamātu sa¤¤aü upaņņhapetvā mā nam kadāci lobha- cittena olokayi, niyako ti ajjhattiko ekapitaro\<*<1>*>/, ekamātuko ti, ekamātuyā jāto, dayitabbo ti piyāyitabbo, bhariyā ti ayan te bhariyā mā etissā ava- mānaü akāsãti ra¤¤o paņi¤¤aü gaõhi. Rājā "sādhå" 'ti sampaņicchi. M. \<*<2>*>/ rājamātaraü pana ārabbha na ki¤ci kathesi, kiükāraõā: tassā mahallikābhāven' eva, idaü pana sabbaü Bo-tãre ņhatvā kathesi. Atha naü rājā mahādukkhato mutto nāvāya gantukāmo hutvā "tāta tvaü tãre ņhito va kathesãti" vatvā g. ā.: @*>/}, yāma dāni Mahosadhā 'ti. || Ja_XXII:1562 ||>@ M. "deva tumhehi saddhiü gamanaü nāma mayhaü ayuttan" ti vatvā āha: @@ @*>/ dinnaü Brahmadattena ānayissaü rathesabhā 'ti. || Ja_XXII:1564 ||>@ Ta. dhammo ti sabhāvo, nivesanamhi te ti taü nagaraü sandhāyāha, parimocaye ti parimoceyya, parihāpitan ti chaķķitaü. Tesu hi manussesu\<*<5>*>/ sudåramaggaü\<*<6>*>/ āgatattā keci kilantā niddaü okkantā keci khādantā pivantā amhākaü nikkhanta- bhāvaü na jānanti keci gilānā mayā saddhiü cattāro māse kammaü katvā mama upakāramanussā c' ettha\<*<7>*>/ bahå, na sakkā mayā ekamanussam pi chaķķetvā gantuü, ahaü pana nivattitvā sabbam pi taü tava senaü Brahmadattena dinnaü appaņividdhaü ānessāmi, tumhe mahārāja katthaci avilambantā sãghaü gacchatha, mayā vo antarāmagge hatthivāhanādãni ņha- pitāni, kilantāni kilantāni pahāya samatthasamatthehi sãghaü Mithilam eva pavisathā" 'ti. Tato rājā gātham āha: @*>/} ņhassasi, dubbalo balavantena viha¤¤issasi paõķitā 'ti. || Ja_XXII:1565 ||>@ \<-------------------------------------------------------------------------- 1 Bd ekavasitthiko. 2 Cks omit M. 3 Bd -ato. 4 Cks omit taü. 5 Cks -ehi 6 Bd -ggā. 7 Bd pettha. 8 Bd nigg-. >/ #<[page 447]># %< 9. Mahāummaggajātaka. (546.) 447>% Ta. viggayhā\<*<1>*>/ 'ti paņippharitvā\<*<2>*>/, viha¤¤issasãti ha¤¤issasi. Tato Bodhisatto gātham āha: @*>/ taman ti. || Ja_XXII:1566 ||>@ Ta. mantãti mantāya samannāgato pa¤¤avā upāyakusalo, amantinan ti anupāyakusalaü jināti pa¤¤avā duppa¤¤aü jināti, rājā rājāno ti eko pi ca evaråpo rājā bahå pi duppa¤¤arājāno jināti yeva, yathā kin ti: ādicco -- vu-\<*<3>*>/ ti ādicco udento tamaü vidhamitvā ālokaü dasseti evaü jināti c' eva suriyo viya virocati. Idaü vatvā M. rājānaü vanditvā "gacchatha tumhe" ti vatvā uyyojesi, so "mutto vat' amhi amittahatthato imissā ca laddhattā manoratho pi me matthakaü patto" ti Bo-assa guõaü āvajjitvā uppannapãtipāmojjo p-assa guõe Senakassa kathento gātham āha: @*>/ mocayi no Mahosadho ti. || Ja_XXII:1567 ||>@ Ta. susukhaü vatā 'ti atisukhaü vata idaü, kataraü: so\<*<5>*>/ saüvāso p-hi, itãti kāraõatthe ti nipāto, i. v. h.: yasmā amittahatthagate mocayi no Ma-tasmā Se-a vadāmi susukhaü vata idaü so\<*<5>*>/ esa p-ehi saüvāso ti. Taü sutvā Se-pi p-assa guõaü kathento āha: @*>/ mahārāja paõķitehi sukhāvahaü\<*<7>*>/, pakkhãva pa¤jare baddhe macche jālagate-r-iva amittahatthatthagate mocayi no Mahosadho ti. || Ja_XXII:1568 ||>@ Atha Videharājā nadiü\<*<8>*>/ uttaritvā yojanantare M-ena kāritagāmaü sampatto, tatr' assa Bo-ena ņhapitamanussā hatthivāhanādãni c' eva annapānādãni ca adaüsu, so\<*<9>*>/ kãlante hatthiassarathe nivattetvā\<*<10>*>/ itare ādāya tehi saddhiü a¤¤aü gāmaü pāpuõi, eten' upāyena yojanasatamaggaü atikkamitvā punadivase pāto va Mithilaü pāvisi, Bo-pi ummaggadvāraü \<-------------------------------------------------------------------------- 1 Bd nigg-. 2 Bd niggahetvā. 3 Cks cu-. 4 Bs -hatthatta-, Bd amittassa hatthagate. 5 Bd yo. 6 Bd eva. 7 Cks -ho, Bd -hā. 8 Ck dinaü. 9 Bd adds rājā. 10 Cks -ttitvā, Bd dhapetvā. >/ #<[page 448]># %<448 XXII. Mahānipāta.>% gantvā attanā sannaddhakhaggaü omu¤citvā ummaggadvāre vālukaü viyåhitvā ņhapesi, ņhapetvā ummaggam pavisitvā ummaggena gantvā taü nagaraü pavisitvā gandhodakena nahā- yitvā nānaggarasabhojanaü bhu¤jitvā sayanavaragato, "mano- ratho me matthakaü patto" ti āvajjanto nipajji, atha tassā rattiyā accayena C-rājā senaīgaü vicārayamāno taü nagaraü upāgami. Tam atthaü pakāsento Satthā āha: @@ @@ @@ Ta. kasiõan ti sakalaü, udentan ti udente, Upakārin ti Pa¤cāla- nagaraü upādāya M-ena kāritattā Upakārãti laddhanāmaü taü nagaraü upā- gami, avocā 'ti attano senaü avaca, pessiye ti attano pesanakārake\<*<1>*>/, ajjha- bhāsitthā ti adhiabhāsittha puretaram eva abhāsittha, puthugumbe ti bahåsu sippesu patiņņhite anekasippa¤¤å. Idāni te saråpato dassetuü @*>/ anãkaņņhe rathike pattikārike upāsanamhi katahatthe vālavedhe samāgate ti vuttaü. || Ja_XXII:1572 ||>@ Ta. upāsanamhãti dhanusippe, katahatthe ti avirujjhanaveķhitāya sampannahatthe. Idāni rājā Vedehaü jãvagāhaü gaõhāpetuü āõāpento ā.: @@ @*>/ aņņhivedhino paõunnā\<*<4>*>/ dhanuvegena sampatantu 'tarãtaraü. || Ja_XXII:1574 ||>@ @@ @*>/ pabhassarā vijjotamānā tiņņhanti sataraüsãva\<*<6>*>/ tārakā. || Ja_XXII:1576 ||>@ \<-------------------------------------------------------------------------- 1 Cks pesaõa-. 2 Bd -rohe. 3 Bd tikkhaggā. 4 Ck panunnā, Bd panunā. 5 Cks -nti. 6 Cks -sā viya >/ #<[page 449]># %< 9. Mahāummaggajātaka. (546.) 449>% @@ @*>/ nāvutyo\<*<2>*>/ sabbe v' ekekanicchitā yesaü samaü na passāmi kevalaü mahimaü caraü. || Ja_XXII:1578 ||>@ @@ @*>/ nāgakkhandhesu sobhanti devaputtā va Nandane. || Ja_XXII:1580 ||>@ @@ @*>/ vãtamalā sikāyasamayā\<*<5>*>/ daëhā gahitā balavantehi suppahārappahārihi\<*<6>*>/. || Ja_XXII:1582 ||>@ @*>/ vivattamānā\<*<8>*>/ sobhanti vijju v' abbhaghanantare. || Ja_XXII:1583 ||>@ @*>/ sårā asicammassa kovidā tharuggahā\<*<10>*>/ sikkhitāro nāgakkhandhātipātino\<*<11>*>/ || Ja_XXII:1584 ||>@ @@ Ta. dantãti sampannadante, vaccha -- ti nikhādanasadisamukhā, pa- õunnā\<*<12>*>/ ti vissaņņhā, sampatantå 'ti evaråpasarā itarãtaraü\<*<13>*>/ sampatantu samāgacchantu, ghanameghavassaü viya saravassaü vassathā 'ti āõāpeti, māõavā ti taruõayodhā, vammino ti vammahatthā, citradaõķa -- ti citradaõķayuttehi āvudhehi samannāgatā, pakkhandino ti saügāmapakkhandakā, mahānāgā ti mahānāgesu ko¤canādaü katvā āgacchantesu niccalā ņhatvā tesaü dante gahetvā lu¤cituü samatthayodhā viya, sataraüsãva\<*<14>*>/ -- ti sataraüsā osadhitārakā viya, āvudha -- ti āvudhabalena yuttānaü, guõi -- ti guõã vuccati kavacaü, kava- cāni c' eva kāyårabharaõāni ca dhārentānaü kavacasaükhātāni vā kāyårāni dhārentānaü, sace pakkh -- ti sace pakkhã viya ākāse pakkhandanaü kāhati tathāpi kiü\<*<15>*>/ muccissatãti vadati, tiüsa me purisā\<*<16>*>/ nāvutyo ti puri- sānaü tiüsasahassāni navuti ca satāni\<*<17>*>/ tiüsanāvutyo ti vuccati\<*<18>*>/, sabbe- \<-------------------------------------------------------------------------- 1 Bd -sa; read: posa? 2 so all three MSS. 3 Cks -ravāsasā. 4 Bd -lino. 5 so Cks; Bd sikkāyasaü mayā. 6 Bd -rãbhi, Ck yugāråghappahārihi, Cs suppahārihi. 7 so Cks for -pāditā? Bd -padhāritā. 8 Bd vivitta-. 9 Cs paņakā, Bd pathakā. 10 Bd dhanuggahā. 11 Bd -dhe nipātino. 12 Bd panunā, Ck panuõõā, Cs paõuõõā. 13 Bd -rā. 14 Cks -sā viya. 15 Cks ki¤ci. 16 Bd -sa. 17 Bd navutisahassāni. 18 Bd vuccanti. >/ #<[page 450]># %<450 XXII. Mahānipāta.>% vekekanicchitā ti ettakā\<*<1>*>/ mayhaü\<*<2>*>/ paresaü hatthato āvudhaü gahetvā paccāmittānaü\<*<3>*>/ sãsapātanasamatthā ekekaü vicinitvā gahitā anivattino yodhā ti dasseti, kevalaü mahimaü caran ti sakalam pi imaü mahimaü caranto\<*<4>*>/ yesaü\<*<5>*>/ sadisaü na passāmi te yeva me yodhā ettakā ti dasseti, cārudassanā ti cāru vuccati suvaõõaü, suvaõõavaõõā ti a., pãtālaükārā ti pãtavaõõālaü- kārā, pãtavasanā ti suvaõõavaõõavatthā, pãtuttaranivāsanā ti pãtuttarā- saīgā, pāņhãna -- ti pāsāõamacchakasadisā, nettiüsā ti khaggā, nara -- ti viriyavantehi\<*<7>*>/ paõķitapurisehi, sunissitā ti sunisitā atitikhiõā, vellāëino\<*<8>*>/ ti ņhitamajjhantike suriyo viya vijjotamānā, sikāyasamayā\<*<9>*>/ ti sattavāre ko¤casakuõe khādāpetvā gahitena sikāyasena\<*<9>*>/ katā, suppahārappahārihãti daëhappahārehi yodhehi, lohitakacchåpavāditā\<*<10>*>/ ti lohitavaõõāya kosiyā samannāgatā, patākā\<*<11>*>/ ti ākāse parivattanasamatthā, asicammassa -- ti etesaü gahaõe kusalā, tharugahā\<*<12>*>/ ti tharuggahakā\<*<12>*>/, sikkhitāro ti tasmiü tharugahaõe\<*<12>*>/ ativiya sikkhitā, nāgakkhandhātipātino\<*<13>*>/ ti hatthikkhandhe\<*<14>*>/ khaggena chinditvā pātanasamatthā, natthi mokkho ti ambho Vedeha ceņaka\<*<15>*>/ paņha- maü gahapatiputtassānubhāvena mutto si dāni pana n' atthi tava mokkho ti vadati, pabhāvante ti idāni rājānubhāvaü na\<*<16>*>/ passāma yena tvaü Mithilaü gamissasi kåpe\<*<17>*>/ paviņņhamaccho viya hi ajja jāto sãti. Vedehaü tajjento "idāni naü gaõhissāmãti" vajiraükusena nāgaü codento "gaõhatha bhindatha vijjhathā" 'ti senaü āõā- pento Cåëanirājā Upakārinagaraü avattharanto viya upāgami. Atha naü M-assa upanikkhittakapurisā "ko mānāti kiü bha- vissatãti" attano upaņņhāke gahetvā parivārayiüsu. Tasmiü khaõe Bo-sirisayanā vuņņhāya katasarãrapaņijaggano bhutta- pātarāso alaükatapaņiyatto satasahassagghaõakaü Kāsikaü\<*<19>*>/ nivāsetvā rattakambalaü ekaüsaü katvā sattaratanacittaü la¤cadaõķakaü\<*<20>*>/ ādāya suvaõõapādukā\<*<21>*>/ abhiruyha devaccharā viya alaükataitthiyo\<*<22>*>/ vālavãjaniyā vãjamāno alaükatapāsāde sãhapa¤jaraü vivaritvā Cåëanira¤¤o attānaü dassento Sakka- devarājalãëhāya aparāparaü caükami. C-rājā pan' assa råpa- siriü oloketvā cittaü pasādetuü nāsakkhi, "idāni naü gaõ- \<-------------------------------------------------------------------------- 1 all three MSS. etthakā. 2 Bd adds yodhā. 3 Cks -ttaü. 4 so Cs; Bd mahiü ca-, Ck mahimadvāranto? 5 Bd adds maü. 6 Cks -ravāsasā 7 Cks omit viri-. 8 Bd -lino. 9 Bd sikkā-. 10 Bd -padhāritā. 11 Cks paņākā, Bd pathakā. 12 Bd dhanu-. 13 Bd -dhe nipātino. 14 Cks -dha. 15 Bd tvaü. 16 Cks omit na. 17 Bd jāle. 18 Cks ti only, Bd adds cåëanirājā. 19 Bds kāsikavatthaü. 20 Bd vala¤cakadaõķakaü, Bs vala¤janaka-. 21 Bd -kaü. 22 Bd -yo. >/ #<[page 451]># %< 9. Mahāummaggajātaka. (546.) 451>% hissāmãti" turitāturito hatthim eva pesesi. P. cintesi: "ayaü\<*<1>*>/ `Vedeho me laddho' ti sa¤¤āya turito āgacchati\<*<2>*>/, na jānāti attano dārake gahetvā amhākaü ra¤¤o gatabhāvam\<*<3>*>/, suvaõõā- dāsasadisaü mama mukhaü dassetvā kathessāmi tena saddhin" ti so vātapāne ņhito va madhurassaraü nicchāretvā tena sad- dhiü kathento āha: @*>/, laddhattho 'smãti\<*<5>*>/ ma¤¤asi. || Ja_XXII:1586 ||>@ @*>/ veëuriyamaõisanthatan ti. || Ja_XXII:1587 ||>@ Ta. ku¤jaran ti seņņhaü, āpatasãti āgacchasi, laddhatthosmãti nip- phannattho 'smi manoratho me matthakaü patto ti ma¤¤asi, oharetan ti imaü nipasaükhātaü dhanuü hara chaķķehi ko nu eten' attho, paņisaüharā 'ti apanetvā a¤¤assa vā dehi paņicchanne vā ņhāne ņhapehi kiü khurappena karis- sasi, vamman\<*<6>*>/ ti etaü vammaü\<*<6>*>/ pi apanehi idaü tayā hiyyo paņimukkaü bhavissati chaķķehi naü mā te sarãraü uppaõķukaü ahosi akilametvā gato\<*<7>*>/ va tava nagaraü pavisā 'ti ra¤¤a saddhiü keëiü akāsi. So tassa vacanaü sutvā "gahapatiputto mayā saddhiü keëiü karoti, ajja te kattabbaü jānissāmãti" tajjetvā g. ā.: @*>/ ca bhāsasi, hoti kho maraõakāle\<*<9>*>/ tādisã vaõõasampadā ti. || Ja_XXII:1588 ||>@ Ta. mihita\<*<7>*>/ -- ti paņhamaü sitaü katvā pacchā bhāsanto mihitapubbam eva bhāsasi maü kismici\<*<10>*>/ na gaõesi, hoti kho ti maraõakāle nāma vaõõa- sampadā hoti yeva tasmā tvaü virocasi ajja te sãsaü chinditvā jayapānaü pivissāmā 'ti. Evaü tassa tena saddhiü kathanakāle mahābalakāyo M-assa råpasiriü disvā "amhākaü rājā Ma-paõķitena saddhiü manteti\<*<11>*>/, kin nu kho kathenti\<*<12>*>/, etesaü kathaü suõissāmā" 'ti ra¤¤o santikam eva agamāsi. P. pi tassa kathaü sutvā "na maü Ma-paõķito ti jānāsi\<*<13>*>/, nāhaü attānaü māretuü dassāmi, manto \<-------------------------------------------------------------------------- 1 Cks ahaü. 2 Cks -tova for teva? 3 Bd adds ma¤¤eti. 4 Bd ātapasi. 5 Bd mhiti. 6 Bd ca-. 7 Bds pāto. 8 Bd mita-. 9 Cks -õe-. 10 Cks repeat ki-, Bd has kismi¤ci. 11 Bd -si. 12 Bd -si. 13 Bd -ti. >/ #<[page 452]># %<452 XXII. Mahānipāta.>% te bhinno, Kevaņņena ca tayā ca hadayena cintitaü na jātaü mukhena kathitam eva pana jātan" ti pakāsento ā.: @*>/ tayā rājā\<*<2>*>/ khaëuükeneva sindhavo. || Ja_XXII:1589 ||>@ @*>/ anujavaü\<*<4>*>/ patissasãti\<*<5>*>/. || Ja_XXII:1590 ||>@ Ta. bhinna -- ti yo tayā Kevaņņena saddhiü sayanagabbhe manto gahito taü mama\<*<6>*>/ na jānātãti mā sa¤¤aü kari pag' eva so mayā ¤āto, bhinnamanto si jāto, duggaõho hi\<*<1>*>/ tayā ti mahārāja amhākaü rājā assakhaëuükena sin- dhavo viya duggaõho\<*<7>*>/, ghoņakaü\<*<8>*>/ āruëhena javasampannaü ājānãyaü āruyha\<*<9>*>/ gacchanto viya gahetuü na sakkotãti a., khaëuüko viya hi Ke-, taü āråëha- puriso viya tvaü, jātisampannasindhavo viya ahaü, taü āråëhapuriso viya am- hākaü rājā ti dasseti, tiõõo ti hiyyo va uttiõõo, so ca kho saparijano ekako va palāyitvā gato, anujavan\<*<10>*>/ ti sace pana tvaü\<*<11>*>/ anujavissasi anuban- dhissasi\<*<12>*>/ atha\<*<13>*>/ yathā suvaõõahaüsarājaü anujavanto dhaüko\<*<14>*>/ antarā pa- patati\<*<15>*>/ evaü papatissasi\<*<16>*>/ antarā va vināsaü pāpuõissasãti vadati. Idāni asambhãtakesarã viya udāharaõaü āharanto ā.: @@ @*>/ āsāchinnā\<*<18>*>/ migādhamā || Ja_XXII:1592 ||>@ @*>/ āsāchinno\<*<18>*>/ gamissasi sigālā kiüsukaü yathā ti. || Ja_XXII:1593 ||>@ Ta. disvā\<*<20>*>/ ti candālokena oloketvā, paribbåëhā ti pāto va maüsa- pesiü khāditvā gamissāmā 'ti parivāretvā aņņhaüsu, vãtivattāså 'ti te yāsu yāsu rattãsu evaü aņņhaüsu tāsu tāsu atãtāsu, disvā\<*<20>*>/ ti suriyālokena kiü- sukaü disvā na idaü maüsan ti ¤atvā chinnāsā hutvā palāyiüsu, sigālā ti yathā sigālā kiüsukaü parivāretvā āsāchinnā\<*<18>*>/ gatā evaü tvam pi idha Videha- ra¤¤o natthibhāvaü ¤atvā gamissasi senaü gahetvā palāyissasãti dãpeti. Rājā tassa taü asambhãtavacanaü sutvā cintesi: "ayaü gahapatiputto atisāro hutvā katheti\<*<21>*>/, nissaüsayaü Vedeho palāto\<*<22>*>/ bhavissatãti" ativiya kujjhitvā "pubbe mayaü gaha- \<-------------------------------------------------------------------------- 1 Bd si. 2 all three MSS. rāja. 3 Cks vaüko. 4 Cks anujja-. 5 so Bd; Cks papatissati. 6 Bd maü. 7 Bd adds si. 8 Bd khaluīgaü. 9 Cks āråëha. 10 Cks anujja-. 11 Bd adds tāü. 12 Cks anujavissa. 13 Bd adds naü. 14 Cks vaīko. 15 Bd antarā va saüpatissati. 16 Bd saüpa-. 17 Cks -āna. 18 Cks āsaüch-, Bd āsacch-. 19 so Cks; Bd -yi, read: -vāriya. 20 Bd āsācch-. 21 Bd -si. 22 Bd palāpito. >/ #<[page 453]># %< 9. Mahāummaggajātaka. (546.) 453>% patiputtaü nissāya uttarasāņakassāpi assāmikā\<*<1>*>/ jāta, idāni tena amhākaü hatthapathaü āgato paccāmitto palāyito, bahussa\<*<2>*>/ vata no anatthassa kārako, ubhinnaü kattabbakāraõaü imass' eva karissāmãti" tassa kāraõaü kātuü āõāpento ā.: @*>/ pāde ca kaõõanāsa¤ ca chindatha yo me amittaü hatthagataü Vedehaü parimocayi. || Ja_XXII:1594 ||>@ @*>/ maüsa¤ ca pātabbaü såle katvā pacantu naü yo me amittaü hatthagataü Vedehaü parimocayi. || Ja_XXII:1595 ||>@ @*>/ cammaü pathavyā vitaniyyati\<*<6>*>/ sãhassa atho\<*<7>*>/ vyagghassa hoti saükusamāhataü\<*<8>*>/ || Ja_XXII:1596 ||>@ @*>/ vedhayissāmi sattiyā yo me amittaü hatthagataü Vedehaü parimocayãti. || Ja_XXII:1597 ||>@ Ta. pātabban ti pacitabbayuttakaü migādãnaü maüsaü viya imaü ga- hapatiputtaü sålesu āvuõitvā pacantu, sãhassa atho\<*<9>*>/ vyagghassā 'ti etesa¤ ca yathā cammaü saükusamāhataü\<*<8>*>/ hoti, vedhayissāmãti vijjhāpessāmi. Taü sutvā M. sitaü\<*<10>*>/ katvā "ayaü rājā na jānāti attano deviyā ca bandhavāna¤ ca mayā Mithilaü pahitabhāvaü, tena me idaü kammakāraõaü vicāreti, kodhavasena pana maü usunā vijjheyya a¤¤aü vā attano ruccanakaü kareyya, sokā- turaü vedanāmattaü katvā hatthipiņņhe yeva naü visa¤¤aü nipajjāpetuü taü kāraõaü ārocessāmãti" cintetvā ā.: @*>/ evaü Pa¤cālacaõķassa Vedeho chedayissati. || Ja_XXII:1598 ||>@ @@ @@ @@ \<-------------------------------------------------------------------------- 1 Bd asāpitā. 2 Bd bahu. 3 Cks hattha, Bd hatthe ca. 4 Cks imaü. 5 Bd usabha. 6 Bd viha-. 7 Cks add pi. 8 Cks -gataü. 9 Cks yathā. 10 Bd hasitaü. 11 Bd chãndasi, Cks chejjasi, throughout. >/ #<[page 454]># %<454 XXII. Mahānipāta.>% @*>/ maüsa¤ ca pātabbaü såle katvā pacissasi evaü Pa¤cālacaõķassa Vedeho pācayissati. || Ja_XXII:1602 ||>@ @*>/ maüsa¤ ca pātabbaü såle katvā pacissasi evaü Pa¤cālacaõķiyā Vedeho pācayissati. || Ja_XXII:1603 ||>@ @*>/ maüsa¤ ca pātabbaü såle katvā pacissasi evaü Nandāya deviyā Vedeho pācayissati. || Ja_XXII:1604 ||>@ @*>/ maüsa¤ ca pātabbaü såle katvā pacissasi evaü te puttadārassa Vedeho pācayissati. || Ja_XXII:1605 ||>@ @*>/ vedhayissasi sattiyā evaü Pa¤cālacaõķassa Vedeho vedhayissati. || Ja_XXII:1606 ||>@ @@ @@ @*>/. || Ja_XXII:1609 ||>@ @*>/ upeti tanutāõāya sarānaü paņihantave || Ja_XXII:1610 ||>@ @*>/ Vedehassa yasassino matiü\<*<6>*>/ te paņiha¤¤āmi usuü phalasatena vā 'ti. || Ja_XXII:1611 ||>@ Ta. chedayissatãti paõķitassa kira Cåëaninā hatthapādā chinnā\<*<7>*>/ 'ti sutvā va chedayissati puttadārassā 'ti mama ekassa chinnapaccayā\<*<8>*>/ tava dvin- naü puttānaü yeva aggamahesiyā cā 'ti tiõõaü pi janānaü amhākaü rājā chedayissati, evan no mantitaü raho ti mahārāja mayā ca Videharājena ca evaü rahasi mantitaü, yaü yaü idha mayhaü C-rājā karoti taü taü ta. tassa puttadārānaü kātabban ti, phalasatan ti phalasatappamāõaü bahukhāre khā- dāpetvā mudubhāvaü upanãtacammaü, kontimantãsuniņņhitan\<*<9>*>/ ti konti- mantā vuccati\<*<10>*>/ cammakārā, satthitāya kontāya likhattā\<*<11>*>/ katattā\<*<12>*>/ suņņhu niņ- ņhitaü, tanutāõāyā 'ti yathā taü cammaü sarānaü paņihantave sarãratāõam upeti sare paņihanitvā sarãraü rakkhati, sukhāvaho ti mahārāja aham pi \<-------------------------------------------------------------------------- 1 Bd adds me. 2 Bd viha-. 3 vedehena m. s. wanting in Cks. 4 Bd kontimantā-. 5 Bd dukkhā-. 6 Bd manti. 7 Cks -pāde chinnan, Bd -pādā chindathā. 8 Bd chindana-. 9 Bd -mantā-. 10 so all three MSS. 11 so Bd; Cks -antā. 12 Bd -kārā kāyakantanalekhikānaü vasena katattā. >/ #<[page 455]># %< 9. Mahāummaggajātaka. (546.) 455>% amhākaü ra¤¤o paccāmittaü\<*<1>*>/ vāraõaņņhena taü saraparittāõacammaü viya sukhāvaho, dukkhanudo\<*<2>*>/ ti kāyãkacetasikasukhaü āvahāmi dukkhan nudemi, matin\<*<3>*>/ te ti tasmā tava matiü\<*<4>*>/ pa¤¤aü usuü tena phalasatacammena viya attano matiyā paņihanissāmi. Taü sutvā rājā cintesi: "g-putto kiü katheti, yathā kira ahaü etassa evaü Videharājā mama puttadārassa kammakā- raõaü karissati\<*<5>*>/, na jānāti mama puttadārakānaü ārakkhassa susaüvihitabhāvaü, idāni māressatãti\<*<6>*>/ maraõabhayena vilapati\<*<7>*>/, nāssa vacanaü saddahāmãti\<*<8>*>/". Mahāsatto "ayaü `mama bha- yena\<*<9>*>/ kathetãti' ma¤¤ati, jānāpessāmi tan" ti cintetvā ā.: @*>/ mahārāja su¤¤aü antepuraü tava orodhā ca kumārā ca tava mātā ca khattiya ummaggā nãgaritvāna Vedehass' upanāmitā ti. || Ja_XXII:1612 ||>@ Ta. ummaggā ti mayā attano māõave pesetvā pāsādā otarāpetvā um- maggen' eva\<*<13>*>/ āharāpetvā mahāummaggā nãharitvā bhandhavā te Vedehassa upanāmitā. Taü sutvā rājā cintesi: "p. ativiya daëhaü katvā katheti, mayā ca rattibhāge Gaīgāya passe\<*<12>*>/ Nandādeviyā saddo pi\<*<13>*>/ suto, mahāpa¤¤o p. kadāci saccaü bhaveyyā\<*<14>*>/" 'ti uppanna- balavasoko dhitiü upaņņhāpetvā asocanto viya ekaü amaccaü pakkosāpetvā jānanatthāya pesento itaraü gātham āha: @@ So saparivāro rājanivesanaü gantvā dvāraü vivaritvā anto pavisitvā hatthapāde bandhitvā mukhaü pidahitvā nāgadantesu olambino\<*<15>*>/ antepurapālake ca khujjavāmanakādayo\<*<16>*>/ ca bhā- janāni ca bhinditvā ta. ta. vippakiõõaü\<*<17>*>/ khādanãyabhojanãyaü ratanagharadvārāni vivaritvā kataratanavilopaü\<*<18>*>/ vivaņadvāraü sirigabbaü yathāvivaņeh' eva vātapānehi pavisitvā caramānaü \<-------------------------------------------------------------------------- 1 Bd -tta. 2 Bd dukkhā-. 3 Bd manti. 4 Bd mati. 5 Bd adds ti vadati. 6 Cks marissatãti. 7 Cks -tãti. 8 Bd -hāmiti, Cks -hi. 9 Bd maü maraõabhayena. 10 Cks ssa. 11 Bd jaīgumaīgena. 12 Bd gaīgāpassena. 13 Bd viya. 14 so all three MSS. for bhaõeyyā? 15 Bd olaggite. 16 Cks khudda-. 17 Ck Bd -õõa. 18 Ck kataü. >/ #<[page 456]># %<456 XXII. Mahānipāta.>% kākagaõa¤ cā 'ti chaķķitagāmasadisaü susānabhåmiü viya nis- sirãkaü rājabhavanaü disvā ra¤¤o ārocento ā.: @*>/ sabbaü kākapaņņanakaü yathā ti. || Ja_XXII:1614 ||>@ Ta. kāka -- ti macchānaü gandhehi āgatehi kākehi samākiõõo samudda- tãre chaķķitagāmako viya. Rājā catunnaü janānaü vippayogasambhavena sokena kampamāno "idaü dukkhaü mama gahapatiputtaü nissāya uppannan" ti daõķena ghaņņitāsãviso viya Bo-assa ativiya kujjhi. M. tassākāraü disvā "ayaü rājā mahāyaso kadāci kodha- vasena `kiü me etehãti\<*<2>*>/' khattiyamānena maü viheņheyya, yan nånāhaü N-deviü iminā adiņņhapubbaü viya karonto tassā sarãravaõõaü vaõõeyyaü, ath' esa\<*<3>*>/ taü anussaritvā `sac' āhaü Mahosadhaü māressāmi evaråpaü itthiratanaü na labhissāmãti\<*<4>*>/" attano bhariyāya sinehena\<*<5>*>/ na ki¤ci mayhaü karissatãti" cin- tetvā attarakkhanatthaü pāsāde ņhito va rattakambalantarena suvaõõavaõõabāhaü nãharitvā tassā gatamaggācikkhanavasena vaõõaü kathento ā.: @*>/ mahārāja nārã sabbaīgasobhanā\<*<7>*>/ kosumbhaphalakasussoõã haüsagaggarabhāõinã. || Ja_XXII:1615 ||>@ @*>/ mahārāja nārã sabbaīgasobhanā\<*<7>*>/ koseyyavasanā sāmā jātaråpasumekhalā || Ja_XXII:1616 ||>@ @*>/ sutanå bimboņņhā tanumajjhimā || Ja_XXII:1617 ||>@ @*>/ vellãva\<*<11>*>/ tanumajjhimā\<*<12>*>/ dãghassakesā\<*<13>*>/ asitā\<*<14>*>/ ãsakaggapavellitā\<*<15>*>/ || Ja_XXII:1618 ||>@ @*>/ hemantaggisikhā-r-iva nadãva giriduggesu sa¤channā khuddaveëuhi\<*<17>*>/ || Ja_XXII:1619 ||>@ \<-------------------------------------------------------------------------- 1 Cks anto-. 2 Cks te-. 3 Bd atha so. 4 Bd adds asārento pana taü labhissāmiti. 5 Bd sinnehana, Ck pitehete. 6 Ck -taü, Cs -ta. 7 Bd -õā. 8 Cks mahārāja ito nãtā. 9 Bd -ta-. 10 Bd -laņhiva, Cks bhujagalaņņhã ca. 11 Bd vedivā. 12 Cks anu-. 13 Bd -assā-. 14 Ck asatā, Cs asãtā. 15 Bds ãsā-. 16 Cks migajājãva. 17 Bd -bhi. >/ #<[page 457]># %< 9. Mahāummaggajātaka. (546.) 457>% @@ Ta. ito ti ummaggam dasseti, kosumbhaphalakasussoõãti visāla- ka¤canaphalakaü viya sundarasoõã, haüsa -- ti gocaratthāya vicaratānaü haüsapotakānaü viya gaggarena madhurena bha¤¤ena\<*<1>*>/ samannāgatā, koseyya -- ti ka¤canakhacitakoseyyavatthavasanā\<*<2>*>/, sāmā ti suvaõõasāmā\<*<3>*>/, pārevaņakkhãti pa¤casu pāsādesu\<*<4>*>/ rattaņņhāne pārevaņasakuõasadisakkhã, sutanå ti sobhana- sarãrā, bimboņņhā ti bimbaphalāni viya sumaņņhoņņhapariyosānā, tanumaj- jhimā ti karamitamajjhā\<*<5>*>/, sujātā bhujalaņņhãvā\<*<6>*>/ 'ti vijambhanakāle vāte- ritarattapallavavilāsinã sujātā bhujaīgalatā\<*<7>*>/ viya virocati, vellãvā\<*<8>*>/ ti ka¤cana- vedi viya tanumajjhā\<*<9>*>/, ãsakaggapavellitā ti ãsakaü aggesu onatā\<*<10>*>/ ãsa- kaggapavellitā vā\<*<11>*>/ rathiyāya\<*<12>*>/ aggaü viya vinatā, migachāpā vā\<*<13>*>/ 'ti pabbatapādamhi\<*<14>*>/ sujātā vyagghapotikā va\<*<15>*>/ vilāsakuttayuttā\<*<16>*>/, hemantag- gi -- ti obhāsavantatāya hemantaggisikhā viya sobhati, khuddaveëuhãti\<*<17>*>/ yathā khuddakehi udakaveëuhi sa¤channā sā nadã sobhati evaü tanulomāya rājiyā sobhati, kalyāõãti chavimaüsakesanahāruaņņhãnaü vasena pa¤cāvidhena kalyāõena samannāgatā, paņhama -- ti timbarutthanãnaü paņhamā uttamā suvaõõaphalake ņhapitasuvaõõatimbarudvayam iv' assa\<*<18>*>/ saõņhānasampannaü\<*<19>*>/ nirantaraü thanayuggalaü. Evaü M-e tassā råpasiriü vaõõente tassa sā pubbe adiņņha- pubbā viya ahosi, balavasinehaü uppādesi, ath' assa sin- ehuppattiü ¤atvā M. anantaraü g. ā.: @*>/ nandasi sirivāhana: aha¤ ca nåna Nandā ca gacchāma Yamasādhanan ti. || Ja_XXII:1621 ||>@ Ta. siri -- ti sirisampannavāhana mahārāja nåna tvaü evaü uttamaråpa- dharāya Nandāya maraõena nandasãti vadati, gacchāmā 'ti sace hi tvaü maü māressasi ekaüsena mhākaü rājā Nandaü māressati, iti Nandā ca aha¤ ca Yamassa santikaü gamissāma, yamo amhe ubho disvā Nandaü mayham eva dassati, tassa mayhaü māretvāpi\<*<21>*>/ tādisaü itthiratanaü labhantassa\<*<22>*>/ kiü chijjati\<*<23>*>/, nāhaü attano maraõena hāniü passāmi devā 'ti evaü kira naü\<*<24>*>/ āha. \<-------------------------------------------------------------------------- 1 Bd madhurasarena. 2 Bd -khapita-. 3 Bd suvaõõasarirā. 4 Cks ņhānesu. 5 Bd hatthatalamigatanumajjhimā. 6 Cks bhujagalaņņhãvā. 7 Cks bhujagalatā. 8 Cks vellitāvā, Bd dedivā. 9 Cks anumajjhā, Bd tanumajjhimā. 10 Cks tambanatā? 11 Bd ti. 12 Bd nettiüsāya vā in the place of rathiyāya. 13 Cks migajājivā. 14 Bd -sānamhi. 15 Bd viya. 16 Bd -kutti-. 17 Bd -bhiti. 18 Bd assā. 19 Bd susaõ-. 20 Cks -nena. 21 Cks maretvā. 22 Bd ala-. 23 Bd rajjena. 24 Bd Bd kāraõam in the place of kiranaü. >/ #<[page 458]># %<458 XXII. Mahānipāta.>% Iti M. ettakena ņhānena Nandam eva vaõõesi na itare\<*<1>*>/, kiükāraõā: sattā hi piyabhariyāsu\<*<2>*>/ viya sesesu ālayaü na ka- ronti, mātaraü vā saranto puttadhãtaro pi sarissatãti tam eva vaõõesi, rājā\<*<3>*>/ mātaraü pana mahallakabhāven' eva\<*<4>*>/ vaõõesi, ¤āõasampanne Mahāsatte madhurassarena vaõõente yeva Nandā devã āgantvā ra¤¤o purato ņhitā viya ahosi, tato rājā cintesi: "ņhapetvā Ma-aü a¤¤o mama bhariyaü ānetvā dātuü samattho n' atthãti", ath' assa taü sarantassa soko uppajji, atha naü M. "mā cintayi mahārāja, devã ca te putto ca mātā ca tayo pi āgacchissanti, mama gamanam ev' ettha pamāõaü, tvaü assāsaü paņilabha narindā" 'ti rājānaü assāsesi, atha rājā cintesi: "ahaü attano nagaraü surakkhitaü sugopitaü kā- retvā imaü Upakārãnagaraü ettakena balavāhanena parikkhi- pitvā ņhito, ayaü pana paõķito\<*<5>*>/ evaü sugopitāpi mama nagarā devi¤ ca me putta¤ ca mātara¤ ca ānetvā Vedehassa dāpesi, amhesu ca evaü parivāretvā ņhitesv-eva ekassāpi ajānantassa Vedehaü sasenāvāhanaü yāpesi\<*<6>*>/, kin nu kho dibbamāyaü jānāti udāhu cakkhumohanan" ti, atha naü pucchanto ā.: @*>/ me amittaü hatthagataü Vedehaü parimocayãti. || Ja_XXII:1622 ||>@ Taü sutvā M. "mahārāja, ahaü dibbamāyaü jānāmi, paõ- ķitā hi dibbamāyaü uggaõhitvā bhaye sampatte attānam pi param pi dukkhato mocenti yevā" 'ti ā.: @*>/ mahārāja dibbamāy' idha paõķitā te mocayanti attānaü paõķitā mantino janā. || Ja_XXII:1623 ||>@ @@ Ta. dibbamāyidhā 'ti dibbamāyaü idha\<*<9>*>/, māõavaputtā ti upaņņhā- kataruõayodhā, yesaü katenā 'ti yehi katena, maggenā 'ti alaükata- ummaggena. \<-------------------------------------------------------------------------- 1 Bd adds tayo jane. 2 Bd -yā. 3 Cs rājā. 4 Cks omit na. 5 Cks omit paõķito. 6 Bd palāpesi. 7 Bd so. 8 Ck adds me, Cs ce. 9 Cks tattha māyidhā 'ti mā idha. >/ #<[page 459]># %< 9. Mahāummaggajātaka. (546.) 459>% Idaü pana sutvā "alaükataummaggena kira gato" "kãdiso nu kho ummaggo" ti rājā ummaggaü daņņhukāmo ahosi, ath' assa iügitaü ¤atvā M. "rājā ummaggaü daņņhukāmo, dasses- sāmi 'ssa ummaggan" ti dassento ā.: @@ Ta. hatthãnan ti potthakammacittakammavasena\<*<2>*>/ katānaü etesaü hatthi- ādãnaü pattãhi\<*<3>*>/ upasobhitaü alaükatadevasabhāsadisaü ekobhāsaü hutvā tiņņhantaü ummaggaü passa devā 'ti. Eva¤ ca pana vatvā "mahārāja mama pa¤¤āya māpite Candassa ca Suriyassa ca\<*<4>*>/ uņņhitaņņhāne viya pākaņe\<*<5>*>/ alaü- kataummagge asãtimahādvārāni catusaņņhicåëadvārāni ekasata- sayanagabbhe anekasatadãpagabbhake\<*<6>*>/ ca passa, mayā saddhiü samaggo sammodamāno hutvā attano balena saddhiü Upakāri- nagaraü pavisa devā" 'ti nagaradvāraü vivarāpesi, rājā eka- satarājaparicāro nagaraü pāvisi, M. pāsādā oruyha rājānaü vanditvā saparivāraü ādāya ummaggaü pāvisi, rājā alaükata- devanagaraü viya ummaggaü disvā Bo-assa guõaü vaõõento ā.: @*>/ paõķitā (Cfr. V. 18 p. 355) ghare vasanti vijite\<*<8>*>/ yathā tvaü si Mahosadhā 'ti. || Ja_XXII:1626 ||>@ Ta. Videhānan ti evaråpanaü paõķitānaü ākarassa uņņhānaņņhānabhå- tassa\<*<9>*>/ Videhānaü janapadassa lābhā vata, yassa me edisā ti yassa ime eva- råpā paõķitā upāyakusalā ekaghare vā ekajanapade vā ekaraņņhe vā vasanti tassāpi lābhā, yathā tvaü sãti yathā tvaü si tādisena paõķitena saddhiü ye va ekaraņņhe ekajanapade ekanagare ekagehe vasituü labhanti\<*<10>*>/ tesaü Videha- raņņhavāsãna¤ c' eva Mithilanagaravāsãna¤ ca tayā saddhiü ekato vasituü labhantānaü lābhā ti vadati. \<-------------------------------------------------------------------------- 1 Bd icchitaü. 2 Cs potta-, Bd po iņhakakamma-. 3 Bd mantihi, Bs pantãhi. 4 Ck paü¤ā ca nandassa ¤āõā suriyassa ca, Cs paü¤ā candassa ¤āõa suriyassa ca. 5 Cks omit viya pā-. 6 Cks -tedãpa-, Bd -gabbhe. 7 Bd yassimedisā, read: medisa? 8 Cks add raņņhe. 9 Bd -naü ārakkhassa upaņhānabhåtassa. 10 Cks labhati. >/ #<[page 460]># %<460 XXII. Mahānipāta.>% Ath' assa M. ekasatasayanagabbhe dassesi: ekassa dvāre vivaņe sabbesaü\<*<1>*>/ vivarãyati\<*<2>*>/ ekassa pihite sabbesaü\<*<3>*>/ pithiyyati\<*<4>*>/, rājā ummaggaü olokento purato gacchati p. pacchato, sabbā senā ummaggam eva pāvisi, rājā ummaggato nikkhami, p. tassa nikkhantabhāvaü ¤atvā sayaü nikkhamitvā a¤¤esaü nikkha- mituü adatvā ummaggadvāraü pidahanto āõiü akkami, asãti- mahādvārāni catusaņņhicåëadvārāni ekasatasayanagabbhadvārāni anekasatadãpagabbhadvārāni ca ekappahārāni pidahiüsu, sakalo ummaggo lokantariko\<*<5>*>/ viya andhakāro ahosi, mahājano bhãta- tasito ahosi, M. bhiyyo ummaggaü pavisanto yaü\<*<6>*>/ khaggaü\<*<7>*>/ ņhapesi taü gahetvā bhåmito aņņhārasahatthaņņhānaü\<*<8>*>/ ākāse laüghitvā\<*<9>*>/ oruyha rājānaü hatthe gahetvā asiü uggiritvā tāsetvā "mahārāja sakala-Jambudãpe rajjaü kassa rajjan\<*<10>*>/" ti pucchi, so bhãto "tuyhaü p-tā" 'ti vatvā "abhayaü me dehãti" ā., "mā bhāyi mahārāja, nāhaü taü māretukāmatāya khaggaü parāmasiü, mama pana pa¤¤ānubhāvaü dassetuü parāmasin" ti khaggaü ra¤¤o adāsi, atha naü khaggaü gahetvā ņhitaü\<*<11>*>/ āha: "sace si mahārāja maü māretukāmo idān' eva maü iminā khaggena mārehi, atha abhayaü dātukāmo abhayam me dehãti" ā., "paõķita mayā tuyhaü abhayaü dinnam eva, tvaü mā cintayãti" asiü gahetvā ubho pi a¤¤ama¤¤aü adåbhāya sa- pathaü kariüsu, atha rājā Bo-aü ā.: "p-a evaråpapa¤¤ābala- sampanno hutvā r. kasmā na gaõhasãti", "mahārāja, ahaü icchamāno ajja sakala-Jambudãpe rājāno māretvā r. gaõheyyaü, paraü māretvā yasagahaõaü pana paõķitehi na-ppasatthan" ti\<*<13>*>/, "p-a mahājano dvāraü alabhamāno paridevati, ummagga- dvāraü vivaritvā mahājanassa jãvitadānaü dehãti", so dvāraü vivari, sakalaummaggo ekobhāso ahosi, mahājano assāsaü paņi- labhi, sabbe rājāno attano senāya saddhiü nikkhamitvā p-assa santikaü agamaüsu\<*<14>*>/, so ra¤¤ā saddhiü visālamālake aņņhāsi, \<-------------------------------------------------------------------------- 1 Bd adds dvārāni. 2 Bd -yanti. 3 Cks sabbe, Bd adds dvārāni. 4 Bd pidahanti. 5 Cks -kā, Bd lokantanirayo. 6 Bd sayaü. 7 Bd adds vālake. 8 Bd aņhārahatthubbedhaü. 9 Bd ākāsaü ullaīghitvā. 10 so Bd; Cks r. karissā. 11 Bd adds na so. 12 so Bd; Cs athābha, Ck atha bha-. 13 Bd adds atha naü rājā āha. 14 Bd āgamiüsu. >/ #<[page 461]># %< 9. Mahāummaggajātaka. (546.) 461>% atha naü te rājāno āhaüsu: "p-a, taü nissāya no jãvitaü laddhaü, sace muhuttaü ummaggadvāraü na vivarittha sabbe- saü tatth' eva maraõaü abhavissā 'ti\<*<1>*>/, "na mahārājāno\<*<2>*>/ idān' eva pubbe pi tumhe maü ¤eva nissāya jãvitaü labhitthā" 'ti, "kadā p-ā" 'ti, "ņhapetvā amhākaü nagaraü sakala-Jambudãpe r. gahetvā Uttarapa¤cālanagaraü gantvā uyyāne jayapānaü pātuü surāya paņiyattakālaü sarathā" 'ti, "āma p-ā" 'ti, "tadā esa rājā Kevaņņena saddhiü dummantitena visayojitāya surāya c' eva macchamaüsehi ca tumhe māretuü kiccam akāsi, athāhaü `mā ime mayi passante anāthamaraõaü marantå' 'ti attano purise pesetvā sabbabhājanāni bhindāpetvā etesaü man- taü bhinditvā tumhākaü jãvitadānaü adāsin" ti, te sabbe pi ubbiggamānasā hutvā Cåëaniü pucchiüsu: "saccaü kira ma- hārājā" 'ti, "āma mayā Ke-assa kathaü gahetvā kataü, saccam eva p-o kathetãti", te sabbe pi M-aü āliügitvā "p-a, tvaü sabbesaü no patiņņhā jāto, taü nissāya mayaü jãvitaü labhimhā" 'ti sabbe pāsādhanehi Bo-assa påjaü kariüsu, p. rājānaü āha: "mahārāja, tumhe mā cintayittha, pāpamittasaüsaggass' esa doso, ime rājāno khamāpethā" 'ti, rājā "mayā duppurisaü nissāya tumhākaü evaråpaü kataü, esa mayhaü doso, kha- matha me, na puna evaråpaü karissāmãti" khamāpesi, te a¤¤a- ma¤¤aü accayaü\<*<4>*>/ desetvā samaggā ahesuü. Atha rājā ba- huü khādaniyabhojaniyagandhamālādiü āharāpetvā sabbehi tehi saddhiü sattāhaü ummagge yeva kãëitvā nagaraü pavisitvā M-assa mahāsakkāraü kāretvā ekasatarājaparivuto mahātale nisãditvā p-aü attano santike vasāpetukāmatāya ā.: @*>/ bhoge\<*<5>*>/, bhu¤ja kāme ramassu ca, mā Videhaü paccāgami, kiü Videho karissatãti. || Ja_XXII:1627 ||>@ Ta. vuttin ti yasanissitaü jãvitavuttiü, parihāran ti gāmanigamadānaü, bhattan ti nivāpaü, vetanan ti paribbayaü, bhoge ti a¤¤e pi te vipule bhoge dadāmi. \<-------------------------------------------------------------------------- 1 Bd bhavissatãti. 2 Bd -rāja, 3 Cs Bd bahu. 4 Bd ajjayaü. 5 Cks -laü bhogaü. >/ #<[page 462]># %<462 XXII. Mahānipāta.>% Paõķito pana taü paņikkhipanto āha: @*>/ puriso\<*<2>*>/ siyā\<*<3>*>/. || Ja_XXII:1628 ||>@ @@ Ta. attano -- ti evaråpaü hi dhanakāraõā tam eva\<*<4>*>/ attano bhattāraü pariccajantena pāpaü katan ti attā\<*<5>*>/ garahati iminā dhanakāraõā attano bhattā pariccatto pāpadhammo ayan ti paro pi garahati, tasmā na sakkā tasmiü dharante mayā a¤¤assa vijite vasitun ti. Atha naü rājā ā.: "tena hi p-a tava ra¤¤o devattaü\<*<6>*>/ gatakāle idhāgantuü paņi¤¤aü dehãti", "jãvanto āgamissāmi mahārājā" 'ti, ath' assa rājā sattāhaü mahāsakkāraü katvā sattāhaccayena puna āpucchanakāle\<*<7>*>/ "ahan te p-a ida¤ c' ida¤ ca dammãti" vadanto gātham āha: @@ Ta. nikkha -- ti pa¤casuvaõõanikkhena nikkhānaü sahassaü, gāmā ti ye gāmā saüvaccharena\<*<8>*>/ satasahassuņņhānakā\<*<9>*>/ te dammi, Kasãså 'ti Kāsiraņņhe, taü Vedeharaņņhassa āsannaü, tasmā tatth' assa asãti gāme adāsi. So pi rājānaü āha: "mahārāja tumhe bandhavānaü mā cin- tayittha, ahaü mama ra¤¤o gamanakāle yeva `mahārāja Nandā- deviü mātiņņhāne ņhapeyyāsi Pa¤cālacaõķaü kaniņņhaņņhāne' ti vatvā dhãtāya vo abhisekaü dāpetvā rājānaü uyyojesiü, mātara¤ ca devi¤ ca vo putta¤ ca sãgham eva pesessāmãti", rājā "sādhu p-ā" 'ti attano dhãtu dātabbāni dāsidāsavatthālaükārahira¤¤asu- vaõõālaükatahatthiassarathādãni "imāni tassā dadeyyasãti" M-aü\<*<10>*>/ paņicchāpetvā senāvāhanassa kattabbakiccaü vicārento ā.: \<-------------------------------------------------------------------------- 1 Cks na a¤-. 2 Bd purato. 3 so all three MSS. 4 Cks vatame in the place of tam eva. 5 Bd attanā mi attānaü. 6 Bd devaī. 7 Cks apu-. 8 Bd saüvacchare saüvacchare. 9 Cks -kaü. 10 Bd -assa. >/ #<[page 463]># %< 9. Mahāummaggajātakā, (546.) 463>% @*>/ ti. || Ja_XXII:1631 ||>@ Ta. yāvan ti na kevalaü diguõam eva yāva pahoti tāva hatthãna¤ ca assā- na¤ ca yavagodhåmādividhaü dethā 'ti vadati, tappentå 'ti yattakena\<*<2>*>/ antarā- magge akilamantā gacchanti tattakaü dadantā tappentu. Eva¤ ca pana vatvā paõķitaü uyyojento āha: @*>/ paõķita, passatu taü mahārāja Vedeho Mithilaü gatan\<*<4>*>/ ti. || Ja_XXII:1632 ||>@ Ta. Mithilaü gatan\<*<4>*>/ ti sotthinā taü Mithilanagaraü sampattaü passatu. Iti so p-assa mahantaü sakkāraü katvā uyyojesi, te pi\<*<10>*>/ ekasatarājāno Mahāsattassa sakkāraü\<*<5>*>/ katvā bahuü paõõākāram adaüsu, tesaü santike upanikkhittapurisā p-am-eva parivāra- yiüsu, so mahantena parivārena maggaü paņipajjitvā antarā- magge yeva Cåëanãra¤¤ā dinnagāmehi\<*<6>*>/ āyaü āharāpetuü purise pesetvā Videharaņņhaü sampāpuõi, Senako pi kira antarā-\<*<15>*>/ magge\<*<7>*>/ purisaü thapesi, "C-ra¤¤o puna āgamanaü vā anā- gamanaü vā jāna\<*<8>*>/, yassa kassaci āgamanakāle\<*<9>*>/ ca mayhaü ārocehãti\<*<10>*>/", so tiyojanamatthake yeva M-aü disvā āgantvā "p. mahantena parivārena āgacchatãti" ārocesi, taü sutvā rāja- kulaü agamāsi, rājāpi pāsāde\<*<11>*>/ ņhito vātapānena\<*<12>*>/ olokento\<*<20>*>/ mahatiü senaü disvā "Ma-assa senā mandā, āyaü ativiya mahatã, kacci\<*<13>*>/ nu khu Cåëanã āgato siyā" ti bhãtatasito tam atthaü pucchanto ā.: @*>/ mahā caturaīginã bhiüsaråpā, kin nu ma¤¤anti paõķitā ti. || Ja_XXII:1633 ||>@ Ath' assa Senako tam atthaü ārocento āha: @@ Taü sutvā rājā āha: "Se-a, paõķitassa mandā senā, ayaü \<-------------------------------------------------------------------------- 1 Bd -rake. 2 Bd adds te. 3 Bd gacchapādāya. 4 Bd midhilaggahaü. 5 Cks mahāsakkāraü. 6 Bd -mato. 7 Bd adds attano. 8 Bd jānitvā. 9 Bd āgamana¤. 10 Bd āroceyyāsãti. 11 Bd -datale. 12 Bd adds bahi. 13 Bd kiü. 14 Cks dissate, Bd padissante. >/ #<[page 464]># %<464 XXII. Mahānipāta.>% pana atimahatãti", "mahārāja, C-rājā\<*<1>*>/ tena pasādito bhavissati, ten' assa pasannena dinnā bhavissatãti", rājā nagare bheri¤ carāpesi: "nagaraü alaükaritvā p-assa paccuggamanaü ka- rontå" 'ti, nāgarā tathā kariüsu, p. nagaraü pavisitvā rāja- kulaü gantvā rājānam vandi\<*<2>*>/, atha naü rājā uņņhāya āliügitvā pallaükavaragato paņisanthāraü karonto ā.: @*>/ chaķķayitvā idhāgatā\<*<4>*>/. || Ja_XXII:1635 ||>@ @@ Ta. caturo janā ti p-a yathā nāma kālakataü caturo janā ma¤cakena susānaü netvā chaķķetvā anapekkhā gacchanti evaü Kampilliyaraņņhe\<*<5>*>/ taü chaķķetvā mayaü idhāgatā ti a., vaõõenā 'ti kāraõena, hetunā ti paccayena, atthajātenā 'ti atthena jātena, a-parimocayãti amittahatthagato kena paccayena ken' atthena tvaü attānaü mocayãti. Tato Mahāsatto āha: @*>/ rājānaü Jambudãpaü va sāgaro ti. || Ja_XXII:1637 ||>@ T. a.: ahaü mahārāja tehi\<*<7>*>/ cintitaü attham attanā cintitena atthena tehi\<*<7>*>/ mantitaü mantaü attano mantena parivaresiü, na kevala¤ ca ettakaü ekasata- rājaparivāraü pana tam pi rājānaü Jambudãpaü sāgaro viya parivārayissan ti sabbaü attano katakammaü vitthāretvā kathesi. Taü sutvā rājā tussi, ath' assa p. C-ra¤¤o attano dinna- paõõākāraü ācikkhanto ā.: @*>/ senaīgam ādāya sotthin' amhi idhāgato ti. || Ja_XXII:1638 ||>@ Tato rājā atituņņhapahaņņho M-assa guõaü vaõõento tam eva udānaü udānesi: \<-------------------------------------------------------------------------- 1 Cks rāja. 2 Ck vanditvā, Bd vanditvā ekamantaü nisãdi. 3 Ck kampillayetthamhā, Cs kampilliyetthamhā, Bd kampilaye tyamhā, Bs kampilliye tumhā. 4 Cs -to. 5 Bd kampilasse raņhe. 6 Bd -yi. 7 Bd tena. 8 Cks sabbe. >/ #<[page 465]># %< 9. Mahāummaggajātaka. (546.) 465>% @*>/ mocayi no Mahosadho ti. || Ja_XXII:1639 ||>@ Senako pi 'ssa vacanaü sampaņicchanto tam eva g. ā.: @*>/ sukhāvahā, pakkhãva pa¤jare baddhe macche jālagate-r-iva amittahatthatthagate\<*<1>*>/ mocayi no Mahosadho ti. || Ja_XXII:1640 ||>@ Atha rājā nagare chaõabheri¤\<*<3>*>/ carāpetvā "sattāhaü chaõaü karontu, yesaü mayi sineho atthi sabbe p-assa sakkārasammā- naü karontå" 'ti. Imam atthaü pakāsento Satthā āha: @*>/ māgadhā saükhā, vaggu vadatu\<*<5>*>/ dundubhãti. || Ja_XXII:1641 ||>@ Ta. āha¤¤antå 'ti vādiyantu\<*<6>*>/, māgadhā saükhā ti Magadharaņņhe sa¤jātā saükhā, dundubhãti mahābheriyo. Nāgarā ca jānapadā\<*<7>*>/ ca pakatiyā p-assa sakkāraü kātu- kāmā va bheriü sutvā atirekaü\<*<8>*>/ akaüsu. Tam atthaü pakāsento Satthā āha: @@ @@ @*>/ negamā ca samāgatā bahuü anna¤ ca pāna¤ ca paõķitassābhihārayuü. || Ja_XXII:1644 ||>@ @*>/, paõķitamhi anuppatte celukkhepo pavattathā\<*<10>*>/ 'ti. || Ja_XXII:1645 ||>@ Ta. orodhā ti Udumbarādeviü ādiü katvā antepurikā, abhihārayun ti abhihārāpesuü pahiõiüså 'ti a., bahujjano ti bhikkhave nagaravāsino ca catudvāragāmavāsino ca janapadavāsino ca bahujjano pasanno āsi, disvā paõķitamāgate\<*<9>*>/ ti paõķite Mithilaü āgate disvā, pavattathā\<*<11>*>/ ti paõķi- tamhi Mithilaü anuppatte ayaü no paņhamam eva paccāmittavasaü gataü rājā- \<-------------------------------------------------------------------------- 1 Bd amittassa hatthagate. 2 so Cks for -tā hi? Bd -tehi. 3 Ck chano-, Cs chaõo-. 4 Bd dhamentu. 5 Bd madentu. 6 Bd udiriyantu. 7 Bd ja-. 8 Bd -kataraü. 9 Bd -taü. 10 Cks avatthaņā, Bd pavatthittā. 11 Bd pavattitthā, Cks avatthaņe. >/ #<[page 466]># %<466 XXII. Mahānipāta.>% naü mocetvā pesetvā pacchā ekasatarājāno a¤¤ama¤¤aü khamāpetvā samagge katvā Cåëaniü pasādetvā tena dinnaü mahantaü yasaü ādāya āgato ti vatvā tuņņhacittena janena\<*<1>*>/ pavattito celukkhepo pavattatha\<*<2>*>/. Atha M. chaõāvasāne rājakulaü gantvā "mahārāja C-ra¤¤o mātara¤ ca devi¤ ca putta¤ ca sãghaü pesetuü vaņņatãti" ā., "sādhu tāta pesehãti" so tesaü tiõõaü janānaü mahantaü sakkāraü katvā attanā saddhiü āgatasenāya pi sakkārasammā- naü kāretvā te tayo mahantena parivārena attano purisehi saddhiü pesesi, ra¤¤ā attano dinnasatabhariyāyo ca cattāri dāsisatāni ca Nandadeviyā saddhiü pesesi, attanā saddhiü āgatasenam pi tehi saddhiü pesesi, te mahantena parivārena Uttarapa¤cālanagaraü pāpuõiüsu, atha rājā mātaraü pucchi: "kiü amma Vedeharājena vo saīgaho kato" ti, "tāta, kiü kathesi, maü devatāņhāne ņhapetvā sakkāraü akāsãti" Nandā- devim pi mātiņņhāne ņhitabhāvaü kathesi Pa¤cālacaõķaü ka- niņņhabhātikaņņhāne ti, taü sutvā rājā ativiya tussitvā bahuü paõõākāraü pesesi, tato paņņhāya ubho samaggā sammodamānā vasiüså 'ti. Mahāummaggakhaõķaü niņņhitaü. Pa¤cālacaõķã ra¤¤o piyā ahosi manāpā, sā dutiye saü- vacchare puttaü vijāyi, tassa dasame saüvacchare Vedeharājā kālam akāsi, Bo-tassa chattaü ussāpetvā "deva ahaü tava ayyakassa Cåëanira¤¤o santikaü gamissāmãti" āpucchi, "paõķita, mā maü daharaü chaķķetvā gamittha, ahaü taü pitiņņhāne ņhapetvā sakkāraü karissāmi", Pa¤cālacaõķã pana "p-a tumhākaü gatakāle a¤¤aü paņisaraõaü n' atthi, mā gamitthā" 'ti yāci, so pi "mayā ra¤¤o pati¤¤ā dinnā, na sakkā na\<*<3>*>/ gantun" ti mahājanassa karuõā\<*<4>*>/ paridevantass' eva attano upaņņhāke ga- hetvā nikkhamitvā Uttarapa¤cālanagaraü gato, rājā tassā- gamanaü sutvā paccuggantvā mahantena sakkārena nagaram pavesetvā mahantaü gehaü tassa datvā ņhapetvā paņhama- \<-------------------------------------------------------------------------- 1 Bd mahajanena. 2 Bd pavittittha, Bs adds avatthaņā ti pi pāņho so yev' attho. 3 Bd a. 4 Bd kalunaü. >/ #<[page 467]># %< 9. Mahāummaggajātaka. (546.) 467>% dinne\<*<1>*>/ asãtigāme\<*<2>*>/ a¤¤aü bhogam adāsi, so taü rājānaü upaņņhāsi. Tadā Bherã nāma paribbājikā niccaü rājagehe bhu¤jati sā paõķitā vyattā, tāya M. na diņņhapubbo, "Maho- sadhapaõķito kira rājānaü upaņņhātãti" saddam eva suõāti, te- nāpi sā na diņņhapubbā, "Bherã nāma p-kā rājagehe bhu¤jatãti" saddam eva suõāti, Nandādevã pana "piyavippayogaü katvā amhe kilamesãti" Bodhisatte\<*<3>*>/ anattamanā ahosi, sā pa¤ca\<*<4>*>/ valla- bhitthiyo āõāpesi: "Ma-assa ekam dosaü upadhāretvā ra¤¤o antare bhindituü\<*<5>*>/ vāyamathā" 'ti, "tā tassa antaraü olokentiyo vicaranti, ath' ekadivasaü sā paribbājikā bhu¤jitvā nikkha- mantã Bo-aü rājupaņņhānaü āgacchantaü rājaīgaõe passi, so vanditvā aņņhāsi, sā cintesi: "ayaü kira p., jānissāmi tāv' assa paõķitabhāvaü vā apaõķitabhāvaü vā" ti hatthamuddāya\<*<6>*>/ pa¤haü pucchantã Bo-aü oloketvā hatthaü vikāsesi\<*<7>*>/, sā kira "kãdisaü p-aü rājā paradesato ānetvā idāni paņijaggati na paņijaggatãti" manasā pa¤haü pucchi, Bo-"hatthamud- dāya\<*<8>*>/ pa¤haü pucchatãti" ¤atvā pa¤haü vissajjento muņ- ņhim akāsi, so kira "ayyo\<*<9>*>/ mama paņi¤¤aü gahetvā pakkosā- petvā idāni rājā gāëhamuņņhijāto na me pubbaü ki¤ci detãti\<*<10>*>/" manasā pa¤haü vissajjesi, sā tassa kathaü ¤atvā hatthaü ukkhipitvā attano sãsaü parāmasi, ten' idaü dasseti: "p-a sace kilamasi mayaü viya kasmā na pabbajasãti", taü ¤atvā M. attano kucchiü parāmasi, ten' idaü dasseti "ayyo, mama posetabbayuttā bahå, tena na pabbajāmãti", iti sā hatthamud- dāya\<*<11>*>/ pa¤haü pucchitvā attano āvāsam eva agamāsi, M. pi taü vanditvā rājupaņņhānaü gato, Nandadeviyā payuttā valla- bhitthiyo sãhapa¤jare ņhitā taü kiriyaü disvā C-ra¤¤o santi- kaü gantvā, "deva Ma-dho Bheriparibbājikāya saddhiü ekato hutvā tumhākaü r. gaõhitukāmo te paccatthiko hotãti" pari- bhindiüsu, rājā ā.: "kiü vo diņņhaü va sutaü vā" 'ti "mahā- \<-------------------------------------------------------------------------- 1 Cks -nnena, Bd pathamaü dinne asãtigāme? 2 Cks -gāmena. 3 Bd -assa. 4 Bd pa¤casata. 5 Bd paribhi-. 6 Bd -muņhāya. 7 Bd pasāresi. 8 Bd haņhamuņhāya maü. 9 Bd ayye. 10 Cks apubbaü, Bd daëhamuņhiva jāto me ki¤ci dinnaü pubbanti. 11 Bd -muņhāya. >/ #<[page 468]># %<468 XXII. Mahānipāta.>% rāja paribbājikā bhu¤jitvā otarantã Ma-aü disvā rājānaü hatthatalaü viya khalamaõķalaü viya ca samaü katvā `r. attano hatthagataü kātuü na\<*<1>*>/ sakkosãti\<*<2>*>/' hatthaü vikāsesi, Ma-dho pi khaggagahaõākāraü dassento `katipāhaccayen' assa sãsaü chinditvā r. attano hatthagataü karissāmãti' muņņhim akāsi, sā `sãsam chindāhãti' attano hatthaü ukkhipitvā sãsaü parāmasi, Ma-o `majjhe va naü chindissāmãti' udaraü parā- masãti\<*<3>*>/, appamatto mahārāja hotha, Ma-am ghātetuü\<*<4>*>/ vaņņa- tãti", so tāsaü kathaü sutvā cintesi: "na sakkā paõķitena mayi\<*<5>*>/ dussituü, paribbājikaü pucchissāmãti" so punadivasena paribbājikāya bhuttakāle taü upasaükamitvā pucchi: "ayye kacci vo Ma-paõķito diņņho" ti "āma mahārāja hiyyo me ito bhu¤jitvā nikkhamantiyā diņņho" ti, "koci pana vo kathāsallāpo ahosãti", "sallāpo n' atthi, taü\<*<6>*>/ pana paõķito ti sutvā `sace p. idaü jānissatãti' hatthamuddāya naü pa¤haü pucchiü `p-a kacci te rājā pasāritahattho na saükucitahattho, kacci saü- gaõhati na saügaõhatãti\<*<7>*>/' hatthaü vikāsesim\<*<8>*>/ pi, `rājā mamaü\<*<9>*>/ paņi¤¤aü gahetvā pakkositvā idāni na ki¤ci detãti' muņņhim akāsi, athāhaü `sace kilamasi mayaü viya pabbajāhãti' sãsaü parāma- siü\<*<8>*>/, so `mama posetabbā bahå, udarāni påretabbāni, tena na pabbajāmãti' attano kucchiü parāmasãti", "p. ayye Mahosadho" ti, "āma mahārāja paņhavãtale pa¤¤āya tena sadiso n' atthãti", rājā tassā kathaü sutvā taü vanditvā uyyojesi, tassā gatakāle p. rājupaņņhānaü pavittho, atha naü pucchi: "kacci te p-a Bheriparibbājikā diņņhā" ti, "āma mahārāja hiyyo ito nikkha- mantiü\<*<10>*>/ passiü, hatthamuddāya sā evaü pa¤haü pucchi, aham pi 'ssa\<*<6>*>/ tath' eva vissajjesin" ti tāya kathitaniyāmen' eva kathesi, rājā taü divasaü pasãditvā p-assa senāpatiņņhānaü adāsi, sabbakiccāni tam eva paņicchāpesi, tassa yaso mahā ahosi, ra¤¤o yasānantaro va\<*<11>*>/. So cintesi: "ra¤¤ā ekappahāren' \<-------------------------------------------------------------------------- 1 Bd omits na. 2 Cks -tãti. 3 Bd -masi. 4 Bd ghaņetuü. 5 Bd mayhaü. 6 Bd so. 7 Cks ma nugaõh-. 8 all three MSS. -si. 9 Bd mama. 10 Ck -ti, Bd -tā. 11 Bd ra¤¤o dinnayasānantarameva. >/ #<[page 469]># %< 9. Mahāummaggajātaka. (546.) 469>% va mayhaü atimahantaü issariyaü dinnaü, rājāno kho pana māretukāmāpi evaü karonti yeva, yan nånāhaü `mama suha- dayo vā na vā' ti rājānaü vãmaüseyyaü, na kho pana a¤¤o jānituü sakkhissati, Bheriparibbājikā ¤āõasampannā, sā eken' upāyena jānissatãti" bahåni gandhamālādãni gahetvā paribbāji- kāya āvāsaü gantvā taü påjetvā vanditvā "ayye tumhehi ra¤¤o mama guõakathāya kathitadivasato paņņhāya rājā ajjhot- tharitvā mayhaü mahantaü yasaü deti, taü\<*<1>*>/ kho pana sabhā- vena vā deti no vā ti na jānāmi, sādhu vat' assa sace eken' upāyena ra¤¤o mayi bhāvaü\<*<2>*>/ jāneyyāthā" 'ti ā., sā sādhå 'ti paņisuõitvā punadivase rājagehaü gacchamānā va Dakarakkha- sapa¤haü cintesi, evaü kir' assā ahosi: "carapuriso\<*<3>*>/ viya ahutvā upāyena rājānaü pa¤haü pucchitvā `p-assa suhadayo vā na vā' ti jānissāmãti\<*<4>*>/" sā gantvā katabhattakiccā nisãdi, rājāpi naü vanditvā ekamantaü nisãdi, tassā etad ahosi: "sace rājā p-assa upari\<*<5>*>/ duhadayo bhavissati pa¤haü puņņho attano duhadayabhāvaü mahājanamajjhe yeva kathessati, taü ayuttaü ekamante naü pa¤haü pucchissāmãti" sā "raho paccāsiüsāmi mahārājā" 'ti ā., rājā manusse paņikkamāpesi, atha naü sā ā.: "mahārāja taü pa¤haü pucchissāmãti", "puccha ayye, jānanto kathessāmãti", ath' assa sā Dakarakkhasapa¤he paņhamaü g. ā.: @*>/ ti. || Ja_XXII:1646 ||>@ Ta. sattanan ti tumhākaü mātā ca Nandādevã ca Tikhiõamantikumāro ca Dhanusekhasahāyo\<*<7>*>/ ca purohito ca Mahosadho ca tumhe cā 'ti imesaü sat- tannaü, udakaõõave ti gambhãre vitthate udake, manussa -- ti manussa- baliü gavesanto, gaõheyyā 'ti thāmasampanno dakarakkhaso udakaü dvidhā katvā nikkhamitvā taü nāvaü gaõheyya gahetvā ca pana mahārāja ime cha jane mama\<*<8>*>/ anupaņipāņiyā dehi taü vissajjessāmãti vadeyya atha tvaü anu- pubbaü kathaü datvā mu¤cesi\<*<9>*>/ dakarakkhato\<*<6>*>/ ti\<*<10>*>/ kaü paņhamaü datvā -pe-kaü\<*<11>*>/ chaņņhaü datvā dakarakkhato mu¤ceyyāsãti. \<-------------------------------------------------------------------------- 1 Cks na. 2 Bd sinehabhā-. 3 Bd ahaü atthacaraõapuriso. 4 Bd -ssāmãti. 5 Bd uttari. 6 Cks no? Bd -sā. 7 Cks -seka-. 8 Cks maü. 9 Cks -casi. 10 Cks omit ti. 11 Bd ka, Ck taü. >/ #<[page 470]># %<470 XXII. Mahānipāta.>% Taü sutvā rājā attano yathājjhāsayaü kathento i. g. ā.: @@ Ta. chaņņhāhan ti ayye pa¤came khādite athāhaü bho dakarakkhasa mukhaü vivarā 'ti vatvā tena mukhe vivaņe daëhaü kacchaü bandhitvā imaü rajjasiriü aganetvā idāni maü khādā 'ti tassa mukhe pateyyaü na tv-eva jãva- māno Ma-paõķitaü dadeyyaü ti, ettakena ayaü pa¤ho niņņhito. Nātaü paribbājikāya ra¤¤o Mahāsatte suhadayattaü, na pana ettaken' eva p-assa guõo pākaņo hoti, ten' assā etad ahosi: "ahaü\<*<1>*>/ mahājanamajjhe etesaü guõam kathessāmi rājā tesaü aguõaü kathetvā p-assa guõaü kathessati, evaü p-assa guõo nabhe cando viya pākaņo bhavissatãti" sā sabbaü\<*<2>*>/ ante- purāvacaraü janaü sannipātāpetvā ādito paņņhāya puna rājā- naü tam eva pa¤haü pucchitvā tena tath' eva vutte "mahā- rāja tvaü `paņhamaü mātaraü dassāmãti' vadasi\<*<3>*>/, mātā nāma mahāguõā tuyha¤ ca mātā na a¤¤esaü mātu sadisā, bahåpa- kārā te esā" ti tassā guõaü kathentã gāthadvayam ā.: @*>/ te janettã ca dãgharattānukampikā Chambhã\<*<5>*>/ tayi paduņņhasmiü\<*<6>*>/ paõķitā atthadassinã a¤¤aü upanisaü katvā vadhā taü parimocayi. || Ja_XXII:1648 ||>@ @*>/ ti. || Ja_XXII:1649 ||>@ Ta. posetā\<*<4>*>/ ti daharakāle dve tayo vāre nahāpetvā pāyetvā posesi, di- gha -- ti cirakālaü mudunā hitacittena anukampikā, Chambhã\<*<8>*>/ tayi pa- duņņhasmin ti yadā tayi Chambhã\<*<9>*>/ nāma brāhmaõo padussi tadā tasmiü tayi paduņņhe sā paõķitā atthadassinã a¤¤aü tava patiråpakaü katvā taü vadhā\<*<10>*>/ parimocayi\<*<11>*>/. Cålanissa kira Mahācålani nāma pitā ahosi, sā imassa daharakāle purohitena saddhiü methunaü patisevitvā taü rājānaü visena māretvā brāh- maõassa chattaü ussāpetvā tassa aggamahesã hutvā tena\<*<12>*>/ ekadivasaü\<*<13>*>/ amma \<-------------------------------------------------------------------------- 1 Cks ayaü. 2 Cks sabbe. 3 Bd -esi. 4 Bd positā. 5 Cks jambhã, Bd chabbhi. 6 Bd padussasi. 7 Bd -ino, Cks -ano. 8 Ck jambhã, Bd chambhi. 9 Ck jambhã, Cs Bd chambhi. 10 Cks vadhāya. 11 Ck paņimocesi, Cs parimocesi. 12 Cks omit tena. 13 Cks add cålanikumāraü. >/ #<[page 471]># %< 9. Mahāummaggajātaka. (546.) 471>% chāto 'mhãti vutte puttassa phāõitena\<*<1>*>/ khajjakaü dāpesi, atha naü makkhikā parivārayiüsu, so imaü nimmakkhikaü katvā khādissāmãti thokaü paņikkamitvā bhåmiyaü phāõitabindåni pātetvā attano santike makkhikā poņhetvā palāpesi, tā gantvā itaraü phāõitaü parivārayiüsu, so nimmakkhikaü katvā khajjakaü khāditvā hatthe dhovitvā mukhaü vikkhāletvā pakkāmi, brāhmaõo tassa kiriyaü disvā cintesi: ayaü idān' eva iminā upāyena nimmakkhikaü phāõitaü khādati vuddhippatto mama r. na dassati idān' eva naü māremãti\<*<2>*>/, so tam atthaü Talatādeviyā ārocesi, sā sādhu deva ahaü tayi sinehena attano sāmikam pi māresiü, iminā me ko attho, mahājanikaü pana akatvā\<*<3>*>/ rahassena naü mā- ressāmā 'ti brāhmaõaü va¤cetvā atth' eso upāyo ti paõķitā\<*<4>*>/ upāyakusalā\<*<4>*>/ bhattakārakaü pakkosāpetvā samma mama putto C-kumāro tava putto Dhanu- sekhakumāro\<*<5>*>/ ca ekadivasaü jātā ekato va kumāraparihāren' eva vaķķhitā piya- sahāyakā, Chambhibr. mama puttaü māretukāmo, taü tassa jãvitadānaü dehãti vatvā sādhu devi kiü karomãti vutte mama putto abhiõhaü tava gehe hotu tva¤ ca so ca\<*<6>*>/ katipāhaü nirāsaükabhāvatthāya mahānase yeva supatha\<*<7>*>/ tato nirāsaükabhāvaü ¤atvā tumhākaü sayanaņņhāne eëakaņņhãni ņhapetvā manussā- naü nipajjanavelāya mahānase aggiü datvā ka¤ci\<*<8>*>/ ajānāpetvā mama ca tava ca puttaü gahetvā aggadvāren' eva nikkhamitvā tiroraņņhaü gantvā mama puttassa rājaputtabhāvaü anāvikaritvā jãvitaü anurakkhā 'ti ā., so sādhå 'ti sampaņicchi, ath' assa sā ratanasāraü adāsi, so tathā katvā kumāraü\<*<9>*>/ ādāya Maddaraņņhe Sāgalanagaraü gantvā rājānaü upaņņhahi, so porāõakabhattakārakaü apanetvā tassa taü ņhānantaraü\<*<10>*>/ adāsi, dve pi kumārā tena saddhiü yeva rājanivesanaü gacchanti, rājā kass' ete\<*<11>*>/ kumārā ti pucchi, bh-kārako mayhaü puttā ti ā. nanu visadisā\<*<12>*>/ ti, dvinnaü itthãnaü puttā devā 'ti, te gacchante kāle vissāsikā hutvā Maddara¤¤o dhãtāya saddhiü rājanivesane yeva kãëanti, atha C-kumāro ca rājadhãtā ca abhiõhadassanena a¤¤ama¤¤aü paņibaddhacittā ahesuü, kãëanaņņhān kumāro rājadhãtaraü bheõķukaü\<*<13>*>/ pi pāsakam pi āharāpeti, anāharantiü\<*<14>*>/ sãse paharati, sā rodati, ath' assā saddaü sutvā rājā kena me dhãtā pahaņā ti vadati, dhātiyo āgantvā pucchanti, kumārikā sac' ahaü iminā pahaņ' amhãti vakkhāmi pitā me etassa rājāõaü karissatãti tasmiü sinehena na katheti, nāhaü kenaci pahaņā ti vadati, ath' ekadivasaü rājā paharantaü addasa, disvā tassa etad ahosi: ayaü kumāro na bhattakārakena sadiso abhiråpo pasādiko ativiya asambhãto, na iminā tassa puttena bhavitabban ti so tato paņņhāya taü pari- gaõhati, dhātiyo kãëanaņņhāne khādaniyaü āharitvā rājadhãtāya denti, sā a¤¤esaü pi dārakānaü deti, te jāõunā patiņņhāya oõamitvā gaõhanti, C-kumāro ņhitako va hatthato acchinditvā gaõhati, rājā tam pi kiriyaü addasa, ath' ekasmiü divase C-kumārassa bheõķuko\<*<15>*>/ ra¤¤o cåëasayanassa heņņhā pāvisi, kumāro taü gaõhanto attano issaramānena imassa paccantara¤¤o na heņņhāsayane bha- \<-------------------------------------------------------------------------- 1 Bd adds saddhiü. 2 Bd -essāmiti. 3 Bd mahārāja ekam pana ajānāpetvā. 4 Bd -aü. 5 Cks -khara. 6 Bd ta¤ca pana teca. 7 Bd suppatha. 8 Bd ki-. 9 Bd -ra¤ca putta¤ca. 10 Cs Bd ņhānaü. 11 Cks ene. 12 Bd nanu dve asadisā. 13 Bd geõķu-. 14 all three MSS. -ti. 15 Bd ge-. >/ #<[page 472]># %<472 XXII. Mahānipāta.>% vissāmãti\<*<1>*>/ daõķakena nãharitvā gaõhi, rājā tam pi kiriyaü disvā nissaüsayen' eva\<*<2>*>/ na bhattakārakassa putto ti taü pakkosāpetvā kass' ete puttā ti pucchi. mayhaü devā 'ti, ahaü tava putta¤ ca aputta¤ ca jānāmi, sabhāvam me kathehi, no ce kathesi jãvitan te n' atthãti khaggaü uggiri, so maraõabhayabhãto kathemi deva raho pana paccāsiüsāmãti vatvā ra¤¤ā okāse kate abhayaü yācitvā yathā- bhåtaü ārocesi, rājā tatvato ¤atvā attano dhãtaraü alaükaritvā tassa pādapari- cārikaü katvā adāsi, iti tesaü pana palātadivase bhattakārako C-kumāro ca bhattakārakaputto ca mahānase paditte yeva daķķhā ti sakalanagare kolāhalam ahosi, Talatādevã\<*<3>*>/ taü pavattiü sutvā brāhmaõassa ārocesi: deva amhākaü\<*<9>*>/ manoratho matthakaü patto, te kira tayo pi bhattagehe yeva daķķhā ti, so tuņņhahaņņho ahosi, Talatādevã\<*<3>*>/ C-kumārassa aņņhãni\<*<5>*>/ eëakaņņhãni āharāpetvā brāhmaõassa dassetvā daķķhāpesi. Imam atthaü sandhāya paribbājikā a¤¤aü upanisaü katvā vadhā taü parimocayãti ā., sā hi eëakaņņhãni manussaņņhãni dassetvā taü vadhā mocesi, orasan ti yāya tvaü ure katvā vaķķhito orasaü piyaü manāpaü, gabbha -- ti yāya tvaü kucchinā dhārito evaråpaü mātaraü kena dosena dakarakkhassa dassasi. Taü sutvā rājā "ayye bahå\<*<6>*>/ mama mātu guõā\<*<7>*>/, aha¤ c' assā mama upakārabhāvaü jānāmi, tato pi pana mam' eva guõā\<*<8>*>/ bahutarā" ti mātu aguõaü kathento gāthadvayam ā.' @@ @*>/ ti. || Ja_XXII:1651 ||>@ Ta. daharā viyā 'ti mahallikāpi hutvā ņaruõã viya, dhāretãti pilandhati, apilandhanan ti pilandhituü pi\<*<10>*>/ ayuttaü, sā kira vajirapåritaü ka¤cana- mekhalaü pilandhitvā ra¤¤o amaccehi saddhiü mahātale nisinnakāle aparāparaü caükamati, mekhalāsaddena rājanivesanaü ekanādaü hoti, pajagghatãti ete dovārikaceņake ca hatthiācariyādike anãkaņņhe ca ye etissā ucchiņņhakaü pi bhu¤- jituü ayuttaråpā te pi āmantetvā tehi saddhiü ativelaü mahāhasitaü hasati\<*<11>*>/, paņirājānan ti paņirājånaü, sayaü dåtāni sāsatãti mama vacanena sayaü paõõaü likhitvā dåte pesesi, mama mātā kāme paribhu¤janavayasmiü yeva ņhitā asukarājā kira āgantvā taü ānetå\<*<12>*>/ 'ti, te mayaü ra¤¤o upatthākā kasmā no evaü vadesãti paņipaõõāni pesenti, tesu parisamajjhe vāciyamānesu mama sãsaü chindanakālo viya hoti, tena naü dosena Dakarakkhassa dammãti. \<-------------------------------------------------------------------------- 1 Bd heņhā sayanaü na pavisāmiti. 2 Cks nicchanesa. 3 Cs talātā-, Bd calāka-. 4 Bd tumhākaü. 5 Bd adds ti sa¤¤aya. 6 Cks bahuü. 7 Cks guõaü. 8 Cks mamameva aguõā, Bd mameva aguõā. 9 Ck -ano, Bd -ino. 10 Cks omit pi. 11 Cks hasãti. 12 Cks netå. >/ #<[page 473]># %< 9. Mahāummaggajātaka. (546.) 473>% "Mahārāja\<*<1>*>/ mātaraü tāva iminā dosena dehi, bhariyā pana te guõavatãti\<*<2>*>/" tassā guõaü kathentã @*>/ anuggatā\<*<4>*>/ sãlavatã chayā va anapāyinã || Ja_XXII:1652 ||>@ @*>/ pa¤¤avatã paõķitā atthadassinã, ubbariü kena dosena dajjāsi dakarakkhato\<*<6>*>/ ti āha. || Ja_XXII:1653 ||>@ Ta. itthigumbassā 'ti itthigaõassa, anuggatā\<*<7>*>/ ti daharakālato paņņhāya anugatā\<*<8>*>/, akkodhanā ti ādike pan' assā guõe kathentã\<*<9>*>/ Maddaraņņhe Sāgala- nagare vasanakāle pahaņā\<*<10>*>/ pi\<*<11>*>/ tava āõākaraõabhayena\<*<12>*>/ tayi sinehena mātā- pitunnaü na kathesi, evam esā akkodhanā pa¤¤avatã p-ā atthadassinã, idaü daharakāle akkodhanādibhāvaü sandhāyāha, ubbarin ti orodhaü, evaü guõa- sampannaü Nandādeviü kena dosena dakarakkhasassa dassasãti vadati. So tassā aguõe kathento @*>/ yācate dhanaü. || Ja_XXII:1654 ||>@ @*>/ ti āha. || Ja_XXII:1655 ||>@ Ta. anatthavasamāgatan ti\<*<15>*>/ khiķķāratiyā kāmakãëāya anatthakārakā- naü kilesānaü vasaü āgataü maü viditvā, sā man ti sā Nandādevã maü sakānaü puttānan ti yaü mayā attano puttāna¤ ca dhãtāna¤ ca bhariyāna¤ ca dinnaü piëandhanaü taü ayācitapubbaråpaü\<*<16>*>/ mayhaü dehãti yācanti\<*<17>*>/, pacchā socāmãti sā dutiyadivase imāni pilandhanāni ra¤¤ā mama dinnāni āha- rathā etānãti\<*<18>*>/ tesaü rodantānaü omu¤citvā gaõhati, athāhaü te rodamāne mama santikaü āgate disvā pacchā socāmãti evaü dosakārikā esā, iminā naü dosena dakarakkhasassa dassāmãti. Atha naü paribbājikā "imaü tāva iminā dosena dehi, kaniņņho pana Tikhiõamantikumāro upakārako, taü kena dosena dassasãti" pucchantã \<-------------------------------------------------------------------------- 1 Bd atha paribbājikā mahārāja. 2 Bd bahupakārā. 3 Bd -bhāõini. 4 Bd anubbatā. 5 Bd a¤¤odhanā, Ck akkodhati, Cs akkodhetã. 6 Cks -ano, Bd ino. 7 Bd anubbatā. 8 so all three MSS. 9 Bd katheti. 10 Ck adds ti. 11 Bd pibitā, Bs pititā. 12 Cs āõākāraõā-, Bd ākāraõa-. 13 Ck āy-. 14 Cks -ano, Bd -ino. 15 Bd adds tāya. 16 Bd ayācitabbaråpaü, Ck āyācitapubbaråpaü, Cs āyācitaü pubbaü råpaü. 17 Bd -ati. 18 Bd āharāpesi. >/ #<[page 474]># %<474 XXII. Mahānipāta.>% @*>/ ānãtā ca paņiggahaü ābhataü\<*<2>*>/ pararajjehi\<*<3>*>/ abhiņņhāya\<*<4>*>/ bahuü dhanaü || Ja_XXII:1656 ||>@ @*>/ ti āha. || Ja_XXII:1657 ||>@ Ta. ocitā ti vaķķhitā, paņiggahan ti yena ca tumhe paradese vasantā puna gehaü ānãtā, abhiņņhāyā 'ti abhibhavitvā, Tikhiõamantinan ti tikhiõa- pa¤¤aü, so kira mātu brāhmaõena saddhiü\<*<6>*>/ vasanakāle jāto, ath' assa vud- dhippattassa brāhmaõo khaggaü hatthe datvā imaü gahetvā maü upaņņhahā 'ti ā., so brāhmaõaü pitā me ti sa¤¤āya upaņņhāti, atha naü eko amacco kumāra na tvaü etassa putto tava kucchigatakāle Talatādevã\<*<7>*>/ rājānaü māretvā etassa chattaü ussāpesi tvaü Mahācåëanãra¤¤o putto ti ā., so kujjhitvā ekena naü upāyena māressāmãti rājakulaü pavisanto taü khaggaü ekassa pādamålikassa datvā aparaü āha: tvaü rājadvāre mam' esa khaggo ti iminā saddhiü vivādaü kareyyāsãti vatvā pāvisi, te kalahaü akaüsu, so kiü esa kalaho ti ekaü purisaü pesesi, so āgantvā khaggatthāyā 'ti ā.\<*<8>*>/, brāhmaõo sutvā kiü etan ti pucchi, so kira tumhehi mama dinnakhaggo a¤¤assa santako ti. kiü vadesi tātā 'ti\<*<9>*>/, tena hi āharāpemi\<*<10>*>/ sa¤jānissatha tan ti āharāpesãti, so taü āharāpetvā\<*<11>*>/ kosato nikkaķķhitvā passathā 'ti\<*<12>*>/ sa¤jānāpento viya upagantvā ekappahāren' ev' assa sãsaü chinditvā attano pādamåle pātesi, tato rājagehaü paņijaggitvā nagaraü alaükaritvā tassa abhiseke upanãte mātā Cåëanikumārassa Maddaraņņhe vasana- bhāvaü ācikkhi, taü sutvā rājakumāro senaīgaparivuto ta. gantvā bhātaraü ānetvā r. paņicchāpesi, tato paņņhāya taü Tikhiõamantãti sa¤jāniüsu, paribbājikā taü evaråpaü bhātaraü kena dosena dakarakkhasassa dassasãti pucchi. Rājā tassa dosaü kathento @*>/ jānapadā ānãtā ca paņiggahaü ābhataü pararajjehi abhiņņhāya\<*<4>*>/ bahuü dhanaü, || Ja_XXII:1658 ||>@ @*>/ mayā so\<*<15>*>/ sukhito rājā atima¤¤ati dārako, || Ja_XXII:1659 ||>@ @*>/ ti āha. || Ja_XXII:1660 ||>@ Ta. pararajjehãti imassa mayā pararajjato\<*<16>*>/ bahuü dhanaü ābhataü, aya¤\<*<17>*>/ ca pararajje vasanto puna imaü gehaü ānetvā esa mayā mahati yase \<-------------------------------------------------------------------------- 1 Cks -daü. 2 Bd āga-. 3 Ck Bd -ebhi. 4 Bd -tthāya. 5 Cks -ano, Bd -ino. 6 Ck -i. 7 Ck talāta-, Bd calāka-. 8 Bd tam atthaü ārocesi in the place of āha. 9 Bd tāta, omitting ti. 10 Bd -pehi. 11 Bd sa¤jānissāmi na āha so tam āharāpetvā: 12 Bd passate ti. 13 so Cs for may' ocitā? Bd payojitā, Ck māyācitā. 14 so Bs; Cs Bd -mantino, Ck -mantagaü. 15 Bds yaü. 16 Cks uparajjato. 17 Cs saya¤, Bd aha¤. >/ #<[page 475]># %< 9. Mahāummaggajātaka. (546.) 475>% patiņņhāpito ti maü vadati, yathā pure ti pure pāto va āgacchati idāni pana na tathā eti, imināhaü dosena dakarakkhasassa dassāmãti. Paribbājikā "bhātu tāva doso hotu, Dhanusekhakumāro pana tayi sinehaguõayutto bahåpakāro" ti tassa guõaü kathentã @*>/ Dhanusekhavā ubhato jāt' ettha Pa¤cālā sahāyā susamāvayā\<*<2>*>/, || Ja_XXII:1661 ||>@ @*>/ ti. || Ja_XXII:1662 ||>@ Ta. Dhanusekhavā ti dhanusekhatāya Dhanusekhakumāro cā 'ti a., etthā 'ti idh' eva nagare, Pa¤cālā ti Uttarapa¤cālanagare jātattā evaüvohārā, susamāvayā\<*<4>*>/ ti suņņhu samāvayā\<*<5>*>/, cariyā taü anubandhittho ti dahara- kāle janapadacārikāya pakkantaü taü anubandhi chāyā va na vijahi, ussukko ti tava kiccesu rattindivaü ussukko chandajāto niccavyāvaņo, taü kena dosena dakarakkhasassa dassasãti. Ath' assa rājā dosaü kathento @*>/ ayaü ayye\<*<7>*>/ pajagghittho mayā saha, ajjāpi tena vaõõena ativelaü pajagghati. || Ja_XXII:1663 ||>@ @*>/ pavisati pubbe appaņivedito. || Ja_XXII:1664 ||>@ @*>/ katokāso ahirikaü anādaraü sahāyaü tena dosena dajj' āhaü dakarakkhato\<*<3>*>/ ti. || Ja_XXII:1665 ||>@ Ta. ajjāpi tena vaõõenā 'ti yathā cariyāya\<*<10>*>/ pubbe maü\<*<11>*>/ anu- bandhanto mayā anāthena saddhiü ekato bhu¤janto sayanto hatthaü paharitvā mahāhasitaü hasi ajjāpi tath' eva hasati duggatakāle\<*<12>*>/ viya maü passati\<*<14>*>/, anāmantā ti raho N-deviyā saddhiü mantente pi mayi ajānāpetvā sāhasā pa- visati, iminā dosena taü ahirikaü anādaraü dakarakkhasassa dassāmãti. Paribbājikā "etassa tāv' esa doso hotu, purohito pana te bahåpakāro" ti tassa guõaü kathentã @@ \<-------------------------------------------------------------------------- 1 Cks tva¤ca, Bd tva¤ceva. 2 so Bds; Ck -cayā, Cs -ācasā. 3 Cks -ano, Bd -ino. 4 Cks -āvasā. 5 Ck -avasā, Cs sammasā. 6 Bds cariyāmaü. 7 Cks ayyo, Bd ayyaü ayye. 8 Cks -tāva, Bd -to. 9 Bd -dvāro. 10 Cks -tāya. 11 Bd saü. 12 Cks dutta-. 13 Bd sarati. >/ #<[page 476]># %<476 XXII. Mahānipāta.>% @*>/ bhummantalikkhasmiü nakkhattapadakovido, brāhmaõaü kena dosena dajjāsi dakarakkhato ti āha. || Ja_XXII:1667 ||>@ Ta. sabba -- ti iminā nimittena idaü bhavissati iminā idan ti sabbani- mittesu kusalo, ruda¤¤å ti sabbarāvaü jānāti, uppāde ti candaggāhaü suri- yaggāhaü ukkāpātadisāķāhādike{\<*<2>*>/} uppāde, supine yutto ti supine ca tassa nipphattiü jānanavasena yutto, niyyāne ca pavesane ti iminā nakkhattena niyyāyitabbaü iminā pavisitabban ti jānāti, paddho\<*<1>*>/ ti cheko paņibalo bhå- miyaü antalikkhe ca dosaguõe jānituü samattho, nakkhatta -- ti aņņhavãsatiyā n-koņņhāsesu cheko, taü kena dosena dakarakkhassa dassasãti. Rājā dosaü kathento @*>/ me ayye ummãletvā\<*<4>*>/ udikkhati, tasmā ajja\<*<5>*>/ bhamuü luddaü dajj' āhaü dakarakkhato\<*<6>*>/ ti āha. || Ja_XXII:1668 ||>@ T. a.: ayye esa maü parisamajjhe olokento pi akkhãni ummãletvā kuddho viya udikkhati, tasmā evaü atikkamitvā ņhitabhamuü\<*<7>*>/ rosena\<*<8>*>/ ukkhittabha- mukaü viya luddaü bhayānakaü ahaü taü dakarakkhasessa dassāmãti. Tato paribbājikā "mahārāja tvaü mātaraü ādiü katvā ime pa¤ca dakarakkhasassa dammãti vadasi, evaråpa¤ ca siri- vibhavaü agaõetvā attano jãvitaü pi\<*<9>*>/ Mahosadhapaõķitassa atthāya\<*<10>*>/ dammãti vadasi, kā tassa guõaü passãti" pucchantã imā gāthā abhāsi: @@ @*>/. || Ja_XXII:1670 ||>@ @*>/ devaka¤¤åpamā subhā. || Ja_XXII:1671 ||>@ @@ @@ \<-------------------------------------------------------------------------- 1 so Cks; Bd paņho. 2 Cks -pātasadisā-. 3 Cks parisānampi. 4 Cks mãlayitvā, Bd ummilitvā. 5 Bd hãcca. 6 Cks -ano, Bd -ino. 7 Bd ņhitaü-. 8 Bd amanāpena. 9 Cks omit pi. 10 Cks omit atthāya. 11 Cks -laggato. 12 Bd nāriü. >/ #<[page 477]># %< 9. Mahāummaggajātaka. (546.) 477>% Ta. sasamudda -- ti samuddaparikkhepena samannāgataü, sāgara -- ti parikkhipitvā ņhitassa sāgarassa kuõķalabhåtaü, vijitāvãti vijitasaügāmo, ekarājā ti a¤¤assa attanā sadisassa ra¤¤o abhāvato eko va rājā, sabba- kāma -- ti sabbesam pi vatthukāmakilesakāmānaü samiddhiyā samannāgatā- naü, sukhitānan ti evaråpānaü sukhitānaü sattānaü evaü sabbaīgasam- pannaü jãvitaü dãgham eva piyaü na te appaü jãvitam icchantãti paõķitā vadanti, pāõan ti evaråpaü attano jãvitaü kasmā p-aü anurakkhanto cajasãti. So tassā kathamasutvā p-assa guõe kathento imā g. abhāsi: @*>/ āgato ayye mama hatthaü Mahosadho nābhijānāmi dhãrassa aõumattam pi dukkataü. || Ja_XXII:1674 ||>@ @*>/ kismici\<*<3>*>/ kāle maraõaü me pure siyā putte ca me paputte ca sukhāpeyya Mahosadho. || Ja_XXII:1675 ||>@ @*>/ ti. || Ja_XXII:1676 ||>@ Ta. kismicãti\<*<3>*>/ kismi¤ci\<*<5>*>/, sukhāpeyyā 'ti sukhasmiü yeva patiņņhā- peyya, sabbam atthan ti etaü anāgataü paccuppannaü c' eva atãta¤ ca sabbam atthaü sabba¤¤å Buddho viya jānāti, anāparādha -- ti kāyikakam- mādãsu aparādharahitaü, na dajjan ti ayye evaü asamadhuraü p-aü nāhaü dakarakkhasassa dassāmãti Mahāsattassa guõe candamaõķale paharanto\<*<6>*>/ viya ukkhipitvā kathesi. Iti imaü jātakaü yathānusandhippattaü\<*<7>*>/. Atha paribbā- jikā cintesi: "ettakenāpi na paõķitassa guõā pākaņā honti, sakalanagaravāsãnaü majjhe sāgarapiņņhe vāsitatelaü\<*<8>*>/ vippa- kirantã viya te\<*<9>*>/ pākaņe karissāmãti" rājānaü\<*<10>*>/ gahetvā pāsādā oruyha rājaīgaõe āsanaü pa¤¤āpetvā ta. nisãdāpetvā\<*<11>*>/ nāgare sannipātāpetvā puna rājānaü ādito paņņhāya Dakarakkhasa- pa¤ham pucchitvā tena heņņhā kathitanayen' eva kathitakāle nāgare āmantetvā @@ \<-------------------------------------------------------------------------- 1 Cks yathāpi. 2 Bd va. 3 Bd kimhica. 4 Cks -ano, Bd -ino. 5 Ck kismici, Cs kismãci. 6 Bd evaü so mahāsattassa g. candamaõķalaü uddharanto. 7 Bd -dhinā matthakaü patta hoti. 8 Bd āsittatelaü. 9 Bd -kirantaü tassa guõe. 10 Cks rājātaü. 11 Cks nisãditvā. >/ #<[page 478]># %<478 XXII. Mahānipāta.>% @@ @@ Ta. mahiddhikā ti mahantaü atthaü gahetvā ņhitā, diņņhadhamme -- ti imasmiü yeva ca attabhāve hitatthāya paralokasukhatthāya ca hoti. Iti ratanagharassa maõikkhandhena kåņaü gaõhantã viya Mahāsattassa guõehi desanākåņaü gaõhi. Dakarakkhasa- pa¤ho niņņhito. Niņņhitā va\<*<1>*>/ sabbaso Mahāummaggassa vaõõanā. Jātakasamodhān' ettha\<*<2>*>/: @@ @*>/ Cåëanã, Mahosadho lokanātho, evaü dhāretha jātakan ti\<*<3>*>/. || Ja_XXII:1681 ||>@ @*>/ Talatā\<*<5>*>/ Cullanandikā\<*<6>*>/, Pa¤cālacaõķã sundarã\<*<7>*>/, devã cāsi yasassikā. || Ja_XXII:1682 ||>@ @@ @*>/. || Ja_XXII:1684 ||>@ \<-------------------------------------------------------------------------- 1 Bd ca. 2 Bd vaõõanā satthā imaü dhammadesanaü āhāritvā evaü na bhikkhave tathāgato idāneva pa¤¤avā pubbe pi pa¤¤avā yevā ti vatvā jātakaü samodhānento osānagāthaü āha. 3 Bd cåëani brahmadatto anukevaņņo moggalāno. 4 Bd āsi devadatto. 5 Bd calākā. 6 Bd tålanandā va nandadevi ca ampikā. 7 Cks -ra. 8 Bd ends thus: sundarã sālikā mallikā ahu|| udumparadevi gotamã, ampattho āsi kāvindo| poņhapādo ca pukkuso| anuruddho ca pa¤cālacaõķo|| devindo soõadantako, senako kassapo ahu, vedeho lāëudāyiko|| mahosadho lokanātho| evaü dhāretha jātakanti|| mahosadhajātakaü niņhitaü| Cs after lāëudāyãti adds: paü¤āvaraü gatā mayhaü sa¤jātā manamandire tosayantã janaü sabbaü vuddhiü gacchatu sabbadā|| paņisandhimānusã bhogā vāsanāpiņakattaye dānaü sãlamayā paü¤ā mama hotu bhave bhave||. >/ #<[page 479]># %< 10. Vessantarajātaka. (547.) 479>% $<10. Vessantarajātaka.>$ Phusati varavaõõabhe ti. Idaü S. Kapilavatthuü upanissāya Nigrodhārāme v. pokkharavassaü ā. kathesi. Yadā hi S. pavattavaradhammacakko anukkamena Rājagahaü gantvā ta. hemantaü vãtināmetvā Udāyittherena maggadesikena vãsatikhãõāsavasahassapari- vuto paņhamagamanena K-vatthuü agamāsi tadā Sakyarājāno "am- hākaü ¤ātiseņņhaü passissāmā" 'ti sannipatitvā Bhagavato vasanaņņhā- naü vimaüsamānā "Nigrodhasakkassārāmo ramaõãyo" ti sallakkhetvā ta. sabbaü paņijagganavidhiü katvā gandhapupphādihatthā paccugga- manaü karontā sabbālaükārapatimaõķite daharadahare nāgaradārake ca nāgaradārikāyo ca paņhamaü pahiõiüsu tato rājakumāre ca r-ku- māriyo ca, tesaü antarā sāmaü gandhapupphacuõõādãhi S-raü påjaya- mānā Bhagavantaü gahetvā N-ārāmam eva agamaüsu, ta. Bh. vãsati- sahassakhãõāsavaparivuto pa¤¤attavarabuddhāsane nisãdi. Sākiyā mā- najātiyā\<*<1>*>/ mānatthaddhā, te "Siddhatthakumāro amhehi daharataro amhākaü kaniņņho bhāgineyyo putto nattā\<*<2>*>/" ti cintetvā te dahara- dahare rājakumāre āhaüsu: "vandatha, mayaü tumhākaü piņņhito nisãdissāmā" 'ti, tesu avanditvā nisinnesu Bh. tesaü ajjhāsayaü olo- ketvā "na maü ¤ātayo vandanti, handa dāni vandāpessāmãti" abhi¤¤ā- pādakaü jhānaü samāpajjitvā vuņņhāya ākāsaü abbhuggantvā tesaü sãse pādapaüsuü okiramāno viya gaõķambarukkhamåle\<*<3>*>/ yamakapāņi- hāriyasadisaü pāņihāriyaü akāsi. Rājā naü acchariyaü disvā āha: "bhante tumhākaü jātadivase Kāëadevalassa vandanatthaü\<*<4>*>/ upanãtā- naü vo pāde parivattetvā brāhmaõassa matthake ņhite disvā ahaü tumhe vandiü, ayaü me paņhamavandanā, vappamaīgaladivase jam- bucchāyāya sirisayane nisinnānaü vo jambucchāyāya aparivattanaü disvāpi tumhākaü pāde vandiü, ayaü me dutiyavandanā, idāni mayā\<*<5>*>/ adiņņhapubbapāņihāriyaü disvāpi tumhākaü pāde vandāmi, ayaü me tatiyavandanā" ti, ra¤¤ā\<*<6>*>/ pana vandite avanditvā ņhātuü samattho nāma eka-Sākiyo pi nāhosi, sabbe vandiüsu yeva. Iti Bh. ¤ātayo vandāpetvā ākāsato otaritvā pa¤¤attāsane nisãdi, nisinne ca\<*<7>*>/ Bhagavati sikkhāpatto\<*<8>*>/ ¤ātisamāgamo ahosi, sabbe ekaggacittā hutvā nisãdiüsu, tato mahāmegho vuņņhahitvā pokkharavassaü vassi, tambavaõõaü\<*<9>*>/ udakaü heņņhā viravantaü gacchati, ye temetukāmā\<*<10>*>/ te tementi, atemetu- \<-------------------------------------------------------------------------- 10. Cfr. Bv. & Cp. p. 78. Bigandet, Gaudama p. 36 Beal, Catena p. 5. J. R. A. Soc. 1870 p. 170. Ralston, Tibetan Tales p. 257. 1 Bd -tikā. 2 Bd -o. 3 Bd ka-. 4 Bd vandāpanatthaü. 5 Bd imaü. 6 Cks -o. 7 Cks va. 8 Ck sikhāppatto, Cs sivāppatto. 9 Cks -paõõaü. 10 Bd temi-. >/ #<[page 480]># %<480 XXII. Mahānipāta.>% kāmassa sarãre bindumattam pi na patati, taü disvā sabbe acchari- yabbhutacittā\<*<1>*>/ jātā ahesuü, "aho acchariyaü aho abbhutaü aho Buddhānaü ānubhāvatā\<*<2>*>/ yesaü ¤ātisamāgame evaråpaü pokkhara- vassaü vassãti" kathaü samuņņhāpesuü. Taü sutvā S. "na bhi. i. p. pi mama ¤ātisamāgame mahāmegho p-vassaü vassi yevā" 'ti vatvā tehi\<*<3>*>/ yācito a. ā.: Atãte Siviraņņhe Jetuttaranagare Sivimahārājā nāma r. karonto\<*<4>*>/ Sa¤jayaü\<*<5>*>/ nāma puttaü paņilabhi. So tassa vayappattassa Maddarājadhãtaraü Phusatiü nāma rājaka¤¤aü ānetvā r. niyyādetvā Phusatiü aggamahesiü akāsi. Tassāyaü pubbayogo. Ito hi ekanavutikappe Vipassã nāma Satthā loke udapādi, tasmiü Bandhumatãnagaraü upanissāya Kheme miga- dāye viharante eko rājā ra¤¤o Bandhumassa anagghena can- danasārena saddhiü satasahassagghanikaü suvaõõamālaü pe- sesi, ra¤¤o pana dve dhãtaro ahesuü, so taü paõõākāraü tāsaü dātukāmo hutvā c-sāraü jeņņhikāya adāsi su-mālaü kaniņņhāya adāsi, tā ubho pi "na mayaü idaü attano sarãre upanessāma\<*<6>*>/, Satthāram eva påjessāmā" 'ti cintetvā rājānaü āhaüsu: "tāta c-sārena ca su-mālāya ca Dasabalaü påjessāmā" 'ti, taü sutvā rājā "sādhå" 'ti sampaņicchi, jeņņhā candana- cuõõaü kāretvā-suvaõõasamuggaü påretvā\<*<7>*>/ gaõhāpesi, kaniņņha- bhaginã pana su-mālaü uracchadamālaü kāretvā suvaõõa- samuggena gaõhāpesi, tā ubho pi migadāye vihāraü gantvā jeņņhā candanacuõõena Dasabalassa suvaõõavaõõaü sarãraü påjetvā sesacuõõāni gandhakuņiyaü vikiritvā, bhante anāgate tumhādisassa Buddhassa mātā bhaveyyan" ti patthanaü akāsi, kaniņņhā Tathāgatassa suvaõõavaõõaü sarãraü su-mālāya ka- tena\<*<8>*>/ uracchadena\<*<9>*>/ påjetvā\<*<10>*>/ "bhante yāva arahattappatti tāva idaü pasādhanaü mama sarãrā mā vigataü hotå" 'ti pattha- naü akāsi, S. tāsaü anumodanaü akāsi. Tā ubho pi yāvatā- \<-------------------------------------------------------------------------- 1 Ck -bbhåta-, Bd -yabhåta. 2 so Ck; Cs -nā, Bd mahānubhāvo. 3 Ck tena. 4 Cks kārente. 5 Bd si¤cayaü. 6 Bd pilandhissāma. 7 Bd adds dāsãyā. 8 Cks omit katena. 9 Ck -cchādane, Cs -cchadane. 10 Bd adds bhagavantaü vanditvā. >/ #<[page 481]># %< 10. Vessantarajātaka. (547.) 481>% yukaü ņhatvā devaloke nibbattiüsu, tāsu jeņņhabhaginã deva- lokato manussalokaü m-lokato d-lokaü saüsarantã ekana- vutikappāvasāne Buddhamātā Māyā devã ahosi, kaniņņhabha- ginã tath' eva saüsarantã Kassapadasabalassa kāle Kikissa ra¤¤o dhãtā hutvā nibbatti, cittakammena\<*<1>*>/ katāya viya uraccha- damālāya alaükatena urena jātattā Uracchadā nāma kumārikā hutvā soëasavassakāle Satthu bhattānumodanaü sutvā sotā- pattiphale patiņņhāya aparabhāge bhattānumodanaü suõanten' eva pitarā sotāpattiphalaü pattadivase yeva arahattaü patvā pabbajitvā parinibbāyi, Kikirājāpi a¤¤ā satta dhãtaro labhi, tāsaü nāmāni: Samaõã Samaõā\<*<2>*>/ Guttā ca bhikkhunã Bhikkhudāsikā\<*<3>*>/ Dhammā c' eva Sudhammā ca Saüghadāsã\<*<4>*>/ ca sattamā ti. Tā imasmiü Buddhuppāde Khemā Uppalavaõõā ca Paņācārā ca Gotamā Dhammadinnā Mahāmāyā Visākhā cā 'ti sattamā ti, tāsu Phusatã Sudhammā nāma hutvā dānādãni pu¤¤āni katvā Vipassināmabuddhassa katāya candacuõõapåjāya phalena ratta- candanarasasamupphositena\<*<5>*>/ viya sarãrena devesu ca manussesu saüsarantã aparabhāge Sakkassa devara¤¤o aggamahesã hutvā nibbatti, ath' assā yāvatāyukaü ņhatvā pa¤casu pubbanimittesu uppannesu Sakko devar. tassā parikkhãõāyukataü\<*<6>*>/ ¤atvā ma- hantena yasena taü ādāya Nandanavanuyyānaü gantvā ta. taü alaükatasayanapiņņhe nipannaü sayaü sayanapasse nisãditvā etad avoca: "bhadde Phusati dasa te vare demi, gaõhāså\<*<7>*>/" 'ti vadanto imasmiü gāthāsahassapatimaõķite Mahāvessantara- jātake paņhamaü gātham āha: @*>/ varavaõõābhe varassu dasadhā vare pathavyā cārupubbaīgi yaü tuyhaü manaso piyan ti. || Ja_XXII:1685 ||>@ \<-------------------------------------------------------------------------- 1 Bd -kamma. 2 Bd sama. 3 Bd -dāyikā. 4 Bd saīghadāyi. 5 Bd -candanasāraparippositena. 6 Bd -yukaü. 7 so Cs Bd for -asså? Ck gaõhaså. 8 all three MSS. -tã. >/ #<[page 482]># %<482 XXII. Mahānipāta.>% Evam esā Mahāvessantaradhammadesanā devaloke patiņņhāpitā nāma hoti. Ta. Phusatãti tan nāmenālapati, vara -- ti varāya vaõõābhāya sa- mannāgate, dasadhā ti dasavidhe koņņhāse, pathavyā ti pathaviyaü, gahe- tabbe katvā varassu gaõhasså\<*<1>*>/ 'ti vadati, cārupubbaīgãti cārupubbaīgena samannāgate, yaü tuyhaü -- ti yaü yaü tava manaso piyaü taü taü dasahi koņņhāsehi gaõhāhãti vadati. Sā attano cavanadhammataü ajānantã pamattā hutvā du- tiyaü gātham āha: @@ Ta. namo -- ti namo te atthu, kimpāpan ti kiü mayā tav' antare\<*<2>*>/ pāpaü katan ti pucchati, dharaõã -- ti rukkhaü viya\<*<3>*>/. Ath' assā pamattabhāvaü ¤atvā Sakko dve gāthā abhāsi: @@ @*>/ ti. || Ja_XXII:1688 ||>@ Ta. yena tevan ti yena taü evaü vadāmi, tuyhaü vinābhāvo ti tava amhehi saddhiü viyogo bhavissati, pavecchato\<*<5>*>/ ti dadamānassa. Sā Sakkassa vacanaü sutvā nicchayena attano maraõaü ¤atvā varaü gaõhantã āha: @@ @*>/ yathā migã Phusatã nāma nāmena tattha p' assaü Purindada. || Ja_XXII:1690 ||>@ @*>/ varadaü yācayogaü amaccharaü\<*<8>*>/ påjitaü patirājehi\<*<9>*>/ kittimantaü yasassinaü. || Ja_XXII:1691 ||>@ @@ \<-------------------------------------------------------------------------- 1 Cks omit ga-. 2 Bd tava santike. 3 Bd omit viya. 4 Bd papacchato. 5 Bd pavacchato. 6 Bds va. 7 so all three MSS. for labheyyaü? 8 Ck -riü. 9 Bd paņirājuhi. >/ #<[page 483]># %< 10. Vessantarajātaka. (547.) 483>% @*>/ Vāsava, kāye rāgo\<*<2>*>/ na lippetha, vajjha¤ cāpi pamocaye. || Ja_XXII:1693 ||>@ @*>/ sådamāghatavaõõite\<*<4>*>/ || Ja_XXII:1694 ||>@ @@ Ta. Sivirājassā 'ti Jambudãpatalaü. olokentã attano anucchavikaü Sivi- ra¤¤o nivesanaü disvā ta. aggamahesibhāvaü patthentã evam āha, yathā migãti ekavassikā ti migapotikā nimmalanãlanettā\<*<5>*>/ hoti, ten' evam ā, ta. assan ti ņattha pi iminā va nāmena assaü, labheyyaü puttaü varadan ti\<*<6>*>/ alaükatasãsākkhiyugalahadayamaüsasetacchattadāresu yācitayācitassa vara- bhaõķassa dāyakaü, kucchãti majjhimaīgan ti vuttaü saråpato dasseti, likhi- tan ti yathā chekena dhanukārena sammā likhitadhanu anunnatamajjhaü gulā- vattaü\<*<7>*>/ samaü hoti evaråpo me kucchi bhaveyya, nappapateyyun ti patitvā lambā na bhaveyyuü, palitā -- ti Vāsava devaseņņha palitāni pi me sirasmiü nassantu mā pa¤¤āyiüsu, palitāni siroruhā ti pi pāņho, vajjha¤cāpãti kib- bisakārakaü rājāparādhikaü vajjhappattaü coraü attano balena pamocetuü sa- matthā assaü, iminā attano issariyabhāvaü dãpeti, sådamāghatavaõõite\<*<8>*>/ ti bhojanakālādãsu thutivasena\<*<9>*>/ kālaü ārocentehi\<*<10>*>/ sådehi\<*<11>*>/ c' eva māghata- kehi\<*<12>*>/ ca vaõõite, citraggaëerughusite ti pa¤caīgikaturiyasaddasadisaü ma- noramaü ravaü ravantehi sattaratanacittehi dvārakavāņehi ugghosite, surāmaü- sappabodhane\<*<13>*>/ ti pivatha khādathā 'ti surāmaüsehi\<*<13>*>/ pabodhiyamānajane evaråpe Sivirājassa nivesane tassa aggamahesiņņhāne bhaveyyan ti, ime dasa vare gaõhi, tattha S-rājassa aggamahesibhāvo paņhamo varo, nãlanettatā dutiyo, nãlabhamukatā tatiyo, Phusatãti nāmaü catuttho, puttapaņilābho pa¤camo, anun- natakucchitā chaņņho, alambatthanatā sattamo, apalitabhāvo aņņhamo, sukhumac- chavibhāvo navamo, vajjhapamocanasamatthatā dasamo ti. Sakko āha: @*>/. || Ja_XXII:1696 ||>@ \<-------------------------------------------------------------------------- 1 Bd na santa. 2 Cks raje, Bd raje corr. to rajo. 3 so Cks; Bd khujjādicelāpakātiõõe; read: khujjādicelakākiõõe? 4 so Cks, Bd suddamāghātavaõõite, Bs suõķa- or suddha-; read: såtamāgadhavaõõite? 5 Bd omits ni. 6 Cs labhethā ti labheyya puttaü varadanti, Bd labhethā ti labheyyaü varadanti. 7 Bd tulā-. 8 Ck sutvā-, Cs suta-, Bd suddamāghāta-. 9 Ck påti-, Bd suti-. 10 Bd -citehi. 11 Cks su-, Bd suddehi. 12 Bd māgavikehi. 13 Bd såra-. 14 Bd adds: athassā sakko d. r. passatiyā dasa vare adāsi| datvā ca pana evamāha| bhadde phussati tava sabbete| samijhatå ti vatvā anumodi| tamatthaü pakāsanto satthā āha||. >/ #<[page 484]># %<484 XXII. Mahānipāta.>% @@ Ta. anumoditthā 'ti sabbe te lacchasi vare ti evaü vare datvā pamu- dito tuņņhamānaso ahosãti. Dasavaragāthā\<*<1>*>/ niņņhitā. Iti sā vare gahetvā tato cutā Maddara¤¤o aggamahesiyā kucchimhi nibbatti, jāyamānāya ca candanacuõõaparikiõõena viya sarãrena jātattā tassā nāmagahaõaķivase Phusatã tv-eva nāmaü kariüsu, sā mahantena parivārena vaķķhitvā soëasa- vassakāle uttamaråpadharā ahosi, atha naü Sivimāhārājā put- tassa Sa¤jayakumārass' atthāya ānetvā tassa chattaü ussā- petvā taü soëasannaü itthisahassānaü jeņņhakaü katvā aggama- hesiņņhāna ņhapesi, tena vuttaü: @@ Sā Sa¤jayassa piyā manāpā ahosi, atha Sakko āvajjamāno "mayā Phusatiyā dinnavaresu nava varā samiddhā" ti disvā "eko pana puttavaro tāva na samijjhati, tam pi 'ssā samijjhā- pessāmãti" cintesi. Tadā M. Tāvatiüsadevaloke vasati āyu¤ c' assa parikkhãõaü ahosi, taü ¤atvā Sakko tassa santikaü gantvā "mārisa tayā manussalokaü gantuü vaņņati, tatth' eva S-ra¤¤o aggamahesiyā Phusatiyā kucchimhi paņisandhiü gaõ- hituü vaņņatãti" tassa c' eva a¤¤esa¤ ca cavanadhammānaü saņņhisahassānaü devaputtānaü paņi¤¤aü gahetvā sakaņņhānam eva gato. M. pi tato cavitvā tatth' upapanno, sesadevaputtāpi saņņhisahassānaü amaccānaü gehesu nibbattiüsu, M-e kucchi- gate Phusatã dohaëinã hutvā catåsu nagaradvāresu nagaramajjhe nivesanadvāre ti cha dānasālāyo kārāpetvā devasikaü cha satasahassāni vissajjetvā dānaü dātukāmā ahosi, rājā tassā dohaëaü sutvā nemittake pucchitvā "mahārāja, deviyā kuc- chimhi dānābhirato satto uppanno\<*<2>*>/ dānena tittiü na gamissa- tãti" sutvā tuņņhamānaso vuttappakāraü dānaü paņņhapesi, \<-------------------------------------------------------------------------- 1 Bd -kathā. 2 Bd upapanno. >/ #<[page 485]># %< 10. Vessantarajātaka. (547.) 485>% Bodhisatassa paņisandhigahaõakālato paņņhāya ra¤¤o āyassa pamāõaü nāma nāhosi, tassa pu¤¤ānubhāvena sakala-Jambudãpe rājāno paõõākāraü pahiõanti, devã mahantena parivārena gab- bhaü dhārentã\<*<1>*>/ dasamāse paripuõõe nagaraü daņņhukāmā hutvā ra¤¤o ārocesi, rājā nagaraü devanagaraü viya alaü- kārāpetvā deviü rathavaraü āropetvā nagaraü padakkhiõaü kāresi, tassā vessānaü vãthiyā vemajjhaü pattakāle kammaja- vātā caliüsu, ra¤¤o ārocayiüsu, so vessavãthiyā\<*<2>*>/ yeva tassā såtigharaü katvā gaõhāpesi, sā ta. puttaü vijāyi, tena vuttaü: @@ M. mātu kucchito nikkhamanto\<*<3>*>/ visado\<*<4>*>/ hutvā akkhãni ummãletvā nikkhami, nikkhamanto yeva mātu hatthaü pasāretvā "amma dānaü dassāmi, atthi ki¤cãti" ā., ath' assa\<*<5>*>/ "tāta yathājjhāsayena dānaü dehãti" pasāritahatthe sahassatthavikaü ņhapesi. M. \<*<6>*>/ Ummaggajātake imasmiü jātake pacchimattabhāve ti tãsu ņhānesu jātamatte yeva\<*<7>*>/ kathesi. Ath' assa nāmaga- haõadivase vessavãthiyaü jātattā Vessantaro ti nāmaü kariüsu, tena vuttaü: @*>/ nāmaü, na pi pettikasambhavaü\<*<9>*>/, jāto 'mhi vessavãthiyaü, tasmā Vessantaro ahun ti. || Ja_XXII:1700 ||>@ Jātadivase yeva pan' assa ekā ākāsacārinã kaõerukā abhi- maīgalasammataü sabbasetaü hatthipotakaü ānetvā maīgala- hatthiņņhāne ņhapetvā pakkāmi, tassa M-assa\<*<10>*>/ paccayaü katvā uppannattā Paccayo tv-eva nāmaü kariüsu. Rājā M-assa atidãghādidose vajjetvā madhurakhãrā catusaņņhidhātiyo upaņņha- pesi, tena saddhiü jātānaü saņņhiyā\<*<11>*>/ dārakasahassānam pi\<*<12>*>/ dhātiyo {dāpesi}, so saņņhisahassehi dārakehi saddhiü mahan- tena parivārena vaķķhati, ath' assa rājā satasahassagghanikaü kumārapiëandhanaü kārāpetvā adāsi, so catupa¤cavassikakāle \<-------------------------------------------------------------------------- 1 Cks add sā. 2 Bd -yaü. 3 Ck nikkhanto. 4 Bd visuddho, Bs visato. 5 Bd adds mātā. 6 Bd adds ti. 7 Bd adds mātarā saddhiü. 8 Cks -kā. 9 Bd nāpi pittaka. 10 Bds mahāsattaü. 11 Bd saņhi. 12 Bd adds ekekā. >/ #<[page 486]># %<486 XXII. Mahānipāta.>% taü mu¤citvā\<*<1>*>/ dhātãnaü datvā puna tāhi diyyamānaü na gaõhi, tā naü pavattiü ra¤¤o ārocayiüsu, rājā "mama puttena dinnaü sudinnaü Brahmadeyyam eva hotå" 'ti aparaü pilan- dhanaü kārāpesi, kumāro tam pi dārakakāle yeva dhātãnaü navavāre piëandhanaü adāsi, aņņhavassikakāle pana sayanapiņņhe nisinno cintesi: "ahaü bāhiradānam eva demi, taü maü na paritoseti, ajjhattikadānaü dātukāmo 'mhi, sace maü koci hadayaü yāceyya uraü bhinditvā hadayaü nãharitvā dadeyyaü, sace akkhãni yāceyya akkhãni uppāņetvā dadeyyaü, sace sarã- ramaüsaü yāceyya sakalasarãrato maüsaü chetvā dadeyyan" ti. Tass' evaü sabhāvaü sarasacittaü\<*<2>*>/ cintentassa catunahu- tādhikadviyojanasatasahassabahalā ayaü pathavã mattavara- vāraõo viya gajjamānā pakampi, Sineru pabbatarājā susedita- vettaükuro viya oõamitvā naccamāno viya ca Jetuttarana- garābhimukho aņņhāsi, paņhavisaddena devo gajjanto khaõika- vassaü\<*<3>*>/ vassi, vijjullatā nicchariüsu, sāgaro ubbatti\<*<4>*>/, Sakko devarājā appoņhesi\<*<5>*>/, Mahābrahmā sādhukāram adāsi, yāva Brahmalokā ekakolāhalam ahosi, vuttam pi c' etaü: @@ @*>/ yadi koci yācaye mamaü\<*<7>*>/. || Ja_XXII:1702 ||>@ @@ Bo. soëasavassakāle yeva sabbasippe nipphattiü pāpuõi, atha pitā r. dātukāmo mātarā saddhiü mantetvā Maddarāja- kulato mātuladhãtaraü Maddiü nāma ānetvā solasannaü itthi- sahassānaü jeņņhikaü aggamahesiü katvā M-aü rajje abhisi¤ci, M. rajje patiņņhitakālato paņņhāya devasikaü cha satasahassāni vissajjento mahādānaü pavattesi. Aparabhāge Maddã devã \<-------------------------------------------------------------------------- 1 Bd omu-. 2 Bd omits sara-. 3 Bd ghanika-. 4 Bd saīkhubbhi. 5 Bd -ņesi. 6 Cks kāyasāvadhitvāna. 7 Cks yācako mamaü, Bd yācase maü. >/ #<[page 487]># %< 10. Vessantarajātaka. (547.) 487>% puttaü vijāyi taü ka¤canajālena paņicchiüsu, ten' assa Jāli- kumāro tv-eva nāmaü kariüsu, tassa padasā gamanakāle dhãtaraü vijāyi, taü kaõhājinena paņicchiüsu, ten' assā Kaõ- hājinā tv-eva\<*<1>*>/ n. k., M. ekamāsassa\<*<2>*>/ chakkhattuü alaükata- hatthikkhandhavaragato chadānasālā oloketi. Tadā Kāliīga- raņņhe dubbuņņhikā ahosi, sassāni na sampajjiüsu, mahantaü chātakaü pavatti, manussā jãvituü asakkontā corakammaü karonti, dubbhikkhapãëitā jānapadā rājaīgaõe sannipatitvā upak- kosiüsu, taü sutvā ra¤¤ā "kiü tātā" 'ti vutte tam atthaü ārocayiüsu, rājā "sādhu tātā, devaü vassāpessāmãti" te uyyo- jetvā samādinnasãlo uposathavāsaü vasanto devaü vassāpetuü nāsakkhi, so nāgare sannipātāpetvā "ahaü samādinnasãlo sattāhaü upavasitvāpi devaü vassāpetuü nāsakkhiü, kin nu kho kātabban" ti pucchitvā "sace deva devaü v. na sakkosi esa Jetuttaranagare Sa¤jayarājaputto Vessantaro dānābhirato, tassa sabbaseto maīgalahatthi atthi, tassa gatagataņņhāne devo vassati\<*<3>*>/, brāhmaõe pesetvā taü hatthiü yācāpetvā ānethā" 'ti, so "sādhå" 'ti sampaņicchitvā brāhmaõe sannipātetvā tesu aņņha jane vicinitvā tesaü paribbayaü datvā "gacchatha, Ves- santaraü\<*<4>*>/ hatthiü yācitvā ānethā" 'ti pesesi, brāhmaõā anu- pubbena Jetuttaranagaraü gantvā dānagge dānaü\<*<5>*>/ bhu¤jitvā attano sarãraü rajaparikiõõaü paüsumakkhitaü katvā puõõa- madivase rājānaü hatthiü yācitukāmā hutvā ra¤¤o dānaggaü āgamanakāle pācãnadvāraü agamaüsu, rājāpi "dānaggaü olo- kessamãti" pāto va soëasagandhodakaghaņehi nahātvā\<*<6>*>/ bhu¤jitvā alaükaritvā alaükatahatthikkhandhavaragato pācãnadvāraü agamāsi, brāhmaõā tatth' okāsaü alabhitvā dakkhiõadvāraü gantvā unnatappadese ņhatvā ra¤¤o pācãnadvāre dānaü\<*<7>*>/ olo- ketvā d-dvāraü āgamanakāle hatthe pasāretvā "jāyatu bhavaü Vessantaro" ti āhaüsu, M. brāhmaõe disvā hatthiü tesaü ņhitaņņhānaü pesetvā hatthikkhandhe nisinno va paņhamaü g. ā.: \<-------------------------------------------------------------------------- 1 Cks teva. 2 Bd omits eka. 3 Ck vassiti, Cs vassi. 4 Bd -rassa. 5 Bd bhattaü. 6 Cs nahatvā, Bd nhatvā. 7 Bd dānaggaü. >/ #<[page 488]># %<488 XXII. Mahānipāta.>% @*>/ paükadantā rajassirā paggayha dakkhiõabāhuü kiü maü yācanti brāhmaõā ti. || Ja_XXII:1704 ||>@ Taü sutvā brāhmaõā āhaüsu: @*>/, dadāhi pavaraü nāgaü ãsādantaü uråëhavan ti. || Ja_XXII:1705 ||>@ Ta. uråëhavan ti ubbāhanasamatthaü. Taü sutvā M. "ahaü sãsaü ādiü katvā ajjhattikadānaü dātukāmo, ime bāhiram eva yācanti, påressāmi tesaü mano- rathan" ti cintetvā hatthikkhandhavaragato ā.: @*>/ gajuttamaü, || Ja_XXII:1706 ||>@ paņijānitvā ca @@ Ta. opavuyhan\<*<4>*>/ ti opavuyhaü rājavāhanaü, cāgā -- ti cāgena adhi- kamānaso, adā ti vāraõassa anaëaükataņņhānaü olokanatthaü tikkhattuü pa- dakkhiõaü katvā analaükataņņhānaü adisvā kusumamissakaü\<*<5>*>/ gandhodaka- bharitaü suvaõõabhiükāraü gahetvā ito ethā 'ti alaükatarajatadāmasadisaü hatthisoõķaü tesaü hatthe ņhapetvā udakaü pātetvā alaükatavāraõaü adāsi. Tassa catåsu pādesu alaükāro cattāri satasahassāni ag- ghati, ubhosu passesu dve satasahassāni agghati, heņņhā udare kambalaü satasahassaü, piņņhiyaü muttājālaü ka¤canajālaü maõijālan ti tãõi jālāni tãõi satasahassāni, ubhosu kaõõesu\<*<6>*>/ dve satasahassāni\<*<6>*>/, piņņhiyaü attharaõakambalaü satasahassaü, kumbhālaükāro satasahassaü, tayo vaņaüsakā\<*<8>*>/ tãõi satasa- hassāni, kaõõacåëālaükāro dve satasahassāni, dvinnaü dantā- naü alaükāro dve satasahassāni, soõķāya sovatthikālaükāro satasahassaü, {naīguņņhālaükāro} satasahassaü, ņhapetvā anag- ghaü bhaõķaü kāyāråëhapasādhanaü dvāvãsatisatasahassāni, ārohaõanisseõi satasahassaü, bhu¤janakaņāhaü satasahassan \<-------------------------------------------------------------------------- 1 Bd -kacchā-. 2 Bd -naü. 3 Bds opagu-. 4 Bd opagu-. 5 Bd kisumbhamissaü. 6 Cs ghaõņā. 7 Ck omit u. k. dve s. 8 Cks -kāni. >/ #<[page 489]># %< 10. Vessantarajātaka. (547.) 489>% ti, idaü tāva ettakaü\<*<1>*>/ catuvãsatisatasahassāni agghati, chatta- piņņhiyaü\<*<2>*>/ pana maõi cåëāmaõi\<*<3>*>/ muttāhāre maõi aükuse maõi hatthino kaõņhaveņhanamuttāhāre maõi hatthikumbhe maõãti imāni cha anagghāni, hatthi anaggho yevā 'ti hatthinā saddhiü satta anagghāni, tāni sabbāni brāhmaõānaü adāsi, tathā hat- thino paricārakāni pa¤cakulasatāni hatthimeõķahatthigopakehi\<*<4>*>/ saha, dānen' eva pan' assa heņņhāvuttanayen' eva paņhavikam- pādayo ahesuü. Tam atthaü pakāsento Satthā āha: @*>/. || Ja_XXII:1708 ||>@ @@ @*>/ ti. || Ja_XXII:1710 ||>@ Ta. tadāsãti tadā āsi\<*<7>*>/, hatthi -- ti hatthisaükhāte nāge, khubbhit- tha -- ti Jetuttaranagaraü saükhubhitaü ahosi\<*<8>*>/, brāhmaõā kira dakkhiõa- dvārena hatthiü labhitvā hatthipiņņhe nisãditvā mahājanaparivārā nagaramajjhena pāyiüsu, mahājano disvā ambho brāhmaõā amhākaü hatthiü abhiråëhā kuto netha no hatthin ti āha, brāhmaõā Vessantaramahārājena no hatthi dinno ke tumhe ti mahājanaü hatthavikārādãhi ghaņņetvā nagaramajjhena gantvā uttara- dvārena nikkhamiüsu, nāgarā devatāvattanena Bodhisattassa kuddhā rājadvāre sannipatitvā mahantaü upakkosam akaüsu. Tam atthaü pakāsento Satthā āha: @@ @*>/ khubbhittha nagaran tadā. || Ja_XXII:1712 ||>@ @@ Ta. khubbhittha nagaraü tadā ti evaü khubbhittha nagaraü tadā, ghoso ti upakkosasaddo patthaņattā tumulo uddhaügatattā mahā, Sivãnaü raņņhavaķķhane ti Siviraņņhassa vuddhikāre. \<-------------------------------------------------------------------------- 1 Bd adds dhanaü. 2 Bd -piõķiyaü. 3 Ck -cåëāõi-, Cs -cåëāni-. 4 Bd adds saddhiü adāsi. 5 Bd sampa-. 6 so Cks Bd; Bs -no. 7 Bds add yanti yadā. 8 Cks omit jetuttaranagaraü saükhubbhitaü ahosi. 9 Cks omit medinã---padinnamhi. >/ #<[page 490]># %<490 XXII. Mahānipāta.>% Ath' assa dānena saükhubhitacittā hutvā nagaravāsino ra¤¤o ārocesuü, tena vuttaü\<*<1>*>/: @@ @*>/ cāpi samāgatā disvā nāgaü niyyamānaü te ra¤¤o paņivedayuü: || Ja_XXII:1715 ||>@ @@ @@ @@ @*>/ sāthabbaõaü\<*<4>*>/ sahatthipaü aggayānaü rājavāhiü brāhmaõānaü adā dhanan\<*<5>*>/ ti. || Ja_XXII:1719 ||>@ Ta. uggā ti uggatā pa¤¤ātā, nigamo ti negamakuņumbikajano, vidha- maü -- ti deva tava raņņhaü vidhamaü\<*<6>*>/, katham no -- ti kena kāraõena amhākaü hatthinaü abhimaīgalasammataü Kaliīgaraņņhavāsãnaü brāhmaõānaü dadeyya\<*<7>*>/, khetta¤¤uü sabbayuddhānan ti sabbayuddhānaü khettabhå- misãsaü jānanasamatthaü, dantin ti manoramadantayuttaü, savāëa -- ti sa- vāëavãjaniü\<*<8>*>/, saupatheyyan\<*<3>*>/ ti sahattharaõabhaõķaü\<*<9>*>/, sāthabbaõan\<*<4>*>/ ti sahatthivejjaü, sahatthipan ti paricārakānaü\<*<10>*>/ pa¤cannaü kulasatānaü hatthi- meõķahatthigopakāna¤ ca vasena sahatthipaü. Eva¤ ca pana vatvā puna āhaüsu: @*>/ dajjā vatthasenāsanāni ca etaü kho dānapatiråpaü etaü kho brāhmaõārahaü || Ja_XXII:1720 ||>@ @*>/, kathaü Vessantaro putto gajaü bhājeti Sa¤jaya. || Ja_XXII:1721 ||>@ @@ Ta. vaüsa -- ti paveõiyā āgato mahārājā, bhājetãti deti, Sivã -- ti Siviraņņhavasino saha puttena taü attano hatthe karissanti. \<-------------------------------------------------------------------------- 1 nagara--not in Cks. 2 Bd siviyo. 3 Bd surupādheyaü. 4 Bd sādhappanaü. 5 Bd dānan. 6 Bs vidhaüsitaü. 7 adā dhananti---dadeyya wanting in Ck. 8 Bds sahavā-. 9 Bd sa attharaõaü. 10 Bd hatthipari-. 11 Bd so. 12 Ck -naü, Bd -no. >/ #<[page 491]># %< 10. Vessantarajātaka. (547.) 491>% Taü sutvā rājā "ete Ve-raü māretuü icchantãti" sa¤¤āya ā.: @@ @@ @@ Ta. māsãti mā āsi\<*<2>*>/, mā hotå 'ti a., ariyasãlavato ti ariyena sãlavatena ariyāya ca ācārasampattiyā samannāgato, ghātayāmase ti ghātessāmi\<*<2>*>/. Sivayo avocuü: @@ Ta. mā naü -- ti deva tumhe taü daõķena vā satthena vā mā ghāta- yittha, na hi so -- ti raņņhā pabbājehi nan ti\<*<3>*>/. Rājā āha: @@ @*>/ suriyass' uggamanam pati samaggā Sivayo hutvā raņņhā pabbājayantu tan ti. || Ja_XXII:1728 ||>@ Ta. vasatå 'ti puttadārassa ovādaü dadamāno vasatu ekaratti¤ c' assa okāsaü dethā 'ti vadati. Te "ekarattimattaü vasatå" ti ra¤¤o vacanaü sampaņic- chiüsu. Atha ne uyyojetvā puttassa sāsanaü pesento kattā- raü āmantetvā tassa santikaü pesesi, so "sādhå" 'ti sampa- ņicchitvā Vessantaranivesanaü gantvā taü pavattiü ārocesi. \<-------------------------------------------------------------------------- 1 Cks ahosi. 2 Cks -mi, Bd ghātayissāma. 3 Bd so bandhanāraho pi na hoti yeva, Bs so bandhanaü na araho yeva in the place of raņņhā--. 4 Bds -sāne. >/ #<[page 492]># %<492 XXII. Mahānipāta.>% Tam atthaü pakāsetuü imā gāthā vuttā: @@ @*>/ anãkaņņhā rathikā pattikārikā kevalo cāpi nigamo Sivayo\<*<2>*>/ cāpi samāgatā, || Ja_XXII:1730 ||>@ @*>/ taü. || Ja_XXII:1731 ||>@ @@ @@ @@ @*>/ kattā Vessantaraü bravi: dukkhan te vedayissāmi, mā me kujjhi rathesabha. || Ja_XXII:1735 ||>@ @@ @@ @*>/ cāpi samāgatā, || Ja_XXII:1738 ||>@ @@ Ta. kumāran ti mātāpitunnaü atthitāya kumāro t' eva\<*<5>*>/ saükhaü gataü rājānaü. ramamānan ti attanā dinnadānassa vaõõaü kathayamānaü soma- nassappattaü\<*<6>*>/ hutvā nisinnaü, amaccehãti attanā\<*<7>*>/ sahajātehi saddhiü sa- hassehi amaccehi parivutaü samussitasetacchatte rājāsane nisinnaü, ved -- ti kathayissāmi, ta. ass -- man ti tasmiü dukkhasāsanārocane kilantaü maü deva- pādā assāsentu\<*<8>*>/ vissattho kathehãti maü vadethā\<*<9>*>/ 'ti adhippāyen' evam āha. Mahāsatto āha: @*>/ passāmi dukkaņaü, taü me katte viyācikkha kasmā pabbājayanti man ti. || Ja_XXII:1740 ||>@ \<-------------------------------------------------------------------------- 1 Bd -rohā. 2 so all three MSS. for sivã. 3 Bd -tu. 4 Cks rammānaü 5 Bd tveva. 6 Bd -tto. 7 Cks omit attanā. 8 Bd -rocite kathetuü avisahantena kilamantaü maü devo assāsayantu. 9 Bd vadathā. 10 Bd yo na. >/ #<[page 493]># %< 10. Vessantarajātaka. (547.) 493>% Ta. kismin ti katarasmiü karaõe\<*<1>*>/, viyā -- ti vitthārato kathehi. Kattā āha: @@ Ta. khãyantãti kujjhanti\<*<2>*>/. Taü sutvā Mahāsatto somanassappatto āha: @*>/ dajjaü, kim me bāhirakaü dhanaü: hira¤¤aü vā suvaõõaü vā muttā veëuriyā maõi. || Ja_XXII:1742 ||>@ @*>/ bāhuü disvā yācakamāgate dadeyyaü na vikampeyyaü, dāne me ramatã mano. || Ja_XXII:1743 ||>@ @@ Ta. yāca -- ti yācake āgate yācakaü disvā, neva -- ti neva dānā vira- missāmãti. Taü sutvā kattā\<*<5>*>/ n' eva ra¤¤ā dinnaü na nāgarehi din- naü attano matiyā evaü aparaü sāsanaü kāthento āha: @@ Ta. Konti -- ti Kontimārāya nāma nadiyā tãre, giri -- ti âra¤jaraü nāma giriü abhimukho hutvā, yenā 'ti yena maggena raņņhā pabbājitā rājāno gacchanti tena subbato Vessantaro pi gacchatå 'ti evaü Sivayo kathentãti āha. Idaü kira so devatāya niggahãto\<*<6>*>/ hutvā kathesi. Taü sutvā Bo. "sādhu dosakārakānaü gamanamaggena gamissāmi, maü kho pana nāgarā na a¤¤ena dosena pabbājenti, mayā hatthidānassa dinnattā pabbājenti, evaü sante ahaü sattasata- kaü mahādānaü dassāmi, nāgarā me ekadivasaü dānaü dātuü okāsaü dentu, sve\<*<7>*>/ dānaü datvā tatiyadivase gamissāmãti ā.: \<-------------------------------------------------------------------------- 1 Ck -õena, Bd kāraõe. 2 Cs omits kujjhanti, Bs has khiyyakujjhanti. 3 Bd sakkhumahaü. 4 so Cks; Bd dakkhiõaü vāmahaü. 5 Bd adds devatāviggahitena. 6 Bd devatāviggahito. 7 Cks so. >/ #<[page 494]># %<494 XXII. Mahānipāta.>% @@ Kattā "sādhu deva nāgarānaü vakkhāmãti" vatvā pakkāmi. M. taü uyyojetvā senaguttaü pakkosāpetvā "ahaü sve satta- satakaü nāma dānaü dassāmi, satta hatthisatāni satta assa- satta ratha-satta itthi-satta dhenu-satta dāsi-satta dāsa- satāni ca paņiyādehi\<*<1>*>/, nānappakārāni ca annapānādãni anta- maso suram pi sabbaü dātabbayuttakaü upaņņhāpehãti" satta- satakaü mahādānaü vicāretvā amacce uyyojetvā ekako va Maddiyā vasanaņņhānaü gantvā sirisayanapiņņhe nisãditvā tāya saddhiü kathaü pavattesi. Tam atthaü pakāsento Satthā āha: @*>/ dha¤¤a¤ ca vijjati || Ja_XXII:1747 ||>@ @@ Ta. nidaheyyāsãti nidhiü katvā ņhapeyyāsi, pettikan ti pitito\<*<3>*>/ ābhataü\<*<4>*>/. @*>/ tam me akkhāhi pucchito ti. || Ja_XXII:1749 ||>@ Ta. tamabravãti mayhaü sāminā Ve-ena ettakaü kālaü dhanaü nidhe- hãti\<*<6>*>/ na vuttapubbaü idān' evaü vadati kuhin nu kho nidhetabbaü pucchis- sāmi nan ti cintetvā taü abravi. Vessantaro āha: @*>/ paraü atthi patiņņhā sabbapāõinan ti. || Ja_XXII:1750 ||>@ Ta. dajjāsãti bhadde Maddi\<*<8>*>/ koņņhāgārādãsu\<*<9>*>/ anidahitvā anugāmika- nidhiü nidahamānā sãlavantesu dadeyyāsi, dānā paran ti dānato uttaritaraü patiņņhā nāma na hi atthi, n' atthi saüsayo\<*<10>*>/. \<-------------------------------------------------------------------------- 1 Cks -hãti. 2 Ck -na. 3 Ck patino, Cs pãtito. 4 Bd āga-. 5 Bd -hāmi. 6 Bd niddhehãti, Cs naņthehëti. 7 Cks dānaü. 8 Cks bhaddi. 9 Bd koņhādãsu, Bs koņhāgārādisu, Cks koņņhāsādisu. 10 natthisaüsayo not in Bds. >/ #<[page 495]># %< 10. Vessantarajātaka. (547.) 495>% Sā "sādhå" 'ti tassa vacanaü sampaņicchi, atha naü uttariü ovadanto ā.: @*>/ sassuyā sasuramhi ca, yo ca taübhattā ma¤¤eyya sakkaccaü tam upaņņhahe. || Ja_XXII:1751 ||>@ @*>/ mayā vinā ti. || Ja_XXII:1752 ||>@ Ta. dayyāsãti\<*<1>*>/ dayaü\<*<3>*>/ mettaü kareyyāsi, yo ca taü -- ti bhadde yo ca mayi gate aham assā bhattā bhavissāmãti ma¤¤issati tam pi sakkaccaü upaņņhaheyyāsi, mayā vippavasena te ti mayā saddhiü tava vippavasena sace koci ahan te bhavissāmãti taü na ma¤¤eyya atha sayam eva\<*<4>*>/ a¤¤aü bhat-\<*<10>*>/ tāraü pariyesa, mā kisitthā 'ti mayā vinā bhåtā\<*<5>*>/ mā kisā bhava, mā kilamãti\<*<6>*>/ a. Atha naü Maddã "kin nu kho esa V-ro evaråpaü vaca- naü bhaõatãti" cintetvā "kasmā deva imaü ayuttakathaü ka- thesãti" pucchi, M. "bhadde mayā hatthissa dinnattā Sivayo kuddhā maü raņņhā pabbājenti, sve 'haü\<*<7>*>/ sattasatakamahā- dānaü datvā tatiyadivase nagarā nikkhamissāmãti" vatvā ā.: @@ Ta. saüsayo ti na ekantikaü\<*<8>*>/ sukhumālassa mama vane vasato kuto jãvitaü nicchayena marissāmãti adhippāyen' evam āha. @*>/ kathaü\<*<10>*>/ bhaõasi, pāpakaü vata bhāsasi. || Ja_XXII:1754 ||>@ @@ @@ @*>/ ekajālasamāhitaü, tattha me maraõaü seyyo ya¤ ce jãve tayā vinā. || Ja_XXII:1757 ||>@ \<-------------------------------------------------------------------------- 1 Bds dayesi. 2 Cs sikisittha, Ck sakittha. 3 Ck dayiü, Cs dayi. 4 Cks athassameva. 5 Bd hutvā. 6 Bd bhavi mā kilamasiti, Cks omit the latter mā. 7 Bd sohaü svehaü. 8 Bd anekapaccatthike ekikassa. 9 Bd abhume. 10 Cks kathannu. 11 Bd ujja-. >/ #<[page 496]># %<496 XXII. Mahānipāta.>% @*>/ anveti hatthinã\<*<2>*>/ (Cfr. V. 250|21) jessantaü\<*<3>*>/ giriduggesu samesu visamesu ca || Ja_XXII:1758 ||>@ @*>/, na te hessāmi dubbharā ti. || Ja_XXII:1759 ||>@ Ta. abhumme\<*<5>*>/ ti abhåtaü\<*<6>*>/ vata me katheyyāsi\<*<7>*>/ tvaü, nesa dhammo ti na esa sabhāvo n' etaü kāraõaü, tadevā 'ti yaü tayā saddhiü maraõaü tad eva seyyo, tatthā 'ti tasmiü ekajālabhåte dārucitake, jessantan\<*<4>*>/ ti vicarantaü\<*<8>*>/. Evaü vatvā puna sā diņņhapubbaü viya Himavantappa- desaü vaõõentã ā.: @@ @*>/ kilante vanagumbasmiü na {rajjassa} sarissasi. || Ja_XXII:1761 ||>@ @*>/ assame ramaõãyamhi na rajjassa sarissasi. || Ja_XXII:1762 ||>@ @@ @@ @@ @*>/ naccante kumāre māladhārine\<*<9>*>/ assame ramaõãyamhi na rajjassa sarissasi. || Ja_XXII:1766 ||>@ @*>/ kilante assame ramme na rajjassa sarissasi, || Ja_XXII:1767 ||>@ @@ @*>/ pāto vicarantaü na rajjassa sarissasi. || Ja_XXII:1769 ||>@ \<-------------------------------------------------------------------------- 1 all three MSS. -ti. 2 Bd -ni, Cks atthini. 3 Bd jayantaü. 4 Bd bhavi-. 5 Bd abhume. 6 Bd abbhåtaü. 7 Cks gaccheyyāsi. 8 Cks viva-. 9 Bd -no. 10 Bd dakkhasi throughout. 11 Cks sāyi. >/ #<[page 497]># %< 10. Vessantarajātaka. (547.) 497>% @*>/ purato vajaü ko¤caü\<*<2>*>/ kāhiti\<*<3>*>/ mātaīgo ku¤jaro saņņhihāyano tassa taü nadato sutvā na rajjassa sarissasi. || Ja_XXII:1770 ||>@ @*>/ vane\<*<5>*>/ vālamigākiõõe na rajjassa sarissasi. || Ja_XXII:1771 ||>@ @*>/ pa¤camālinaü\<*<7>*>/ āgataü kimpurise ca naccante na rajjassa sarissasi. || Ja_XXII:1772 ||>@ @*>/ nigghosaü sandamānāya sindhuyā gãtaü kimpurisāna¤ ca na rajjassa sarissasi. || Ja_XXII:1773 ||>@ @*>/ låkassa\<*<10>*>/ na rajjassa sarissasi. || Ja_XXII:1774 ||>@ @@ @*>/ matthakāsinaü moraü dakkhisi naccantaü na rajjassa sarissasi. || Ja_XXII:1776 ||>@ @*>/ moraü dakkhisi naccantaü na rajjassa sarissasi. || Ja_XXII:1777 ||>@ @@ @@ @@ @*>/ {surabhisampavāyante} na rajjassa sarissasi. || Ja_XXII:1781 ||>@ @@ \<-------------------------------------------------------------------------- 1 Ck yutassa, Cs sutassa, Bd yudhassa. 2 Bd ku¤jaü. 3 Bd kāhati, Ck gāhini, Cs gāhãti. 4 Bds -do. 5 Cks mano. 6 Cks sāyantaü, Bs sāyaõhe. 7 Cks -niü. 8 Bd sussasi throughout. 9 Bd vasa-. 10 Ck Bd -lukassa, Bs -luīgassa. 11 Cks barihãnaü, Bd parihinaü. 12 Bd -pakkhu-. 13 Bd loddapaddakaü. >/ #<[page 498]># %<498 XXII. Mahānipāta.>% Ta. ma¤juke ti madhurakathe, kaõeru -- ti hatthinighaņāya, yåthassā 'ti hatthiyåthassa purato gacchanto, dubhato ti ubhato, vanavikāse ti vana- ghaņāyo, kāmadan\<*<1>*>/ ti mayhaü sabbakāmadadaü\<*<2>*>/, sindhuyā ti nadiyā, vassamānassa låkassā\<*<3>*>/ 'ti ulåkasakuõassa vāsamānassa\<*<4>*>/, vāëānan ti vāëamigāõaü tesaü hi sāyaõhasamaye so saddo pa¤caīgikaturiyasaddo viya bhavissati, tasmā na rajjassa sarissasãti vadati, barihinan\<*<5>*>/ ti kalāpasa¤- channaü, matthakāsinan ti pabbatamatthake nisinnaü, mattakāsinan\<*<6>*>/ ti pi pāņho, kāmamadamattaü hutvā āsãnan\<*<7>*>/ ti a., bimbajālan ti rattaükura- rukkhaü\<*<8>*>/, opupphānãti\<*<9>*>/. Evaü Maddã Himavantavāsinã viya ettakāhi gāthāhi Hima- vantavaõõanaü vaõõesi. Himavantavaõõanā niņņhitā. Phusatã pi kho devã\<*<10>*>/ "puttassa me kaņukasāsanaü gataü\<*<11>*>/, kin nu kho karoti, gantvā jānissāmãti" sā paņicchannayogena\<*<12>*>/ gantvā sirigabbhadvāre ņhitā tesaü taü sallāpaü sutvā karu- õaü paridevaü paridevi. Tam atthaü pakāsento Satthā āha: @@ @@ @*>/ kittimantaü yasassinaü kasmā Vessantaraü puttaü pabbājenti adåsakaü. || Ja_XXII:1785 ||>@ @@ @*>/ ¤ātãnaü sakhinaü hitaü [hitaü sabbassa raņņhassa], kasmā V. p. pabbājenti adåsakan ti. || Ja_XXII:1787 ||>@ Ta. rājaputtãti Phusatã Maddarājadhãtā, papateyyāhan ti papa- teyyaü ahaü, rajjuyā bajjha miyyāhan ti rajjuyā gãvaü bandhitvā ma- reyyaü ahaü, kasmā ti evaü amatāyam eva mayi kena nāma kāraõena mama puttam adåsakaü pabbājenti, ajjhāyakan ti tiõõaü vedānaü pāragataü nānā- sippesu ca nipphattiü pattaü. \<-------------------------------------------------------------------------- 1 Cks -dā, Bd -do. 2 Cs -dada, Bd kāmado. 3 Bd vasamānassuluka-, Ck -ssalukassā. 4 so Cs; Ck va-, Bd vasato. 5 Cd parihinan, Cks barihãnaü. 6 Ck mattasinan, Bd matthakāsinan. 7 all three MSS. āsi-. 8 Ck -kuravakaü, Cs rattakuravakaü, Bd rattaīgurarukkhaü. 9 Ck -paõõāni, Cs -pattāni. 10 Cks devi Bd deva. 11 Bd kataü. 12 Bd -nnaüyoggena. 13 Bd paņirājåhi. 14 Ck deva-. >/ #<[page 499]># %< 10. Vessantarajātaka. (547.) 499>% Iti sā karuõaü paridevitvā putta¤ ca suõisa¤ ca assāsetvā ra¤¤o santikaü gantvā ā.: @*>/ ambā ca patitā chamā\<*<2>*>/ evaü hessati te raņņhaü, pabbājenti adåsakaü. || Ja_XXII:1788 ||>@ @*>/ va pallalasmiü anådake apaviddho\<*<4>*>/ amaccehi eko rāja vihãyasi. || Ja_XXII:1789 ||>@ @*>/ adåsakan ti. || Ja_XXII:1790 ||>@ Ta. palātānãti\<*<6>*>/ palātamakkhikāni madhåni viya, patitā chamā ti bhåmiyaü patitāni ambapakkāni viya ca evaü mama putte pabbājite deva\<*<7>*>/ raņņhaü sabbasādhāraõaü bhavissatãti dasseti, nikhãnapatto\<*<8>*>/ ti paggharita- patto\<*<9>*>/, amaccehãti mama puttena sahajātehi saņņhisahassehi amaccehi chaķ- ķito hutvā, vihãyasãti kilamissasi, Sivãnaü -- ti Sivãnaü vacanena mā naü adåsakaü puttaü pabbājesãti. Taü sutvā rājā āha: @*>/ apacitiü kummi Sivãnaü vinayaü dhajaü pabbājemi sakaü puttaü, pāõā piyataro hi me ti. || Ja_XXII:1791 ||>@ T. a.: bhadde ahaü Sivãnaü dhajaü Vessantarakumāraü vinayanto pabbājento Siviraņņhe porāõakarājånaü paveõiyadhammassa\<*<11>*>/ apacitiü kummi karomã, tasmā sace pi me pāõehi piyataro hi me so tathāpi naü pabbājemãti. Taü sutvā devã paridevamānā āha: @*>/ pupphitā yāyantam\<*<13>*>/ anuyāyanti sv-ājj' eko\<*<14>*>/ va gamissati\<*<15>*>/. || Ja_XXII:1792 ||>@ @*>/ anuyāyanti sv-ājj' eko va gamissati. || Ja_XXII:1793 ||>@ @*>/ anuyāyanti sv-ājj' eko va gamissati. || Ja_XXII:1794 ||>@ @@ \<-------------------------------------------------------------------------- 1 Cs ca phalitāni, Ck ca palitāni. 2 Cks -maü. 3 Cs tikhãõa-, Ck tikhiõa-. 4 Bd paviņho. 5 Cks -jehi. 6 Ck palitānãti, Cs phalitānãti. 7 Bd tava. 8 Ck Bd nikhiõa-. 9 Bd adds viya. 10 all three MSS. -ssa. 11 Ck pameniya-. 12 Cks ca. 13 Cks -tiü. 14 Bd svajjeko. 15 Cks repeat this verse. >/ #<[page 500]># %<500 XXII. Mahānipāta.>% @@ @@ @*>/ pharasu¤ ca\<*<2>*>/ khārikājaü va hāhiti\<*<3>*>/. || Ja_XXII:1798 ||>@ @*>/ kāsāvā ajināni vā, pavisantaü brahāra¤¤aü kasmā cãraü na bajjhare. || Ja_XXII:1799 ||>@ @@ @*>/ kathaü Maddã\<*<5>*>/ karissati. || Ja_XXII:1801 ||>@ @@ @@ @*>/ va gacchati\<*<7>*>/ sā kath' ajja anuccaīgã pathaü gacchati pattikā. || Ja_XXII:1804 ||>@ @*>/ itthisahassassa\<*<9>*>/ purato gacchati mālinã sā kath' ajja anuccaīgã vanaü gacchati ekikā. || Ja_XXII:1805 ||>@ @*>/ sivāya\<*<11>*>/ sutvāna muhuü uttasate pure sā kath' ajja anuccaīgã vanaü gacchati bhãrukā. || Ja_XXII:1806 ||>@ @*>/ Indassa gottassa ulåkassa pavassato sutvāna nadato bhãtā Vāruõãva pavedhati sā kath' ajja anuccaīgã vanaü gacchati bhãrukā. || Ja_XXII:1807 ||>@ @@ \<-------------------------------------------------------------------------- 1 Cks -nā. 2 Cks parasuva, Bd pharussa¤ca. 3 Cks gāhiti, Bd -kāja¤¤a na hārisi. 4 Bd -nobhiharissanti. 5 all three MSS. -i. 6 Bd piëi-. 7 Cks ca acchati. 8 Ck Bd yassu, Bs yassa. 9 Bd -ssānaü. 10 Cks yāsā. 11 Bd siīgāya. 12 Ck yasā, Cs yāsā, Bd yassu. >/ #<[page 501]># %< 10. Vessantarajātaka. (547.) 501>% @*>/. || Ja_XXII:1809 ||>@ @*>/. || Ja_XXII:1810 ||>@ @*>/ hatachāpā va su¤¤aü disvā kulāvakaü ciraü dukkhena jhāyissaü su¤¤aü āgam'\<*<2>*>/ imaü puraü. || Ja_XXII:1811 ||>@ @*>/ hatachāpā va su¤¤aü disvā kulāvakaü kisā paõķu bhavissāmi piye putte apassatã\<*<1>*>/. || Ja_XXII:1812 ||>@ @*>/ hatachāpā va su¤¤aü disvā kulāvakaü tena tena padhāvissaü piye putte apassatã\<*<1>*>/. || Ja_XXII:1813 ||>@ @@ @*>/. || Ja_XXII:1815 ||>@ @*>/. || Ja_XXII:1816 ||>@ @*>/ me vilapantiyā rājaputtaü adåsakaü pabbājesi\<*<5>*>/ vanaü\<*<6>*>/ raņņhā ma¤¤e hessāmi\<*<7>*>/ jãvitan ti. || Ja_XXII:1817 ||>@ Ta. kaõikārā vā 'ti suvaõõābharaõasuvaõõavatthapatimaõķitattā supup- phitā kaõikārā viya, yāyantam -- ti uyyānavanakãëādãnaü atthāya gacchantaü anugacchanti\<*<8>*>/, svājjeko ti so ajja eko hutvā gamissati, anãkānãti hatthānã- kādãni, Gandhārā -- ti Gandhāraraņņhe uppannā satasahassagghanikā senāya pārutā rattakambalā, hāhitãti\<*<9>*>/ khandhe katvā harissanti, pavisantan ti pavisantassa, kasmā -- ti kasmā bandhituü jānantā vākacãraü na bandhanti, rājapabbajitā ti rājāno hutvā pabbajitā, khoma -- ti\<*<10>*>/ Kodumbararaņņhe uppannāni\<*<11>*>/, sā kathajjā 'ti sā kathaü ajja, anuccaīgãti aninditāgara- hitāīgã, pãëamānā\<*<12>*>/ vā\<*<13>*>/ 'ti kampitvā kampitvā tiņņhantã\<*<14>*>/ viya\<*<15>*>/ gacchati, yāssu itthi -- ti ādãsu padesu asså 'ti nipāto, yā ti attho, yā sā ti vā pāņho, sivāyā 'ti sigāliyā, pure ti pubbe\<*<16>*>/ nagare vasantã\<*<14>*>/, Indassa gottassā 'ti Kosiyagottassa, Vāruõãvā 'ti devatābhåtadiņņhā\<*<17>*>/ yakkhadāsã viya gahitā\<*<18>*>/, dukkhenā 'ti puttaviyogasokadukkhena, āgamimaü paran ti imaü putte \<-------------------------------------------------------------------------- 1 all three MSS. -i. 2 so all three MSS. for āgamm? 3 Cs -vã, Bd kururã. 4 Bd omits ce. 5 Cks -jehi. 6 Ck ca na, Cs ca naü. 7 Bd hi-. 8 Cks add dhajaggānãti vatthā. 9 Bd hārisiti, Bs hārãtãti. 10 Bd adds khomaraņhe. 11 Bd -naü sāņakāni. 12 Cks pãëaya-, Bd piëimānā. 13 Cks cā. 14 all three MSS. -i. 15 Cks add tāva. 16 Cks omit pubbe. 17 Bd devatāpaviņhā. 18 Bd omits ga-. >/ #<[page 502]># %<502 XXII. Mahānipāta.>% gate puttassa nivesanaü āgantvā\<*<1>*>/, piye putte ti Vessantara¤ ca Maddi¤ ca sandhāyāha, hatacchāpā vā 'ti hatapotakā\<*<2>*>/, pabbājesi\<*<3>*>/ vanaü ti yadidaü Ve-raü raņņhā pabbājesãti. Tam atthaü pakāsento Satthā āha: @*>/ bāhā paggayha pakkanduü Sivika¤¤ā samāgatā. || Ja_XXII:1818 ||>@ @@ @@ @*>/. || Ja_XXII:1821 ||>@ @*>/ vanibbake heņņhāyittha idhāgate, tappetha annapānena, gacchantu patipåjitā. || Ja_XXII:1822 ||>@ @*>/ sampatanti vanibbakā nikkhamante mahārāje Sivãnaü raņņhavaddhane. || Ja_XXII:1823 ||>@ @*>/ vata bho rukkhaü nānāphaladharaü dumaü yathā Vessantaraü raņņhā pabbājenti adåsakaü. || Ja_XXII:1824 ||>@ @@ @@ @*>/ Sivãnaü raņņhavaķķhane. || Ja_XXII:1827 ||>@ @*>/ itthāgāra¤ ca rājino bāhā paggayha pakkanduü nikkhamante mahārāje\<*<9>*>/ Sivãnaü raņņhavaķķhane. || Ja_XXII:1828 ||>@ @@ @@ @*>/. || Ja_XXII:1831 ||>@ \<-------------------------------------------------------------------------- 1 Bd gantvā. 2 Cks hatachāpā hi hatachāpā. 3 Cks -jehi. 4 Bd ahu. 5 Bd sammadeva pavacchatha. 6 so Cs; Ck kanti, Bd ki¤ci. 7 Bds va. 8 Bd acchejjaü. 9 so all three MSS. 10 Bd vessantavarā. 11 Bd nirajhati, Cs tirajjati. >/ #<[page 503]># %< 10. Vesantarajātaka. (547.) 503>% @*>/ (Cfr. supra 47|22). || Ja_XXII:1832 ||>@ @*>/. || Ja_XXII:1833 ||>@ @*>/ sindhave sãghavāhine || Ja_XXII:1834 ||>@ @*>/ esa Vessantaro rājā samhā raņņhā nirajjati\<*<2>*>/. || Ja_XXII:1835 ||>@ @@ @@ @*>/ alaükatā || Ja_XXII:1838 ||>@ @*>/ hasulā susa¤¤ā\<*<7>*>/ tanumajjhimā esa Vessantaro rājā samhā raņņhā nirajjati\<*<2>*>/. || Ja_XXII:1839 ||>@ @@ @@ @@ @@ @*>/. || Ja_XXII:1844 ||>@ Ta. Sivãka¤¤ā ti bhi-Phusatiyā paridevitasaddaü sutvā sabbāpi Sa¤- jayassa Sivira¤¤o itthiyo samāgatā hutvā pakkanduü rodiüsu, Vessantara- nivesane ti ta. itthãnaü pakkanditasaddaü sutvā Ve-assa nivesane tath' eva pakkanditvā dvãsu pi rājakulesu keci sakabhāvena saõņhātuü asakkontā vāta- vegena sampamathitā sālā viya patitvā parivattamānā parideviüsu, tato ratyā ti bhi-tato tassā rattiyā accayena suriye uggate dānaveyyāvaņiko\<*<9>*>/ dānaü paņi- yāditan ti ra¤¤o ārocesi\<*<10>*>/, atha Ve-rājā pāto va nahātvā sabbālaükārapati- maõķito sādhurasabhojanaü bhu¤jitvā mahājanaparivuto sattasatakamahādānaü dātuü dānaggaü upāgami, dethā ti ta. gantvā saņņhisahassāmacce āõāpento evaü āha. vāruõin ti majjadānan nāma nippahalan ti jānāti, evaü sante pi surāsoõķā dānaggaü patvā Ve-assa dānagge suraü na labhimhā 'ti vattuü mā labhantå 'ti dāpesi, vanibbake ti vanibbakajanesu ka¤ci ekam pi yācakaü mā viheņņhayittha, patipåjitā ti mayā påjitā hutvā yathā maü thomayamānā \<-------------------------------------------------------------------------- 1 Ck -navāsaye, Cs -tivāsaye, Bd -nivāsane. 2 Bd nirajhati. 3 Bd va jātiye. 4 Bd indriyā-, Ck illiyo-, Cs illiyecāpi. 5 Bd -ehi. 6 Ck āëāramukha, Cs -rapamukha. 7 so all three MSS. for suso¤¤o? 8 Cks dhāriõā. 9 Bds -kānaü. 10 Bd -cayiüsu. >/ #<[page 504]># %<504 XXII. Mahānipāta.>% gacchanti tathā karothā 'ti vadati, iti so suvaõõālaükārānaü suvaõõadhajānaü hemajālapaņicchannānaü hatthãnaü sattasatāni tathāråpānaü ¤eva assānaü satta- satāni sãhacammādãhi parikkhittānaü nānāratanacittānaü suvaõõadhajānaü rathā- naü sattasatāni sabbālaükārapatimaõķitānaü uttamaråpadharānaü khattiya- ka¤¤ādãnaü itthãnaü sattasatāni suvinãtānaü susikkhitānaü dāsãnaü sattasatāni tathā dāsānaü sattasatāni varausabhe ņhitānaü kuõķipadohanãnaü\<*<1>*>/ dhenånaü sattasatāni aparimāõāni pānabhojanānã\<*<2>*>/ ti sattasatakamahādānaü adāsi, tasmiü evaü dānaü dadamāne Jetuttaranagaravāsino khattiyabrāhmaõavessasuddā: sāmi Vessantara Siviraņņhavāsino taü dānaü detãti\<*<3>*>/ pabbājenti, tvaü puna dānam eva desãti parideviüsu, tena vuttaü: Ath' ettha vattati saddo tumulo bheravo mahā, dānena taü nãharanti, puna dānaü adā\<*<4>*>/ tuvan ti, dānapaņiggāhakā pana dānaü gahetvā: idāni kira Ve-rājā amhe anāthe katvā ara¤¤e\<*<5>*>/ pavisissati, ito paņņhāya kassa santikaü gamissāmā 'ti chinnapādā viya patantā āvaņņantā parivaņņantā mahāsaddena parideviüsu. Tam atthaü pakāsento Satthā āha: Te su mattā kilantā ca\<*<6>*>/ sampatanti vanibbakā nikkhamante mahārāje Sivãnaü raņņhavaddhane ti ādi vuttaü. Ta. tesumattā ti ettha sukāro nipātamatto, te vanibbakā ti a., mattā kilantā cā 'ti mattā viya ca kilantā viya ca hutvā, sampatantãti parivattitvā bhåmiyaü patanti, acchecchuü vatā 'ti chindiüsu vata. yathā ti yena kāraõena, atiyakkhā ti bhåtavijjā ikkhaõikāpi, vassavarā ti uddhaņabãjā orodhapālakā, vacanatthenā 'ti vacanakāraõena, samhā raņņhā nirajja- tãti attano raņņhā nigacchati\<*<7>*>/, gāmaõãyehãti hatthācariyehi, ajāniye\<*<8>*>/ ti jāti- sampanne, gāmaõãyehãti assācariyehi, illiyācāpadhārihãti\<*<9>*>/ illiyo ca cāpe ca dhārentehi, dãpe atho pi veyyagghe ti dãpicammavyagghacamma- parikkhitte, ekamekā rathe ņhitā ti so kira ekekaü itthiratanaü rathe ņha- petvā aņņhaņņhavaõõadāsãhi parivutaü adāsi, nikkharajjåhãti suvaõõanikkha- suttamayehi pāmaīgehi, aëārapamukhā ti visālakkhigaõķā, hasulā\<*<10>*>/ ti mihitapubbaīgamakathā, susa¤¤ā ti sussoõiyo, kaüsupadhāraõā\<*<11>*>/ ti idha kaüsan ti rajatassa nāmaü, rajatamayena khãrapaņicchannabhājanena\<*<12>*>/ saddhiü ¤eva adāsãti a., padinnamhãti diyyamāne, samakampathā 'ti dānavegena\<*<13>*>/ kampittha, yaü pa¤jalikato ti yaü Ve- rājā mahādānaü datvā a¤jaliü paggayha attano dānaü namassamāno sabba¤¤åta¤āõassa me idaü paccayo hotå 'ti pa¤jalikato ahosi tadāpã\<*<14>*>/ bhiüsanakam eva ahosi, tasmiü khaõe paņhavi kampitthā 'ti a., nirajjatãti evaü katvāpi nigacchati yeva, na naü koci nivā- reyyā\<*<15>*>/ ti a. \<-------------------------------------------------------------------------- 1 Bd -varausabhajeņhakānaü kuõķopadohãnanaü. 2 Cks -õānaü, Bd -nānan. 3 Bd nissāya in the place of detãti. 4 Cks dadā. 5 Bd -aü. 6 Bd va. 7 so all three MSS. 8 Cks jātiye, Bd avajātiye. 9 Cks illiyocā-, Bd indriyācā-. 10 Ck suhalā, Cs bhasulā. 11 Cks -rinā. 12 so Cks; Bd khirapaņichadabhājanena. 13 Bd -tejena. 14 Cks tasmimpi. 15 Cks -yyāsã, Bd nivāreti. >/ #<[page 505]># %< 10. Vessantarajātaka. (547.) 505>% Api ca kho devatā sakala-Jambudãpe rājånaü "Ve-khat- tiyaka¤¤ādãnaü mahādānaü detãti" ārocayiüsu, tasmā khattiyā devatānubhāvena rathenāgantvā khattiyaka¤¤ādayo tassa dānaü gahetvā pakkamiüsu, evaü khattiyabrāhmaõavessasuddādayo tassa dānaü gahetvā pakkamiüsu\<*<1>*>/, tassa dānaü dentassa eva sāyaü ahosi, so attano nivesanam eva gantvā "mātā- pitaro vanditvā suve gamissāmãti" alaükatarathena mātāpitun- naü vasanaņņhānaü gato, Maddidevã "aham pi iminā saddhiü gantvā mātāpitaro anujānāpeyyan\<*<2>*>/" ti tena saddhiü gatā, M. pitaraü vanditvā attano gamanabhāvaü kathesi. Tam atthaü pakāsento Satthā āha: @*>/ varaü: avaruddhasi maü deva, Vaükaü gacchāmi pabbataü. || Ja_XXII:1845 ||>@ @*>/. || Ja_XXII:1846 ||>@ @*>/. || Ja_XXII:1847 ||>@ @*>/ khagga] dãpinisevite ahaü pu¤¤āni karomi\<*<6>*>/, tumhe paükamhi sãdathā 'ti. || Ja_XXII:1848 ||>@ Ta. dhamminaü\<*<3>*>/ -- ti dhammikarājånaü antare varaü uttamam, ava- ruddhasãti raņņhā nãharasi, bhåtā ti atãtā bhavissare ti ye ca anāgate bhavis- santi paccuppanne ca nibbattā, so haü sake abhisasin ti so ahaü attano nagaravāsino yeva pãëesiü\<*<4>*>/ kiü karonto yajamāno sake pure ti Pāëiyam pana so han ti likhitaü, nirajjahan\<*<3>*>/ ti nikkhanto ahaü, aghantan ti yam ara¤¤e vasantena paņisevitabbam dukkhaü taü patisevissāmãti, paükamhã ti tumhe pana kāmapaüke sãdathā 'ti. Iti M. imāhi catåhi gāthāhi pitarā saddhim kathetvā mātu santikaü gantvā pabbajjaü anujānāpento āha: @*>/. || Ja_XXII:1849 ||>@ \<-------------------------------------------------------------------------- 1 Bd api ca kho pana devatānubhāvena brāhmaõavessasuddādayo tassa dānaü gahetvā pakkamiüsu. 2 Bd -pessāmi. 3 Bd -kaü. 4 all three MSS. -sādha-. 5 Bd nirajhahaü. 6 so all those Mss. 7 all those Mss. -si. 8 Bd nirajhaham. >/ #<[page 506]># %<506 XXII. Mahānipāta.>% @*>/ 'ti. || Ja_XXII:1850 ||>@ Taü sutvā Phusatã āha: @@ Ta. samijjhatå 'ti jhānena samijjhatu samiddhā hotu, acchatan ti acchatu idh' eva hotå 'ti vadati. Vessantaro āha: @@ Ta. akāmā ti amma kin nām' etaü kathetha ahaü anicchāya dāsim pi netuü na ussahāmi. Tato puttassa kathaü sutvā rājā taü yācituü paņipajji. Tam atthaü pakāsento Satthā āha: @@ @*>/, dukkho vāso ara¤¤asmiü, mā hi tvaü lakkhaõe gamãti\<*<3>*>/. || Ja_XXII:1854 ||>@ Ta. paņipajjathā 'ti bhi- puttassa kathaü sutvā rājā suõhaü yācituü paņipajji, atha mā candana -- ti lohitacandanena parikiõõasarãre, mā hi tvaü lakkhaõena samannāgate mā hi\<*<5>*>/ tvaü ara¤¤aü gamissasãti. @@ Ta. tamabravãti sasuraü abravi. @@ @@ \<-------------------------------------------------------------------------- 1 Bd vaīkaü gacchāmi pabbatan in the place of tumhe--. 2 Cks -rāparādhayi. 3 Cks bhamãti. 4 Cks ca. >/ #<[page 507]># %< 10. Vessantarajātaka. (547.) 507>% @*>/: sappā ajagarā nāma avisā te mahabbalā || Ja_XXII:1858 ||>@ @*>/ migaü vāpi api-m-āsannam\<*<3>*>/ āgataü parikkhipitvā bhogehi vasam ānenti attano. || Ja_XXII:1859 ||>@ @*>/ acchā nāma aghammigā na tehi puriso diņņho rukkham āruyha muccati. || Ja_XXII:1860 ||>@ @*>/ pati. || Ja_XXII:1861 ||>@ @*>/ gavaü sa¤carataü\<*<7>*>/ vane dhenu va vacchagiddhā va kathaü Maddi karissasi. || Ja_XXII:1862 ||>@ @*>/ akhetta¤¤āya te Maddi bhavitan te\<*<9>*>/ mahabbhayaü. || Ja_XXII:1863 ||>@ @*>/ tvaü sivāya\<*<11>*>/ sutvāna muhuü uttasayã\<*<12>*>/ pure sā tvaü Vaükaü anuppattā kathaü Maddi karissasi. || Ja_XXII:1864 ||>@ @*>/, tattha kiü gantuü icchasãti. || Ja_XXII:1865 ||>@ Ta. tamabravãti taü suõhaü abravã, apare passa santāpe ti a¤¤e santāpe pekkha\<*<14>*>/, nadãnåpanisevite\<*<1>*>/ ti nadãnaü\<*<15>*>/ upa nisevite\<*<16>*>/ āsan- naņņhāne nadãkåle vasante ti a., avisā ti nibbisā, apimāsannan\<*<17>*>/ ti āsannaü attano sarãrasamphassaü āgatan ti\<*<18>*>/ a., aghammigā ti aghakarā migā\<*<19>*>/, duk-\<*<20>*>/ khāvahā ti a., nadiü Sotumbaraü\<*<5>*>/ patãti Sotumbarāya\<*<20>*>/ nāma nadiyā tãre, yåthānan ti yåthāni, ayam eva vā pāņho, dhenu va vacchagiddhā vā 'ti tava dārake apassantã va\<*<21>*>/ vacchagiddhā dhenu viya kathaü karissasi, vakāro pan' ettha nipātamatto va, sampatite ti sampatante, ghore ti viråpe, suplavaīgame\<*<22>*>/ ti makkaņe, akhetta¤¤āyā\<*<23>*>/ 'ti ara¤¤e abhåmikusalāya\<*<24>*>/, bhavitante\<*<25>*>/ ti bhavissati te, sutvānā ti sivāya\<*<26>*>/ saddaü sutvā, muhun ti nagare vasantã pi punappuna uttasasi, sanate vā 'ti sannatantaü\<*<27>*>/ viya bhavissati. @@ \<-------------------------------------------------------------------------- 1 Cks nadãnåpatise-, Bd nadãnupasevite. 2 Cks -a. 3 Ck apipāsannam, Cs apipāsantam. 4 Bd kaõhājaņilā. 5 Bd sodu-. 6 Bd -naü. 7 Ck -caritaü, Cs -cavitaü. 8 Bd dupla-. 9 Bd bhavissate. 10 Cks yaü. 11 Bd siīgāya. 12 Bd -sate. 13 Cks -¤¤ā. 14 Bd -pe bhayajanake pekkhasi. 15 Cks nadiyaü. 16 Cks upasevite. 17 Cks apipāsannan. 18 Ck āganti, Cs āghante. 19 Cs aghammigā, Cs omits aghakarā migā. 20 Cks -raü. 21 Bd yā. 22 Bd dupla-. 23 Cks -¤¤ātāyā. 24 Cks -kusalāya, Bd ara¤¤ābhåmi akusalatāya. 25 Bd bhavissate. 26 Bd siīgāya. 27 so Bd; Cks nadati. >/ #<[page 508]># %<508 XXII. Mahānipāta.>% @*>/ usãraü mu¤japabbajaü urasā padahessāmi\<*<2>*>/, nāssa hessāmi dunnayā. || Ja_XXII:1867 ||>@ @*>/ gohanubbeņhanena ca. || Ja_XXII:1868 ||>@ @*>/ kaņukaü loke gaccha¤ ¤eva rathesabha. || Ja_XXII:1869 ||>@ @*>/ naü hatthe gahetvāna akāmaü\<*<6>*>/ parikaķķhati, vedhabbaü\<*<4>*>/ kaņukaü loke gacchaü ¤eva rathesabha. || Ja_XXII:1870 ||>@ @@ @*>/ datvā subhagamānino akāmaü\<*<6>*>/ parikaķķhanti ulåkaü ¤eva\<*<8>*>/ vāyasā, ve- etc. || Ja_XXII:1872 ||>@ @*>/ kaüsapajjotane vasaü n' evātivākyaü na labhe bhātåhi sakhikāhi ca, ve- etc. || Ja_XXII:1873 ||>@ @*>/ naggaü raņņhaü arājikaü itthã pi vidhavā naggā yassāpi dasa bhātaro, ve- etc. || Ja_XXII:1874 ||>@ @*>/, dhåmo pa¤¤āõam\<*<12>*>/ aggino, rājā raņņhassa pa¤¤āõaü\<*<12>*>/, bhattā pa¤¤āõam\<*<12>*>/ itthiyā ve- etc. || Ja_XXII:1875 ||>@ @@ @*>/ n' icche Vessantaraü vinā, ve- etc. || Ja_XXII:1877 ||>@ @@ @@ @@ Ta. tamabravãti bhi-Maddã ra¤¤o vacanaü sutvā taü rājānaü abravi, abhisambhossan ti sahissāmi adhivāsessāmi, poņakilan\<*<1>*>/ ti poņakilati- õaü\<*<1>*>/ nāma padahessāmãti dvedhā\<*<14>*>/ katvā purato gamissāmi, udarassu -- ti upavāsena\<*<15>*>/, gohanubbe -- ti visālakaņionatauttarapassāvaitthiyo\<*<16>*>/ sāmikam \<-------------------------------------------------------------------------- 1 Cks pota-. 2 all three MSS. panuda. 3 Cks uradassupa-. 4 Bd vedhavyaü. 5 Cks so. 6 Bd -mā. 7 Cks sukha-, Bd suka-. 8 so all three MSS. 9 Bd phãle? Cks pãte. 10 Bd anu-. 11 Cks pa¤¤āõo, Bd -naü. 12 Bd -naü. 13 Bds abhi-. 14 Cks vidhā. 15 Bd adds khuddādhivāsena. 16 Cks -kaņiyo uttarapassāva. >/ #<[page 509]># %< 10. Vessantarajātaka. (547.) 509>% labhantãti katvā gohanunā kaņithālakaü koņņhāpetvā\<*<1>*>/ veņhanena\<*<2>*>/ passāni upanā- metvā kumārikā patiü paņilabhanti, kaņukan ti asādhukaü\<*<3>*>/, gacchaü ¤evā 'ti gamissāmi yeva, appatto ti tassā vidhavāya ucchiņņhakaü paribhu¤jituü ananucchaviko yeva, yo nan ti yo nãcajacco taü vidhavaü anicchamānaü ¤eva hatthe gahetvā kaķķhati, kesaggahaõamukkhepā bhumyā ca parisum- bhanā ti assāmikaü itthiü pādena kesaggahaõaü ukkhepā\<*<4>*>/ bhåmiyaü pātenti, etā avama¤¤ā nātikkamanti\<*<5>*>/, datvā cā 'ti assāmikāya itthiyā evaråpaü bahuü anappakaü dukkhaü paro\<*<6>*>/ puriso datvā na ca pakkamati\<*<7>*>/ nirāsaüko\<*<8>*>/ olo- kento va tiņņhati, sukkacchavãti\<*<9>*>/ nahāniyacuõõena\<*<10>*>/ upaņņhāpitachavivaõõā, vedhaverā ti vidhavitthakā\<*<11>*>/, datvā ti ki¤cid eva appamattakaü dhanaü datvā, subhagamānino ti mayaü subhagā ti ma¤¤amānā, akāman\<*<12>*>/ ti taü vidhavaü assāmikaü akāmaü\<*<13>*>/ ulåkaü vāyasā viya parikaķķhanti, kaüsa pajjotane ti suvaõõabhāya jotante\<*<14>*>/ vasanti evaråpe pi ¤ātikule vasamānā, nevātivākyaü na labhe ti ayaü nissāmikā yāvajãvaü amhākaü ¤eva bhārā jātā\<*<15>*>/ ti ādãni vacanāni vadantehi bhātåhi pi sakhikāhi pi ativākyaü garahā- vacanaü n' eva na labhati\<*<16>*>/, labhati yeva, pa¤¤āõan ti pākaņabhāvakāraõaü, yā daliddãti devakittisampannā yā itthã attano sāmikassa daliddassa dukkhappat- tassa kāle sayam pi daliddã samānā dukkhā va hoti tassa aķķhasa kāle ten' eva saddhiü aķķhā sukhappattā hoti tam pi devatā pasaüsanti, abhejjantyā ti abhejjantiyā, sace pi hi itthiyā sakalapaņhavã na bhijjati sakalāya paņhaviyā sā va\<*<17>*>/ issarā hoti tathāpi vedhabbaü kaņukam evā 'ti a., sukharā vata itthiyo ti itthiyā hadayā, suņņhu kharā vata\<*<18>*>/ itthiyo. @*>/ nikkhippa lakkhaõe gaccha, mayan te posiyāmase\<*<19>*>/ ti. || Ja_XXII:1881 ||>@ Ta. Jāli -- vubho\<*<19>*>/ ti Jāli ca Kaõhājinā cā 'ti ubho nikkhipitvā ņhapetvā gacchā 'ti. @*>/, ty-amhaü tattha ramessanti ara¤¤e jãvasokinan\<*<21>*>/ ti. || Ja_XXII:1882 ||>@ Ta. tyamhan ti te dārakā amhākaü ta. ara¤¤e, jãvasokinan\<*<21>*>/ ti avi- gatasokānaü hadayaü ramessantãti a. \<-------------------------------------------------------------------------- 1 Bd -thalakaü koņņā-. 2 Bd veņhakena. 3 Bd asātaü, Ck asādukaü. 4 Bd -po. 5 so Cs; Ck etā avamaü¤atātikkamanti, Bd etāni avama¤¤amāni ati-. 6 Bd para. 7 Bd datvā ca pana no pakkamati. 8 Cks -ke. 9 Bd suka-, Cks sukha-. 10 Cks -ena. 11 Cs -vitthikā, Bd vidhavittikāmā purisā. 12 all three MSS. -mā. 13 Cks omit ak-. 14 Bd suvaõõabhājanābhāya pajjotante. 15 Bd -o -o. 16 Cks labhanti, Cs adds na. 17 Cks yā va. 18 Ck vantā, Cs vannā. 19 Bd cubho. 20 Bd posissāmase. 21 Bd jivi-. >/ #<[page 510]># %<510 XXII. Mahānipāta.>% @@ @@ @@ @@ @@ @@ @*>/ vilimpitvā agarucandanena\<*<4>*>/ ca rajojallāni dhārentā kathaü kāhanti dārakā. || Ja_XXII:1889 ||>@ @*>/ vijitaīgā\<*<4>*>/ sukhe ņhitā daņņhā\<*<5>*>/ ķaüsehi makasehi kathaü kāhanti dārakā ti. || Ja_XXII:1890 ||>@ Ta. kaüse ti phalasatena katāya ka¤canapātiyā, gonake cittasanthate ti mahāpiņņhiyaü kāëakojave\<*<6>*>/ c' eva vicittake santhare ca\<*<7>*>/, cāmara -- \<*<3>*>/ ti cāmarehi c' eva morahatthehi ca vijitaīgā\<*<4>*>/. Evam pi tesaü sallapantānaü ¤eva atha ratti vibhāyi, vibhātāya rattiyā suriyo ugga¤chi. Mahāsattassa catusindhava- yuttaü alaükatarathaü ānetvā rājadvāre ņhapayiüsu. Maddã sassusasure vanditvā sesitthiyo āpucchitvā apaloketvā dve putte ādāya Vessantarato paņhamataraü gantvā rathe aņņhāsi. Tam atthaü pakāsento Satthā āha: @@ @@ Ta. Sivi -- ti Sivira¤¤o gantabbamaggen' eva, anvesãti, taü\<*<8>*>/ agamāsi, pāsādā otaritvā rathaü abhiruyha ņhitā ti a. \<-------------------------------------------------------------------------- 1 Bd gandha-. 2 Bd aggalu- 3 Bd cāmari-. 4 so Cks for vã-, Bd bijit-. 5 Bd phuņhā. 6 Cks gonakojjava. 7 Bd adds santhate. 8 Bd omits taü. >/ #<[page 511]># %< 10. Vessantarajātaka. (547.) 511>% @*>/ vanditvā katvā ca naü padakkhiõaü || Ja_XXII:1893 ||>@ @@ Ta. tato ti bhi- tassā Maddiyā rathaü abhiråhitvā ņhitakāle, datvā ti bhiyyo\<*<2>*>/ dānaü datvā, katvā ca -- ti padakkhiõaü ca katvā, nan ti nipāta- mattaü. @@ T. a.: bhi- kato Ve- rājā yamhi ņhāne rājānaü passissāmā 'ti bahuko jano ņhito āsi ta. rathaü pesetvā mahājanaü āpucchanto āmanta kho taü gac- chāma ārogā hontu ¤ātayo ti ā., ta. tan ti nipātamattaü, bhi- tato Ve- ¤ātake ā.: tumhe āmantetvā mayaü gacchāma, tumhe sukhitā hotha niddukkhā ti. Evaü Mahāsatte mahājane āmantetvā "appamattā dānā- dãni pu¤¤āni karothā" 'ti tesaü ovāda¤ ca datvā gacchante pana Bodhisattassa mātā\<*<3>*>/ "putto me dānavittako dānaü detå" 'ti ābharaõehi saddhiü sattaratanapårāni sakaņāni ubhosu passesu pesesi, so pi attano kāyāråëham eva ābharaõabhaõķaü omu¤citvā sampattayācakānaü aņņhārasa vāre datvā avasesaü sabbam adāsi, so nagarā nikkhamitvā ca parivattitvā{\<*<4>*>/} oloketu- kāmo ahosi, ath' assa manaü paņicca{\<*<5>*>/} rathappamāõe ņhāne paņhavã bhijjitvā\<*<6>*>/ parivattitvā rathaü nagarābhimukhaü akāsi, so mātāpitunnaü vasanaņņhānaü olokesi tena kāraõena\<*<7>*>/ paņha- vikampādayo ahesuü, tena vuttaü: @@ sayam pana oloketvā Maddim pi olokāpetuü gātham āha: @@ Ta. nisāmehãti olokehi. \<-------------------------------------------------------------------------- 1 Cks pitumātucca, Bd pitumātuü ca. 2 Bd hi-. 3 Bd adds cintesi. 4 Bd -vattetvā, Cks omit pavivattitvā. 5 Cks paticcha. 6 Bd adds kulāla cakkaü viya. 7 Cks kāru¤¤ena. >/ #<[page 512]># %<512 XXII. Mahānipāta.>% Atha M. sahajāte saņņhisahasse amacce ca sesajana¤ ca oloketvā nivattāpetvā rathaü pājento Maddim ā.: "bhadde sace pacchato yācakā āgacchanti upadhāreyyāsãti", sāpi olo- kentã nisãdi, ath' assa sattasatakamahādānaü sampāpuõituü asakkontā cattāro brāhmaõā nagaraü āgantvā "kuhiü rājā" ti pucchitvā "dānaü datvā gato" ti vutte "ki¤ci gahetvā gato" ti vatvā "rathena gato" ti sutvā "asse naü yācissāmā" 'ti anubandhiüsu, atha Maddã te āgacchante disvā "yācakā devā" 'ti ārocesi, M. rathaü ņhapesi, te āgantvā asse yāciüsu, M. caturo haye tesaü adāsi. Tam atthaü pakāsento Satthā āha: @@ Assesu pana dinnesu rathadhuraü ākāse yeva aņņhāsi, atha brāhmaõesu gatamattesu yeva cattāro devaputtā rohitami- gāvaõõena āgantvā sampaņicchitvā āgamiüsu\<*<1>*>/, M. tesaü deva- puttabhāvaü ¤atvā imaü gātham āha: @*>/ dakkhiõassā vahanti man ti, || Ja_XXII:1899 ||>@ Ta. dakkhiõ -- ti susikkhitassā viya maü vahanti. Atha naü evaü gacchantaü aparo brāhmaõo āgantvā rathaü yāci, M. puttadāraü otāretvā rathaü tassa adāsi, rathe\<*<3>*>/ pana dinne\<*<3>*>/ devaputtā antaradhāyiüsu. Rathassa pana dinnabhāvaü pakāsento Satthā āha: @*>/, tassa taü yācito dāsi, na c' assu\<*<5>*>/ pahato mano. || Ja_XXII:1900 ||>@ @*>/ sakaü janaü assāsayi assa ratham brāhmaõassa dhanesino ti. || Ja_XXII:1901 ||>@ Ta. athetthā 'ti ath' etasmiü ņhāne, na cassu -- ti na c' assu olãno\<*<7>*>/, assāsayãti paritosento\<*<8>*>/ niyyādesi. \<-------------------------------------------------------------------------- 1 Cks ag-. 2 Cks migā-. 3 Cks -esu. 4 Bd āyācittha. 5 so all three MSS. for cassa? 6 Bd orohitvā. 7 Bd na cassa mano olino. 8 Cks parivutosento. >/ #<[page 513]># %< 10. Vessantarajātaka. (547.) 513>% Tato paņņhāya pana sabb' ete pattikā va ahesuü, atha M. Maddiü avoca: @@ Eva¤ ca pana vatvā ubho pi dve dārake aükenādāya pakkamiüsu. Tam atthaü pakāsento Satthā āha: @@ Dānakhaõķaü niņņhitaü. Te paņipathe gacchante manusse disvā "kuhiü Vaükapab- bato" ti pucchanti, manussā "dåre" ti vadanti, tena vuttaü: @*>/ anumagge paņãpathe\<*<2>*>/ maggan te paņipucchāma: kuhiü Vaükatapabbato. || Ja_XXII:1904 ||>@ @@ Maggassa ubhato passe\<*<3>*>/ vividhaphaladhārino rukkhe disvā dārakā kandanti, M-assānubhāvena phaladhārino rukkhā ona- mitvā hatthasamphassaü\<*<4>*>/ āgacchanti, tato supakkaphalāni ucci- nitvā tesaü deti, taü disvā Maddã\<*<5>*>/ acchariyaü pavedesi, tena vuttaü: @*>/ uparodanti dārakā. || Ja_XXII:1906 ||>@ @*>/ dumā sayam ev' onamitvāna upagacchanti dārake. || Ja_XXII:1907 ||>@ @@ @@ \<-------------------------------------------------------------------------- 1 Bd koci manujo eti. 2 all three MSS. paņi-. 3 Bd ubhosu passesu. 4 Ck -passaü, Cs pasaü. 5 Cks -i, Bd -iü. 6 Cs -uhi, Bd -umhi, Bs -ubbhi. 7 Bd ubbiddhā viputā, Cks ubbiggā vipphalā. >/ #<[page 514]># %<514 XXII. Mahānipātā.>% Jetuttaranagarato Suvaõõagiritālo nāma pabbato pa¤cayo- janāni, tato Kontimārā nāma nadã pa¤cayojanāni, tato c' Ara¤jaragiri\<*<1>*>/ nāma pabbato pa¤ca-, tato Dunniviņņha-brāhmaõa- gāmo\<*<2>*>/ nāma pa¤ca-, tato mātulanagaraü dasayojanāni, iti taü maggaü Jetuttaranagarato tiüsayojanaü hoti\<*<3>*>/, devatā maggaü saükhipiüsu, ekadivasen' eva te mātulanagaram sampāpu- õiüsu, tena vuttaü: @*>/ upāgamun ti. || Ja_XXII:1910 ||>@ Upagacchantā pana Jetuttaranagarato pātarāsasamaye nik- khamitvā sāyaõhasamaye Cetaraņņhe\<*<4>*>/ mātulanagaraü sampattā. Tam atthaü pakāsento Satthā āha: @*>/ upāgamuü, iddhaü phãtaü janapadaü bahumaüsasurodananti\<*<5>*>/. || Ja_XXII:1911 ||>@ Tadā mātulanagare saņņhikhattiyasahassāni vasanti. M. antonagaraü apavisitvā nagaradvāre sālāya nisãdi, ath' assa Maddã M-assa pādesu rajaü pu¤jitvā pāde sambāhetvā "Ve-assa āgatabhāvaü jānāpessāmãti sā sālato nikkhamitvā tassa cak- khupathesu\<*<6>*>/ aņņhāsi, tena nagaraü pavisantiyo ca nikkha- mantiyo ca itthiyo naü disvā parivāresuü. Tam atthaü pakāsento Satthā āha: @*>/ parikiriüsu\<*<8>*>/ disvā lakkhaõam āgatam: sukhumālã vata ayyā{\<*<9>*>/} pattikā paridhāvati. || Ja_XXII:1912 ||>@ @*>/ sājja\<*<11>*>/ Maddã ara¤¤asmiü pattikā paridhāvatãti. || Ja_XXII:1913 ||>@ Ta. lakkhaõan ti lakkhaõasampannaü Maddiü āgataü, paridhāva- tãti evaü sukhumālã hutvā pattikā va vicarati, pariyāyitvā ti Jetuttaranagare vicaritvā, sivikāyā 'ti suvaõõasivikāya. \<-------------------------------------------------------------------------- 1 Cks mara¤jana-, Bs āra¤jara-. 2 Ck -ņņhi-, Bd tuõõavinālidaõķabra-. 3 Bd -nāni honti. 4 Bd jeta-. 5 Ck māsasurodanti, Cs bahuümaüsasurodananti. 6 Bd -the. 7 Bd je-. 8 Bd -vāriüsu. 9 Ck vanāyaü ayyā, Cs vayaü ayya. 10 Ck vattiyā, Bd rathena ca. 11 Bd svajja. >/ #<[page 515]># %< 10. Vessantarajātaka. (547.) 515>% Mahājano taü Maddi¤ ca Ve-ra¤ ca putte c' assa anātha- gamane\<*<1>*>/ āgate disvā gantvā rājānaü ārocesi, saņņhisahassarājāno rodantā paridevantā tassa santikaü āgamiüsu\<*<2>*>/. Tam atthaü pakāsento Satthā āha: @*>/ ārogo\<*<4>*>/ te Sivãna¤ ca anāmayaü. || Ja_XXII:1914 ||>@ @*>/ anuppatto s' imaü disan ti. || Ja_XXII:1915 ||>@ Ta. disvā ti dårato va passitvā, Cetapā -- ti Cetarājāno, upāgamun ti upagamiüsu, kusalan ti ārogyaü, anāmayan ti niddukkhabhāvaü, ko te balan ti kuhiü tava balakāyo, ratha -- ti yenāsi alaükatarathenāgato so kuhin ti pucchanti, anassako ti na assako\<*<6>*>/ ti yeva, arathako ti ayānako, dãgham -- ti dãghamaggaü āgato, pakato ti abhibhåto. Atha nesaü rājånaü M. attano āgamanakāraõaü kathento ā.: @*>/ me Sivãna¤ ca anāmayaü. || Ja_XXII:1916 ||>@ @@ @@ @*>/ sāthabbanaü\<*<9>*>/ sahatthipaü aggayānaü rājavāhiü brāhmaõānaü adās' ahaü. || Ja_XXII:1919 ||>@ @*>/ upahato\<*<11>*>/ mano, avaruddhati\<*<12>*>/ maü rājā, Vaükaü gacchāmi pabbataü, okāsaü sammā jānātha vane yattha vasāmase\<*<13>*>/ ti. || Ja_XXII:1920 ||>@ Ta. tasmiü me ti tasmiü kāraõe mayhaü Sivayo kuddhā, upahato -- ti upahatacitto kuddho va hutvā maü raņņhā pabbājesi, yatthā 'ti yasmiü vane mayaü vaseyyāma ta. no vasanokāsaü jānāthā 'ti ā. Te rājāno āhaüsu: \<-------------------------------------------------------------------------- 1 so Cks, Bd anāthāgamanena. 2 Cs ag-, Bd āgamaüsu. 3 Cks pãtā. 4 Ck ārogā, Cs arogā, Bd arogo. 5 Cks kacci tāmittehi kato. 6 Cks anassako. 7 Cks -gā. 8 Bd saupājeyyaü, Bs saupātheyyaü. 9 Ck sāpabbanaü, Bd sādhappanaü. 10 Cks ca. 11 so all three MSS. 12 Bd -ddhāsi, Cks -ruddhasi. 13 Bd vase-. >/ #<[page 516]># %<516 XXII. Mahānipāta.>% @*>/ anuppatto yaü idh' atthi pavedaya. || Ja_XXII:1921 ||>@ @*>/ no si āgato ti. || Ja_XXII:1922 ||>@ Ta. pavedayā 'ti kathehi, sabbam patiyādetvā dassāma, bhisan ti bhi- samålaü yaü ki¤ci kandajātaü vā. Vessantaro āha: @*>/ maü rājā, Vaükaü gacchāmi pabbataü, okāsaü samma jānātha vane yattha vasāmase ti, || Ja_XXII:1923 ||>@ Ta. paņiggahãtan ti sabbam etaü tumhehi dinnaü mayā ca paņigga- hãtam eva hotu sabbassa tumhehi mayhaü agghiyan ti agghiyaü nivediyaü kataü, rājā pana maü avaruddhatãti\<*<4>*>/ raņņhā pabbājeti\<*<5>*>/, tasmā Vaükam eva gamissāmi, tasmiü me ara¤¤e vasanāņņhānaü jānāthā 'ti. Te rājāno āhaüsu: @*>/ Sivãnaü raņņhavaķķhanam. || Ja_XXII:1924 ||>@ @@ Ta. ra¤¤o -- ti ra¤¤o santikaü yācanatthāya gamissanti\<*<7>*>/, nijjhā- petun ti tumhākaü niddosabhāvaü jānāpetuü, laddha -- ti laddhapatiņņhā, gacchantãti gamissantãti. Mahāsatto āha: @*>/ yācitum nijjhāpetuü mahārājaü, rājā tattha na issaro\<*<9>*>/. || Ja_XXII:1926 ||>@ @*>/ negamā ca ye te padhaüsetum icchanti rājānaü mama kāraõā ti. || Ja_XXII:1927 ||>@ Ta. tatthā 'ti tasmiü mama niddosabhāvaü nijjhāpane, rājāpi anissaro, accuggatā ti atikuddhā, balatthā\<*<11>*>/ ti balakāyā\<*<12>*>/. padhaüsetun te raj- jato niharituü, rājānan ti rājānam pi. \<-------------------------------------------------------------------------- 1 Cks ti. 2 so all three MSS. 3 Bd -asi. 4 Bd -ruddhāsi. 5 Bd -si. 6 Cks -ja. 7 Cks gamanaü. 8 Bd -kaü. 9 Bd rājāpi tatthanissaro. 10 Bd baladaggā. 11 Bd balaggā. 12 Cks balakāyanāyanā. >/ #<[page 517]># %< 10. Vessantarajātaka. (547.) 517>% Te rājāno āhaüsu: @@ @@ Ta. sace esā -- ti sace etasmiü raņņhe esā pavatti, rajjassa -- ti rajjaü anusāsituü, ayam eva vā pāņho. Vessantaro āha: @@ @*>/ balatthā\<*<2>*>/ negamā ca ye pabbājitassa raņņhasmā, Cetā rajje hi secayuü. || Ja_XXII:1931 ||>@ @@ @*>/, ekassa kāraõā mayhaü hiüseyyuü bahuke jane\<*<4>*>/. || Ja_XXII:1933 ||>@ @*>/ maü rājā, Vaükaü gacchāmi pabbataü, okāsaü sammā jānātha vane yattha vasāmase ti. || Ja_XXII:1934 ||>@ Ta. Cetā rajjehi -- ti Cetaraņņhavāsino kira Ve-raü rajje abhisi¤ciüså 'ti tumhākaü kupitā te atuņņhā assu\<*<6>*>/, asammodiyan ti asāmaggiyaü, assā 'ti mayhaü ekassa kāraõā tumhākaü bhaõķanaü bhavissati. Evaü M. anekapariyāyena yācito pi r. na icchi, ath' assa te pana rājāno mahantaü sakkāraü kariüsu, so nagaraü pavisituü na icchati, atha naü sālam eva alaükaritvā sāõiyā parikkhepaü katvā mahāsayanaü pa¤¤āpetvā sabbe ārakkhaü katvā parivārayiüsu, so ekadivasaü\<*<7>*>/ ekarattiü vasitvā tehi gahitārakkho sālāyaü vasitvā punadivase pāto va nānaggarasa- bhojanaü paribhu¤jitvā tehi rājåhi parivuto sālāya nikkhami, saņņhisahassā khattiyā tena saddhiü pannarasayojanaü maggaü \<-------------------------------------------------------------------------- 1 Bd āsuü. 2 Bd balaggā. 3 Ck -rena campako, Cs -rena cappako. 4 Ck bhiüseyyuü bahuü kopano, Cs hiüseyyuü bahuko jano, Bd hiüseyya bahuko jano. 5 Bd -si. 6 Bd āsuü. 7 Bd omits ekadi-. >/ #<[page 518]># %<518 XXII. Mahānipāta.>% gantvā vanadvāre ņhatvā purato pannarasayojanaü maggaü ācikkhantā āhaüsu: @@ @*>/ Gandhamādano yattha tvaü saha puttehi saha bhariyāya c' acchasi\<*<2>*>/. || Ja_XXII:1936 ||>@ @*>/ anusāsiüsu assunettā\<*<4>*>/ rudammukhā, ito gaccha mahārāja ujju yen' uttarāmukho. || Ja_XXII:1937 ||>@ @*>/ nāma pabbataü nānādumagaõākiõõaü sãtacchāyaü manoramaü. || Ja_XXII:1938 ||>@ @*>/ nadiü Ketumatiü nāma gambhãraü girigabbharaü || Ja_XXII:1939 ||>@ @@ @@ @@ @@ @@ @*>/ upakujjanti utusampupphite dume. || Ja_XXII:1945 ||>@ @*>/ ca so\<*<10>*>/ dakkhasi\<*<11>*>/ pokkharaõiü kara¤jakakudhāyutaü || Ja_XXII:1946 ||>@ @*>/ sāduü appaņigandhiyaü. || Ja_XXII:1947 ||>@ @*>/ uttarapubbena paõõasālaü amāpaya paõõasālaü amāpetvā u¤chacariyāya ãhathā 'ti. || Ja_XXII:1948 ||>@ Ta. rājisãti rājāno hutvā pabbajitā, samāhitā ti ekaggacittā, esā 'ti dakkhiõahatthaü ukkhipitvā iminā pabbatapādena gacchathā 'ti ācikkhantā\<*<14>*>/ vadanti, \<-------------------------------------------------------------------------- 1 Cks sabbato. 2 Bd vacchasi, Ck bhariyā ca acchasi, Cs gariyā ca a., Bs gariyo ca a. 3 Cks cetaü, Bd jetam. 4 Cks assa-. 5 Bd vepulaü. 6 Cks āvakaü, Bd āpagaü. 7 Cks -raü. 8 Cs Bd -tim. 9 Cks pahaņāni. 10 Cks yo. 11 Bds addasa. 12 Bd caturaüsa¤ca. 13 Bd tasmā. 14 Bd āgacchantā. >/ #<[page 519]># %< 10. Vessantarajātaka. (547) 519>% acchasãti\<*<1>*>/ vasissasi, āpakan\<*<2>*>/ ti nadiü\<*<3>*>/ āpaü\<*<4>*>/, girigabbharan ti giri- kucchito pavattaü, madhuvipphalan\<*<5>*>/ ti madhuraphalaü, rammake ti ramaõãye, kimpurisāyutan ti kimpurisehi āyutaü parikiõõaü, setaso- gandhiyehãti nānappakārehi setapupphehi c' eva sogandhiyehi ca samannā- gataü, sãho vāmisapekkhãti āmisaü patthento siho viya, bindussarā ti piõķitassara, vaggå ti madhurassarā, kujjantam -- ti\<*<6>*>/ pathamaü kujjamāmaü pakkhiü pacchā upakujjanti, utu -- ti utukālasamaye pupphite dume nisãditvā kujjantam anukujjanti, so dakkhasãti\<*<7>*>/ so tvaü passasãti\<*<8>*>/ a., kara¤ja -- ti kara¤jarukkhehi ca kakudharukkhehi ca samparikiõõaü, appaņigandhiyan ti paņikkålagandharahitaü madhurodakassa sampuõõaü nānappakārapadumuppalā- dãhi sa¤channaü paõõasālaü, amāpayā 'ti paõõasālaü māpessasi\<*<9>*>/, amā- petvā ti māpetvā, u¤chacariyāya ãhathā 'ti atha tumhe deva u¤chacariyāya yāpento appamattā ãhatha, āraddhaviriyā hutvā vihareyyātha 'ti a. Evan te rājāno tassa pannarasayojanaü maggaü ācik- khitvā taü uyyojetvā Vessantarassa antarāyabhayassa vinoda- natthaü "mā kocid eva paccāmitto okāsaü labheyyā" 'ti cin- tetvā ekaü vyattaü susikkhitaü Cetaputtaü "tvaü gacchante ca āgacchante ca parigaõhāhãti" vanadvāre ārakkhatthāya ņha- petvā sakalanagaram\<*<10>*>/ eva gamiüsu, Ve-pi saputtadāro Gandha- mādanaü gantvā taü divasaü ta. vasitvā tato uttarābhimukho Vipulapabbatapādena\<*<11>*>/ gantvā Ketumatiyā nāma nadiyā tãre nisãditvā vanacarakena dinnaü madhumaüsaü khāditvā tassa suvaõõasåciü datvā nahātvā pivitvā ca paņippassaddhadaratho\<*<12>*>/ nadiü\<*<13>*>/ uttaritvā sānupabbatasikkhare ņhitassa nigrodhassa måle thokaü nisãditvā nigrodhaphalāni khāditvā uņņhāyāsanā gacchanto Nāëikaü nāma pabbataü patvā pariharanto Muca- lindasaratãrena pubbuttarakaõõaü patvā ekapadikamaggena vanaghaņaü pavisi tvātaü atikkamma giridugganadãpabhavānaü\<*<14>*>/ purato taü caturassapokkharaõiü\<*<15>*>/ sampāpuõi, tasmiü khaõe Sakko devarājā\<*<16>*>/ āvajjanto taü kāraõaü ¤atvā "M. Himavan- taü paviņņho vasanaņņhānaü laddhuü vaņņatãti" cintetvā Vissa- \<-------------------------------------------------------------------------- 1 Bs vacch-. 2 Cks āvakan. 3 Cks nadã. 4 Bd ti udakavāhanadã āvattaü, Bs āvaraõaü in the place of nadim āpaü. 5 Bd -vippalan, Bs madhurapphalan. 6 Bd -tim-. 7 Bd addasā ti. 8 Bd passissasãti. 9 Bd māpeyyāsi. 10 so all three MSS. for sakalā-? 11 Bd vepulla-. 12 Cks -ā. 13 Bd nadãto. 14 Bd atikkama gãrividuggānaü nadãpabhavānaü? 15 Bd -raüsapo-. 16 Ck add naü. >/ #<[page 520]># %<520 XXII. Mahānipāta.>% kammaü pakkosāpetvā "gaccha tāta tvaü Vaükapabbata- kucchimhi ramaõãye ņhāne assamapadaü māpetvā ehãti" Vissa- kammaü pesesi, so ta. gantvā dve paõõasālāyo dve caükame rattiņņhānadivaņņhānāni ca māpetvā caükammakoņiyaü tesu tesu ņhānesu nānāpupphagacche kadalivanāni ca dassetvā sabbe pabbajitaparikkhāre ca paņiyādetvā "ye keci pabbajitukāmā gaõhantå" 'ti akkharāni likhitvā amanusse ca bheravasadde migapakkhino ca paņikkamāpetvā sakaņņhānaü eva gato, M. pi ekapadikamaggaü disvā "pabbajitānaü vasanaņņhānaü bha- vissatãti Maddi¤ ca dve putte ca assamapadadvāre ņhapetvā sayaü assamapadaü pavisitvā akkharāni oloketvā "Sakken' amhi diņņho\<*<1>*>/" ti ¤atvā paõõasāladvāraü vivaritvā pavisitvā khagga¤ ca dhanu¤ ca apanetvā sāņake omu¤citvā isivesaü gahetvā kattaradaõķaü ādāya paõõasālato nikkhamitvā caü- kamaü āruyha aparāparaü caükamitvā paccekabuddhena sadi- sena upasamena\<*<2>*>/ puttadārānaü santikaü agamāsi, Maddã M-assa pādesu patitvā roditvā ten' eva saddhiü assampadaü pavisitvā attano paõõasālaü gantvā tāpasavesaü gaõhi, pacchā putte pi tāpasakumārake kariüsu, cattāro khattiyā Vaüka- pabbatakucchimhi vasiüsu, atha Maddã m-aü varaü yāci: "deva tumhe phalāphalaņņhāya agantvā putte gahetvā idh' eva hotha, ahaü phalāphalaü āharissāmãti", tato paņņhāya sā ara¤¤ato phalāphalāni āharitvā tayo jane paņijaggati, Bo-pi taü varaü yāci: "Maddi mayaü ito paņņhāya pabbajitā nāma itthi ca nāma brahmacariyassa malaü, ito paņņhāya akāle mama santikam mā āgacchāhãti", sā "sādhå" 'ti sampaņicchi, M-assa mettānubhāvena samantā tiyojane sabbe tiracchānāpi a¤¤ama¤¤aü mettaü paņilabhiüsu, Maddã devã pi pāto va uņņhāya pānãyaü paribhojanãyaü upaņņhāpetvā mukhodakaü āharitvā dantakaņņhaü datvā assampadaü sammajjitvā dve putte ca pitu santike ņhapetvā pacchikhanittiaükusahatthā \<-------------------------------------------------------------------------- 1 Bd sakkena dinno smiü. 2 Cks upamena. >/ #<[page 521]># %< 10. Vessantarajātaka. (547). 521>% ara¤¤aü pavisitvā vanamålaphalāphalāni ca ādāya pacchiü påretvā sāyanhasamaye āgantvā paõõasāle phalāphalaü ņha- petvā nahātå 'ti\<*<1>*>/ putte nahāpeti\<*<2>*>/, atha cattāro pi khattiyā paõõasāladvāre nisãditvā phalāphalaü paribhu¤janti, tato Maddã devaputte ādāya attano paõõasālaü gacchati, iminā niyāmena pabbatakucchimhi sattamāse vasiüså 'ti. Vanappavesana- khaõķaü niņņhitaü. Tadā Kāliīgaraņņhe Dunniviņņhabrāhmaõagāmavāsã Jåjako nāma brāhmaõo bhikkhācariyāya kahāpaõasataü labhitvā ekas- miü brāhmaõakule ņhapetvā puna dhanaü pariyesanatthāya gato, tasmiü cirāyante brāhmaõakulā kahāpaõe\<*<3>*>/ vaëa¤jetvā pacchā itarena āgantvā codiyamānā\<*<4>*>/ kahāpaõe\<*<3>*>/ dātuü asak- kontā Amittatāpanaü nāma dhãtaraü tassa adaüsu, so taü ādāya Kāliīgaraņņhe Dun -- gāmaü gantvā vasi, Amittatāpanā sammā brāhmaõaü paricarati, ath' a¤¤e va taruõabrāhmaõā tassā\<*<5>*>/ ācārasampattiü disvā "ayaü mahallakabrāhmaõaü paņi- jaggati. tumhe amhesu kiü pamajjathā" 'ti attano bhariyāyo tajjenti, tā "imaü Amittatāpanaü imamhā gāmā palāpessāmā" 'ti nadãtitthādãsu sannipatitvā taü paribhāsiüsu. Tam atthaü pakāsento Satthā āha: @*>/ Kaliīgesu Jåjako nāma brāhmaõo tassāpi\<*<7>*>/ daharā bhariyā nāmen-âmittatāpanā. || Ja_XXII:1949 ||>@ @*>/ tattha gatā vocuü nadãudakahārikā thiyo taü paribhāsiüsu samāgantvā kutåhalā: || Ja_XXII:1950 ||>@ @*>/ nåna te pitā ye taü jiõõassa pādaüsu evaü dahariyaü sati. || Ja_XXII:1951 ||>@ @@ @@ @@ @@ \<-------------------------------------------------------------------------- 1 Bd natvā for nhatvā? 2 Bd nhāpesi. 3 Bd -õaü. 4 Cks bhediya-, Bs khodiya-. 5 Bd tassa. 6 Bd vāsi, Cks ahucāsi. 7 Ck tassāsi. 8 Cs taü naü, Ck tā taü. 9 so all three MSS. >/ #<[page 522]># %<522 XXII. Mahānipāta.>% @@ @@ @*>/ te navamiyaü\<*<2>*>/ akataü aggihuttakaü ye etc. || Ja_XXII:1958 ||>@ @@ @*>/ yaü passe jiõõakaü patiü. || Ja_XXII:1960 ||>@ @@ @*>/ ye keci hadayanissitā. || Ja_XXII:1962 ||>@ @*>/, gaccha ¤ātikule accha, kiü jiõõo ramayissatãti. || Ja_XXII:1963 ||>@ Ta. ahå 'ti ahosi, vāsã Kaliīgeså 'ti Kāliīgaraņņhe Dunniviņņhabrāh- maõagāmavāsã, tā naü tattha -- ti ta. gāme itthiyo nadãudakahārikā hutvā gatā naü avocuü, thiyo naü -- ti tāyo itthiyo na a¤¤aü ki¤ci avocuü atha kho taü paribhāsiüsu, kutåhalā ti katåhalajātā viya hutvā, samāgantvā ti samantato parikkhipitvā, dahariyan ti dahariü taruõiü sobhaggappattaü sa- mānaü, jiõõassā 'ti jarājiõõassa gehe, duyyiņņhaü\<*<6>*>/ te navamiyan\<*<7>*>/ ti tayā navamiyaü\<*<8>*>/ yāgaü\<*<9>*>/ duyyiņņhaü\<*<7>*>/ bhavissati, so te yāgapiõķo\<*<10>*>/ paņhamaü mahallakakākena gahito bhavissati, duyyiņņhā\<*<11>*>/ te navamiyā ti pi pāņho nava- miyā tayā duyyiņņhā\<*<12>*>/ bhavissatãti a., akatam -- ti aggijåhanam pi tayā aka- taü bhavissatã, abhisasãti akkosi, tassa te pāpassa idaü phalan ti adhippāyen' evam āhaüsu, jagghitampi -- ti khaõķadante vivaritvā hasantassa mahalla- kassa hasitam pi na sobhati, sabbāsaü sokā nassantãti\<*<3>*>/ sabbe etesaü sokā vinassanti\<*<13>*>/, kiü jiõõo tã ayaü jiõõo taü pa¤cahi kāmaguõehi kathaü ramayissati. Sā tāsaü santikā parihāsaü\<*<14>*>/ labhitvā udakaghaņaü ādāya rodamānā gharaü gantvā "bhoti kiü rodasãti" brāhmaõena puņņhā tassa ārocentã imaü gātham āha: \<-------------------------------------------------------------------------- 1 Ck duyyaņņhaü, Cs duyaņņhaü, Bd duyiņhaü. 2 Bd navamiyā, Cks nacamiyaü. 3 Cs nippa¤ca. 4 so Cks; Bd sabbā sokā vinassanti. 5 Cks -tthikā, Bd purisā tvamabhipaņhitā. 6 Ck duyyaņņhaü, Bd duyiņhaü. 7 Bd navamiyā. 8 Cs miyan, Bd navamiyā. 9 Bd yāgu. 10 Bd yāgu-. 11 Ck duyyaņņhā, Bd duyiņņhā. 12 Ck duyyaņņhā, Bd duyiņhā. 13 Cks omit sokā vi-. 14 Bd -bhāsaü. >/ #<[page 523]># %< 10. Vessantarajātaka. (547.) 523>% @@ T. a.: brāhmaõa tayā jiõõena maü itthiyo paribhāsanti, tasmā ito paņ- ņhāya tava udakaharikā hutvā nadiü na gamissāmãti. Jåjako āha: @@ Ta. udaka māhissan ti ahaü udakaü āharissāmãti. Brāhmaõã āha: @@ @@ Ta. nāhan ti yamhi kule sāmikā kammaü karonti\<*<1>*>/ nāhaü ta. jātā, yaü tvan ti yasmā\<*<9>*>/ yaü udakaü tvaü āharissasi na mayhaü ten' attho. Jåjako āha: @*>/ vā dhanadha¤¤aü vā brāhmaõi kuto 'haü dāsaü dāsiü vā ānayissāmi bhotiyā, ahaü bhotiü upaņņhissaü, mā bhoti kupitā ahå 'ti. || Ja_XXII:1968 ||>@ Brāhmaõã āha: @@ @*>/ brāhmaõa, so te dassati yācito dāsaü dāsi¤ ca\<*<4>*>/ khattiyo ti. || Ja_XXII:1970 ||>@ Ta. ehi te -- ti ahan te ācikkhissāmi idaü sā devatādhiggahãtā hutvā āha. Jåjako āha: @@ Ta. jiõõo -- ti {bhadde} ahaü jiõõo kathaü gamissāmãti. \<-------------------------------------------------------------------------- 1 Bd kārenti. 2 Bd tasmā. 3 Bd sippaüņhānaü. 4 so all three MSS. >/ #<[page 524]># %<524 XXII. Mahānipāta.>% Brāhmaõã āha: @*>/ saügāmaü\<*<2>*>/ ayuddho va\<*<3>*>/ parājito evam eva tuvaü brahme āgantvā va parājito. || Ja_XXII:1972 ||>@ @@ @*>/ a¤¤ehi saddhiü ramamānaü tan te dukkhaü bhavissati, || Ja_XXII:1974 ||>@ @*>/ bahå hessanti brāhmaõā ti. || Ja_XXII:1975 ||>@ Ta. amanāpante ti Vessantarassa santikaü gantvā dāsaü vā dāsiü vā anāharantassa tav' aruccanakaü\<*<6>*>/ kammaü karissāmãti, nakkhatte -- ti nak- khattayogavasena vā channaü utånaü tassa tassa pubbavasena vā pavattesu chaõesu. Tam atthaü pakāsento Satthā āha: @@ @*>/ ca madhupiõķikā ca sukatāyo sattubhatta¤ ca brāhmaõi. || Ja_XXII:1977 ||>@ @@ Ta. aņņito ņi upadduto upapãëito, saguëāni cā 'ti saguëapåve, sattu- bhattan ti baddhasattu¤ c' eva abaddhasattu puvabhatta¤ ca, methunake ti jātigottakulapadesehi sadise, dāsakumārake ti tava dāsatthāya\<*<8>*>/ kumārake. Sā khippaü pātheyyaü paņiyādetvā brāhmaõassārocesi, so gehe dubbalaņņhānaü thiraü katvā dvāraü paņisaükharitvā ara¤¤ā dāråni āharitvā ghaņena udakaü āharitvā sabbabhā- janāni påretvā tatth' eva tāpasavesaü gahetvā "bhadde ito paņņhāya vikāle mā nikkhami, yāva mamāgamanā appamattā hohãti" ovaditvā upāhanaü\<*<9>*>/ āruyha\<*<10>*>/ pātheyyapasibbakaü aüse laggetvā Amittatāpanaü padakkhiõaü katvā assupuõõehi nettehi pakkāmi. \<-------------------------------------------------------------------------- 1 Cs Bd ag-. 2 Ck agāmaü, Bs sagā-. 3 Cks ayuddhe cassa. 4 read: maü dakkhasi alaü kataü, omitting yadā? 5 Bd vaīkāpatitā ca. 6 Bd taü ananucchavikaü. 7 Bd sakalāni. 8 Cks -tyāya. 9 Cks -nā. 10 Ck or-. >/ #<[page 525]># %< 10. Vessantarajātaka. (547.) 525>% Tam atthaü pakāsento Satthā āha: @*>/ brahmabandhu paņimu¤ci upāhanaü\<*<2>*>/, tato so mantayitvāna\<*<3>*>/ bhariyaü katvā padakkhiõaü || Ja_XXII:1979 ||>@ @*>/ dāsapariyesanaü caran ti. || Ja_XXII:1980 ||>@ Ta. ruõõamukho ti rudammukho, sahitabbato ti samādinnavato, gahitatāpasaveso ti a., caran ti dāsadāsãpariyesanaü caranto Sivãnaü nagaraü ārabbha pakkāmi. So taü nagaraü gantvā sannipatitaü janaü "Ve-kuhin" ti pucchi. Tam atthaü pakāsento Satthā āha: @*>/ gantvā avaca ye tatthāsuü samāgatā: kuhiü Vessantaro rājā, kattha passemu khattiyaü. || Ja_XXII:1981 ||>@ @@ @@ Ta. pakato ti upadduto pãëito attano nagare vasituü alabhitvā idāni V-pabbate vasati. "Evaü amhākaü rājānaü nāsetvā puna pi āgato\<*<6>*>/, idha ņiņņhā\<*<7>*>/ 'ti te\<*<8>*>/ leķķudaõķādihatthā brāhmaõaü anubandhiüsu, so devatādhiggahãto hutvā V-pabbatamaggam eva gaõhi. Tam atthaü pakāsento Satthā āha: @*>/} vane [vāëamigākiõõe khagga] dãpinisevite. || Ja_XXII:1984 ||>@ @@ @*>/ vippanaņņho dåre pathā\<*<11>*>/ apakkami. || Ja_XXII:1986 ||>@ @*>/ asa¤¤ato Vaükass' oharaõe naņņho\<*<13>*>/ imā gāthā abhāsathā 'ti. || Ja_XXII:1987 ||>@ \<-------------------------------------------------------------------------- 1 Bd vatvā. 2 Cks -nā. 3 Bd ām-. 4 Cks pãtaü. 5 Ck teca, Cs neca. 6 Cks omit āgato. 7 Cks tiņņhathā. 8 Cks omit te. 9 Bd -vissaü. 10 Cks yo. 11 so Bd; Cks patthā. 12 Cks -luddo. 13 Bd -orohaõe naņhe >/ #<[page 526]># %<526 XXII. Mahānipāta.>% Ta. aghantan ti taü mahājanena anubandhanadukkha¤ c' eva vanaü pariyogāhanadukkha¤ ca, aggihuttan ti aggijåhanakakaņacchuü, kokā naü parivārayun ti so ara¤¤aü pavisitvā V-pabbatagāmimaggaü ajānanto magga- måëho hutvā vicarati, atha naü ārakkhatthāya nisinnassa Cetaputtassa sunakhā parivārayiüså 'ti a, vikkandi so ti so rukkhaü āruyha mahantena ravena kandi, vippanaņņho ti vinaņņhamaggo, dåre pathā\<*<1>*>/ ti V-pabbatagāmipa- thato{\<*<2>*>/} dåre apakkami, bhogaluddho\<*<3>*>/ ti ativiya bhogaluddho\<*<4>*>/, asa¤¤ato ti dussãlo, oharaõe\<*<5>*>/ ti V-pabbatassa gamanamagge vippanaņņho\<*<6>*>/, so sunakhehi parivārito rukkhe nisinno va imā gāthā abhāsatha: @@ @@ @*>/ sāgaro udadhåpamaü\<*<7>*>/ mahārajaü ko me Vessantaraü vidå. || Ja_XXII:1990 ||>@ @*>/ sãtådakaü\<*<10>*>/ manoramaü puõķarãkehi sa¤channaü yuttaü ki¤jakkhareõunā\<*<11>*>/ rahadåpamaü mahārājaü ko me Vessantaraü vidå. || Ja_XXII:1991 ||>@ @*>/ kilantānaü paņiggahaü tathåpamaü mahārāyaü ko me Vessantaraü vidå. || Ja_XXII:1992 ||>@ @*>/ kilantānaü paņiggahaü tathåpamaü mahārājaü ko me Vessantaraü vidå. || Ja_XXII:1993 ||>@ @*>/ kilantānaü paņiggahaü tathåpamaü mahārājaü ko me Vessantaraü vidå. || Ja_XXII:1994 ||>@ @*>/ kilantānaü paņiggahaü tathåpamaü mahārājaü ko me Vessantaraü vidå. || Ja_XXII:1995 ||>@ @@ @@ @*>/ paviņņhassa brahāvane ahaü jānan ti yo vajjā tāya so ekavācāya pasave pu¤¤aü anappakan ti. || Ja_XXII:1998 ||>@ \<-------------------------------------------------------------------------- 1 so Bd; Cks patthā. 2 Cks patthato, Bd -gāmi ca maggato. 3 Cks -luddo. 4 Cks omit ativiya bho-. 5 Cks oharaõā, Bd oharaõe naņhe. 6 Bd -naņhe. 7 Cks -na¤ ca. 8 Bd sāgarupamaü. 9 so Cks; Bd sucimaü. 10 Bd situdakaü, Cks sãtacchāyaü. 11 Bd ki¤cikkha-. 12 Cks -tānaü. 13 Bd eva¤ca me vi-. >/ #<[page 527]># %< 10. Vessantarajātaka. (547.) 527>% Ta. jayantan ti maccheracittaü vijayantaü\<*<1>*>/, ko me -- ti ko mayhaü Vessantaraü ācikkheyyā 'ti vadati, patiņņhāsãti patiņņhā āsi, santānan ti pariyantānaü\<*<2>*>/, kilantānan ti maggakilantānaü, paņiggahan ti patiggāhaõaü\<*<3>*>/ patiņņhābhåtaü, ahaü jānanti yo vajjā ti ahaü Ve-raü jānāmãti yo vadeyya 'ti. Tassa taü paridevasaddaü sutvā\<*<4>*>/ ārakkhatthāya ņhapito Cetaputto migaluddako hutvā ara¤¤e vicaranto cintesi\<*<5>*>/ "ayaü brāhmaõo Ve-rassa vasanaņņhānatthāya paridevati, na kho pan' esa dhamme sudhammatāya āgato, Maddiü vā dārake vā yā- cissati, idh' eva naü māressāmãti" tassa santikaü gantvā "brāhmaõa na\<*<6>*>/ te jãvitaü dassāmãti" so dhanuü ākaķķhitvā tajjesi. Tam atthaü pakāsento Satthā āha: @@ @@ @*>/ raņņhā vivanam āgato rājaputtaü gavesanto bako maccham ivodake. || Ja_XXII:2001 ||>@ @*>/ saro pāssati\<*<9>*>/ lohitaü. || Ja_XXII:2002 ||>@ @*>/ yajissāmi tuyhaü maüsena brāhmaõa\<*<11>*>/. || Ja_XXII:2003 ||>@ @@ @@ Ta. akiccakārãti tvaü akiccakāriko, dummedho ti nippa¤¤o, raņņhā -- ti raņņhato mahāra¤¤aü āgato, saro passatãti\<*<12>*>/ saro pivissati, vajjhayitvānā 'ti\<*<13>*>/ māretvā rukkhā patitassa te sãsaü tāëaphalaü viya lu¤citvā sabandhanaü hadayamaüsaü chinditvā panthadevatāya\<*<14>*>/ panthasaku- naü\<*<14>*>/ nāma yajissāmi, na ca tvan ti evaü sante tvaü rājaputtassa bhariyaü vā putte vā na nessasãti. \<-------------------------------------------------------------------------- 1 so Bs; Bd maccheravijāhaü, Cks maccheravijitaü. 2 so Cks for parisantānaü? Bd pariëāhasantānaü. 3 Cks -kaü. 4 Cks omit sutvā. 5 Cks sutvā for cintesi. 6 Cks omit na. 7 Cks -dha. 8 Cs nunno corr. to nuõõo, Bd asaühite mayā råëho. 9 so Ck = S. pāsyati, Cs passati, Bd pissati. 10 so Ck; Bd bandha-, Cs pattha-. 11 Cks -õaü. 12 Bd pissati. 13 Cks add maü. 14 Bd bandha-, Cs pattha-. >/ #<[page 528]># %<528 XXII. Mahānipāta.>% So tassa vacanaü sutvā maraõabhayatajjito musā kathento ā.: @@ @*>/, acirā cakkhåni jãyare\<*<2>*>/. || Ja_XXII:2007 ||>@ @@ Ta. nijjhattā ti sa¤¤attā\<*<3>*>/, acirā -- \<*<2>*>/ ti niccaü\<*<4>*>/ rodanena nacirass' eva cakkhåni jãyissantãti. Tadā Cetaputto "Ve-raü kira ānetuü gacchatãti\<*<5>*>/" soma- nassappatto sunakhe bandhitvā ņhapetvā brāhmaõaü\<*<6>*>/ otāretvā sākhāyantare nisãdāpetvā imaü gātham āha: @@ Ta. piyassa me ti mama piyassa Vessantarassa tvam piyo dåto, tava ajjhāsayapåraõaü puõõapattaü dadāmãti. Jåjakakhaõķaü\<*<7>*>/ niņņhitaü. Cetaputto brāhmaõaü bhojetvā pātheyyatthāy' assa madhu- lābu¤ c' eva\<*<8>*>/ pakkamigasatthi¤ ca\<*<9>*>/ datvā magge ņhapetvā dakkhiõahatthaü ukkhipitvā Mahāsattassa vasanokāsaü ācik- khanto āha: @@ @*>/ vaõõaü āsada¤ ca masa¤ jaņaü, cammavāsã chamā seti jātavedaü namassati. || Ja_XXII:2011 ||>@ @@ @@ @*>/ saügãtiyo va såyare, najjuhā\<*<12>*>/ kokilā\<*<13>*>/ saüghā sampatanti dumā dumaü. || Ja_XXII:2014 ||>@ \<-------------------------------------------------------------------------- 1 Cks cassa. 2 Cks jãyati. 3 Bd saņhu¤ātā. 4 Cks nicca. 5 Bd āgato ti. 6 Bd adds rukkhato. 7 Cks jåjapabbaü. 8 Bd madhuno tumba¤ ceva. 9 Bd paõõamigasandhi¤ca. 10 Bd brahmaõa. 11 Cks -pariyāsu. 12 Cks -bhā. 13 so all three MSS. >/ #<[page 529]># %< 10. Vessantarajātaka. (547.) 529>% @*>/ ramayant' eva āgantuü modayanti nivāsinaü yattha Vessantaro rājā saha puttehi sammati. || Ja_XXII:2015 ||>@ @*>/ vaõõaü āsada¤ ca masa¤jaņaü, cammavāsã chamā seti jātavedaü namassatãti. || Ja_XXII:2016 ||>@ Ta. Gandhamādano ti esa G-pabbato, etassa pādena uttarābhimukho gacchanto yattha Sakkadattiye assame Ve-ro rājā s. puttehi vasati taü pas- sissasãti a., brāhmaõaü\<*<2>*>/ vaõõan ti seņņhaü pabbajitavesam, āsada¤ca -- ti ākaķķhitvā phalānaü gaõhanatthaü aükusa¤ ca\<*<3>*>/ aggidahana¤ ca\<*<4>*>/ jaņa¤ ca dhārento, cammavāsãti ajinacammadharo\<*<5>*>/, chamā setãti paņhaviyaü paõõa- santhare sayati, dhavassakaõõā khadirā ti dhavā ca assakaõõā ca khadirā ca, sakim -- ti ekavāram eva pãtā majjapānasoõķā viya, uparidumapari- yāyesu\<*<6>*>/ 'ti rukkhasākhāsu, saügãtiyo -- ti nānāsakuõānaü vasantānaü dibbasaügãtāni viya såyanti, najjuhā\<*<7>*>/ ti najjuhasakuõā, sampatantãti vikåjantā vicaranti, sākhāpattasameritā ti sākhānaü pattehi saüghaņitā hutvā vikå- jantā sakuõā\<*<8>*>/, vātena sameritā paõõasākhā yeva vā\<*<9>*>/, āgantun ti āgantukajanaü, yatthā 'ti yasmiü assamapade Ve-vasati ta gantvā imaü assamapadasam- pattiü passissasi. Tato uttarim pi assamapadaü vaõõento āha: @*>/ harãtakā āmalakā assatthā padarāni ca || Ja_XXII:2017 ||>@ @*>/ thevanti nãce pakkā c' udumbarā || Ja_XXII:2018 ||>@ @*>/ madhuü anelakaü tattha sakam ādāya bhu¤jare. || Ja_XXII:2019 ||>@ @*>/ a¤¤e āmā ca pakkā ca bhekavaõõā\<*<14>*>/ tadåbhayaü. || Ja_XXII:2020 ||>@ @*>/. || Ja_XXII:2021 ||>@ @*>/ acchariyaü hiükāro\<*<17>*>/ paņibhāti maü devānam iva āvāso sobhati Nandanåpumo. || Ja_XXII:2022 ||>@ @*>/ dhajaggān' eva dissare nānāvaõõehi pupphehi nabhaü tārācitām iva || Ja_XXII:2023 ||>@ \<-------------------------------------------------------------------------- 1 Bd -ãritā. 2 Bd brahmaõa. 3 Bd aīkusaka¤ca. 4 Bd aggijuhanakaņacchusaīkhātimasa¤ca. 5 Cks a¤jana-. 6 Cks -pariyāsu. 7 Cks -bhā. 8 Bd -õānaü. 9 Bd samãritā pattasākhāyo vā. 10 Bd vibhedakā. 11 Cks madhuümadhukā. 12 so Ck; Cs Bd -ttikā. 13 Cks domilā. 14 Bd bhi¤ga-. 15 Bd -maü. 16 so Bd; Cks atemaü me. 17 Cks bhikkāro for bhiükāro? 18 Cks yanti. >/ #<[page 530]># %<530 XXII. Mahānipāta.>% @*>/ giripunnāgā\<*<1>*>/ koviëārā ca pupphitā. || Ja_XXII:2024 ||>@ @*>/ bahå puttajãvā\<*<3>*>/ ca kakudhā asanā c' ettha pupphitā || Ja_XXII:2025 ||>@ @@ @@ @@ @@ @*>/ pasādiyā\<*<5>*>/ macchakacchapavyāvidhā bahu c' ettha-m-upayānakā madhuü bhiüsehi savati khãraü sappi\<*<6>*>/ muëālihi. || Ja_XXII:2030 ||>@ @@ @*>/ ath' ettha sakuõā santi nānāvaõõabahå dijā, modanti saha bhariyāhi a¤¤ama¤¤aü pakåjino || Ja_XXII:2032 ||>@ @*>/ piyā puttā piyā nandā dijā pokkharaõãgharā. || Ja_XXII:2033 ||>@ @*>/ dhajaggān' eva dissare nānāvaõõehi pupphehi kusaleh' eva sugandhikā yattha Vessantaro rājā saha puttehi sammati, dhārento brāhmaõaü vaõõaü āsada¤ ca masa¤jaņaü cammavāsã chamā seti jātavedaü namassatãti. || Ja_XXII:2034 ||>@ Ta. cārå {timbarukkhā} ti suvaõõatimbarukkhā\<*<12>*>/, madhumadhukā\<*<12>*>/ ti madhurasā madhukā, thevantãti virocanti, madhutthikā te madhum eva paggharantiyo madhuratāsavā\<*<13>*>/ madhuttheva sadisā, sakamādāyā 'ti taü sayam eva gahetvā bhu¤janti, dovilā ti sa¤jāyamānaphalā, tadåbhayan ti ubho pi, āmā ca pakkā ca maõķukapiņņhivaõõā yeva, athettha heņņhā puriso ti ath' ettha assame tesaü ambānaü heņņhā ņhitako va puriso ambāni gaõhāti \<-------------------------------------------------------------------------- 1 Bd puõõavā. 2 Bd aggaluphalliyā. 3 Bd puņajivā. 4 Bd -sāriyā. 5 Bd -sāriyā. 6 so all three MSS. for sappin? 7 so Cks; Bd -bhi. 8 so Cks; Bd samoditeva. 9 Bd samantā abhi-, Cks samantamabhi-. 10 Cks ca yā ca te. 11 Cks yanti. 12 Cks madhuümadhukā. 13 so Cks; Bd -yavā. >/ #<[page 531]># %< 10. Vessantarajātaka. (547.) 531>% ārohanakiccaü n' atthi, vaõõa -- me ti etehi vaõõādãhi uttamāni, ateva me acchariyan ti ativiya me acchariyaü, hiükāro\<*<1>*>/ ti hin ti kāraõaü\<*<2>*>/, vi- bhedikā ti tālā, mālāvaganthitā ti samphusitarukkhānaü upari ganthitā mālā viya pupphāni viya tiņņhanti, dhajaggānevā 'ti tāni alaükatadhajaggāni viya dissanti, kuņajikuņņhatagarā ti kuņaji nām' ekā rukkhajāti kuņņhā ca tagaragacchā ca, giripunnāgā\<*<3>*>/ ti mahāpunnāgā\<*<4>*>/, bhalliyo ti bhallirukkhā nāma, palālakhalasannibhā ti tesaü heņņhā paggharitapupphalakhalasadisā\<*<5>*>/ ti vadati, pokkharaõãti caturassapokkharaõã, Nandane ti N-vane Nandā- pokkharanã viya, puppharasamattā ti puppharasehi mattā calitā\<*<6>*>/, maka- randehãti ki¤jakkharato\<*<7>*>/ bhassandareõåhi\<*<8>*>/, pokkhare pokkhare ti pa- duminipaõõesu, tesu tesu hi ki¤jakkhato reõu bhassitvā pokkharamadhun nāma hoti, atha pacchimā ti ettāvatā sabbā disā vidisāpi vātā dassitā honti, thålā siüghātakā ti mahantā siüghāņakā ca, saüsādiyā\<*<9>*>/ ti sayaüjāta- khuddikasāli, yaüsåkarasāli\<*<10>*>/ pi vuccati, pasādiyā\<*<11>*>/ ti te yeva bhåmiyaü pa- titā, vyāviddhā ti pasanne udake vyāviddhā paņipātiyaü gacchantā dissanti, upayānakā ti kakkaņakā, madhun ti bhiüsakoņiyā bhinnāya paggharanakaraso madhusadiso hoti, khãraü sappin ti muëālakehi paggharanakaraso khãramissa- kanavagorasasappi viya hoti, sammadayatevā\<*<12>*>/ 'ti sampattajanaü madayati\<*<13>*>/ viya, samantā-m-abhināditā\<*<14>*>/ ti samantā abhinadantā\<*<15>*>/ vicaranti, nandikā ti ādãni tesaü nāmāni, tesaü paņhamā: sāmi Ve-ra imasmiü vane vasanto nandā ti vadanti dutiyā: tva¤ ca sukhena jãvaputtā ca te ti vadanti tatiyā: tva¤ ca jãvapiyaputtā ca te ti vadanti, catutthā ca: tva¤ ca Nandapiyaputtā ca te ti vadanti, tena tesaü etān' eva nāmāni ahesuü, pokkharaõãgharā ti pok- kharaõãvāsino. Evaü Cetaputtena Ve-rassa vasanaņņhāne akkhāte Jåjako tussitvā paņisanthāraü karonto imaü gātham āha: @@ Ta. sattubhattan ti madhusannibhaü sattusaükhātaü bhattaü, i. v. h idaü mama atthi, tan te dammi, gaõhāhi tan ti. Taü sutvā Cetaputto āha: @*>/ brahme gaõhāhi, gaccha brahme yathāsukhaü. || Ja_XXII:2036 ||>@ \<-------------------------------------------------------------------------- 1 Cks hikkāro. 2 Cks hihākāraü. 3 Bd puõõavā 4 Bd mahāpuõõavā. 5 so Cks; Bd -pupphapu¤cāpalālakhalasannibhā. 6 Bd balitā. 7 so Cks; Bd ki¤cikkharehi. 8 so Cks; wanting in Bd. 9 Bd saüsāriyā. 10 so Cks; Bd sukasāli. 11 Bd pasāriyā. 12 Cks sammo-, Bd samoditevā. 13 Bd modayati. 14 Bd samantā abhi-. 15 Bd abhinādantā. 16 Bd pi. >/ #<[page 532]># %<532 XXII. Mahānipāta.>% @@ @@ Ta. sambalan ti pātheyyaü, etãti yo ekapadikamaggo amhākaü abhi- mukho eti esa assamaü ujuü gacchati, Accuto ti evannāmako isi ta. vasatãti. @@ Ta. yenāsãti yasmiü ņhāne A. isi ahosi ta. gato ti. Cullavana- vaõõanā niņņhitā. @@ @@ @@ Ta. Bhāradvājo ti Jåjako, appamevā 'ti appā\<*<1>*>/ yeva, hiüsā ti tesaü vasena tumhākaü vihiüsā. Tāpaso āha: @@ @@ @@ @@ @@ @@ Jåjako āha: \<-------------------------------------------------------------------------- 1 Ck appaü, Cs appa. >/ #<[page 533]># %< 10. Vessantarajātaka. (547.) 533>% @@ Ta. taü ahaü -- ti ahaü taü dassanāya āgato. Tāpaso āha: @@ @@ Ta. na tassa bhogā ti bho brahme tassa Ve-rassa ara¤¤e viharantassa n' eva bhogā vijjanti, dhanadha¤¤a¤ ca na vijjati, duggaro hutvā vasati, tassa santikaü gantvā kiü karissasãti. Taü sutvā Jåjako āha: @*>/, nāhaü yācitum āgato, sādhu dassanam ariyānaü, sannivāso sadā sukho. || Ja_XXII:2052 ||>@ @@ I. v. h.: ahaü bho tāpasa akuddharåpo, alaü ettāvatā, ahaü pana na ki¤ci Ve-raü yācitum āgato, ariyānaü pana dassanaü sādhu, sannivāso pi etehi saddhiü sukho, ahaü tassa ācariyabrāhmano, mayā ca so yato\<*<2>*>/ Sivãhi vippavāsito tato paņņhāya adiņņhapubbo, tenāhaü naü dassanāya āgato, yadi tassa vasanaņņhānaü jānāsi saüsa me ti. So tassa\<*<3>*>/ saddahitvā "hotu saüsissāmi te, ajja tāva idh' eva tāva vasā" 'ti taü phalāphalehi santappetvā punadivase maggaü dassento hatthaü pasāretvā ā.: @@ @@ @@ \<-------------------------------------------------------------------------- 1 Bds bhoto. 2 Cks no. 3 Bd adds vacanaü. >/ #<[page 534]># %<534 XXII. Mahānipāta.>% @< dhavassakaõõā khadirā sālā phandanamāluvā sampavedhenti vātena sakiü pãtā va māõavā. || Ja_XXII:2056 ||>@ @@ @@ @@ @*>/ macchagumbanisevitaü\<*<2>*>/ suciü sugandhaü salilaü āpo tattha pi sandati\<*<3>*>/. || Ja_XXII:2062 ||>@ @@ @*>/ nãlān' ekāni setā lohitakām cā 'ti. || Ja_XXII:2064 ||>@ Tass' attho heņņhāvattasadiso va, kareri -- ti kareripupphehi vitatā, saddalā -- ti dhuvasaddalena haritā, na tatthu -- ti tasmiü ņhāne appa- mattako pi rajo na uddhaüsati, tålaphassasamåpamā ti muduphassatāya tålaphassasadisā, tiõāni -- ti tāni tassā bhåmiyā mayåragãvāvaõõāni tiõāni samantato caturaīgulān' eva\<*<5>*>/ vattanti, tato pana uttari na vaķķhanti, amba jambu -- ti ambā ca jambå ca kapitthā ca, paribhogehãti nānāvidhehi pupphupagaphalupagehi paribhogarukkehi, āpo tattha pi sandatãti\<*<6>*>/ tasmiü vanasaõķe Vaükapabbate kunnadãhi otarantaü udakaü sandati pavattatãti a., vicitraü nãlānekāni -- ti ekāni nãlāni ekāni setāni ekāni lohitānãti imehi tãhi uppalajātikehi taü saraü vicitraü sajjitapupphacaügoņakaü viya so- bhatãti dasseti. Evaü caturassapokkharaõiü\<*<7>*>/ vaõõetvā puna Mucalind- saraü vaõõento āha: @@ @@ @@ \<-------------------------------------------------------------------------- 1 Ck -vaõõåpaõikaü, Cs -vaõõapaõibhaü. 2 Bd -kumbha-. 3 Cks si kandati. 4 Cks -trā. 5 Bd -gulappamāõāneva. 6 so Bds; Cks sikandati in the place of āpo--. 7 Bd -rassapok-. >/ #<[page 535]># %< 10. Vessantarajātaka. (547.) 535>% Ta. khomā vā 'ti khomamayā viya paõķarā, setasogandhiyehi cā 'ti setuppalehi ca sogandhiyehi ca kalambakehi ca so saro sa¤channo, apari- yantā -- ti aparimāõā\<*<1>*>/ viya dissanti, gimhā -- ti gimhehi ca hemantikehi ca pupphitapadumā, jannutagghā -- ti jannupamāõe udake upattharā phullā honti santhatā viya khāyanti, vicittā -- ti vicitrā hutvā pupphehi santhatā sadā\<*<2>*>/ surabhã sampavāyanti. @@ @*>/ rukkhā Mucalindam abhito saraü\<*<4>*>/. || Ja_XXII:2069 ||>@ @*>/ sādhu vāyanti padmakā\<*<6>*>/ nigguõķã sirinigguõķã\<*<7>*>/ asanā c' ettha pupphitā || Ja_XXII:2070 ||>@ @@ @@ @*>/ ca || Ja_XXII:2073 ||>@ @*>/ rukkhā sallakiyo ca pupphitā setagerå ca tagarā\<*<10>*>/ maüsikuņņhā kulāvarā || Ja_XXII:2074 ||>@ @*>/ agyāgāraü samantato ti. || Ja_XXII:2075 ||>@ Ta. tiņņhantãti saraü parikkhipitvā tiņņhanti kadambā ca kaccikārā ti evaünāmarukkhā, pārija¤¤ā ti katamālā\<*<12>*>/, vāraõā sāyanā\<*<13>*>/ ti nāga- rukkhā\<*<14>*>/, mu calind -- \<*<15>*>/ ti mucalindassa ubhayapassesu, setapārisā ti setaccharukkhā\<*<16>*>/, te kira setakkhandhā mahāpaõõā kaõikārasadisapupphā honti, nigguõķã siriniguõķãti\<*<17>*>/ pakatãnigguõķã c' eva kāëanigguõķã ca, paīgurā ti paīgurarukkhā, kusumbharā ti eke gacchā, dhanutakkārã pupphehi sobhitā\<*<18>*>/, acchivā ti ādayo rukkhā yeva, setagerutagarakā\<*<19>*>/ ti setagerå ca tagarakā ca\<*<20>*>/, maüsikuņņhā\<*<21>*>/ kulāvarā ti maüsigacchā ca koņņhagacchā\<*<22>*>/ ca kulā- varā ca, akuņilā ti ujukā, agyāgāraü -- ti agyāgāraü parikkhipitvā ņhitā ti a. \<-------------------------------------------------------------------------- 1 Cks -õāni 2 Cks sarā. 3 Bd sa-. 4 Bd usatosaraü. 5 Bp -pārisā. 6 Bd paddakā. 7 Bd saranigg-. 8 Bd -õāni. 9 Cks acci-. 10 Ck setaīgaru nagarakā, Cs setaheru, tagarakā, Bd setaggāru ca taggarā, Bs takeru ca garākā. 11 Cks yanti. 12 Bd rattakamālā. 13 Cks vāyanā, Bd vhayanā? 14 Bd vāraõarukkhā cavhayanā rukkhā ca. 15 Bd ubhatosaraü. 16 Bd setagaccharukkhā. 17 Bd saranigg-. 18 Cks -taü. 19 Ck -turakā, Cks tatatarakā, Bd setaggaru ca taggarā. 20 Bd setaggaru ca taggarā ca. 21 Cks -koņņhā. 22 Bd kuņhu-. >/ #<[page 536]># %<536 XXII. Mahānipāta.>% @@ @*>/ pavattaü ullulitaü makkhikā hiīgujālaka dāsimaka¤cako\<*<2>*>/ c' ettha bahu nãcekalambakā. || Ja_XXII:2077 ||>@ @*>/ rukkhā tiņņhanti brāhmaõa sattāhaü dhārayamānānaü gandho tesaü na chijjati. || Ja_XXII:2078 ||>@ @*>/, indãvarehi sa¤channaü vanan tam upasobhitaü\<*<5>*>/, addhamāsaü dhārayamānānaü gandho tesaü na chijjati. || Ja_XXII:2079 ||>@ @*>/ pupphitā girikaõõikā, kaņerukkhehi sa¤channaü vanan taü tuëasãhi ca || Ja_XXII:2080 ||>@ @*>/ gandhena pupphasākhāhi taü vanaü, bhamarā pupphagandhena samantā-m-abhināditā. || Ja_XXII:2081 ||>@ @*>/ ubho ti. || Ja_XXII:2082 ||>@ Ta. phaõijjako\<*<9>*>/ ti bhåtanako, muggatiyo ti ekā muggajāti, karatiyo ti rājamāso, sevālasiüsakan ti ime pi\<*<10>*>/ gacchā yeva, api ca siüsakan ti rattacandanaü vuttaü, uddhā\<*<1>*>/ pavattaü -- ti taü upakaü tãramariyā daban- dhanaü vātāhataü ullulitaü hutvā tiņņhati, makkhikā -- ti hiīgujālakasaükhāte pi vikasitapupphagacche pa¤cavaõõā madhumakkhikā madhurassarena viravantiyo ta, vicarantãti a., dāsimaka¤cako\<*<11>*>/ c' etthā 'ti, imāpi dve rukkhajātiyo ettha, nãcekalambakā ti nãcakalambakā, elambarakasa¤channā ti evaü nāmi- kāya valliyā sa¤channā, tesan ti tesaü tassā valliyā pupphānaü sabbesam pi tesaü dāsimakādãnaü pupphānaü sattāhaü gandho na chijjati evaü gandha- sampannāni pupphāni rajatapaņņasadisavālukapuõõabhåmibhāge, gandho tesan ti tesaü indãvarapupphādãnaü gandho addhamāsaü na chijjatãti, nãlapupphãti ādikā pupphavalliyo, tulasãhi cā 'ti tuëasigacchehi ca, kakkarujātānãti valliphalāni, ta. ekissā valliyā phalani mahāghaņamattāni dvinnaü mutiīga- mattāni, tena vuttaü mutiīgamattāni tā\<*<12>*>/ ubho ti. @*>/ haritāyuto asã tālā va tiņņhanti chejjā indãvarā bahå. || Ja_XXII:2083 ||>@ @*>/ suriyavallã ca kāëiyā\<*<15>*>/ madhugandhiyā asokā mudayantã ca vallibho khuddapupphiyo || Ja_XXII:2084 ||>@ @*>/ rukkham āruyha tiņņhanti phullā kiüsukavalliyo. || Ja_XXII:2085 ||>@ \<-------------------------------------------------------------------------- 1 Cks uddā. 2 Cks -makacako. 3 Bd elampurukkha-. 4 Bd bhāgaso. 5 Bd varaü tamupasobhati. 6 Bd -setavāri. 7 Bd sammoditeva. 8 Bd vā. 9 Cks pa-. 10 Ck hi. 11 Cks -makasako. 12 Bd murajamattāni te. 13 Bd nāriyo. 14 Cks appo-. 15 Bd ko-. 16 Bd mallikā. >/ #<[page 537]># %< 10. Vessantarajātaka. (547.) 537>% @*>/ yåthikā madhugandhiyo nãliyā\<*<2>*>/ sumanā bhaõķã sobhati padumuttaro. || Ja_XXII:2086 ||>@ @@ @@ Ta. sāsapo ti siddhatthako, bahuko\<*<3>*>/ ti bahu, nādiyo\<*<4>*>/ haritāyuto ti haritena āyuto\<*<5>*>/ nādiyo\<*<4>*>/, ime dve lasunajātiyo, so pi lasuno ta. bahuko ti a., asã -- ti asãti evannāmikā rukkhā sinidhāya bhåmiyaü ņhitā tālā viya tiņņhanti, chejjā -- ti udakapariyante bahå suvaõõaindãvarā muņņhinā chinditabbā hutvā ņhitā apphoņā\<*<6>*>/ ti apphoņavalli\<*<6>*>/, vallibho -- ti vallibho ca khudda- pupphiyo ca nāgavallikā\<*<7>*>/ ti vallināgā\<*<8>*>/, kiüsuka -- ti sugandhamattā valli- jāti, kaņeruhā ca vāsantãti\<*<9>*>/ ime ca dve pupphagacchā, madhugandhiyā ti madhusamānagandhā, niliyā sumanā bhaõķãti vallisumanā ca\<*<10>*>/ bhaõķã ca, padumuttaro ti eko rukkho, kaõikārā ti vallikārāpi\<*<11>*>/ rukkhakaõikā rāpi, hemajālā vā ti pasāritahemajālā viya dissanti, mahodadhãti mahato udakassa ādhārabhåto Mucalindasaro. @*>/ vārigocarā rohitā naëapã siīgå kumbhilā makarā suså || Ja_XXII:2089 ||>@ @*>/ bhaddamuttā ca satapupphā\<*<14>*>/ ca lolupā || Ja_XXII:2090 ||>@ @*>/ tuīgavaõņakā\<*<15>*>/ padmakā naradā kuņņhā jhāmakā ca hareõukā || Ja_XXII:2091 ||>@ @*>/ ca guggulā vibhedikā corakā kuņņhā kappurā ca kaliügu cā\<*<17>*>/ 'ti. || Ja_XXII:2092 ||>@ Ta. Athassā po -- ti idha pokkharaõãsadisatāya saram eva pokkharaõãti vadati, rohitā ti ādãni tesaü vārigocarānaü nāmāni, madhå cā 'ti nimmak- khikamadhu¤ c' eva, madhulaņņhã cā 'ti laņņhimadhu¤ ca, tālisā ti ādikā sabbagandhajātiyo. @@ @*>/ ca tuliyā naëasannibhā camarã calanã laüghã jhāpitā makkaņā picu\<*<13>*>/. || Ja_XXII:2094 ||>@ \<-------------------------------------------------------------------------- 1 Bd vāsanti, Cks vāsenti. 2 Bd nāliyā, Cs nilãyā, Ck nãlãyā. 3 Cks pahåto. 4 Bd nāriyo. 5 Bd ayu-. 6 Cks appo-. 7 Bd -mallikā. 8 Bd adds ca mallikā ca. 9 Cks vāsentãti, Bd vāsintãti. 10 Bd adds pakatisumanā ca. 11 so Cks for vallãkaõikārāpi? Bd vaõõikaõikārāpi. 12 Bd bahukā. 13 Bd kuņantajā. 14 Bd seta-. 15 Bd tuīkavallikā. 16 Bd hari-. 17 Bd -gukā. 18 Bd sunopi, Cks salopã. 19 Bd pica, Cs ca. >/ #<[page 538]># %<538 XXII. Mahānipāta.>% @*>/ katamāyā\<*<2>*>/ ca ikkā goõasirā bahå khaggā varāhā nakulā kālak' ettha bahåtaso\<*<3>*>/ || Ja_XXII:2095 ||>@ @@ @*>/ aņņhapādā ca romā\<*<5>*>/ ca bhassarā\<*<6>*>/ ca kukutthakā\<*<7>*>/. || Ja_XXII:2097 ||>@ @*>/. || Ja_XXII:2098 ||>@ @*>/ tittirāyo kulāvā paņikuttakā || [Ja_XXII:2098*] ||>@ @*>/ bhaõķutittiranāmakā celāvakā piīgulāyo godhakā aīgahetukā || Ja_XXII:2099 ||>@ @@ Ta. parisālå 'ti vaëavāmukhapekkhiyo\<*<11>*>/, rohicca -- ti rohitā c' eva sarabhamigā ca, koņņhasuõā ņi sigālasunakhā, katthusoõā\<*<12>*>/ ti pi pāņho, sulo- picā\<*<13>*>/ 'ti esāpi ekā khuddakamigajāti, tuliyā ti pakkhabiëāëa\<*<14>*>/, naëa- sannibhā ti naëapupphavaõõā rukkhasunakhā ca, camarã calanãlaüghãt camarā migā ca calanã ca laüghã ca calanti\<*<15>*>/ vātamigā ca\<*<16>*>/, jhāpitā -- ti dve pi makkaņajātiyo, picå ti sarapariyante gocaragāhikā ekā makkaņajāti kakkaņā katamāya\<*<17>*>/, ti dve mahāmigā, ikkā ti acchā, goõasirā ti ara¤¤a- goõakā, kāëakettha bahåtaso\<*<18>*>/ ti kālakamigā nām' ettha\<*<19>*>/, soõā sigālā ti rukkhasunakhā ca sigālā ca, pampakā ti assamapadaü parikkhipitvā ņhitā mahāveõupampaņikā\<*<20>*>/, ākuccā\<*<21>*>/ ti godhā, pacalākā ti gajakumbhamigā, citrakāpi dãpiyo ti citramigā ca dāpimigā ca, pelakā cā 'ti sasā\<*<23>*>/, vighā- sādā ti ete sakuõā, sãhā ti kesarasãhā, kokanisātakā\<*<23>*>/ ti kokaü gahetvā khādanasãlā duņņhamigā, bhassarā\<*<6>*>/ ti setahaüsā, kakutthakā\<*<24>*>/ ti kakuttha- sakuõā\<*<25>*>/, caükorā ca vanakukkuņā ca, dindibhā ko¤cavādikā\<*<26>*>/ ti ime tayo pi sakuõā yeva, vyagghinasā ti senā, lohapiņņhā ti lohitavaõõa- sakuõā, pampukā ti pampaņakā, kapi¤jarā -- ti kapi¤jarā ca tittirā ca, kulāvā -- ti ime dve pi sakuõā, maddālakā cetakedå 'ti maddālakā ca celakedu ca\<*<27>*>/, bhaõķutittiranāmakā ti bhaõķå ca tittirā ca nāmakā ca, \<-------------------------------------------------------------------------- 1 Bd kakuņā, Cks kaõņakā. 2 Bd kaëa-. 3 so Bd; Cks -tayo. 4 Bd -nisādakā 5 Bd morā. 6 Cks ha-. 7 Cks kuka-, Bd kukuņhakā. 8 Cks ku¤ja-, Bd ko¤cavājikā. 9 Bd kampicanā, Ck -jatā. 10 so Cks; Bd celaketu. 11 Bd -yakkhiniyo. 12 Bd kotthasoõā. 13 Bd sunopicā. 14 Bd pakkhipilārā. 15 Cs canti, Bd omits calanti. 16 Cks omit ca. 17 Bd kakkuņākaņa-. 18 Cks tayo. 19 Bd ettha sare kaëakā ca bahåtaso ca. 20 Bd -veëukkā pampaņhakā. 21 Bd amattākucchā. 22 Cks sāsā. 23 Bd -õisādakā. 24 Bd kukkuņhatā. 25 Bd kukkuņhakā-. 26 Bd -vājikā. 27 Bd mandālakā ca celaketu ca. >/ #<[page 539]># %< 10. Vessantarajātaka. (547.) 539>% celābakā piīgulāyo ti dve sakuõajātiyo ca, tathā godhakā aīgahetukā ti saggā ti vānakasakuõā\<*<1>*>/, uhuükārā ti ulåkā. @*>/ ma¤jubhāõakā modanti saha bhariyāhi a¤¤ama¤¤aü pakåjino. || Ja_XXII:2101 ||>@ @*>/ setacchakåņā bhadrakkhā aõķajā citrapekhunā\<*<4>*>/. || Ja_XXII:2102 ||>@ @@ @*>/ kuëãrakā koņņhapokkharasātakā\<*<6>*>/ kāëāmeyyā baëãyakkhā kadambā suvasālikā || Ja_XXII:2104 ||>@ @*>/ ca kadambā suvakokilā || Ja_XXII:2105 ||>@ @*>/ kurarā\<*<9>*>/ haüsā āņā\<*<10>*>/ parivadantikā\<*<11>*>/ pākahaüsā atibalā najjuhā jãvajãvakā || Ja_XXII:2106 ||>@ @@ @@ @*>/ Mucalindam abhito\<*<13>*>/ saraü. || Ja_XXII:2109 ||>@ @@ @*>/ Mucalindam abhito saraü. || Ja_XXII:2111 ||>@ @@ @*>/ nivāro varako bahu sāli akaņņhapāko va ucchu tattha anappako. || Ja_XXII:2113 ||>@ @@ @@ \<-------------------------------------------------------------------------- 1 Bd jātasakuõā, Bs cāta. 2 so Ck; Cs sãlakā, Bds sālikā. 3 Cs ņhitā. 4 Cks -pekkhanā, Bd -pakkhanā 5 Bd kukkuņhakā. 6 Bd -ņakā. 7 Bd bhiīga-. 8 Bd ukkusā. 9 Bd kururå. 10 Cks āvā. 11 Bd parivattantikā. 12 Ck ku¤janti. 13 Bd ubhato. 14 Cks kujjanti. 15 Bd sayā bahukā. >/ #<[page 540]># %<540 XXII. Mahānipāta.>% Ta. nãlakā\<*<1>*>/ ti rājimattapattā\<*<2>*>/, ma¤jussarā sitā\<*<3>*>/ ti nibaddha- madhurassarā, setacchakåņā\<*<4>*>/ bhadrakkhā ti ubhapassesu setehi akkhi- kåņehi samannāgatā sundarakkhā, aõķajācittapekkhanā\<*<5>*>/ ti aõķena jātā, citrachattā\<*<6>*>/, kuëãrakā ti kakkaņakā\<*<7>*>/, koņņhā ti ādayo sakuõā va, vāraõā ti hatthisakuõā\<*<8>*>/, kadambā ti mahākadambā\<*<9>*>/ gahitā, suvakokilā ti kokilāhi\<*<10>*>/ saddhiü vicaraõasukā\<*<11>*>/ c' eva kokilā ca, kukkusā\<*<12>*>/ ti kāëakabarā\<*<13>*>/, kurarā\<*<14>*>/ ti setakurarā\<*<14>*>/, āņā{\<*<15>*>/} ti dabbãmukhasakuõā, parivadentikā\<*<16>*>/ ti ekā sakuõa- jāti, vāraõā -- ti rammābhirudā vāraõā, ubho -- ti sāyaü pāto\<*<17>*>/ pabbata- pādaü ekaninnādaü karontā nikåjanti, eõeyya -- ti eõimigehi ca pasatamigehi ca ākiõõaü, ta patto ti brāhmaõa Vessantarassa assamaü patto puriso ta assame chātakaü vā pānãyaü pipāsaü\<*<18>*>/ vā ukkaõņhitaü vā na paņilabhatãti. @@ Ta. yattha -- ti yasmiü ņhāne Ve-ahosi taü ņhānaü gato ti. Mahā- vanavaõõanā niņņhitā. Jåjako pi Accutatāpasena kathitamaggena gantvā catu- rassarapokkharaõiü patvā "ajja atisāyaõho, idāni Maddã ara¤- ¤ato āgamissati, mātugāmo hi nāma\<*<19>*>/ antarāyakaro hoti, sve tassā ara¤¤agatakāle assamapadaü gantvā Ve-raü dārake yā- citvā tāya anāgatāya te gahetvā pakkamissāmãti", ath' assa avidåre ekasmiü sānupabbataü āruyha phāsukaņņhāne nipajji, taü rattiü paccåsakāle Maddã supinaü addasa, evaråpo su- pino ahosi: eko puriso kaõho dve kāsāyāni paridahitvā dvãsu kaõõesu rattamālā\<*<20>*>/ pilandhitvā\<*<21>*>/ āvudhahattho tajjento\<*<22>*>/ āgan- tvā paõõasālaü pavisitvā Maddiü jaņāsu gahetvā ākaķķhitvā bhåmiyaü uttānaü pātetvā viravantiyā tassā dve akkhãni up- pāņetvā dve bāhāni chinditvā uraü bhinditvā paggharantaü lohitabinduü hadayamaüsaü ādāya pakkāmi, sā pabujjhitvā bhãtatasitā "pāpako me supino diņņho, supinapāņhako pana me Vessantarena sadiso nāma n' atthi, pucchissāmi nan" ti cin- \<-------------------------------------------------------------------------- 1 Bds sālikā. 2 so Cks; Bd citrarājisatapattā. 3 Bd jitā. 4 Bd setakkhi. 5 Bd citrapakkhino. 6 so Ck; Cs -jantā, Bd -pattā. 7 Bd kukkuņā. 8 Bd hatthiliīgasakuõā. 9 Bd -basakuõā. 10 Bd kolehi. 11 Bd -õakasuvakā. 12 Bd ukkusā 13 Bd kāëakururā. 14 Cks Bd kurårā. 15 Cks aņā 16 Cks -devantikā. 17 Ck pāta, Cs pātaü. 18 so Cs; Ck pāniyaüpāniyaü pipāsaü, Bd vā pāniyapipāsaütam. 19 Bd adds dānassa. 20 Bd -laü. 21 Bd pinalantitvā. 22 Bd tajjanto. >/ #<[page 541]># %< 10. Vessantarajātaka. (547.) 541>% tetvā paõõasālaü gantvā Mahāsattassa paõõasāladvāraü āko- ņesi, M. "ko eso" ti ā., "ahaü deva Maddãti", "bhadde am- hākaü katikavattaü bhinditvā kasmā akāle āgatā" ti, "deva na kilesavasenāgacchāmi, api ca kho me pāpako supino diņņho" ti\<*<1>*>/, "tena hi\<*<2>*>/ kathehi Maddãti", sā attanā diņņhaniyāmen' eva kathesi, M. supinam parigaõhitvā "mayhaü dānapāramã\<*<3>*>/ på- rissati, sve mayhaü yācako āgantvā putte yācissatãti, Maddiü assāsetvā uyyojessāmãti" cintetvā "Maddi tava dussayana- dubbhojanehi cittaü āluëitaü bhavissati, mā bhāyãti" mohetvā assāsetvā uyyojesi, sā vibhātāya rattiyā sabbaü kattabbayutta- kaü katvā dve putte āliīgitvā sãsaü cumbitvā "ajja me dussupino diņņho, appamattā tātā bhaveyyāthā" ti ovaditvā "deva dārakesu appamattā hothā" 'ti Mahāsattaü\<*<4>*>/ putte pa- ņicchāpetvā pacchiādãni ādāya assåni pu¤jantã målaphalatthāya vanaü pāvisi, Jåjako pi "idāni gatā bhavissatãti" sānupabhatā oruyha ekapadikamaggena assamābhimukho agamāsi. M. pi paõõasālato nikkhamitvā pāsāõaphale\<*<5>*>/ suvaõõapaņimā viya nisãditvā "idāni yācako āgamissatãti" pipāsito viya surāsoõķo tassāgatamaggaü\<*<6>*>/ olokento va nisãdi, puttāpi 'ssa pādamåle kãëanti, so maggaü olokento brāhmaõaü āgacchantaü disvā sattamāse nikkhittadānadhuraü ukkhipanto viya "ehi tvaü tāva brāhmaõā" 'ti somanassappatto Jālikumāraü āmantento imaü gātham āha: @*>/ m' ābhikãrare ti. || Ja_XXII:2117 ||>@ Ta. porāõaü -- ti pubbe Jetuttaranagare nānādisāhi\<*<8>*>/ yācakānaü āgama- naü viya ajja yācakānaü āgamanaü dissati, nandiyo\<*<7>*>/ mābhikãrare ti etassa brāhmaõassa diņņhakālato paņņhāya maü somanassāni abhikãranti abhik- kamanti, ghammābhitattassa sãte sãtådakassa ghaņasatasahassehi abhisi¤canakālo viya jāto ti. Taü sutvā kumāro āha: \<-------------------------------------------------------------------------- 1 Cs si. 2 Cks yaü devaü in the place of tena hi. 3 Cks -im. 4 Ck -tta, Bd -ttassa. 5 Cks -palake. 6 Bd tassāgamana-. 7 Cks nandiso. 8 Bd -sāni. >/ #<[page 542]># %<542 XXII. Mahānipāta.>% @*>/ viya āyāti, atithã no bhavissatãti. || Ja_XXII:2118 ||>@ vatvā ca pana kumāro tassa apacitiü karonto uņņhāyāsanā brāhmaõaü paccuggantvā parikkhāragahaõatthaü āpucchi, brāh- maõo taü oloketvā "ayaü V-rassa putto Jālikumāro nāma bhavissati, ādito paņņhāy' eva ca pharusavacanaü kathessā- mãti" cintetvā "apehi apehãti" accharaü pahari, kumāro āgantvā "ayaü brāhmaõo ativiya pharuso kin nu kho" ti tassa sarãraü olokento aņņhārasa purisadose passi, brāhmaõo pi Bo-aü upa- saükamitvā paņisanthāraü karonto āha: @@ @*>/ appam eva siriüsapā, vane vāëamigākiõõe kacci hiüsā na vijjatãti. || Ja_XXII:2120 ||>@ Bo. tena saddhiü paņisanthāraü karonto āha: @@ @*>/ appam eva siriüsapā, vane vāëamigākiõõe hiüsā amhaü na vijjati. || Ja_XXII:2122 ||>@ @*>/ imam{\<*<4>*>/} pi paņhamaü passāma brāhmaõaü devavaõõinaü ādāya beluvaü daõķaü aggihuttaü kamaõķalum. || Ja_XXII:2123 ||>@ @@ @*>/ piyālāni madhuke kāsumāriyo phalāni khuddakappāni, bhu¤ja brahme varaü varaü. || Ja_XXII:2125 ||>@ @@ vatvā ca pana M. cintesi: "ayaü brāhmaõo na akāraõena imaü brahāra¤¤aü āgato, āgamanakāraõaü ¤atvā taü papa¤caü akatvā pucchissāmi nan" ti cintetvā imaü gātham āha: \<-------------------------------------------------------------------------- 1 Bd addhiko. 2 Bd omits ca. 3 Bd jivi-. 4 Cs Bd idaü. 5 Bd tiõķu-. >/ #<[page 543]># %< 10. Vessantarajātaka. (547.) 543>% @@ Ta. kena vaõõenā 'ti kena kāraõena, hetunā ti paccayena. Jåjako āha: @*>/ na khãyati evan taü yācit' āga¤chiü, putte me dehi yācito ti. || Ja_XXII:2128 ||>@ Ta. vārivaho ti pa¤casu mahānadãsu udavaho, na khãyatãti pipāsitehi āgantvā hatthehi pi bhājanehi pi ussi¤citvā khãyamāno\<*<2>*>/ pi na khãyati\<*<3>*>/ evaü taü yācituü gacchanti\<*<4>*>/, tvam pi saddhāya påritattā\<*<5>*>/ evaråpo yevā 'ti ma¤¤amāno ahaü taü yācituü āga¤chiü, putte me -- ti mayā yācito tava putte mayhaü dāsatthāya dehãti. Taü sutvā M. somanassajāto hutvā pasāritahatthe\<*<6>*>/ sa- hassatthavikaü ņhapento viya pabbatapādaü unnādento i. g. ā.: @*>/ rājaputtã\<*<8>*>/ sāyaü u¤chāto ehiti. || Ja_XXII:2129 ||>@ @*>/ atha ne māladhārine || Ja_XXII:2130 ||>@ @*>/ brāhmaõā 'ti. || Ja_XXII:2131 ||>@ Ta. issaro ti tvaü mama puttānaü issaro sāmiko hutvā etto\<*<11>*>/ naya nayāhi, api ca kho pan' etaü\<*<12>*>/ kāraõaü atthi: etesaü mātā rājaputtã phalā- phalatthāya pāto gatā sāyaü ara¤¤ato āgamissati tāya ānãtāni madhuraphalā- phalāni paribhu¤jitvā idh' eva ņhāne\<*<13>*>/ ajj' ekarattiü vasitvā pāto va dārake gahetvā gamissasãti\<*<14>*>/, tassa nahāte ti tāya nahāpite, upaghāte\<*<15>*>/ ti sã- samhi\<*<16>*>/ upasiüghite\<*<17>*>/, atha te māladhārine\<*<18>*>/ ti atha vicitrāya mālāya alaükate mālaü vahamāne, pālipotthakesu pana atha te māladhārino ti likhitaü, tass' attho na vicārito, målaphalākiõõe ti maggapātheyyass' atthāya dinnehi nānāphalāphalehi ākiõõe, gacchissā ti gamissasãti\<*<19>*>/. Jåjako āha: \<-------------------------------------------------------------------------- 1 Bds -laü. 2 Cks -ne, Bd pivamāno. 3 Bd adds na sussati. 4 Bd evaü taü yācitāga¤chinti. 5 Cks add yeva. 6 Cks -taü hatthe. 7 Bd gato; gatā wanting in Cks. 8 all three MSS. -i. 9 Bd upagghāte. 10 Bd gaccha ādāya. 11 Bd ete. 12 Cks ekaü. 13 Bd vane. 14 Cks omit ga-. 15 Bd upagghāte. 16 Cks sãsaü. 17 Cks -siīghāte. 18 Cks -no. 19 gacchissā--wanting in Bd. >/ #<[page 544]># %<544 XXII. Mahānipāta.>% @@ @*>/ mantaü jānanti, sabbaü gaõhanti vāmato. || Ja_XXII:2133 ||>@ @@ @@ @@ Ta. na hetā yācayogã nan ti ettha nan ti nipātamattaü, i. v. h.: mahārāja etā itthiyo nāma na hi yācayogã yācanāya\<*<2>*>/ anucchavãkā na honti kevalaü antarāyassa kāriyā ti dāyakānaü pu¤¤antarāyaü yācakāna¤ ca lābhan- tarāyaü karonti, mantan ti itthiyo\<*<3>*>/ māyaü nāma jānanti, vāmato ti sab- baü\<*<4>*>/ vāmato gaõhati na dakkhiõato\<*<5>*>/, saddhāya -- ti kamma¤ ca phala¤ ca saddahitvā dānaü dadato, māsan ti mā āsaü\<*<6>*>/ mātaraü addakkhi, kayirā ti kareyya, āmantayassute ti jānāpehi mayā saddhiü pesehãti vadati, dadato ti dadantassa. Vessantaro āha: @*>/ Jāliü Kaõhājinaü ubho\<*<8>*>/. || Ja_XXII:2137 ||>@ @*>/ bahuü dassati\<*<10>*>/ te dhanan ti. || Ja_XXII:2138 ||>@ Ta. ayyakassā 'ti mayhaü pituno Sa¤jaya-mahārājassa dvinnaü ku- mārānaü ayyakassa, dassatãti\<*<11>*>/ so rājā tuyhaü bahuü dhanaü dassati\<*<12>*>/. Jåjako aha: @*>/ daõķāya maü dajjā vikkiõeyya haneyya vā jino dhana¤ ca dāse\<*<14>*>/ ca gārayhassa brahmabandhuyā ti. || Ja_XXII:2139 ||>@ Ta. acchedanassā 'ti acchinditvā gahaõassa bhāyāmi, rājā\<*<15>*>/ -- ti ayaü brāhmaõo dārakacoro\<*<16>*>/ daõķam assa upanethā\<*<17>*>/ ti evaü daõķatthāya maü \<-------------------------------------------------------------------------- 1 Bd itthikā. 2 Cks yācamānāya. 3 Cks itthi. 4 Cks sabbā. 5 Cks -te. 6 Cks etesaü. 7 so Cks; Bd ayyakassāmi me dehi; read: ayyakassāp' ime dehi? 8 Bd jālikaõhājinācubho. 9 Bd citto. 10 Cks dasseti. 11 Ck dassati no ti, Cs dassati to ti, Bs dassati ne dhananti. 12 Cks dassasãti. 13 Ck Bd rāja. 14 Bd dāsā¤. 15 Bd rāja. 16 Cks add ti. 17 Bd dethā. >/ #<[page 545]># %< 10. Vessantarajātaka. (547.) 545>% rājānaü\<*<1>*>/ dadeyya, gārayh' assa -- ti kevalaü brāhmaõiyā ca garahitabbā\<*<2>*>/ bhavissāmãti. Vessantaro āha: @@ Jåjako āha: @@ Ta. dārake cā 'ti alaü mayhaü a¤¤ena dhanena ahaü ime dārake ca attano brāhmaõiyā paricārike\<*<3>*>/ nessāmãti. Taü tassa pharusavacanaü sutvā dārakā piņņhipaõõasālaü gantvā tato piņņhipaõõasālato pi palāyitvā gumbagahane nilã- yitvā\<*<4>*>/ tatrāpi Jåjakenāgantvā gahitaü\<*<5>*>/ viya attānaü sampassa- mānā kampantā katthaci ņhātuü\<*<6>*>/ asamatthā ito c' ito ca dhā- vitvā caturassapokkharaõãtãraü gantvā ķalhaü vākacãraü nivā- setvā udakaü oruyha pokkharapattaü sãse ņhapetvā udakena paņicchannā hutvā aņņhaüsu. Tam atthaü pakāsento Satthā āha: @*>/ sutvā luddassa bhāsitaü tena tena padhāviüsu Jāli Kaõhājinā ubho\<*<8>*>/ ti. || Ja_XXII:2142 ||>@ Jåjako pi kumāre adisvā Bo-aü apasādesi "bho Ve-ra tvaü idān' eva mayhaü dārake datvā mayā `nāhaü Jetuttara- nagaraü gamissāmi dārake mama\<*<9>*>/ brāhmaõiyā paricārike nessāmãti' vutte iīgitasa¤¤aü datvā putte palāpetvā ajānanto viya nisinno, n' atthi ma¤¤e lokasmiü tayā sadiso musāvādo" ti\<*<10>*>/, taü sutvā M. kampito hutvā "te palātā bhavissantãti" cintetvā "brāhmaõa mā cintayi, ānemi\<*<11>*>/ te kumāre" ti uņņhāya piņņhipaõõasālaü gantvā tesaü vanagahanaü\<*<12>*>/ paviņņhabhāvaü \<-------------------------------------------------------------------------- 1 so Cks; Bd amaccānaü. 2 so all three MSS. for -o? 3 Cks -rikā. 4 Bd niliyiüsu. 5 Cks -tā. 6 Bd sandhāretuü. 7 so Cks for vyathitā? Bd byādhitā. 8 Bd cubho. 9 Cks maü. 10 Bd -dãti. 11 Bd ānessāmi. 12 Bd gumba-. >/ #<[page 546]># %<546 XXII. Mahānipāta.>% ¤atvā padavaëa¤jānusārena p-tãraü gantvā udake otiõõapadaü disvā "udakaü oruyha ņhitā bhavissantãti" ¤atvā "tāta\<*<1>*>/ Jālãti" pakkositvā gāthādvayam āha: @*>/, påretha mama pāramiü, hadayaü me 'bhisi¤cetha, karotha vacanaü mama. || Ja_XXII:2143 ||>@ @*>/. || Ja_XXII:2144 ||>@ Tāta Jālãti pakkosi\<*<4>*>/, kumāro pitu saddaü sutvā evaü cintesi: "brāhmaõo maü yathāruciü karotu pitarā saddhiü dve kathā na kathessāmãti" sãsaü nãharitvā pokkharapattāni viyåhanto udakā uttaritvā M-assa dakkhiõapāde patitvā gop- phakasandhiü daëhaü gahetvā parodi, atha naü M. āha: "tāta bhaginã te kuhin" ti, "tāta ime sattā nāma bhaye uppanne attā- nam eva rakkhantãti", atha M. "puttehi me katikā kathā bha- vissantãti" ¤atvā "ehi amma Kaõhe" ti pakkositvā gāthadvayaü ā.: @*>/, påretha mama pāramiü\<*<6>*>/, hadayam me 'bhisi¤cetha, karotha vacanaü mama. || Ja_XXII:2145 ||>@ @*>/ ca me hotha acalā bhavasāgare, jātipāraü tarissāmi uddharissaü\<*<8>*>/ sadevakan ti. || Ja_XXII:2146 ||>@ Sāpi "pitarā saddhiü dve kathā na kathessāmãti" tath' eva uttaritvā M-assa vāmapāde patitvā gopphakasandhiü\<*<9>*>/ daë- haü gahetvā parodi, tesaü assåni M-assa phullapadumavaõõe pādapiņņhe patanti, tassa assåni tesaü suvaõõaphalakasadisāya piņņhiyā patanti, atha M. kumāre uņņhāpetvā assāsetvā "tāta Jāli, kiü tvaü mama dānavittabhāvaü na jānāsi, ajjhāsayam me tāta matthakaü pāpehãti" vatvā goõe agghāpento viya tatth' eva ņhito kumāre agghāpesi, so kira puttaü āmantetvā āha: "tāta Jāli, tvaü bhujisso hotukāmo brāhmaõassa nikkha- \<-------------------------------------------------------------------------- 1 Cks ammatāta. 2 Bd piyāputtā. 3 Bd adds tattha hadayaü me bhisi¤cethā ti brāhmaõa akkosanena uõhaü mama hadayaü vupasametha bhavasāgare ti sāgarasadise bhave acalā yānā ca nāvā ca me hotha ahaü sadevakaü lokaü jātipāraü tāressāmãti. 4 Bd omits tāta--. 5 Bd piyā dhitā. 6 Cks piyā me dānapārami. 7 Cks yanā-. 8 Cks -rissāmi 9 all three MSS. goppa-. >/ #<[page 547]># %< 10. Vessantarajātaka. (547.) 547>% sahassaü datvā bhujisso bhaveyyāsi, bhaginã pi kho pana te uttamaråpadharā, koci nãcajātiko brāhmaõassa ki¤cid eva dhanaü datvā tava bhaginiü bhujissaü katvā jātisambhedaü kareyya, a¤¤atra ra¤¤ā sabbasatadāyako nāma n' atthi, tasmā bhaginã te bhujissā hotukāmā brāhmaõassa dāsasataü dāsi- sataü hatthis. assas. usabhas. nikkhasatan ti sabbasataü\<*<1>*>/ datvā bhujissā hotå" 'ti evaü kumāre agghāpetvā samassāsetvā assamapadaü netvā kamaõķalunā udakaü gahetvā "ehi vata bho brāhmaõā" 'ti\<*<2>*>/ sabba¤¤uta¤āõassa\<*<3>*>/ patthanaü katvā uda- kaü pātetvā "puttena me sataguõena sahassaguõena satasa- hassaguõena sabba¤åta¤āõam eva piyataran" ti paņhaviü unnā- dento brāhmaõassa piyaputtadānaü adāsi. Tam atthaü pakāsento Satthā āha: @*>/ brāhmaõassa adā dānaü Sivãnaü raņņhavaķķhano. || Ja_XXII:2147 ||>@ @*>/ brāhmaõassa adā vitto\<*<5>*>/ puttake dānam uttamaü. || Ja_XXII:2148 ||>@ @@ @*>/ brāhmaõassa adā dānaü Sivãnaü raņņhavaķķhano ti. || Ja_XXII:2150 ||>@ Ta. vitto\<*<5>*>/ ti pãtisomanassajāto hutvā, tadāsi yaü bhiüsanakan ti tadā dānatejena unnadantã\<*<7>*>/ mahāpaņhavã kampi, Sinerupabbatarājā onami, sabbe devā sādhukāram adaüsu, yāva Brahmalokā ekakolāhalam ahosi, khaõikavassaü vassi\<*<8>*>/, akālavijjulatā nicchariüsu, Himavantavāsino sãhādayo sakala= Himavantaü ekaninnādaü kariüsu, evaråpaü bhiüsanakaü ahosi, Pāliyaü pana medinã samakampathā\<*<9>*>/ 'ti ettakam eva vuttaü, yan ti yadā, sukhavacchite ti su- khasaüvaķķhite sukhavasite sukhaparipālite adāsãti, bho brāhmaõa puttena me sataguõena sahassag. satasahassag. sabba¤¤åta¤āõam eva piyataran ti tass' atthāya adāsãti. \<-------------------------------------------------------------------------- 1 Bd -tāni. 2 Bd adds āmantetvā. 3 Bd adds paccayo hotuti. 4 Cs -jinā ubho, Bd -jinaü cubho, Ck jālãkaõhājināvubho. 5 Cks citto. 6 Cks -vajjite. 7 Cks -ti, Bd unnādenti. 8 Bd ghanika-, Cks vasi. 9 Bd sampakampathā. >/ #<[page 548]># %<548 XXII. Mahānipāta.>% M. dānaü datvā "aho sudinnaü me dānan" ti pãtiü up- pādetvā kumāre olokento aņņhāsi. Jåjako pi vanagumbaü pavi- sitvā valliü dantehi bhinditvā ādāya kumārassa dakkhiõa- hatthaü kumārikāya vāmahatthena saddhiü ekato bandhitvā tam eva vallikoņãhi poņhayamāno gahetvā pāyāsi. Tam atthaü pakāsento Satthā āha: @@ @*>/ brāhmaõo ākoņayanto te\<*<2>*>/ neti\<*<3>*>/ Sivirājassa pekkhato ti. || Ja_XXII:2152 ||>@ Ta. tesaü pahaņaņņhāne chavi chijjati lohitaü paggharati, paharaõakāle a¤¤ama¤¤aü piņņhiü dadanti\<*<4>*>/, ath' ekasmiü visamaņņhāne brāhmaõo pakkhalitvā pati, kumārānaü mudu- hatthehi thaddhavalli gaëitvā gatā, te rodamānā palāyitvā M-assa santikaü āgamiüsu. Tam atthaü pakāsento Satthā āha: @@ @@ @@ @*>/ no, tadāyaü brāhmaõo kāmaü vikkiõātu hanātu vā: || Ja_XXII:2156 ||>@ @*>/ atha ovaķķhapiõķiko\<*<7>*>/ dãghuttaroņņho capalo kaëāro bhagganāsako || Ja_XXII:2157 ||>@ @*>/ lohamassu\<*<9>*>/ haritakeso valãnaü\<*<10>*>/ tilakāhato || Ja_XXII:2158 ||>@ @*>/ ca brahā kharo\<*<12>*>/ ajināni ca sannaddho amanusso bhayānako. || Ja_XXII:2159 ||>@ \<-------------------------------------------------------------------------- 1 Bd daõķa¤cādāya. 2 Cks so. 3 Cks nete. 4 Bd piņhiyo namanti. 5 Bd etu. 6 so Cks; Bd andha-. 7 Bd obandha-. 8 Bd -uko. 9 Cks lomahassu. 10 Bd valinaü. 11 Bd -ņo. 12 Cks karo. >/ #<[page 549]># %< 10. Vessantarajātaka. (547.) 549>% @*>/ yācati, nãyamāne pisācena kin nu tāta udikkhasi, || Ja_XXII:2160 ||>@ @*>/ nåna te hadayaü āyasaü daëhabandhanaü yo no baddhe na jānāsi brāhmaõena dhanesinā accāyikena luddena yo no gāvo va sumbhati. || Ja_XXII:2161 ||>@ @*>/ yåthā hãnā pakandatãti. || Ja_XXII:2162 ||>@ Ta. udikkhatãti pitu santikaü gantvā pakampamāno oloketi, vedhan ti vedhamāno, tva¤ca no tāta dassasãti tāta tva¤ ca amhe tāya anāgatāya eva brāhmaõassa adāsi, mā evaü kari, adhivāsehi tvaü kālaü tāta yāva ammam pi passemu, atha no tāta ammāya diņņhakāle tvam pi dassasi, vikkiõātu ha- nātu vā ti tāta ammāya āgatakāle esa amhe vikkiõātu vā hanātu vā yaü vā icchati taü vā karotu, api ca kho pan' esa kakkhaëo pharuso aņņhārasahi purisa- dosehi samannāgato ti aņņhārasapurisadose kathesi: tattha balaükapādo pat- tharitapādo\<*<4>*>/, addhanakho\<*<5>*>/ ti påtinakho ti a., atho ovaķķhapiõķiko\<*<6>*>/ ti heņņhā galitapiõķikatamaü\<*<7>*>/, dãghuttaroņņho ti mukham pidahitvā ņhitena\<*<8>*>/ uttaroņņhena samannāgato, capalo ti paggharitalālo, kaëāro ti såkaradāņhehi samannāgato, bhagganāsako ti bhaggāya nāsāya s., lohamasså\<*<9>*>/ ti tamba- vaõõamassu, haritakeso ti suvaõõavaõõakeso viråëhakeso, valinan ti sarãra- cammassa valãnagahito\<*<10>*>/, tilakāhato ti kāëatilakehi parikkhitto\<*<11>*>/, piīgalo ti bilālakkhisadisehi akkhãhi s., vinato ti kaņiya¤ ca piņņhiya¤ ca khandhe cā 'ti tãsu ņhānesu vaüko, vikato ti vikatapādo\<*<12>*>/ abaddhasandhãti pi vuttaü, katākato\<*<13>*>/ ti vivarantehi aņņhisandhãhi samannāgato, brahā ti dãgho, amanusso ti na manusso manussavesena vicaranto pi yakkho esa, bhayānako ti ativiyā bhiü- sanako, manusso vā udāhu yakkho ti tāta sace evaü koci puccheyya atha maü- salohitabhojano ti vattuü yuttaü, dhanan taü tāta yācatãti tāta esa am- hākaü maüsaü khāditukāmo tumhe puttadhanaü yācati, udikkhasãti maj- jhattaü\<*<14>*>/ pekkhasi, asmā\<*<15>*>/ nåna te hadayan ti tāta mātāpitunnaü hadayan nāma puttesu mudukaü hoti puttānaü dukkhaü na sahati\<*<16>*>/, tava pana pāsāõo\<*<17>*>/ viya ma¤¤e hadayaü athavā\<*<18>*>/ āyasaü daëhabandhanaü, tena amhākaü evaråpe dukkhe uppanne\<*<19>*>/ na jānāsãti ajānanto viya acchasi, accāyikena luddenā 'ti ativiya luddena pamāõātikkantena, yo no ti brāhmaõena no amhe kanittha- bhātike baddhe bandhite yo tvaü na jānāsi\<*<20>*>/, sumbhatãti poņheti\<*<21>*>/, idheva \<-------------------------------------------------------------------------- 1 Cks dhanaü tātāva. 2 Cks add ha. 3 Bd khirasampattā, Cks sara-. 4 Bd patthaņa-. 5 Bd anta-, Bs andha-. 6 Cks ovaķķhi, Bd obandha-. 7 so Ck; Cs -piõķitatamaü, Bd -piõķimaso. 8 Bds add dãghena. 9 Cks lomahaüså. 10 so Cks; Bd valigahitaü. 11 Bd -kiõõo. 12 Ck vinata-, Bd vikoņo ti vikaņa-. 13 Bd kaņakatā. 14 Bd ajhu. 15 Cks amma. 16 Bd -anti. 17 Bd -õa. 18 Cks ti. 19 Bd adds na rujjati. 20 Cks omit yo no ti--. 21 Bd poth-. >/ #<[page 550]># %<550 XXII. Mahānipāta.>% acchatan ti tāta ayaü Kaõhājinā na ki¤ci dukkhaü jānāti, yathā nāma khãra- sammattā\<*<1>*>/ migapotikā yåthaparihãnā mātaraü apassantã khãratthāya pakandati evaü ammaü apassantã kanditvā sussitvā marissatãti, tasmā ma¤ ¤eva brāhmaõassa dehi, ahaü gamissāmi, ayaü Kaõhājinā idh' eva hotå 'ti. Evaü vutte\<*<2>*>/ M. na ki¤ci kathesi, tato kumāro mātāpi- tunnaü ārabbha paridevanto āha: @*>/ tam me dukkhataraü ito. || Ja_XXII:2163 ||>@ @*>/ tam me dukkhataram ito. || Ja_XXII:2164 ||>@ @*>/ Kaõhājinaü apassantã kumāriü cārudassaniü. || Ja_XXII:2165 ||>@ @*>/ Kaõhājinaü apassanto kumāriü cārudassaniü. || Ja_XXII:2166 ||>@ @@ @@ @*>/, aķķharatte va\<*<7>*>/ ratte vā nadãva avasucchati\<*<8>*>/. || Ja_XXII:2169 ||>@ @*>/. aķķharatte va\<*<7>*>/ ratte vā nadãva avasucchati\<*<8>*>/. || Ja_XXII:2170 ||>@ @@ @*>/ nigrodhā ca kapitthanā vividhāni phalajātāni -- tāni ajja jahāmase. || Ja_XXII:2172 ||>@ @@ @@ @@ @@ \<-------------------------------------------------------------------------- 1 Ck -sammatā, Bd -samattā. 2 Ck -o. 3 Bd passissaü. 4 Bd rucchati, Bs rujjati. 5 Bd ciraü rucchati assame. 6 Bd rucchati. 7 Cks ca. 8 Cks -sujjhati, Bd -sussati. 9 Bds cime. >/ #<[page 551]># %< 10. Vessantarajātaka. (547.) 551>% Ta. pumunā ti bhave vicarantena\<*<1>*>/ pumunā purisena mādisena, labbhā ti labhitabbam eva, tamme dukkhataraü ito ti tam me ammaü passituü alabhantassa dukkhaü hoti ito\<*<2>*>/ poņhena dukkhato sataguõena dukkhataraü, rucchitãti rodissati, aķķharatteva rattevā ti sakalaratte vā amhe saritvā ciraü rodissati, avasucchatãti\<*<3>*>/ appodakā kunnadã viya avasucchissati\<*<4>*>/, yathā\<*<5>*>/ khippam eva sussati evaü aruõe uggacchante yeva sussitvā marissatãti adhippā- yen' evam āha, vedisā ti olambanasākhā, tānãti yesan no målapupphaphalāni\<*<6>*>/ gaõhantehi\<*<7>*>/ ciraü kãëitaü tāni ajja ubho pi mayaü jahāma, hatthikā ti ten' eva amhākaü kãëanatthāya katahatthikā\<*<8>*>/. Evaü paridevamānam eva saddhiü bhaginiyā Jåjako pi āgantvā poņhento\<*<9>*>/ gahetvā pakkāmi. Tam atthaü pakāsento Satthā āha: @@ @@ @*>/ sokaü pativinessatãti. || Ja_XXII:2179 ||>@ Mahāsattassa putte arabbha balavasoko uppajji hadaya- maüsaü uõhaü ahosi, so\<*<11>*>/ kesarasãhena gahitamattavāraõo viya Rāhumukhe paviņņhacando viya kampamāno sakabhāvena san- dhāretuü asakkonto assupuõõehi nettehi paõõasālaü pavisitvā karuõaü paridevi. Tam atthaü pakāsento Satthā āha: @@ Tatoparaü Mahāsattassa vilāpagāthā honti: @@ @@ \<-------------------------------------------------------------------------- 1 Cks -to. 2 Ck imenā. 3 Cks -sujjhati, Bd -sussati. 4 Cks -sujjhissati, Bd -sussissati. 5 Cks tathā. 6 Cks måle pupphaphalābhi. 7 Bd gaõhitehi. 8 Bd hatthiråpakā. 9 Bd adds te. 10 Cks -ti, Bd udikkhati. 11 Cks sokena. >/ #<[page 552]># %<552 XXII. Mahānipāta.>% @*>/ pādehi, ko ne hatthe gahessati. || Ja_XXII:2183 ||>@ @@ @*>/ ko lajjã\<*<4>*>/ paharissati. || Ja_XXII:2185 ||>@ @*>/ baddhassa kumināmukhe akkosati paharati piye putte apassato ti. || Ja_XXII:2186 ||>@ Ta. Kanvajjā 'ti kathan nu ajja\<*<6>*>/, uparucchantãti saņņhiyojanamaggaü upagantvā rodissanti, saüvesanākāle ti mahājanassa paribhu¤janakāle\<*<7>*>/, ko ne dassatãti ko nesaü bhojanaü dassati, kathannu pathaü gacchantãti kathan nu saņņhiyojanamaggaü gamissanti, pattikā ti hatthiyānādirahitā, anu- pāhanā ti upāhanamattehi viyuttā sukhumālā vatapādā\<*<8>*>/, gahessatãti kila- mathavinodanatthāya ko gaõhissati, dāsidāsassā 'ti dāsidāso assa, a¤¤o vā -- ti tassa pi dāso ti evaü paramparāyo mayhaü catuttho pesiyo pesana- kārako assa, tassa evaü suvihãnassā\<*<9>*>/ 'ti ayaü Vessantarassa dāsapatidāso ti ¤atvā ko ëajjã paharissatãti lajjāsampanno ko pahareyya, yuttan nu kho tassa nillajjassa mama putte paharitun ti, vārijassevā 'ti kumināmukhe bad- dhassa macchasseva sato mama, apassato ti akāro nipātamattaü passantass' eva piyaputte\<*<10>*>/ akkosati c' eva garahati ca aho vata dāruõo ti. Atha M-assa kumāresu sinehena evaü parivitakko udapādi "ayaü brāhmaõo mama putte ativiya viheņhetãti", sokaü san- dhāretuü asakkonto "brāhmaõaü anubandhitvā jãvitakkhayaü pāpetvā ānessāmi te kumāre" ti, tato "aņņhānam etaü, kumā- rānaü pãëanaü atidukkhaü iti dānaü datvā anutappanaü nāma sataü dhammo na hotãti" cintesi, tadatthajotanāya ime dve parivitakkagāthā nāma honti: @@ @*>/ taü dukkharåpaü yaü kumārā viha¤¤are, sata¤ ca dhammam a¤¤āya ko datvā anutappatãti. || Ja_XXII:2188 ||>@ Ta. satan ti pubba-Bodhisattānaü paveõiyaü dhammaü, so kira tasmiü khaõe Bodhisattapaveõiü anussari, tato sabba-Bodhisattānaü dhanapariccāgaü \<-------------------------------------------------------------------------- 1 so Cs Bd; Ck yan-. 2 Ck Bd -i, Cs ajjã. 3 Ck supihinassa, Cs supihãnassa, Bd suvihinassa. 4 Cks -i, Bd lajja. 5 Bd pemāto. 6 Bd kaü nu ajja. 7 Bd parivasanā-. 8 so Cs; Ck vana-, Bd sukhumālapādā, omitting vata. 9 Ck suvihitassā, Bd supihānassā. 10 Cks add koci. 11 Bd aņhāna me. >/ #<[page 553]># %< 10. Vessantarajātaka. (547.) 553>% aīgapariccāgaü jãvitap. puttap. bhariyapariccāgan ti ime pa¤ca mahāpariccāge apariccajitvā Buddha-bhåtapubbā nāma n' atthi, ahaü tesaü abbhantaro\<*<1>*>/, mayāpi puttadhãtaro adatvā na sakkā Buddhena bhavitun ti cintetvā kiü tvaü Vessantara paresaü dāsatthāya dinnaputtānaü dukkhabhāvaü na jānāsi yena\<*<2>*>/ brāhmaõaü anubandhitvā jãvitakkhayaü pāpessāmãti sa¤¤aü uppādesi, dānaü datvā pacchā anutāpo\<*<3>*>/ nāma tava ananuråpo ti evaü attānaü paribhāsitvā sace pi so kumāre māressati\<*<4>*>/ dinnakālato paņņhāya mama na ki¤ci hotå 'ti evaü\<*<5>*>/ daëhasamādānaü adhiņņhāya paõõasālato nikkhamitvā paõõasāladvāre pāsāõa- phalake ka¤canapaņimā viya nisãdi. Jåjako pi\<*<6>*>/ kumāre poņhetvā nesi. Tato kumāro vilapanto ā.: @*>/ tath' eva so. || Ja_XXII:2189 ||>@ @*>/ janindena brāhmaõassa dhanesino accāyikassa luddassa yo no gāvo va sumbhati. || Ja_XXII:2190 ||>@ @@ @*>/ nigrodhā ca kapitthanā vividhāni phalajātāni tāni Kaõhe\<*<10>*>/ jahāmase. || Ja_XXII:2192 ||>@ @*>/ jahāmase. || Ja_XXII:2193 ||>@ @*>/ jahāmase. || Ja_XXII:2194 ||>@ @*>/ jahāmase. || Ja_XXII:2195 ||>@ @*>/ jahāmase ti. || Ja_XXII:2196 ||>@ Ta. yassā 'ti yassa santike sakāmatā n' atthi. Puna brāhmaõo ekasmiü visamaņņhāne pakkhalitvā patito, tesaü hatthato bandhanaü\<*<11>*>/ mu¤citvā gataü\<*<12>*>/, te pahaņakukkuņā viya kampamānā palāyitvā ekavegen' eva pitu santikaü gatā. Tam atthaü pakāsento Satthā āha: @*>/ ti. || Ja_XXII:2197 ||>@ \<-------------------------------------------------------------------------- 1 Bd adds hoti. 2 Bd kena. 3 Cks -tappo. 4 Bd mārissati, Cks omit mā-. 5 Bd na ki¤ci kātabaü hotãti so. 6 Bd adds bodhisattassa mukhe. 7 Bd pitā atthi. 8 Cs Bd si. 9 Bd cime. 10 Cks -hā. 11 Bd bandhunavalli. 12 Bd gaëitaü. 13 Bd cubho. >/ #<[page 554]># %<554 XXII. Mahānipāta.>% Ta. tena tenā 'ti tena muttakhaõena\<*<1>*>/ yena disābhāgena tesaü pitā atthi tena padhāviüsu, padhāvitvā pitu santikam eva gamiüså 'ti a. Jåjako vegen' uņņhāya vallidaõķahattho kappuņņhānaggi viya uggiranto\<*<2>*>/ āgantvā "ativiya palāyituü chekā tumhe" ti hatthe bandhitvā puna nesi. Tam atthaü pakāsento Satthā āha: @*>/ neti Sivirājassa pekkhato ti. || Ja_XXII:2198 ||>@ Evaü niyyamānesu Kaõhājinā nivattitvā olokentã pitarā sallapi. Tam atthaü pakāsento Satthā āha: @@ @*>/ no, niyyamāne pisācena kin nu tāta udikkhasãti. || Ja_XXII:2200 ||>@ Ta. tan ti taü passamānaü nisinnaü pitaraü Sivirājaü, dāsiyan ti dāsikaü, khāditun ti khādanatthāya ayaü no giridvāraü asampatte yeva ubhohi cakkhåhi surattalohitabindå\<*<5>*>/ paggharantehi khādissāmãti netãti, khādituü pacituü\<*<6>*>/ vā neti, kiü amhe udikkhasi, sabbadā tvaü sukhito hohãti\<*<7>*>/. Daharakumārikāya vilapantiyā kampamānāya gacchantiyā M-assa balavasoko uppajji hadayavatthuü uõham ahosi, nāsi- kāya appahontiyā mukhena uõhe assāsapassāse vissajjesi, assåni lohitabindåni hutvā nettehi nikkhamiüsu, so idaü evaråpaü dukkhaü sinehadosen' eva jāyati\<*<8>*>/ na a¤¤ena kāraõena, sinehaü akatvā majjhatten' eva bhavitabban ti tathāråpaü sokasallaü attano ¤āõabalena vinodetvā pakatinisinnākāren' eva\<*<9>*>/ nisãdi. Giridvāraü asampatte yeva kumārã vilapantã agamāsi: @*>/ suriyo, brāhmaõo ca tareti\<*<11>*>/ no. || Ja_XXII:2201 ||>@ \<-------------------------------------------------------------------------- 1 Ck -kāraõena, Cs vuttakāranena. 2 Bd avattharanto. 3 Cks so. 4 Cks netu. 5 Bd rattalohitehi. 6 Cks pacci-. 7 Cks hotãti. 8 Bd jātaü. 9 Cks -kāraõeneva. 10 Ck nãcovo-, Cs nãcovā-, Bd niceco. 11 Ck va taroti, Cs va tarohi. >/ #<[page 555]># %< 10. Vessantarajātaka. (547.) 555>% @*>/ bhåtāni pabbatāni vanāni ca, sarassa sirasā vandāma supatitthe ca āpake\<*<2>*>/ || Ja_XXII:2202 ||>@ @*>/ osadhyo pabbatāni vanāni ca ammaü ārogyaü vajjātha: ayan no neti brāhmaõo. || Ja_XXII:2203 ||>@ @@ @*>/, api passesi no\<*<5>*>/ lahuü. || Ja_XXII:2205 ||>@ @@ @*>/ anappako yā no baddhe na jānāti brāhmaõena dhanesinā accāyikena luddena yo no gāvo va sambhati. || Ja_XXII:2207 ||>@ @*>/ ammaü passemu sāyaü u¤chāto āgataü, dajjā ammā brāhmaõassa phalaü khuddena missitaü, || Ja_XXII:2208 ||>@ @*>/ dhāto\<*<9>*>/ na bāëhaü tarayeyya\<*<10>*>/ no, sutā\<*<11>*>/ ca vata no pādā, bāëhaü tāreti\<*<12>*>/ brāhmaõo, iti tattha vilapiüsu kumārā mātugiddhino\<*<13>*>/ ti. || Ja_XXII:2209 ||>@ Ta. pādukā ti khuddapādā, okandāmasãti\<*<14>*>/ avankandāma\<*<15>*>/, apacitiü nãcavuttiü dassentā jānāpema, sarassā 'ti imassa padumasarassa pariggāhikān' eva\<*<16>*>/ nāgakulāni sirasā vandāma, supatitthe\<*<17>*>/ va āpake\<*<18>*>/ ti sobhanatit- thāya\<*<19>*>/ nadiyā adhivatthadevatāpi vandāma, tiõalatā cā 'ti\<*<20>*>/ tiõāni ca olam- banalatāyo ca, osadhyo ti osadhiyo sabbattha adhivatthā ca devatā sandhāy' evam āha, anupatitukāmā ti sace pi sā amhākaü padānupadaü āgantukāmā, api passesi no\<*<21>*>/ lahun ti api nāma etāya ekapadiyā anupatamānā puttake te\<*<22>*>/ lahuü passeyyāsãti evaü taü vadeyyāthā 'ti, jaņinãti baddhajaņaü ārabbha āha, mātaraü pamukhaü\<*<23>*>/ viya ālapanena ālapantã āha, ativelan ti pamāõā- tikkantaü katvā u¤chācariyāya laddhaü vanamålaphalāphalaü, khuddena missitan ti ta¤ ca khuddakamadhunā missitaü, asito ti asitāsano\<*<24>*>/ pari- bhuttaphalo, dhāto\<*<25>*>/ ti suhito, na bāëhaü tarayeyyā\<*<26>*>/ 'ti na thaddha- vegena nayeyya\<*<27>*>/, mātugiddhino ti matari giddhena samannāgatā balava- sinehā evaü vilapiüså 'ti. Kumārapabbaü niņņhitaü. \<-------------------------------------------------------------------------- 1 Cks okanda-, Bd okkantāmasi. 2 Cks va āvake. 3 Bd tiõalatāni. 4 Bd -patheyyāsi. 5 Cks ne. 6 so all three MSS. 7 Bd apijja. 8 Cks asino. 9 Ck dāto, Cs dāto corr. to dhāto. 10 Cks taraseyya, Bd dhārayeyya. 11 Bs punā. 12 Bd dhāreti. 13 Bd -gaddhino. 14 Bd okkantā-. 15 Bd -kantāma. 16 Cks pariggahaneva, Bd -ggāhikādeva. 17 Bd -tiņhe. 18 Cks āvake. 19 Bd supatiņhāya. 20 Bd tiõalatāni. 21 Cks ne. 22 Bd amhe. 23 Bd paraümukhā. 24 so Bd; Cks āsito ti nisinno. 25 Bd tato. 26 Cks tareyyā, Bd dhārayeyya. 27 Bd dhārayeyya. >/ #<[page 556]># %<556 XXII. Mahānipāta.>% Yaü pana taü ra¤¤ā paņhaviü unnādetvā brāhmaõassa piyaputtesu dinnesu yāva Brahmalokā ekakolāhalam ahosi tena bhijjitahadayā Himavantavāsinãdevatāyo tesaü brāhmaõena niy- yamānānaü vilāpaü sutvā mantayiüsu: "sace Maddã sakālass' eva\<*<1>*>/ assamaü āgamissati tattha puttake adisvā Ve-raü puc- chitvā brāhmaõassa dinnabhāvaü sutvā balavasinehena padānu- padaü dhāvitvā mahantaü dukkhaü anubhaveyyā" 'ti, atha te\<*<2>*>/ devaputte "tumhe sãhavyagghadãpivesena\<*<3>*>/ nimmitvā deviyā gamanamaggaü\<*<4>*>/ rumbhitvā\<*<5>*>/ yāciyamānāpi\<*<6>*>/ yāva suriyass' atthaügamā maggaü adatvā yathā candālokena assamaü pa- visati evam assā sãhādãhi aviheņhanatthāya ārakkhaü kareyyā- thā" 'ti āõāpesuü. Tam atthaü pakāsento Satthā āha: @@ @@ @*>/ naü viheņheyya vyaggho dãpã ca lakkhaõaü n' eva Jātikumār' assa kuto Kaõhājinā siyā, ubhayen' eva jãyetha patiü putte ca lakkhaõā ti. || Ja_XXII:2212 ||>@ Ta. idaü vacanamabravun ti tumhe tayo janā sãho ca vyaggho ca dãpã cā 'ti evaü tayo vāëamigā hothā 'ti idan tāva devatā tayo devaputte abra- vuü, māheva no ti Maddã rājaputtã u¤chāto sāyaü mā no āgamā candālokena sāyam eva gacchatå 'ti vadanti, mā hevamhākaü nibbhoge ti amhākaü bhoge vijite amhākaü vanaghaņāya mā naü koci migo heņheti\<*<8>*>/, yathā na heņ- ņheti\<*<9>*>/ evam assa ārakkhaü gaõhathā ti vadanti, sãho ce\<*<7>*>/ nan ti sace hi nam anārakkhaü sãhādãsu koci viheņheyya ath' assā jãvitakkhayaü pattāya n' eva Jāli assa kuto Kaõhājinā siyā, evaü sā lakkhaõasampannā, ubhayeneva -- ti dvãhi koņņhāsehi jãyeth' eva, tasmā susaüvihitam assā ārakkhaü karotha 'ti. Atha te devaputtā "sādhå" 'ti tāsaü devatānaü vacanaü paņisuõitvā sãhavyagghadãpino hutvā gantvā tassā āgamana- magge paņipāņiyā nipajjiüsu. Maddã pi kho "ajja mayā dussu- \<-------------------------------------------------------------------------- 1 Bd kālasseva. 2 Bd tayo. 3 Cks -se. 4 Bd āga-. 5 Ck råhahitvā. 6 Cks yācamānāpi, 7 Cks va. 8 Bd hedhayittha. 9 Bd vihedhesi. >/ #<[page 557]># %< 10. Vessantarajātaka. (547.) 557>% pino diņņho, sakālass' eva målaphalaü gahetvā assamaü ga- missāmãti" kampamānā målaphalāni upadhāresi, ath' assa hatthato khaõitti\<*<1>*>/ patati, tathā aüsato uggãva¤ ca patati, dak- khiõakkhi ca phandati, phalino rukkhā aphalā viya aphalā ca rukkhā phalino viya khāyiüsu, dasa disā na pa¤¤āyiüsu, sā "kin nu kho idaü pubbe abhåtapubbaü ajja hotãti" cintetvā āha: @*>/. || Ja_XXII:2213 ||>@ @@ @*>/ suriyo dåre ca vata assamo, ya¤ ca tesaü ito hassaü\<*<4>*>/ tan te bhu¤jeyyuü bhojanaü. || Ja_XXII:2215 ||>@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @*>/ sāyaü saüvesanam pati aha¤ ca putte passeyyaü Jāliü\<*<6>*>/ Kaõhājinaü c' ubho\<*<7>*>/. || Ja_XXII:2225 ||>@ @@ \<-------------------------------------------------------------------------- 1 so all three MSS. 2 Bd adds: evaü sā paridevantã pakkāmi. 3 Cs ol-. 4 Ck bhassaü, Bd hāyaü for hāsaü? 5 Bd passatha. 6 Ck Bd jālã. 7 Bd -nāvubho c: -nāv' ubho? >/ #<[page 558]># %<558 XXII. Mahānipāta.>% @@ Ta. tassā ti tassā mama, assamāgamanampatãti assamaü paņicca sandhāya āgacchantiyā, upaņņhahun ti upaņņhāya ņhitā, te kira paņhamaü paņipāņiyā nipajjitvā tāya āgamanakāle uņņhāya vijambhitvā maggaü rumbhantā\<*<1>*>/ paņipāņiyā tiriyaü aņņhaüsu, ya¤ca tesan ti aha¤ ca yaü ito målaphalaü tesaü harissan taü Ve-ro ca puttakā c' assā 'ti te tayo pi janā bhu¤jeyyuü, a¤¤aü tesaü bhojanaü n' atthi, anāyatin ti anāgacchantiü maü ¤atvā ekako va nåna dārake tosento nisinno ti, saüvesanākāle ti a¤¤esu divasesu attano khādāpanapivāpanakāle, khãrapãtā vā 'ti yathā khãrapākā\<*<2>*>/ khãrass' atthāya kanditvā taü alabhitvā kandantā va niddaü okkamanti evaü phalāphalatthāya kanditvā alabhitvā kandamānā va niddaü upagatā bhavissantãti vadati, vāripãtā vā 'ti pade yathā pipāsitā pānãyatthāya kanditvā alabhitvā kandantā va niddaü okkamantãti iminā nayen' attho daņņhabbo, acchare ti acchanti, paccug- gatā -- ti maü paccuggatā hutvā tiņņhanti, paccuggantun ti pi pātho, paccug- gantvā ti a., ekāyano ti ekass' eva\<*<3>*>/ ayano ti ekapadimaggo ekapatho ti so ca eko va dutiyo n' atthi, okkamitvāpi gantuü na sakkā, kasmā yasmā: sarā sobbhā ca passato, nam' atthå 'ti sā a¤¤aü maggaü adisvā ete yācitvā paņikkamā- pessāmãti phalapacchiü sãsato otāretvā a¤jalim paggayha namassamānā evam āha, bhātaro ti mayaü hi manussarājaputtā tumhe migarājaputtā iti me dhammena bhātaro hotha, avaruddhassā ti raņņhato pabbajitassa\<*<4>*>/, Rāmaü Sãtāvanubatā ti yathā Dasaratha-rājaputtaü Rāmaü tassa kaniņņhā bhaginã\<*<5>*>/ Sãtā devã tass' eva aggamahesã hutvā taü anubbatā patidevatā hutvā appamattā upaņņhāsi tathā aham pi Vessantaraü upaņņhahāmi nātima¤¤āmãti vadati, tumhe cā 'ti tumhe ca mayhaü maggaü datvā sayaü gocaragahaõakāle putte passetha aha¤ ca passeyyaü, detha me maggan ti yācati. Atha te devaputtā velaü oloketvā "idāni 'ssā maggaü dātuü velā\<*<6>*>/" ti ¤atvā uņņhāya\<*<7>*>/ apagacchiüsu. Tam atthaü pakāsento Satthā imaü gātham āha: @*>/ sutvā nelapatiü\<*<9>*>/ vācaü vāëā patthā\<*<10>*>/ apakkamun ti. || Ja_XXII:2228 ||>@ Ta. nelapatin ti\<*<11>*>/ na elapatiü\<*<12>*>/ elapātarahitaü\<*<13>*>/ visadaü madhuravācaü. Sāpi kho vālesu apagatesu assamaü agamāsi, tadā ca puõõamåposatho hoti, sā caükamanakoņiyaü patvā yesu ņhānesu pubbe putte passati tesu apassantã āha: \<-------------------------------------------------------------------------- 1 Ck rumgantā, Cs ruyhantā, Bs rumbhitvā. 2 Bd khãrapitā. 3 Cks ekappasseva. 4 Bd pabbā-. 5 Cks omit bha-. 6 Cks velan. 7 Bd adds maggā. 8 Cks bahuü-. 9 Ck te-, Cs nelapanaü. 10 so Cks for panthā? Bd pantā. 11 Ck telapittanti, Cs telapitanti. 12 Ck Bd -ti. 13 Ck elā-, Cs elāpatā-. >/ #<[page 559]># %< 10. Vessantarajātaka. (547.) 559>% @*>/ paccuggatā maü tiņņhanti vacchā bālā va mātaraü. || Ja_XXII:2229 ||>@ @*>/ paccuggatā maü tiņņhanti haüsā v' upari pallale. || Ja_XXII:2230 ||>@ @@ @*>/ migā viya ukkaõõā\<*<3>*>/ samantā-m-abhidhāvino\<*<4>*>/ ānanditā\<*<5>*>/ pamuditā vaggamānā va\<*<6>*>/ kampare, ty-ajja putte na passāmi Jāliü\<*<7>*>/ Kaõhājina¤ c' ubho\<*<8>*>/. || Ja_XXII:2232 ||>@ @*>/ migã chāpaü pakkhã muttā va\<*<10>*>/ pa¤jarā ohāya putte nikkhamiü\<*<11>*>/ sãhã vāmisāgiddhinã\<*<12>*>/, ty-ajja putte na passāmi Jāliü\<*<13>*>/ Kaõhājina¤ c' ubho\<*<14>*>/. || Ja_XXII:2233 ||>@ @*>/ assamassāvidårato, ty-ajja putte na passāmi Jāliü\<*<7>*>/ Kaõhājina¤ c' ubho\<*<14>*>/. || Ja_XXII:2234 ||>@ @@ @*>/ Kaõhājina¤ c' ubho\<*<14>*>/. || Ja_XXII:2236 ||>@ @*>/ chāpā paccuggantvāna assamā dåre maü pavilokenti, te na passāmi dārake. || Ja_XXII:2237 ||>@ @*>/ kãëanakaü\<*<18>*>/ patitaü paõķubeëuvaü, ty-ajja putte na passāmi Jāliü\<*<19>*>/ Kaõhājina¤ c' ubho\<*<14>*>/. || Ja_XXII:2238 ||>@ @*>/, ty-ajja putte na passāmi Jāliü\<*<19>*>/ Kaõhājina¤ c' ubho\<*<14>*>/. || Ja_XXII:2239 ||>@ @*>/ thanā ekā vilambati, ty-ajja putte na passāmi Jāliü\<*<22>*>/ Kaõhājina¤ c' ubho\<*<14>*>/. || Ja_XXII:2240 ||>@ @*>/ sāyaõhasamayaü puttakā paüsukuõņhitā\<*<24>*>/ ucchaīge me\<*<25>*>/ vivattanti te na passāmi dārake. || Ja_XXII:2241 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bd -kuõķitā. 2 Bd dve. 3 Cks okiõõā. 4 Cks abhiyācino. 5 Bd ānandino. 6 Cks ca. 7 Cks jālã, Bd jāli. 8 Ck -jināvubho, Cs -jinavubho, = Jāli-Kaõhājināv ubho? Bd -jinā cubho 9 all three MSS. ca. 10 Bd ca. 11 Bd nikkhami, Cks nikkhāmi. 12 Cks Bd cā-. 13 Ck jāli, Cs jalã. 14 Cks -jināvubho, Bd -jinācubho. 15 Bd upakaõõāyo. 16 read: chakaliü va nigiü? 17 Bd ne-. 18 Bd kãëānakaü. 19 Cks jālã. 20 Cs -jālini, Ck -jālati. 21 Bd vicinati, Ck me kovicinanti, Cs he kovinanti. 22 all three MSS. jāli. 23 Bd yassu, Cks yassa. 24 Bd -kuõķitā. 25 Cks maü. >/ #<[page 560]># %<560 XXII. Mahānipāta.>% @@ @@ Ta. nan ti nipātamattaü, paüsu -- ti paüsumakkhitā, paccuggatā- man ti maü paccuggatā hutvā, paccuggantun ti pi pāņho, paccuggantvān' eva attho, ukkaõõā\<*<1>*>/ ti yathā migapotikā mātaraü disvā kaõõe ukkhipitvā gãvaü pasāretvā mātaraü upagantvā haņņhatuņņhā samantā abhidhāvino, vaggamānā -- ti vaggamānā mātuhadayamaüsaü kampenti\<*<2>*>/ viya evaü pubbe mama puttakā, tyajjā 'ti te ajja na passāmi, chakalãva migã chāpan ti yathā chakalã migã va\<*<3>*>/ pa¤jarasaükhātā kulāvakā muttapakkhã va\<*<3>*>/ āmisagiddhinã sãhi va\<*<3>*>/ attano chāpaü ohāya gocarāya pakkamanti tathāhaü ohāya putte gocarāya nik- khamin ti vadati, idaü tesaü parakkantan\<*<4>*>/ ti vassāratte sānupabbate nā- gānaü padavaëa¤jaü viya idaü tesaü\<*<5>*>/ kãëanaņņhāne ādhāvanaparidhāvanaparak- kantaü\<*<6>*>/ pa¤¤āyati, citakā ti sa¤citanicitā vālikapu¤jā, parikiõõāyo ti vippa- kiõõāyo, samantāmabhidhāvantãti a¤¤esu divasesu samantā abhidhāvanti, paccudentãti paccuggacchanti, dåramāyatin ti dårato āgacchantiü. cha- kalãva migã chāpā ti attano mātaraü chakalã va\<*<7>*>/ migã viya\<*<8>*>/ ca chāpā, idaü tesan ti hatthiråpakādãhi kãëantānaü ida¤ ca tesaü suvaõõavaõõaü kãëana- beëuvaü parigaëitvā patitaü, mayhime ti mayhaü ime thanā khãrassa pårā, uro ca sampadālatãti hadaya¤ ca phalati, ucchaīge me vivattanitãti mama ucchaīge āvattanti vivattanti, samajjo\<*<9>*>/ -- ti samajjaņņhānaü\<*<9>*>/ viya upaņņhāti, tyajjā 'ti te ajja, apassantyā ti apassantiyā mama, bhamate viyā 'ti kulālacakkaü viya bhamati, kākoëā ti vanakākā, matā nånā 'ti addhā hatā vā\<*<10>*>/ kenaci nãtā bhavissanti, sakuõā ti avasesasakuõā, matā nånā 'ti addhā matā bhavissanti. Iti sā vilapantã M-assa santikaü gantvā phalapacchiü otā- retvā M-aü tuõhãm\<*<11>*>/ āsãnaü disvā dārake c' assa santike apassantã āha: @*>/ me nåna dārakā. || Ja_XXII:2245 ||>@ @@ @*>/ vivane kena nãtā me dārakā. || Ja_XXII:2247 ||>@ \<-------------------------------------------------------------------------- 1 Cks okiõõā. 2 Cks kampanti. 3 Bd ca. 4 Bd padakkantan. 5 Bd ne-. 6 Bd -nupadakkantaü. 7 Bd -lã vãya ca. 8 Cks vāya. 9 Cks sammajj-. 10 Bd addhā matā. 11 all three MSS. -im. 12 Bd matā. 13 Bd idãne, Cks irino. >/ #<[page 561]># %< 10. Vessantarajātaka. (547.) 561>% @*>/ nikkhantā khiķķāsu pasutā nu te. || Ja_XXII:2248 ||>@ @*>/ opāto, kena nãtā me dārakā ti. || Ja_XXII:2249 ||>@ Ta. apirattevame ti api balavapaccåse supinaü passantiyā viya me mano, migā ti sãhādayo vāëamigā, iriõe\<*<3>*>/ ti niroje, vivane ti vivitte, dåtā ti ādu Jetuttaranagare Sivira¤¤o santikaü tayā dåtaü\<*<4>*>/ katvā pesitā, suttā ti paõõasālaü pavisitvā sayitā, ādu bahi no\<*<5>*>/ ti ādu te dārakā khiķķāpasutā hutvā bahi nikkhantā ti pucchati, nevassakesā dissantãti sāmi Ve-ra n' eva tesaü\<*<5>*>/ kāëa¤janavaõõā kesā dissanti na jālino ti ka¤canajālavicittā\<*<6>*>/ hatthapādā, sakuõāna¤ ca\<*<7>*>/ opāto ti Himavantapadese hatthiliīgasakuõā nāma atthi, te opatitvā ākāsen' eva gacchanti, ten' etaü\<*<8>*>/ pucchāmi: kin tehi sakuõehi nãtā, ito a¤¤esam pi kesa¤ci tesaü sakuõānaü viya opāto jāto, akkhāhi me: kena nãtā me dārakā ti. Evaü vutte pi M. na ki¤ci āha, atha naü sā "deva kasmā mayā saddhiü na kathesi ko mama doso" ti vatvā āha: @@ @*>/ putte na passāmi tva¤ ca maü nābhibhāsasi. || Ja_XXII:2251 ||>@ @*>/ ukkantasattaü\<*<11>*>/ maü pāto dakkhisi no matan ti. || Ja_XXII:2252 ||>@ Ta. idaü tato -- ti sāmi Ve-ra yaü mama raņņhā pabbājitāyā ara¤¤e vasantiyā putte ca apassantiyā dukkhaü idaü tava\<*<12>*>/ mayā saddhiü akathanaü mayhaü tato dukkhataraü, tvaü hi maü ajja daķķhaü\<*<13>*>/ patidahanto viya tālā\<*<14>*>/ patitaü daõķena poņhento viya\<*<15>*>/ tuõhãbhāvena kilamesi, idaü hi me hadayaü sallaviddho yathā vaõo tath' eva kampati\<*<16>*>/ c' eva rujati\<*<17>*>/ ca, saü- viddho\<*<18>*>/ ti pi pātho, sampatividdho ti attho, ukkantasattaü\<*<19>*>/ man ti apagatājãvitaü, dakkhisi no ti ettha nokāro nipātamatto, maü kālass' eva mataü passissasãti\<*<20>*>/ attho. M. "kakkhaëakathāya naü puttasokaü jahāpessāmãti" cintetvā imaü gātham āha: \<-------------------------------------------------------------------------- 1 Bd no. 2 Ck -naü va, Cs -naü ca. 3 Cks irine, Bd idine. 4 Bd dåte. 5 Cks te. 6 so Bd; Cks na jālino vivittā. 7 Cks -naü va. 8 Ck teneta, Bd tena taü. 9 Cks ya¤ca. 10 Bd a¤¤e. 11 Cs -santā? Ck -sattā, Bd okkantasantaü. 12 Cks tava idaü. 13 Bd hi mayhaü ajagaradaķķhaü. 14 Bd papātā. 15 Bds add sallena vaõaü vijhanto viya. 16 Bd -peti. 17 Bd rujjati. 18 Bds sampaviddho. 19 Bd okkantasanta. 20 Cks passatãti. >/ #<[page 562]># %<562 XXII. Mahānipāta.>% @@ Ta. kim -- ti Maddi tvaü abhiråpā pāsādikā, Himavante nāma bahuvana- carakā tāpasavijjādharādayo vicaranti, ko jānāti ki¤ci tayā kataü, tvaü pāto va gantvā kim idaü sāyaü āgacchasi, daharakumārake ohāya ara¤¤aü gatitthiyo nāma sasāmikitthiyo evaråpā na honti, ko nu kho me dārakānaü pavatti kiü vā me sāmi\<*<1>*>/ cintessatãti ettakam pi nāhosi, pāto va gantvā candālokena āgac- chasi, mama duggatabhāvass' eva doso ti tajjetvā va¤cetvā kathesi, sā tassa kathaü sutvā āha: @*>/ pātum āgatā sãhassa vinadantassa vyagghassa ca nikujjitaü. || Ja_XXII:2254 ||>@ @*>/ me hatthā patito uggãva¤ cāpi aüsato. || Ja_XXII:2255 ||>@ @*>/ katvāna a¤jaliü sabbā disā namassisaü api sotthi ito siyā. || Ja_XXII:2256 ||>@ @@ @*>/ maggaü, tena sāyamhi āgatā ti. || Ja_XXII:2258 ||>@ Ta. ye\<*<6>*>/ saraü pātun ti ye panãyaü pātuü imaü saraü āgatā, vyag- ghassa cā 'ti vyagghassa a¤¤esa¤ ca hatthiādãna¤ c' eva sakuõasaüghassa nikujjitaü\<*<7>*>/ ekaninnādaü saddaü kiü tvaü na assosãti pucchati, so pana M-ena puttānaü dinnavelāya saddo ahosi, ahu pubbanimittan ti deva imassa me dukkhassa anubhavanatthāya pubbanimittaü ahosi, uggãvan ti aüsakåņe pacchilagganakaü, puthun ti visuü visuü sabbā disā vidisā na- massissaü, mā heva no ti amhākaü rājaputto sãhādãhi hato mā hotu dārakā acchādãhi parāmaņņhā mā hontå 'ti patthayantã namassiü, te maü pariyāva- ruü maggan ti sāmi ahaü hi imāni ca bhiüsakāni mahantāni dussupino ca me diņņho ajja sakālass' eva gamissāmãti\<*<8>*>/ phalitarukkhe pi aphale viya aphale ca phalite viya passantã kicchena phalāphalāni gahetvā giridvāraü sampāpuõiü atha te sãhādayo maü disvā maggaü paņipāņiyā rumhitvā\<*<9>*>/ aņņhaüsu, tena sāyaü āgat' amhi, khamāhi me sāmãti. M. tāya saddhiü ettakam eva kathaü\<*<10>*>/ vatvā yāva aru- õuggamanā na ki¤ci kathesi, tato paņņhāya Maddã nānappa- kāraü vilapantã āha: \<-------------------------------------------------------------------------- 1 Bd kiüdiso me sāmiko. 2 Bs sayaü, Cks sāyaü. 3 Bd khaõitti. 4 Cs Bd -u. 5 Cks Paņiyāru. 6 Bd adds saraü. 7 Cks nikku-. 8 Bd āg-. 9 Bd rumpitvā. 10 Bd ettha--, Cks ekameva gāthaü. >/ #<[page 563]># %< 10. Vessantarajātaka. (547.) 563>% @@ @*>/ kāmāhi puttakā, || Ja_XXII:2260 ||>@ @*>/ suvaõõahāliddiü\<*<3>*>/ ābhataü paõķubeluvaü rukkhapakkāni cāhāsiü, ime te\<*<4>*>/ puttā kãëanā. || Ja_XXII:2261 ||>@ @*>/ sālukaü pi¤jarodakaü\<*<6>*>/ bhu¤ja khuddehi saüyuttaü saha puttehi khattiya. || Ja_XXII:2262 ||>@ @*>/. || Ja_XXII:2263 ||>@ @*>/. || Ja_XXII:2264 ||>@ @*>/ passesi Jāliü Kaõhājina¤ c' ubho. || Ja_XXII:2265 ||>@ @*>/ sãlavante bahussute, ty-ajja putte na passāmi Jāliü Kaõhājina¤ c' ubho ti. || Ja_XXII:2266 ||>@ Ta. āceram -- ti vattasampanno antevāsã ācariyaü viya, anuņņhitā ti pāricariyānuņņhānena anuņņhitā apamattā hutvā paņijaggāmi, tuyhaü\<*<1>*>/ kāmā ti tumhākaü kāmena tumhe patthayantã, puttakā ti kumāre ālapantã paride- vati, suvaõõa -- \<*<11>*>/ ti puttakā ahaü tumhākaü nahāpanatthāya suvaõõavaõõaü hāliddiü ghaüsitvā\<*<12>*>/ ādāya āgatā, beluvan ti kãëanatthāya ca vo idaü su- vaõõavaõõaü beluvapakkam pi mayā āgataü rukkhapakkānãti kãëanatthāya a¤¤āni pi manāpāni rukkhaphalāni āhāsiü, ime te\<*<13>*>/ ti puttā ime vo kãëanā ti vadati, muëālavaņakan\<*<14>*>/ ti muëālakaõķakaü\<*<15>*>/, sālukan ti idaü uppalā- disālukam pi me bahuü ābhataü pi¤jarodakan\<*<16>*>/ ti siüghāņakaü, bhu¤jā 'ti idaü sabbaü khuddakamadhunā saüyuttaü puttehi saddhiü bhu¤jā 'ti pari- devati, Siviputtā ti c' avhayā\<*<17>*>/ 'ti sāmi Sivirāja paõõasālāya sayāpitaņņhā- nato sãghaü putte pakkosa, api Sivãti\<*<18>*>/ sāmi Sivirāja api putte passesi\<*<19>*>/ sace passasi dassehi, kiü maü atikilamesi, abhisasin\<*<20>*>/ ti tumhākaü putta- dhãtaro mā passitthā 'ti evan nåna akkosi. \<-------------------------------------------------------------------------- 1 Bd tumhaü. 2 Bd imaü. 3 Bd -ddhaü. 4 Bd vo. 5 so Cks; Bd -livaņņakaü. 6 Bd ci¤ca-. 7 Bd nicāvhaya, Cs nicavhaya, Ck nicavhayaü. 8 Bd -gantiyā. 9 Bd siviputte pi. 10 Cks abhissiü, Bd abhissasi. 11 Bd -ddan. 12 Cks ghasitvā, Bd -ddaü nissadāyaü ghaüsitvā. 13 Bd vo. 14 Cks -vatakan, Bd -livaņņakan. 15 Bd -kuõķalikaü. 16 Bd ji¤ca-. 17 Bd -puttānicāvhayā. 18 Bd sivi putte pi passesãti. 19 Cks passasi. 20 Cs ahassin, Bd abhissasin. >/ #<[page 564]># %<564 XXII. Mahānipāta.>% Evaü vilapamānāya M. na ki¤ci kathesi, sā tasmiü aka- thente kampamānā candālokena putte vicinantã yesu yesu jam- burukkhādãsu ņhānesu te\<*<2>*>/ pubbe kãëiüsu tāni tāni patvā pari- devantã āha: @@ @@ @@ @@ @@ @*>/ ime yehi-ssu\<*<3>*>/ pubbe kãëiüsu, te kumārā na dissare ti. || Ja_XXII:2272 ||>@ Ta. ime te hatthikā ti pabbatåpari dārake adisvā paridevamānā tato oruyha puna assamapadaü āgantvā ta. te upadhārentã kãëanabhaõķāni tesaü disvā evam āha: @*>/ bahukā kadalimigā yehi-ssu\<*<3>*>/ pubbe kãëiüsu, te kumārā na dissare. || Ja_XXII:2273 ||>@ @*>/ yehi-ssu\<*<3>*>/ pubbe kãëiüsu, te kumārā na dissare. || Ja_XXII:2274 ||>@ Ta. sāmā ti khuddakā sāmā suvaõõamigā, sāsolåkā\<*<4>*>/ ti sasā ca ulåkā\<*<6>*>/ ca. Sā assamapade piyaputte adisvā nikkhamitvā pupphitavana- ghaņaü pavisitvā taü taü ņhānaü oloketvā\<*<7>*>/ āha: @*>/ yatth' assu pubbe kãëiüsu, te kumārā na dissare. || Ja_XXII:2275 ||>@ @*>/ (VI 47|19) mandālakehi\<*<10>*>/ sa¤channā padumappalakehi ca yatth' assu pubbe kãëiüsu, te kumārā na dissare. || Ja_XXII:2276 ||>@ \<-------------------------------------------------------------------------- 1 Cks tesu. 2 Cks no. 3 Cks yehiüsu. 4 Bd sasollukā, Ck sasālukā, Cs sasālåkā. 5 so Cks for -pekhunā, see Subhåti Abhidh. 627; Bd citrapakkhino. 6 Bd ullukā. 7 Bd -kentã. 8 Ck -kāmikā, Cs -kāņikā. 9 Ck -ku¤jitā, Cs -ku¤chitā. 10 Cks maddā. >/ #<[page 565]># %< 10. Vessantarajātaka. (547.) 565>% Ta. vanagumbāyo ti vanagumbā. Sā katthaci putte adisvā puna M-assa santikaü gantvāna dummukhaü disvā āha: @@ @*>/ vyapaha¤¤ati, ty-ajja putte na passāmi Jāliü Kaõhājina¤ c' ubho ti. || Ja_XXII:2278 ||>@ Ta. na hāpito ti na jalito, i. v. h.: sāmi tvaü pubbe kaņņhāni bhindasi udakaü āharitvā ņhapesi aīgārakapalle aggiü karosi ajja tesu ekaü pi akatvā kin nu mando va jhāyasi tava kiriyaü mayhaü na ruccatãti, piyo -- ti Ve-ro mayhaü piyo ito me piyataro nāma n' atthi iminā piyena saügamma samā- gantvā pubbe samo me\<*<1>*>/ vyapaha¤¤ati dukkhaü vigacchati ajja pana me imaü passantiyāpi soko na vigacchati kin nu kho kāraõan ti, ty ajjā 'ti hotu diņņham me kāraõaü: te ajja putte na passāmi tena me imaü passantiyāpi soko na vigacchatãti. Tāya evaü vutte M. tuõhãbhåto va nisãdi, sā tasmiü aka- thente sokasamappitā pahaņakukkuņã viya kampamānā pana paņhamaü vicaritaņņhānāni vicaritvā paccāgantvā āha: @*>/ matā, kākolāpi na vassanti, hatā\<*<3>*>/ me nåna dārakā. || Ja_XXII:2279 ||>@ @*>/ matā, sakuõāpi na vassanti, matā me nåna dārakā ti. || Ja_XXII:2280 ||>@ Ta. na kho no ti deva na kho amhākaü putte passāmi, yena te ni- hitā\<*<2>*>/ matā ti kenaci tesaü nihitabhāvam\<*<4>*>/ pi na jānāmãti adhippāyen' evam ā. Evaü vutte pi M. na ki¤ci kathesi, sā puttasokena\<*<5>*>/ putte upadhārentã tatiyam pi tāni ņhānāni vātavegena vicari, ekarattiü vicaritaņņhānaü parigaõhantānaü\<*<6>*>/ pannarasayojanamattaü ahosi, atha ratti vibhāyi\<*<7>*>/, aruõodaye jāte sā punāgantvā M-assa san- tike ņhitā paridevi. Tam atthaü pakāsento Satthā āha: @*>/ assamaü gantvā sāmikass' anti rodati\<*<9>*>/. || Ja_XXII:2281 ||>@ \<-------------------------------------------------------------------------- 1 Bd samohaü. 2 Bd te nihatā. 3 Bd matā. 4 Bd nihta-. 5 Bd adds phuņhā. 6 so Cs; Ck -gaõhāõaü, Bd nipariggaõhanaü. 7 Cks vihāyi, Bd vibhāsi. 8 Cks punadeva. 9 Bs antikerodi, Ck antiroti. >/ #<[page 566]># %<566 XXII. Mahānipāta.>% @*>/ matā, kākolāpi na vassanti, hatā\<*<3>*>/ me nåna dārakā. || Ja_XXII:2282 ||>@ @*>/ matā, sakuõāpi na vassanti, matā me nåna dārakā. || Ja_XXII:2283 ||>@ @*>/ matā vicarantã rukkhamålesu\<*<3>*>/ pabbatesu guhāsu ca. || Ja_XXII:2284 ||>@ @*>/ chamā ti. || Ja_XXII:2285 ||>@ Ta. sāmikassantirodatãti\<*<5>*>/ bhi. sā Maddã ta. Vaükapabbatakucchiyaü sānupabbatavanāni vicarantã paridevitvā punāgantvā sāmikaü nissāya tass' antike ņhitā puttānaü atthāya rodati\<*<2>*>/, na kho no ti ādãni vadantã parideva- tãti a., iti Maddãti bhi. evaü sā uttamasarãrā varārohā Maddã rukkhamålādãsu vicarantã dārake adisvā nissaüsayaü matā bhavissantãti, bāhā paggayha kan- ditvā tass' eva V-rassa pādamåle chinnasuvaõõakadalã viya chamāya pati. M. "matā" ti sa¤¤āya kampamāno "aņņhāne videse matā Maddã, sace hi-ssā Jetuttaranagare kālakiriyā abhavissa ma- hanto parihāro\<*<7>*>/ abhavissa, dve raņņhāni caleyyuü, ahaü pana ara¤¤e ekako, kin nu kho karissāmãti" uppannabalavasoko satiü paccupaņņhāpetvā "jānissāmi pi tāvā" 'ti uņņhāya tassā hadaye hatthaü ņhapetvā santāpavattiü\<*<8>*>/ ¤atvā kamaõķalunā udakaü āharitvā sattamāse kāyasaüsaggaü\<*<9>*>/ anāpannapubbo pi balavasokena pabbajitabhāvaü sallakkhetuü asakkonto assu- puõõehi nettehi tassā sãsaü ukkhipitvā uråsu ņhapetvā udakena paripphosetvā\<*<10>*>/ mukha¤ ca hadaya¤ ca parimajjanto nisãdi, Maddã pi kho thokaü vãtināmetvā satiü paņilabhitvā uņņhāya hirottappam paccupaņņhāpetvā M-aü vanditvā "sāmi V-ra dārakā te kuhiü gatā" ti ā. "Devi ekassa me brāhmaõassa dā- satthāya dinnā" ti. Sam atthaü pakāsento Satthā āha: @*>/ rājaputtiü udakena abhisi¤catha, assatthaü naü viditvāna atha naü etad abravãti. || Ja_XXII:2286 ||>@ \<-------------------------------------------------------------------------- 1 Bd nihatā. 2 Bd matā. 3 Ck -le. 4 Cks papatā. 5 Ck santirodantãti, Cs santirodatãti, Bs sāmikasantirodãti. 6 Bd rodantã, Bs rodi. 7 Bd -vāro. 8 Bd santāpapavattiü. 9 Bd omits saü. 10 Cks paņipposetvā. 11 so all three MSS. >/ #<[page 567]># %< 10. Vessantarajātaka. (547.) 567>% Ta. ajjhapattan ti attano santikaü pattaü, pādamåle patitvā visa¤¤ã- bhåtan ti a, naü etadabravãti etaü ekassa me brāhmaõassa dāsatthāya dinnā ti vacanaü abravi. Tato tāya "deva putte brāhmaõassa datvā mama sabbarattiü paridevitvā vicarantiyā kin nācikkhãti" vutte M. āha: @*>/, daëiddo yācako vuddho brāhmaõo gharam āgato tassa dinnā\<*<2>*>/ mayā puttā, Maddi mā bhāyi assasa. || Ja_XXII:2287 ||>@ @@ @*>/ me Maddi, puttake dānam uttaman ti. || Ja_XXII:2289 ||>@ Ta. ādiyenevā 'ti ādikena, i. v. h. sace te ahaü ādito va tam atthaü ācikkhissaü tava sokaü dhāretuü\<*<4>*>/ asakkontiyā hadayaü phaleyya tasmā ādiyen' eva te Maddi dukkhaü n' akkhātum icchisan ti, gharam āgato ti imaü am- hākaü vasanaņņhānaü āgato, arogā ca bhavāmase ti yathā\<*<5>*>/ mayaü arogā homa jãvamānā avassaü putte passissāma, ya¤cama¤¤an ti ya¤ ca a¤¤aü\<*<6>*>/ ghare, dhanan ti savi¤¤āõakāvi¤¤āõakaü dhanaü, dajjā -- ti sappuriso hi uttamatthaü patthento uraü bhinditvā hadayamaüsaü pi dānaü dadeyyā 'ti. Maddã āha: @*>/ || Ja_XXII:2290 ||>@ @@ Ta. anumodāmi te ti dasa māse kucchiyaü dhāretvā divasassa dvittik- khattuü nahāpetvā pāyetvā bhojetvā ure nipajjāpetvā paņijaggitaputtakesu Bo-ena dinnesu sayaü patiü anumodantã evam ā., iminā kāraõena jānitabbaü\<*<8>*>/ pitā va dārakānaü sāmiko ti, bhiyyo -- ti mahārāja uttarim pi punappuna dāna- dāyako hohi sudinnaü te dānan ti cittaü pasādehi yo tvaü maccherābhibhå- tesu sattesu piyaputte adāsãti. Evaü vutte M. "Maddi kin nām' etaü kathesi, sace hi mayā putte datvā cittaü pasādetuü nābhavissa\<*<9>*>/ imāni me acchariyāni na pavatteyyun" ti vatvā sabbāni paņhavininnādā- \<-------------------------------------------------------------------------- 1 Bd -issaü, Cks -iyaü. 2 Cks dinna. 3 Cks -modanā. 4 Bs dha-, Bd sandhā-. 5 Cks add tathā. 6 Cks -a. 7 Cks bhavaü. 8 Bd -ā. 9 Bd na bhavissaü. >/ #<[page 568]># %<568 XXII. Mahānipāta.>% dãni kathesi, tato Maddã tāni acchariyāni kittetvā dānaü anu- modantã\<*<1>*>/ āha: @@ Ta. vijjåtā -- ti akālavijjutā Himavantappadese samantā vicariüsu, girã- naü -- ti girãnaü paņissutasaddo viya viravā uņņhahiüsu\<*<2>*>/. @@ @@ Ta. Nārada -- ti ime pi te dve devanikāyā attano attano vimānadvāre ņhitā va sudinnan te dānan ti anumodanti, tāvatiüsā -- ti Inda-jeņņhakā tāvatiüsāpi te dānaü anumodantãti. Evaü M-ena attano dāne vaõõite tam ev' atthaü pari- vattetvā "mahārāja Ve-ra sudinnaü nāma te dānan" ti Maddã pi tad eva\<*<3>*>/ dānaü vaõõayitvā anumodamānā nisãdi, tena Satthā iti Maddãti gātham āhā 'ti. Maddipabbaü niņņhitaü. Evaü tesu a¤¤ama¤¤aü sammodanãyaü kathaü kathentesu Sakko cintesi: "Ve-rājā hiyyo Jåjakassa paņhaviü unnādetvā dārake adāsi, idāni naü koci hãnapuriso upasaükamitvā sabba- lakkhaõasampannaü sãlavatiü Maddiü yācitvā rājānaü ekakaü katvā Maddiü gahetvā gaccheyya, tato so anātho nippaccayo bhaveyya\<*<4>*>/, brāhmaõavaõõena naü upasaükamitvā Maddiü yā- citvā pāramikåņaü gāhāpetvā kassaci avissajjiyaü katvā puna naü tass' eva datvā āgamissāmãti" so suriyuggamanavelāya tassa santikaü agamāsi. Tam atthaü pakāsento Satthā āha: @@ \<-------------------------------------------------------------------------- 1 Cks -denti. 2 Bd upaņņha-. 3 Bd tatheva. 4 Bd adds nunāhaü. >/ #<[page 569]># %< 10. Vessantarajātaka. (547.) 569>% Ta. pāto -- ti pāto va tesaü dvinnaü janānaü pa¤¤āyamānaråpo purato aņņhāsi ņhitvā ca pana paņisanthāraü karonto ā.: @@ @@ Mahāsatto āha: @@ @*>/ na vijjati. || Ja_XXII:2299 ||>@ @@ @@ @*>/ piyālāni madhuke kāsumāriyo phalāni khuddakappāni\<*<3>*>/ bhu¤ja brahme varaü varaü. || Ja_XXII:2302 ||>@ @@ Evaü tena saddhiü paņisanthāraü katvā @@ āgamanakāraõaü pucchi, atha naü Sakko: "mahārāja, ahaü mahallako idhāgacchanto tava bhariyaü Maddiü yācituü āgato, tam me dehãti" vatvā imaü gātham āha: @@ Evaü vutte M. "hiyyo brāhmaõassa dārakā dinnā, ara¤¤e ekako va hutvā kathaü te Maddiü dassāmãti" avatvā pasārita- hatthe sahassatthavikaü ņhapento viya asajjetvā\<*<4>*>/ abajjhitvā anolãnamanaso\<*<5>*>/ giriü unnādento imaü gātham āha: \<-------------------------------------------------------------------------- 1 Bd mayhaü. 2 Bd tiõķu-. 3 Cks -pakkāni. 4 Cks -itvā. 5 Cks anilãna-, Bd anolinamānoso hutvā. >/ #<[page 570]># %<570 XXII. Mahānipāta.>% @*>/, dāne me ramatã mano ti. || Ja_XXII:2306 ||>@ Ta. santaü -- ti vijjamānaü na niguhāmi\<*<1>*>/. Eva¤ ca pana vatvā sãgham eva kamaõķalunā udakaü āharitvā udakaü hatthe pātetvā bhariyaü brāhmaõassa adāsi, taü khaõaü ¤eva heņņhāvuttappakārāni sabbāni paņihāriyāni pātur ahesuü. Tam atthaü pakāsento Satthā āha: @@ @@ @*>/, na sandhãyati na rodati, pekkhat' ev' assa tuõhã sā\<*<3>*>/, eso jānāti yaü varan ti. || Ja_XXII:2309 ||>@ Ta. adā dānan ti ambho brāhmaõa Maddito\<*<4>*>/ me sataguõena sahassa- guõena satasahassaguõena sabba¤¤åta¤ānam eva piyataraü, idaü me dānaü sab- ba¤¤åta¤āõapaņivedhassa paccayo hotå 'ti vatvā dānaü adāsi. Vuttam pi c' etaü: @*>/ Maddideviü patibbataü cajamāno na cintesiü bodhiyā yeva kāraõā. || Ja_XXII:2310 ||>@ @@ Ta. samakampathā 'ti udakapariyantaü katvā kampittha, nevassa Maddãbhakuņãti bhi. tasmiü khaõe Maddãdeviyā mahallakabrāhmaõassa maü rājā detãti kodhavasena mukhe bhakuņã nāhosi, na sandhãyati na rodatãti n' eva maüku ahosi na akkhãni påretvā rodi, atha kho tuõhiyā hutvā mādisiü itthiü dadamāno na nikkāraõā dassatã, eso ca\<*<6>*>/ yaü varaü taü jānātãti\<*<7>*>/ phulla- padumavaõõaü assa mukhaü pekhat' eva olokayamānā va ņhitā ti a. Ath' assā M. "kãdisā\<*<8>*>/ Maddãti" pucchitvā\<*<9>*>/ mukhaü olokesi, sā "kiü maü deva olokesãti" vatvā sãhanādaü nadantã i. g. ā.: @*>/ bhariyā sāmiko mama issaro, yass' icche tassa maü dajjā vikkiõeyya haneyya vā ti. || Ja_XXII:2312 ||>@ \<-------------------------------------------------------------------------- 1 Bd -guyhāmi. 2 Cks -ņã, Bd maddiübhakuņi. 3 Bd yā. 4 Bd -iyā. 5 Bd dhãtyaü. 6 Cks ma. 7 Bd yaü varaü jānāti taü samijjhatå 'ti. 8 Cks -saü. 9 Bd atha mahāsatto kidisā maddã taü tassā. 10 Bd komāriyāhsü. >/ #<[page 571]># %< 10. Vessantarajātaka. (547.) 571>% Ta. yassā 'ti yassa tavāhaü kumāriyā bhariyā so tvaü ¤eva mama sāmã tvaü pana issaro ca nāma, dāsiü yass' icchati tassa vā dadeyya dhanena vā atthe sati vikkiõeyya maüsena vā atthe sati haneyya, tasmā yaü vo ruccati taü karotha, nāhaü kujjhāmãti. Atha Sakko tesaü paõãtajjhāsayaü viditvā thutiü akāsi. Tam atthaü pakāsento Satthā āha: @@ @*>/ girãnaü va patissutā. || Ja_XXII:2314 ||>@ @@ @@ @@ @*>/ 'ti. || Ja_XXII:2318 ||>@ Ta. paccåhā\<*<4>*>/ ti paccatthikā, dibbā ti dibbassa paņibāhakā\<*<5>*>/, mānusā ti mānusayasapaņibāhakā, ke pana te ti macchariyadhammā te sabbe putta- dāraü dadantena M-ena jitā, tenāha sabbe jitā te paccåhā\<*<4>*>/ ti, dukkaraü hi karoti so ti V-ro rājā ekako va ara¤¤e vasanto bhariyaü brāhmaõassa dento dukkaraü karotãti evaü\<*<6>*>/ sabbe devā anumodantãti vadati, yametan ti gāthaü anumodanaü karonto āha, vane vasan ti vane vasanto, brahma- yānan ti seņņhayānaü tividho hi\<*<7>*>/ sucaritadhammo evaråpo dānadhammo ariya- maggassa paccayo hotãti brahmayānan ti vuccati yasmā\<*<8>*>/ yantaü idaü ajja dānaü dadato nippannaü brahmayānaü apāyabhåmiü anokkamitvā sagge te etaü vipaccatu vipākapariyosāne ca sabba¤¤åta¤āõadāyakaü hotå 'ti. Evaü assa Sakko anumodanaü katvā "idāni mayā idha papa¤caü akatvā imaü imass' eva datvā gantuü vaņņatãti" cintetvā āha: \<-------------------------------------------------------------------------- 1 Bd -uhā, Cks -ubhā. 2 Cks āgu. 3 Cks -tan. 4 Cks -ubhā, Bd -uhā. 5 Bd dibbasampattipaņi-. 6 Cks add sabbante. 7 Cks ti. 8 Bd tasmā. >/ #<[page 572]># %<572 XXII. Mahānipāta.>% @*>/ Maddã ca patinā saha. || Ja_XXII:2319 ||>@ @@ @*>/ khattiyā gottasampannā sajātā mātupettito yathā pu¤¤āni kayirātha dadantā aparāparan ti. || Ja_XXII:2321 ||>@ Ta. channo\<*<3>*>/ ti anuråpo, samānavaõõino ti samānavaõõā ubho pi parisuddhā yeva, samānamana -- ti ācārādãhi kammehi\<*<4>*>/, samānena mana- saükhātena\<*<5>*>/ cetasā samannāgatā, avaruddhetthā 'ti raņņhato pabbājitā hutvā ettha ara¤¤e vasatha, yathā pu¤¤ānãti Jetuttaranagare vo bahåni pu¤¤āni katāni hiyyo puttānaü ajja bhariyāya dānavasena pi katānãti ettaken' eva paritosaü akatvā ito uttarim pi aparāparaü dadantā yathānuråpāni pu¤¤āni kareyyātha yevā 'ti. Evaü vatvā varaü dātuü attānaü ācikkhanto āha: @@ Kathento yeva ca dibbabhāvena jalanto taruõasuriyo viya ākāse aņņhāsi. Tato Bo. varaü gaõhanto āha: @@ @@ @@ @@ @@ @@ @@ \<-------------------------------------------------------------------------- 1 Ck jatto, Cs canto, Bd chando. 2 Bd samatha-, read: sammatha? 3 Ck janto, Cs janno, Bd chando. 4 Ck omit ka-. 5 Ck saütena. >/ #<[page 573]># %< 10. Vessantarajātaka. (547.) 573>% @@ Ta. anumodeyyā 'ti sampaņiccheyya na kujjheyya, ito pattan ti imamhā ara¤¤ā sakaü gharaü anuppattaü, āsanenā 'ti rājāsanena, rajjaü me detå 'ti vadati, api kibbisa -- ti rājā hutvā rājāparādhikam\<*<1>*>/ pi vajjhaü va- dhamhā\<*<2>*>/ moceyyaü, evaråpassa pi me vadho nāma mā ruccatu\<*<3>*>/, mameva upajãveyyun ti sabbe te ma¤ ¤eva nissāya\<*<4>*>/ upajãveyyuü, dhammena jine ti dh. jinātu, samma rajjaü kāretå 'ti a., visesagå ti visesagamano hutvā Tusitapure nibbatti hotå 'ti\<*<5>*>/ vadati, anibbattã tato assan ti tato Tusita- bhavaõato cavitvā manussattaü āgato va punabbhave anibbattã assaü, sabba¤¤å- taü pāpuõeyyan ti vadati. @@ Ta. daņņhum -- li mahārāja tava tāto tava pitā aciren' eva taü passitu- kāmo hutvā idhāgamissati āgantvā ca pana setacchattaü datvā Jetuttaranagaram eva nessati, sabbe te manorathā matthakaü pāpuõissanti, mā cintayi, appa- matto hoti mahārājā 'ti. Evaü Mahāsattass' ovādaü datvā Sakko sakaņņhānam eva gato. Tam atthaü pakāsento Satthā imaü gātham āha: @@ Ta. Ve-re ti Ve rassa, apakkamãti gato anuppatto vā ti. Sakka- pabbaü niņņhitaü. Bo. ca Maddã ca sammodamānā Sakka-dattiye assame vasiüsu. Jåjako pi kumāre gahetvā saņņhiyojanaü paņipajji, devatā kumārānaü ārakkham akaüsu, Jåjako pi suriye attha- mite kumāre gacche\<*<6>*>/ bandhitvā bhåmiyaü nipajjāpetvā sayaü caõķavāëamigabhayena rukkhaü āruyha viņapantare sayati, tas- miü khaõe eko devaputto Vessantaravaõõena ekā devadhãtā Maddãvaõõenāgantvā kumāre mocetvā hatthapāde sambāhetvā nahāpetvā maõķetvā bhojanaü bhojetvā dibbasayane sayāpetvā \<-------------------------------------------------------------------------- 1 all three MSS. rājapa-. 2 Cks vadha 3 Cks mā na rācci. 4 Cks omit ni-. 5 Bd homãti. 6 Bd kacche. >/ #<[page 574]># %<574 XXII. Mahānipāta.>% aruõuggamanakāle baddhākāren'\<*<1>*>/ eva sayāpetvā antaradhāyanti, evaü te devatāsaügahena arogā hutvā gacchanti, Jåjako pi devatādhiggahãto hutvā "Kaliīgaraņņhaü gacchāmãti" aķķha- māsena Jetuttaranagaraü patto. Taü divasaü paccåsakāle Sa¤jayo pi Sivirājā supinaü passi, evaråpo supino ahosi: ra¤¤o mahāvinicchaye nisinnassa eko puriso dve padumāni āharitvā ra¤¤o hatthe ņhapesi, rājā dvãsu kaõõesu pilandhi, tesam reõu bhassitvā ra¤¤o udare patati, so pabujjhitvā pāto va brāhmaõe pucchi, te "ciraü pavutthā te deva bandhavā āgamissantãti" vyākariüsu, so pāto va nānaggarasabhojanaü bhu¤jitvā vinicchaye nisãdi, devatā brāhmaõaü ānetvā rājaī- gaõe ņhapayiüsu, tasmiü khaõe rājā olokento kumāre disvā āha: @*>/ nikkhaü va jātaråpassa ukkāmukhapahaüsitaü\<*<3>*>/ || Ja_XXII:2333 ||>@ @@ @@ Ta. vuttattamagginā\<*<4>*>/ ti uttattaü agginā, bilā -- ti guhato nik- khantasãhā viya. Evaü rājā tãhi\<*<5>*>/ gāthāhi kumāre vaõõetvā ekaü amaccaü āõāpesi: "gacch' etaü brāhmaõaü dārakehi saddhiü ānehãti", so vegena gantvā ānesi, atha brāhmanaü rājā āha: @*>/ ti. || Ja_XXII:2336 ||>@ Jåjako āha: @*>/, ajja pannarasā rattã yato dinnā\<*<8>*>/ me dārakā ti. || Ja_XXII:2337 ||>@ Ta. vittenā 'ti tuņņhena pasannena, ajja -- ti mayā imesaü laddhadiva- sato ajja panarasa rattãti vadati. \<-------------------------------------------------------------------------- 1 Bd bandhanākāreneva. 2 Bd -ttamagginā. 3 Cks pabhaü-. 4 Cks uttatta ag-. 5 Cks add kāraõehi. 6 Bd adds: ajja juņhaü anuppatto kuto gacchasi brāhmaõa. 7 Bd si¤caya. 8 Bd laddhā. >/ #<[page 575]># %< 10. Vessantarajātaka. (547.) 575>% Rājā āha: @@ Ta. kena vā -- ti brāhmaõa kena piyavacanena te tayā laddhā, sammā ¤āyena -- ti musāvādaü akatvā sammā¤āyena amhe saddahāpeyya, puttake ti attano puttake uttamadānaü katvā ko te etaü adadā. Jåjako āha: @*>/ vane vasaü. || Ja_XXII:2339 ||>@ @*>/ vane vasan ti. || Ja_XXII:2340 ||>@ Ta. patiņņhāsãti patiņņhā āsi. Taü sutvā amaccā Ve-raü garahamānā āhaüsu: @*>/. || Ja_XXII:2341 ||>@ @*>/ vane vasaü. || Ja_XXII:2342 ||>@ @*>/ dajjā assa¤ c' assatarã\<*<4>*>/ rathaü, hatthi¤ ca ku¤jaraü dajjā, kathaü so dajjā dārake ti. || Ja_XXII:2343 ||>@ Ta. saddhenā 'ti saddhāsampannenāpi satā gharam āvasantena ra¤¤ā idaü dukkataü vata ayuttaü vata kataü, avaruddhake\<*<2>*>/ ti raņņhā pabbājite\<*<5>*>/ ara¤¤e vasante\<*<2>*>/, idaü bhonto ti bho nagaravāsino yāvanto ettha samāgatā sabbe imaü nisāmetha upadhāretha kathaü nāma so putte dāse katvā adāsi, kena nām' evaråpaü katapubban ti adhippāyen' evam āhaüsu, dajjā ti dāsidā- sādãsu ki¤ci detu\<*<6>*>/, kathaü dajjā dārake ti ime pana dārake kena kā- raõena adāsãti. Taü sutvā kumāro pitu garahaü asahanto vātābhihatassa Sineruno bāhunā\<*<7>*>/ chaķķento\<*<8>*>/ viya imaü gātham āha: @@ Rājā āha: \<-------------------------------------------------------------------------- 1 Cks adāsi. 2 Bd -o 3 Cks yo. 4 so Cks for -riü? Bd -ri. 5 Cks pabbajite, Bd pabbājito. 6 Bd dāsādãsu yaü ki¤ci dhanaü detu. 7 Cks sineru bāhaü. 8 Bd oķķento. >/ #<[page 576]># %<576 XXII. Mahānipāta.>% @*>/ puttakā, kathan nu hadayaü āsi tumhe datvā vanibbake\<*<2>*>/. || Ja_XXII:2345 ||>@ Ta. dānamassā 'ti puttaka mayaü tava pitu dānaü pasaüsāmā na nindāmāti. Kumāro āha: @*>/ tambakkhã pitā assåni vattayãti. || Ja_XXII:2346 ||>@ Ta. dukkhassā 'ti pitāmahā\<*<4>*>/ Kaõhājināya vuttaü etaü\<*<5>*>/ vacanaü sutvā tassa hadayaü dukkhaü\<*<6>*>/ āsi, Rohiõã heva\<*<7>*>/ -- ti tambavaõõā ti Rohiõã viya tambakkhãhi mama pitā, tasmiü khaõe assåni vattayi. Idāni taü vacanaü dassento āha: @*>/ Kaõhājinā voca: ayaü maü tāta brāhmaõo laņņhiyā patikoņeti ghare jātaü va dāsiyaü || Ja_XXII:2347 ||>@ @@ Atha ne kumāre brāhmaõaü amu¤cantaü disvā rājā g. ā.: @@ Ta. pubbe me ti tumhe ito pubbe maü disvā vegena āgantvā mama aükaü āruyha idāni kin nu ārakā tiņņhatha. Kumāro āha: @@ Ta. dāsā mayan ti idāni pana mayaü brāhmaõassa dāsā bhavāmā 'ti. Rājā āha: @*>/ hadayaü mama, citakā viya me kāyo, āsane na sukhaü labhe. || Ja_XXII:2351 ||>@ @*>/, na vo dāsā bhavissatha. || Ja_XXII:2352 ||>@ \<-------------------------------------------------------------------------- 1 Bd naci-, Bs naca-. 2 Bd balabbake. 3 so all three MSS. 4 so Cks; Bd sitāmasā. 5 Cks ekaü. 6 Cks omit du-. 7 Bd sova. 8 so Cks; Bd tantaü. 9 Bd ķa-. 10 so Cks; Bd appena. >/ #<[page 577]># %< 10. Vessantarajātaka. (547.) 577>% @@ Ta. sammā 'ti piyavacanaü, citakā -- ti idāni mama kāyo aügāracita- kāya āropito viya, janetha man ti janetha me, ayam eva vā pāņho, nikki- õissāma daõķenā\<*<1>*>/ 'ti dhanaü datvā mocessāmi, kimagghiyan ti kim agghaü katvā, paņipādentå 'ti dhanaü paticchādentu. Kumāro āha: @*>/ Kaõhājinaü ka¤¤aü hatthinā ca\<*<3>*>/ satena cā\<*<4>*>/ 'ti. || Ja_XXII:2354 ||>@ Ta. sahassagghaü hãti deva maü tāto nikkhasahassaü agghāpetvā adāsi kaniņņhaü\<*<5>*>/ pana Kaõhājinaü hatthinā satena assena ca rathena cā 'ti sabbesaü tesaü satena antamaso ma¤ ca\<*<6>*>/ paņipādake\<*<7>*>/ upādāya sabbasatena\<*<8>*>/ agghāpesãti. Rājā kumārānaü nikkayaü dāpento āha: @@ Ta. avākarā 'ti dehi. @@ Ta. avākarãti adāsi, nikkayan ti brāhmaõassa sabbasata¤ ca nikkha- sahassa¤ ca kumārānaü nikkayaü adāsi. Tathā sattabhåmaka¤ ca pāsāsaü adāsi, brāhmaõassa parivāro mahā ahosi, so dhanaü paņisāmetvā pāsādaü abhi- ruyha sādhubhojanaü bhu¤jitvā mahāsayane nipajji, kumāre pi nahāpetvā bhojetvā alaükāretvā\<*<9>*>/ ekaü ayyako ekaü ayyakā ti dve pi ucchaīge upavesayuü. Tam atthaü pakāsento Satthā āha: @*>/ ucchaīge upavesayuü. || Ja_XXII:2357 ||>@ \<-------------------------------------------------------------------------- 1 so Cks; Bd dabbena. 2 Bd acchaü. 3 Bd di. 4 Cks vā. 5 Bd acchandikiniņhaü. 6 Cs pa¤ca. 7 Bd piņhapādake. 8 Cks sabbassatena. 9 Cks -karitvā. 10 Bd -ķe, Cks bhaõķena. >/ #<[page 578]># %<578 XXII. Mahānipāta.>% @@ @@ @@ @@ Ta. kuõķale ti kuõķalāni pilandhāpetvā, ghusite ti ugghosite mano- ramaü ravaü ravante, māle ti pupphāni pilandhāpetvā. aüke -- ti Jālikumā- raü aüke nisãdāpetvā. Kumāro āha: @@ @@ @@ @@ @@ @@ @@ Ta. khaõantā -- ti khaõantã ālåni ca kalambāni ca, iminā mātāpitunnaü kicchajãvikaü vaõõeti, ettha no ti nipātamattaü, padumaü -- ti hatthena madditaü padumaü viya jātā, patanåkesā ti deva ammāya me brahāvane vicarantiyā te bhamaravaõõā kāëakesā rukkhasākhādãhi viluttā patanukesā jātā, jallamadhārayãti ubhohi kacchehi jallikaü dhāreti kiliņņhavesena\<*<1>*>/ vicaratãti. Evaü mātu dukkhitabhāvaü kathetvā ayyakaü codento imaü gātham āha: @*>/ nån' amhākaü ayyassa putte\<*<3>*>/ sineho\<*<4>*>/ ajāyathā 'ti. || Ja_XXII:2369 ||>@ \<-------------------------------------------------------------------------- 1 Cks -vasena. 2 Bd hi. 3 Ck -ā, Cs -a. 4 Cks -haü. >/ #<[page 579]># %< 10. Vessantarajātaka. (547.) 579>% Ta. udapajjisun ti uppajjanti\<*<1>*>/. Tato rājā attano dosaü āvikaronto āha: @@ @@ Ta. puttā 'ti putta Jāli etaü amhākaü dukkataü, bhåna- ti vaķķhi- ghātakammam, yamme- ti tāta yaü ki¤ci idha atthi sabban te pitu demi, Siviraņņhe ti imasmiü nagare so rājā hutvā pasāsatu. Kumāro āha: @@ Ta. Sivisuttamo ti Siviseņņho, si¤cā 'ti mahāmegho viya vuņņhiyā bhogehi abhisi¤ca. @@ @*>/. || Ja_XXII:2374 ||>@ @*>/ neke pãtā neke nivāsitā a¤¤e lohitatuõhãsā suddhā neke nivāsitā khippam āyantu sannaddhā nānāvattheh' alaükatā\<*<4>*>/. || Ja_XXII:2375 ||>@ @@ @*>/ khippam āyantu sannaddhā disā bhāti pavāti ca, || Ja_XXII:2377 ||>@ @@ @@ @@ @*>/ (V 259|4) khippam āyantu sannaddhā assapiņņheh' alaükatā\<*<7>*>/. || Ja_XXII:2381 ||>@ \<-------------------------------------------------------------------------- 1 Bd -iüsu. 2 Cks -ehilaü-. 3 Bd nilavatta-. 4 all three MSS. -ehilaü-. 5 Bd disvā bhantu pavantu ca. 6 Cks illiyo-, Bd indivā-. 7 Cks -ehilaü-, Bd -ņhe alaī-. >/ #<[page 580]># %<580 XXII. Mahānipāta.>% @*>/. || Ja_XXII:2382 ||>@ @@ Ta. sannāhayantu nan ti sannayhantu\<*<2>*>/, saņņhi -- ti mama puttena sahajātā saņņhisahassā amaccā, nãlavaõõa -- ti eke nãlavaõõadharā nãlavatthāni nivāsitā hutvā, mahābhåta -- ti yakkhagaõānaü ālayo, bhāti pavāti cā 'ti{\<*<3>*>/} vuttappakāro Himavā viya ābharaõavilepanādãhi obhāsayantu c' eva pavāyantu ca, hatthikkhandhehãti te hatthigāmaõiyo{\<*<4>*>/} hatthikkhandhehi khippam āyantu, dassitā ti dassitavibhåsanā, ayo -- ti ayena suņņhuparikkhitanemiyo\<*<5>*>/, suvaõõa -- \<*<6>*>/ ti suvaõõena khacitapakkhare evaråpe catuddasasahasse rathe yo- jentå 'ti vadati, vipphālentå 'ti āropentu. Evaü rājā senaīgaü vicāretvā "puttassa me Jettutarana- garato yāva Vaükapabbatā aņņhåsabhavitthāraü āgamanamag- gaü samatalaü katvā maggālaükāratthāya ida¤ c' ida¤ ca karothā" 'ti āõāpento āha: @*>/ pupphā mālagandhavilepanā agghiyāni ca tiņņhantu yena maggena ehiti. || Ja_XXII:2384 ||>@ @*>/ merayassa surāya ca maggamhi patitiņņhantu yena maggena ehiti. || Ja_XXII:2385 ||>@ @@ @@ @*>/ sokajjhāyikā\<*<10>*>/. || Ja_XXII:2388 ||>@ @*>/ vadataü\<*<12>*>/ ekapokkharā. || Ja_XXII:2389 ||>@ @*>/ dindimāni\<*<14>*>/ ca ha¤¤antu kuņumbā tindimāni\<*<15>*>/ cā 'ti. || Ja_XXII:2390 ||>@ Ta. olopiyā ti lājehi saddhiü lājapa¤camakāni pupphāni okirantānaü okiraõapupphāni paņipādeyyāsãti āõāpeti, mālāgandhavilepanāni maggavitāne olam- \<-------------------------------------------------------------------------- 1 Cks -pekkhare, Bd -cattirapekkhare. 2 Bd sannipātyantu. 3 Bd bhantå pavantu cā. 4 Bd -õino. 5 Bd -kkhitta-. 6 Bd cittarapakkhare. 7 Bd okirayā. 8 Cks -aü. 9 Bd mundakā? Cks maddakā. 10 Bd -cchāyikā. 11 Bd -entu. 12 Bd nadantu. 13 Bds -dantikā. 14 Cs da-, Bd nindi-. 15 Ck niddhimāni, Cs tiddhi-? Bd kudumba dindi-. >/ #<[page 581]># %< 10. Vessantarajātaka. (547.) 581>% bamālā c' eva gandhavilepanāni ca, agghiyāni cā 'ti pupphāgghiyaratanāg- ghiyāni cā 'ti, yena maggena mama putto ehiti tattha tattha tiņņhantu, gāme gāme ti gāmadvāre gāmadvāre patitiņņhantå 'ti pipāsitānaü pivanatthāya paņi- yāditā hutvā surāmerayakumbhā tiņņhantu, {macchasa¤¤utā} ti macchehi yuttā, kaīguvihãti kaīgupiņņhamayā ca vãhipiņņhamayā ca, mandakā\<*<1>*>/ ti mundagā- yino\<*<2>*>/ sokajjhāyikā\<*<3>*>/ ti māyākārā a¤¤e pi vā ye keci uppannasokaü haraõa- samatthā, kharamukhānãti sāmuddikamahāsaükhā muņņhisaükhā nāëisaükhā, godhāparivadentikā dindimāni kuņumbadindimānãti imāni cattāri turiyān' eva. Evaü rājā maggālaükāram vicāresi. Jåjako pi pamāõā- tikkantaü bhu¤jitvā jãrāpetuü asakkonto tatth' eva kālam akāsi, rājā tassa sarãrakiccaü kārāpetvā nagare bheri¤ carāpetvā ka¤ci 'ssa ¤ātakaü na passi, dhanaü puna ra¤¤o yeva ahosi. Atha sattame divase sabbā senā sannipati, rājā mahantena parivārena Jāliü {magganāyakaü} katvā nikkhami. Tam atthaü pakāsento Satthā āha: @@ @@ @@ @@ @*>/ puppharukkhehi saüchannaü phalarukkhehi c' åbhayaü. || Ja_XXII:2395 ||>@ @@ @@ Ta. mahatãti dvādasa akkhohinã saükhātā, uyyuttā ti payātā, ku¤- caü nadatãti Kaliīgaraņņhavāsino brāhmaõā attano raņņhe deve vuņņhe\<*<9>*>/ taü nāgaü āharitvā Sa¤jayassa adaüsu, so hatthi sāmikaü vata passituü labhissāmãti tuņņho ku¤canādam akāsi, taü sandhāy' etaü vuttaü, kacchāyā 'ti suvaõõa- kacchāya bajjhamānāya pi tussitvā ko¤caü nadi, hasissiüså\<*<10>*>/ 'ti hasiüsu \<-------------------------------------------------------------------------- 1 Bd mundakā? Cks moddrakā. 2 Cks maddakagāyanā. 3 Bd -jāyikā, Bd -vadantikā. 4 Bd ko¤caü. 5 Bd bajha-. 6 Cks hasisiüsu, Bd hasissanti 7 Ck -saükhaü, Cs -sākhā, Bd -sukhaü. 8 Bd mahodakaü. 9 Cks vaņņe, Bd vuņhe. 10 Cks hahisiüsåti, Bd hasissantãti. >/ #<[page 582]># %<582 XXII. Mahānipāta.>% saddam akaüsu, hārahārinãti haritabbaharaõasamatthā, pāvisun si pavi- siüsu, bahusākhan ti bahurukkhasākhaü, dãgham-ti saņņhiyojanamaggaü, upāgacchun ti yattha Ve- ahosi taü padesaü upagatā ti. Mahārāja- pabbaü niņņhitaü. Jālikumāro Sumucalindasaratãre khandhāvāraü nivāsāpetvā catuddasarathasahassāni āgatamaggābhimukhān' eva ņhapāpetvā tasmiü tasmiü padese sãhavyagghakhaggādisu\<*<1>*>/ ārakkhaü saüvidahi, hatthiādãnaü saddo mahā ahosi. M. taü sutvā "kin nu kho me paccāmittā pitaraü ghātetvā mam' atthāya āgatā" ti maraõabhayena bhãto Maddiü ādāya pabbataü āruyha senaü olokesi. Tam atthaü pakāsento Satthā āha: @@ @*>/ dhajaggāni ca dissare. || Ja_XXII:2399 ||>@ @*>/ nåna ara¤¤asmiü migasaüghāni luddakā vāgurāhi\<*<4>*>/ parikkhippa sobbhaü pātetvā tāvade\<*<5>*>/ vikkosamānā tippāhi hanti nesaü varaüvaraü\<*<6>*>/. || Ja_XXII:2400 ||>@ @*>/, passa dubbalaghātakan ti. || Ja_XXII:2401 ||>@ Ta. iüghā 'ti codanatthe nipāto, nisāmehãti sakasenā vā paras. vā ti upadhārehi, ime ce\<*<3>*>/ nåna -- ti ādãnaü aķķhatiyagāthānaü evaü atthasam- bandho veditabbo: Maddi yathā ara¤¤asmiü migasaüghāni luddakā vigurāhi parikkhippa athavā pana sobbhe pātetvā tāvad eva hanatha are duņņhamige ti vikkosamānā tippāhi migamāraõasattãhi nesaü migānaü varaüvaraü\<*<8>*>/ hanti\<*<9>*>/ ime ce nåna tath' eva amhe asabbhāhi vācāhi vikkosamānā tippāhi sattãhi ha- nissanti maya¤ ca\<*<10>*>/ adåsakā ara¤¤e avaruddhakā raņņhā pabbājitā vasāma, evaü sante pi amittahatthatthagatā ti amittānaü hatthatthaü\<*<11>*>/ gatā, passa imaü dubbalaghātakan ti maraõabhayena paridevi. Sā tassa vacanaü sutvā senaü oloketvā "sakasenāya bha- vitabban" ti M-aü assāsentã imaü gātham āha: \<-------------------------------------------------------------------------- 1 Bd adds maggādãsu. 2 Cks hasiüsanti. 3 Cks ce, Bd omits ca. 4 Bd vāku-. 5 Ck pātetvā taüvade, Bd pātiratāvade. 6 Bd varāva-. 7 Bd -tthaü-. 8 Bd adds thålaüthålaü, Bs målaümålaü. 9 Bds add hananti. 10 Cks yama¤ca. 11 Cks atthatthaü, Bd pattha, Bs hattha. >/ #<[page 583]># %< 10. Vessantarajātaka. (547.) 583>% @@ Ta. aggãva -- ti yathā tiõukkādivasena upanãto aggi aõõavasaükhātāni puthulagambhãrāni udakāni na-ppasahati tāpetuü na sakkoti tathā taü amittā na saheyyuü nābhibhavissanti, tadevā 'ti yaü Sakkena tuyhaü varaü datvā mahārāja na cirass' eva te pitā ehiti\<*<1>*>/ vuttaü tad eva tvaü vicintehi, api ca\<*<2>*>/ nāma ito balakāyato amhākaü sotthi siyā ti. Atha M. sokaü apanuditvā tāya saddhiü pabbatā oruyha paõõasāladvāre nisãdi. Tam atthaü pakāsento Satthā āha: @@ Ta. daëhaü -- ti mayaü pabbajitā nāma amhākaü ko\<*<3>*>/ kiü karissatãti\<*<4>*>/ thiraü daëhaü katvā nisãdiüsu. Tasmiü khaõe Sa¤jayo deviü āmantetvā "bhadde Phusati, amhesu sabbesu ekato gatesu soko mahā bhavissati, paņhamaü tāva ahaü gacchāmi, tato `idāni sokaü vinodetvā nisinnā bha- vissantãti' sallakkhetvā tvaü mahantena parivārena gaccheyyā- sãti" atha thokaü kālaü vãtināmetvā Jāli¤ ca Kaõhājina¤ ca "āgacchantå\<*<5>*>/" ti vatvā rathaü nivattetvā āgatamaggābhimu- khaü katvā tattha tattha ārakkhaü saüvidahitvā alaükata- hatthikkhandhagato\<*<6>*>/ puttassa santikaü agamāsi. Tam atthaü pakāsento Satthā āha: @@ @@ @@ Ta. votthāpetvāna -- ti ārakkhanatthāya balakāye ca vavatthapetvā, ekaüso ti ekaüsakatauttarāsaīgo, si¤citum -- ti rajje\<*<7>*>/ abhisi¤cituü upā- gami, rammaråpan ti ana¤jitaü amaõķitaü. \<-------------------------------------------------------------------------- 1 so Bd for ehitãti? Ck ehiüti, Cs ehãti. 2 Bd omits ca. 3 Bd omits ko. 4 Cs -ssāmãti. 5 Bd jālã ca k-jinā ca pacchato āgacchatå. 6 Bd hatthikhandato oruyha. 7 Bd -ena. >/ #<[page 584]># %<584 XXII. Mahānipāta.>% @@ @*>/, te su tattha palissajja pāõinā parimajjathā 'ti. || Ja_XXII:2408 ||>@ Ta. pāde -- ti ahaü te husā pāde vandāmãti evaü vatvā vandi, tesu tatthā 'ti te ubho jane\<*<2>*>/ tasmiü Sakkadattiye assame palissajitvā hadaye ni- pajjāpetvā paricumbitvā mudukena pāõinā parimajjatha piņņhiyo tesaü parimajji. Tato roditvā paridevitvā rājā soke nibbute tehi saddhiü paņisanthāraü karonto āha: @@ @@ Pitu vacanaü sutvā Mahāsatto āha: @*>/ jãvikā homa, u¤chācariyena jãvitaü\<*<4>*>/. || Ja_XXII:2411 ||>@ @@ @*>/ ti. || Ja_XXII:2413 ||>@ Ta. yādisikã disā ti yā vā sā vā, lāmakā ti a., kasirā hi yãvikā homā 'ti tāta amhākaü u¤chācariyāya jãvitaü nāma kãdisaü, dukkhā no jãvikā ahosi, aniddhinan ti mahārāja aniddhiü asamiddhiü daliddapurisaü nāma dameti sā va\<*<6>*>/ aniddhi cheko\<*<7>*>/ sārathi assaü viya, dametãti nibbisevanaü karoti, te mayaü idha vasantā aniddhikā dantā nibbisevanā katā, asamiddhi yeva no dametãti, dametha no ti pi pāņho damayittha no ti a., jãvisokinan\<*<8>*>/ ti avigata- sokānaü kiü nāma amhākaü sukhan ti vadati. Eva¤ ca pana vatvā puna puttānaü pavattiü pucchanto āha: @*>/ brāhmaõassa vasānugā accāyikassa luddassa yo ne gāvo va sumbhati || Ja_XXII:2414 ||>@ \<-------------------------------------------------------------------------- 1 Bd tusā. 2 Cks janā. 3 Cks kayirā hi, Bd kasirā, omitting hi, read: kasira-? 4 Cks -kaü. 5 Cks jãvasokatan. 6 Bd ca. 7 Cks ko. 8 Cks jãva-. 9 Cks vubho throughout. >/ #<[page 585]># %< 10. Vessantarajātaka. (547.) 585>% @*>/ no khippaü sappadaņņhaü\<*<2>*>/ va māõavan ti. || Ja_XXII:2415 ||>@ Ta. dāyādappattamānasā ti mahārāja ye te tava Siviseņņhassa dāyādā appattamānasā asampuõõamanorathā hutvā brāhmaõassa vasānugā jātā te dve kumārā yo so\<*<3>*>/ brāhmaõo gāvo va sumbhati\<*<4>*>/ te rājaputtiyā putte yadi diņņha- vasena vā sutavasena vā jānātha saüsatha, sappadaņņhaü vā 'ti visaü nimmadanatthāya sappadaņņhaü māõavan tikicchantā\<*<5>*>/ viya khippaü no pariyā- puõātha kathetā 'ti vadati. Rājā āha: @*>/ Jāli Kaõhājinā c' ubho brāhmaõassa dhanaü datvā putta mā bhāyi assasā 'ti. || Ja_XXII:2416 ||>@ Ta. nikkitā ti nikkayaü datvā gahitā. Taü sutvā M. paņiladdhassāso pitarā saddhiü paņisan- thāram akāsi: @@ Ta. cakkhun ti puttasokena rodantiyā cakkhuü na parihāyati. Rājā āha: @@ Mahāsatto āha: @*>/. || Ja_XXII:2419 ||>@ Tattha vuņņhãti vuņņhidhārā\<*<8>*>/. Rājā āha: @*>/. || Ja_XXII:2420 ||>@ Evaü sallapantānaü\<*<10>*>/ ¤eva Phusatã pi kho devã "idāni sokaü tanuü katvā nisinnā bhavissantãti" sallakkhetvā\<*<10>*>/ mahā- parivārena saddhiü puttassa santikaü agamāsi. \<-------------------------------------------------------------------------- 1 Cs -yāya; Ck pariyāyā. 2 Cs -daņņhu, Bd sabbadaķķhaü. 3 Cks yena yo. 4 Bd adds harati. 5 Bd -to. 6 so all three MSS. for nikkãtā? 7 Ck vi-. 8 Cks omit dhārā. 9 Ck vijjatãti. 10 Cks add sā. >/ #<[page 586]># %<586 XXII. Mahānipāta.>% Tam atthaü pakāsento Satthā āha: @*>/ anupāhanā. || Ja_XXII:2421 ||>@ @*>/ mātaraü puttagiddhiniü Vessantaro ca Maddã ca paccuggantvā avandayuü\<*<3>*>/. || Ja_XXII:2422 ||>@ @@ @@ @@ Ta. Maddã cā 'ti tesaü hi Phusatideviü vanditvā ņhitakāle puttā ku- mārakumārikāhi parivutā āgamiüsu, Maddã tesaü āgamanamaggaü olokentã yeva aņņhāsi, sā te soņņhim āgacchante disvā sakabhāvena sandhāretuü asakkontã taruõamacchā viya bhāvam pavedhamānā tato pāyāsi, te pi taü disvā paride- vantā tadabhimukhā va pāyiüsu, kandantā abhidāviüså 'ti kandantā abhi- dhāviüsu, vāruõãvā 'ti yakkhāviņņhā ikkhaõikā viya pavedhamānā, thana- dhārā abhisi¤cathā 'ti sā kira mahantena saddena paridevitvā kampamānā visa¤¤ã hutvā dãghato paņhaviyaü pati, kumārāpi vegenāgantvā visa¤¤ã\<*<4>*>/ hutvā mātu upari yeva patitā, tasmiü khaõe tassā dvãhi thanehi dve khãradhārā nik- khamitvā tesaü mukhe yeva pavisiüsu, sace kira ettako assāso nābhavissa dve kumārā sukkhahadayā hutvā anassiüsu, Ve-pi piyaputte disvā sokaü sandhā- retuü asakkonto visa¤¤ã hutvā tatth' eva papati, mātāpitaro pi visa¤¤ã hutvā tatth' eva papatiüsu, tathā sahajātā saņņhisahassā amaccā, taü kāru¤¤aü pas- santo\<*<5>*>/ tesu eko pi sandhāretuü nāsakkhi, sakalāssamapadaü yugantavāta- mathitaü viya sālavanaü ahosi. Tasmiü khaõe pabbatā nadiüsu paņhavã kampi mahāsa- muddo saükhubhi Sineru girirājā onami, chakāmāvacaradeva- lokā ekakolāhalā ahesuü, Sakko devarājā "cha khattiyā sapa- risā visa¤¤ā jātā, tesu eko pi uņņhāya kassaci sarãre udakaü si¤cituü samattho n' atthi, pokkharavassaü vassāpessāmãti" cintetvā chakhattiyasamāgame p-vassaü vassāpesi, ye ta. temi- tukāmā\<*<6>*>/ te\<*<7>*>/ tementi atemitukāmānam upari ekabindum pi na saõņhāti, padumapattato udakaü viya vinivaņņetvā gacchati, iti pokkharavane patitaü vassaü viya taü vassaü ahosi, cha \<-------------------------------------------------------------------------- 1 Bd -kā. 2 Bd -taü. 3 Bd -disuü. 4 Bd -ino. 5 Ck -tā, Bd -tesu. 6 so Bd; Cks temetukāmā tementi in the place of tattha---. 7 Cks omit te. >/ #<[page 587]># %< 10. Vessantarajātaka. (547.) 587>% khattiyā assāsaü paņilabhiüsu, mahājano "¤ātisamāgame pok- kharavassaü vassi, mahāpaņhavã kampãti" acchariyaü pavadesi\<*<1>*>/. Tam atthaü pakāsento Satthā āha: @@ @*>/ devo pāvassi tāvade, atha Vessantaro rājā ¤ātãhi samapajjatha\<*<3>*>/. || Ja_XXII:2427 ||>@ @@ @@ Ta ghoso ti kāru¤¤aghoso, pa¤jalikā ti sabbe nāgarā c' eva nega- majānapadā ca paggahita¤jalã hutvā, tassayācatãti tassa pādesu patitvā roditvā kanditvā deva tvaü no sāmi issaro pitā te idh' eva abhisi¤citvā nagaraü netu- kāmo kulasantakaü setacchattaü paņicchathā 'ti yācanti. Chakhattiya- khaõķaü niņņhitaü\<*<4>*>/. Taü sutvā M. pitarā saddhiü sallapanto imaü g. ā.: @*>/ kārentaü raņņhā pabbājayittha maü tva¤ ca jānapadā c' eva negamā ca samāgatā ti. || Ja_XXII:2430 ||>@ Tato rājā puttaü khamāpento @@ imaü gāthaü vatvā attano dukkhaharaõatthaü yācanto imaü\<*<6>*>/, gātham āha\<*<25>*>/: @@ Ta. udabbahe ti hareyya, api pāõehãti tāta puttena nāma jãvitaü pariccajitvā mātāpitunnaü sokadukkhaü haritabbaü, tasmā mama vacanaü karohi: imaü isiliīgaü haritvā rājavesaü gaõha tātā 'ti iminā kira naü\<*<7>*>/ adhippāyen' evam āha. \<-------------------------------------------------------------------------- 1 Bd pavattesi. 2 Bd pavattento. 3 Bd samāgacchatha. 4 Cks omit chakhatt-. 5 Cks khomaü. 6 Bd itaraü, Cs õaünaü, Bd omits naü. >/ #<[page 588]># %<588 XXII. Mahānipāta.>% Bo-rajjaü kāretukāmo va\<*<1>*>/ ettake pana akathite "garu- kaü nāma na hotãti" tattha rājānaü\<*<2>*>/ kathesi, M. "sādhå" 'ti sampaņicchi, ath' adhivāsanaü viditvā sahajātā saņņhisahassā amaccā @*>/ mahārāja rajojallaü pavāhayā 'ti || Ja_XXII:2433a ||>@ vadiüsu, atha ne M. "thokaü adhivāsethā" 'ti vatvā paõõa- sālaü pavisitvā isibhaõķaü omu¤citvā paņisāmetvā p-sālato nikkhamitvā "idam mayā navamāse aķķhamāsa¤ ca samaõa- dhammassa kataņņhānaü, pāramãkåņaü gaõhantena dānaü datvā paņhaviyā kampitaņņhānan" ti p-sālaü tikkhattuü padakkhiõaü katvā pa¤capatiņņhitena vanditvā aņņhāsi\<*<5>*>/, ath' assa kappakā- dayo massukammādãni kariüsu, tam enaü sabbābharaõabhåsitaü devarājam iva virājamānaü rajje abhisi¤ciüsu, tena vuttaü: @*>/. || Ja_XXII:2433b ||>@ Ta. pavāhayãti hāresi, hāretvā ca pana rājavesaü gaõhatãti a. Ath' assa yaso mahā ahosi, olokitolokitaņņhānaü kampati, mukhamaīgalikā maīgalāni nigghosayiüsu, sabbaturiyāni pag- gaõhiüsu, mahāsamuddakucchiyaü meghatthanitanigghoso viya ahosi, hatthiratanaü alaükaritvā upanayiüsu, so khaggaratanaü bandhitvā hatthiratanaü abhiruyhi\<*<7>*>/, tāvad eva naü sahajātā saņņhisahassā amaccā sabbālaükārapatimaõķitā parivārayiüsu\<*<8>*>/, Maddim pi deviü nahāpetvā alaükaritvā abhisi¤citvā sãse pan' assā abhisekaudakaü āsi¤camānā "Vessantaro taü pāletå" 'ti ādãni maīgalāni vadiüsu. Tam atthaü pakāsento Satthā āha: @@ @*>/ nandayantā\<*<10>*>/ rathesabhaü. || Ja_XXII:2435 ||>@ \<-------------------------------------------------------------------------- 1 Bd pi. 2 so Bd; Cks rājā. 3 Bd -lo. 4 Cks -sāti, Bd pavāpahayāti. 5 Cks omit aņņhāsi. 6 Ck -hasãti. 7 Bd -råhi. 8 Ck -bhārayiüsu, Cs -hara-. 9 Bd paraükiriüsu. 10 Bd nandā-. >/ #<[page 589]># %< 10. Vessantarajātaka. (547.) 589>% @*>/ mahārājā Sa¤jayo abhirakkhatå 'ti. || Ja_XXII:2436 ||>@ Ta. paccayam -- ti taü attanno jātadivase uppannaü hatthināgaü, paran- tapan ti amittatāpanaü, parikariüså\<*<2>*>/ 'ti parivārayiüså, nandayantā\<*<3>*>/ ti tosentā, Sivi -- ti Sivira¤¤o pajāpatiyo sannipatitvā gandhodakena nahāpesuü, Jālikaõhājinā cubho ti ime te\<*<4>*>/ puttā pitaram rakkhantå 'ti. @*>/ kilesam attano ānandiyaü ācariüsu ramaõãye Giribbaje. || Ja_XXII:2437 ||>@ @*>/ kilesam attano ānandi vittā sumanā putte saügamma lakkhaõā. || Ja_XXII:2438 ||>@ @*>/ kilesam attano ānandi vittā patãtā saha puttehi lakkhaõā ti. || Ja_XXII:2439 ||>@ Ta. ida¤ca -- ti bhi. Ve- ca Maddã ca idaü paccayaü imaü patiņņhaü labhitvā rajje patiņņhahitvā ti a, pubbe\<*<6>*>/ ti ito pubbe attano vanavāsakilesaü anussaritvā, ānandiyaü ācariüsu ramaõãye -- ti ramaõãye Vaükagiri- kucchimhi Vessantarassa ra¤¤o āõā ti ka¤canalatāvinaddhaü\<*<7>*>/ ānandabheri¤ carāpetvā ānandachaõaü ācariüsu, ānandi vittā -- ti lakkhaõasampannā Maddã putte saügamma sampāpuõitvā vittā sumanā hutvā ativiyā ānandi nandittha 'ti a., patãtā ti pavattapãtisomanassā hutvā. Evaü patãtā hutvā ca pana putte āha: @*>/ kāmāhi puttakā. || Ja_XXII:2440 ||>@ @@ @@ Ta. tumhaü\<*<8>*>/ kāmāhi -- ti puttakā tumhākaü kāmā tumhe patthaya- mānā pure tumhesu brāhmaõena nãtesu ekabhattaü bhu¤jitvā bhåmiyaü sayiü, iti me\<*<9>*>/ tumhākaü kāmā\<*<10>*>/ etaü vataü āsãti\<*<11>*>/ vadati, samiddhajjā 'ti tam me vataü ajja samiddhaü, mātujam pi taü pāletu pitujam pi ca puttakā ti puttakā\<*<22>*>/ mātu jātasomanassaü pitu jātasomanassam pi pāletu {mātāpitånaü} santakaü pu¤¤aü taü pāletå 'ti a. yeva, ten' evāha: yaü ki¤ c' atthi kataü pu¤¤an ti. \<-------------------------------------------------------------------------- 1 Cks maü. 2 Bd pakiriüsu. 3 Bd nandā-. 4 Bd dve. 5 Bd omits ca. 6 Cks add vā. 7 Bd vinandaü. 8 Cks -hā. 9 Cks ime. 10 Cks kāmāya. 11 Cks adāsãti. 12 Bd puttajālikaü. >/ #<[page 590]># %<590 XXII. Mahānipāta.>% Phusatã pi devã "ito paņņhāya mama suõhā imān' eva vatthāni nivāsetu, imāni ābharaõāni dhāretå" 'ti samugge på- retvā pahiõi. Tam atthaü pakāsento Satthā āha: @@ @*>/ kāyåraü aügadaü\<*<2>*>/ maõimekhalaü sasså suõhāya pahesi yehi Maddã asobhatha. || Ja_XXII:2444 ||>@ @@ @*>/ nānāratte ca\<*<4>*>/ maõiye\<*<5>*>/ sasså-etc. || Ja_XXII:2446 ||>@ @*>/ mekhalaü pālipādakaü\<*<7>*>/ sasså suõhāya pahesi yehi Maddã asobhatha. || Ja_XXII:2447 ||>@ @@ @@ @@ @*>/ pati\<*<9>*>/ nigrodhapattabimboņņhã rājaputtã asobhatha. || Ja_XXII:2451 ||>@ Ta. khoma¤ca\<*<10>*>/ -- ti suvaõõamayaü gãvapasādhanaü, aīgadaü -- ti aīgadābharaõa¤ ca maõimayamekhala¤ ca, dutiyagāthāya khoma¤ ca kāyåran ti suvaõõamayaü vanakhajjåriphalasaõņhānaü gãvapasādhanam eva, ratana mayan ti aparam pi ratanamayagãveyyaü, uõõatan ti ekaü pasādhanaü, mukha- phullan ti naëāņante tilakamālābharaõaü, nānāratte ti nānāvaõõe, maõiye ti maõimaye\<*<11>*>/, uggatthanaü giügamakan\<*<12>*>/ ti etāni pi dve ābharaõāni, mekhalan ti suvaõõarajatamayaü mekhalaü, palipādakan\<*<13>*>/ ti pādapasā- dhanaü, sutta¤ca -- ti suttaråëha¤ ca pasādhanaü, Pāëiya¤ ca pana suppa¤ ca suppavajja¤ cā ti likhitaü, upanijjhāya seyyasãti etaü suttāråëha¤ ca asuttāråëha¤ ca ābharaõaü taü taü ånaņņhānaü oloketvā alaükaritvā ņhitā sey- yasã uttamaråpadharā Maddã devaka¤¤ā va Nandane asobhatha, vātacchupitā ti cittalatāvane jātā vātasampuņņhā\<*<14>*>/ suvaõõakadali viya taü divasaü\<*<15>*>/ sā vijambhamānā asobhatha, dantāvaraõasampannā ti bimbaphalasadisehi d-varaõehi samannāgatā, sakuõã mānusinã vajātā cittakatā\<*<16>*>/ patãti yathā \<-------------------------------------------------------------------------- 1 Bd hema¤ca. 2 Bd aīgāraü. 3 Cks -llaü va. 4 Cks na. 5 Bd -ke. 6 Bd kiüka-. 7 so Cks; Bd paņi-. 8 Cks cittapatā, Bd -latā. 9 Bd patti. 10 Bd hema¤ca. 11 Cks maõivade. 12 Bd kiīkamakan. 13 Bd paņipā-, Ck phāli-. 14 Bd -saüphuņhā. 15 Bd divaü, Ck omits di-. 16 so Bd; Cks cittalatā. >/ #<[page 591]># %< 10. Vessantarajātaka. (547.) 591>% manussasarãre jātā mānusinã nāma sakuõã cittapattā ākāse patamānā pakkhe pasāretvā gacchantã sobhati evaü sārattatāya nigrodhapakkabimbapakkasadisā- oņņhi\<*<1>*>/ asobhatha. @*>/. || Ja_XXII:2452 ||>@ @*>/ nātivaddha¤ ca ku¤jaraü sattikkhamaü sarakkhamaü ãsādantaü\<*<4>*>/ uråëhavan ti. || Ja_XXII:2453 ||>@ Ta. tassā cā 'ti bhi. tassāpi Maddiyā sabbālaükārapatimaõķitaü katvā nātivaddhaü sattisarapahārakkhamaü ekaü taruõahatthiü upanesuü, nāga- māruyhãti gandhahatthipiņņhiü abhiruyhi. Iti te ubho pi mahantena yasena khandhāvāraü agamaüsu\<*<5>*>/. Sa¤jayarājā dvādasahi akkhohiõãhi saddhiü māsamattaü pab- batakãëaü vanakãëaü kãëi. M-assa tejena tāva mahante ara¤¤e koci vāëamigo vā pakkhã vā ka¤ci na heņhesi. Tam atthaü pakāsento Satthā āha: @*>/ aheņhayuü\<*<7>*>/. || Ja_XXII:2454 ||>@ @*>/ aheņhayuü\<*<7>*>/. || Ja_XXII:2455 ||>@ @@ @@ @*>/ ma¤jåni kujjiüsu Vessantare payātamhi Si- etc. || Ja_XXII:2458 ||>@ @*>/ ma¤jåni kujjiüsu Vessantare payātamhi etc. || Ja_XXII:2459 ||>@ Ta. yāvant -- ti yāvanto ettha, ekajjhaü -- ti ekasmiü ņhāne sanni- patiüsu sannipatitvā ca pana ito paņņhāya idāni amhākaü a¤¤ama¤¤aü lajjā vā saüvaro vā na bhavissatãti domanassappattā ahesuü, nāssu ma¤jåni kujjiüså 'ti M-assa viyogadukkhitā\<*<10>*>/ madhuraravaü na raviüsu. \<-------------------------------------------------------------------------- 1 Bd -patta-patta-. 2 Bd uråëavaü, Cs uråëhava, Ck uparåëhavaü. 3 Bd āråhi. 4 Cks -danti. 5 Bd āg-. 6 so Bd; Cks a¤¤-. 7 Bd vihe-. 8 Ck nāssa. 9 Cks nāssa. 10 Bd -itāya. >/ #<[page 592]># %<592 XXII. Mahānipāta.>% Sa¤jayanarindo māsamattaü kãëitvā senāpatiü pakkosā- petvā "tāta ciraü no ara¤¤e vutthaü, kin te mama puttassa gamanamaggo alaükato" ti pucchitvā "āma deva kālo vo ga- manāyā" 'ti vutte Ve-rassa ārocāpetvā senaü ādāya nikkhami, Vaükagirikucchito yāva Jetuttaranagarā saņņhiyojanaü alaü- katamaggaü M. mahantena parivārena paņipajji. Tam atthaü pakāsento Satthā āha: @*>/ vasi Vessantaro yattha yāvatā va Jetuttarā. || Ja_XXII:2460 ||>@ @*>/ Vessantare payātamhi Si- etc. || Ja_XXII:2461 ||>@ @@ @@ @*>/ cammadharā khaggahatthā\<*<4>*>/ suvammino purato paņipajjiüsu Vessantare payātamhi Si- etc. || Ja_XXII:2464 ||>@ Ta. paņiyatto ti visākhapåjakāle\<*<5>*>/ viya alaükato, vicitto ti kadalipuõõa- ghaņadhajapaņākādãhi vicitto, pupphasanthato ti lājapa¤camakehi pupphehi santhato, yatthā 'ti yattha Vaükapabbate Ve-vasi tato paņņhāya yāvatā\<*<6>*>/ Je- tuttarā nirantaraü alaükato ca, karoņiyā\<*<3>*>/ ti sãsakarotiko\<*<3>*>/ ti laddhanāmā sãse paņimukkakaroņino yodhā, cammadharā ti kaõķavāraõacammadharā, suvam- mino ti citrāhi jālikāki suņņhu vammikā, purato paņi -- ti evaråpā matta- hatthãsu pi āgacchatesu anivattino såragodhā ra¤¤o Ve-rassa purato paņipajjiüsu. Rājā saņņhiyojanaü maggaü dvãhi māsehi atikkamma Je- tuttaranagaraü patto alaükatapaņiyattaü nagaraü pavisitvā pāsādaü abhiruyhi. Tam atthaü pakāsento Satthā āha: @*>/ puraü rammaü bahupākāratoraõaü upetaü annapānehi naccagãtehi c' åbhayaü. || Ja_XXII:2465 ||>@ @@ @*>/ āgate dhanadāyake nandi-ppavesi nagare bandhanamokkho\<*<9>*>/ aghosathā 'ti. || Ja_XXII:2467 ||>@ \<-------------------------------------------------------------------------- 1 Bd sandhito. 2 Bd -kiriüsu. 3 Cks karotiyā-. 4 Bd indihatthā. 5 Bd visākhapuõõamapåjanakālo. 6 Bd yāva. 7 Cks pāvisiüsu. 8 Bd pavattittha. 9 Bd bandhanā-. >/ #<[page 593]># %< 10. Vessantarajātaka. (547.) 593>% Ta. bahupākāra -- ti bahukehi pākārehi toraõehi ca samannāgataü, naccagãtehi -- ti naccagãtehi ca ubhayehi s-gataü, vittā ti tuņņhā soma- nassappattā, āgate dhana -- ti mahājanassa dhanadāyake Mahāsatte āgate nandippavesãti Vessantarassa mahārājassa āõā ti nagare bheri¤ cari, ban- dhana -- \<*<1>*>/ ti sabbasattānaü bandhanamokkho ghosito. Antamaso biëāle upādāya Vessantaramahārājā sabbasatte\<*<2>*>/ vissajjāpesi, so nagaraü paviņņhadivase yeva paccåsakāle cin- tesi: "sve vibhātāya rattiyā mamāgatabhāvaü sutvā yācakā āgamissanti, tes' āhaü kiü dassāmãti". Tasmiü khaõe Sak- kassa āsanaü uõhākāraü dassesi, so āvajjanto taü kāraõaü ¤atvā rājanivesanassa pacchimavatthu¤ ca purimavatthu¤ ca kaņippamāõaü pårento ghanamegho viya sattaratanavassaü vassāpesi, sakalanagare jaõõuppamāõaü vassāpesi. Punadivase M. tesaü tesaü kulānaü purimapacchimavatthusu "vaņņadha- naü\<*<3>*>/ tesaü yeva hotå" 'ti dāpetvā avasesaü āharāpetvā attano gehavatthusmiü dhanena saddhiü koņņhāgāresu okirāpetvā dānaü paņņhapesi. Tam atthaü pakāsento Satthā āha: @@ @*>/ saggaü so upapajjathā 'ti. || Ja_XXII:2469 ||>@ Ta. saggaü so -- ti tato cuto dutãyacittena Tusitapure upapajjatãti\<*<5>*>/. Satthā imaü gāthāsahassapatimaõķitaü Vessantaradhammadesa- naü\<*<6>*>/ āharitvā jātakaü samodhānesi: "tadā Jåjako Devadatto ahosi, Amittatāpanā Ci¤camānavikā, Cetaputto Channo, Accutatāpaso Sāri- putto, Sakko Anuruddho, Sa¤jayanarindo Suddhodanamahārājā, Phusatã devã Mahāmayā, Maddã devã Rāhulamātā, Jālikumāro Rāhulo, Kaõhā- jinā Uppalavaõõā, sesaparisā Buddhaparisā, Vessantararājā aham evā" 'ti\<*<7>*>/ Vessantaravaõõanā samattā. \<-------------------------------------------------------------------------- 1 Bd bandhanā-. 2 Bd adds bandhanā. 3 Bd vuthitaü. 4 Cks -ā. 5 Ck uppajjatãti, Bd upapajjiti. 6 Bd mahāvess-. 7 Bd ahameva Sammāsambuddho loke udapādinti. Mahāvessantarajātakaü niņhitaü >/ #<[page 594]># %<594 XXII. Mahānipāta.>% *Jātidukkhātivattassa sujātassa mahesino jātiyo dãpayantassa Jātakass' Atthavaõõanā âraddhā (add: va) mayā loke dhammālokassa bhårino pa¤¤ācakkhupakārassa icchantena ciraņņhitiü | Yā esā vãsati dvādasa bhāõavārā santantiyā vihāre suvihārānaü bhikkhånaü rativaķķhanaü | (?) Iminā pu¤¤akammena ito 'haü dutiye bhave uppajjitvā\<*<1>*>/ surāvāse sundare Tusite pure | Metteyyalokanāthassa suõanto dhammadesanaü tena saddhiü ciraü kālaü vindanto mahatiü siriü Buddhe jāte Mahāsatte ramme Ketumatãpure vippavaüse janitvāna tihetupaņisandhiko | Cãvaraü piõķapāta¤ ca anagghaü vipulaü varaü senāsana¤ ca bhesajjaü datvā tassa mahesino | Sāsane pabbajitvāna jotento tam anuttaraü iddhimā satimā sammā dhārento Piņakattayaü | Vyākato tena `Buddho 'yaü hessatãti' anāgate uppannuppannabuddhānaü dānaü datvāna tehi pi | Saüsāre saüsaranto va kapparukkho va pāõinaü icchiticchitam annādiü\<*<1>*>/ dadaü cittasamāhito | Sãlanekkhammapa¤¤ādiü påretvā sabbapāramiü pāramãsikharaü patvā Buddho hutvā anuttaro | Desetvā madhuraü dhammaü jantånaü sivaü āvahaü sabbaü sadevakaü lokaü brahā saüsārabandhanā mocayitvā varaü khemaü pāpuõeyyaü sivaü padaü || Pu¤¤enānena pappomi nibbutiü yāvatā v' ahaü uppajjeyyaü kule suddhe saddhe aķķhe mahaddhane | Asesadesabhāsāsu kalāsu sakalāsu ca kusalo lokapaõķicco caõķanimmaddanesu\<*<3>*>/ ca | Piņakesu ca Vedesu nekavyākaraõesu ca takkādisu pan' a¤¤esu satthesu ca visārado | Kavicāgamakovādo paravādappamaddano (?) ekasutidharo nekasahassānam pi ganthato\<*<4>*>/ | \<-------------------------------------------------------------------------- * The following verses are not to be found in Bd. The first one seems be due to the author of the Nidānakathā, the others are copyists' verses. read: uppajjeyaü? 2 Ck -tamattādiü. 3 Cs -niccadda-. 4 Cs santhato. >/ #<[page 595]># %< 10. Vessantarajātaka. (547.) 595>% Ganthasatasahassam pi sutamattena dhāraye atthavya¤janato cāpi sahassanayato pi ca | Vasāsãhassa pakkhittaü yathā ka¤canapātiyā silālekhe va me niccaü sabbaü sutaü na nāsaye | (?) Mahiddhiko mahātejo kata¤¤å kusalo balã dhitimā jātisampanno bhaveyyaü jātijātiyaü | Paro pi maü na hiüseyya\<*<1>*>/ na hiüseyyaü param pi ca adaõķena asatthena dameyyaü sabbapāõinaü | Kudiņņhiü pāpamitta¤ ca na seveyyaü kudācanaü hitacittena sattānaü bhaõeyyaü madhuraü giraü | Nipuõaü duddasaü pa¤haü yena kenaci pucchito muhuttena pakāseyyaü tosento sakalaü pajaü | Atekicchāpi ye rogā te mayā pekkhitakkhaõe nissesā byapagacchantu udabindu va pokkharā | Dasikasumattam pi\<*<2>*>/ yaü ki¤ci mama santakaü (?) rājacorāppiyā\<*<3>*>/ sattā agginā udakena vā na vinassantu me bhogā mā gayha-ķayha-vuyhatu | Rogavyādh' antarāyantu\<*<4>*>/ na pappontu kadāci maü devā manussā asurā gandhabbā yakkharakkhasā | te pi maü anurakkhantu bhave saüsarato mama Adinnaü paradāra¤ ca surāpānaü vihiüsanaü asaccaü supinenāpi na bhaõeyyaü kudācanaü | Pa¤cānantariyaü kammaü pa¤ca duccaritam pi ca manasāpi na cinteyyaü sabbakālam itoparaü | Na kareyyaü na kāreyyaü na cinteyyaü kudācanaü pāpakaü aõumattam pi tathā dukkha¤ ca pāõinaü | Niraye ca Tiracchāne Pete Asurayoniyaü yaü hi dukkhaü taü sabbaü na phuseyya maü\<*<5>*>/ kudācanaü | Yāni sippāni lokasmiü aõuüthålāni vijjare tāni sabbāni sippāni sayaü siddhā bhavantu me | Påretvā bodhisambhāre Buddho hessaü anāgate desetvā jantunaü dhammaü pårayissaü sivaü padaü || Paņisandhi mānusã bhogā vāsanā Piņakattaye dānasãlamayā pa¤¤ā mama hotu bhavābhave | Anena me sabbabhavā bhaveyyuü jātissaro sabbaguõåpapanno \<-------------------------------------------------------------------------- 1 both MSS. -yyaü. 2 so Cs; Ck dasikasuttampi. 3 Cs corapiyā. 4 so Both MSS. for antaradhāyantu? 5 both MSS. phuseyyaü, omitting maü. >/ #<[page 596]># %<596 XXII. Mahānipāta.>% dhanena råpena kulena cāyo Buddho bhavissāmi anāgatesu || Imaü likhitapu¤¤ena Metteyyaü upasaükami patiņņhahitvā saraõe suppatiņņhāmi sāsane\<*<1>*>/ || Saddhāsãlādipa¤¤ā- siridhitisatimā cāgamettādayālu santo danto sucitto sakalavigamako dassaneyyābhiråpo tejāniddhã ca jāti- ssaramati suvaco sussaro 'nantabhogo saddhammo yeva tāõo bhavatu bhavabhave pāpuõeyyā va bodhiü || Iminā pu¤¤akammena yāva Buddho bhavām' ahaü Vessantaro va dānena Jotiseņņhãva bhoginā Mahosadho va ¤āõena hotu mayhaü bhavābhave \<*<1>*>/| Icchitaü patthitaü mayhaü khippam eva samijjhatu pårentu cittasaükappā Cando pannarasã yathā \<*<1>*>/| Sarvārtthasiddhir astu. (22 June 1895. V. Fausboll.) Idha nandati pecca nandati katapu¤¤o ubhayattha nandati, `pu¤¤am me katan' ti nandati, bhiyyo nandati suggatiü gato. Dhammapada v. 18. Lykken gxkker Store, Smā, leger med Guldtxrning, lykkeligst at hvile pā er fuldendte Gxrning. B. S. Ingemann. \<-------------------------------------------------------------------------- 1 this verse is not in Cs>/