Jataka: XVI. Timsanipata; XVII. Cattalisanipata; XVIII. Pannasanipata;
XIX. Chatthinipata; XX. Sattatinipata; XXI. Asitinipata.
Based on the ed. by V. Fausböll: The Jātaka together with its commentary,
being tales of the anterior births of Gotama Buddha.
For the first time edited in the original Pāli, Vol. V,
London : Pali Text Society 1891.
(Reprinted 1963)




Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 18.3.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.


PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)






STRUCTURE OF REFERENCES (added):

1. Reference at the beginning of Jātaka verses:
Ja_n,n.nn(=nnn).nn = Ja_Nipāta,Vagga[in Nipātas I-VIII only!].Jātaka in that Nipāta/Vagga(=running Jātaka number).Verse

2. Reference at the end of Jātaka verses:
Ja_n:nnn = Ja_Nipāta:running verse number


EXAMPLE:
In Nipāta III, the 10th Jātaka of the 5th Vagga
is the altogether 300th Jātaka (counted from Nipāta I, Vagga 1, Jātaka 1).
Accordingly, the 3rd verse of this Jātaka is introduced with the reference:
"Ja_III,5.10(=300).3:"
[Nipātas IXff. having no Vagga division, the Nipāta number is followed by
a full-stop (not a comma, as after Vagga numbers) and the number of the Jātaka,
e.g. "Ja_IX.2(=428).2:"]

Counted from the beginning of Nipāta III, the 3rd verse of Ja_III,5.10
is the altogether 150th verse in that Nipāta, as indicated by the additional reference
at the end of that same verse:
"Ja_III:150"


NOTICE
In Nipāta XVI the running verse numbers jump from 261 to 270.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm











Jātaka with Commentary Vol. V

[page 001]
1
XVI. TIṂSANIPĀTA.

                      1. Kiṃchandajātaka.
     Kiṃchando kimadhippāyo ti. Idaṃ S. J. v. uposathakammaṃ ā. k. Ekadivasaṃ hi S. bahū upāsake ca upāsikāyo ca uposathike dhammasavanatthāya āgantvā dhammasabhāyaṃ nisinne "uposathik'; attha upāsakā" ti pucchitvā "āma bhante" ti vutte "sādhu vo kataṃ uposathaṃ karontehi, porāṇakā upaḍḍhuposathakammassa nissandena mahantaṃ yasaṃ paṭilabhiṃsū" 'ti vatvā tehi yācito a. ā.:
     A. B. Brahmadatto dhammena r. kārento saddho ahosi dānasīlauposathakammesu appamatto. So sese pi amaccādayo dānādīsu samādapesi. Purohito pan'; assa parapiṭṭhimaṃsiko lañcakhādako kūṭavinicchayiko ahosi. Rājā uposathadivase amaccādayo pakkosāpetvā "uposathikā hothā" 'ti āha. Purohito uposathaṃ na samādiyi, atha naṃ divā lañcaṃ gahetvā kūṭaṭṭaṃ katvā upaṭṭhānaṃ āgataṃ rājā "tvaṃ uposathiko" ti amacce pucchanto "tvam pi ācariya uposathiko" ti pucchi. So "āmā" 'ti musāvādaṃ katvā pāsādā otari. Atha naṃ eko amacco "nanu tumhe na uposathikā" ti codesi. So āha: "ahaṃ velāyam eva bhuñjiṃ, gehaṃ pana gantvā mukhaṃ vikkhāletvā uposathaṃ adhiṭṭhāya sāyaṃ na bhuñjissāmīti,


[page 002]
2 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] rattiṃ sīlaṃ rakkhissāmi, evaṃ me upaḍḍhuposathakammaṃ bhavissatīti". "Sādhu ācariyā" 'ti. So gehaṃ gantvā tathā akāsi. Pun'; ekadivasaṃ tasmiṃ vinicchaye nisinne aññatarā sīlavatī itthi aṭṭaṃ karontī gharaṃ gantuṃ alabhamānā "uposathakammaṃ nātikkamissāmīti" upakaṭṭhakāle mukhaṃ vikkhāletuṃ ārabhi. Tasmiṃ khaṇe brāhmaṇassa supakkānaṃ ambānaṃ ambapiṇḍī āhariyittha. So tassā uposathikabhāvaṃ ñatvā "imaṃ khāditvā uposathikā hohīti" adāsi. Sā tathā akāsi. Ettakaṃ brāhmaṇassa kammaṃ. So aparabhāge kālaṃ katvā Himavantapadese Kosikigaṅgāya tīre tiyojanike ambavane ramaṇīye bhūmibhāge sobhaggappatte kanakavimāne alaṃkatasirisayane suttappabuddho viya nibbatti alaṃkatapaṭiyatto uttamarūpadharo soḷasasahassadevakaññāparivāro, so rattiṃ yeva taṃ sirisampattiṃ anubhoti, vemānikapetabhāvena hi 'ssa kammassa sarikkhako vipāko ahosi, tasmā aruṇe uggacchante ambavanaṃ pavisati, paviṭṭhakkhaṇe yev'; assa dibbattabhāvo antaradhāyati, asītitālahatthappamāṇo attabhāvo nibbattati, sakalasarīram jhāyati, supupphitakiṃsuko viya hoti, dvīsu hatthesu ekekā va aṅguli, tattha mahākuddālappamāṇā nakhā honti, tehi nakhehi attano piṭṭhimaṃsaṃ phāletvā uddharitvā khādanto vedanāmatto mahāravaṃ ravanto dukkhaṃ anubhoti. Suriye atthamente sarīraṃ antaradhāyati, dibbasarīraṃ nibbattati, alaṃkatapaṭiyattā dibbanāṭakiyo nānāturiyāni gahetvā parivārenti, so mahāsampattiṃ anubhavanto ramaṇīye ambavane dibbapāsādaṃ abhirūhati. Iti so uposathikāya itthiyā ambaphaladānassa nissandena tiyojanikaṃ ambavanaṃ paṭilabhi, lañcaṃ {gahetvā} kūṭaṭṭakaraṇanissandena pana {piṭṭhimaṃsaṃ} uppāṭetvā khādati,


[page 003]
1. Kiṃchandajātaka. (511.) 3
[... content straddling page break has been moved to the page above ...] upaḍḍhuposathassa nissandena rattiṃ rattiṃ yasaṃ anubhoti soḷasasahassanāṭakiparivuto [parivāreti]. Tasmiṃ kāle Bārāṇasirājā kāmesu dosaṃ disvā isipabbajjaṃ pabbajitvā Adhogaṅgāya ramaṇīye bhūmippadese paṇṇasālam kāretvā uñchācariyāya yāpento vihāsi. Ath'; ekadivasaṃ tamhā ambavanā mahāghaṭappamāṇaṃ ambapakkaṃ Gaṅgāya patitvā sotena vuyhamānaṃ tassa tāpasassa paribhogatitthābhimukhaṃ āgami, so mukhaṃ dhovanto taṃ majjhe nadiyā āgacchantaṃ disvā udakaṃ taranto gantvā ādāya assamapadaṃ āharitvā agyāgāre ṭhapetvā satthakena phāletvā yāpanamattaṃ khāditvā sesaṃ kadalipaṇṇehi paṭicchādetvā punappuna divase divase yāva parikkhayā khādi. Tasmiṃ pana khīṇe aññaṃ phalāphalam khādituṃ nāsakkhi, rasataṇhāya bajjhitvā "tam eva ambapakkaṃ khādissāmīti" nadītīraṃ gantvā nadiṃ olokento "ambaṃ alabhitvā na uṭṭhahissāmīti" sanniṭṭhānaṃ katvā nisīdi. So tattha nirāhāro ekam pi divasaṃ dve pi tīṇi catupañcachadivasāni vātātapena parisussanto olokento nisīdi, atha sattame divase nadīdevatā āvajjamānā taṃ kāraṇaṃ ñatvā "ayaṃ tāpaso taṇhāvasiko hutvā sattāhaṃ nirāhāro Gaṅgaṃ olokento pi nisīdi, imassa ambapakkaṃ adātuṃ na yuttaṃ, alabhanto marissati, dassāmi 'ssā" 'ti āgantvā Gaṅgāya upari ākāse ṭhatvā tena saddhiṃ sallapantī paṭhamaṃ gātham āha:

  Ja_XVI.1(=511).1: Kiṃchando kimadhippāyo eko sammasi ghammani,
                    kiṃ patthayāno kiṃ esaṃ kena atthena brāhmaṇā 'ti. || Ja_XVI:1 ||


     Tattha chando ti ajjhāsayo, adhippāyo ti cittaṃ, sammasīti acchasi, ghammanīti gimhe, esan ti esanto, brāhmaṇā 'ti pabbajitattā tāpasaṃ ālapati, idaṃ vuttaṃ hoti: brāhmaṇa tvaṃ kiṃadhippāyo kiṃ cintento kiṃ patthento kiṃ gavesanto ken'; atthena imasmiṃ Gaṅgātīre Gaṅgaṃ olokento nisinno ti.


[page 004]
4 XVI. Tiṃsanipāta.
     Taṃ sutvā tāpaso nava gāthā abhāsi:

  Ja_XVI.1(=511).2: Yathā mahā vāridharo kumbho supariṇāmavā
                    tathūpamaṃ ambapakkam vaṇṇagandharasuttamaṃ. || Ja_XVI:2 ||


  Ja_XVI.1(=511).3: Taṃ vuyhamānaṃ sotena disvān'; amalamajjhime
                    pāṇīhi naṃ gahetvāna agyāyatanam āhariṃ. || Ja_XVI:3 ||


  Ja_XVI.1(=511).4: Tato kadalipattesu nikkhipitvā sayaṃ ahaṃ
                    satthena naṃ vikappetvā khuppipāsaṃ ahāsi me. || Ja_XVI:4 ||


  Ja_XVI.1(=511).5: So 'haṃ apetadaratho vyantibhūto dukhakkhamo
                    assādaṃ nādhigacchāmi phalesv-aññesu kesuci. || Ja_XVI:5 ||


  Ja_XVI.1(=511).6: Sosetvā nūna maraṇaṃ taṃ mamaṃ āvahissati
                    ambaṃ y'; assa phalaṃ sāduṃ [yam uddhariṃ] vuyhamānaṃ
                    [udadhismā] mahaṇṇave. || Ja_XVI:6 ||


  Ja_XVI.1(=511).7: Akkhātan te mayā sabbaṃ yasmā upavasām'; aham,
                    rammaṃ pati nisinno 'smi, puthulomāyutā puthū. || Ja_XVI:7 ||


  Ja_XVI.1(=511).8: Tvañ ca kho me va akkhāhi attānam apalāyini,
                    kā vā tvam asi kalyāni, kissa vā tvaṃ sumajjhime. || Ja_XVI:8 ||


  Ja_XVI.1(=511).9: Ruppapaṭṭapalimaṭṭhīva vyagghīva girisānujā
                    yā santi nariyo devesu devānaṃ paricārikā || Ja_XVI:9 ||



  Ja_XVI.1(=511).10: Yā ca manussalokasmiṃ rūpen'; anvāgatitthiyo --
                    rūpe te sadisī n'; atthi
                    devesu gandhabbamanussaloke,
                    puṭṭhāsi me, cārupubbaṅgi brūhi,
                    akkhāhi me nāmañ ca bandhave cā 'ti. || Ja_XVI:10 ||


     Tattha vāridharo kumbho ti udakaghaṭo, supariṇāmavā ti susaṇṭhito, vaṇṇagandharasuttaman ti vaṇṇagandharasehi uttamaṃ, disvānā 'ti disvā, amalamajjhime ti nimmalamajjhe, devataṃ ālapanto evam āha, pāṇīhīti hatthehi, agyāyatanamāharin ti attano aggihuttasālaṃ āhariṃ, vikappetvā ti vicchinditvā, vikantetvā ti pi pāṭho, khādin ti pāṭhaseso, ahāsi me ti taṃ jivhagge ṭhapitamattam eva sattarasaharaṇisatāni pharitvā mama khudañ ca pipāsañ ca hari,


[page 005]
1. Kiṃchandajātaka. (511.) 5
[... content straddling page break has been moved to the page above ...] apetadaratho ti vigatakāyacittadaratho, sudhābhojanaṃ bhuttassa viya hi tassa taṃ sabbadarathaṃ apāhari, vyantibhūto ti tassa ambapakkassa vigatanto jāto, parikkhīṇāmbapakko hutvā ti attho, dukkhakkhamo ti dukkhena asātena kāyakkhamena c'; eva cittakkhamena ca samannāgato, aññesu kadalipanasādīsu phalesu parittakam pi assādaṃ nādhigacchāmi, sabbāni jivhāya ṭhapitamattāni tittān'; eva sampajjantīti dīpeti, sosetvā ti nirāhāratāya sosetvā sukkhāpetvā, taṃ maman ti taṃ mamaṃ, yassā 'ti yaṃ assa, yaṃ ahosīti attho, idaṃ vuttaṃ hoti: yaṃ phalaṃ mama sāduṃ ahosi yam ahaṃ gambhīre puthulaudakakkhandhasaṃkhāte mahaṇṇave vuyhamānaṃ tato udadhismā uddhariṃ ambaṃ mama maraṇaṃ āvahissatīti maññāmi, mayhaṃ taṃ alabhantassa jīvitaṃ na-ppavattissatīti, upavasāmīti khuppipāsāhi upagato vasāmi, rammaṃ pati nisinno smīti ramaṇīyaṃ nadiṃ pati ahaṃ nisinno, puthulomāyutā puthū ti ayaṃ nadī puthulomehi macchehi āyutā, puthū ti vipulā, api nāma me ito sotthi bhaveyyā 'ti adhippāyo, apalāyinīti apalāyitvā mama sammukhe thite ti devataṃ ālapati, apalāpinīti pi pāṭho, palāparahite anavajjasarīre ti attho, kissa vā ti kissa vā kāraṇā idhāgato sīti pucchati, ruppapaṭṭapalimaṭṭhīvā 'ti suṭṭhupalimaṭṭhakañcanapaṭṭasadisā, vyagghīvā 'ti līlāvilāsena taruṇavyagghapotikā viya, devānan ti channaṃ kāmāvacaradevānaṃ, yā ca manussalokasmin ti yā ca manussaloke, rūpenanvāgatitthiyo ti rūpena anvāgatā itthiyo, natthīti attano sambhāvanāya evam āha, tava rūpasadisāya nāma na bhavitabban ti hi 'ssa adhippāyo, gandhabbamanussaloke ti mūlagandhādinissitesu gandhabbesu ca manussaloke ca, cārupubbaṅgīti cārunā pubbaṅgena varalakkhaṇena samannāgato, nāmañ ca bandhave cā 'ti attano nāma gottañ ca bandhave ca mayhaṃ akkhāhīti vadati.
     Tato devatā aṭṭha gāthā abhāsi:

  Ja_XVI.1(=511).11: Yaṃ tvaṃ pati nisinno si rammaṃ brāhmaṇa Kosikiṃ
                    sāhaṃ bhusālayā vutthā varavārivahoghasā. || Ja_XVI:11 ||


  Ja_XVI.1(=511).12: Nānādumagaṇākiṇṇā bahukā girikandarā
                    mam'; eva pamukhā honti, abhisandanti pāvuso. || Ja_XVI:12 ||



[page 006]
6 XVI. Tiṃsanipāta.

  Ja_XVI.1(=511).13: Atho bahū vanato 'dā nīlavārivahindharā
                    bahukā nāgavittodā abhisandanti vārinā. || Ja_XVI:13 ||


  Ja_XVI.1(=511).14: Tā ambajambulabujā nipā tālā c'; udumbarā
                    bahūni phalajātāni āvahanti abhiṇhaso. || Ja_XVI:14 ||


  Ja_XVI.1(=511).15: Yaṃ kiñci ubhatotīre phalaṃ patati ambuhi
                    asaṃsayaṃ taṃ sotassa phalaṃ hoti vasānugaṃ. || Ja_XVI:15 ||


  Ja_XVI.1(=511).16: Etad aññāya medhavi puthupañña suṇohi me,
                    mā rocaya-m-abhisaṅgam paṭisedha janādhipa. || Ja_XVI:16 ||


  Ja_XVI.1(=511).17: Na vāhaṃ vaddhavaṃ maññe yaṃ tvaṃ raṭṭhābhivaddhana
                    āceyyamāno rājisi maraṇaṃ abhikaṃkhasi. || Ja_XVI:17 ||


  Ja_XVI.1(=511).18: Tassa jānanti pitaro gandhabbā ca sadevakā
                    ye cāpi isayo loke saññatattā yasassino,
                    asaṃsayan te jānanti vaddhabhūtā yasassino ti. || Ja_XVI:18 ||


     Tattha Kosikin ti yaṃ tvaṃ brāhmaṇa rammaṃ Kosikigaṅgaṃ patinisinno, bhusālayā vutthā ti bhuse caṇḍasote ālayo yassa vimānassa tasmiṃ addhivatthā, Gaṅgaṭṭhakavimānavāsinīti attho, varavārivahoghasā ti varavārivahena oghena samannāgatā, pamukhā ti tā vuttappakārā girikandarā maṃ pamukhaṃ karonti, ahaṃ tāsaṃ pāmokkhā homīti dasseti, abhisandantīti sandanti pavattanti, tato āgantvā maṃ Kosikigaṅgaṃ pavisantīti attho, vanatodā ti na kevalaṃ kandarā va atha kho bahū vanatodā tamhā tamhā vanamhā udakāni pi bahūni pavisanti, nīlavārivahindharā ti maṇivaṇṇena nīlena vārinā yutte udakakkhandhasaṃkhāte vahe dhārayantiyo, nāgavittodā ti nāgānaṃ vittakarena vanasaṃkhātena udakena samannāgatā, vārinā ti evarūpā hi bahunadiyo maṃ vārinā va abhisandanti pūrentīti dasseti, tā ti tā nadiyo, āvahantīti etāni ambādīni ākaḍḍhanti, sabbāni hi etāni upayogatthe paccattavacanāni, atha vā tā ti upayogabahuvacanaṃ, āvahantīti imāni ambādīni tā nadiyo āgacchanti upagacchantīti attho, evaṃ upagatāni pana mama sotaṃ pavisantīti addhippāyo, sotassā 'ti yaṃ ubhatotīre jātarukkhehi phalam mama ambuni patati sabban taṃ mama sotass'; eva vasānugaṃ hoti, n'; atth'; ettha saṃsayo ti, evaṃ ambapakkassa nadīsotena āgamanakāraṇaṃ kathesi, medhāvi puthupaññā 'ti ubhayaṃ ālapanam eva, mā rocayā 'ti evaṃ taṇhābhisaṅgaṃ mā rocaya, paṭisedhā 'ti paṭisedha nan ti rājānaṃ ovadati, vaddhavan ti paññāvaddhabhāvaṃ paṇḍitabhāvaṃ, raṭṭhābhivaddhanā 'ti raṭṭhassa abhivaddhana,


[page 007]
1. Kiṃchandajātaka. (511.) 7
[... content straddling page break has been moved to the page above ...] āceyyamāno ti maṃsalohitehi ācīyanto vaḍḍhanto taruṇo va hutvā ti attho, rājisīti taṃ ālapati, idaṃ vuttaṃ hoti: yaṃ tvaṃ nirāhāratāya sussamāno taruṇo va samāno ambalobhena maraṇaṃ abhikaṃkhasi na ve ahaṃ tava paṇḍitabhāvaṃ maññāmīti, tassā 'ti yo puggalo taṇhāvasiko hoti tassa taṇhāvasikabhāvaṃ, pitaro ti saṃkhāgatā brāhmaṇā ca saddhiṃ kāmāvacaradevehi gandhabbā ca vuttapakārā dibbacakkhukā isayo ca asaṃsayaṃ jānanti, anacchariyaṃ c'; etaṃ yan te iddhimanto jāneyyuṃ: asuko nāma taṇhāvasiko ti, tesaṃ bhāsamānānaṃ vacanaṃ sutvā ye pi tesaṃ vaddhabhūtā yasassino paricārikā te pi jānanti, pāpaṃ karontassa hī raho nāma n'; atthīti tāpasassa saṃvegam uppādentī evam āha.
     Tato tāpaso catasso gāthā abhāsi:

  Ja_XVI.1(=511).19: Evaṃ viditvā vidū sabbadhammaṃ
                    viddhaṃsanaṃ cavanaṃ jīvitassa
                    na cīyatī tassa narassa pāpam
                    sace na ceteti vadhāya tassa. || Ja_XVI:19 ||


  Ja_XVI.1(=511).20: Isipūgasamaññāte evaṃ lokyā viditā sati
                    anariyaparisaṃbhāse pāpakammaṃ jigiṃsasi. || Ja_XVI:20 ||


  Ja_XVI.1(=511).21: Sace ahaṃ marissāmi tīre te puthusussoṇi
                    asaṃsayaṃ asiloko mayi pete āgamissati. || Ja_XVI:21 ||


  Ja_XVI.1(=511).22: Tasmā hi pāpakaṃ kammaṃ rakkhass'; eva sumajjhime
                    mā taṃ sabbo jano pacchā pakatthāsi mayi mate ti. || Ja_XVI:22 ||


     Tattha evaṃ viditvā ti yathā ahaṃ sīlañ ca aniccatañ ca jānāmi evaṃ jānitvā ṭhitassa, vidū ti viduno, sabbadhamman ti sabbaṃ sucaritadhammaṃ, tividhaṃ sucaritaṃ hi idha sabbadhammo ti adhippetaṃ, viddhaṃsanan ti bhaṅgaṃ, cavanan ti cutiṃ, jīvitassā 'ti āyuno, idaṃ vuttaṃ hoti: evaṃ viditvā ṭhitassa paṇḍitassa sabbasucaritadhammaṃ jīvitassa ca aniccataṃ jānantassa evarūpassa narassa pāpaṃ na cīyati na vaḍḍhati, sace naceteti vadhāya tassā 'ti saṃkhaṃ gatassa parapuggalassa vadhāya na ceteti na kappeti, n'; eva parapuggalaṃ vadhāya ceteti nāpi parasantakaṃ nāseti, ahañ ca kassaci vadhāya {acetetvā} kevalam ambapakke āsaṃ katvā Gaṅgaṃ olokento nisinno, tvaṃ mayhaṃ kin nāma akusalaṃ passasīti, isipūgasamaññāte ti isigaṇena suṭṭhu aññāte isīnaṃ sammate,


[page 008]
8 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] evaṃ lokyā ti tvaṃ nāma pāpapavāhanena lokassa hitā ti evaṃ viditvā, satīti sati sobhane uttame ti ālapanam etam, anariyaparisambhāse ti tassa jānanti pitaro ti ādikāya asundarāya paribhāsāya samannāgate, jigiṃsasīti mayi pāpe avijjante pi maṃ paribhāsantī maramānaṃ ajjhupekkhantī ca attano pāpakammaṃ gavesasi uppādesi, tīre te ti tava tīre, puthusussoṇīti puthulāya sundarāya soṇiyā samannāgate, pete ti ambapakkaṃ alabhitvā paralokaṃ gate, mate ti attho, pakatthāsīti akkosi garahi nindi, paccakkhāsīti pi pāṭho.
     Taṃ sutvā devadhītā pañca gāthā abhāsi:

  Ja_XVI.1(=511).23: Aññātam etaṃ avisayhasāhi,
                    attānaṃ ambañ ca dadāmi te taṃ
                    yo duccaje kāmaguṇe pahāya
                    santiñ ca dhammañ ca adhiṭṭhito si. || Ja_XVI:23 ||


  Ja_XVI.1(=511).24: Yo hitvā pubbasaṃyogaṃ pacchā saṃyojane ṭhito
                    adhammañ c'; eva carati pāpañ c'; assa pavaḍḍhati. || Ja_XVI:24 ||


  Ja_XVI.1(=511).25: Ehi, taṃ pāpayissāmi, kāmaṃ appossuko bhava,
                    upanayāmi sītasmiṃ, viharāhi anussuko. || Ja_XVI:25 ||


  Ja_XVI.1(=511).26: Taṃ puppharasamattehi vakkaṅgehi arindama,
                    koñcā mayūrā diviyā koyaṭṭhimadhusāliyā
                    kūjitā haṃsapūgehi kokil'; ettha pabodhare. || Ja_XVI:26 ||


  Ja_XVI.1(=511).27: Amb'; ettha vippasūnaggā palālakhalasannibhā
                    kosumbhasalaḷānīpā pakkatālavilambino ti. || Ja_XVI:27 ||


     Tattha aññātametan ti garahā te bhavissatīti vadanto ambapakkatthāya vadasīti etaṃ kāraṇaṃ mayā ñātaṃ, avisayhasāhīti rājāno nāma dussahaṃ sahantīti tena naṃ ālapantī evam āha, attānan ti taṃ {āliṅgitvā} ambavanaṃ nayantī attānañ ca te dadāmi tañ ca ambaṃ, kāmaguṇe ti kañcanamālasetacchattapaṭimaṇḍite vatthukāme, santiñca dhammañcā 'ti dussīlyapasamena santisaṃkhātaṃ sīlañ c'; eva sucaritadhammañ cā 'ti, adhiṭṭhitosīti yo tvaṃ ime guṇe upagato etesu vā patiṭṭhito sīti attho, pubbasaṃyogan ti purimabandhanaṃ, pacchāsaṃyojane ti pacchimabandhane, idaṃ vuttaṃ hoti: ambho tvam tāpasa yo mahantaṃ rajjasirivibhavaṃ pahāya ambapakkamatte rasataṇhāya bajjhitvā vātātapaṃ agaṇetvā nadītīre sussamāno nisīdati so mahāsamuddaṃ taritvā velante saṃsīdanapuggalasadiso,


[page 009]
1. Kiṃchandajātaka. (511.) 9
[... content straddling page break has been moved to the page above ...] yo puggalo rasataṇhāvasiko adhammañ c'; eva carati rasataṇhāvasena kariyamānaṃ pāpañ c'; assa pavaḍḍhatīti, iti sā tāpasaṃ garahantī evam āha, kāmaṃ appossukko bhavā 'ti ekaṃsen'; eva ambapakke nirālayo hohi, sītale ambavane etan ti evaṃ vadamānā devatā tāpasaṃ āliṅgitvā ure nipajjāpetvā ākāse pakkhantā, tiyojanikaṃ dibbaṃ ambavanaṃ disvā sakuṇasaddañ ca sutvā tāpasassa ācikkhantī ehi tan ti āha, puppharasamattehīti puppharasehi mattehi, vakkaṅgehīti vakkaṅgīvehi sakuṇehi abhināditan ti attho, idāni te sakuṇe ācikkhantī koñcā ti ādim āha, tattha diviyā ti dibbā, koyaṭṭhimadhusāliyā ti koyaṭṭhisakuṇā ca nāma suvaṇṇasālikasakuṇā ca ete dibbasakuṇā ettha vasantīti dasseti, kūjitā haṃsapūgehīti haṃsagaṇehi upakūjitā virāvasaṃghaṭitā, kokilettha pabodhare ti ettha ambavane kokilā vassantiyo attānaṃ pabodhenti ñāpenti, ambetthā ti ambā ettha, vippasūnaggā ti phalabhārena uddhumātasākhaggā, palālakhalasannibhā ti pupphasannicayena sālipalālakhalasadisā, pakkatālavilambinoti pakkatālaphalavilambino, evarūpā rukkhā ca ettha atthīti ambavanaṃ vaṇṇeti.
     Vaṇṇayitvā ca pana tāpasaṃ tattha otaretvā "imasmiṃ ambavane ambāni khādanto attano taṇhaṃ pūrehīti" vatvā pakkāmi. Tāpaso ambāni khāditvā taṇhaṃ pūretvā vissamitvā ambavane vicaranto taṃ petaṃ dukkhaṃ anubhontaṃ disvā kiñci vattuṃ nāsakkhi, suriye pan'; atthamite taṃ nāṭakaparivāritaṃ dibbasampattiṃ anubhavamānaṃ disvā tisso gāthā abhāsi:

  Ja_XVI.1(=511).28: Mālī tirīṭī kāyūrī aṅgadī candanussado
                    rattiṃ tvaṃ paricāresi divā vedesi vedanaṃ. || Ja_XVI:28 ||


  Ja_XVI.1(=511).29: Soḷas'; itthisahassāni yā te 'mā paricārikā,
                    evaṃ mahānubhāvo si abbhuto lomahaṃsano. || Ja_XVI:29 ||


  Ja_XVI.1(=511).30: Kiṃ kammaṃ akarī pubbe pāpaṃ attadukhāvahaṃ
                    yaṃ karitvā manussesu piṭṭhimaṃsāni khādasīti. || Ja_XVI:30 ||


     Tattha mālīti dibbamāladharo, tirīṭīti dibbaveṭhanadharo, kāyūrīti dibbābharaṇapatimaṇḍito, aṅgadīti dibbaṅgadasamannāgato, candanussado ti dibbacandanavilitto,


[page 010]
10 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] paricāresīti indriyāni dibbavisayesu cāresi, divā ti divā pana mahādukkhaṃ anubhosi, yā te mā ti yā te ima, abbhuto ti manussaloke abhūtapubbo, lomahaṃsano ti ye taṃ passanti tesaṃ lomāni haṃsanti, pubbe ti purimabhave, attadukhāvahan ti attano dukkhāvahaṃ, manussesū 'ti yaṃ manussaloke katvā idāni attano piṭṭhimaṃsāni khādasīti pucchati.
     Peto taṃ sañjānitvā "tumhe maṃ na sañjānātha, ahaṃ pana tumhākaṃ purohito ahosiṃ, idam me rattiṃ sukhānubhavanaṃ tumhe nissāya katassa upaḍḍhuposathassa nissandena laddhaṃ, divā dukkhānubhavanaṃ pana mayā katapāpass'; eva nissando, ahaṃ hi tumhehi vinicchaye ṭhapito kūṭaṭṭaṃ karitvā lañcaṃ gahetvā parapiṭṭhimaṃsiko hutvā tassa divā katassa kammassa nissandena idaṃ dukkhaṃ anubhavāmīti" vatvā gāthadvayam āha:

  Ja_XVI.1(=511).31: Ajjhenāni patiggayha kāmesu gathito ahaṃ,
                    acariṃ dīgham addhānaṃ paresaṃ ahitāy'; ahaṃ. || Ja_XVI:31 ||


  Ja_XVI.1(=511).32: Yo piṭṭhimaṃsiyo hoti evaṃ ukkacca khādati
                    yathāham ajja khādāmi piṭṭhimaṃsāni attano ti. || Ja_XVI:32 ||


     Tattha ajjhenānīti vede, patiggayhā 'ti paṭiggahetvā adhīyitvā, acarin ti paṭipajji, ahitāyahan ti attanāsanāya ahaṃ, yo piṭṭhimaṃsiko ti yo puggalo paresaṃ piṭṭhimaṃsakhādako pisuno hoti, ukkaccā 'ti ukkantitvā.
     Idañ ca pana vatvā tāpasaṃ pucchi: "tumhe kathaṃ idhāgatā" ti. Tāpaso sabbaṃ vitthārena kathesi. "Idāni pana bhante idh'; eva vasissatha gamissathā" 'ti. "Na vasissāmi, assamapadaṃ yeva gamissāmīti". Peto "sādhu bhante, ahaṃ vo nibaddhaṃ ambapakkena upaṭṭhahissāmīti" vatvā attano ānubhāvena assamapade yeva otāretvā "anukkaṇṭhantā idh'; eva vasathā" 'ti patiññaṃ gahetvā gato. Tato paṭṭhāya nibaddhaṃ ambapakkena upaṭṭhahi. Tāpaso taṃ paribhuñjanto kasiṇaparikammaṃ jhānābhiññaṃ nibbattetvā Brahmalokaparāyano ahosi.


[page 011]
2. Kumbhajātaka. (512). 11
     S. upāsakānaṃ i. d. ā. s. p. j. s. (Saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino, keci anāgāmino: "Tadā devatā Uppalavaṇṇā ahosi, tāpaso aham evā" 'ti. Kiṃchandajātakaṃ.

                      2. Kumbhajātaka.
     Ko pāturāsīti. Idaṃ S. J. v. Visākhāya sahāyikā surāpātikā pañcasatā itthiyo ā. k. Sāvatthiyaṃ kira surāchaṇe ghuṭṭhe tā pañcasatā itthiyo sāmikānaṃ chaṇakīḷāvasāne tikkhasuram paṭiyādetvā "chaṇaṃ kīḷissāmā" 'ti sabbāpi Visākhāya santikaṃ gantvā "sahāyike chaṇaṃ kīḷissāmā" 'ti vatvā "ayaṃ surācchaṇo, ahaṃ suraṃ na pivissāmīti" vutte "tumhe Sammāsambuddhassa dānaṃ detha, mayaṃ chaṇaṃ karissāmā" 'ti āhaṃsu. "Sādhū" 'ti sampaṭicchitvā tā uyyojetvā S-raṃ nimantāpetvā mahādānaṃ datvā bahuṃ gandhamālaṃ ādāya sāyaṇhasamaye dhammakathaṃ sotuṃ tāhi parivāritā Jetavanaṃ agamāsi. Tā pan'; itthiyo suraṃ pivanamanā va tāya saddhiṃ gantvā dvārakoṭṭhake ṭhatvāpi suraṃ pivitvā va tāya saddhiṃ Satthu santikaṃ agamaṃsu. Visākhā S-raṃ vanditvā ekamantaṃ nisīdi, itarāsu ekaccā Satthu santike yeva nacciṃsu ekaccā gāyiṃsu ekaccā hatthakukkuccapādakukkuccāni ekaccā kalahaṃ akaṃsu. S. tāsaṃ saṃvegaṃ jananatthāya bhamukalomato raṃsim vissajjesi, andhakāratimisā ahosi. Tā bhītā ahesuṃ maraṇabhayatajjitā, tena tāsaṃ surā jīri. S. nisinnapallaṃke antarahito Sinerumuddhani ṭhatvā uṇṇalomato raṃsiṃ vissajjesi, candasahassuggamanaṃ viya ahosi. S. tattha ṭhito va tāsaṃ saṃvegajananatthāya
Ko nu hāso kim ānando niccaṃ pajjalite sati, (Dhp. p. 146.)
andhakārena onaddhā padīpaṃ na gavessathā 'ti
imaṃ gātham āha. Gāthāpariyosāne tā pañcasatāpi sotāpattiphale patiṭṭhahiṃsu. S. āgantvā gandhakuṭicchāyāya Buddhāsane nisīdi.
Atha naṃ Visākhā vanditvā "bhante idaṃ hirottappabhedanaṃ surāpānaṃ nāma kadā uppannan" ti pucchi. So tassā ācikkhanto a. ā.:


[page 012]
12 XVI. Tiṃsanipāta.
     A. B. Br. r. k. eko Kāsiraṭṭhavāsī Suro nāma vanacarako bhaṇḍapariyesanatthāya Himavantaṃ agamāsi. Tatth'; eko rukkho uggantvā porisamatte ṭhāne tidhākappo ahosi, tassa tiṇṇaṃ kappānaṃ antare surācāṭippamāṇo āvāṭo ahosi, so deve vassante udakena pūri. Taṃ parivāretvā harīṭakī āmalakī maricagaccho ca ahosi, tesaṃ pakkāni phalāni chijjitvā patanti. Tassāvidūre sayañjāto va sāli. Tato suvā sālisīsāni āharitvā tasmiṃ rukkhe nisīditvā khādanti, tesaṃ khādamānānaṃ patito sāli pi taṇḍulāpi tattha patanti, iti taṃ udakaṃ suriyātapena paccamānaṃ salohitavaṇṇaṃ ahosi. Nidāghasamaye pipāsitā sakuṇagaṇā taṃ pivitvā mattā patitvā rukkhamūle thokaṃ niddāyitvā vikūjamānā pakkamanti, rukkhasunakhamakkaṭādīsu pi es'; eva nayo. Vanacarako taṃ disvā "sace idaṃ visaṃ bhaveyya ime mareyyuṃ, ime pana thokaṃ niddāyitvā yathāsukhaṃ gacchanti, na idaṃ visan" ti sayaṃ pivitvā matto hutvā maṃsaṃ khāditukāmo ahosi, tato aggiṃ katvā rukkhamūle patite tittirakukkuṭādayo māretvā maṃsaṃ aṅgāresu pacitvā ekena hatthena naccanto ekena maṃsaṃ khādanto ekāhadvīhaṃ tatth'; eva ahosi. Tato pana avidūre eko Varuṇo nāma tāpaso vasati. Vanacarako aññadāpi tassa santikaṃ gacchati. Ath'; assa etad ahosi: "idaṃ pānaṃ tāpasena saddhiṃ pivissāmīti" so ekaṃ veḷunāḷikaṃ pūretvā pakkamaṃsena saddhiṃ haritvā paṇṇasālaṃ gantvā "bhante imaṃ pānaṃ pivathā" 'ti vatvā ubho pi maṃsaṃ khādantā piviṃsu.


[page 013]
2. Kumbhajātaka. (512.) 13
[... content straddling page break has been moved to the page above ...] Iti Surena ca Varuṇena ca diṭṭhattā tassa pānassa "surā" ti ca "vāruṇīti" ca nāmaṃ jātaṃ. Te ubho pi "atth'; eso upāyo" ti veḷunāḷiyo pūretvā kācenādāya paccantanagaraṃ gantvā "pānāgārikā nāma āgatā" ti rañño ārocāpesuṃ.
Rājā pakkosāpesi, te tassa pānaṃ upanesuṃ, rājā dve tayo vāre pivitvā majji, tassa taṃ ekāhadvīhamattam eva ahosi.
Atha ne "aññam pi atthīti" pucchi, "atthi devā" 'ti, "kuhin" ti, "Himavante devā" 'ti, "tena hi ānethā" 'ti. Te gantvā ekadvevāre ānetvā "nibaddhaṃ gantuṃ na sakkhissāmā" 'ti sambhāre sallakkhetvā tassa rukkhassa tacaṃ ādiṃ katvā sabbasambhāre parikkhipitvā nagare suraṃ kariṃsu. Nāgarā suraṃ pivitvā pamādam āpannā duggatā ahesuṃ, nagaraṃ suññaṃ viya ahosi. Te pānāgārikā tato palāyitvā Bārāṇasiṃ gantvā "pānāgārikā āgatā" ti rañño ārocāpesuṃ. Rājā pakkosāpetvā paribbayaṃ adāsi, tatthāpi suraṃ akaṃsu, tam pi nagaraṃ tath'; eva vinassi. Tato palāyitvā Sāketaṃ Sāketato Sāvatthiṃ agamaṃsu. Tadā Sāvatthiyaṃ Sabbamitto nāma rājā ahosi, so tesaṃ saṃgahaṃ katvā "kena vo attho" ti pucchitvā "sambhāramūlena c'; eva sālipiṭṭhena pañcah'; eva ca cāṭisatehīti" vutte sabbaṃ dāpesi. Te pañcasu cāṭisatesu suraṃ saṇṭhāpetvā cāṭirakkhanatthāya ekekāya cāṭiyā santike ekekaṃ biḷālaṃ bandhiṃsu, te paccitvā uttaraṇakāle cāṭikucchisu paggharantaṃ suraṃ pivitvā mattā niddāyiṃsu, mūsikā āgantvā tesaṃ kaṇṇanāsikadāṭhikanaṃguṭṭhe khāditvā agamiṃsu. "Biḷālā suraṃ pivitvā matā"


[page 014]
14 XVI. Tiṃsanipāta.
ti āyuttakapurisā rañño ārocesuṃ. Rājā "visakārakā ete bhavissantīti" dvinnaṃ pi janānaṃ sīsāni chindāpesi, te "suraṃ detha, madhuraṃ dethā" 'ti vadentā va mariṃsu. Rājā te mārāpetvā "cāṭiyo bhindathā" 'ti āṇāpesi. Biḷālāpi surāya jiṇṇāya uṭṭhahitvā kīḷantā vicariṃsu. Te disvā rañño ārocesuṃ. Rājā "sace visaṃ assa ete mareyyuṃ, madhuren'; eva bhavitabbaṃ, pivissāma nan" ti nagaraṃ alaṃkārāpetvā rājaṅgaṇe maṇḍapaṃ kāretvā alaṃkatamaṇḍape samussitasetacchatte rājapallaṃke nisīditvā amaccagaṇaparivuto suraṃ pātuṃ ārabhi. Tadā Sakko devarājā "ke nu kho mātupaṭṭhānādīsu appamattā tīṇi sucaritādīni pūrentīti" lokaṃ volokento taṃ rājānaṃ suraṃ pātuṃ nisinnaṃ disvā "sac'; āyaṃ suraṃ pivissati sakala-Jambudīpo nassissati, yathā na pivati tathā naṃ karissāmīti" ekaṃ surāpuṇṇaṃ kumbhaṃ hatthatale ṭhapetvā brāhmaṇavesenāgantvā rañño sammukhaṭṭhāne ākāse ṭhatvā "imaṃ kumbhaṃ kiṇatha imaṃ kumbhaṃ kiṇathā" 'ti āha. Sabbamittarājā taṃ tathā vadantaṃ ākāse ṭhitaṃ disvā "kuto nu kho brāhmaṇo āgacchatīti" tena saddhiṃ sallapanto tisso gāthā abhāsi:

  Ja_XVI.2(=512).1: Ko pātur āsī tidivā nabhamhi
                    obhāsayaṃ saṃvariṃ candimā va,
                    gattehi te rasmiyo niccharanti
                    sateratā vijju-r-iv'; antalikkhe. || Ja_XVI:33 ||


  Ja_XVI.2(=512).2: So chinnavātaṃ kamasī aghamhi,
                    vehāsayaṃ gacchasi tiṭṭhasī ca,
                    iddhī nu te vatthukatā subhāvitā
                    anaddhagūnām api devatānaṃ. || Ja_XVI:34 ||


  Ja_XVI.2(=512).3: Vehāsayaṃ saṃkammāgamma tiṭṭhasi
                    ‘kumbham kiṇāthā'; 'ti yam etam atthaṃ



[page 015]
2. Kumbhajātaka. (512.) 15
                    ko vā tuvaṃ kissa vatāya kumbho
                    akkhāhi me brāhmaṇa etam atthan ti. || Ja_XVI:35 ||


     Tattha ko pāturāsīti kuto pātubhūto kuto āgato sīti attho, tidivā nabhamhīti kiṃ Tāvatiṃsabhavanā āgantvā idha nabhamhi ākāse pākaṭo jāto sīti pucchati, saṃvarin ti rattiṃ, sateratā ti evaṃnāmikā, so ti so tvaṃ, chinnavātan ti valāhako pi tāva vātena kamati, tassa pana so pi vāto n'; atthi, ten'; evam āha, kamasīti pavattasi, aghamhīti appaṭighe ākāse, vatthukatā ti vatthu viya patiṭṭhā viya katā, anaddhagūnāmapi devatānan ti yā va padasā addhānaṃ agamanena anaddhagūnaṃ devānaṃ iddhi yā api tava subhāvitā ti pucchati, vehāsayaṃ saṃkammāgammā 'ti ākāse pavattapadavītihāraṃ paṭicca nissāya ca tiṭṭhasi, imassa ko vā tuvan ti iminā sambandho, evaṃ tiṭṭhamāno ko vā tvan ti attho, yam etamatthan ti yam etaṃ vadasi imissa kissa vatāyan ti iminā sambandho, yaṃ etaṃ kumbhaṃ kiṇāthā 'ti vadasi kissa vā te ayaṃ kumbho ti attho.
     Tato Sakko "tena hi suṇāhīti" vatvā surāya dose dassento āha:

  Ja_XVI.2(=512).4: Na sappikumbho na pi telakumbho
                    na phāṇitassa na madhussa kumbho,
                    kumbhassa vajjāni anappakāni,
                    dose bahū kumbhagate suṇātha. || Ja_XVI:36 ||


  Ja_XVI.2(=512).5: Gaḷeyya yaṃ pītvā pate papātaṃ
                    sobbhaṃ guhaṃ candaniyoligallaṃ
                    bahum pi bhuñjeyya abhojaneyyaṃ
                    tassā puṇṇaṃ kumbham imaṃ kiṇātha. || Ja_XVI:37 ||


  Ja_XVI.2(=512).6: Yaṃ pītvā cittasmi anesamāno
                    āhiṇḍatī go-r-iva bhakkhasārī



[page 016]
16 XVI. Tiṃsanipāta.
                    anāthamāno upagāti naccati
                    tassā puṇṇaṃ kumbham imaṃ kiṇātha. || Ja_XVI:38 ||


  Ja_XVI.2(=512).7: Yaṃ ve pivitvā acelo va naggo
                    careyya gāme visikhantarāni
                    sammūḷharitto ativelasāyī
                    tassā puṇṇaṃ kumbham imaṃ kiṇātha. || Ja_XVI:39 ||


  Ja_XVI.2(=512).8: Yaṃ pītvā uṭṭhāya pavedhamāno
                    sīsañ ca bāhañ ca pacālayanto
                    so naccatī dārukaṭallako va etc. || Ja_XVI:40 ||


  Ja_XVI.2(=512).9: Yaṃ ve pivitvā aggidaḍḍhā sayanti
                    atho sigālehi pi khāditāse
                    bandhaṃ vadhaṃ bhogajāniṃ c'; upenti etc. || Ja_XVI:41 ||


  Ja_XVI.2(=512).10: Yaṃ pītvā bhāseyya abhāsaneyyaṃ
                    sabhāyam āsīno apetavattho
                    sammakkhito vantagato vyasanno etc. || Ja_XVI:42 ||


  Ja_XVI.2(=512).11: Yaṃ pītvā ukkaṭṭho āvilakkho
                    mam'; eva sabbā puthavīti maññe
                    na me samo cāturanto pi rājā etc. || Ja_XVI:43 ||


  Ja_XVI.2(=512).12: Mānātimānā kalahāni pesuṇāni
                    dubbaṇṇinī naggayinī palāyinī
                    corāna dhuttānaṃ gatī niketo etc. || Ja_XVI:44 ||


  Ja_XVI.2(=512).13: Iddhāni phītāni kulāni assu
                    anekasāhassadhanāni loke
                    ucchinnadāyajjakatān'; imāya etc. || Ja_XVI:45 ||


  Ja_XVI.2(=512).14: Dhaññam dhanaṃ rajataṃ jātarūpaṃ
                    khettaṃ gavaṃ yattha vināsayanti
                    ucchedanī vittavataṃ kulānaṃ etc. || Ja_XVI:46 ||



[page 017]
2. Kumbhajātaka. (512.) 17

  Ja_XVI.2(=512).15: Yañ ce pītvā dittarūpo va poso
                    akkosatī pitaraṃ mātarañ ca
                    sassum pi gaṇheyya atho pi suṇhaṃ etc. || Ja_XVI:47 ||


  Ja_XVI.2(=512).16: Yañ ce pītvā dittarūpā va nārī
                    akkosatī sasuraṃ sāmikañ ca
                    dāsam pi gaṇhe paricārakam pi etc. || Ja_XVI:48 ||


  Ja_XVI.2(=512).17: Yañ ce pītvāna haneyya poso
                    dhamme ṭhitaṃ samaṇaṃ brāhmaṇaṃ vā
                    gacche apāyam pi tatonidānaṃ etc. || Ja_XVI:49 ||


  Ja_XVI.2(=512).18: Yañ ce pītvā duccaritaṃ caranti
                    kāyena vācāya ca cetasā ca
                    nirayaṃ vajanti duccaritaṃ caritvā etc. || Ja_XVI:50 ||


  Ja_XVI.2(=512).19: Yaṃ yācamānā na labhanti pubbe
                    bahuṃ hiraññam pi pariccajantā
                    so taṃ pivitvā alikaṃ bhaṇāti etc. || Ja_XVI:51 ||


  Ja_XVI.2(=512).20: Yaṃ pivitvā pesane pesiyanto
                    accāyike karaṇīyamhi jāto
                    attham pi so na-ppajānāti vutto etc. || Ja_XVI:52 ||


  Ja_XVI.2(=512).21: Hirīmanāpi ahirīkabhāvaṃ
                    pātuṃkaronti madirāya mattā,
                    dhīrāpi santā bahukaṃ bhaṇanti etc. || Ja_XVI:53 ||


  Ja_XVI.2(=512).22: Yañ ce pītvā ekathūpā sayanti
                    anāsakā thaṇḍiladukkhaseyyā
                    dubbaṇṇiyaṃ āyasakkañ c'; upenti etc. || Ja_XVI:54 ||


  Ja_XVI.2(=512).23: Yañ ce pītvā pattakkhandhā [sayanti]
                    gāvo kūṭahatā-r-iva



[page 018]
18 XVI. Tiṃsanipāta.
                    na hi vāruṇiyā vego
                    narena susaho-r-iva. || Ja_XVI:55 ||


  Ja_XVI.2(=512).24: Yaṃ manussā vivajjenti
                    sappaṃ ghoravisaṃ iva
                    taṃ loke visasamānaṃ
                    ko naro pātum arahati. || Ja_XVI:56 ||


  Ja_XVI.2(=512).25: Yañ ce pivitvā Andhakaveṇhuputtā
                    samuddatīre paricārayantā
                    upakkamuṃ musalehi aññamaññaṃ etc. || Ja_XVI:57 ||


  Ja_XVI.2(=512).26: Yañ ce pītvā pubbadevā pamattā
                    tidivā cutā sassatiyā samāyā
                    taṃ tādisaṃ majjam imaṃ niratthakaṃ
                    jānaṃ mahārāja kathaṃ pipeyya. || Ja_XVI:58 ||


  Ja_XVI.2(=512).27: Na imasmi kumbhasmiṃ dadhi vā madhuṃ vā
                    evaṃ abhiññāya kiṇāhi rāja,
                    evaṃ hi maṃkumbhagatā mayā te,
                    akkhātarūpaṃ tava Sabbamittā 'ti. || Ja_XVI:59 ||


     Tattha vajjānīti ādīnavā, gaḷeyyā 'ti gacchanto pade pade parivaṭṭeyya, yaṃ pītvā pate ti yaṃ pivitvā pateyya, sobbhan ti āvāṭaṃ, candaniyoḷigallan ti candanikañ ca oḷigallañ ca, abhojaneyyan ti bhuñjituṃ ayuttaṃ, anesamāno ti anissaro, gorivā 'ti goṇo viya, bhakkhasārīti purāṇakasaṭakhādako, yathā so tattha tattha bhakkhaṃ sampariyesanto āhiṇḍati evaṃ āhīṇḍatīti attho, anāthamāno ti niravassayo anātho viya, upagāyatīti aññaṃ gāyantaṃ disvā upagantvā va gāyati, acelo vā 'ti acelako viya, visikhantarānīti antaravīhiyā, ativelasāyīti aticiram pi niddaṃ okkameyya, ativelacātīti pi pāṭho, ativelacārī hutvā careyyā 'ti attho, dārukaṭallako vā 'ti dārumayayantarūpakaṃ viya, bbogajāniñcupentīti bhogajāniñ ca upenti pāṇātipātādīni katvā daṇḍapīḷitā dhanajāniñ ca aññañ c'; eva vadhabandhādidukkhaṃ pāpuṇantīti attho, vantagato ti attano vantasmiṃ gato,


[page 019]
2. Kumbhajātaka. (512.) 19
[... content straddling page break has been moved to the page above ...] vyasanno ti vyasanāpanno, visanno ti pi pāṭho, tasmiṃ vante osanno ti attho, ukkaṭṭho ti ayaṃ mahāyodhako mayā sadiso atthīti evaṃ ukkaṃsagato hutvā, āvilakkho ti rattakkho, sabbā paṭhavīti sabbā paṭhavi, sabbā puthavīti pi pāṭho, cāturanto ti catusamuddantāya paṭhaviyā issaro, mānātimānā ti mānakārikā, sesapadesu pi es'; eva nayo, gatīti nipphatti, niketo ti nivāso, tassā puṇṇan ti yā evarūpā tassā puṇṇaṃ yattha vināsayantīti yaṃ nissāya yattha patiṭṭhitā evaṃ bahum pi dhaññādisāpateyyaṃ nāsenti kapaṇā honti, iddhānīti samiddhāni, phītānīti vatthālaṃkārabhaṇḍehi pupphitāni, ucchinnadāyajjakatānīti ucchinnadāyajjāni niddhanāni katāni, dittarūpo ti gabbitarūpo, gaṇheyyā 'ti bhariyasaññāya kilesavasena hatthena gaṇheyya, dāsampi gaṇhe ti attano dāsam pi kilesavasena sāmiko me ti gaṇheyya, pivitvānā ti pivitvā, duccaritaṃ caritvā ti evaṃ tīhi dvārehi dasavidham pi akusalaṃ katvā, yaṃ yācamānā ti yaṃ purisaṃ pubbe suraṃ apivantaṃ, bahuṃ hiraññaṃ pariccajantāpi musāvādaṃ karohīti yācamānā na labhanti, pītvā ti pivitvā ṭhito nappajānāti vutto ti ken'; atthena gatosīti vutto sāsanassa duggahitattā taṃ atthaṃ na jānāti, hirimanāpīti hiriyuttacittāpi, ekathūpā ti sūkarapotakā viya hīnjaccehi saddhim ekarāsī hutvā, anāsakā ti nirāhārā, thaṇḍiladukkhaseyyan ti bhūmiyaṃ dukkhaseyyaṃ sayanti, āyasakkan ti garahaṃ, pattakkhandhā ti patitakkhandhā, kūṭahatā ti gīvāya baddhena kūṭena hatā gāvo viya, yathā tā tiṇaṃ akādantiyo pānīyaṃ apivantiyo sayanti tathā sayantīti attho, ghoravisammivā 'ti ghoravisaṃ viya, visasamānan ti visasadisaṃ, Andhakaveṇhuputtā ti dasabhātikarājāno, upakkamun ti pahariṃsu, pubbadevā ti Asurā, tidivā ti Tāvatiṃsadevalokā, sassatiyā ti sassatā dīghāyukabhāvena niccasammatā devalokā ti attho, samāyā ti saddhiṃ asuramāyāhi, jānan ti evaṃ niratthakaṃ etan ti jānanto tumhādiso paṇḍitapuriso kathaṃ pipeyya, kumbhagatā mayā ti kumbhagataṃ mayi ayaṃ eva vā pāṭho, akkhātarūpan ti sabhāvato akkhātaṃ.
     Taṃ sutvā rājā surāya ādīnavaṃ ñatvā tuṭṭho Sakkassa thutiṃ karonto dve gāthā abhāsi:


[page 020]
20 XVIṬiṃsanipāta.

  Ja_XVI.2(=512).28: Na me pitā vā athavāpi mātā
                    etādisā yādisako tuvaṃ si,
                    hitānukampī paramatthakāmo
                    So 'haṃ karissaṃ vacanaṃ tav'; ajja. || Ja_XVI:60 ||


  Ja_XVI.2(=512).29: Dadāmi te gāmavarāni pañca
                    dāsīsataṃ satta gavaṃ satāni
                    ājaññayutte ca rathe dasā ime,
                    ācariyo hosi mam'; atthakāmo ti. || Ja_XVI:61 ||


     Tattha gāmavarānīti brāhmaṇa ācariyassa nāma ācariyabhāgo icchitabbo saṃvacchare satasahassaṭṭhānake tuyhaṃ pañce gāme dadāmīti vadati, dasā ime ti dasa ime purato ṭhite kañcanavicittarathe dassento evam āha.
     Taṃ sutvā Sakko devadattabhāvaṃ dassetvā attānaṃ jānāpento ākāse ṭhatvā dve gāthā abhāsi:

  Ja_XVI.2(=512).30: Tav'; eva dāsīsatam atthu rāja,
                    gāmā ca gāvo ca tav'; eva hontu,
                    ājaññayuttā ca rathā tav'; eva,
                    Sakko 'ham asmī tidasānam indo. || Ja_XVI:62 ||


  Ja_XVI.2(=512).31: Maṃsodanaṃ sappipāyāsaṃ bhuñja,
                    khādassu ce tvaṃ madhunā apūpe,
                    evaṃ tuvaṃ dhammarato janinda
                    anindito saggam upehi ṭhānan ti. || Ja_XVI:63 ||


     Tattha evaṃ tuvaṃ dhammarato ti evaṃ tvaṃ nānaggarassasubhojanaṃ bhuñjanto surāpānavirato tīṇi duccaritāni pahāya tividhasucaritadhamme rato hutvā kenaci anindito saggaṭṭhānaṃ upehiti.
     Iti Sakko tassa ovādaṃ datvā saggaṭṭhānam eva gato.
So pi suraṃ apivitvā surābhājanāni bhindāpetvā sīlaṃ samādāya dānaṃ datvā saggaparāyano ahosi. Jambudīpe pi anukkamena surūpānaṃ vepullappattaṃ jātaṃ.
     S. i. d. ā. j. s.: "Tadā rājā Anando ahosi, Sakko aham evā" 'ti.
Kumbhajātakaṃ.


[page 021]
3. Jayaddisajātaka. (513.) 21

                      3. Jayaddisajātaka
     Cirassaṃ vata me ti. Idaṃ S. J. v. mātiposakabhikkhuṃ ā. k. Paccuppannavatthuṃ Sāmajātake vatthusadisaṃ.
Tadā pana S. "porāṇakapaṇḍitā kañcanamālaṃ setacchattaṃ pahāya mātāpitaro posesun" ti vatvā a. ā.:
     Atīte Kampillaraṭṭhe Uttarapañcālanagare Pañcālo nāma rājā ahosi. Tassa aggamahesī gabbhaṃ paṭilabhitvā puttaṃ vijāyi. Tassā purimabhave ekā sapattikā kujjhitvā "tuyhaṃ jātaṃ pajaṃ khādituṃ samatthā bhavissāmīti" patthanaṃ {ṭhapetvā} yakkhinī ahosi. Sā tadā okāsaṃ labhitvā tassā passantiyā va taṃ allamaṃsapesivaṇṇaṃ kumārakaṃ gahetvā murumurā ti khāditvā pakkāmi. Punavāre pi tath'; eva akāsi. Tatiyavāre pana tassā sūtigharaṃ paviṭṭhakāle gehaṃ parivāretvā gāḷhaṃ ārakkhaṃ akaṃsu. Vijātadivase yakkhinī āgantvā puna ‘dārakaṃ gahesi. Devī "yakkhinīti" mahāsaddam akāsi. Āvudhahatthā purisā āgantvā deviyā dinnasaññāya yakkhiniṃ anubandhiṃsu. Sā khādituṃ okāsaṃ alabhantī palāyitvā udakaniddhamanaṃ pāvisi. Dārako mātusaññāya tassā thanaṃ mukhena gaṇhi, sā puttasinehaṃ uppādetvā susānaṃ gantvā dārakaṃ pāsāṇalene katvā paṭijaggi. Ath'; assa anukkamena vaḍḍhamānassa manussamaṃsaṃ āharitvā adāsi, ubho pi manussamaṃsaṃ khāditvā vasiṃsu.
Dārako attano manussabhāvaṃ na jānāti. "yakkhinīputto 'smīti" saññāya attabhāvaṃ jahitvā antaradhāyituṃ na sakkoti. Ath'; assa sā antaradhānatthāya ekaṃ mūlaṃ adāsi.
So mūlānubhāvena antaradhāyitvā manussamaṃsaṃ khādanto vicarati. Yakkhinī Vessavaṇamahārajassa veyyāvaccatthāya gatā tatth'; eva kālam akāsi. Devī pi catutthe vāre aññaṃ puttaṃ vijāyi,


[page 022]
22 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] so yakkhiniyā matattā ārogo ahosi, tassa paccāmittaṃ yakkhimiṃ jinitvā jātattā Jayaddisakumāro ti nāmaṃ akaṃsu. So vayappatto sabbasippe nipphattiṃ patvā chattaṃ ussāpetvā rajjaṃ anusāsi. Tadā Bo. tassa aggamahesiyā kucchismiṃ nibbatti, Alīnasattukumāro ti 'ssa nāmaṃ kariṃsu. So vayappatto uggahitasabbasippo uparājā ahosi. So pi yakkhinīputto aparabhāge pamādena taṃ mūlaṃ nāsetvā antaradhāyituṃ asakkonto dissamānarūpo va susāne manussamaṃsaṃ khādati. Manussā taṃ disvā bhīta āgantvā rañño upakkosiṃsu "deva eko yakkho dissamānarūpo susāne manussamaṃsaṃ khādati, so anukkamena nagaraṃ pavisitvā manusse māretvā khādissati, taṃ gāhāpetuṃ vaṭṭatīti". Rājā "sādhū" 'ti paṭisuṇitvā "gaṇhatha nan" ti āṇāpesi. Balakāyo gantvā susānaṃ parivāretvā aṭṭhāsi.
Yakkhinīputto naggo uggarūpo maraṇabhayabhīto viravanto manussānaṃ antaram pakkhandi. Manussā "yakkho" ti maraṇabhayabhītā dvidhā bhijjiṃsu. So pi tato palāyitvā araññaṃ pāvisi, na puna manussapathaṃ āgañchi So ekaṃ mahāvattaniaṭaviṃ nissāya maggapaṭipannesu manussesu ekekaṃ gahetvā araññaṃ pavisitvā māretvā khādanto ekasmiṃ nigrodharukkhamūle vāsaṃ kappesi. Ath'; eko satthavāhabrāhmaṇo aṭavipālānaṃ sahassaṃ datvā pañcahi sakaṭasatehi taṃ maggaṃ paṭipajji. Manussayakkho viravanto pakkhandī.
Bhītā manussā ure nipajjiṃsu. So brāhmaṇaṃ gahetvā palāYanto khāṇunā viddho aṭavipālesu anubandhantesu brāhmaṇaṃ chaḍḍetvā gantvā attano vasanarukkhamūle nipajji. Tassa tattha nipannassa sattame divase Jayaddisarājā migavam āṇāpetvā nagarā nikkhami. Taṃ nagarā nikkhantamattam eva Takkasila-vāsī Nando nāma mātiposakabrāhmaṇo catasso satārahā gāthā ādāya āgantvā addasa.


[page 023]
3. jayaddisajātaka (513.) 23
[... content straddling page break has been moved to the page above ...] Rājā nivattitvā "suṇissāmīti" tassa nivāsagehaṃ dāpetvā nigavaṃ gantvā "yassa passena migo palāyati tass'; eva gīvā" ti āha. Ath'; eko pasadamigo uṭṭhahitvā rañño abhimukhaṃ gantvā palāyi. Amaccā parihāsaṃ kariṃsu. Rājā khaggaṃ gahetvā taṃ anubandhitvā tiyojanamatthake patvā khaggena paharitvā dve khaṇḍāni kāce katvā āgacchanto manussayakkhassa nisinnaṭṭhānaṃ patvā dabbatiṇesu nisīditvā thokaṃ vissamitvā gantuṃ ārabhi. Atha naṃ so uṭṭhāya "tiṭṭha kuhiṃ gacchasi, bhakkho me sī" ti hatthe gahetvā paṭhamaṃ gāthaṃ āha:

  Ja_XVI.3(=513).1: Cirassaṃ vata me udapādi ajja
                    bhakkho mahā sattamibhattakāle,
                    kuto si ko vāsi tad iṃgha brūhi,
                    ācikkha jātiṃ vidito yathāsīti. || Ja_XVI:64 ||


     Tattha bhakkho mahā ti mahābhakkho, sattamibhattakāle ti pāṭipadato paṭṭhāya nirāhārassa sattamiyaṃ bhattakāle, kuto sīti kuto āgato si.
     Rājā yakkhaṃ disvā bhīto ūrukkhambhaṃ patvā palāyituṃ nāsākkhi, dhitiṃ pana paccupaṭṭhāpetvā dutiyaṃ gātham āha:

  Ja_XVI.3(=513).2: Pañcālarājā migavaṃ pavuttho
                    Jayaddiso nāma yadi-ssuto te
                    carāmi kacchāni vanāni cāhaṃ,
                    pasadaṃ imaṃ khāda, mam ajja muñcā 'ti. || Ja_XVI:65 ||


     Tattha migavaṃ pavuttho ti migavadhatthāya raṭṭhā nikkhanto, kacchānīti pabbatassā 'ti


[page 024]
24 XVI. Tiṃsanipāta.
     Taṃ sutvā yakkho tatiyaṃ gātham āha:

  Ja_XVI.3(=513).3: Sen'; eva tvaṃ paṇasī sassamāno,
                    mam'; esa bhakkho pasad'; āyaṃ vadesi,
                    taṃ khādiyānaṃ pasadaṃ dighaññaṃ
                    khādissaṃ pacchā, na vilāpakālo ti. || Ja_XVI:66 ||


     Tattha senevā 'ti mama santaken'; eva, paṇasīti voharasi attānaṃ vikkiṇasi, sassamāno ti hiṃsamāno, taṃ khādiyānan ti taṃ paṭhamaṃ khāditvā, pasadan ti pasadamigaṃ, dighaññan ti ghasitukāmo 'smi, khādissan ti tasmā etaṃ pacchā khādissāmi, na vilāpakālo ti mā vilāpi nāyaṃ vilāpakālo ti vadati.
     Taṃ sutvā rājā Nandabrāhmanaṃ saritvā catutthaṃ gātham āha:

  Ja_XVI.3(=513).4: Na c'; atthi mokkho mama nikkayena
                    gantvāna paccāgamanāya paṇhe
                    taṃ saṃgaraṃ brāhmaṇassa-ppadāya
                    saccānurakkhī punar āvajissan ti. || Ja_XVI:67 ||


     Tattha na catthīti na ce mayhaṃ nikkayena vinimayena mokkho atthi, gantvānā ti evaṃ sante ajja imaṃ migaṃ khāditvā mama nagaraṃ gantvā paṇhe ti page yeva sve tava pātarāsakāle paccāgamanatthāya paṭiññaṃ gaṇhā 'ti adhippāyo, tam saṃgaran ti mayā dhanan te dassamīti brāhmaṇassa saṃgaro kato, taṃ tassa datvā imaṃ mayā vuttaṃ saccaṃ anurakkhanto ahaṃ puna āgamissāmīti attho.
     Taṃ sutvā yakkho pañcamaṃ gātham āha:

  Ja_XVI.3(=513).5: Kiṃ kammajātaṃ anutappatī taṃ
                    pattaṃ samīpaṃ maraṇassa rāja,
                    ācikkha me taṃ, api sakkuṇemu
                    anujānituṃ āgamanāya paṇhe ti. || Ja_XVI:68 ||



[page 025]
3. Jayaddisajātaka. (513.) 25
     Tattha kammameva kammajātaṃ, anutappatīti anutappati, pattan ti upagataṃ, api sakkuṇemū 'ti api nāma taṃ tava sokakāraṇaṃ sutvā pāto vā āgamanāya taṃ anujānituṃ sakuṇeyyāmā 'ti attho.
     Rājā taṃ kāraṇaṃ kathento chaṭṭhaṃ gātham āha:

  Ja_XVI.3(=513).6: Katā mayā brāhmaṇassa dhanāsā,
                    taṃ saṃgaraṃ paṭimokkhaṃ na muttaṃ,
                    taṃ saṃgaraṃ brāhmaṇassa-ppadāya
                    saccānurakkhī punar āvajissan ti. || Ja_XVI:69 ||


     Tattha paṭimokkhaṃ na muttan ti catasso satārahā gāthā sutvā dhanan te dassāmīti paṭiññāya mayā attani paṭimuñcitvā ṭhapitaṃ na pana muttaṃ dhanassa adinnattā.
     Taṃ sutvā yakkho sattamaṃ gātham āha:

  Ja_XVI.3(=513).7: Yā te katā brāhmaṇassa dhanāsā
                    taṃ saṃgaraṃ paṭimokkhaṃ na muttaṃ,
                    taṃ saṃgaraṃ brāhmaṇassa-ppadāya
                    saccānurakkhī punar āvajassū 'ti. || Ja_XVI:70 ||


     Tattha punarāvajassū 'ti puna āgacchassu.
     Evañ cā pana vatvā rājānaṃ vissajjesi. So tena vissaṭṭho "tvaṃ mā cintaya, ahaṃ pāto va āgamissāmīti" vatvā magganimittāni sallakkhanto attano balakāyaṃ upagantvā balaparivuto nagaraṃ pavisitvā Nandabrāhmaṇaṃ pakkosāpetvā mahārahe āsane nisīdāpetvā tā gāthā sutvā cattāri sahassāni datvā yānaṃ āropetvā "imaṃ Takkasilam eva nethā" 'ti manusse pesetvā brāhmaṇaṃ uyyojetvā dutiyadivase paṭigantukāmo hutvā puttaṃ āmantetvā anusāsi.
     Tam atthaṃ dīpento S. dve gāthā abhāsi:

  Ja_XVI.3(=513).8: Mutto ca so purisādassa hatthā
                    gantvā sakaṃ mandiraṃ kāmakāmī



[page 026]
26 XVI. Tiṃsanipāta.
                    taṃ saṃgaraṃ brāhmaṇassa-ppadāya
                    āmantayī puttaṃ Alīnasattuṃ: || Ja_XVI:71 ||


  Ja_XVI.3(=513).9: Ajj'; eva rajjaṃ abhisecayassu.
                    dhammañ cara sesu paresu cāpi.
                    adhammakāro te māhu raṭṭhe,
                    gacchām'; ahaṃ porisādassa ñatte ti. || Ja_XVI:72 ||


     Tattha Alīnasattun ti evaṃnāmakaṃ kumārakaṃ Pāḷiyaṃ pana Adīnasattun tī likhitaṃ, ajjeva rajjan ti putta rajjaṃ te dammi tvaṃ ajj'; eva muddhanī abhisekaṃ abhisecayassu, ñatte ti ty-ante santike ti attho.
     Taṃ sutvā kumāro dasamaṃ gātham āha:

  Ja_XVI.3(=513).10: Kiṃ kamma kubbaṃ tava deva pāde
                    nārādhayim, tad icchāmi sotuṃ
                    yam ajja rajjamhi udassaye tuvaṃ,
                    rajjam pi n'; iccheyyaṃ tayā vinā ahan ti. || Ja_XVI:73 ||


     Tattha kubban ti karonto, yamajjā 'ti yena anārādhanena kammena ajja maṃ rajjamhi tvaṃ udassaye ussayāpesi tam me ācikkha, ahaṃ hi tayā vinā rajjaṃ pi na icchāmīti attho:
     Taṃ sutvā rājā anantaraṃ gātham āha:

  Ja_XVI.3(=513).11: Na kammanā vā vacasā va tāta
                    aparādh'; ito 'haṃ tuyhaṃ sarāmi,
                    sandhiñ ca katvā purisādakena
                    saccānurakkhī pun'; ahaṃ gamissan ti. || Ja_XVI:74 ||


     Tattha aparādhito ti aparādhaṃ ito, tuyhan ti tava santakam idaṃ vuttaṃ hoti: tāta ahaṃ ito tava kammato vā vacanato vā kiñci mama appiyaṃ aparādhaṃ na sarāmīti, sandhiñca katvā ti maṃ pana migavaṃ gataṃ eko yakkho khādisamīti gaṇhi athāhaṃ brāhmaṇassa dhammakathaṃ sutvā tassa sakkāraṃ katvā sve tava pātarāsakāle āgamissāmīti tena purisādakena sandhiṃ katvā āgato tasmā taṃ saccaṃ anurakkhanto puna tattha gamissāmīti tvaṃ rajjaṃ kārehīti vadati.


[page 027]
3. Jayaddisajātikā (513.) 27
[... content straddling page break has been moved to the page above ...]
     Taṃ sutvā kumāro gātham āha:

  Ja_XVI.3(=513).12: Ahaṃ gamissāmi, idh'; eva hohi,
                    n'; atthi tato jīvato vippamokkho,
                    sace tuvaṃ gacchasi yeva rāja
                    aham pi gacchāmi, ubho na homā 'ti. || Ja_XVI:75 ||


     Tattha idhevā 'ti tvaṃ idh'; eva hohi, tato ti tassa santikā jīvantassa mokkho nāma n'; atthi, ubho ti evaṃ sante ubho pi na bhavissāma.
     Taṃ sutvā rājā gātham āha:

  Ja_XVI.3(=513).13: Addhā hi tāta satān'; esa dhammo,
                    maraṇā ca me dukkhataraṃ tad assa
                    kammāsapādo taṃ yadā pacitvā
                    pasayha khāde hitarukkhasūle ti. || Ja_XVI:76 ||


     Tass'; attho: addhā esa tāta satānaṃ paṇḍitānaṃ dhammo sabhāvo yuttaṃ tvaṃ vadasi, api ca kho pana mayhaṃ maraṇato p'; etaṃ dukkhataraṃ assa yadā taṃ so kammāsapādo hitarukkhasūle ti tikhiṇarukkhasūle hitvā pacitvā pasayha balakkārena khādeyyā 'ti.
     Taṃ sutvā kumāro gātham āha:

  Ja_XVI.3(=513).14: Pāṇena te pāṇam ahaṃ nimissaṃ,
                    mā tvaṃ agā porisādassa ñatte,
                    evañ ca te pāṇam ahaṃ nimissaṃ,
                    tasmā mataṃ jīvitassa vaṇṇemīti. || Ja_XVI:77 ||


     Tattha nimissan ti aham idh'; eva tava pāṇena mama pāṇam parivattessaṃ, tasmā ti yasmā etaṃ pāṇaṃ tava pāṇenāhaṃ nimissaṃ tasmā tava jīvitass atthāya mama maraṇaṃ vaṇṇemi,


[page 028]
28 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] maraṇam eva vāremi icchāmīti attho.
     Taṃ sutvā rājā puttassa balaṃ jānanto "Sādhu tāta, gacchā 'ti sampaṭicchi. So mātāpitaro vanditvā nagarā nikkhami.
     Tam atthaṃ pakāsento S. upaḍḍhagāthaṃ āha:

  Ja_XVI.3(=513).15a: tato have dhitimā rājaputto
                    vandittha mātuc ca pituc ca pāde ti. || Ja_XVI:78a ||


     Tattha pāde ti pāde vanditvā nikkhanto ti attho.
     Ath'; assa mātāpitaro pi bhaginī pi bhariyāpi amaccajanāpi saddhiṃ yeva nikkhamiṃsuṃ So nagarā nikkhamitvā pitaraṃ maggaṃ pucchitvā suṭṭhu vavatthapetvā sesānaṃ ovādaṃ datvā asambhīto kesarasīho viya maggaṃ āruyha yakkhāvāsaṃ pāyāsi. Taṃ gacchantaṃ disvā mātā sakabhāvena saṇṭhātuṃ asakkontī paṭhaviyaṃ papati. Pitā bāhā paggayha mahantena saddena kandati.
     Tam pi atthaṃ pakāsento S.

  Ja_XVI.3(=513).15b: Dukhini 'ssa mātā nipatī pathavyā,
                    pit'; assa paggayha bhujāni kandatīti || Ja_XVI:78b ||


upaḍḍhagāthaṃ vatvā tassa pitarā payuttaṃ āsiṃsaṃ mātibhaginibhariyāhi kataṃ saccakiriyaṃ pakāsento aparāpi catasso gāthā abhāsi:

  Ja_XVI.3(=513).16: Taṃ gacchataṃ tāva pitā viditvā
                    parammukho vandati pañjalī so:
                    Somo ca rājā Varuṇo ca rājā
                    Pajāpatī candimā sūriyo ca --
                    etehi gutto purisādakamhā
                    anuññāto sotthi paccehi tāta. || Ja_XVI:79 ||



[page 029]
3. Jayaddisajātaka. (513.) 29

  Ja_XVI.3(=513).17: Yaṃ Daṇḍakāraññagatassa mātā
                    Rāmass'; akā sotthānaṃ sugattā
                    tan te ahaṃ sotthānaṃ karomi,
                    etena saccena sarantu devā,
                    anuññāto sotthi paccehi putta. || Ja_XVI:80 ||


  Ja_XVI.3(=513).18: Āvī raho pi manopadosaṃ
                    nāhaṃ sare jātum Ālīnasatte,
                    etena saccena sarantu devā,
                    anuññato sotthi paccehi bhātā. || Ja_XVI:81 ||


  Ja_XVI.3(=513).19: Yasmā ca me anadhimano si sāmi
                    na cāpi me manasā appiyo si,
                    etena saccena sarantu devā,
                    anuññāto sotthi paccehi sāmīti. || Ja_XVI:82 ||


     Tattha parammukho ti ayam me putto parammukho gacchatīti taṃ viditvā, pañjalīti tasmiṃ kāle sirasi añjaliṃ ṭhapetvā vandati devatā namassati, purisādakamhā 'ti purisādakassa santikā tena anuññāto sotthinā paccehi, Rāmassakā ti Rāmassa akāsi, eko kira Bārāṇasivāsi Rāmo nāma mātiposako mātāpitaro paṭijagganto vohāratthāya gato Daṇḍakirañño vijite Kumbhavatinagaraṃ gantvā navavidhena vassena sakalaraṭṭhe vināsiyamāne mātāpitunnaṃ guṇaṃ sari, atha naṃ mātupaṭṭhānadhammassa balena devatā sotthinā ānayitvā mātu adaṃsu, taṃ kāraṇaṃ sutivasena āharivā evam āha, sotthānan ti sotthibhāvaṃ pana kiñcāpi devatā kariṃsu mātupaṭṭhānan nissāya nibbattattā pana mātā akāsīti vuttuṃ, taṃ te ahan ti aham pi te tath'; eva sotthānaṃ karomi, maṃ nissāya tath'; eva sotthibhāvo hotū 'ti attho, atha vā karomīti icchāmi, etena saccenā 'ti sace devatāhi tassa sotthinā ānītabhāvo sacco etena saccena mātāpitunnaṃ sarantu devā, Rāmaṃ viya tam pi ānetvā mama dassentū 'ti attho, auññāto ti porisādena gacchā 'ti anuññāto devatānaṃ ānubhāvena sotthiṃ paṭiāgaccha puttā 'ti vadati, jātumālīnasatte ti jātu Ālīnasatte mama bhātike ahaṃ sammukhā vā parammukhā vā manopadosaṃ na sarāmi, na mayā tamhi manopadoso katapubbo pi, evam assa kaniṭṭhā saccam akasi, yasmā ca me anadhimano si sāmīti mama sāmi Alīnasattu yasmā tvaṃ adhimano maṃ adhibhavitvā atikkamitvā aññaṃ manena na patthesi,


[page 030]
30 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] na cāpi me manasā appiyo sīti mayham pi ca manasā tvaṃ appiyo na hosi, aññamaññaṃ piyasaṃvāsā va mayan ti evam assa aggamahesī saccam akāsi.
     Kumāro pi pitarā akkhātanayena yakkhāvāsamaggaṃ paṭipajji. Yakkho pi "khattiyā nāma bahumāyā honti, ko jānāti kiṃ bhavissatīti" rukkhaṃ abhirūhitvā rañño āgamanaṃ olokento nisīdi. So kumāraṃ āgacchantaṃ disvā "pitaraṃ nivattetvā putto āgato bhavissati, n'; atthi me bhayan" ti otaritvā tassa piṭṭhiṃ dassento nisīdi. So āgantvā tassa purato aṭṭhāsi. Atha yakkho g. ā.:

  Ja_XVI.3(=513).20: Brahā ujū cārumukho kuto si,
                    na maṃ pajānāsi vane vasantaṃ,
                    luddaṃ maṃ ñatvā purisādako ti
                    ko sotthim ājānam idhāvajeyyā 'ti. || Ja_XVI:83 ||


     Tattha ko sotthimājānami dhāvajeyyā 'ti kumārako nāma puriso attano sotthibhāvaṃ jānanto icchanto idhāgaccheyya, ajānanto āgato maññe ti.
     Taṃ sutvā kumāro gātham āha:

  Ja_XVI.3(=513).21: Jānāmi ludda: purisādako tvaṃ,
                    na taṃ na jānāmi vane vasantaṃ,
                    aham pi putto 'smi Jayaddisassa,
                    mam ajja khāda pituno pamokkhā ti. || Ja_XVI:84 ||


     Tattha pamokkhā ti pamokkhahetu, ahaṃ pitu jīvitaṃ datvā idhagato, tasmā taṃ muñca maṃ khādā 'ti attho.
     Tato yakkho gātham āha:

  Ja_XVI.3(=513).22: Jānāmi: putto ti Jayaddisassa,
                    tathā hi vo mukhavaṇṇo ubhinnaṃ,



[page 031]
3. Jayaddisajātaka. (513.) 31
                    sudukkaraṃ c'; eva kataṃ tavedaṃ
                    yo maccum icche pituno pamokkhā ti. || Ja_XVI:85 ||


     Tattha tathā hi vo ti tādiso va vo tumhākaṃ ubhinnam pi sadiso va mukhavaṇṇo ti attho, kataṃ tavedan ti idaṃ tava kammaṃ sudukkaraṃ.
     Tato kumāro g. ā.:

  Ja_XVI.3(=513).23: Na dukkaraṃ kiñci-m-ah'; ettha maññe
                    Yo maccum icche pituno pamokkhā
                    mātu ca hetū paraloka gamya
                    sukhena saggena ca sampayutto ti. || Ja_XVI:86 ||


     Tattha kiñci mahettha maññe ti kiñci ahaṃ ettha na maññāmi, idaṃ vuttaṃ hoti: yakkha yo puggalo pitu vā pamokkhatthāya mātu vā hetu paralokaṃ gantvā sukhena sagge nibbattanasukhena sampayutto bhavituṃ maccum icche maritum icchati, tasmā ahaṃ ettha mātāpitunnaṃ atthāya jīvitapariccāge kiñci dukkaraṃ na maññāmīti.
     Taṃ sutvā yakkho "kumāra maraṇassa abhayanakasatto nāma n'; atthi, tvaṃ kasmā na bhāyasīti" pucchi. So tassa kathento dve gāthā abhāsi:

  Ja_XVI.3(=513).24: Ahañ ca kho attano pāpakiriyaṃ
                    āvī raho vāpi sare na jātu,
                    saṃkhātajātīmaraṇo 'ham asmi,
                    yath'; eva me idha tathā parattha. || Ja_XVI:87 ||


  Ja_XVI.3(=513).25: Khād'; ajja man dāni mahānubhāva,
                    karassu kiccāni imaṃ sarīraṃ,
                    rukkhassa vā te papatāmi aggā,
                    chādayamāno me yan tvam adesi maṃsan ti. || Ja_XVI:88 ||


     Tattha sare na jātu 'ti ekaṃsen'; eva na sarāmi, saṃkhātajātīmaraṇohamasmīti ahaṃ ñānena suparicohinnajātimaraṇo jātasatto amaranadhammo nāma n'; atthīti jānāmi. yatheva me idhā 'ti yath'; eva mama idha tathā paraloke tathā idhāpi maraṇato mutti nāma n'; atthīti idam me ñāṇena suparicchinnaṃ,


[page 032]
32 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] karassu kiccānīti iminā sarīrena kattabbakiccāni kara, iman te mayā nissaṭṭhaṃ sarīraṃ, chādayamāno me yantvamadesimaṃsan ti mayi rukkhaggā patitvā mate mama sarīrato tvaṃ chādayamāno rocayamāno yaṃ yaṃ icchasi taṃ taṃ maṃsaṃ adesi khādeyyāsīti attho.
     Yakkho tassa vacanaṃ sutvā bhīto hutvā "na sakkā imassa maṃsāni khādituṃ, upāyena naṃ palāpessāmīti" cintetvā

  Ja_XVI.3(=513).26: Idañ ca te ruccati rājaputta:
                    cajāsi pāṇaṃ pituno pamokkhā,
                    tasmā hi so tvaṃ taramānarūpo
                    sambhañja kaṭṭhāni jalehi aggin ti ā. || Ja_XVI:89 ||


Tattha jalehīti araññaṃ pavisitvā sāradārūni āharitvā aggiṃ jaletvā niddhūme aṅgāre kara tattha te maṃsaṃ pacitvā khādissāmīti dīpeti.
     So tathā katvā tassa santikaṃ agamāsi.
     Taṃ kāraṇaṃ pakāsento S. itaraṃ gātham āha:

  Ja_XVI.3(=513).27: Tato have dhitimā rājaputto
                    dārū samāhatva mahantam aggiṃ
                    sandīpayitvā paṭivedayittha:
                    ādīpito dāni mahāyam aggīti. || Ja_XVI:90 ||


     Yakkho aggiṃ katvā āgataṃ kumāraṃ oloketvā "ayaṃ purisasīho, maraṇena pi 'ssa bhayaṃ n'; atthi, mayā ettakaṃ kālaṃ evaṃ nibbhayo nāma na diṭṭhapubbo" ti lomahaṃsajāto kumāraṃ punappuna olokento nisīdi. Kumāro tassa kiriyaṃ disvā g. ā.:

  Ja_XVI.3(=513).28: Khād'; ajja man dāni pasayhakārī,
                    kiṃ maṃ muhuṃ pekkhasi haṭṭhalomo,



[page 033]
3. Jayaddisajātaka. (513.) 33
                    tathā tathā tuyham ahaṃ karomi
                    yathā yathā maṃ chādamāno adesīti. || Ja_XVI:91 ||


     Tattha muhun ti punappuna, tathā tathā tuyhamahan ti ahaṃ tuyhaṃ tathā tathā vacanaṃ karomi, idāni karissāmi yathā yathā maṃ chādayamāno adesi khādissasi, tasmā khād'; ajja man ti.
     Ath'; assa vacanaṃ sutvā yakkho g. ā.:

  Ja_XVI.3(=513).29: N'; etādisaṃ arahati khāditāye
                    dhamme ṭhitaṃ saccavādiṃ vadaññuṃ,
                    muddhāpi tassa vipphaleyya sattadhā
                    yo tādisaṃ saccavādiṃ adeyyā 'ti. || Ja_XVI:92 ||


     Taṃ sutvā kumāro "sace maṃ na khāditukāmo si atha kasmā dārūni bhañjāpetvā aggiṃ kāresīti" vatvā "palāyissati nu kho no ti tava parigaṇhatthāyā" 'ti vutte "tvaṃ idāni maṃ kathaṃ parigaṇhissasi, so 'haṃ tiracchānayoniyaṃ nibbatto Sakkassa devarañño attānaṃ parigaṇhituṃ na adāsin" ti vatvā

  Ja_XVI.3(=513).30: Indaṃ hi so brāhmaṇaṃ maññamāno (vol. III p. 51.)
                    saso avāsesi sake sarīre,
                    ten'; eva so candimā devaputto
                    sasatthuto kāmaduh'; ajja yakkho ti ā. || Ja_XVI:93 ||


     Tass'; attho: Indaṃ hi so sasapaṇḍito brāhmaṇo eso ti brāhmaṇaṃ maññamāno ajja imaṃ sarīraṃ khāditvā idha vasā 'ti evaṃ sake sarīre attano sarīraṃ dātuṃ avāsesi vāsāpesīti attho sarīrañ c'; assa bhakkhatthāya adāsi, Sakko pabbatarasaṃ pīḷetvā ādāya candamaṇḍale sasalakkhaṇaṃ akāsi, tato paṭṭhāya ten'; eva sasalakkhaṇena so candimā devaputto sasī sasīti evaṃ sasatthuto lokassa kāmaduho pemavaddhano ajja yakkho virocati, kappaṭṭhiyaṃ h'; etaṃ paṭihāriyan ti.


[page 034]
34 XVI. Tiṃsanipāta.
     Taṃ sutvā yakkho kumāraṃ vissajjento

  Ja_XVI.3(=513).31: Cando yathā Rāhumukhā pamutto
                    virocate pannarase va bhānumā
                    evaṃ tuvaṃ porisādā pamutto
                    viroca Kampilla mahānubhāva
                    āmodavaṃ pitaraṃ mātarañ ca,
                    sabbo ca te nandatu ñātipakkho ti ā. || Ja_XVI:94 ||


     Tattha bhānumā ti suriyo. i. v. h.: yathā pannarase Rāhumukhā pamutto cando vā bhānumā vā virocati evaṃ tvam pi mama santikā mutto Kampillaraṭṭhe viroca mahānubhāvā 'ti, nandatū 'ti tussatu
     "Gaccha mahāvīrā" 'ti M-aṃ uyyojesi. So pi taṃ nibbisevanaṃ katvā pañcasīlāni datvā "yakkho nu kho eso no" ti parigaṇhanto "yakkhānaṃ akkhīni rattāni honti animisāni, chāyā na paññāyati, asaṃbhītā honti, nāyaṃ yakkho, manusso esa, mayhaṃ kira pitu tayo bhātaro yakkhiniyā gahitā, tesu tāya dve khāditā bhavissanti eko puttasinehena paṭijaggito bhavissati, iminā tena bhavitabbaṃ, imaṃ netvā mayhaṃ pitu ācikkhitvā rajje patiṭṭhāpessāmīti" cintetvā "evam bho, na tvaṃ yakkho, pitu me jeṭṭhabhātiko si, ehi mayā saddhiṃ gantvā kulasantake rajje chattaṃ ussāpehīti" vatvā itarena "nāhaṃ manusso" ti vutte "na tvaṃ mayhaṃ saddahasi, atthi pana so yassa saddahasīti" pucchitvā "atthi asukaṭṭhāne dibbacakkhutāpaso" ti vutte taṃ ādāya tattha agamāsi. Tāpaso tam disvā va "kiṃ karonto pitāputtā araññe carathā" 'ti vatvā tesaṃ ñātibhāvaṃ kathesi. So porisādo tassa saddahitvā "tāta tvaṃ gaccha, ahaṃ ekasmiṃ yeva attabhāve dvidhā jāto, na me rajjen'; attho, pabbajissām ahan" ti tāpasassa santike isipabbajjaṃ pabbaji. Atha naṃ kumāro vanditvā nagaram agamāsi.


[page 035]
3. Jayaddisajātaka. (513.) 35
     Tam atthaṃ pakāsento S.

  Ja_XVI.3(=513).32: Tato have dhitimā rājaputto
                    katañjalī paggayha porisādaṃ
                    anuññāto sotthi sukhī arogo
                    paccāga Kampillam Alīnasatto ti || Ja_XVI:95 ||


gāthaṃ vatvā tassa nagaraṃ gatassa negamādīhi katakiriyaṃ dassento osānagātham ā.:

  Ja_XVI.3(=513).33: Taṃ negamā jānapadā ca sabhe
                    hatthārohā rathikā pattikā ca
                    namassamānā pañjalikā-m-upāgamuṃ:
                    nam'; atthu te, dukkarakārako sīti. || Ja_XVI:96 ||


     Rājā "kumāro kirāgato" ti sutvā paccuggamanaṃ akāsi.
Kumāro mahājanaparivāro gantvā rājānaṃ vandi. Atha naṃ so pucchi: "tāta kathaṃ tādisā porisādā mutto sīti". "Tāta nāyaṃ yakkho, tumhākaṃ jeṭṭhabhātā esa mayhaṃ petteyyo" ti sabbapavattiṃ ārocetvā "tumhehi mama petteyyaṃ daṭṭhuṃ vaṭṭatīti" āha. Rājā taṃ khaṇaṃ ñeva bheriṃ carāpetvā mahantena parivārena tāpasānaṃ santikaṃ agamāsi. Mahātāpaso tassa yakkhiniyā ānetvā akhāditvā positakāraṇañ ca yakkhabhāvakāraṇañ ca tesaṃ ñātibhāvañ ca sabbaṃ vitthārena kathesi. Rājā "ehi bhātika, rajjaṃ kārehīti" āha.
"Alaṃ mahārājā" 'ti. "Tena hi etha, uyyāne vasissatha, ahaṃ vo catupaccayehi upaṭṭhahissāmīti". "Nāgacchāmi mahārājā" 'ti. Rājā tesaṃ assamato avidūre ekaṃ pabbatantaraṃ khandhāvāram bandhitvā mahantaṃ taḷākaṃ kāretvā kedāre sampādetvā mahādhanaṃ kulasahassaṃ ānetvā mahāgāmaṃ nivesetvā tāpasānaṃ bhikkhāhāraṃ paṭṭhapesi. So gāmo Cullakammāsadammanigamo jāto. Sutasomamahāsattena porisādassa damitapadeso Mahākammāsadammaṃ nāmā 'ti veditabbo.


[page 036]
36 XVI. Tiṃsanipāta
[... content straddling page break has been moved to the page above ...]
     S. i. d. ā. s. p. j. s. (Saccapariyosāne mātiposakatthero sotāpattiphale patiṭṭhahi): "Tadā mātāpitaro mahārājakulāni ahesuṃ, tāpaso Sāriputto, porisādo Aṅgulimālo, kaniṭṭhā Uppalavaṇṇā, aggamahesī Rāhulamātā, Alīnasattukumāro aham evā" 'ti. Jayaddisajātakaṃ.

                      4. Chaddantajātaka.
     Kinnu socasīti. Idam S. J. v. ekaṃ daharabhikkhuniṃ ā. k. Sā kira Sāvatthiyaṃ ekā kuladhītā gharāvāse ādīnavaṃ disvā pabbajitvā ekadivasaṃ bhikkhunīhi saddhiṃ dhammasavanāya gantvā alaṃkatadhammāsane nisīditvā dhammaṃ desentassa Dasabalassa aparimāṇapuññappabhāvanibbattaṃ uttamarūpasampattiyuttaṃ attabhāvaṃ oloketvā "pariciṇṇapubbā nu kho me bhavamhi carantiyā imassa purisassa pādaparicārikā" ti cintesi. Ath'; assā taṃ khaṇaṃ ñeva jātissaraññāṇaṃ uppajji: "Chaddantavāraṇakāle ahaṃ imassa purisassa pādaparicārikā bhūtapubbā" 'ti. Ath'; assā sarantiyā mahantaṃ pītipāmojjaṃ uppajji. Sā pītivegena mahāhasitaṃ hasitvā puna cintesi: "pādaparicārikā nāma sāmikānaṃ hitajjhāsayā hi appakā ahitajjhasayā va bahutara, hitajjhāsayā nu kho ahaṃ imassa purisassa ahosiṃ ahitajjhāsayā" ti sā anussaramānā "ahaṃ appamattakaṃ dosaṃ hadaye ṭhapetvā vīsaṃratanasatikaṃ Chaddantamahāgajissaraṃ Sonuttaraṃ nāma nesādaṃ pesetvā visapītasallena vijjhāpetvā jīvitakkhayaṃ pāpesin" ti addasa. Ath'; assā soko udapādi, hadayaṃ uṇhaṃ ahosi, sā sokaṃ sandhāretuṃ asakkonti assasitvā passasitvā mahāsaddena parodi. Taṃ disvā S. sitaṃ pātukaritvā "ko nu kho bhante hetu sitassa pātukammāyā" 'ti bhikkhusaṃghena puṭṭho "bhikkhave ayaṃ daharabhikkhunī pubbe mayi kataṃ aparādhaṃ saritvā rodīti" vatvā a. ā.


[page 037]
4. Chaddantajātaka. (514.) 37
     Atīte Himavati Chaddanta-dahaṃ upanissāya aṭṭhasahassā hatthināgā vasiṃsu iddhimanto vehasayaṃgamā. Tadā Bo. jeṭṭhakavāraṇassa putto hutvā nibbatti, so sabbaseto ahosi rattamukhapādo. So aparabhāge vuddhippatto aṭṭhāsītihatthubbedho ahosi vīsaṃratanasatāyāmo aṭṭhapaṇṇāsahatthāya rajatadāmasadisāya soṇḍāya samannāgato, dantā pan'; assa parikkhepato paṇṇarasahatthā ahesuṃ dīghato tiṃsahatthā chabbaṇṇāhi rasmīhi samannāgatā. So aṭṭhannam nāgasahassānaṃ jeṭṭhako ahosi, paccekabuddhe pūjesi. Tassa dve aggamahesiyo ahesuṃ Cullasubhaddā Mahāsubbaddā cā 'ti.
Nāgarājā aṭṭhasahassanāgaparivāro Kañcanaguhāyaṃ vasati.
So pana Chaddantadaho āyāmato ca vitthārato ca paññāsayojano hoti, tassa majjhe dvādasayojanappamāṇe ṭhāne sevālaṃ vā paṇakaṃ vā n'; atthi, maṇikkandhavaṇṇaṃ udakam eva santiṭṭhati. Tadanantaraṃ yojanavitthataṃ suddhaṃ kallahāravanaṃ taṃ udakaṃ parikkhipitvā ṭhitaṃ. Tadanantaraṃ yojanavitthatam eva suddhaṃ nīluppalavanaṃ taṃ parikkhipitvā ṭhitaṃ, yojanayojanavitthatān'; eva rattuppalasetuppala rattapadumasetapadumakumudavanāni purimaṃ purimaṃ parikkhipitvā ṭhitāni, imesaṃ pana sattannaṃ vanānaṃ anantaraṃ sabbesam pi tesaṃ kallahārādivasena omissakavanaṃ yojanavitthatam eva tāni parikkhipitvā ṭhitaṃ. Tadanantaraṃ nāgānaṃ patiṭṭhappamāṇe udake yojanavitthatam eva rattasālivanaṃ. Tadanantaraṃ udakapariyante nīlapītalohitodātasurabhisukhumakusumasamākiṇṇaṃ khuddakagacchavanaṃ. Iti imāni dasa vanāni yojanayojanavittharān'; eva. Tato khuddakarājamahārājamāsamuggavanaṃ. Tadanantaraṃ tipusaelāḷukalābukakumbhaṇḍavallivanāni. Tato pūgarukkhappamāṇaṃ ucchuvanaṃ. Tato hatthidantappamāṇaṃ kadaliphalaṃ kadalivanaṃ.


[page 038]
38 XVI. Tiṃsanīpāta
[... content straddling page break has been moved to the page above ...] Tato sālivanaṃ. Tadanantaraṃ cāṭippamāṇaphalaṃ panasavanaṃ. Tato madhuraphalaṃ ciñcavanaṃ.
Tato kaviṭṭhavanaṃ. Tato omissako mahāvanasaṇḍo. Tato veṇuvanaṃ. Ayam assa tasmiṃ kāle sampatti, Saṃyuttaṭṭhakathāya pana idāni vattamānasampatti yeva kathitā. Veṇuvanaṃ pana parikkhipitvā sattapabbatā ṭhitā, tesaṃ bāhirantato paṭṭhāya paṭhamo Cullakālapabbato nāma, dutiyo Mahākālapabbato nāma, tato Udakapabbato nāma, tato Candapassapabbato nāma, tato Suriyapassapabbato nāma, tato Maṇipassapabbato nāma, tato sattamo Suvaṇṇapassapabbato nāma, so ubbedhato sattayojaniko Chaddantadahaṃ parikkhipitvā pattassa mukhavaṭṭi viya ṭhito, tassa abbhantarimapassaṃ suvaṇṇavaṇṇaṃ, tato nikkhantena obhāsena Chaddantadaho samuggatabālasuriyo viya hoti, bāhirimapabbatesu pana eko ubbedhato cha yojanāni eko pañca eko cattāri eko tīni eko dve eko yojanaṃ. Evaṃ sattapabbataparikkhittassa pana tassa dahassa pubbuttarakaṇṇe udakavātapaharaṇokāse mahānigrodharukkho, tassa khandho parikkhepato pañcayojaniko ubbedhato sattayojaniko, catūsu disāsu catasso sākhā chayojanikā, uddhaṃ uggatasākhāpi chayojanikā va, iti so mūlato paṭṭhāya ubbedhena terasayojaniko sākhānaṃ orimantato yāva pārimantā dvādasayojaniko aṭṭhahi pārohasahassehi paṭimaṇḍito Muṇḍamaṇipabbato viya vilasamāno tiṭṭhati. Chaddantadahassa pana pacchimadisābhāgena Suvaṇṇapabbate dvādasayojanikā Kañcanaguhā. Chaddanto nāgarājā vassāratte aṭṭhasahassanāgaparivuto Kañcanaguhāyaṃ vasati, gimhakāle udakavātaṃ sampaṭicchamāno mahānigrodhamūle pārohantare tiṭṭhati. Ath'; assa ekadivasaṃ "mahāsālavanaṃ pupphitan" ti ārocayiṃsu, so saparivāro "sālakīlaṃ kīḷissāmīti"


[page 039]
4. Chaddantajātaka. (514.) 39
taṃ sālavanaṃ gantvā ekaṃ supupphitaṃ sālarukkhaṃ kumbhena pahari. Tadā Cullasubhaddā uparivātapasse ṭhitā, tassā sarīre sukkhadaṇḍakamissāni purāṇapaṇṇāni c'; eva tambakipillikāni ca patiṃsu. Mahāsubhaddā pana adhovātapasse ṭhitā, tassā sarīre pupphareṇukiñjakkhapattāni patiṃsu.
Cullasubhaddā "attano piyabhariyāya upari pupphareṇukiñjakkhapattāni pātesi, mama sarīre sukkhadaṇḍakamissāni purāṇapaṇṇāni c'; eva tambakipillikāni ca, hotu jānissāmīti" Mahāsatte veraṃ bandhi. Aparam pi divasaṃ nāgarājā saparivāro nahānatthāya Chaddantadahaṃ otari, atha dve taruṇanāgā soṇḍehi usīrakalāpe gahetvā Kelāsakūṭaṃ majjantā viya nahāpesuṃ, tasmiṃ nahātvā uttiṇṇe dve kaṇeruyo nahāpesuṃ, tāpi uttaritvā M-assa santike aṭṭhaṃsu. Tato aṭṭhasahassanāgā saraṃ otaritvā udakakīḷaṃ kīḷitvā sarato nānāpupphāni āharitvā rajatathūpaṃ alaṃkarontā viya M-aṃ alaṃkaritvā pacchā dve kaṇeruyo alaṃkariṃsu. Ath'; eko hatthi sare vicaranto sattuddayamahāpadumaṃ labhitvā āharitvā M-assa adāsi. So taṃ soṇḍāya gahetvā reṇuṃ kumbhe okiritvā jeṭṭhikāya Mahāsubhaddāya adāsi. Taṃ disvā itarā "idam pi sattuddayamahāpadumaṃ attano piyabhariyāya eva dadāti na mayhan" ti puna pi tasmiṃ veraṃ bandhi. Ath'; ekadivasaṃ B-tte madhuraphalāni c'; eva bhisamuḷālāni ca pokkharamadhunā yojetvā pañcasate paccekabuddhe bhojente Cullasubhaddā attanā laddhaphalāphalaṃ paccekabuddhānaṃ datvā "ito dāni cavitvā Maddarājakule nibbattitvā Subhaddā nāma rājakaññā hutvā vayappattā Bārāṇasirañño aggamahesibhāvaṃ patvā tassa piyā manāpā taṃ attano ruciṃ kāretuṃ samatthā hutvā tassa ācikkhitvā ekaṃ luddakaṃ pesetvā imaṃ hatthiṃ visapītena kaṇḍena vijjhāpetvā jīvitakkhayaṃ pāpetvā chabbaṇṇaraṃsī vissajjente yamakadante āhārāpetuṃ samatthā homīti" patthanaṃ ṭhapesi.


[page 040]
40 XVI. Tiṃsamipāta.
[... content straddling page break has been moved to the page above ...] Sā tato paṭṭhāya gocaraṃ agahetvā sussitvā nacirass'; eva kālaṃ katvā Maddaraṭṭhe rājamahesiyā kucchismiṃ nibbatti, Subhaddā ti 'ssā nāmaṃ kariṃsu. Atha naṃ vayappattam Bārāṇasirañño adaṃsu, sā tassa piyā ahosi manāpā soḷasannam itthisahassānaṃ jeṭṭhikā, jātissaraññāṇaṃ patilabhi. Sā cintesi: "samiddhā me patthanā, idāni tassa nāgassa yamakadante āhārāpessāmīti" Tato sarīraṃ telena makkhetvā kiliṭṭhavatthaṃ nivāsetvā gilānākāraṃ dassetvā mañcake nipajji. Rājā "kuhiṃ Subhaddā" ti vatvā "gilānā" ti sutvā sirigabbhaṃ pavisitvā mañcake nisīditvā tassā piṭṭhiṃ parimajjanto paṭhamam g. ā.:

  Ja_XVI.4(=514).1: Kin nu socasi anujjaṅgi, paṇḍu sī varavaṇṇini,
                    milāyasi visālakkhi, mālā va parimadditā ti. || Ja_XVI:97 ||


     Tattha anujjaṅgīti kañcanasannibhasarīre, mālā va parimadditā ti hatthehi parimadditapadumamālā viya.
     Taṃ sutvā sā itaraṃ gāthaṃ āha:

  Ja_XVI.4(=514).2: Dohaḷo me mahārāja supinanten'; upaccagā,
                    na so sulabharūpo va yādiso mama dohaḷo ti. || Ja_XVI:98 ||


     Tattha na so ti yādiso mama supinantena upaccagā supinaṃ passantiyā mayā diṭṭho dohaḷo so sulabharūpo viya na hoti dullabho so. mayhaṃ pana taṃ alabhantiyā jīvitaṃ n'; atthīti avoca.
     Taṃ sutvā rājā gātham āha:

  Ja_XVI.4(=514).3: Ye keci mānusā kāmā idhalokasmiṃ nandane
                    sabbe te pacurā mayhaṃ, ahan te dammi dohaḷan ti. || Ja_XVI:99 ||


     Tattha pacurā ti bahū sulabhā.
     Taṃ sutvā devī "mahārāja, dullabho mama dohaḷo, na naṃ idāni kathemi, yāvatakā pana vo vijite luddā te sabbe sannipātāpetha,


[page 041]
4.Chaddantajātaka.(514) 41
[... content straddling page break has been moved to the page above ...] tesaṃ majjhe kathessāmāti" dīpentī anantaraṃ g. ā.

  Ja_XVI.4(=514).4: Luddā deva samāyantu ye keci vijite tava,
                    etesaṃ aham akkhissaṃ yādiso mama dohaḷo ti. || Ja_XVI:100 ||


     Rājā "sādhū" 'ti sirigabbhā nikkhamitvā "‘yāvatikā tiyojanasatike Kāsiraṭṭhe luddā te sabbe sannipātentū'; 'ti bheriñ carāpethā" 'ti amacce āṇāpesi, te tathā akaṃsu.
Nacirass'; eva Kāsiraṭṭhavāsino luddā yathābalaṃ paṇṇākāraṃ gahetvā āgatabhāvaṃ rañño ārocāpesuṃ, te sabbe pi saṭṭhisahassamattā ahesuṃ. Rājā tesaṃ āgatabhāvaṃ ñatvā vātapāne ṭhito hatthaṃ pasāretvā tesaṃ āgatabhāvaṃ deviyā kathento

  Ja_XVI.4(=514).5: Ime te luddakā devi katahatthā visāradā
                    vanaññū ca migaññū ca, mama te cattajīvitā ti ā. || Ja_XVI:101 ||


     Tattha ime te ti ye tvaṃ sannipātāpesi ime te, katah atthā ti vijjhanachedane sukatahatthā kusalā susikkhitā, visāradā ti nibbhayā, vanaññū ca migaññā cā 'ti vanāni ca mige ca jānanti, mama te ti sabbe pite mama cattajīvitā, yam ahaṃ icchāmi tam karontīti.
     Taṃ sutvā devī te āmantetvā itaraṃ g. ā.:

  Ja_XVI.4(=514).6: Luddaputtā nisāmetha yāvant'; ettha samāgatā:
                    chabbisāṇaṃ gajaṃ setaṃ addasaṃ supinen'; ahaṃ,
                    tassa dantehi me attho, alābhe n'; atthi jīvitan ti. || Ja_XVI:102 ||


     Tattha nisāmethā ti suṇātha, chabbisāṇan ti chabbaṇṇavisāṇaṃ.
     Taṃ sutvā luddaputtā

  Ja_XVI.4(=514).7: Na no pitunnaṃ na pitāmahānaṃ
                    dittho suto kuñjaro chabbisāṇo



[page 042]
42 XVI. Tiṃsanīpāta
                    yam addasā supine rājaputti,
                    akkāhi no yādiso hatthināgo ti bhāsiṃsu. || Ja_XVI:103 ||


     Tattha pitunnan ti karaṇatthe sāmivacanaṃ, i. v. h.: n'; eva amhākaṃ pitūhi na pitāmahehi evarūpo kuñjaro diṭṭhapubbo pageva amhehi, tasmā attanā diṭṭhalakkhaṇavasena akkhāhi no yādiso tayā diṭṭho hatthināgo ti.
     Anantaraṃ gāthāpi tehi yeva vuttā:

  Ja_XVI.4(=514).8: Disā catasso vidisā catasso (vol. I p. 401)
                    uddhaṃ adho, dasa disā imāyo,
                    katamaṃ disaṃ tiṭṭhati nāgarājā
                    yam addasā supine chabbisāṇan ti. || Ja_XVI:104 ||


     Tattha disā ti disā, kataman ti etāsu disāsu katamāya disāya.
     Evaṃ vutte Subhaddā sabbe ludde oloketvā tesaṃ antare patthaṭapādaṃ bhattapuṭasadisajaṃghaṃ mahājānuṃ mahāphāsukaṃ bahalamassuṃ tambadāṭhikaṃ nibbiddhapiṅgalaṃ dussaṇṭhānaṃ bhībhacchaṃ sabbesaṃ matthakamatthakena paññāyamānaṃ M-assa pubbe veriṃ Sonuttaraṃ nāma nesādaṃ disvā "esa mama vacanaṃ kātuṃ sakkhissatīti" rājānaṃ anujānāpetvā taṃ ādāya sattabhūmakapāsādassa uparimatalaṃ āruyha uttarasīhapañjaraṃ vivaritvā Uttarahimavantābhimukhaṃ hatthaṃ pasāretvā catasso gāthā āthāsi.

  Ja_XVI.4(=514).9: Ito ujuṃ uttariyaṃ disāyaṃ
                    atikamma so satta girī brahante
                    Suvaṇṇapasso nāma girī uḷāro
                    supupphito kimpurisānuciṇṇo. || Ja_XVI:105 ||


  Ja_XVI.4(=514).10: Āruyha selaṃ bhavanaṃ kinnarānaṃ
                    olokaya pabbatapādamūlaṃ,



[page 043]
4. Chaddantajātaka (514.) 43
                    atha dakkhasī meghasamānavaṇṇaṃ
                    nigrodharājaṃ aṭṭhasahassapādaṃ. || Ja_XVI:106 ||


  Ja_XVI.4(=514).11: Tath'; acchatī kuñjaro chabbisāṇo
                    sabbaseto duppasaho parehi,
                    rakkhanti naṃ aṭṭhasahassanāgā
                    īsādantā vātajavappahārino. || Ja_XVI:107 ||


  Ja_XVI.4(=514).12: Tiṭṭhanti te bhimūla passasantā,
                    kuppanti vātassa pi eritassa,
                    manussabhūtaṃ pana tattha disvā
                    bhasmaṃ kareyyaṃ, nāssa rajo pi tassā 'ti. || Ja_XVI:108 ||


     Tattha ito ti imamhā ṭhānā, uttariyan ti uttarāyaṃ, uḷāro ti mahā itarehi chahi pabbatehi uccataro, olokayā 'ti olokeyyāsi, tatthacchatīti tasmiṃ nigrodharukkhamūle gimhasamaye udakavātaṃ sampaṭicchanto tiṭṭhati, duppasaho ti aññe taṃ upagantvā pasayhakāraṃ kātuṃ samatthā nāma n'; atthīti duppasaho parehi, Isādantā ti rathīsāsamānadantā, vātajavappahārino ti vātajaveṇa gantvā paccāmitte paharaṇasīlā, bhīmūlā ti bhiṃsanakamahāsaddā nibaddhaṃ assāsaṃ muñcantā, eritassā 'ti vātassa yaṃ saddānubaddhaṃ eritaṃ calanaṃ kampanaṃ tassa pi kuppanti evaṃ pharusaṃ, nāssā 'ti tassa nāsāvātena viddhaṃsitvā bhasmaṃ katassa tassa rajo pi na bhaveyya.
     Taṃ sutvā Sonuttaro; maraṇabhayabhīto

  Ja_XVI.4(=514).13: Bahū h'; ime rājakulamhi santi
                    pilandhanā jātarūpassa devi



[page 044]
44 XVI. Tiṃsanipāta.
                    muttā maṇī veluriyāmayā ca,
                    kiṃ kāhasī dantapilandhanena,
                    udāhu ghātessasi luddaputte ti āha. || Ja_XVI:109 ||


     Tattha pilandhanā ti ābharaṇāni, veḷuriyāmayā ti veḷuriyāmayāni, ghātessasīti udāhu pilandhanapadesena luddaputte ghātāpetukāmāsīti pucchati.
     Tato devī gātham āha:

  Ja_XVI.4(=514).14: Sā issitā dukkhitā c'; asmi ludda,
                    uddhañ ca sussāmi anussarantī,
                    karohi me luddaka etam atthaṃ,
                    dassāmi te gāmavarāni pañcā 'ti. || Ja_XVI:110 ||


     Tattha sā ti sā ahaṃ, anussarantīti tena vāraṇena mayi kataṃ varaṃ anussaramānā, dassāmi te ti etasmiṃ te atthe nipphādite saṃvacchare satasahassuṭṭhānake pañca gāme dadāmīti.
     Evañ ca pana vatvā "samma luddaka ‘ahaṃ etaṃ chaddantahatthiṃ mārāpetvā yamakadante āharāpetuṃ samatthā homīti'; paccekabuddhānaṃ dānaṃ datvā patthanaṃ ṭhapesiṃ, mayā supinantena diṭṭhan nāma n'; atthi, sā pana mayā patthitapatthanā samijjhissati, tvaṃ gacchanto mā bhāyīti" taṃ samassāsesi. So "sādhu ayyo" ti tassā vacanaṃ sampaticchitvā "tena hi me pākaṭaṃ katvā tassa vasanaṭṭhānaṃ kathehīti" pucchanto

  Ja_XVI.4(=514).15: Katth'; acchatī kattha-m-upeti ṭhānaṃ,
                    vīthi 'ssa kā nahānagatassa hoti,
                    kathaṃ hi so nahāyati nāgarājā,
                    kathaṃ vijānemu gatiṃ gajassā 'ti ā. || Ja_XVI:111 ||


     Tattha katthacchatīti kattha vasati, katthamupeti ṭhānan ti kattha ṭiṭṭhatīti attho, vīthissa kā ti tassa nahānagatassa kā vīthi hoti, kataramaggena nāma gacchatīti, kathaṃ vijānemū 'ti tayā akathite mayaṃ kathaṃ tassa gajassa gatiṃ vijānissāma, tasmā kathehi no ti attho.


[page 045]
4. Chaddantajātaka. (514.) 45
     Tato sā jātissaraññāṇena paccakkhato diṭṭhaṭṭhānaṃ tassa ācikkhantī dve gāthā abhāsi:

  Ja_XVI.4(=514).16: Tatth'; eva sā pokkharaṇī adūre
                    rammā sutitthā ca mahodikā ca
                    sampupphitā bhamaragaṇānuciṇṇā,
                    ettha hi so nahāyati nāgarājā. || Ja_XVI:112 ||


  Ja_XVI.4(=514).17: Sīsaṃ nahāto uppalamālabhārī
                    sabbaseto puṇḍarīkattacaṃgī
                    āmmodamāno gacchatī [san] niketaṃ
                    purakkhatvā mahesiṃ sabbabhaddan ti. || Ja_XVI:113 ||


     Tattha tatthevā 'ti tassa vasanaṭṭhāne yeva, pokkharaṇīti Chaddantadaham sandhāyāha, sampupphitā ti duvidhehi kumudehi tividhehi uppalehi pañcavaṇṇehi ca padumehi samantato pupphitā, ettha hi so ti so nāgarājā ettha Chaddantadahe nahāyati, uppalamālabhārīti uppalādīnaṃ jalajathalajānaṃ pupphānaṃ mālaṃ bharanto, puṇḍarīkattacaṃgīti puṇḍarīkasadisattacabhāvena odātena aṅgena samannāgato, āmodamāno ti āmoditapamodito, sanniketan ti attano vasanaṭṭhānaṃ, purakkhatvā ti sabbabhaddaṃ nāma mahesiṃ purato katvā aṭṭhahi nāgasahassehi parivuto attano vasanaṭṭhānaṃ gacchati.
     Taṃ sutvā Sonuttaro "sādhu ayye, ahan taṃ vāraṇaṃ māretvā dante āharissāmīti" sampaṭicchi. Ath'; assa sā tuṭṭhā sahassaṃ datvā "gehaṃ tāva gaccha, ito sattāhaccayena tattha gamissasīti" taṃ uyyojetvā kammāre pakkosāpetvā "tāta amhākaṃ vāsipharasukuddālanikhādanamuṭṭhikaveḷugumbacchedanasatthitiṇalāyanāsilohadaṇḍakhānukāyasiṃghāṭakehi attho, sabbaṃ sīghaṃ katvā āharā" 'ti āṇāpetvā cammakāre pakkosāpetvā "tāta amhākaṃ kumbhakāragāhikaṃ cammabhastaṃ kātuṃ vaṭṭati, cammayottavarattahatthipādaupāhanacammachattehi pi no attho, sabbaṃ sīghaṃ katvā āharā 'ti āṇāpesi. Te ubho pi sabbāni tāni sīghaṃ katvā āharitvā adaṃsu.


[page 046]
46 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] Sā tassa pātheyyaṃ saṃvidahitvā araṇīsahitaṃ ādiṃ katvā sabbaṃ upakaraṇañ ca baddhasattuādikaṃ pātheyyañ ca cammabhastāyaṃ pakkhipi, taṃ sabbam pi kumbhabhāramattaṃ ahosi. Sonuttaro pi attano parivacchaṃ katvā sattame divase āgantvā deviṃ vanditvā aṭṭhāsi. Atha naṃ sā "niṭṭhitaṃ te samma panthūpakaraṇaṃ, imaṃ tāva pasibbakaṃ gaṇhā" 'ti āha. So pana mahāthāmo pañcannaṃ hatthīnaṃ balaṃ dhāreti, tasmā taṃ pūpapasibbakaṃ viya ukkhipitvā upakacchantare ṭhapetvā rittahattho viya aṭṭhāsi.
Cullasubhaddā luddassa dārakānaṃ paribbayaṃ datvā rañño ācikkhitvā Sonuttaraṃ uyyojesi. So pi rājānañ ca deviñ ca vanditvā rājanivesanā oruyha rathe ṭhapetvā mahantena parivārena nagarā nikkhamitvā gāmanigamaparamparāya paccantaṃ patvā jānapade nivattetvā paccantavāsīhi saddhiṃ araññaṃ pavisitvā manussapathaṃ atikkamma paccantavāsino pi nivattetvā ekako va gacchanto tiṃsayojanikaṃ maggaṃ dabbagahanaṃ kāsagahanaṃ tiṇagahanaṃ tulasigahanaṃ saragahanaṃ tirivacchagahanādīni chakaṇṭakagumbakagahanānī vettagahanaṃ omissakagahanaṃ naḷavanasaravanagahanasadisaṃ uragena pi dubbinivijjhaṃ ghanavanagahanaṃ rukkhagahanaṃ veḷugahanaṃ kalalagahanaṃ udakagahanaṃ pabbatagahanan ti aṭṭhārasagahanāni paṭipāṭiyā patvā dabbagahanādīni asitena lāyitva tulasigahanādīni veṇugumbaccahedanasatthena chinditvā rukkhe pharasunā koṭṭetvā atimahante nikhādanena vijjhitvā maggaṃ karonto veḷuvane nisseṇiṃ katvā veḷugumbaṃ āruyha veḷuṃ chinditvā aparassa veḷugumbassa upari pātetvā veḷugumbamatthaken'; eva gantvā kalalagahane sukkhapadaraṃ attharitvā tena gantvā aparaṃ attharitvā itaraṃ khipitvā puna purato attharanto taṃ atikkamitvā doṇiṃ katvā tāya udakagahanaṃ taritvā pabbatapāde ṭhatvā ayasiṃghāṭakaṃ yottena bandhitvā uddhaṃ khipitvā pabbate laggāpetvā yottenāruyha vajiraggena lohadaṇḍena pabbataṃ vijjhitvā khāṇukam koṭṭetvā tattha ṭhatvā siṃghāṭakaṃ ākaḍḍhitvā puna upari laggāpetvā tattha ṭhito cammayottaṃ olambetvā taṃ ādāya otaritvā heṭṭhimakhāṇuke bandhitvā vāmahatthena yottaṃ gahetvā dakkhiṇahatthena muggaraṃ ādāya yottaṃ paharitvā khāṇukaṃ nīharitvā puna abhirūhati,


[page 047]
4.Chaddantajātaka (514.) 47
[... content straddling page break has been moved to the page above ...] eten'; upāyena pabbatamatthakaṃ āruyha parato otaranto purimanayen'; eva paṭhamapabbatamatthake khāṇukaṃ koṭṭetvā cammapasibbake yottaṃ bandhitvā khāṇuke veṭhetvā sayaṃ antopasibbake nisīditvā makkaṭakānaṃ makkaṭasuttavissajjanākārena yottaṃ viniveṭhento otari, cammachattena vātaṃ gāhāpetvā sakuṇo viya otaratīti pi vadanti yeva. Evaṃ tassā Subhaddāya vacanaṃ ādāya nagarā nikkhamitvā sattarasagahanāni atikkamitvā pabbatagahanaṃ patvā tarāpi cha pabbate atikkamitvā Suvaṇṇapassapabbatamatthakaṃ abhirūḷhabhāvaṃ ācikkhanto S. ā.:

  Ja_XVI.4(=514).18: Tatth'; eva so uggahetvāna vākyaṃ
                    ādāya tūṇiñ ca dhanuñ ca luddo
                    vitureyyati satta girī brahante
                    Suvaṇṇapassaṃ nāma giriṃ uḷāraṃ. || Ja_XVI:114 ||


  Ja_XVI.4(=514).19: Āruyha selaṃ bhavanaṃ kinnarānaṃ
                    olokayī pabbatapādamūlaṃ.
                    tatth'; addasā meghasamānavaṇṇaṃ
                    nigrodharājaṃ aṭṭhasahassapādaṃ. || Ja_XVI:115 ||



[page 048]
48 XVI. Tiṃsanipāta.

  Ja_XVI.4(=514).20: Tatth'; addasā kuñjaraṃ chabbisāṇaṃ
                    sabbasetaṃ duppasahaṃ parehi,
                    rakkhanti naṃ aṭṭhasahassanāga
                    isādantā vātajavappahārino. || Ja_XVI:116 ||


  Ja_XVI.4(=514).21: Tatth'; addasā pokkharaṇiṃ adūre
                    rammaṃ sutitthañ ca mahodikañ ca
                    sampupphitaṃ bhamaragaṇānuciṇṇaṃ
                    yattha hi so nahāyati nāgarājā. || Ja_XVI:117 ||


  Ja_XVI.4(=514).22: Disvāna nāgassa gatiṃ ṭhitiñ ca
                    vīthi 'ssa yā nahānagatassa hoti
                    opātam āgañchi anariyarūpo
                    payojito cittavasānugāyā 'ti. || Ja_XVI:118 ||


     Tattha so ti bhikkhave so luddo tatth'; eva sattabhūmikapāsādatale ṭhitāya tassā vacanaṃ uggahetvā saratūṇīrañ ca mahādhanuñ ca ādāya pabbatagahanaṃ patvā kataro nu kho Suvaṇṇapassapabbato nāmā 'ti satta mahāpabbate vitureyyāti tasmiṃ kāle tuleti tīreti, so evaṃ tīrento Suvaṇṇapassaṃ nāma girivaraṃ disvā ayaṃ so bhavissatīti cintesi, olokayīti taṃ kinnarānaṃ bhavanabhūtaṃ pabbataṃ āruyha Subhaddāya dinnasaññāvasena heṭṭhā olokesi, tatthā 'ti tasmim pabbatapādamūle avidūre yeva taṃ nigrodhaṃ addasa, tatthā 'ti tasmiṃ nigrodhamūle ṭhitaṃ tatthā 'ti tatth'; eva antopabbate tassa nigrodhassa avidūre yattha so nahāyati taṃ pokkharaṇiṃ addasa, disvānā 'ti gāthāyaṃ Suvaṇṇapassapabbatā oruyha hatthīnaṃ gatakāle hatthipādakaupāhanaṃ āruyha tassa nāgarañño gataṭṭhānaṃ nibaddhavasanaṭṭhānāni upadhārento iminā maggena gacchati idha nahāyati nahāyitvā uttiṇṇo idha tiṭṭhatīti sabbaṃ disvā ahirikabhāvena anariyarūpo tāya cittavasānugāya payojito tasmā opātaṃ āgañchi paṭipajji, āvāṭaṃ khanīti attho.
     Tatthāyaṃ anupubbikathā: so kira M-assa vasanokāsaṃ sattamāsādhikehi sattehi saṃvaccharehi sattadivasehi patvā vuttanayena tassa vasanokāsaṃ sallakkhetvā "idha āvāṭaṃ khaṇitvā tasmiṃ ṭhito vāraṇādhipatiṃ vijjhitvā jīvitakkhayaṃ pāpessāmīti" vavatthapetvā araññaṃ pavisitvā thambhādīnaṃ atthāya rukkhe chinditvā dabbasambhāre sajjetvā hatthīsu nahānatthāya gatesu tassa ṭhānokāse mahākuddālena caturassaṃ āvāṭaṃ khaṇitvā uddhaṭapaṃsuṃ bījaṃ vapanto viya udake vikiritvā udukkhalapāsāṇānaṃ upari thambhe patiṭṭhāpetvā tulā ca kāce ca datvā padarāni attharitvā kaṇḍappamāṇaṃ chiddaṃ katvā upari paṃsuñ ca kacavarañ ca pakkhipitvā ekena passena attano pavisanaṭṭhānaṃ katvā evaṃ niṭṭhite āvāṭe paccūsakāle yeva paṭisīsakaṃ paṭimuñcitvā kāsāvāni paridahitvā saddhiṃ visapītena sallena dhanuṃ ādāya āvāṭaṃ otaritvā aṭṭhāsi.


[page 049]
4. Chaddantajātaka. (514.) 49
[... content straddling page break has been moved to the page above ...]
     Tam atthaṃ pakāsento S.:

  Ja_XVI.4(=514).23: Katvāna kāsuṃ phalakehi chādayi
                    attānam odhāya dhanuñ ca luddo,
                    passāgataṃ puthusallena nāgaṃ
                    samappayī dukkatakammakārīti vatvā || Ja_XVI:119 ||


  Ja_XVI.4(=514).24: Viddho ca nāgo koñcam anādi ghoraṃ,
                    sabbe va nāgā ninnaduṃ ghorarūpaṃ.
                    tiṇañ ca kaṭṭhañ ca cuṇṇaṃ karontā
                    dhāviṃsu te aṭṭhadisā samantato. || Ja_XVI:120 ||


  Ja_XVI.4(=514).25: Vadhissam etan ti parāmasanto
                    kāsāvam addakkhi dhajaṃ isīnaṃ,
                    dukkhena phuṭṭass'; udapādi saññā:
                    arahaddhajo sabbhi avajjharūpo ti ā. || Ja_XVI:121 ||


     Tattha odhāyā 'ti odahitvā pavesetvā, passāgatan ti attano āvāṭassa passaṃ āgataṃ, so kira dutiyadivase āgantvā nahātvā uṭṭiṇṇo tasmiṃ mahāvisālamālake nāma padese aṭṭhāsi, ath'; assa sarīrato udakaṃ nābhippadesena ogaḷitvā tena chiddena luddassa sarīre pati, tāya saññāya so M-assa āgantvā ṭhitabhāvaṃ ñatvā taṃ passāgataṃ puthunā sallena samappayi vijjhi, dukkatakammakārīti tassa M-assa kāyikacetasikassa dukkhassa uppādanena dukkatassa kammassa kārakko, koñcamanādīti koñcanādaṃ kari, tassa kira taṃ sallaṃ nābhiyā pavisitvā pihakādīni saṃcuṇṇitvā antāni chinditvā piṭṭhibhāgaṃ pharasunā phālentaṃ viya uggantvā ākāse pakkhandi,


[page 050]
50 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] bhinnarajatakumbhato rajataṃ viya pahāramukhena lohitaṃ pagghari, balavavedanā uppajji, so vedanaṃ adhivāsetuṃ asakkonto vedanāmatto sakalapabbataṃ eka ninnādaṃ karonto tikkhattuṃ mahantaṃ koñcanādaṃ nadi, sabbevā 'ti te pi sabbe aṭṭhasahassā nāgā taṃ saddaṃ sutvā maraṇabhayabhītā ghorarūpaṃ ninaduṃ, cuṇṇaṃ karontā ti tena saddenāgantvā chaddantavāraṇaṃ vedanāmattaṃ disvā paccāmittaṃ gaṇhissāmā 'ti tiṇañca kaṭṭhañ ca cuṇṇavicuṇṇaṃ karontā dhāviṃsu, vadhissametan ti bhikkhave so chaddantavāraṇo disā pakkhantesu nāgesu Subhaddāya kaṇeruyā passe ṭhatvā sandhāretvā samassāsayamānāya vedanaṃ adhivāsetvā kaṇḍassa āgataṭṭhānaṃ sallakkhento sace imaṃ puratthimadisādīhi āgataṃ bhavissa kumbhādīhi pavisitvā pacchimakāyādīhi nikkhamissati imaṃ pana nābhiṃ pavisitvā ākāsaṃ pakkhantaṃ tasmā paṭhaviyaṃ ṭhitena vossaṭṭhaṃ bhavissatīti upadhāretvā ṭhitaṭṭhānaṃ upaparikkhitukāmo ko jānāti kiṃ bhavissati Subhaddaṃ apanetuṃ {vaṭṭatīti} cintetvā bhadde aṭṭhasahassanāgā mama paccāmittaṃ pariyesantā disā pakkhantā tvaṃ idha kiṃ karosīti vatvā deva ahaṃ tumhe sandhāretvā {samassāsentīti} ṭhitā khamatha me ti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā tāya ākāsaṃ pakkhantāya bhūmiṃ pādaṅkhena pabari, padaraṃ uppatitvā gataṃ, so chiddena olokento Sonuttaraṃ disvā vadhissaṃ etan ti cittaṃ rajatadāmavaṇṇaṃ soṇḍaṃ pavesetvā parāmasanto Buddhādīnaṃ isīnaṃ dhajaṃ kāsāvaṃ addakkhi, luddo kāsāvaṃ M-assa hatthe ṭhapesi, so tam ukkhipitvā purato ṭhapesi, ath'; assa tena tatharūpenāpi dukkhena phuṭṭhassa arahaddhajo nāma sabbhi paṇḍitehi avajjharūpo aññadatthu sakkātabbo garukātabbo yevā ti ayaṃ saññā udapādi, so tena saddhiṃ sallapanto gāthadvayam ā.:

  Ja_XVI.4(=514).26: Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati
                    apeto damasaccena na so kāsāvam arahati. || Ja_XVI:122 ||


(Dhp. 9-10. Jāt. II. 198|8 Therag. v. 969.)

  Ja_XVI.4(=514).27: Yo ca vantakāsāv'; assa sīlesu susamāhito
                    upeto damasaccena sa ve kāsāvam arahahīti. || Ja_XVI:123 ||


     Tass'; attho: samma luddaputta yo puriso rāgādīhi kasāvehi anikkasāvo indriyadamanena c'; eva vacīsaccena ca anupagato tehi guṇehi kāsāyarasapītaṃ kāsāvavatthaṃ paridahati so taṃ kāsāvaṃ nārahati, ananucchaviko so tassa vatthassa,


[page 051]
4. Chaddantajātaka. (514.) 51
[... content straddling page break has been moved to the page above ...] yo pana tesaṃ kāsāvānaṃ vantattā vantakasāvo assa sīlesu susamāhito suppatiṭṭhito paripuṇṇasīlācāro so etaṃ kāsāvaṃ arahati nāmā 'ti.
     Evaṃ vatvā M. tasmiṃ cittaṃ nibbāpetvā "samma kimatthaṃ tvaṃ maṃ vijjhi attano atthena udāhu aññena payojito sīti" pucchi.
     Tam attham āvikaronto S.

  Ja_XVI.4(=514).28: Samappito puthusallena nāgo
                    aduṭṭhacitto luddakaṃ ajjhabhāsi:
                    kimatthiyaṃ kissa vā samma hetu
                    mamaṃ vadhī kassa vāyaṃ payogo ti. || Ja_XVI:124 ||


     Tattha kimatthiyan ti āyatiṃ kiṃ patthento, kissa va ti kissa hetu kena kāraṇena, kiṃ nāma tava mayā saddhim veran ti adhippāyo, kassa vā ti kassa vā aññassa ayaṃ payogo, kena payojito maṃ vadhīti attho.
     Ath'; assa ācikkhanto luddo gātham āha:

  Ja_XVI.4(=514).29: Kāsissa rañño mahesī bhadante,
                    sā pūjitā rājakule Subhaddā
                    [sā] taṃ addasā sā ca mamaṃ asaṃsi,
                    dantehi attho ti ca maṃ avocā 'ti. || Ja_XVI:125 ||


     Tattha pūjitā ti aggamahesiṭṭhānena pūjitā, addasā ti sā kira taṃ supinena addasa, asaṃsīti sā ca mama sakkāraṃ kāretvā Himavantapadese evarūpo nāma nāgo asukasmiṃ nāma ṭhāne vasīti ācikkhi, dantehīti tassa nāgassa chabbaṇṇaraṃsī samujjaladantā tehi mam'; attho pilandhanaṃ kātukāmo mhi te me āharā 'ti maṃ avoca.
     Taṃ sutvā "idaṃ Cullasubhaddāya kamman" ti ñatvā M. vedanaṃ adhivāsetvā "tassā mama dantehi attho n'; atthi, māretukāmatāya pana pahiṇīti" dīpento gāthadvayam ā.:

  Ja_XVI.4(=514).30: Bahū hi me dantayugā uḷārā
                    ye me pitunnam pi pitāmahānaṃ,
                    jānāti sā kodhanā rājaputtī,
                    vadhatthikā veram akāsi bālā. || Ja_XVI:126 ||



[page 052]
52 XVI. Tiṃsampāta

  Ja_XVI.4(=514).31: Uṭṭhehi tvaṃ ludda, khuraṃ gahetvā
                    dante ime chinda purā marāmi,
                    vajjāsi taṃ kodhanaṃ rājaputtiṃ:
                    nāgo hato, handa im'; assa dantā ti. || Ja_XVI:127 ||


     Tattha ime ti tassa kira pitupitāmahānaṃ dantā mā vinassiṃsū 'ti guhāya sannicitā, te sandhāya evam āha, jānātīti bahunnaṃ vāraṇānaṃ idha sannicite dante jānāti, vadhatthikā ti kevalaṃ pana sā maṃ māretukāmā appamattā dosaṃ hadaye ṭhapetvā attano veraṃ akāsi, evarūpena pharusakammena matthakaṃ pāpesi, khuran ti kakacaṃ, purā marāmīti yāva na marāmi, vajjāsīti vadeyyāsi, handa imassa dantā ti hato so mayā nāgo manoratho te matthakaṃ patto, gaṇha ime tassa dantā ti.
     So tassa vacanaṃ sutvā nisinnaṭṭhānā uṭṭhāya kakacaṃ ādāya "dante chindissāmīti" tassa santikaṃ upagato. So pana ubbedhato aṭṭhāsītihattho pabbato viya apaviddho, ten'; assa so dantaṭṭhānaṃ na pāpuṇi. Atha M. kāyaṃ upanāmento heṭṭhāsīsako nipajji, tadā nesādo M-assa rajatadāmasadisaṃ soṇḍaṃ maddanto abhirūhitvā Kelāsakūte viya kumbhe ṭhatvā mukhakoṭimaṃsaṃ jānunā paharitvā anto pakkhipitvā kumbhato oruyha kakacaṃ antomukhe pavesesi. M-assa balavavedanā uppajji, mukhaṃ lohitena pūri. Nesādo ito c'; ito ca sañcārento kakacena chindituṃ na sakkhi. Atha naṃ M.
mukhato lohitaṃ chaḍḍetvā vedanaṃ adhivāsetvā "kiṃ samma chindituṃ na sakkosīti" pucchi. "Āma sāmīti" vutte M.
satiṃ paccupaṭṭhāpetvā "tena hi samma mama soṇḍaṃ ukkhipitvā kakacakoṭiyaṃ gaṇhāpehi, mama sayaṃ soṇḍaṃ ukkhipituṃ balaṃ n'; atthīti" āha. Nesādo tathā akāsi. M. soṇdāya kakacaṃ gahetvā aparāparaṃ cālesi, dantā kaḷīra viya chijjiṃsu. Atha ne āharāpetvā gaṇhitvā "samma luddaputta, ahaṃ ime dante tuyhaṃ dadamāno n'; eva "mayhaṃ appiyā"


[page 053]
4. Chaddantajātaka. (514.) 53
ti dammi na Sakkatta-Māratta-Brahmādiṃ patthento, imehi pana me dantehi satasahassaguṇena sabbaññutañāṇadantā va piyatarā, sabbaññutañāṇapaṭivedhāya me idaṃ puññām paccayo hotū" 'ti dante datvā "samma tvaṃ imaṃ ṭhānaṃ kittakena kālena āgato" ti pucchitvā "sattamāsasattadivasādhikehi sattasaṃvaccharehīti" vutte "gaccha imesaṃ dantānaṃ ānubhāvena sattadivasabbhantare yeva Bārāṇasiyaṃ pāpuṇissasīti" vatvā tassa parittaṃ katvā uyyojesi, uyyojetvā ca pana anāgatesu yeva tesu nāgesu c'; eva Subhaddāya ca kālam akāsi.
     Imam atthaṃ pakāsento S.

  Ja_XVI.4(=514).32: Uṭṭhāya so luddo khuraṃ gahetvā
                    chetvāna dantāni gajuttamassa
                    vaggū subhe appaṭime pathavyā
                    ādāya pakkāmi tato hi khippan ti āha || Ja_XVI:128 ||


     Tattha vaggū ti vilāsavante, subhe ti sundare, appaṭime ti imissā puthuviyaṃ aññehi asadise.
     Tasmiṃ pakkante nāgā paccāmittaṃ adisvā āgamiṃsu.
     Tam atthaṃ pakāsento S.

  Ja_XVI.4(=514).33: Bhayadditā nāgavadhena aṭṭā
                    ye te nāgā aṭṭha disā vidhāvuṃ
                    adisva posaṃ gajapaccamittaṃ
                    paccāgamuṃ yena so nāgarājā ti āha. || Ja_XVI:129 ||


     Tattha bhayadditā ti maraṇabhayena upaddutā, aṭṭā ti dukkhitā, gajapaccamittan ti gajassa paccāmittaṃ, yena so ti yattha mahāvisālamālake so nāgarājā kālaṃ katvā Kelāsapabbato viya patito taṃ ṭhānaṃ paccāgamun ti attho.


[page 054]
54 XVI. Tiṃsanipāta.
     Tehi saddhiṃ Subbhaddāpi āgatā, te sabbe tattha roditvā kanditvā M-assa kulūpakapaccekabuddhānaṃ santikaṃ gantvā "bhante tumhākaṃ paccayadāyako visasallena viddho kālakato, sīvathikadassanam assa āgacchathā" 'ti vadiṃsu Pañcasatāpi paccekabuddhā ākāsenāgantvā mālake. otariṃsu.
Tasmiṃ khaṇe dve taruṇanāgā nāgarañño sarīraṃ dantehi ukkhipitvā paccekabuddhe vandāpetvā citakaṃ āropetvā jhāpayiṃsu. Paccekabuddhā sabbarattiṃ āḷāhane sajjhāyam akaṃsu. Aṭṭhasahassā nāgā āḷāhanaṃ nibbāpetvā nahātvā Subhaddaṃ purato katvā attano vasanaṭṭhānaṃ gamiṃsu
     Etam atthaṃ pakāsento S.

  Ja_XVI.4(=514).34: Te tattha kanditvā roditva nāgā
                    sīse sake paṃsukaṃ okiritvā
                    agamaṃsu te sabbe sakaṃ niketaṃ
                    purakkhatvā mahesiṃ sabbabhaddan ti ā. || Ja_XVI:130 ||


     Tattha paṃsukan ti āḷāhanapaṃsukaṃ.
     Sonuttaro pi appatte yeva sattame divase dante ādāya Bāraṇasiṃ pāvisi.
     Tam atthaṃ pakāsento S.

  Ja_XVI.4(=514).35: Ādāya dantāni gajuttamassa
                    vaggū subhe appaṭime pathavyā
                    suvaṇṇarājāhi samantamodare
                    so luddako Kāsipuraṃ upāgami,
                    upanesi so rājakaññāya dante:
                    nāgo hato, handa im'; assa dantā ti. || Ja_XVI:131 ||


     Tattha suvaṇṇarājīhīti suvaṇṇaraṃsīhi, samantamodare ti samantato obhāsente, sakalavanasaṇḍaṃ suvaṇṇavaṇṇaṃ viya karonte, upanesīti Chaddantavāraṇassa chabbaṇṇaraṃsī viya vissajjamāne yamakadante ādāya āgacchāmi nagaraṃ alaṃkārāpetū 'ti deviyā sāsanaṃ pesetvā tāya rañño ārocetvā devanagare viya nagare alaṃkārāpite Sonuttaro pi nagaraṃ pavisitvā pāsādaṃ āruyha dante upanesi.


[page 055]
4. Chaddantajātaka. (514.) 55
[... content straddling page break has been moved to the page above ...]
     Upanetvā ca pana "ayye yassa kira tumhe appamattakaṃ dosaṃ hadaye karittha so nāgo mayā hato mato" ti "Matabhāvam me āroceyyāsīti" āha. "Tassa matabhāvaṃ jānātha, ime tassa dantā" ti dante adāsi. Sā M-assa chabbaṇṇaraṃsivicitte dante maṇitālavaṇṭena gahetvā ūrūsu ṭhapetvā purimabhave attano piyasāmikassa dante olokentī "evarūpaṃ nāma sobhaggappattaṃ vāraṇaṃ visapītena sallena jīvitakkhayaṃ pāpetvā dante chinditvā āgato" ti M-aṃ anussarantī sokaṃ uppādetvā adhivāsetuṃ nāsakkhi, ath'; assā tatth'; eva hadayaṃ phali, taṃ divasam eva kālam akāsi.
     Tam atthaṃ-pakāsento S.

  Ja_XVI.4(=514).36: Disvāna dantāni gajuttamassa
                    bhattu-ppiyassa purimāya jātiyā
                    tatth'; eva tassā hadayaṃ aphāli,
                    ten'; eva sā kālam akāsi bālā ti āha. || Ja_XVI:132 ||


  Ja_XVI.4(=514).37: Sambodhipatto va mahānubhāvo
                    sitaṃ akāsi parisāya majjhe,
                    pucchiṃsu bhikkhū suvimuttacittā,
                    nākāraṇe pātukaronti buddhā. || Ja_XVI:133 ||


  Ja_XVI.4(=514).38: Yam addasātha dahariṃ kumāriṃ
                    kāsāya vatthaṃ anagāriyañ carantiṃ
                    sā kho tadā rājakaññā ahosi,
                    ahaṃ tadā nāgarājā ahosiṃ. || Ja_XVI:134 ||


  Ja_XVI.4(=514).39: Ādāya dantāni gajuttamassa
                    vaggū subhe appaṭime pathavyā



[page 056]
56 XVI. Tiṃsanipāta
                    Yo luddako kāsipuraṃ upāgami
                    so kho tadā Devadatto ahosi. || Ja_XVI:135 ||


  Ja_XVI.4(=514).40: Anāvasūraṃ cirarattasaṃsitaṃ
                    uccāvacaṃ caritam idaṃ purāṇaṃ
                    vītaddaro vītasoko visallo
                    sayaṃ abhiññāya abhāsi Buddho. || Ja_XVI:136 ||


  Ja_XVI.4(=514).41: Ahaṃ vo tena kālena ahosiṃ tattha bhikkhavo
                    nāgarājā tadāhosiṃ, evaṃ dhāretha jātakan ti || Ja_XVI:137 ||


imā gāthā Dasabalassa guṇe vaṇṇentehi dhammasaṃgāyikattherehi ṭhapitā.
     Tattha sitaṃ akāsīti āvuso sambodhippato S. mahānubhāvo alaṃkatadhammāsane parisamajjhe nisinno ekadivasaṃ sitaṃ akāsi, na akāraṇe ti bhante buddhā nāma akāraṇe sitaṃ na karonti tumhehi ca sitaṃ kena nu kho kāranena taṃ katan ti mahākhīṇāsavā bhikkhū pucchiṃsu, yamaddasāthā 'ti evaṃ puṭṭho āvuso S. attano sitakāraṇaṃ ācikkhanto ekaṃ danarabhikkhuniṃ dassetvā evam āha: bhikkhave yaṃ etaṃ daharaṃ yobbanappattaṃ kumāriṃ kāsāyavatthaṃ anagāriyaṃ upetaṃ pabbajitvā imasmiṃ sāsane carantiṃ addasātha passatha sā tadā visapītasallena nāgaṃ gantvā vadhehīti Sonuttaraṃ pesetvā rājakaññā ahosi tena gantvā jīvitakkhayaṃ pāpito ahaṃ tadā nāgarājā ahosin ti attho, Devadatto ti bhikkhave idāni Devadatto tadā so luddo ahosi, anāvasūran ti na avasuraṃ anatthaṃ gatasuriyan ti attho, cirarattasaṃsitan ti ito ciraratte anekavassakoṭimatthake saṃsitaṃ caritaṃ anuciṇṇaṃ, i. v. h: āvuso ito anekavassakoṭimatthake saṃsaritam pi pubbaṇhe kataṃ taṃ divasam eva sāyaṇhe saranto viya attano caritavasena uccaṃ tāya rājadhītāya ca Sonuttarassa ca carita tavasena nīcattā uccānīcacaritaṃ idaṃ purāṇaṃ rāgādīnaṃ darānaṃ vigatatāya vītaddaro ñātidhanasokādīnaṃ abhāvena vītasoko rāgasallādīnaṃ vigatattā visallo attanā jānitvā Buddho abhāsi, ahaṃ vo ti ettha vo ti nipātamattaṃ, bhikkhave ahaṃ tena kālena tattha Chaddantadahe ahosin ti attho, nāgarājā ti bhonto va na añño koci tadā homi, attha kho nāgarājā homīti attho, evaṃ dhārethā 'ti tumhe etaṃ jātakaṃ evaṃ dhārethā pariyāpuṇātha.


[page 057]
5. Sambhavajātaka. (515). 57
     Imañ ca pana desanaṃ sutvā bahū sotāpannādayo ahesuṃ, sā pana bhikkhunī pacchā vipassitvā arahattaṃ pattā ti. ChaddantaJātakaṃ.

                      5. Sambhavajātaka.
     Rajjañca paṭipannasmā 'ti. Idaṃ S. J. v. paññāpāramiṃ ā. k. Paccuppannavatthuṃ Mahāummaggajātake āvibhavissati.
     Atīte pana Kururaṭṭhe Indapattanagare Dhanañjayakorabyo nāma rajjaṃ kāreti. Tassa Sucīrato nāma brāhmaṇo purohito atthadhammānusāsako ahosi. Rājā dānādīni puññāni karonto dhammena rajjaṃ anusāsi. So ekādivasaṃ dhammayāgaṃ nāma pañhaṃ abhisaṃkharitvā Sucīrataṃ brāhmaṇaṃ āsane nisīdāpetvā sakkāraṃ katvā pañhaṃ pucchanto catasso gāthā abhāsi:

  Ja_XVI.5(=515).1: Rajjañ ca paṭipann'; asmā adhipacca. Sucīrata,
                    mahattaṃ pattum icchāmi vijetuṃ paṭhaviṃ imaṃ || Ja_XVI:138 ||


  Ja_XVI.5(=515).2: Dhammena no adhammena, adhammo me na ruccati,
                    kicco va dhammo carito rañño hoti Sucīrata, || Ja_XVI:139 ||


  Ja_XVI.5(=515).3: Idha c'; evāninditā yena pecca yena aninditā
                    Yasaṃ devamanussesu yena pappomu brāhmaṇa. || Ja_XVI:140 ||


  Ja_XVI.5(=515).4: Yo 'ham atthañ ca dhammañ ca kattum icchāmi brāhmaṇa
                    taṃ tvaṃ atthaṃ ca dhammañ ca
                    brāhmaṇ'; akkhāhi pucchito ti. || Ja_XVI:141 ||


     Tattha rajjan ti ācariya mayaṃ imasmiṃ sattayojanike Indapattanagare rajjañ ca tiyojanasatike Kururaṭṭhe issariyabbāvasaṃkhātaṃ adhipaccañ ca paṭipannā adhigatā, mahattan ti idāni mahantabhāvaṃ pattum icchāmi, vijetun ti imaṃ paṭhaviṃ dhammena abhibhavituṃ ajjhottharituṃ icchāmi, kicco vā 'ti avasesajanehi rañño va dhammo kicco karanīyataro, rājānuvattako hi loko, so tasmiṃ dhammike sabbo dhammiko hoti, tasmā esa dhammo rañño va kicco ti, idha cavaninditā ti yena mayaṃ idhaloke ca paraloke ca aninditā,


[page 058]
58 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] yena pappomū 'ti yena mayaṃ nirayādīsu anibbattitvā devesu ca manussesu ca yasaṃ issariyaṃ sobhaggaṃ pāpuṇeyyāma taṃ kāraṇaṃ kathehīti, yo han ti brāhmaṇo yo ahaṃ phalavipākasaṃkhātaṃ atthañ ca tassa atthassa hetubhūtaṃ dhammañ ca kattuṃ samādāya vattituṃ uppādetuñ ca icchāmi, taṃ tvan ti taṃ tassa mayhaṃ tvaṃ sukhen'; eva nibbānagāmimaggaṃ āruyha appaṭisandhikabhāvaṃ patthentassa taṃ atthañ ca dhammañ ca pucchito akkhāhi me pākaṭaṃ katvā kathehiti brāhmaṇaṃ dhammayāgapañhaṃ pucchi.
     Ayaṃ pana pañho gambhīro Buddhavisayo, sabbaññubuddham ev'; etam pucchituṃ yuttaṃ, tasmiṃ asati sabbaññutañāṇapariyesakaṃ Bodhisattaṃ. Sucīrato pana attano abodhisattatāya pañhaṃ kathetuṃ nāsakkhi asakkonto ca paṇḍitamānaṃ akatvā attano asamatthabhāvaṃ kathento

  Ja_XVI.5(=515).5: Nāññatra Vidhurā rāja etad akkhātum arahati
                    yaṃ tvaṃ atthañ ca dhammañ ca
                    kattum icchasi khattiyā 'ti g. ā. || Ja_XVI:142 ||


     Tass'; attho: avisayo esa mahārāja pañho mādisānaṃ, ahaṃ hi n'; ev'; assa ādiṃ na pariyosānaṃ passāmi, andhakāram paviṭṭho viya homi, Bārāṇasirañño pana purohito Vidhuro nāma brāhmaṇo atthi so etaṃ ācikkheyya, taṃ ṭhapetvā yaṃ tvaṃ atthañ ca dhammañ ca kātum icchasi etad akkhātuṃ na añño arahatīti.
     Rājā tassa vacanaṃ sutvā "tena hi brāhmaṇa khippaṃ tassa santikam gacchā" 'ti paṇṇākāraṃ datvā taṃ pesetukāmo

  Ja_XVI.5(=515).6: Ehi kho pahito gaccha Vidhurassa upantikaṃ,
                    nikkham imaṃ suvaṇṇassa haraṃ gaccha Sucīrata,
                    abhihāraṃ imaṃ dajjā atthadhammānusatthiyā ti g. ā. || Ja_XVI:143 ||


     Tattha upantikan ti santikaṃ, nikkhan ti pañcadasasuvaṇṇā eko nikkho, ayaṃ pana rattasuvaṇṇassa nikkhasahassaṃ datvā evam āha, imaṃ dajjā ti tena imasmiṃ dhammayāgapañhe kathite tassā atthadhammānusatthiyā abhihāraṃ pūjaṃ karonto imaṃ nikkhasahassaṃ dadeyyāsīti.


[page 059]
5Sambhavajātaka. (515.) 59
     Evañ ca pana vatvā pañhavissajjanassa likhanatthāya satasahassagghanikaṃ suvaṇṇapaṭṭaṃ gamanatthāya yānaṃ parivāraṭṭhāya balakāyaṃ tañ ca paṇṇākāraṃ datvā taṃ khaṇañ ñeva uyyojesi. So Indapattanagarā nikkhamitvā ujukam eva Bārāṇasiṃ agantvā yattha yattha paṇḍitā vasanti sabbāni tāni ṭhānāni upasaṃkamitvā sakala-Jambudīpe pañhaṃ vissajjetāraṃ alabhitvā anupubbena Bārāṇasiṃ patvā ekasmiṃ ṭhāne nivāsaṃ gahetvā katipayehi saddhiṃ pātarāsaṃ bhuñjanavelāya Vidhurassa nivesanaṃ gantvā āgatabhāvaṃ ārocāpetvā tena pakkosāpito taṃ sake ghare bhuñjamānaṃ addasa.
     Tam atthaṃ pakāsento S. sattamaṃ gātham āha:

  Ja_XVI.5(=515).7: Sv-ādhippāgā Bhāradvājo Vidhurassa upantikaṃ.
                    tam addasa mahābrahmā asamānaṃ sake ghare ti. || Ja_XVI:144 ||


     Tattha svādhippāgā ti so Bhāradvājagotto Sucīrato adhippāgato ti attho, mahābrahmā ti mahābrāhmaṇo, asamānan ti bhuñjamānaṃ.
     So pana tassa bālasahāyako ekācariyakule uggahitasippo, tasmā tena saddhiṃ ekato bhuñjitvā bhattakiccapariyosāne sukhanisinno "samma kimatthaṃ āgato sīti" puṭṭho āgamanakāraṇaṃ ācikkhanto aṭṭhamaṃ g. ā.

  Ja_XVI.5(=515).8: Rañño 'haṃ pahito dūto Korabyassa yasassino,
                    ‘atthaṃ dhammañ ca pucchesi'; icc-abravi Yudhiṭṭhilo,
                    taṃ tvaṃ atthañ ca dhammañ ca
                    Vidhur'; akkhāhi pucchito ti. || Ja_XVI:145 ||


     Tattha rañño ti ahaṃ rañño Korabyassa yasassino dūto. pahito ti tena pesito idhāgamiṃ, pucchesiti so Yudhiṭṭhilagotto Dhanañjayarājā maṃ dhammayāgapañhaṃ nāma pucchi, ahaṃ kathetuṃ asakkonto tvaṃ sakkhissasīti ñatvā tassāroccesiṃ, so paṇṇākāraṃ datvā pañhaṃ pucchanatthāya maṃ tava santikaṃ pesento Vidhurassa santikaṃ gantvā imassa pañhassa atthañ {ca} pāḷidhammañ ca puccheyyāsīti iti abravi. taṃ tvaṃ idāni mayā pucchito akkhāhīti.


[page 060]
60 XVI. Tiṃsanipāta.
     Tadā pana so brāhmaṇo "mahājanassa cittaṃ gaṇhissāmīti" Gaṅgaṃ pidahanto viya vinicchayaṃ vicāreti, nāssa pañhavissajjane okāso atthi.
     So tam atthaṃ ācikkhanto navamaṃ gātham āha:

  Ja_XVI.5(=515).9: Gaṃgaṃ me pidahissanti, na naṃ sakkomi brāhmaṇa
                    apidhetuṃ mahāsindhuṃ, taṃ kathaṃ so bhavissati,
                    na te sakkomi akkhātuṃ
                    atthaṃ dhammaṃ ca pucchito ti. || Ja_XVI:146 ||


     Tass'; attho: brāhmaṇa mayhaṃ mahājanassa nānācittagatisaṃkhātaṃ gaṃgaṃ pidahisanti, vyāpāro uppanno, tam ahaṃ mahāsindhuṃ apidhetuṃ na sakkomi, tasmā kathaṃ so okāso bhavissati yasmiṃ te ahaṃ pañhe vissajjeyyaṃ, iti cittekaggatañ c'; eva okāsañ ca alabhanto na te sakkomi akkhātuṃ atthaṃ dhammañ ca pucchito ti.
     Evañ ca pana vatvā "putto me paṇḍito mayā ñāṇavantataro, so te vyākarissati, tassa santikaṃ gacchā" 'ti vatvā dasamaṃ gātham āha:

  Ja_XVI.5(=515).10: Bhadrakāro ca me putto oraso mama atrajo,
                    taṃ tvaṃ atthañ ca dhammañ ca
                    gantvā pucchassu brāhmaṇā 'ti. || Ja_XVI:147 ||


     Tattha oraso ti ure saṃvaddho, atrajo ti attano jāto.
     Taṃ sutvā Sucīrato Vidhurassa gharā nikkhamitvā Bhadrakārassa bhuttapātarāsassa attano parisāya majjhe nisinnakāle nivesanaṃ agamāsi.
     Tam atthaṃ pakāsento S. ekādasamaṃ g. āha:

  Ja_XVI.5(=515).11: Sv-ādhippāgā Bhāradvājo Bhadrakārass'; upantikaṃ,
                    tam addasa mahābrahmā nisinnaṃ samhi vesmanīti. || Ja_XVI:148 ||


     Tattha vesmanīti ghare.
     So tattha gantvā Bhadrakāramāṇavena katāsanābhihārasakkāro nisīditvā āgamanakāraṇaṃ puṭṭho dvādasamaṃ g. āha:


[page 061]
5. Sambhavajātaka (515.) 61

  Ja_XVI.5(=515).12: Rañño 'haṃ pahito dūto Koravyassa yasassino,
                    ‘atthaṃ dhammañ ca pucchesi'; icc-abravi Yudhiṭṭhilo,
                    taṃ tvaṃ atthañ ca dhammañ ca
                    Bhadrakāra brāvīhi me ti. || Ja_XVI:149 ||


     Atha naṃ Bhadrakāro "tāta ahaṃ imesu divasesu paradārakakamme abhiniviṭṭho, cittaṃ me vyākulaṃ, tena ty-āhaṃ vissajjetuṃ na sakkhissāmi, mayhaṃ pana kaniṭṭho Sañjayakumāro mayā. visadañāṇataro, taṃ puccha, so te taṃ pañhaṃ vissajjessatīti" tassa santikaṃ pesetuṃ dve gāthā abhāsi:

  Ja_XVI.5(=515).13: Maṃsakācaṃ avahāya godhaṃ anupatām'; ahaṃ,
                    na te sakkomi akkhātuṃ atthaṃ dhammañ ca pucchito. || Ja_XVI:150 ||


  Ja_XVI.5(=515).14: Sañjayo nāma me bhātā kaniṭṭho me Sucīrata,
                    taṃ tvaṃ atthañ ca dhammañ ca
                    gantvā pucchassu brāhmaṇā 'ti. || Ja_XVI:151 ||


     Tattha maṃsakācan ti yathā nāma puriso thūlamigamaṃsaṃ kācenadāya gacchanto antaramagge godhapotakaṃ disvā maṃsakācaṃ chaḍḍetvā taṃ anubandheyya evam evaṃ attano ghare vasantiṃ bhariyaṃ chaḍḍetvā parassa rakkhitagopitaṃ itthiṃ anubandhanto homīti dīpento evam āha.
     So tasmiṃ yeva khaṇe Sañjayassa nivesanaṃ gantvā tena katasakkāro āgamanakāraṇaṃ puṭṭho ācikkhi.
     Taṃ atthaṃ pakāsento S. dve gāthā abhāsi:

  Ja_XVI.5(=515).15: Sv-adhippāgā Bhāradvājo Sañjayassa upantikaṃ,
                    tam addassa mahābrāhmā nisinnaṃ sa [mhi] parīsati. || Ja_XVI:152 ||


  Ja_XVI.5(=515).16: Rañño 'haṃ pahito dūto Koravyassa yasassino,
                    ‘atthaṃ dhammañ ca pucchesi'; icc-abravi Yudhiṭṭhilo.
                    taṃ tvaṃ atthañ ca dhammañ ca Sañjay'; akkhāhi pucchito ti. || Ja_XVI:153 ||


     Sañjayakumāro pi pana tadā paradāram eva sevati, ath'; assa "so ahaṃ tāta paradāraṃ sevāmi, sevanto ca Gaṃgaṃ taritvā paratīraṃ gacchāmi,


[page 062]
62 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] taṃ maṃ sāyañ ca pāto ca nadiṃ tarantaṃ maccu gilati nāma, tena me cittaṃ vyākulaṃ, na ty-āhaṃ ācikkhituṃ sakkhissāmi, kaniṭṭho pana me Sambhavakumāro nāma atthi jātiyā sattavassiko mayā sataguṇena sahassaguṇena adhikañāṇo, so te ācikkhissati, gaccha taṃ pucchā" 'ti.
     Tam atthaṃ pakāsento S. dve gāthā abhāsi:

  Ja_XVI.5(=515).17: Sadā maṃ gilati maccu sāyaṃ pāto Sucīrata,
                    na te sakkomi akkhātuṃ atthaṃ dhammañ ca pucchito. || Ja_XVI:154 ||


  Ja_XVI.5(=515).18: Sambhavo nāma me bhātā kaniṭṭho me Sucīrato.
                    taṃ tvaṃ atthañ ca dhammañ ca
                    gantvā pucchassu brāhmaṇā 'ti. || Ja_XVI:155 ||


     Taṃ sutvā Sucīrato "ayaṃ pañho imasmiṃ loke abbhuto bhavissati, imaṃ vissajjetuṃ samattho nāma n'; atthi, maññe" ti cintetvā dve gāthā abhāsi:

  Ja_XVI.5(=515).19: Abbhuto vata bho dhammo, nāyaṃ asmāka ruccati,
                    tayo janā pitā puttā te su paññāya no vidu. || Ja_XVI:156 ||


  Ja_XVI.5(=515).20: Na taṃ sakkotha akkhātuṃ atthaṃ dhammañ ca pucchitā,
                    kathan nu daharo jaññā atthaṃ dhammañ ca pucchito ti. || Ja_XVI:157 ||


     Tattha nāyan ti ayaṃ pañhadhammo abbhuto, imaṃ kathetuṃ samathena nāma na bhavitabbaṃ, tasmā yan tvaṃ kumāraṃ kathessatīti vadesi nāyaṃ amhākaṃ ruccati, te sū 'ti ettha sukāro nipātamattaṃ, pitā Vidhuro putto Bhadrakāro ca Sañjayo cā 'ti te pi me tayo pitā puttā paññāya imaṃ dhammaṃ no vidu na vijānanti, añño ko jānissatīti attho, na tan ti tumhe tayo jānā pucchitā etaṃ akkhātuṃ na sakkotha daharo sattavassikakumāro pucchito nu jaññā, kena kāraṇena jānituṃ sakkhissatīti attho.
     Taṃ sutvā Sañjayakumāro "tāta Sambhavakumāraṃ dharo ti mā maññāsi, sace pi pañhaṃ vissajjane n'; atthi ko gaccha taṃ pucchā" 'ti atthadīpanāhi upamāhi kumārassa vaṇṇam pakāsento dvādasa gāthā abhāsi:


[page 063]
5. Sambhavajātaka. (515.) 63

  Ja_XVI.5(=515).21: Mā naṃ daharo [ti] uññāsi apucchitvāna Sambhavaṃ,
                    pucchitvā Sambhavaṃ jaññā
                    atthaṃ dhammañ ca brāhmaṇa. || Ja_XVI:158 ||


  Ja_XVI.5(=515).22: Yathāpi cando vimalo gacchaṃ {ākāsadhātuyā}
                    sabbe tārāgaṇe loke ābhāya atirocati || Ja_XVI:159 ||


  Ja_XVI.5(=515).23: Evam pi dahar'; ūpeto paññāyogena Sambhavo,
                    mā naṃ daharo [ti] uññāsi apucchitvāna Sambhavaṃ,
                    pucchitvā Sambhavaṃ jaññā
                    athaṃ dhammañ ca brāhmaṇa. || Ja_XVI:160 ||


  Ja_XVI.5(=515).24: Yathāpi rammako māso gimhānaṃ hoti brāhmaṇa
                    at'; ev'; aññehi māsehi dumapupphehi sobhati || Ja_XVI:161 ||


  Ja_XVI.5(=515).25: Evam pi dahar'; ūpeto --pe--. || Ja_XVI:162 ||

  Ja_XVI.5(=515).26: Yathāpi himavā brahme pabbato Gandhamādano
                    nānārukkhehi sañchanno mahābhūtagaṇālayo
                    osadhehi ca dibbehi disā bhāti pavāti ca || Ja_XVI:163 ||


  Ja_XVI.5(=515).27: Evam pi dahar' ūpeto --pe--. || Ja_XVI:164 ||


  Ja_XVI.5(=515).28: Yathāpi pāvako brahme accimālī yasassimā
                    jalamāno caraṃ kacchi analo kaṇhavattanī || Ja_XVI:165 ||


  Ja_XVI.5(=515).29: Ghatāsano dhumaketu uttamāhevanandaho
                    nisīthe pabbataggasmiṃ pahūtedho virocati || Ja_XVI:166 ||


  Ja_XVI.5(=515).30: Evam pi dahar'; ūpeto --pe--. || Ja_XVI:167 ||

  Ja_XVI.5(=515).31: Javena bhadraṃ jānanti balivaddañ ca vāhiye
                    dohena dhenuṃ jānanti bhāsamānañ ca paṇḍitaṃ, || Ja_XVI:168 ||


  Ja_XVI.5(=515).32: Evam pi dahar'; ūpeto paññāyogena Sambhavo,
                    mā naṃ daharo [ti] uññāsi apucchitvāna Sambhavaṃ,
                    pucchitvā Sambhavaṃ jaññā
                    atthaṃ dhammañ ca brāhmaṇā 'ti. || Ja_XVI:169 ||


     Tattha jaññā ti jānissasi, cando ti puṇṇacando, vimalo ti abbhādimalarahito, evampi daharūpeto ti evaṃ Sambhavakumāro daharabhāvena upeto pi paññāyogena sakale pi Jambudīpatale avasesapaṇḍitehi atirocati bhāsati,


[page 064]
64 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] rammako ti cittamāso, atevaññehīti ativiya aññehi ekādasahi māsehi, evan ti evaṃ Sambhavo pi paññāyogena sobhati, himavā ti himapātasamaye himayutto ti himavā, gimhakāle himaṃ vamatīti himavā, sampattajanaṃ gandhena madayatīti Gandhamādano, mahābhūtagaṇālayo ti devagaṇanivāso, disā bhātīti sabbadisā ekobhāso viya karoti, pavātīti gandhena sabbadisā pharati, evan ti Sambhavo pi ñāṇayogena sabbadisā bhāti c'; eva pavāti ca, yasassimā ti tejasampattiyā yasassinīhi accīhi yutto, jalamāno caraṃ kacche ti kacchasaṃkhāte mahāvane jalanto carati, analo ti atitto gatamaggassa kaṇhabhāvena kaṇhavattanī yaññe āhutivasena āhutaṃ ghataṃ asanātīti ghatāsano dhūmaketu kiccaṃ assa sādhetīti dhūmaketu, uttamāhevanandaho ti ahevanaṃ vuccati vanasaṇḍo, uttamavanasaṇḍadaho ti attho, nisīthe ti rattibhāge, pabbataggasmin ti pabbatasikhare, pahūtedho ti bahuindhano, virocatīti sabbadisāsu obhāsati, evan ti evaṃ mama kaniṭṭho Sambhavakumāro pi paññāyogena virocati, bhadran ti bhadraṃ assājānīyaṃ javasampattiyā jānanti na sarīrena, vāhiye ti vahitabbe bhāre sati bhāravahanatāya ayaṃ uttamo ti balivaddaṃ jānanti, dohenā ti dohasampattiyā dhenuṃ sakhīra ti jānanti, bhāsamānan ti ettha pana bhāsamānaṃ jānanti missaṃ bālehi paṇḍitan ti suttaṃ āharitabbaṃ
     Sucīrato evaṃ etasmiṃ Sambhavaṃ vaṇṇante "pañhaṃ pucchitvā jānissāmīti" "kahaṃ pana te kumārakaniṭṭho" ti pucchi. Ath'; assa so sīhapañjaraṃ vivaritvā hatthaṃ pasāretvā "so esa pāsādadvāre antaravīthiyaṃ kumārakehi saddhiṃ suvaṇṇavaṇṇo kīḷati ayaṃ mama kaniṭṭho, upasaṃkamitvā naṃ puccha, Buddhalīḷhāya te pañhaṃ kathessatīti" āha.
Sucīrato tassa vacanaṃ sutvā pāsādā oruyha kumārassa santikaṃ agamāsi, kāya velāyā 'ti kumārasya nivatthasāṭakaṃ mocetvā khandhe khipitvā ubhohi hatthehi paṃsuṃ gahetvā ṭhitavelāya.


[page 065]
5. Sambhavajātaka. (515.) 65
[... content straddling page break has been moved to the page above ...]
     Tam atthaṃ āvikaronto S.

  Ja_XVI.5(=515).33: Sv-ādhippāgā Bhāradvājo Sambhavassa upantikaṃ,
                    tam addasa mahābrahmā kīḷamānaṃ bahī pure ti g. ā. || Ja_XVI:170 ||


     Tattha bahī pure ti bahi nivesane.
     M. pi brāhmaṇaṃ āgantvā purato ṭhitaṃ disvā "tāta ken'; atthenāgato sīti" pucchitvā "tāta kumāra ahaṃ Jambudīpatale āhiṇḍanto mayā pucchitaṃ pañhaṃ kathetuṃ samatthaṃ alabhitvā tava santikaṃ āgato 'mhīti" vutte "sakala-Jambudīpe kira avinicchito pañho, mama santikaṃ āgato, ahaṃ ñāṇena mahallako" ti hiriottappaṃ paṭilabhitvā hatthagataṃ paṃsuṃ chaḍḍetvā khandhato sāṭakaṃ ādāya nivāsetvā "puccha brāhmaṇa, Buddhalīḷhāya te kathessāmīti" sabbaññū pavāraṇaṃ pavāresi. Tato brāhmaṇo

  Ja_XVI.5(=515).34: Rañño 'haṃ pahito dūto Koravyassa yasassino,
                    ‘atthaṃ dhammañ ca pucchassu'; icc-abravi Yudhiṭṭhilo,
                    taṃ tvaṃ atthañ ca dhammañ ca
                    Sambhav'; akkhāhi pucchito ti || Ja_XVI:171 ||


gāthāya pañhaṃ pucchi.
     Tass'; attho Sambhavapaṇḍitassa gaganamajjhe puṇṇacando viya pākato ahosi. Atha naṃ "tena hi suṇāhīti" vatvā dhammayāgapañhaṃ vissajjento

  Ja_XVI.5(=515).35: Taggha te aham akkhissaṃ yathāpi kusalo tathā,(=Sumaṅgala I 156,1)
                    rājā ca kho naṃ jānāti yadi kāhati vā na vā ti g. ā. || Ja_XVI:172 ||


     Tassa antaravīthiyaṃ ṭhatvā madhurassarena dhammaṃ desentassa saddo dvādasayojanikaṃ sakala-Bārāṇasinagaraṃ avatthari, atha rājā uparājādayo ca sabbe sannipatiṃsu, M.
mahājanamajjhe dhammadesanaṃ paṭṭhapesi.


[page 066]
66 XVI. Tiṃsanipāta.
     Tattha tagghā 'ti ekaṃsavacanaṃ, yathāpi kusalo ti yathā atikusalo sabbaññū Buddho ācikkhati tathā ekaṃsen'; eva aham akkhissan ti attho. rājā ca kho nan ti ahaṃ etam pañhaṃ yathā tumhākaṃ rājā jānituṃ sakkoti tathā kathessāmi, tato uttariṃ rājā evaṃ taṃ jānāti yadi karissati vā na vā karissati, karontassa hi vā akarontassa vā tass'; eva naṃ bhavissati mayhaṃ pana daso n'; atthīti dīpeti.
     Evaṃ imāya gāthāya pañhakathanaṃ paṭijānitvā idāni dhammayāgapañhaṃ kathento

  Ja_XVI.5(=515).36: Ajja suve ti saṃseyya raññā puṭṭho Sucīrata
                    mā katvā avasī rājā atthe jāte Yudhiṭṭhilo. || Ja_XVI:173 ||


  Ja_XVI.5(=515).37: Ajjhattaṃ ñeva saṃseyya raññā puṭṭho Sucīrata,
                    kummaggaṃ na niveseyya yathā mūḷho acetaso. || Ja_XVI:174 ||


  Ja_XVI.5(=515).38: Attānaṃ nātivatteyya, adhammaṃ na samācare,
                    atitthe na-ppātareyya, anatthe na yuto siyā. || Ja_XVI:175 ||


  Ja_XVI.5(=515).39: Yo ca etāni ṭhānāni kattuṃ jānāti khattiyo
                    sadā so vaḍḍhate rājā sukkapakkhe va candimā. || Ja_XVI:176 ||


  Ja_XVI.5(=515).40: Ñatīnañ ca piyo hoti mittesu ca virocati,
                    kāyassa bhedā sappañño saggaṃ so upapajjātīti āha. || Ja_XVI:177 ||


     Tattha saṃseyyā 'ti katheyya, i. v h: tāta Sucīrata sace tumhākaṃ raññā ajja dānaṃ dema sīlaṃ rakkhāma uposathakammaṃ karomā 'ti koci puṭṭho mahārāja ajja tāva pāṇaṃ hanāma kāme paribhuñjāma suraṃ pipāma kusalaṃ pana karissāma sve ti rañño saṃseyya tassa timahantassāpi amaccassa vacanaṃ katvā tumhākaṃ rājā Yudhiṭṭhilagotto tathārūpe atthe jāte taṃ divasaṃ pamādena vītināmento mā avasi tassa vacanaṃ akatvā uppannaṃ kusalacittaṃ aparihāpetvā kusalapaṭisaṃyuttaṃ kammaṃ karotu yeva idam assa katheyyāsīti, evaṃ M. imāya gāthāya ‘ajj'; eva kiccaṃ ātappaṃ ko jaññā maranaṃ suve'; ti Bhaddekarattasuttañ c'; eva ‘appamādo amatapadaṃ pamādo maccuno padan'; ti Appamādovādañ ca kathesi, ajjhattaṃ yevā 'ti tāta Sucīrata Sambhavapaṇḍito tayā dhammayāgapañhi pucchite kiṃ kathesīti raññā puṭṭho samāno tumhākaṃ rañño ajjhattam eva saṃseyya niyakajjhattasaṃkhātaṃ khandhapañcakaṃ hutvā abhāvatāya aniccan ti katheyyāsi, ettāvatā M. ‘sabbe saṃkhārā aniccā ti yadā paññāya passati'; ‘aniccā vata saṃkhārā uppādavayadhammino'; ti evam pi bhāsitaṃ aniccataṃ kathesi, kummaggan ti brāhmaṇa Yathā mūḷho acetano andhabālaputhujjano dvāsaṭṭhidiṭṭhigatasaṃkhātaṃ kummaggaṃ sevati etaṃ tava rājā taṃ na seveyya niyyānikaṃ dasakusalakammapathamaggaṃ eva sevatū 'ti evam assa vadeyyāsīti,


[page 067]
6. Mahākapijātaka. (516.) 67
[... content straddling page break has been moved to the page above ...] attānan ti imaṃ sugatiyaṃ ṭhitaṃ attabhāvaṃ nātivatteyya, yena kammena tisso kusalasampattiyo sabbakāmamagge atikkamitvā apāye nibbattati taṃ kammaṃ na kareyyā 'ti attho, adhamman ti tividhaduccaritasaṃkhātaṃ adhammaṃ na samācareyya, atitthe ti dvāsaṭṭhisaṃkhāte atithe nappatāreyya, na otāreyyā 'ti pi pāṭho, attano diṭṭhānugatiṃ āpajjantaṃ janaṃ na otāreyya, anatthe 'ti akāraṇe, yuto ti yuttapayutto na siyā, brāhmaṇa yadi te rājā dhammayāgapañhe vattitukāmo imasmiṃ ovāde vattatū 'ti tassa katheyyāsīti ayam ettha adhippāyo, sadā ti satataṃ, i. v. h.: yo khattiyo etāni kāraṇāni kātuṃ jānāti so rājā sukkapakkhe cando viya sadā vaḍḍhati, virocatīti mittāmaccamajjhe attano sīlācārañāṇādiguṇehi sobhati virocatīti.
     Evaṃ M. gaganatale candaṃ uṭṭhāpento viya Buddhalīḷhāya brāhmaṇassa pañhe kathesi. Mahājano nadanto selento appoṭhento sādhukārasahassāni adāsi cellukkhepe ca aṅgulipoṭhe ca pavattesi, hattapilandhanādīni khipi, evaṃ khittadhanaṃ koṭimattaṃ ahosi. Rājāpi 'ssa tuṭṭho mahantaṃ yasaṃ adāsi. Sucīrato pi nikkhasahassena pūjetvā suvaṇṇapaṭṭe jātihiṅgulakena pañhe vissajjanaṃ likhitvā Indapattanagaraṃ gantvā rañño dhammayāgapañhaṃ kathesi. Rājā tasmiṃ dhamme vattitvā saggapadaṃ pūresi.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi T. mahāpañho yevā" 'ti vatvā j. s.: "Tadā Dhanañjayarājā Ānando ahosi, Sucīrato Anuruddho, Vidhuro Kassapo, Bhadrakāro Moggallāno, Sañjayamāṇavo Sāriputto, Sambhavapaṇḍito aham evā" 'ti. Sambhavajātakaṃ.

                      6. Mahākapijātaka.
     Bārāṇassaṃ ahū rājā ti. Idaṃ S. Veḷuvane v. Devadattassa silāpavijjhanaṃ ā. k. Tena hi dhanuggahe payojetvā aparabhāge silāya paviddhāya bhikkhūhi Devadattassa avaṇṇe kathite S.


[page 068]
68 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] "na bhikkhave idān'; eva pubbe pi Devadatto mayhaṃ silaṃ pavijjhi yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. Kāsigāmake eko kassakabrāhmaṇo khettaṃ kasitvā goṇe vissajjetvā kuddālakammaṃ kātuṃ ārabhi.
Goṇā ekasmiṃ gacche paṇṇāni khādantā anukkamena aṭaviṃ pavisitvā palāyiṃsu. So velaṃ sallakkhetvā kuddālaṃ ṭhapetvā goṇe olokento adisvā domanassappatto te pariyesanto aṭaviṃ pavisitvā āhiṇḍanto anto Himavantaṃ pāvisi, so tattha disāmūḷho sattāhaṃ nirāhāro vicaranto ekaṃ ṭiṇḍukarukkhaṃ disvā abhiruyha phalāni khādanto parigalitvā saṭṭhihatthe narakapapāte pati, tatr'; assa dasadivasā vītivattā. Tadā Bo.
kapiyoniyaṃ nibbattitvā phalāphalāni khādanto taṃ purisaṃ disvā silāya yoggaṃ katvā taṃ purisaṃ uddhari. So tassa niddāyantassa silāya matthakaṃ padālesi. M. tassa taṃ kammaṃ ñatvā uppatitvā sākhāya nisīditvā "bho purisa, tvaṃ bhūmiyaṃ gaccha, ahaṃ sākhaggena tuyhaṃ maggaṃ ācikkhanto gamissāmīti" taṃ purisaṃ araññato nīharitvā magge ṭhapetvā pabbatapādam eva pāvisi. So puriso M-e aparajjhitvā kuṭṭhī hutvā diṭṭhadhamme yeva manussapeto ahosi, so sattavassāni dukkhapīḷito vicaranto Bārāṇasiyaṃ Migaciraṃ uyyānaṃ pavisitvā pākārantare kadalipaṇṇaṃ attharitvā vedanāmatto nipajji. Tadā Bārāṇasirājā uyyānaṃ gantvā tattha vicaranto taṃ disvā "ko si tvaṃ, kiṃ vā katvā imaṃ duddhaṃ patto" ti pucchi. So pi 'ssa sabbaṃ vitthārato ācikkhi.
     Tam atthaṃ pakāsento S. āha:

  Ja_XVI.6(=516).1: Bārāṇassaṃ ahū rājā Kāsīnaṃ raṭṭhavaḍḍhano,
                    mittāmaccaparibbūḷho agamāsi Migāciraṃ. || Ja_XVI:178 ||



[page 069]
6. Mahākapijātaka. (516.) 69

  Ja_XVI.6(=516).2: Tattha brāhmaṇam addakkhi setaṃ citraṃ kilāsinaṃ
                    viddhastaṃ kuviḷāram va kisaṃ dhamanisanthataṃ. || Ja_XVI:179 ||


  Ja_XVI.6(=516).3: Paramakāruññataṃ pattaṃ disvā kicchagataṃ naraṃ
                    avaca vyamhito rājā: yakkhānaṃ katamo nu si, || Ja_XVI:180 ||


  Ja_XVI.6(=516).4: Hatthapādā ca te setā, tato setataro siro,
                    gattaṃ kammāsavaṇṇan te. kilāsabahulo c'; asi. || Ja_XVI:181 ||


  Ja_XVI.6(=516).5: Vaṭṭhanāvalisaṃkāsā piṭṭhi te ninnatunnatā,
                    kāḷā pabbā ca te aṅgā, nāññaṃ passāmi edisaṃ, || Ja_XVI:182 ||


  Ja_XVI.6(=516).6: Ugghaṭṭapādo tasito kiso dhamanisanthato
                    chāto ātattarūpo si, kuto nu tvaṃ agacchasi, || Ja_XVI:183 ||


  Ja_XVI.6(=516).7: Duddasī appakāro si dubbaṇṇo bhīmadassano,
                    janetti yāpi te mātā na taṃ iccheyya passituṃ, || Ja_XVI:184 ||


  Ja_XVI.6(=516).8: Kiṃ kammaṃ akarā pubbe, kaṃ avajjhaṃ aghātayi,
                    kibbisaṃ yaṃ karitvāna idaṃ dukkhaṃ upāgamīti. || Ja_XVI:185 ||


     Tattha Bārāṇassan ti Bārāṇasiyaṃ, mittāmaccaparibbūḷho ti mittehi ca daḷhabhattīhi amaccehi parivuto, Migāciran ti evannāmakaṃ uyyānaṃ, setan ti satakuṭṭhena setaṃ kabarakuṭṭhena citraṃ pabhinnena kaṇḍūyanakilāsakuṭṭhena kilāsinaṃ vedanāmattaṃ kadalipaṇṇe nipannaṃ addasa, viddhastaṃ kuviḷāraṃ vā 'ti vaṇamukhehi patantena maṃsena viddhastaṃ supupphitakuviḷārasadisaṃ, kisan ti ekaccesu padesesu aṭṭhicammamattasarīraṃ sirājālasantharaṃ, vyamhito ti bhīto vimhayapuṇṇo vā, yakkhānan ti yakkhānaṃ antare tvaṃ katarayakkho nāmā 'ti, vaṭṭhanāvalisaṃkāsā ti piṭṭhikaṭṭhāne āvuṇitvā ṭhāpitā vaṭṭhanāvalisadisā, aṅgā ti kāḷapabbavallisadisāni te aṅgāni, nāññan ti aññaṃ purisañ ca edisaṃ na passāmi, ugghaṭṭapādo ti rajokiṇṇapādo, ātattarūpo ti sukkhasarīro, duddasīti dukkhena passitabbo, appakāro sīti sarīrappakārarahito, dussaṇṭhāno sīti attho, kiṃ kammaṃ akaran ti ito pubbe kiṃ kammaṃ akara, akāsīti attho, kibbisan ti dāruṇakammaṃ.
     Tatoparaṃ brāhmaṇo āha:

  Ja_XVI.6(=516).9: Taggha te aham akkhissaṃ yathāpi kusalo tathā,
                    saccavādiṃ hi lokasmiṃ pasaṃsant'; idha paṇḍitā. || Ja_XVI:186 ||



[page 070]
70 XVI. Tiṃsanipāta.

  Ja_XVI.6(=516).10: Eko caraṃ gogaveso mūḷho accasariṃ vane
                    araññe īriṇe vane nānākuñjarasevite. || Ja_XVI:187 ||


  Ja_XVI.6(=516).11: Vāḷamigānucarite vippanaṭṭho 'smi kānane,
                    acariṃ tattha sattāhaṃ khuppipāsāsamappito. || Ja_XVI:188 ||


  Ja_XVI.6(=516).12: Tattha tindukaṃ addakkhiṃ visamatthabubhukkhito
                    papātam abhilambantaṃ sampannaphaladhārinaṃ. || Ja_XVI:189 ||


  Ja_XVI.6(=516).13: Vātasītāni bhakkhesiṃ, tāni rucciṃsu me bhusaṃ,
                    atitto rukkham āruhiṃ, ‘tattha hessāmi āsito'. || Ja_XVI:190 ||


  Ja_XVI.6(=516).14: Ekaṃ me bhakkhitaṃ āsi dutiyaṃ abhipatthitaṃ,
                    tato sā bhañjatha sākhā chinnā pharasunā viya. || Ja_XVI:191 ||


  Ja_XVI.6(=516).15: So 'haṃ sahā va sākhāhi uddhapādo avaṃsiro
                    appatiṭṭhe anālambe giriduggasmi pāpataṃ. || Ja_XVI:192 ||


  Ja_XVI.6(=516).16: Yasmā ca vāri gambhīraṃ tasmā na samabhajjisaṃ,
                    tattha sesiṃ nirānando anūnā dasa rattiyo. || Ja_XVI:193 ||


  Ja_XVI.6(=516).17: Ath'; ettha kapi-m-āgañchi gonāgulo darīcaro
                    sākhā [hi] sākhaṃ vicaranto khādamāno dumapphalaṃ.
                    so maṃ disvā kisaṃ paṇḍuṃ kāruññam akaraṃ mayi: || Ja_XVI:194 ||


  Ja_XVI.6(=516).18: Ambho ko nāma so ettha evaṃ dukkhena aṭṭito,
                    manusso amanusso vā attānaṃ me pavedaya. || Ja_XVI:195 ||


  Ja_XVI.6(=516).19: Tass'; añjalim paṇāmetvā idaṃ vacanam abraviṃ:
                    manusso 'haṃ vasaṃ patto, sā me n'; atthi ito gati,
                    taṃ vo vadāmi: bhaddaṃ vo tvañ ca me saraṇaṃ bhava. || Ja_XVI:196 ||


  Ja_XVI.6(=516).20: Garusilaṃ gahetvāna vicari pabbate kapi,
                    silāya yoggaṃ katvāna nisabho etad abravi: || Ja_XVI:197 ||


  Ja_XVI.6(=516).21: Ehi me piṭṭhim āruyha gīvaṃ gaṇhāhi bāhuhi,
                    ahan taṃ uddharissāmi giriduggato vegasā. || Ja_XVI:198 ||


  Ja_XVI.6(=516).22: Tassa taṃ vacanaṃ sutvā vānarindassa sirīmato
                    piṭṭhiṃ āruyha dhīrassa gīvaṃ bāhāhi aggahiṃ. || Ja_XVI:199 ||


  Ja_XVI.6(=516).23: So maṃ tato samuṭṭhāsi tejasī balavā kapi
                    vihaññamāno kicchena giriduggato vegasā. || Ja_XVI:200 ||


  Ja_XVI.6(=516).24: Uddharitvāna maṃ santo nisabho etad abravi:
                    iṃgha maṃ samma rakkhassu, passupissaṃ muhuttakaṃ. || Ja_XVI:201 ||



[page 071]
6. Mahākapijātaka. (516.) 71

  Ja_XVI.6(=516).25: Sīhavyagghā ca dīpī ca acchako kataracchayo
                    te maṃ pamattaṃ hiṃseyyuṃ, te tvaṃ disvānā vāraya. || Ja_XVI:202 ||


  Ja_XVI.6(=516).26: Evam me paritātūna passupi so muhuttakaṃ;
                    tadāhaṃ pāpikaṃ diṭṭhiṃ paṭilacchiṃ ayoniso: || Ja_XVI:203 ||


  Ja_XVI.6(=516).27: Bhakkho ayaṃ manussānaṃ yathā c'; aññe vane migā,
                    yan nūn'; imaṃ vadhitvāna chāto khādeyya vānaraṃ. || Ja_XVI:204 ||


  Ja_XVI.6(=516).28: Āsito ca gamissāmi maṃsam ādāya sambalaṃ,
                    kantāraṃ nittharissāmi, pātheyyam me bhavissati. || Ja_XVI:205 ||


  Ja_XVI.6(=516).29: Tato silaṃ gahetvāna matthakaṃ sannitāḷayiṃ,
                    mama hatthakilantassa pahāro dubbalo ahu. || Ja_XVI:206 ||


  Ja_XVI.6(=516).30: So ca vegen'; udappatto kapi rubiramakkhito
                    assupuṇṇehi nettehi rodanto maṃ udikkhati: || Ja_XVI:207 ||


  Ja_XVI.6(=516).31: Māyyo maṃ kari, bhaddan te, tvaṃ ca nām'; edisaṃ kari,
                    tvaṃ ca kho nāma dīghāyu aññaṃ vāretuṃ arahasi. || Ja_XVI:208 ||


  Ja_XVI.6(=516).32: Aho vata re purisa tāva dukkarakāraka
                    edisā visamā duggā papātā uddhaṭo mayā. || Ja_XVI:209 ||


  Ja_XVI.6(=516).33: Anīto paralokā va dubbheyyaṃ maṃ amaññatha,
                    taṃ tena pāpadhammena pāpaṃ pāpena cintitaṃ. || Ja_XVI:210 ||


  Ja_XVI.6(=516).34: Mā h'; eva tvaṃ adhammaṭṭha vedanaṃ kaṭukaṃ phusi,
                    mā h'; eva pāpaṃ kammantaṃ phalaṃ veḷuṃ va taṃ vadhi. || Ja_XVI:211 ||


  Ja_XVI.6(=516).35: Tayi me n'; atthi vissāso, pāpadhammaṃ amaññatha,
                    ehi me piṭṭhito gaccha dissamāno va santike. || Ja_XVI:212 ||


  Ja_XVI.6(=516).36: Mutto si hatthā vāḷānaṃ, patto si mānusiṃ padaṃ,
                    esa maggo adhammaṭṭha, tena gaccha yathāsukhaṃ. || Ja_XVI:213 ||


  Ja_XVI.6(=516).37: Idaṃ vatvā giricaro rahade pakkhalya matthakaṃ
                    assūni sampamajjitvā tato pabbatam āruhi. || Ja_XVI:214 ||


  Ja_XVI.6(=516).38: So 'haṃ tenābhisatto '; smi pariḷāhena aṭṭito,
                    ḍayhamānena gattena vāriṃ pātum upāgamiṃ. || Ja_XVI:215 ||


  Ja_XVI.6(=516).39: Agginā viya santatto rahado ruhiramakkhito
                    pubbalohitasaṃkāso sabbo me samapajjatha. || Ja_XVI:216 ||




[page 072]
72 XVI. Tiṃsanipāta

  Ja_XVI.6(=516).40: Yāvanto udabindūni kāyasmiṃ nipatiṃsu me
                    tāvanto gaṇḍū jāyetha addhabeluvasādisā. || Ja_XVI:217 ||


  Ja_XVI.6(=516).41: Pabhinnā pagghariṃsu me kuṇapā pubbalohitā,
                    yena yen'; eva gacchāmi gāmesu nigamesu ca || Ja_XVI:218 ||


  Ja_XVI.6(=516).42: Daṇḍahatthā nivārenti itthiyo purisā ca maṃ:
                    okkitā pūtigandhena māssu orena-m-āgamā. || Ja_XVI:219 ||


  Ja_XVI.6(=516).43: Etādisaṃ idaṃ dukkhaṃ sattavassāni dāni me
                    anubhomi sakaṃ kammaṃ pubbe dukkatam attano. || Ja_XVI:220 ||


  Ja_XVI.6(=516).44: Taṃ vo vadami bhaddaṃ vo yāvant'; ettha samāgatā: (Dhp. v. 337.)
                    māssu mittānaṃ dubbhittho, mittadubbho hi pāpako. || Ja_XVI:221 ||


  Ja_XVI.6(=516).45: Kuṭṭhī kilāsī bhavati yo mittānaṃ idha dubbhati.
                    kāyassa bhedā mittaddu nirayaṃ [so] upapajjatīti. || Ja_XVI:222 ||


     Tattha kusalo ti yathā cheko kusalo katheti tathā kathesāmi, gogaveso ti naṭṭhagoṇe gavesanto, accasarin ti manussapathaṃ atikkamitvā Himavantaṃ pāvisiṃ, araññe ti arājake suññe, īriṇe ti sukkhakantāre, vicine ti vivitte, vippanaṭṭho ti maggamūḷho, bubhukkhito ti sañjātabubhukkho chātajjhatto, papātamabhilambantan ti papātābhimukhaṃ olambantaṃ, sampannaphaladhārin ti madhuraphaladhārinaṃ, vātasītānīti paṭhamaṃ tāva vātapatitāni khādiṃ, tattha hessāmīti tasmiṃ rukkhe suhito bhavissāmiti ārūḷho 'mhi, tato sā ti tassa abhipatthitassa atthāya hatthe pasārite sā mayā abhirūḷhasākhā pharasunā chinnā viya abhañjatha, anālambe ti ālambitaṭṭhānarahite, giriduggasmin ti girivisame. sesin ti sayito mhi, kapimāgañchīti kapi āgacchi, gonaṅgulo ti gunnaṃ naṅguṭṭhasadisanaṅguṭṭho, gonaṅguṭṭho ti pi pāṭho, gonaṅgulīti pi paṭhanti, akaraṃ mayīti akari mayi, ambho ti maharāja so kapirājā tasmiṃ Narakapapāte mama udakapothanasaddaṃ sutvā maṃ ambho ti ālapitvā ko nāma so ti pucchi, vasappatto ti vyasanaṃ patto, papātassa vasam patto ti attho, bhaddaṃ vo ti tasmā tumhe vadāmi: bhaddaṃ tumhākaṃ hotu, garusilan ti mahārāja so kapirājā maya evaṃ vutte mā bhāyīti maṃ assāsetvā paṭhamaṃ tāva garuṃ silaṃ gahetvā yoggaṃ karonto pabbate vicari,


[page 073]
6. Mahākapijātaka. (516.) 73
[... content straddling page break has been moved to the page above ...] nisabho ti purisanisabho uttamavānarindo papātataṭe ṭhatvā maṃ etad abravi, bāhuhīti dvīhi bāhāhi mama gīvaṃ sugahitaṃ gaṇhi, vegasā ti vegena, sirīmato ti paññāvantassa, aggahin, ti saṭṭhihatthaṃ Narakapapātaṃ vātavegena otaritvā udakapiṭṭhe ṭhitassa ahaṃ vegena piṭṭhiṃ abhirūhitvā ubhohi bāhāhi gīvaṃ aggahesiṃ, vihaññāmāno ti kilanto, kicchenā 'ti dukkhena santo paṇḍito athavā parisanto kilamanto, rakkhassū 'ti ahaṃ taṃ uddharanto va kilanto muhuttaṃ vissamanto passupissaṃ tasmā maṃ rakkhāhīti, yathā c'; aññe vane migā ti sīhādīhi aññe pi ye imasmiṃ ṭhāne vāḷamigā, pāliyaṃ pana acchako kataracchayo ti likhanti, paritātūnan ti mahārāja evaṃ so kapirājā maṃ attano parittāṇaṃ katvā muhuttaṃ passupi ayonisomanasikārena, bhakkho ti khāditabbayuttako, āsito ti dhāto suhito, sambalan ti pātheyyaṃ, matthakaṃ sannitāḷayin ti tassa vānarindassa matthakaṃ pahariṃ, sannitālayin ti pi pāṭho, dubbalo ahū 'ti na balavā āsi yathādhippāyaṃ na agamāsi, vegenā 'ti mayā pahaṭapāsāṇavegena, udappatto ti uṭṭhito, māyyo ti tena mittadūbhipurisena silāya paviddhāya mahācammaṃ chijjitvā olambi, ruhiraṃ pagghari, M. vedanamatto cintesi: imasmiṃ ṭhāne añño n'; atthi, idaṃ bhayaṃ imaṃ purisaṃ nissāya uppannan ti so maraṇabhayabhīto olambantaṃ cammavaṭṭiṃ hatthena gahetvā uppatitvā sākhaṃ abhiruyha tena pāpena saddhiṃ sallapanto māyyo man ti ādim āha, tattha māyyo maṃ bhaddante ti mā ayyo maṃ bhaddante ti taṃ nivāreti, tvaṃ nāma evaṃ mayā papātā uddhato edisaṃ pharusakammaṃ mayi kari aho te ayuttaṃ katan ti, aho vatā 'ti garahanto evam āha, tāva dukkarakārakā 'ti mayi aparajjhanena atidukkatakammakāraka}, paralokā vā 'ti paralokato viya ānīto, dūbheyyan ti {dubbhitabbaṃ vadhitabbaṃ, vedanaṃ kaṭukan ti evaṃ sante pi tvaṃ adhammaṭṭha yādisaṃ ahaṃ phusāmi edisaṃ vedanaṃ kaṭukaṃ mā phusi, taṃ pāpākammaṃ phalaṃ veluṃ va taṃ mā vadhīti maṃ mahārāja piyaputtakaṃ viya anukampi, atha naṃ ahaṃ etad avocaṃ: ayya mayā kataṃ dosaṃ hadaye mā kari, mā maṃ asappurisaṃ evarūpe araññe mārayi, ahaṃ disāmūḷho maggaṃ na jānāmi, attanā katakammaṃ mā nāsetha, jīvitadānaṃ me detha, araññā nīharitvā manussapathe ṭhapethā 'ti evaṃ vutto so mayā saddhiṃ sallapanto tayi me n'; atthi vissāso ti ādiṃ āha, tattha tayīti ito paṭṭhāya mayhaṃ tayi vissāso n'; atthi,


[page 074]
74 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] ehīti bho purisa ahaṃ tayā saddhiṃ magge na gamissāmi tvaṃ pana ehi mama piṭṭhito avidūre dissamānasarīto va gaccha ahaṃ rukkhaggen'; eva gamissāmīti, mutto sīti atha maṃ so mahārāja araññā nīharitvā bho purisa mutto si vāḷamigānaṃ hatthā, patto si mānusiṃ padan ti manussupacāraṃ āgato si, esa te maggo etena gacchā 'ti āha, giricaro ti giricārivānaro, pakkhalyā 'ti dhovitvā, tenābhisatto ti so ahaṃ mahārāja tena vānarena abhisatto pāpakamme pariṇate tenābhisatto smīti maññamāno evam āha, aṭṭito ti upadduto, upāgamin ti ekaṃ rahadaṃ upagato 'smi, samapajjathā 'ti jāto evarūpo hutvā upaṭṭhāsi, yāvanto ti yattakāni, gaṇḍū jāyethā 'ti gaṇḍā jāyiṃsu, so kira pipāsaṃ sandhāretuṃ asakkonto udakañjaliṃ ukkhipitvā thokaṃ pivitvā sesaṃ sarīre siñci, ath'; assa tāvad eva udabindugaṇanāya addhabeluvapakkapamāṇā gaṇḍā uṭṭhahiṃsu, tasmā evaṃ āha, pabhinnā ti te gaṇḍā taṃ divasam eva bhijjitvā kuṇapā pūtigandhikā hutvā pubbalohitāni pagghariṃsu, yenā 'ti yena maggena, okkitā ti pūtigandhena okiṇṇā parikkitā parivāritā. māssu orena āgamā ti duṭṭhasatta orena māssu āgamā, amhākaṃ santikaṃ mā agamāsi, evaṃ vadantā nivārentīti attho, dāni me ti mahārāja tato paṭṭhāya idāni sattavassāni mama ettakaṃ kālaṃ sakakammaṃ anubhomi, iti so attano mittadūbhikammaṃ vitthāretvā mahārāja maṃ yeva oloketvā evarūpaṃ kammaṃ na kenaci kattabban ti vatvā taṃ vo ti ādiṃ āha, tattha tan ti tasmā yasmā evarūpaṃ kammaṃ evaṃ dukkhavipākaṃ tasmā ti attho, kuṭṭhī kilāsī bhavati yo mittānaṃ idha dubbhati kāyassa bhedā mittaddu nirayaṃ so upapajjatīti ayaṃ abhisambuddhagāthā, bhikkhave yo idha imasmiṃ loke mittānaṃ dubbhati hiṃsati so evarūpo hotīti attho.
     Tassāpi purisassa raññā saddhiṃ kathentassa kathentass'; eva paṭhavi vivaram adāsi, taṃ khaṇaṃ ñeva cavitvā avīcimhi nibbatto. Rājā tasmiṃ paṭhaviṃ paviṭṭhe uyyānā nikkhamitvā nagaraṃ paviṭṭho:
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi Devadatto mayhaṃ silaṃ pavijjhi yevā" 'ti vatvā j. s.: "Tadā mittadūbhipuriso Devadatto ahosi, kapirājā aham evā" 'ti. Mahākapijātakaṃ.


[page 075]
7. Dakarakkhasajātika. (517.) - 8. Paṇḍarajātaka.(518.) 75

                      7. Dakarakkhasajātaka.
     Sace vo vuyhamānānan ti. Dakarakkhasajātakaṃ. Taṃ sabbaṃ Mahāummaggajātake āvibhavissati. Dakarakkhasajātakaṃ.

                      8. Paṇḍarajātaka.
     Vikiṇṇavācan ti. Idaṃ S. J. v musāvādaṃ katvā Devadattassa paṭhavipavesanaṃ ā. k. Tadā hi S. bhikkhūhi tassa avaṇṇe kathite "na bhikkhave idān'; eva pubbe pi Devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭho yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. pañcasatavāṇijā nāvāya samuddaṃ pakkhanditvā sattame divase atīradassaniyāya nāvāya samuddapiṭṭhe bhinnāya ṭhapetvā ekaṃ avasesā macchabhattā ahesuṃ. Eko pana vātavasena Karambiyapaṭṭanaṃ nāma pāpuṇi, so samuddato uttaritvā naggabhoggo tasmiṃ paṭṭane bhikkhāya cari. Tam enaṃ manussā "ayaṃ samaṇo apiccho santuṭṭho" ti sambhāvetvā sakkāraṃ kariṃsu. So "laddho me jīvikopāyo" ti tesu nivāsanapāpuraṇaṃ dadantesu pi na icchi.
Te "n'; atthi ito uttariṃ appiccho samaṇo" ti bhiyyo bhiyyo pasīditvā tassa assamapadaṃ katvā tattha naṃ vāsesuṃ.
So karambiyācelo ti paññayi. Tassa tattha vasantassa mahālābhasakkāro udapādi, eko nāgarājāpi 'ssa supaṇṇarājā ca upaṭṭhānaṃ āgacchanti, tesu nāgarājā nāmenā Paṇḍaro nāma. Ath'; ekadivasaṃ supaṇṇarājā tassa santikaṃ gantvā vanditvā ekamantaṃ nisinno evam āha: "bhante amhākaṃ ñātakā nāge gaṇhantā bahu vinassanti, etesaṃ nāgānaṃ gaṇhananiyāmaṃ mayaṃ na jānāma, guyhakāraṇaṃ kira nesaṃ atthi, sakkheyyātha nu kho tumhe ete piyāyamānā viya taṃ kāraṇaṃ pucchitun" ti.


[page 076]
76 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] So "sādhū" 'ti sampaṭicchitvā supaṇṇarāje vanditvā pakkante nāgarājassa āgatakāle vanditvā nisinnaṃ nāgarājānaṃ pucchi: "nāgarāja supaṇṇā kira tumhe gaṇhantā bahu vinassanti, tumhe gaṇhantā kathaṃ gaṇhitum sakkontīti". "Bhante, idaṃ amhākaṃ guyhaṃ rahassaṃ, mayā imaṃ kathentena ñātisaṃghassa maraṇaṃ ābhataṃ hotīti". "Kiṃ pana tvaṃ āvuso ‘ayaṃ aññassa kathessatīti'; evaṃsaññī hosi, nāhaṃ aññassa kathessāmi, attanā pana jānitukāmatāya pucchāmi, tvaṃ mayhaṃ saddahitvā nibbhayo hutvā kathehīti". Nāgarājā "kathemi bhante" ti vanditvā pakkāmi. Punadivasam pi pucchi, tadāpi 'ssa na kathesi. Atha naṃ tatiyadivase āgantvā nisinnaṃ nāgarājānaṃ "ajja tatiyo divaso, mama pucchantassa kimatthaṃ na kathesīti". "Tumhe aññassa ācikkhissathā 'ti bhayena bhante" ti. "Kassaci na kathessāmi, nibbhayo kathehīti". "Tena hi bhante aññassa mā kathayitthā" 'ti paṭiññaṃ gahetvā "bhante mayaṃ mahante mahante pāsāṇe gilitvā bhāriyā hutvā nipajjitvā supaṇṇānaṃ āgamanakāle mukhaṃ nibbāhetvā dante vivaritvā supaṇṇe ḍasituṃ gacchama, te āgantvā amhākaṃ sīsaṃ gaṇhanti, tesaṃ amhe garubhāre hutvā nipanne uddharituṃ vayamantānaṃ ñeva udakaṃ ottharati, te anto udake yeva maranti, iminā kāraṇena bahū supaṇṇā vinassanti, tesaṃ amhe gaṇhantānaṃ kiṃ sīsena gahitena, bālā naṅguṭṭhe gahetvā amhe heṭṭhāsīsake katvā gahitagocaraṃ mukhena chaḍḍāpetvā lahuke katvā gantuṃ sakkontīti". Iti so attano rahassakāraṇaṃ tassa dussīlassa kathesi. Atha tasmiṃ pakkante supaṇṇarājā āgantvā karambiyācelakaṃ vanditvā "kiṃ bhante pucchitaṃ te nāgarājassa guyhakāraṇan ti āha. So


[page 077]
8. Paṇḍarajātaka. (518.) 77
"āma āvuso" ti vatvā sabbaṃ tena kathitaniyāmen'; eva kathesi. Taṃ sutvā supaṇṇo "nāgarājena ayuttaṃ kataṃ, ñātīnaṃ nāma nassananiyāmo parassa na kathetabbo, hotu ajja mayā supaṇṇavātaṃ katvā paṭhamaṃ evam eva gahetuṃ vaṭṭatīti" so supaṇṇavātaṃ katvā Paṇḍaranāgarājānaṃ naṅguṭṭhe gahetvā heṭṭhāsīsakaṃ katvā gahitagocaraṃ chaḍḍāpetvā uppatitvā ākāsaṃ pakkhandi. Paṇḍarakko ākāse heṭṭhāsīsakaṃ olambanto "mayā va mama dukkhaṃ ābhatan" ti paridevanto āha

  Ja_XVI.8(=518).1: Vikiṇṇavācaṃ anigūḷhamantaṃ
                    asaññataṃ aparicakkhitāraṃ
                    bhayaṃ tam anveti sayaṃ abodhaṃ
                    nāgaṃ yathā Paṇḍarakaṃ supaṇṇo. || Ja_XVI:223 ||


  Ja_XVI.8(=518).2: Yo guyhamantaṃ parirakkhaneyyaṃ
                    mohā naro saṃsati bhāsamāno
                    taṃ bhinnamantaṃ bhayam anveti khippaṃ
                    nāgaṃ yathā Paṇḍarakaṃ supaṇṇo. || Ja_XVI:224 ||


  Ja_XVI.8(=518).3: Nānumitto garuṃ atthaṃ guyhaṃ vedetum arahati
                    sumitto ca asambuddhaṃ sambuddhaṃ vā anatthavā. || Ja_XVI:225 ||


  Ja_XVI.8(=518).4: Vissāsam āpajjim ahaṃ: acelo
                    samaṇo ayaṃ sammato bhāvitatto,
                    tassāham akkhiṃ vivariṃ guyhaṃ atthaṃ,
                    ātītamattho kapaṇo rudāmi. || Ja_XVI:226 ||


  Ja_XVI.8(=518).5: Tassāhaṃ paramaṃ brahme guyhaṃ
                    vācaṃ h'; imaṃ nāsakkhi saṃyametuṃ,
                    tappakkhato hi bhayam āgataṃ mama,
                    atītamattho kapaṇo rudāmi, || Ja_XVI:227 ||



[page 078]
78 XVI. Tiṃsanipāta.

  Ja_XVI.8(=518).6: Yo ve naro suhadaṃ maññamāno
                    guyhaṃ atthaṃ saṃsati dukkulīne
                    dosā bhayā athavā rāgaratto
                    pallittho bālo asaṃsayaṃ so. || Ja_XVI:228 ||


  Ja_XVI.8(=518).7: Tirokkhavāco asataṃ paviṭṭho
                    yo saṃgatīsu-m-udīreti vākyaṃ
                    āsīviso dummukho ty-āhu taṃ naraṃ,
                    ārā arā saṃyame tādisamhā. || Ja_XVI:229 ||


  Ja_XVI.8(=518).8: Annaṃ pānaṃ kāsikaṃ candanañ ca
                    manāpiṭṭhiyo mālamucchādanañ ca
                    ohāya gacchāmase sabbakāme,
                    supaṇṇa pāṇupagatā va ty-amhā 'ti. || Ja_XVI:230 ||


     Tattha vikiṇṇavācan ti patthaṭavacanaṃ, anigūḷhamantan apaṭicchannamantaṃ, asaññatan ti kāyadvārādīni rakkhituṃ asakkontaṃ, aparicakkhitāran ti ayaṃ mayā kathitamantaṃ rakkhituṃ na sakkhissatīti puggalaṃ oloketuṃ upaparikkhituṃ asakkontaṃ, bhayaṃ tan ti taṃ imehi catūhi aṅgehi samannāgataṃ abodhaṃ nippaññaṃ puggalaṃ sayaṃkatam eva bhayaṃ anveti yathā maṃ Paṇḍarakaṃ nāgaṃ supaṇṇo anvāgato ti, saṃsati bhāsamāno ti rakkhituṃ asamatthassa pāpapurisassa bhāsamāno katheti, nānumitto ti na anumitto anuvattanamattena yo mitto na hadayena so guyham atthaṃ jānituṃ nārahatīti paridevati, asambuddhan ti asambuddhaṃ ajānanto, appañño ti attho, sambuddhan ti sambuddhaṃ jānanto ti attho, i. v. h.: yo pi suhadayo mitto apañño sapañño pi vā yo anatthavā anatthacaro so pi guyhaṃ vedituṃ nārahat'; eva 'ti, samaṇo ayan ti ayaṃ samaṇo ti ca lokasammato ti ca bhāvitatto ti ca maññamāno ahaṃ etasmiṃ vissāsaṃ āpajjiṃ, akkhin ti kathesiṃ, atītamattho ti atītattho atikkantattho hutvā idāni kapaṇaṃ rudāmīti paridevati, tassā 'ti tassa acelassa brahme ti supaṇṇaṃ ālapati, saṃyametun ti idaṃ guyhaṃ vācaṃ rahassakāraṇaṃ rakkhituṃ guyhituṃ na sakkhiṃ, tappakkhatohīti idāni idaṃ bhayaṃ mama tassa acelassa pakkhato koṭṭhāsato santikā āgataṃ iti atītattho kapaṇaṃ rudāmīti. suhadan ti suhado me ayan ti maññamāno.


[page 079]
8. Paṇḍarajātaka. (518.) 79
dukkulīne ti akulīne nīce, dosā ti etehi dosādīhi kāreṇehi yo evarūpe guyhaṃ saṃsati so bālo asaṃsayaṃ pallatthito parivattetvā patito hato yeva nāmā 'ti attho, tirokkhavāco ti attano vācaṃ bhāsitukāmo tassa tirokkhakattā paṭicchannavāco, asataṃ paviṭṭho ti asappurisānaṃ antaraṃ paviṭṭho asappurisesu pariyāpanno, saṃgatisu mudīretīti saṃgatisu udīreti yo evarūpo paresam rahassaṃ sutvā parisamajjhesu asukena asukaṃ nāma kataṃ vā vuttaṃ vā ti vākyaṃ udīreti taṃ naraṃ āsīviso dummukho pūtimukho ti āhu, tādisamhā purisā ārā ārā saṃyame dūradūrato virameyya, parivajjeyyā 'ti attho, mālamucchādanañcā 'ti mālā ca dibbaṃ catujātigandhaucchādanañ ca, ohāyā 'ti etehi dibbānnādayo sabbakāme ajja mayaṃ ohāya chaḍḍetvā gamissāma, supaṇṇapāṇupagatāvatyamhā 'ti bho supaṇṇa pāṇehi upagatā va te amhe saraṇaṃ no hohīti.
     Evaṃ Paṇḍarako ākāse heṭṭhasīsako olambanto aṭṭhahi gāthāhi paridevi. Supaṇṇo tassa paridevanasaddaṃ sutvā "nāgarāja attano rahassaṃ acelakassa kathetvā idāni kimatthaṃ paridevasīti" taṃ garahitvā

  Ja_XVI.8(=518).9: Ko n'; idha tiṇṇaṃ garahaṃ upeti
                    asmin dha loke pāṇabhū nāgarāja:
                    samaṇo supaṇṇo athavā tav'; eva,
                    kiṃkāraṇā Paṇḍaraka-ggahīto ti gātham āha. || Ja_XVI:231 ||


     Tattha konīdhā 'ti idha amhesu tīsu janesu ko nu, asmiṃ dhā 'ti ettha, idhā 'ti nipātamattaṃ, asmiṃ loke ti attho, pāṇabhū ti pāṇabhūto, athavā tavevā 'ti udāhu tava yeva, tattha samaṇaṃ tāva mā garaha, so hi upāyena taṃ rahassaṃ pucchi, supaṇṇam pi mā garaha aham, pi tava paccatthiko, Paṇḍarakaggahīto ti samma Paṇḍaraka ahaṃ kiṃkāraṇā supaṇṇena gahito ti cintetvā pana attānam eva garaha tayā hi rahassaṃ kathentena attanā va attano anattho kato ti ayam ettha adhippāyo.
     Taṃ sutvā Paṇḍarako itaraṃ gātham āha:

  Ja_XVI.8(=518).10: Samaṇo ti me sammatatto ahosi
                    piyo ca me manasā bhāvitatto,



[page 080]
80 XVI. Tiṃsanipāta.
                    tasmāham akkhiṃ vivariṃ guyham atthaṃ,
                    atītamattho kapaṇaṃ rudāmīti. || Ja_XVI:232 ||


     Tattha sammatatto ti so samaṇo mayhaṃ sappuriso ayan ti sammatabhāvo ahosi, bhāvitatto ti sambhāvitabhāvo ca me ahosi.
     Tato supaṇṇo catasso gāthā abhāsi:

  Ja_XVI.8(=518).11: Na c'; atthi satto amaro pathavyā,
                    paññāvidhā n'; atthi na ninditabbā,
                    saccena dhammena dhiyā damena
                    alabbham avyāharatī naro idha. || Ja_XVI:233 ||


  Ja_XVI.8(=518).12: Mātāpitā paramā bandhavānaṃ,
                    nāssa tatiyo anukampak'; atthi,
                    tesam pi guyhaṃ paramaṃ na saṃse
                    mantassa bhedaṃ parisaṃkamāno. || Ja_XVI:234 ||


  Ja_XVI.8(=518).13: Mātāpitā bhaginī bhātaro ca
                    sabhāya vā yassa hontī sapakkhā
                    tesam pi guyhaṃ paramaṃ na saṃse
                    mantassa bhedaṃ parisaṃkamāno. || Ja_XVI:235 ||


  Ja_XVI.8(=518).14: Bhariyā ce purisaṃ vajjā komārī piyabhāṇinī
                    puttarūpayasūpetā ñātisaṃghapurakkhatā
                    tassāpi guyhaṃ paramaṃ na saṃse
                    mantassa bhedaṃ parisaṃkamāno ti. || Ja_XVI:236 ||


     Tattha amaro ti amaraṇasabhāvo satto nāma n'; atthi, paññāvidhā natthīti nakāro padasandhikaro, paññāvidhā atthīti attho, i. v. h.: nāgarāja loke amaro pi n'; atthi, paññāvidhāpi atthi, sā aññesaṃ paññākoṭṭhāsasaṃkhātā paññāvidhā attano jīvitahetu na ninditabbā ti, athavā paññāvidhā ti paññāsadisā na ninditabbā nāma, paññājātidhammā n'; atthi, taṃ kasmā nindasīti, yesaṃ pana paññāvidhānam pi na ninditabban ti pi pāṭho tesaṃ ujukam eva saccenā 'ti ādīsu vacīsaccena ca sucaritadhammena ca paññāsaṃkhātāya dhiyā ca indriyadamanena alabbhaṃ dullabhaṃ aṭṭhasamāpattiphalanibbānasaṃkhātam pi visesaṃ avyāharati āvahati taṃ nipphādeti naro idha,


[page 081]
8. Paṇḍarajātaka. (518.) 81
[... content straddling page break has been moved to the page above ...] tasmā nārahasi acelaṃ nindituṃ, attānam eva garaha, acelena hi attano paññāvantatāya upāyakusalatāya taṃ vañcetvā tvaṃ rahassaṃ gūḷhamantaṃ pucchito ti attho, paramā ti ete ubho bandhavānaṃ uttamabandhavā nāma, nāssa tatiyo ti assa puggalassa mātāpitūhi añño tatiyo satto anukampako nāma n'; atthi mantassa bhedaṃ parisaṃkamāno paṇḍito, tesaṃ mātāpitunnam pi paramaguyhaṃ na saṃseyya, tvaṃ pana mātāpitunam pi akathetabbaṃ acelassa kathesīti attho, sabhāyā vā ti suhadayamittā vā, sapakkhā ti petteyyamātulapitucchāmātucchādayo samānapakkhā ñātayo, tesampīti nesam pi ñātimittānaṃ na katheyya, tvaṃ pana acelakassa kathesi, attano va kujjhassū 'ti dīpeti, bhariyā vā ti komārī piyabhāṇinī puttehi ca rūpena ca yasena ca upetā evarūpā bhariyāpi ce ācikkhāhi me tava guyhan ti vadeyya tassāpi na saṃseyya.
     Tatoparā:

  Ja_XVI.8(=518).15: Na guyham atthaṃ vivareyya rakkheyya naṃ yathā nidhiṃ,
                    na hi pātukato sādhu guyho attho pajānatā. || Ja_XVI:237 ||


  Ja_XVI.8(=518).16: Thiyā guyhaṃ na saṃseyya amittassa ca paṇḍito
                    yo cāmisena saṃhīro hadayatthe no ca yo naro. || Ja_XVI:238 ||


  Ja_XVI.8(=518).17: Guyham attham asambuddhaṃ sambodhayati yo naro
                    mantabhedabhayā tassa dāsabhūto tikkhati. || Ja_XVI:239 ||


  Ja_XVI.8(=518).18: Yāvanto purisass'; atthaṃ guyhaṃ jānanti mantinaṃ
                    tāvanto tassa ubbegā, tasmā guyhaṃ na vissaje. || Ja_XVI:240 ||


  Ja_XVI.8(=518).19: Vivicca bhāseyya divā rahassaṃ,
                    rattiṃ giraṃ nātivelaṃ pamuñce,
                    upassutikā hi suṇanti mantaṃ,
                    tasmā manto khippam upeti bhedan ti || Ja_XVI:241 ||


pañca gāthā Ummaggajātake Pañcapaṇḍitapañhe āvibhavissanti.
     Tatoparāsu:

  Ja_XVI.8(=518).20: Yathāpi assa nagaraṃ mahantaṃ
                    āḷārakaṃ āyasaṃ Bhaddasālaṃ



[page 082]
82 XVI. Tiṃsanipāta.
                    samantakhātāparikhāupetaṃ
                    evam pi me te idha guyhamantā. || Ja_XVI:242 ||


  Ja_XVI.8(=518).21: Ye guyhamantā avikiṇṇavācā
                    deḷhā sadatthesu narā dujivhā
                    ārā amittā vyavajanti tehi
                    āsīvisā vā-r-iva sattusaṃghā ti dvīsu gāthāsu. || Ja_XVI:243 ||


     Bhaddasālan ti āpaṇādīhi sālādīhi sampannaṃ, samantakhātāparikhāupetan ti samantakhātāhi parikhāhi upetaṃ. evampi me ti evam pi mayhaṃ te purisā khāyanti katare ye idha guyhamantā, i. v. h.: yathā āḷādvārakassa ayomayanagarassa manussānaṃ upabhogo paribhogo anto hoti na abbhantarimā bahi nikkhamanti na bāhirā anto pavisanti aparāparaṃ sañcāro Chijjati gūḷhamantā purisā evarūpā honti attano gūḷhaṃ attano anto yeva jīrāpenti na aññassa kathentīti, daḷhā sadatthesū 'ti attano atthesu thirā, dujivhā ti Paṇḍarakaṃ nāgaṃ ālapati, vyavajantīti paṭikkamanti, āsīvisā vāriva sattusaṃghā ti ettha vā 'ti nipātamattaṃ, āsīvisā sattusaṃghārivā 'ti attho, yathā āsīvisato sattusaṃghā jīvitukāmā manussā ārā paṭikkamanti evaṃ tehi guyhamantehi narehi ārā amittā paṭikkamanti upagantuṃ otāraṃ na labhantīti vuttaṃ hoti.
     Evaṃ supaṇṇena dhamme kathite Paṇḍarako:

  Ja_XVI.8(=518).22: Hitvā gharaṃ pabbajito acelo
                    naggo muṇḍo carati ghāsahetu,
                    tamhī nu kho vivariṃ guyham atthaṃ,
                    atthā ca dhammā ca avāgat'; amhā. || Ja_XVI:244 ||


  Ja_XVI.8(=518).23: Kathaṃkaro cā hi supaṇṇarāja
                    kiṃsīlo kena vatena vattaṃ
                    samaṇo caraṃ hitvā mamāyitāni
                    kathaṃkaro saggam upeti ṭhānan ti āha. || Ja_XVI:245 ||


     Tattha ghāsahetū 'ti nissiriko kucchipūraṇatthāya khādaniyabhojaniyaṃ pariyesanto carati, avāgatamhā ti apagatā parihīn'; amhā, kathaṃkaro cā ti idaṃ nāgarājā naggassa samaṇābhāvaṃ ñatvā samaṇapaṭipattiṃ pucchanto āha,


[page 083]
8. Paṇḍarajātaka. (518.) 83
[... content straddling page break has been moved to the page above ...] tattha kiṃsīlo ti katarena ācārena samannāgato, kena vatenā 'ti katarena vatasamādānena vattanto, samano caran ti pabbajjāya sañcaranto taṇhāmamāyitāni hitvā kathaṃ samitapāpasamaṇo nāma hoti, saggan ti kathaṃkaronto ca suṭṭhu aggaṃ devanagaraṃ samaṇo upetīti.
     Supaṇṇo āha:

  Ja_XVI.8(=518).24: Hiriyā titikkhāya damena khantiyā
                    akkodhano pesuṇiyaṃ pahāya
                    samaṇo caraṃ hitvā mamāyitāni
                    evaṃkaro saggam upeti ṭhānan ti. || Ja_XVI:246 ||


     Tattha hiriyā ti samma nāgarāja ajjhattabahiddhāsamuṭṭhānehi hirottappehi titikkhāsaṃkhātāya adhivāsanakhantiyā indriyadamena ca upeto akujjhanasīlo pisuṇavācaṃ pahāya taṇhāmamāyitāni ca hitvā pabbajjāya caranto samaṇo nāma hoti, evaṃkaro yeva ca etāni hiriādīni ca kusalāni karonto saggam upeti ṭhānan ti.
     Imaṃ supaṇṇarājassa dhammakathaṃ sutvā Paṇḍarako jīvitaṃ yācanto

  Ja_XVI.8(=518).25: Mātā va puttaṃ taruṇaṃ tanujjaṃ
                    sampassa taṃ sabbagattaṃ phareti
                    evam pi me tvaṃ pātur ahu dijinda
                    mātā va puttaṃ anukampamāno ti gātham āha. || Ja_XVI:247 ||


     Tass attho: yathā mātā tanujaṃ attano sarīrajātaṃ taruṇaputtaṃ sampassaṃ disvā taṃ ure nipajjāpetvā thanaṃ pāyentī puttasamphassena sabbaṃ attano gattaṃ phareti na pi mātā puttato bhāyati na putto mātite evam pi me tvaṃ pātur ahu pātubhūto dijinda dijarāja, tasmā mātā va puttaṃ mudukena hadayena anukampamāno maṃ passa jīvitam me dehīti:
     Ath'; assa supaṇṇo jīvitaṃ dadanto itaraṃ g. ā.:

  Ja_XVI.8(=518).26: Hand'; ajja tvaṃ muñca vadhā dujivha
                    tayo hi puttā na hi añño atthi:



[page 084]
84 XVI. Tiṃsanipāta.
                    antevāsī dinnako atrajo ca,
                    rajassu, putt'; aññataro me ahosīti. || Ja_XVI:248 ||


     Tattha {muñcā} 'ti muñcaṃ, ayam eva vā pāṭho, dujivhā 'ti taṃ ālapati, añño ti añño catuttho putto nāma n'; atthi, antevāsīti sippaṃ vā uggaṇhanto pañhaṃ vā suṇanto santike vuttho, dinnako ti ayaṃ te putto hotū 'ti parehi dinno, rajassū 'ti abhiramassu, aññataro sīti tūsu puttesu aññataro antevāsiputto me tvaṃ jāto ti dīpeti.
     Evañ ca pana vatvā ākāsā otaritvā taṃ bhūmiyaṃ patiṭṭhāpesi.
     Tam atthaṃ pakāsento S. dve gāthā abhāsi:

  Ja_XVI.8(=518).27: Icc-eva vākyaṃ visajī supaṇṇo
                    bhumyā patiṭṭhāya dijo dujivhaṃ:
                    mutt'; ajja tvaṃ sabbabhayātivatto
                    thalūdake bohi mayābhigutto. || Ja_XVI:249 ||


  Ja_XVI.8(=518).28: Ātaṃkinaṃ yathā kusalo bhisakko
                    pipāsitānaṃ [udaka] rahado va sīto
                    vesmaṃ yathā himasisiraṭṭitānaṃ
                    evam pi te saraṇam ahaṃ bhavāmīti. || Ja_XVI:250 ||


     Tattha icceva vākyan ti iti evaṃ vacanaṃ vatvā taṃ nāgarājānaṃ vissajjesi, bhumyā ti so sayam pi bhūmiyaṃ patiṭṭhāya dijo taṃ dujivhaṃ samassāsento mutto ajjā tvaṃ ito paṭṭhāya sabbabhayātivatto thale ca udake ca mayā abhigutto rakkhito hohīti āha, ātaṃkinan ti gilānānaṃ, evaṃpi te ti evaṃ ahaṃ tava saraṇaṃ bhavāmīti
     "Gaccha tvan" ti taṃ uyyojesi. So nāgabhavanaṃ pāvisi.
Itaro pi supaṇṇabhavanaṃ gantvā "mayā Paṇḍarako nāgo sapathaṃ katvā saddahāpetvā vissajjito, kīdisaṃ nu kho mayi tassa hadayaṃ, vimaṃsissāmi nan" ti nāgabhavanaṃ gantvā supaṇṇavātaṃ akāsi. Taṃ disvā nāgo "supaṇṇarājā maṃ gahetuṇi āgato bhavissatīti" maññamāno vyāmasahassamattaṃ attabhāvaṃ māpetvā pāsāṇe ca vālukañ ca gilitvā bhāriko hutvā naṅguṭṭhaṃ heṭṭhā katvā bhogamatthake phaṇaṃ dhārayamāno nipajjitvā supaṇṇarājānaṃ ḍasitukāmo viya ahosi.


[page 085]
8. Paṇḍarajātaka (518.) 85
[... content straddling page break has been moved to the page above ...] Taṃ disvā supaṇṇo itaraṃ g. ā.:
  Ja_XVI.8(=518).29: Sandhiṃ katvā amittena aṇḍajena jalābuja (= II 53|15)
                    vivariya dāṭhaṃ sayasi, kuto taṃ bhayaṃ āgatan ti. || Ja_XVI:251 ||


     Taṃ sutvā nāgarājā tisso gāthā abhāsi:

  Ja_XVI.8(=518).30: Saṃketh eva amittasmiṃ, mittasmim pi na vissase, (II 53|22)
                    abhayā bhayam uppannaṃ api mūlāni kantati. || Ja_XVI:252 ||


  Ja_XVI.8(=518).31: Kathan nu vissase tyamhi yenāsi kalaho kato,
                    niccayattena ṭhātabbaṃ, so disamhi na rajjati || Ja_XVI:253 ||


  Ja_XVI.8(=518).32: Vissāsaye na ca naṃ vissaseyya,
                    asaṃkito ca saṃkito bhaveyya,
                    tathā tathā viññū parakkameyya
                    yathā yathā bhāvaṃ paro na jaññā ti. || Ja_XVI:254 ||


     Tattha abhayā ti abhayaṭṭhānabhūtā mittamhā bhayam uppannaṃ jīvitasaṃkhātāni mūlān eva kantati, tyamhīti tasmiṃ, yenāsīti yena saddhiṃ kalaho kato ahosi, niccayattenā 'ti niccaṃ paṭiyattena, so disamhi na rajjatīti so niccayatto tiṭṭhati, so attano sattūhi saddhiṃ vissāsavasena na rajjati, tato tesaṃ yathākāmakaraṇiyo na hotīti attho, vissāsaye ti paraṃ attani vissāsaya, taṃ pana sayaṃ na vissaseyya, parena asaṃkito attā va taṃ saṃkito bhaveyya, bhāvaṃ paro ti yathā yathā paṇḍito parakkamati tathā tathā tassa paro bhāvaṃ na jānāti. tasmā paṇḍitena viriyaṃ kattabbam evā 'ti dīpeti.
     Iti te aññamaññaṃ sallapitvā samaggā sammodamānā udho pi acelassa assamaṃ gamiṃsu.
     Tam atthaṃ pakāsento S.:

  Ja_XVI.8(=518).33: Te devavaṇṇī sukhumālarūpā
                    ubho samā sujayo puññagandhā



[page 086]
86 XVI. Tiṃsanipāta.
                    apāgamuṃ kārambiyaṃ acelaṃ
                    missībhūtā assavāhā va nāgā ti āha. || Ja_XVI:255 ||


     Tattha samā ti samānarūpā sadisasaṇṭhānā hutvā, sujayo ti sucayo parisuddhā ayam eva vā pāṭho, puññagandhā ti katakusalatāya puññagandhaṃ vissajjentā viya, missībhūtā ti hatthena hatthaṃ gahetvā kāyamissībhāvaṃ upagatā, assavāhā va nāgā ti dhurayuttakā rathavāhā dve assā viya purisanāgā tassa assamaṃ agamaṃsu, gantvā pana supaṇṇarājā cintesi: ayaṃ nāgarājā acelassa jīvitaṃ na dassati, etaṃ dussīlaṃ na vandissāmīti so bahi ṭhatvā nāgarājānam eva tassa santikaṃ pesesi.
     Taṃ sandhāya S. itaraṃ gātham āha;

  Ja_XVI.8(=518).34: Tato have Paṇḍarako acelaṃ
                    sayam [evaṃ] upāgamma idaṃ avoca:
                    mutt'; ajj'; ahaṃ sabbabhayātivatto,
                    na ha nūna tuyhaṃ manaso piy'; amhā ti. || Ja_XVI:256 ||


     Tattha piyamhā ti dussīlanaggabhoggamusāvādi nūna mayaṃ tava manaso na-ppiyā ahumhā ti taṃ paribhāsi.
     Tato acelo itaraṃ gātham āha:

  Ja_XVI.8(=518).35: Piyo hi me āsi supaṇṇarājā
                    asaṃsayaṃ Paṇḍarakena saccaṃ,
                    so rāgaratto va akāsim etaṃ
                    pāpaṃ kammaṃ sampajāno na mohā ti. || Ja_XVI:257 ||


     Tattha Paṇḍarakenā 'ti tayā Paṇḍarakena so mama piyataro ahosi saccam etaṃ, so ti so ahaṃ tasmiṃ supaṇṇe rāgena ratto hutvā etaṃ pāpakammaṃ jānanto va akāsiṃ na mohena ajānanto ti.
     Taṃ sutvā nāgarājā dve gāthā abhāsi:

  Ja_XVI.8(=518).36: Na me piyaṃ appiyaṃ vāpi hoti
                    sampassato lokam imaṃ parañ ca, (IV 127|17)
                    susaññatānaṃ hi viyañjanena
                    asaññato lokam imaṃ carāsi. || Ja_XVI:258 ||



[page 087]
8. Paṇḍarajātaka. (518.) 87

  Ja_XVI.8(=518).37: Ariyāvakāso si anariyo cāsi
                    asaññato saññatasannikāso,
                    kaṇhābhijātiko si anariyarūpo,
                    pāpaṃ bahuṃ duccaritaṃ acārīti. || Ja_XVI:259 ||


     Tattha na me ti ambho dussīlanaggamusāvādi pabbajitassa hi imañ ca parañ ca lokaṃ sampassato piyaṃ vā me appiyaṃ vāpi me ti na hoti, tvaṃ pana susaññatānaṃ sīlavantānaṃ vyañjanena pabbajitaliṅgena asaññato hutvā imaṃ lokaṃ vañcento carasi, ariyāvakāso sīti ariyapatirūpako asaññato ti kāyādīhi asaññato si, kaṇhābhijātiko ti kālakasabhāvo, anariyarūpo ti ahirikasabhāvo, acārīti akāsi.
     Iti naṃ garahitvā idāni abhisapanto imaṃ gātham āha:

  Ja_XVI.8(=518).38: Aduṭṭhassa tuvaṃ dūbhi dūbhī ca pisuṇo c'; asi,
                    etena saccavajjena muddhā [te] phalatu sattadhā ti. || Ja_XVI:260 ||


     Tass'; attho: ambho dūbhi tvaṃ aduṭṭhassa mittassa dūbhī ca pisuṇo cāsi, etena saccena muddhā te sattadhā phalatū 'ti.
     Iti nāgarājassa passantass'; eva acelassa sīsaṃ sattadhā phali, nisinnaṭṭhāne yev'; assa bhūmi vivaraṃ adāsi. So paṭhaviṃ pavisitvā Avīcimhi nibbatti, nāgarājasupaṇṇarājāno pi attano bhavanam eva agamaṃsu.
     S. tassa paṭhaviṃ paviṭṭhabhāvam pakāsento osānag. ā.:

  Ja_XVI.8(=518).39: Tasmā hi mittānaṃ na dubbhitabbaṃ.
                    mittaddubhā pāpiyo n'; atthi añño,
                    āsittasatto nihato pathavyā,
                    {Indassa} vākyena hi {Saṃvaro} hato ti. || Ja_XVI:261 ||


     Tattha tasmā ti yasmā mittadūbhikammassa pharuso vipāko tasmā, āsittasatto ti āsittavisena satto, indassā 'ti nāgindassa vākyena saṃvaro ti saṃvare ṭhito 'smīti paṭiññāya evaṃ paññāto ājīviko hato.


[page 088]
88 XVI. Tiṃsanipāta.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi Devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭho" ti vatvā j. s.: "Tadā acelo Devadatto ahosi, nāgarājā Sāriputto. supaṇṇarājā aham evā" 'ti. Paṇḍarajātakaṃ.

                      9. Sambulajātaka.
     Kā vedhamānā ti. Idaṃ S. J. v. Mallikaṃ deviṃ ā, k.
Vatthuṃ Kummāsapiṇḍajātake vitthāritam eva. Sā pana T-assa tiṇṇaṃ kummāsapiṇḍakānaṃ dānānubhāvena taṃ divasaṃ ñeva rañño aggamahesibhāvaṃ patvā pubbuṭṭhāyikādīhi pañcahi kalyāṇadhammehi samannāgatā ñāṇasampannā Buddhūpaṭṭhāyikā paṭidevatā ahosi, tassā patidevatābhāvo sakalanagare pākaṭo ahosi. Ath'; ekadivasaṃ dh.
k. s.: "āvuso Mallikā devī kira vattasampannā patidevatā" ti. s.
āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esā patidevatā yevā" 'ti vatvā a. ā.:
     A. B. Brahmadattassa rañño Sotthiseno nāma putto ahosi, taṃ rājā vayappattaṃ uparajje patiṭṭhāpesi, Sambulā nāma aggamahesī ahosi uttamarūpadharā sarīrappabhāsampannā, nivāte jalamānā dīpasikhā viya khāyati. Aparabhāge Sotthisenassa sarīre kuṭṭhaṃ uppajji, vejjā tikicchituṃ nāsakkhiṃsu. So bhijjamāne kuṭṭhe paṭikkūlo hutvā vippaṭisāraṃ patvā "ko me rajjen'; attho, araññe anāthamaraṇaṃ marissāmīti" rañño ārocāpetvā itthāgāraṃ chaḍḍetvā nikkhami. Sambulā bahūhi upāyehi nivattiyamānāpi anivattitvā "ahaṃ taṃ sāmi araññe paṭijaggissāmīti" vatvā saddhiṃ yeva nikkhami. So araññaṃ pavisitvā sulabhaphalāphale {chāyūdakasampanne} padese paṇṇasālaṃ katvā vāsaṃ kappesi.
Rājadhītā taṃ paṭijaggi, kathaṃ: sā hi pāto uṭṭhāya assamapadaṃ sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā dantakatthañ ca mukhadhovanañ ca upanāmetvā mukhe dhote nānāosadhāni piṃsitvā tassa vaṇe makkhetvā madhurāni phalāphalāni khādāpetvā mukhaṃ vikkhāletvā hatthesu dhotesu


[page 089]
9. Sambulajātaka. (519.) 89
[... content straddling page break has been moved to the page above ...] "appamatto hohi devā" 'ti vatvā vanditvā pacchikhanittiaṃkuse ādāya phalāphalatthāya araññaṃ pavisitvā phalāphalāni āharitvā ekamante ṭhapetvā ghaṭena udakaṃ āharitvā nānācuṇṇehi ca mattikāhi ca Sotthisenaṃ nahāpetvā puna madhuraphalāphalāni upanāmetvā paribhogāvasāne vāsitapānīyaṃ upanāmetvā sayaṃ phalāphalāni paribhuñjitvā padarattharakaṃ saṃvidahitvā tasmiṃ tattha nipanne tassa pāde dhovitvā sīsaparikammapiṭṭhiparikammapādaparikammāni katvā sayanapassaṃ upagantvā nipajji, eten'; upāyena sāmikaṃ paṭijaggi.
Sā ekadivasaṃ araññā phalāphalāni āharantī ekaṃ girikandaraṃ disvā sīsato pacchiṃ otāretvā kandaratīre ṭhatvā "nahāyissāmīti" otaritvā haliddāya sarīraṃ ubbaṭṭetvā nahātvā sudhotasarīrā uttaritvā vākacīraṃ nivāsetvā kandaratīre aṭṭhāsi. Ath'; assā sarīrappabhāya vanaṃ ekobhāsaṃ ahosi. Tasmiṃ khaṇe eko dānavo gocaratthāya caranto taṃ disvā paṭibaddhacitto hutvā gāthadvayam āha:

  Ja_XVI.9(=519).1: Kā vedhamānā girikandarāyaṃ
                    ekā tuvaṃ tiṭṭhasi saññatūru,
                    puṭṭhāsi me pāṇipameyyamajjhe,
                    akkhāhi me nāmañ ca bandhave ca. || Ja_XVI:270 ||


  Ja_XVI.9(=519).2: Obhāsayaṃ vanaṃ rammaṃ sīhavyagghanisevitaṃ
                    kā vā tvam asi kalyāṇi, kassa vā tvaṃ sumajjhime,
                    abhivādemi taṃ bhadde, dānav'; āhaṃ, nam'; atthu te ti. || Ja_XVI:271 ||


     Tattha vedhamānā ti nahātamattatāya sītabhāvena kampamāna, aññatūrū 'ti sampiṇḍitūru uttamaūrulakkhaṇe, pāṇipameyyamajjhe ti hatthena minitabbamajjhe,


[page 090]
90 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] kā vā tvan ti kā vā tvaṃ, abhivādemīti vandāmi, dānavāhan ti ahaṃ eko dānavo, ayaṃ namakkāro tava atthu, añjalin te paggaṇhāmīti avaca.
     Sā tassa vacanaṃ sutvā tisso gāthā abhāsi:

  Ja_XVI.9(=519).3: Yo putto Kāsirājassa Sotthiseno ti taṃ vidū
                    tassāhaṃ Sambulā bhariyā, evaṃ jānāhi dānava,
                    [abhivādemi taṃ bhante, Sambulāhaṃ, nam'; atthu te ti]. || Ja_XVI:272 ||


  Ja_XVI.9(=519).4: Vedehaputto bhaddan te vane vasati āturo,
                    tam ahaṃ rogasammattaṃ ekā ekaṃ upaṭṭh'; ahaṃ. || Ja_XVI:273 ||


  Ja_XVI.9(=519).5: Ahañ ca vanam uñchāya madhumaṃsaṃ migābilaṃ.
                    yadā harāmi taṃ bhakkho, tassa nūn'; ajja nādhatīti. || Ja_XVI:274 ||


     Tattha Vedeha putto ti Vedeharājadhītāya putto, rogasammattan ti rogapīḷitaṃ, upaṭṭhahan ti upaṭṭhāmi patijaggāmi, upaṭṭhitā ti pi pāṭho, vanamuñchāyā 'ti vanaṃ uñchitvā cariyaṃ caritvā, madhumaṃsan ti nimmakkhi kamadhuñ ca migābilamaṃsañ ca sīhavyagghamigehi khāditamaṃsato atirittaṃ koṭṭhāsaṃ, taṃ bhakkho ti yaṃ āharāmi taṃ bhakkho vā, so mama sāmiko, tassa nūnajjā 'ti tassa maññe ajja ahāraṃ alabhamānassa sarīraṃ ātape pakkhittapadumaṃ viya nādhati upatappati milāyati.
     Tatoparaṃ dānavassa ca tassā ca vacanapaṭivacanagāthā honti:

  Ja_XVI.9(=519).6: Kiṃ vane rājaputtena āturena karissasi
                    Sambule pariciṇṇena, ahaṃ bhattā bhavāmi te. || Ja_XVI:275 ||


  Ja_XVI.9(=519).7: Sokaṭṭāya durattāya kiṃ rūpaṃ vijjate mama,
                    aññaṃ pariyesa bhaddan te abhirūpataraṃ mayā. || Ja_XVI:276 ||


  Ja_XVI.9(=519).8: Ehi maṃgirim āruyha, bhariyā mayhaṃ catussatā,
                    tāsaṃ tvaṃ pavarā hohi sabbakāmasamiddhinī. || Ja_XVI:277 ||


  Ja_XVI.9(=519).9: Nanu hāṭakavaṇṇābhe yaṃ kiñci manas'; icchasi
                    sabban taṃ pacuraṃ mayhaṃ, ramasv-ajja mayā saha. || Ja_XVI:278 ||



[page 091]
9. Sambulajātaka. (519.) 91

  Ja_XVI.9(=519).10: No ce tuvaṃ maheseyyaṃ Sambule kārayissasi
                    alaṃ tvaṃ pātarāsāya maññe bhakkhā bhavissasi. || Ja_XVI:279 ||


  Ja_XVI.9(=519).11: Tañ ca sattajaṭo luddo kaḷāro purisādako
                    vane nāthaṃ apassantiṃ Sambulaṃ aggahī bhuje. || Ja_XVI:280 ||


  Ja_XVI.9(=519).12: Adhipannā pisācena luddenāmisacakkhunā
                    sā ca sattuvasam pattā patim evānusocati. || Ja_XVI:281 ||


  Ja_XVI.9(=519).13: Na me idaṃ tathā dukkhaṃ yaṃ maṃ khādeyya rakkhaso
                    yañ ce me ayyaputtassa mano hessati aññathā. || Ja_XVI:282 ||


  Ja_XVI.9(=519).14: Na santi devā, pavasanti nūna, (II 123|15)
                    na ha nūna santi idha lokapālā,
                    sahasā karontānaṃ asaññatānaṃ
                    na ha nūna santi paṭisedhitāro ti. || Ja_XVI:283 ||


     Tattha pariciṇṇenā 'ti tena āturena pariciṇṇena kiṃ karissasi, sokaṭṭāyā 'ti sokāturāya, sokaṭṭhāyā ti pi pāṭho soke ṭhitāyā 'ti attho, durattāyā 'ti duggatakapaṇabhāvappattāya attabhāvāyā, ehi man ti mā tvaṃ duratt'; amhīti cintayi, etaṃ mama girimhi dibbavimānaṃ ehi. imaṃ giriṃ abhiruyha, catussatā ti tasmiṃ me vimāne aparāpi catussatā bhariyāyo atthi, sabbantan ti yaṃ kiñci upabhogaparibhogāya vatthābharaṇādikaṃ icchasi sabban taṃ nanu mayhaṃ pacuraṃ bahuṃ sulabhaṃ, tasmā kapaṇ'; amhīti mā cintayi, ehi mayā saha ramassū 'ti vadati, maheseyyan ti bhadde Sambule no ce me tvaṃ mahesibhāvaṃ kāressasi pariyatta tvaṃ mama pātarāsāya, tena taṃ balakkārena vimānaṃ nessāmi, tatra maṃ asaṃgaṇhantī mama sve pāto va bhakkhā bhavissasīti, taṃ cā 'ti evaṃ vatvā so sattahi jāṭāhi samannāgato dāruṇo nikkhantadanto tasmiṃ vane kiñci attano nāthaṃ apassantiṃ Sambulaṃ bhuje aggahesi, adhipannā ti ajjhotthaṭā, āmisacakkhunā ti kilesalolena, patimevā 'ti attano acintetvā patim eva anusocati, mano hessatīti maṃ cirāyantiṃ viditvā aññathā cittaṃ bhavissati, na santi devā ti idaṃ sā dānavena bhuje gahitā devatujjhāpanaṃ karontī āha, lokapālā ti evarūpānaṃ sīlavantīnaṃ patidevatānaṃ pālakā lokapālā nūna idhaloke na santīti paridevati.


[page 092]
92 XVI. iṃsanipāta.
     Ath'; assā sīlatejena Sakkabhavanaṃ kampi, Paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko āvajjanto taṃ kāraṇaṃ ñatvā vajiraṃ ādāya vegenāgantvā dānavassa matthake ṭhatvā itaraṃ g. ā.:

  Ja_XVI.9(=519).15: Itthīnam esā pavarā yasassinī
                    santā samā aggi-r-iv'; uggatejā,
                    tañ ce tuvaṃ rakkhasādesi kaññaṃ
                    muddhā va hi sattadhā te phaleyya,
                    mā tvaṃ jahī muñca patibbatā yā 'ti. || Ja_XVI:284 ||


     Tattha santā ti upasantā atha vā paṇḍitā ñāṇasampannā, samā ti kāyavisamādirahitā, adesīti khādasi, phaleyyā 'ti iminā Indavajirena pahaṭaṃ bhijjetha, mā tvaṃ jahīti tvaṃ imaṃ patibbataṃ mā vāraya.
     Taṃ sutvā dānavo Sambulaṃ vissajjesi. Sakko puna pi "so esa evarūpaṃ kareyyā" 'ti cintetvā dānavaṃ devasaṃkhalikāya bandhitvā puna anāgamanāya tatiye pabbatantare vissajjesi, rājadhītaraṃ appamādena ovaditvā sakaṭṭhānam eva gato. Rājādhītāpi atthamite suriye candālokena assamaṃ pāpuṇi.
     T. a. p. S. aṭṭha gāthā abhāsi:

  Ja_XVI.9(=519).16: Sā ca assamam āgañchi pamuttā purisādakā
                    nīḷaṃ phalinasakuṇīva gatasiṃgaṃ va ālayaṃ. || Ja_XVI:285 ||


  Ja_XVI.9(=519).17: Sā tattha paridevesi rājaputtī yasassinī
                    Sambulā utumattakkhā vane nāthaṃ apassantī: || Ja_XVI:286 ||


  Ja_XVI.9(=519).18: Samaṇe brāhmaṇe vande sampannacaraṇe ise.
                    rājaputtaṃ apassantī tumhaṃ hi saraṇaṃ gatā. || Ja_XVI:287 ||


  Ja_XVI.9(=519).19: Vande sīhe ca vyagghe ca ye ca aññe vane migā
                    rājaputtaṃ etc. || Ja_XVI:288 ||


  Ja_XVI.9(=519).20: Tiṇalatāni osadhyo pabbatāni vanāni ca etc. || Ja_XVI:289 ||

  Ja_XVI.9(=519).21: Vande indīvarīsāmaṃ rattiṃ nakkhattamāliniṃ etc. || Ja_XVI:290 ||


[page 093]
9 Sambulajātaka (519.) 93

  Ja_XVI.9(=519).22: Vande Bhāgīrathiṃ gaṅgaṃ savantīnaṃ paṭiggahaṃ etc. || Ja_XVI:291 ||

  Ja_XVI.9(=519).23: Vande ahaṃ [pabbata]-rājaseṭṭhaṃ
                    Himavantaṃ siluccayaṃ etc, || Ja_XVI:292 ||


     Tattha nīḷaṃ phalinasakuṇīvā 'ti yathā sakuṇikā mukhatuṇḍakena gocaraṃ gahetvā kenaci upaddavena sakuṇapotakānaṃ phalinattā phalinasakuṇī nīḷaṃ āgaccheyya yathā vā gatasiṃgan ti nikkhantavacchakaṃ ālayaṃ suññaṃ vacchakasālaṃ vacchagiddhinī dhenu āgaccheyya evaṃ suññaṃ assamaṃ |āgañchīti attho, tadā hi Sotthiseno Sambulāya cirāyamānāya itthiyo nāma lolā paccāmittam pi me gahetvā āgaccheyyā 'ti parisaṃkanto paṇṇasālato nikkhamitvā gacchantaraṃ pavisitvā nisīdi, tena vuttaṃ utumattakkhā ti sokavegasaṃjātena uṇhautunā mattalocanā, apassantīti tasmiṃ vane nāthaṃ attano patiṭṭhaṃ apassantī ito c'; ito ca sandhāvamānā paridevati, tattha samaṇe brāhmaṇe ti samitapāpabāhitapāpasamaṇabrāhmaṇena saha sīlānaṃ aṭṭhannaṃ samāpattinaṃ vasena sampannacaraṇe ise vande ti, evaṃ vatvā rājaputtaṃ apassantī tumhākaṃ saraṇaṃ gat'; amhi, sace me sāmikassa nisinnaṭṭhānaṃ jānātha ācikkhathā 'ti paridevesīti attho, sesagāthāsu pi es'; eva nayo, tiṇalatāni osadhyo ti antopheggubāhisāratiṇāni ca latāni ca antosāraosadhiyo ca, imaṃ gāthaṃ tiṇādisu nibbattadevatā sandhāyāha, indīvarīsāman ti indīvarīpupphasamānavaṇṇaṃ, tumhaṃhīti ratiṃ sandhāya tam pi aham pīti āha, Bhāgīrathin ti evaṃpariyāyanāmikaṃ gañhaṃ, savantīnan ti aññāsaṃ bahunnaṃ nadīnaṃ paṭiggāhikagaṅgāya nibbattadevataṃ sandhāy'; evam āha, Himavante pi es'; eva nayo.
     Taṃ evaṃ {paridevamānaṃ} disvā Sotthiseno cintesi: "ayaṃ ativiya paridevati, na kho pan'; assā bhāvaṃ jānāmi, sace mayi sinehena etaṃ karoti hadayam pi ‘ssā phaleyya, parigaṇhissāmi tāva nan" ti gantvā paṇṇasāladvāre nisīdi. Sāpi paridevamānā paṇṇasāladvāraṃ gantvā uassa pāde vanditvā "kuhiṃ gato si devā" 'ti āha. Atha naṃ 'so "bhadde tvaṃ aññesu divasesu na imāya velāya āgacchasi,


[page 094]
94 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] ajja atisāyaṃ āgatāsīti" pucchanto gātham āha:

  Ja_XVI.9(=519).24: Atisāyaṃ vatāgañchi rājaputti yasassini,
                    kena nu jja samāgañchi, ko te piyataro mayā ti. || Ja_XVI:293 ||


     Atha naṃ sā "ahaṃ ayyaputta phalāphalāni ādāya āgacchantī ekaṃ dānavaṃ passiṃ, so mayi paṭibaddhacitto hutvā maṃ hatthe gaṇhitvā ‘sace me vacanaṃ na karosi khādissāmi tan'; ti āha, ahaṃ tāya velāya taṃ ñeva anusocantī evam paridevin" ti vatvā

  Ja_XVI.9(=519).25: Idaṃ kho 'haṃ tadāvocaṃ gahitā tena sattunā,
                    na me idaṃ tathā dukkhaṃ yaṃ maṃ khadeyya rakkhaso
                    yañ ce me ayyaputtassa mano hessati aññathā ti g. ā. || Ja_XVI:294 ||


     Ath'; assa sesam pi pavattiṃ ārocentī "tena panāhaṃ deva dānavena gahitā attānaṃ vissajjāpetuṃ asakkontī devatujjhāpanakammaṃ akāsiṃ, atha Sakko vajirahattho āgantvā ākāse ṭhito dānavaṃ santajjetvā maṃ vissajjāpetvā taṃ devasaṃkhalikāya bandhitvā tatiye pabbatantare khipitvā pakkāmi, ev'; āhaṃ Sakkaṃ nissāya jīvitaṃ labhin" ti āha. Taṃ sutvā Sotthiseno "bhadde hotu, mātugāmassa antare saccaṃ nāma dullabhaṃ, Himavante bahū vanacarakatāpasavijjādharādayo vasanti, ko tuyhaṃ saddahissatīti" vatvā gātham āha:

  Ja_XVI.9(=519).26: Corīnaṃ bahubuddhīnaṃ yāsu saccaṃ sudullabhaṃ
                    thīnaṃ bhāvo durājāno macchassevodake gatan ti. || Ja_XVI:295 ||


     Sā tassa vacanaṃ sutvā "ayyaputta ahaṃ taṃ asaddahantaṃ mama saccabalen'; eva tikicchissāmīti" udakalasaṃ pūretvā saccakiriyaṃ katvā tassa sīse udakaṃ āsiñcantī


[page 095]
9. Sambulajātaka. (519.) 95

  Ja_XVI.9(=519).27: Tathā maṃ saccaṃ pāletu pālayissati ce mamaṃ
                    yathāhaṃ nābhijānāmi aññaṃ piyataraṃ tayā,
                    etena saccavajjena vyādhi te vūpasammatū 'ti g. ā. || Ja_XVI:296 ||


     Tattha tathāsaddo ce maman ti iminā saddhiṃ yojetabbo, i. v. h: yathāhaṃ vadāmi tathā mama saccaṃ, atha maṃ idāni pi pāletu āyatim pi pālessati, idāni me vacanaṃ suṇa: yathāhaṃ nābhijānāmīti, potthakesu pana tathā maṃ saccaṃ pāletīti likhitaṃ taṃ Aṭṭhakathāyan n'; atthi
     Evaṃ tāya saccakiriyaṃ katvā udake āsittamatte yeva Sotthisenassa kuṭṭhaṃ ambiladhotaṃ viya tambamalaṃ tāvad eva apagañchi. Te katipāhaṃ tattha vasitvā araññato nikkhamma Bārāṇasiṃ patvā uyyānaṃ pavisiṃsu. Rājā tesaṃ āgatabhāvaṃ ñatvā uyyānaṃ gantvā tatth'; eva Sotthisenassa chattaṃ ussāpetvā Sambulaṃ aggamahesiṭṭhāne abhisiñcāpetvā nagaraṃ pavesetvā sayaṃ isipabbajjaṃ pabbajitvā uyyāne vāsaṃ kappesi, rājanivesane yeva nibaddhaṃ bhuñji. Sotthiseno pi Sambulāya aggamahesiṭṭhānamattaṃ eva adāsi, na pana koci sakkāro ahosi, atthibhāvam pi 'ssā va na aññāsi, aññah'; eva itthīhi saddhiṃ abhirami. Sambulā sapattirosena kisā ahosi uppaṇḍuppaṇḍukajātā dhamanisanthatagattā Sā ekadivasaṃ sokavinodanatthaṃ bhuñjituṃ āgatassa sasuratāpasassa santikaṃ gantvā taṃ katabhattakiccaṃ vanditvā ekamantaṃ nisīdi. So taṃ milātindriyaṃ disvā

  Ja_XVI.9(=519).28: Ye kuñjarā sattasatā uḷārā
                    rakkhanti rattindivam uyyutāvudhā
                    dhanuggahānañ ca satāni soḷasa
                    kathaṃvidhe passati bhadde sattavo ti g. ā. || Ja_XVI:297 ||


     Tass'; attho: bhadde Sambule ye amhākaṃ sattasatā kuñjarā te va khaggagatānaṃ yodhānaṃ ca vasena uyyutāvudhā aparāni ca soḷasa dhanuggahasatāni rattindivaṃ Bārāṇasiṃ rakkhanti,


[page 096]
96 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] evaṃ surakkhite nagare kathaṃvidhe tvaṃ sattavo passasi, yassā tava sāsaṃkā sappaṭibhayā araññā āgatakāle pabhāsampannaṃ sarīraṃ idāni pana milātapaṇḍupalāsavaṇṇā ativiya kilantindriyāsi, kassa nāma tvam bhāyasīti.
     Sā tassa vacanaṃ sutvā "putto te deva mayi na purimasadiso" ti vatvā pañca gāthā abhāsi:

  Ja_XVI.9(=519).29: Alaṃkatāyo padumuttarattacā
                    virāgitā passati haṃsagaggarā,
                    tāsaṃ suṇitvā mitagītavādinaṃ
                    na 'dāni me tāta tathā yathā pure. || Ja_XVI:298 ||


  Ja_XVI.9(=519).30: Suvaṇṇasaṃkaccadharā suviggahā
                    alaṃkatā mānusiy'; accharūpamā
                    senūpiyā tāta aninditaṅgiyo
                    khattiyakaññā paṭilābhayanti naṃ. || Ja_XVI:299 ||


  Ja_XVI.9(=519).31: Sace ahaṃ tāta tathā yathā pure
                    patīta uñchāya punā vane bhare
                    sammānaye maṃ na ca maṃ vimānaye
                    ito pi me tāta tato varaṃ siyā. || Ja_XVI:300 ||


  Ja_XVI.9(=519).32: Yaṃ annapāne vipulasmi ohite
                    nārī vimaṭṭhābharaṇā alaṃkatā
                    sabbaṅgupetā patino va appiyā
                    ābajjha tassā maraṇaṃ tato varaṃ. || Ja_XVI:301 ||


  Ja_XVI.9(=519).33: Api ce daḷiddā kapaṇā anāḷhiyā
                    kālādutīyā patino ca sā piyā
                    sabbaṅgupetāya pi appiyāya
                    ayam eva seyyā kapaṇāpi yā piyā ti. || Ja_XVI:302 ||


     Tattha padumuttarattacā ti padumagabbhasadisauttarattacā, sabbāsaṃ sarīrato suvaṇṇābhā niccharantīti vā dīpeti, virāgitā ti vilaggasarīrā tanumajjhā ti attho,


[page 097]
9. Sambulajātaka. (519.) 97
[... content straddling page break has been moved to the page above ...] haṃsagaggarā ti evarūpā haṃsamadhurassarā nāriyo passati, tāsan ti so tava putto tāsaṃ nārīnaṃ gītādīnaṃ sutvā idāni me tāta yathā pure tathā na vattatīti vadati, suvaṇṇasaṃkaccadharā ti suvaṇṇamayā ekaccālaṃkāradharā, alaṃkatā ti nānālaṃkārapatimaṇḍitā, mānusiyaccharūpamā ti mānusiyo accharūpamā, senūpiyā ti sayanūpagatā, nan ti taṃ tava puttaṃ paṭilābhayanti, sace ahan ti tāta yathā pure sace ahaṃ puna pi taṃ patiṃ tath'; eva kuṭṭharogena vanaṃ paviṭṭhaṃ uñchāya tasmiṃ vane bhare puna pi maṃ so sammāneyya na vimāneyya tato me ito pi Bārāṇasirajjato taṃ araññaṃ eva varaṃ siyā ti sapattirosena sussantiyā ti dīpeti, yamannapāne ti yaṃ annapāne, ohite ti ṭhapite paṭiyatte, iminā {bhavannapānaṃ} gharaṃ dasseti, ayaṃ kir'; assa adhippāyo: yā nārī vipulannapāne pi ghare ekikā va asampattisamānā vimaṭṭhābharaṇā nānāalaṃkārehi alaṃkatā sabbehi guṇehi upetā patino ca appiyā hoti ābajjha gīvāya valliṃ vā rajjuṃ vā bandhitvā tassa tato gharāvāsato |maraṇam eva varataran ti, anāḷhiyā ti nā āḷhikā, kālādutiyā ti nipajjanakakaṭasārakadutiyā, seyyā ti kapaṇāpi samānā sā patino piyā ayam eva uttamā ti.
     Evaṃ tāya attano parisussanakāraṇe tāpasassa kathite tāpaso rājānaṃ pakkosāpetvā "tāta Sotthisena tayi kuṭṭharogābhibhūte araññaṃ pavisante tayā saddhiṃ pavisitvā taṃ upaṭṭhahantī attano saccabalena tava rogaṃ |vūpasametvā yā te rajjapatiṭṭhānakāraṇaṃ akāsi tassā nāma tvaṃ n'; eva ṭhitaṭṭhānaṃ na nisinnaṭṭhānaṃ jānāsi, ayuttaṃ te kataṃ, mittadūbhikammaṃ nām'; etaṃ pāpikan" ti vatvā puttaṃ ovadanto

  Ja_XVI.9(=519).34: Sudullabh'; itthī purisassa yā hitā,
                    bhatt'; itthiyā dullabho yo hito ca,
                    hitā ca te sīlavatī ca bhāriyā,
                    janinda dhammañ cara Sambulāyā 'ti gātham āha. || Ja_XVI:303 ||


     Tass'; attho: tāta yā purisassa hitā muducittā anukampikā itthi yo ca bhattā itthiyā hito kataguṇaṃ jānāti ubho pi te sudullabhā, ayañ ca Sambulā tuyhaṃ hitā c'; eva sīlasampannā ca,


[page 098]
98 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] tasmā etissā dhammañ cara, kataguṇaṃ jānitvā muducitto hohi, cittam assā paritosehīti.
     Evaṃ so puttassa ovādaṃ datvā uṭṭhāya pakkāmi. Rājā pitari gate Sambulaṃ pakkosāpetvā "bhadde ettakaṃ kālaṃ mayā katadosaṃ khama, ito paṭṭhāya sabbissariyaṃ tuyham eva dammīti" osānagātham āha:

  Ja_XVI.9(=519).35: Sace tuvaṃ vipule laddhabhoge
                    issāvatiṇṇā maraṇaṃ upesi
                    ahañ ca te bhadde imā ca kaññā
                    sabbe va te vacanakarā bhavāmā 'ti. || Ja_XVI:304 ||


     Tass'; attho: bhadde Sambule sace tvaṃ ratanarāsimhi ṭhapetvā abhisiñcitvā aggamahesiṭṭhānavasena vipulabhoge labhitvāpi issāya otiṇṇā maraṇaṃ upesi ahañ ca imā ca rājakaññāyo sabbe tava vacanakarā bhavāma tvaṃ yathādhippāyaṃ imaṃ rajjaṃ vicārehīti sabbissariyam tassā adāsi.
     Tato paṭṭhāya ubho samaggāvāsaṃ vasantā dānādīni puññānikatvā yathākammaṃ gamaṃsu Tāpaso jhānābhiññaṃ nibbattetvā Brahmalokūpago ahosi.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi Mallikā patidevatā yevā" 'ti vatvā j. s.: "Tadā Sambulā Mallikā ahosi, Sotthiseno Kosalarājā, pitā tāpaso aham evā" 'ti. Sambulajātakaṃ.

                      10. Gaṇḍatindujātaka.
     Appamādo ti. Idaṃ. S. J. v. rājovādaṃ ā. k. Rājovādo heṭṭhā vitthārito.
     Atīte pana Kampillaraṭṭhe Uttarapañcālanagare Pañcālo nāma rājā agatigamane ṭhito adhammena pamatto rajjaṃ kāresi. Ath'; assa amaccādayo sabbe pi adhammikā jātā. Balipīḷitā raṭṭhavāsino puttadāre ādāya araññe migā viya cariṃsu. gāmaṭṭhāne gāmo nāma nāhosi, manussā rājapurisabhayena divā gehe vasituṃ na sakkonti,


[page 099]
10. Gaṇḍatindajātaka. (520.) 99
[... content straddling page break has been moved to the page above ...] gehāni kaṇṭhakasākhāhi parikkhipitvā aruṇe uggacchante yeva araññaṃ pavisanti, divā rājapurisā vilumpanti rattiṃ corā Tadā Bo.
bahinagare gaṇḍatindurukkhe devatā hutvā nibhatti, anusaṃvaccharaṃ rañño santikā sahassagghaṇakaṃ balikammaṃ labhati, so cintesi: "ayaṃ rājā pamatto rajjaṃ kāreti, sakalaraṭṭhaṃ vinassati, ṭhapetvā maṃ añño rājānaṃ patirūpe nivesetuṃ samattho nāma n'; atthi, upakārako cāpi me anusaṃvaccharaṃ sahassabalinā pūjesi, ovadisāmi nan" ti so rattibhāge rañño sirigabbhaṃ pavisitvā ussīsakapasse ṭhatvā obhāsaṃ vissajjento ākāse aṭṭhāsi. Rājā taṃ bālasuriyaṃ viya jalamānaṃ disvā "ko si tvaṃ, kena vā kāraṇenāgato" ti pucchi.
So tassa vacanaṃ sutvā "mahārāja ahaṃ tindukadevatā, tuyhaṃ ovādaṃ dassāmīti āgato mhīti". "kiṃ ovādam nāma dassasīti" evaṃ vutte M. "mahārāja, tvaṃ pamatto hutvā jajjaṃ kāresi, tena te sakalaraṭṭhaṃ bhataviluttaṃ viya vinaṭṭhaṃ, rājāno nāma pamādena rajjaṃ kārentā sakalaraṭṭhassāpi sāmino na honti, diṭṭhe va dhamme vināsaṃ patvā samparāye pana mahānirāye nibbattanti, tesu ca pamādaṃ āpannesu antojānā bahijanā pi 'ssa pamattā va honti, tasmā raññā atirekena appamattena bhavitabban" ti vatvā dhammadesanaṃ paṭṭhapento āha:

  Ja_XVI.10(=520).1: Appamādo amatapadaṃ, pamādo maccuno padaṃ, (Dhp. v. 21)
                    appamattā na mīyanti, ye pamattā yathāmatā. || Ja_XVI:305 ||


  Ja_XVI.10(=520).2: Madā pamādo jāyetha, pamādā jāyate khayo,
                    khayā padosā jāyanti, mā mado bharatūsabha. || Ja_XVI:306 ||


  Ja_XVI.10(=520).3: Bahū hi khattiyā jīnā atthaṃ raṭṭhaṃ pamādino
                    atho pi gāmino gāmā anāgārā agārino. || Ja_XVI:307 ||



[page 100]
100 XVI. Tiṃsanipāta.

  Ja_XVI.10(=520).4: Khattiyassa pamattassa raṭṭhasmiṃ raṭṭhavaddhana
                    sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ. || Ja_XVI:308 ||


  Ja_XVI.10(=520).5: N'; esa dhammo mahārāja, ativelaṃ pamajjasi,
                    iddhaṃ phītaṃ janapadaṃ corā viddhaṃsayanti taṃ. || Ja_XVI:309 ||


  Ja_XVI.10(=520).6: Na te puttā bhavissanti na hiraññaṃ na dhāniyaṃ,
                    raṭṭhe vilumpamānamhi sabbabhogehi jīyasi. || Ja_XVI:310 ||


  Ja_XVI.10(=520).7: Sabbabhogaparijiṇṇaṃ rājānaṃ cāpi khattiya
                    ñātimittā suhajjā ca na naṃ maññanti khattiyaṃ, || Ja_XVI:311 ||



  Ja_XVI.10(=520).8: Hatthārūhā anīkaṭṭhā rathikā pattikārikā
                    tam evam upajīvantā na naṃ maññanti khattiyaṃ. || Ja_XVI:312 ||


  Ja_XVI.10(=520).9: Asaṃvihitakammantaṃ bālaṃ dummantimantitaṃ
                    sirī jahati dummedhaṃ jiṇṇaṃ va urago tacaṃ. || Ja_XVI:313 ||


  Ja_XVI.10(=520).10: Susaṃvihitakammantaṃ kāluṭṭhāyiṃ atanditaṃ --
                    sabbe bhogābhivaḍḍhanti gāvo sausabhā-m-iva. || Ja_XVI:314 ||


  Ja_XVI.10(=520).11: Upassutiṃ mahārāja raṭṭhe janapade cara,
                    tattha disvā ca sutvā ca tato taṃ paṭipajjasīti. || Ja_XVI:315 ||


     Tattha appamādo ti satiyā avippavāso, amatapadan ti amatassa nibbānassa padaṃ adhigamakāraṇaṃ, maccuno padan ti maraṇassa kāraṇaṃ, pamatto hi vipassanaṃ avaḍḍhetvā appaṭisandhikabhāvaṃ pattuṃ asakkonto punappuna saṃsāre jāyati c'; eva mīyati ca, tasmā pamādo maccuno padaṃ nāma, na mīyantīti vipassanaṃ vaḍḍhetvā appaṭisandhikabhāvaṃ pattā puna saṃsāre anibbattantā na mīyanti nāma, ye pamattā ti mahārāja ye puggalā pamattā te yathāmatā tath'; eva daṭṭhabbā, tasmā aniccasādhanatāya tassāpi hi ahaṃ dānaṃ dassāmi sīlaṃ rakkhissāmi uposathakammaṃ karissāmi kalyāṇakammaṃ karissāmīti ābhogo vā patthanā vā pariyuṭṭhānaṃ vā n'; atthi, appattaviññāṇattā pamattassāpi appamādābhāvā ti, tasmā ubho p'; ete ekadivasā va, madā ti mahārāja ārogyayobbanajīvitamadāsaṃkhātā tividhā madā pamādo nāma jāyati, so pamatto pamādam āpanno pāṇātipātādīni pāpakammāni karoti, atha naṃ rājāno chindāpenti vā hanāpenti vā sabbassa vā pan'; assa haranti, evam assa pamādo ñātidhanajīvitakkhayo jāyati, puna so dhanakhayaṃ vā yasakkhayaṃ vā patto jīvituṃ asakkonto jīvitavuttatthāya kāyaduccaritādīni karoti,


[page 101]
10. Gaṇḍatindujātaka. (520.) 101
[... content straddling page break has been moved to the page above ...] icc-assa khayā padosā jāyanti, tena taṃ vadāmi: mā mado bharatūsabha raṭṭhabharaṇakajeṭṭha Bharatūsabha mā pamajja, mā pamādīti attho, atthaṃ raṭṭhan ti janapadavāsīnaṃ vuddhiṃ c'; eva sakalaraṭṭhañ ca bahū pamādino jīnā, tesaṃ āvibhāvatthāya KhantivādijātakaMātaṅgajātaka-Sarabhaṅgajātaka-Bharujātaka-Cetiyajātakādīni kathetabbāni, gāmino ti gāmabhojakāpi te te gāmino bahupamādadosena jīnā parihīnā vinaṭṭhā, anāgārā agārino ti pabbajitāpi pabbajitapaṭipattito gihī pi gharāvāsato c'; eva dhanadhaññādīhi ca bahū jīnā parihīna ti vadati, taṃ vuccate aghan ti mahārāja bhogaparihāni nāma taṃ rañño dukkhaṃ vuccati, bhogābhāvena hi niddhanassa yaso hāyati, hīnayaso mahantaṃ kāyikacetasikadukkhaṃ pāpuṇāti, nesa dhammo ti mahārāja esa porāṇakarājūnaṃ dhammo na hoti, iddhaṃ phītan ti annapānādinā hiraññasuvaṇṇādinā phītaṃ pupphitaṃ, na te puttā ti mahārāja paveṇipālakā te puttā na bhavissanti, raṭṭhavāsino hi adhammikarañño esa putto kim amhākaṃ vaḍḍhiṃ karissati nāssa chattaṃ dassāmā 'ti chattaṃ na denti, evam evaṃ tesaṃ paveṇipālakā puttā na honti nāma, parijiṇṇan ti paribīnaṃ rājānaṃ, cāpīti sace hi so rājā hoti atha naṃ rājānaṃ samānam pi khattiyan ti ayaṃ rājā ti garucittena mānetabbaṃ katvā na maññanti, upajīvantā ti upanissāya jīvantāpi ete ettakā janā garucittena maññitabbaṃ na maññanti. kiṃkāraṇā: adhammikabhāvena, sirīti yasavibhāvo, tacan ti yathā urago jiṇṇaṃ tacaṃ jigucchamāno jahati na puna oloketi evaṃ tādisaṃ rājānaṃ sirī jahati, susaṃvihitakamantan ti kāyadvārādīhi pāpakammaṃ akarontaṃ, abhivaḍḍhantīti abhimukhaṃ gacchantā vaḍḍhanti, sausabhāmivā 'ti sausabhā iva, {appamattassa} hi usabhajeṭṭhako gogaṇo viya bhogā vaḍḍhanti, upassutin ti janapadacārittasavanāya cārikaṃ attano sakalaraṭṭhe janapade ca cara, tatthā 'ti tasmiṃ raṭṭhe caranto daṭṭhabbaṃ disvā sotabbaṃ sutvā attano guṇāguṇaṃ paccakkhaṃ katvā tato attano hitapaṭipattiṃ paṭijaggissasi.
     Iti M. ekādasahi gāthāhi rājānaṃ ovaditvā "gaccha papañcaṃ akatvā parigaṇha raṭṭhaṃ, mā nāsayīti" vatvā sakaṭṭhānam eva gato. Rājāpi tassa vacannaṃ sutvā saṃvegappatto hutvā punadivase rajjaṃ amacce paṭicchāpetvā purohitena saddhiṃ kālass'; eva pācīnadvārena nagarā nikkhamitvā yojanamattam gato.


[page 102]
102 XVI. Tiṃsanipāta.
[... content straddling page break has been moved to the page above ...] Tatth'; eko gāmavāsimahallako aṭavito kaṇṭhakasākhā āharitvā gehadvāraṃ parikkhipitvā pidahitvā puttadāraṃ ādāya araññaṃ pavisitvā sāyaṃ rājapurisesu pakkantesu attano gharaṃ āgacchanto gehadvāre pāde kaṇṭakena viddho ukkuṭikaṃ nisīditvā kaṇṭakaṃ nīharanto

  Ja_XVI.10(=520).12: Evaṃ vedetu Pañcālo saṃgāme sarasamappito
                    yathāham ajja vedemi kaṇṭakena samappito ti || Ja_XVI:316 ||


imāya gāthāya rājānaṃ akkosi, taṃ pan'; assa akkosanaṃ B-ssānubhāven'; eva ahosi, B-ttena adhiggahīto va so akkosīti veditabbo. Tasmiṃ pana samaye rājā ca purohito ca aññātakavesena ṭassa santike va aṭṭhaṃsu. Ath'; assa vacanaṃ sutvā purohito itaraṃ g. ā.:

  Ja_XVI.10(=520).13: Jiṇṇo dubbalacakkhū sī, na rūpaṃ sādhu passasi,
                    kiṃ attha Brahmadattassa
                    yan taṃ maggheyya kaṇṭako ti. || Ja_XVI:317 ||


     Tattha maggheyyā 'ti vijjheyya, i. v. h: yadi tvaṃ attano avyattatāya kaṇṭakena viddho ko ettha rañño doso ti yena rājānaṃ akkosasi kiṃ te raññā kaṇṭako oloketvā ācikkhitabbo ti.
     Taṃ sutvā mahallakko tisso gāthā abhāsi:

  Ja_XVI.10(=520).14: Pahottha Brahmadattassa yo 'haṃ maggo 'smi brāhmaṇa,
                    arakkhitā jānapadā adhammabalinā hatā. || Ja_XVI:318 ||


  Ja_XVI.10(=520).15: Rattimhi corā khādanti, divā khādanti tuṇḍiyā,
                    raṭṭhasmiṃ kuḍḍarājassa bahu adhammiko jano. || Ja_XVI:319 ||


  Ja_XVI.10(=520).16: Etadise bhaye tāta bhayaṭṭhā tāva mānavā
                    nillenakāni kubbanti vane āhatvā kaṇṭakan ti. || Ja_XVI:320 ||


     Tattha pahotthā 'ti brāhmaṇa yo kaṃsakaṇṭake magge patito sannisinno bahū ettha Brahmadattassa dosā, tvaṃ ettakaṃ kālaṃ rañño dosena mama sakaṇṭake magge vicaraṇabhāvaṃ na jānāsi,


[page 103]
10. Gaṇḍatindujātaka. (520.) 103
[... content straddling page break has been moved to the page above ...] arakkhitā-pekaṇṭakan ti, tattha khādantīti vilumpanti, tuṇḍiyā 'ti vadhabandhanādīhi pīḷetvā adhammabalisādhakā, kuḍḍarājassā 'ti pāparañño. adhammiko ti paṭicchannakammanto, tātā 'ti purohitaṃ ālapati, mānavā ti manussā, nillenakānīti nilīyanaṭṭhānāni, vane āhatva kaṇṭakan ti kaṇṭakaṃ {āharitvā} dvārāni pidahitvā gharaṃ chaḍḍetvā puttadāraṃ ādāya vanaṃ pavisitvā tasmiṃ vane attano nilīyanaṭṭhānāni karonti, athavā vane yo kaṇṭako taṃ āharitvā gharāni parikkhipanti, iti rañño dosen'; ev'; amhi kaṇṭakena viddho mā evarūpassa rañño upatthambho hohīti.
     Taṃ sutvā rājā purohitaṃ āmantetvā "ācariya mahallako yuttaṃ bhaṇati, amhākam eva doso, ehi nivattāma, dhammena rajjaṃ kāressāmā" 'ti āha. Bo. purohitassa sarīre adhimuccitvā purato ṭhatvā "parigaṇhāma tāva mahārājā" 'ti āha. Te tamhā gāmā aññaṃ gāmaṃ gacchantā antarāmagge ekissā mahallikāya saddaṃ assosuṃ, sā kir '; ekā daḷidditthi dve dhītaro vayappattā rakkhamānā tāsaṃ araññaṃ gantuṃ na deti, sayaṃ araññato dārūni c'; eva sākañ ca āharitvā dhītaro paṭijaggi. Sā taṃ divasaṃ ekaṃ gumbaṃ āruyha sakaṃ gaṇhantī pavaṭṭamānā bhūmiyaṃ patitvā rājānaṃ maraṇena akkosantī

  Ja_XVI.10(=520).17: Kadāssu nām'; ayaṃ rājā Brahmadatto marissati
                    yassa raṭṭhasmiṃ jīvanti appatītā kumārikā ti g. ā. || Ja_XVI:321 ||


     Tattha appatītā ti assāmikā, sace hi tā sassāmikā assu maṃ poseyyuṃ, pāparañño pana rajje ahaṃ dukkhaṃ anubhomi, kadā nu kho esa marissatīti evaṃ Bodhisattānubhāvena akkosi.
     Atha naṃ purohito paṭisedhento

  Ja_XVI.10(=520).18: Dubbhāsitaṃ hi te jammi anatthapadakovide,
                    kuhiṃ rājā kumārīnaṃ
                    bhattāraṃ pariyesatīti g. ā. || Ja_XVI:322 ||



[page 104]
104 XVI. Tiṃsanipāta.
     Taṃ sutvā mahallikā dve gāthā abhāsi:

  Ja_XVI.10(=520).19: Na me dubbhāsitaṃ brahme, kovid'; atthapadā ahaṃ,
                    arakkhitā jānapadā adhammabalinā hatā. || Ja_XVI:323 ||


  Ja_XVI.10(=520).20: Rattimhi corā khādanti, divā khādanti tuṇḍiyā,
                    raṭṭhasmiṃ kuḍḍarājassa bahu adhammiko jano,
                    dujjīve dubbhare dāre kuto bhattā kumāriyo ti. || Ja_XVI:324 ||


     Tattha kovidatthapadā ti ahaṃ atthapade kāraṇapade kovidā chekā, mā tvaṃ etaṃ pāparājānaṃ pasaṃsi, dujjīve ti dujjīve raṭṭhe dubbhare dāre jate manussesu bhītatasitesu araññe vasantesu, kuto bhattā kumāriyo ti kuto kumāriyo bhattāraṃ labhissantīti attho.
     Te tassā vacanaṃ sutvā "yuttaṃ kathetīti" parato gacchantā ekassa kassakassa saddaṃ assosuṃ, tassa kira kassantassa Sāliyo nāma balivaddo phālena pahaṭo sayi, so rājā naṃ akkosanto

  Ja_XVI.10(=520).21: Evaṃ sayatu Pañcālo saṅgāme sattiyā hato
                    yathāyaṃ kapaṇo seti hato phālena Sāliyo ti g. ā. || Ja_XVI:325 ||


     Tattha yathā ti yathā ayaṃ vedanāmatto Sāliyabalivaddo seti evaṃ sayatū 'ti attho.
     Atha naṃ purohito paṭisedhento

  Ja_XVI.10(=520).22: Adhammena tuvaṃ Jamma Brahmadattassa kujjhasi
                    yo tvaṃ sapasi rājānaṃ aparajjhitvāna attanā ti g. ā. || Ja_XVI:326 ||


     Tattha adhammenā 'ti akāraṇena asabhāvena.
     Taṃ sutvā so tisso gāthā abhāsi:

  Ja_XVI.10(=520).23: Dhammena Brahmadattassa ahaṃ kujjhāmi brāhmaṇa,
                    arakkhitā jānapadā adhammabalinā hatā. || Ja_XVI:327 ||


  Ja_XVI.10(=520).24: Rattimhi corā khādanti, divā khādanti tuṇḍiyā,
                    raṭṭhasmiṃ kuḍḍarājassa bahu adhammiko jano. || Ja_XVI:328 ||



[page 105]
10. Gaṇḍatindujātaka. (520.) 105

  Ja_XVI.10(=520).25: Sā nūna puna re pakkā vikāle bhattam āhari,
                    bhattahāriṃ apekkhanto hato phālena Sāliyo ti. || Ja_XVI:329 ||


     Tattha dhammenā 'ti kāraṇen'; eva na akāraṇena akkosatīti saññaṃ mā kari, sā nūna puna re pakkā vikāle bhattamāharīti brāhmaṇa sā mama bhattahārikā itthi pāto va mama bhattaṃ pacitvā āharantī adhammabalisādhakehi Brahmadattassa dāsehi palibuddhā bhavissati, te parivisitvā puna mayhaṃ bhattaṃ pakkaṃ bhavissati, tena kāraṇena vikāle bhattaṃ āhari, ajja vikāle bhattaṃ āharīti cintetvā chātajjhatto ahaṃ taṃ bhattahāriṃ olokento goṇaṃ aṭṭhāne patodena vijjhiṃ, ten'; esa pādaṃ ukkhipitvā phālena paharanto hato phālena Sāliyo, tasmā esa mayā hato ti saññaṃ mā kari, pāparañño yeva hato nām'; esa, mā narass'; avaṇṇaṃ bhaṇīti.
     Te parato gantvā ekasmiṃ gāme vasiṃsu. Punadivase pāto va ekā kūṭadhenu godohakaṃ pādena paharitvā saddhiṃ khīrena pavaṭṭesi, so Brahmadattaṃ akkosanto

  Ja_XVI.10(=520).26: Evaṃ haññatu Pañcālo saṃgāme asinā daḷhaṃ
                    yathāham ajja pahato khīrañ ca me pavaṭṭitan ti g. ā. || Ja_XVI:330 ||


     Taṃ sutvā

  Ja_XVI.10(=520).27: Yaṃ pasu khīraṃ chaḍḍeti pasu phālañ ca hiṃsati
                    kiṃ tattha Brahmadattassa yaṃ no garahato bhavan ti || Ja_XVI:331 ||


brāhmaṇena gāthāya vuttāya puna tisso gāthā abhāsi:

  Ja_XVI.10(=520).28: Gārayho brahme Pañcālo, Brahmadattassa rājino
                    arakkhitā jānapadā adhammabalinā hatā. || Ja_XVI:332 ||


  Ja_XVI.10(=520).29: Rattimhi corā khādanti, divā khādanti tuṇḍiyā
                    raṭṭhasmiṃ kuḍḍarājassa bahu adhammiko jano. || Ja_XVI:333 ||


  Ja_XVI.10(=520).30: Caṇḍā aṭanakagāvī yaṃ pure na duhāmase
                    taṃ dāni ajja dohāma khīrakāmeh'; upaddutā ti. || Ja_XVI:334 ||


     Tattha caṇḍā ti pharusā, aṭanakagāvīti palāyanasīlā, khīrakāmehīti addhammikarañño purisehi bahuṃ khīraṃ āharāpentehi upaddutā duhāma, sace hi so dhammena rajjaṃ kāreyya na no evarūpaṃ bhayaṃ āgaccheyyā 'ti.


[page 106]
106 XVI. Tiṃsanipāta.
     Te "yuttaṃ kathetīti" tamhā gāmā nikkhamitvā mahāmaggaṃ āruyha nagarābhimukhā gamiṃsu. Ekasmiñ ca gāme balisādhakā asikosatthāya ekaṃ taruṇaṃ kabaravacchaṃ māretvā cammaṃ gaṇhiṃsu, vacchakamātā dhenu puttasokena tiṇaṃ na khādati pānīyaṃ na pivati paridevamānā āhiṇḍati. Taṃ disvā gāmadārakā rājānaṃ akkosantā

  Ja_XVI.10(=520).31: Evaṃ kandatu Pañcālo viputto vippasukkhatu
                    yathāyaṃ kapaṇā gāvī viputtā paridhāvatīti g. ā. || Ja_XVI:335 ||


     Tattha paridhāvatīti paridevamānā dhāvatīti.
     Tato purohito itaraṃ gātham āha:

  Ja_XVI.10(=520).32: Yaṃ pasu pasupālassa pabbhameyya raveyya vā
                    ko n'; īdha aparādh'; atthi Brahmadattassa rājino ti. || Ja_XVI:336 ||


     Tattha pabbhameyya raveyya vā ti bhameyya vā viraveyya vā, i. v. h.: pasu nāma pasupālassa rakkhantass'; eva dhāvati pi viravati tiṇam pi na khādati pānīyam pi na pivati, idha rañño ko nu aparādho ti.
     Tato gāmadārakā dve gāthā abhāsiṃsu:

  Ja_XVI.10(=520).33: Aparādho mahābrahme Brahmadattassa rājino,
                    arakkhitā jānapadā adhammabalinā hatā. || Ja_XVI:337 ||


  Ja_XVI.10(=520).34: Rattimhi corā khādanti, divā khādanti tuṇḍiyā,
                    raṭṭhasmiṃ kuḍḍarājassa bahu adhammiko jano,
                    kathaṃ no asikosatthā khīrapā haññate pajā ti. || Ja_XVI:338 ||


     Tattha mahābrahme ti mahābrāhmaṇa, rājino ti rañño, kathaṃ no ti kathaṃ nu kena nāma kāraṇena, khīrapā haññate pajā ti pāparājassa sevakehi khīrapako vacchako haññati, idān'; eva sā dhenu puttasokena paridevati, so pi rājā ayaṃ dhenu viya parīdevatū 'ti rājānaṃ akkosiṃsu yeva.
     Te "kāraṇaṃ vadathā" 'ti vatvā pakkamiṃsu. Ath'; antarāmagge ekissā sukkhapokkharaniyā kākā tuṇḍehi vijjhitvā maṇḍūke khādanti. Boṭesu taṃ ṭhānaṃ sampattesu attano ānubhāvena maṇḍukena


[page 107]
10. Gaṇḍatindujātaka. (520.) 107

  Ja_XVI.10(=520).35: Evaṃ khajjatu Pañcālo hato yuddhe saputtako
                    yathāham ajja khajjāmi gāmakehi araññajo ti || Ja_XVI:339 ||


rājānaṃ akkosāpesi.
     Tattha gāmakehīti gāmavāsīhi.
     Taṃ sutvā purohito maṇḍukena saddhiṃ sallapanto:

  Ja_XVI.10(=520).36: Na sabbabhūtesu vidhenti rakkhaṃ
                    rājāno maṇḍūka manussaloke,
                    n'; ettāvatā rājā adhammacārī
                    yaṃ tādisaṃ jīvam adeyyu dhaṃkā ti g. ā. || Ja_XVI:340 ||


     Tattha jīvan ti jīvantaṃ, adeyyun ti khādeyyuṃ, dhaṃkā kākā.
Ettāvatā rājā adhammiko nāma na hoti, kiṃ sakkā araññaṃ pavisitvā raññā taṃ rakkhantena caritun ti.
     Taṃ sutvā maṇḍuko dve gāthā abhāsi:

  Ja_XVI.10(=520).37: Adhammarūpo vata brahmacārī
                    anuppiyaṃ bhāsati khattiyassa,
                    vilumpamānāya puthuppajāya
                    pūjesi rājā paramappavādiṃ. || Ja_XVI:341 ||


  Ja_XVI.10(=520).38: Sace imaṃ brahme surajjakaṃ siyā
                    phītaṃ raṭṭhaṃ muditaṃ vippasannaṃ
                    bhutvā baliṃ aggapiṇḍañ ca kākā
                    na mādisaṃ jīvam adeyyu dhaṃkā ti. || Ja_XVI:342 ||


     Tattha brahmacārīti purohitaṃ garahantaṃ āha, khattiyassā 'ti evarūpassa pāparañño, vilumpamānāyā ti viluppamānāya, ayam eva vā pāṭho, puthuppajāyā 'ti vipulāya pajāya vināsiyamānāya, pūjesīti pasaṃsi surajjakan ti chandādivasena agantvā dasa rājadhamme akopentena rakkhiyamānaṃ sace idaṃ surajjaṃ bhaveyya, phītan ti devesu sammā dhāraṃ anuppavacchantesu sampannasassaṃ, na mādisan ti evaṃ sante mādisaṃ jīvamānaṃ yeva kākā na khādeyyuṃ, evaṃ chasu ṭhānesu akkosanaṃ Bodhisattānubhāvena ahosi.


[page 108]
108 XVI. Tiṃsanipāta
     Tam sutvā rājā ca purohito ca araññe vāsitiracchānamaṇḍukaṃ upādāya sabbe amhe yeva akkosantīti. Tato va nagaraṃ gantvā dhammena rajjaṃ kāretvā M-assa ovāde ṭhitā dānādīni puññāni kariṃsu.
     S. Kosalarañño i. d. ā. "mahārāja raññā nāma agatigamanaṃ pahāya dhammena rajjaṃ kāretabban" ti vatvā j. s.: "Tadā gaṇḍatindukadevatā aham evā" 'ti. Gaṇḍatindukajātakaṃ. Tiṃsanipātavaṇṇanā niṭṭhitā.


[page 109]
109
XVII. CATTĀLĪSANIPĀTA.

                      1. Tesakuṇajātaka. (cfr. Senart, Mahāvastu I p.282)
     Vessantarantaṃ pucchāmīti. Idaṃ S. J. Kosalarañño ovādavasena kathesi. Taṃ hi rājānaṃ dhammasavanatthāya āgataṃ S. āmantetvā "mahārāja raññā nāma dhammena rajjaṃ kāretabbaṃ, yasmiṃ hi samaye rājāno adhammikā honti rājayuttāpi tasmiṃ samaye adhammikā hontīti" Catukkanipāte āgatayuttanayena ovaditvā agatigamane ca agamane ca ādīnavañ ca ānisaṃsañ ca kathetvā supinakūpamā ti ādinā nayena kāmesu ādīnavaṃ vitthāretvā "mahārāja imesaṃ
Maccunā saṃgaro n'; atthi lañcaggāho na vijjati
yuddhaṃ n'; atthi jayo n'; atthi, sabbe maccuparāyanā,
tesaṃ paralokaṃ gacchantānaṃ ṭhapetvā attanā katakalyāṇakammaṃ aññā patiṭṭhā nāma n'; atthi, evaṃ ittarapaccupaṭṭhānaṃ avassaṃ pahātabbaṃ, yasaṃ nissāya pamādaṃ kātuṃ na vaṭṭati, appamattena hutvā dhammena rajjaṃ kāretuṃ vaṭṭati, porāṇakarājāno anuppanne pi Buddhe paṇḍitānaṃ ovade ṭhatvā dhammena r. kāretvā devanagaraṃ pūrayamānā gamiṃsū" 'ti vatvā tena yācito a. ā.:
     A. B. Br-o r. k-o aputtako ahosi, patthento puttaṃ vā dhītaraṃ vā na labhi. So ekadivasaṃ mahantena parivārena uyyānaṃ gantvā divasabhāgaṃ uyyāne kīḷitvā maṅgalasālarukkhamūle sayanaṃ attharāpetvā thokaṃ niddāyitvā pabuddho sālarukkhaṃ olokento tattha sakuṇakulāvakaṃ passi,


[page 110]
110 XVII. Cattālīsanipāta.
[... content straddling page break has been moved to the page above ...] saha dassanen'; ev'; assa sineho uppajji, so ekaṃ purisaṃ pakkosāpetvā "imaṃ rukkhaṃ abhirūhitvā etasmiṃ kulāvake kassaci atthitaṃ vā natthitaṃ vā jānāhīti" āha. So abhirūhitvā tattha tīṇi aṇḍakāni disvā rañño ārocesi. "Tena hi etesaṃ upari nāsāvātaṃ mā vissajjesīti" vatvā caṃgoṭake kappāsapicuṃ attharitvā "tatth'; etāni aṇḍakāni ṭhapetvā sanikaṃ otarā" 'ti otarāpetvā caṃgoṭakaṃ hatthena gahetvā "katarasakuṇaṇḍakāni nām'; etānīti" amacce pucchi. Te "mayaṃ na jānāma, nesādā jānissantīti" vadiṃsu. Rājā nesāde pakkosāpetvā pucchi. Nesādā "mahārāja, ekaṃ ulūkaṇḍaṃ, ekaṃ sālikāya aṇḍaṃ, ekaṃ sukaṇḍan" ti kathayiṃsu. "Kiṃ pana ekasmiṃ kulāvake tiṇṇaṃ sakuṇikānaṃ aṇḍāni hontīti".
"Āma deva paripanthe asati sunikkhittāni na nassantīti".
Rājā tussitvā "ime mama puttā bhavissantīti" tāni tīṇi aṇḍāni tayo amacce paṭicchāpetvā "ime mayhaṃ puttā bhavissanti, tumhe sādhukaṃ paṭijaggitvā aṇḍakosato nikkhantakāle mama āroceyyāthā" 'ti āha. Te sādhukaṃ rakkhiṃsu. Paṭhamaṃ ulūkaṇḍaṃ bhijji, amacco ekaṃ nesādaṃ pakkosāpetvā "itthibhāvaṃ vā purisabhāvaṃ vā jānāhīti" vatvā tena {vīmaṃsitvā} "puriso" ti vutte rājānaṃ upasaṃkamitvā "putto te deva jāto" ti āha. Rājā tuṭṭho tassa bahuṃ dhanaṃ datvā "puttakaṃ sādhukaṃ paṭijagga, Vessantaro ti c'; assa nāmaṃ karohīti" vatvā uyyojesi. So tathā akāsi. Tato katipāhaccayena sālikāya aṇḍaṃ bhijji, so pi amacco taṃ nesādena vīmaṃsāpetvā "itthīti" sutvā rañño santikaṃ gantvā "dhītā deva jātā" ti āha. Rājā tuṭṭho tassāpi dhanaṃ datvā


[page 111]
1. Tesakuṇajātaka. (521.) 111
"dhītaraṃ me sādhukaṃ paṭijagga, Kuṇḍalinīti c'; assā nāmaṃ karohīti" vatvā uyyojesi. So tathā akāsi. Puna katipāhaccayena sukaṇḍaṃ bhijji, so pi amacco taṃ nesādena vīmaṃsāpetvā "puriso" ti vutte rañño santikaṃ gantvā "putto te deva jāto" ti āha. Rājā tuṭṭho dhanaṃ datvā "puttassa me mahantena parivārena maṃgalaṃ katvā Jambuko ti nāma karohīti" vatvā uyyojesi. So tathā akāsi.
Te tayo pi sakuṇā tiṇṇaṃ amaccānaṃ gehesu rājakumāraparihārena vaḍḍhanti. Rājā "mama putto, mama dhītā" ti voharati. Atha amaccā aññamaññaṃ avahasanti: "passatha rañño kiriyaṃ, tiracchānagate ‘putto dhītā me'; ti vadanto vicaratīti" Rājā cintesi: "ime amaccā etesaṃ pamāṇaṃ paññāsampadaṃ na jānanti, pākaṭaṃ nesaṃ karissāmīti".
Ath'; ekaṃ amaccaṃ Vessantarassa santikaṃ pesesi: "tumhe pitā pañhaṃ pucchitukāmo, kadā kira āgantvā pucchatīti".
Amacco āgantvā Vessantaraṃ vanditvā taṃ sāsanaṃ ārocesi.
Vessantaro attano paṭijaggakaṃ amaccaṃ pakkhositvā "mayhaṃ kira pitā maṃ pañhaṃ pucchitukāmo, tassa idhāgatassa sakkāro kātuṃ vaṭṭatīti", "kadā āgacchatīti" pucchi. Amacco "ito sattame divase āgacchatū" 'ti āha. Taṃ sutvā Vessantaro "pitā me ito sattame divase āgacchatū" ti vatvā uyyojesi. So gantvā rañño ārocesi. Rājā sattame divase nagare bheriṃ carāpetvā puttassa vasananivesanaṃ agamāsi.
Vessantaro rañño mahantaṃ sakkāraṃ kāresi, antamaso dāsakammakarādīnam pi sakkāraṃ kārāpesi. Rājā Vessantarasakuṇassa gehe bhuñjitvā mahantaṃ yasaṃ anubhavitvā sakanivesanaṃ āgantvā rājaṃgane mahāmaṇḍapaṃ kāretvā nagare bheriñ carāpetvā alaṃkatamaṇḍape mahājanaparivāro nisīditvā


[page 112]
112 XVII.Cattālīsanipāta.
"Vessantaraṃ ānetū" 'ti amaccassa santikaṃ pesesi. Amacco Vessantaraṃ suvaṇṇapīṭhe nisīdāpetvā ānesi. Sakuṇo pitu aṃke nisīditvā pitarā saha kīḷitvā gantvā tatth'; eva pīṭhe nisīdi. Atha naṃ rājā mahājanamajjhe rājadhammaṃ pucchanto paṭhamaṃ gātham āha:

  Ja_XVII.1(=521).1: Vessantaran taṃ pucchāmi, sakuṇa bhaddam atthu te,
                    rajjaṃ kāretukāmena kiṃ su kiccaṃ kataṃ varan ti. || Ja_XVII:1 ||


     Tattha sakuṇā 'ti taṃ ālapati, kiṃsū 'ti katarakiccaṃ, kataṃ varan ti uttamaṃ hoti, kathehi me tāta sakalaṃ rājadhammaṃ ti evaṃ kira naṃ so pucchi.
     Taṃ sutvā Vessantaro pañhaṃ akathetvā va rājānaṃ tāva pamādena codento dutiyaṃ gātham āha:

  Ja_XVII.1(=521).2: Cirassaṃ vata maṃ tāto Kaṃso Bārāṇasiggaho
                    pamatto appamattaṃ maṃ pitā puttaṃ acodayīti. || Ja_XVII:2 ||


     Tattha tāto 'ti pitā, Kaṃso ti idaṃ tassa nāmaṃ, Bārāṇasiggaho ti catūhi saṃgahavatthūhi Bārāṇasiṃ gahetvā vattanto, pamatto ti evarūpānaṃ paṇḍitānaṃ santike vasanto pañhassa apucchanena pamatto, appamattan ti sīlādiguṇayogena maṃ appamattaṃ, pitā ti posakapitā, acodayīti amaccehi tiracchānagate putte katvā voharatīti avahasiyamāno pamādaṃ āpajjitvā cirassaṃ ajja codesi pañhaṃ pucchīti vadati.
     Imāya gāthāya codetvā "mahārāja raññā nāma tīsu dhammesu ṭhatvā dhammena rajjaṃ kāretabban" ti vatvā rājadhammaṃ kathento āha:

  Ja_XVII.1(=521).3: Paṭhamen'; eva vitathaṃ kodhaṃ hāsaṃ nivāraye,
                    tato kiccāni kāreyya, taṃ vataṃ āhu khattiya. || Ja_XVII:3 ||


  Ja_XVII.1(=521).4: Yaṃ tvaṃ tāta tape kammaṃ pubbe katam asaṃsayaṃ
                    ratto duṭṭho ca yaṃ kayirā na taṃ kayirā tato punaṃ. || Ja_XVII:4 ||


  Ja_XVII.1(=521).5: Khattiyassa pamattassa raṭṭhasmiṃ raṭṭhavaddhana
                    sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ. || Ja_XVII:5 ||


  Ja_XVII.1(=521).6: Sirī ca tāta Lakkhī ca pucchitā etad abravuṃ:
                    uṭṭhānaviriye pose ram'; āhaṃ anusuyyake. || Ja_XVII:6 ||



[page 113]
1. Tesakuṇajātaka. (521.) 113

  Ja_XVII.1(=521).7: Ussuyyake duhadaye purise kammadussake
                    kālakaṇṇī mahārāja ramati cakkabhañjanī. || Ja_XVII:7 ||


  Ja_XVII.1(=521).8: So [tvaṃ] sabbesaṃ suhadayo sabbesaṃ rakkhito bhava,
                    alakkhiṃ nuda mahārāja lakkhī bhava nivesanaṃ. || Ja_XVII:8 ||


  Ja_XVII.1(=521).9: Salakkhi dhitisampanno puriso hi mahaggato
                    amittānaṃ Kāsipati mūlaṃ aggañ ca chindati. || Ja_XVII:9 ||


  Ja_XVII.1(=521).10: Sakko pi hi bhūtapati uṭṭhāne na-ppamajjati
                    sa kalyāṇe dhitiṃ katvā uṭṭhāne kurute mano. || Ja_XVII:10 ||


  Ja_XVII.1(=521).11: Gandhabbā pitaro devā sañjīvā honti tādino,
                    uṭṭhahato appamajjato anutiṭṭhanti devatā. || Ja_XVII:11 ||


  Ja_XVII.1(=521).12: So appamatto akkuṭṭho tāta kiccāni kāraye
                    vāyamassu ca kiccesu, nālaso vindate sukhaṃ. || Ja_XVII:12 ||


  Ja_XVII.1(=521).13: Tatth'; eva te vattapadā esā ca anusāsanī
                    alaṃ mitte sukhāpetuṃ amittānaṃ dukkhāya cā 'ti. || Ja_XVII:13 ||


     Tattha paṭhameneva vitathan ti tāta rājā nāma ādito va musāvādaṃ nivāraye, musāvādino hi rañño raṭṭhaṃ nirojaṃ hoti, paṭhaviyā ojā kammakaraṇaṭṭhānato sattaratanamattaṃ heṭṭhā bhassati, tato āhāre telamadhuphāṇitādisu vā osadhesu ojā na hoti, nirojāhārabhojino manussā bavhābādhā honti, raṭṭhe thalajalapathesu āyo n'; uppajjati, tasmiṃ anuppajjante rājāno duggatā honti, te sevake saṃgaṇhituṃ na sakkonti, asaṃgahītā rājānaṃ garucittena olokenti, evaṃ tāta musāvādo nām'; esa nirojo, so jīvitahetu pi na kātabbo, saccaṃ pana sādhutaraṃ rasānan ti tad eva pariggahetabbaṃ, api ca musāvādo nāma guṇaparidhaṃsako vipattipariyosāno dutiyakacittavāre avīciparāyanaṃ karoti, imasmiṃ pan'; atthe ‘dhammo have hato hantīti Cetiyajātakaṃ kathetabbaṃ, kodhan ti tāta rājā nāma paṭhamam eva kujjhanalakkhaṇaṃ kodham pi nivāreyya, tāta aññesaṃ hi kodho khippaṃ matthakaṃ na pāpuṇāti rājūnaṃ pāpuṇāti, rājāno nāma |vācāvudhā kujjhitvā olokitamattenāpi paresaṃ vināsenti, tasmā raññā aññehi manussehi atirekataraṃ nikkodhena bhavitabbaṃ khantimettānuddayasampannena attano piyaputtaṃ viya lokaṃ volokentena, tāta atikodhano hi rājā uppannaṃ yasaṃ rakkhitum na sakkoti, imassa pan'; atthassa dīpanatthaṃ Khantivādijātaka-Culladhammapālajātakāni kathetabbāni. Culladhammapālajātakasmiṃ hi Mahāpatāpano rājā puttaṃ ghātetvā puttasokena hadaye phalite matāya deviyā sayaṃ pi deviṃ anusocanto hadayaphālanen'; eva mari,


[page 114]
114 XVII. Cattālīsanipāta.
[... content straddling page break has been moved to the page above ...] atha ne tayo pi ekāaḷāhanen'; eva jhāpesuṃ, tasmā raññā paṭhamam eva musāvādaṃ vajjetvā dutiyaṃ kodho vajjetabbo, hāsan ti hassaṃ, ayam eva vā pātho, tesu tesu kiccesu ubbillāvitacittatāya keḷisīlataṃ parihāsaṃ nivāreyya, tāta raññā nāma keḷisīlena na bhavitabbaṃ, aparapattiyena hutvā sabbakiccāni attapaccakkhen'; eva kātabbāni, ubbilāvitacitto hi rājā atuletvā kammāni karonto laddhaṃ yasaṃ vināseti, imasmiṃ pan'; atthe Sarabhaṅgajātake purohitassa vacanaṃ gahetvā rañño kisavacche aparajjhitvā saha raṭṭhena ucchijjitvā Kukkulaniraye nibbattabhāvo Mātaṅgajātake Mejjharañño brāhmaṇānaṃ kathaṃ gahetvā Mātaṅgatāpase aparajjhitvā saha raṭṭhena ucchijjitvā niraye nibbattabhāvo Ghatajātake dasabhātikarājadārakānaṃ lobhamūḷhānam Kaṇhadīpāyane aparajjhitvā Vāsudevakulassa nāsitabhāvo ca kathetabbo, tato kiccāni kāreyyā 'ti evaṃ tāta paṭhamaṃ musāvādaṃ dutiyaṃ kodhaṃ tatiyaṃ adhammahāsaṃ vajjetvā tato pacchā rājā raṭṭhavāsinaṃ katabbakiccāni kāreyya, taṃ vataṃ āhu khattiyā 'ti khattiya mahārāja yaṃ mayā vuttaṃ etaṃ rañño vatasamādānan ti porāṇakapaṇḍitā kathayiṃsu, na taṃ kayirā ti yaṃ tayā rāgādivasena pacchātāpakaraṃ kammaṃ kataṃ hoti tato pubbe kataṃ tato puna tādisaṃ kammaṃ na kayirā mā kareyyāsi tātā 'ti vuccate ti taṃ rañño aghan ti vuccati, evaṃ porāṇakapaṇḍitā kathayiṃsū 'ti, siri cā 'ti Vessantarasakuṇe pubbe Bārāṇasiyaṃ pavattitaṃ kāraṇaṃ āharitvā dassento āha, tattha abravun ti Suciparivāraseṭṭhinā pucchitā kathayiṃsu, uṭṭhānaviriye ti yo poso uṭṭhāne ca viriye ca patiṭṭhito na ca paresaṃ sampattiṃ disvā usuyyati tasmiṃ ahaṃ abhiramāmīti evaṃ tāta Siri kathesi, usuyyake ti Alakkhi pana tāta pucchitā ahaṃ parasampattiusuyyake duccite kalyānakammadussake, yo kalyāṇakammaṃ dussento appiyāyanto aṭṭiyanto na karoti tasmiṃ abhiramāmīti āha, evaṃ sā kālakaṇṇī mahārāja ramati paṭirūpadesavāsādino kusalacakkassa bhañjanī, suhadayo ti sundaracitto hitacittako, nudā 'ti nīhara, nivesanan ti lakkhyā pana nivesanaṃ bhava patiṭṭhā hohi.
salakkhī dhitisampanno ti mahārāja Kāsipati so puriso paññāya c'; eva viriyena ca sampanno, mahaggato ti mahajjhāsayo, corānaṃ paccayabhūte gaṇhanto amittānam mūlaṃ core gaṇhanto amittānaṃ aggaṃ chindatīti vadati,


[page 115]
1. Tesakuṇajātaka. (521.) 115
Sakko ti Indo, bhūtapatīti rājānaṃ ālapati, uṭṭhāne ti uṭṭhānaviriye nappamajjati sabbakiccāni karoti, sa kalyāne ti so devarājā uṭṭhānaviriye manaṃ karonto pāpakammaṃ akatvā kalyāṇe puññakammasmim ñeva dhitiṃ katvā appamatto uṭṭhāne manaṃ karoti, tassa pana kalyāṇakamme viriyakaraṇa bhāvadassanatthaṃ dvīsu devalokesu devatāhi saddhiṃ Kaviṭṭhārāmaṃ āgantvā pañhaṃ pucchitvā dhammassa sutabhāvo Mahākaṇhajātake attano ānubhāvena janaṃ tāsetvā osakkantassa pavattitabhāvo ti evam ādīni vatthūni kathetabbānīti, gandhabbā ti cātummahārājikānaṃ heṭṭhā catuyonikadevā catuyonikattā yeva kir'; ete gandhabbā nāma jātā, pitaro ti brahmagaṇadevā ti uppattivasena chakāmāvacarā, tādino ti tathāvidhassa kusalābhiratassa rañño te sejīvā honti samānajīvikā upajīvitabbā, tādisā hi rājāno dānādīni puññāni karonto devatānaṃ pattiṃ denti, tā taṃ pattiṃ anumoditvā sampaṭicchitvā dibbayasena vaḍḍhanti, anutiṭṭhantīti, tādissa rañño viriyaṃ karontassa appamādaṃ āpajjantassa devatā anutiṭṭhanti anugacchanti dhammikarakkhaṃ saṃvidahanti, so ti so tvaṃ, vāyamassu cā 'ti tāni raṭṭhakiccāni karonto tulanavasena tīraṇavasena paccakkhakammavasena tesu kiccesu viriyaṃ karassu, tattheva te vattapadā ti tāta yaṃ maṃ tvaṃ kiṃ su kiccaṃ kataṃ varan ti pucchi tattha vata pañhe ye ete mayā paṭhamen'; eva vitathan ti ādayo vuttā ete vattapadā vattakoṭṭhāsā ettha vattassu, esā ti yā te mayā kathitā esā vata anusāsanī, alan ti evaṃ vattamāno hi rājā attano mitte sukhāpetuṃ amittānañ ca dukkhāya alaṃ pariyatto samatto ti.
     Evaṃ Vessantarasakuṇena ekāya gāthāya rañño pamādaṃ codetvā ekādasahi gāthāhi dhamme kathite Buddhalīḷhāya pañho kathito ti. Mahājano acchariyabbhutacittajāto sādhukārasatāni pavattesi. Rājā somanassappatto amacce āmantetvā "bho amaccā mama puttena Vessantarena evaṃ kathentena kena kattabbakiccaṃ" ti "mahāsenaguttena devā" ti "tena hi 'ssa mahāsenaguttaṭṭhānaṃ dammīti" Vessantaraṃ ṭhānantare ṭhapesi. So tato paṭṭhāya mahāsenaguttaṭṭhāne ṭhito pitu kammaṃ akāsīti. Vessantarapañho niṭṭhito.


[page 116]
116 XVII. Cattālīsanipāta.
     Puna rājā katipāhaccayena purimanayen'; eva Kuṇḍaliniyā santikaṃ dūtaṃ pāhetvā sattame divase tattha gantvā paccāgantvā tath'; eva maṇḍapamajjhe nisīditvā Kuṇḍaliniṃ ānāpetvā suvaṇṇapīṭhe nisinnaṃ rājadhammaṃ pucchanto

  Ja_XVII.1(=521).14: Sakkhī tuvaṃ Kuṇḍalini maññasi khattiyabandhunī:
                    rajjaṃ kāretukāmena kiṃ su kiccaṃ kataṃ varan ti g. ā. || Ja_XVII:14 ||


     Tattha sakkhīti mayā puṭṭhaṃ pañhaṃ kathetuṃ sakkhissasīti pucchati, Kuṇḍalinīti saliṅgato āgatanāmenālapati, tassā kira dvīsu kaṇṇapiṭṭhesu kuṇḍalisaṇṭhānā dve lekhā ahesuṃ, tena tassā Kuṇḍalinīti nāmaṃ kāresi, maññasīti jānissasi mayā puṭṭhapañhassa atthan ti, khattiyabandhunīti khattiyassa mahāsenaguttassa bhaginībhāvena nam evaṃ ālapati, kasmā pan'; esa Vessantarasakuṇaṃ evaṃ apucchitvā imam eva pucchatīti itthibhāvena, itthiyo hi parittapaññā, tasmā sace sakkoti pucchissāmi no ce na pucchissāmīti vīmaṃsanavasena evaṃ pucchitvā taṃ ñeva pañhaṃ pucchi.
     Sā evaṃ raññā rājadhamme pucchite "tāta maṃ ‘itthikā nāma kiṃ kathessatīti 'vīmaṃsasi maññe, sakalan te rājadhammaṃ dvīsu yeva padesu pakkhipitvā kathessāmīti" vatvā āha:

  Ja_XVII.1(=521).15: Dve va tāta padakāni yesu sabbaṃ patiṭṭhitaṃ
                    aladhassa ca yo lābho laddhassa anurakkhanā. || Ja_XVII:15 ||


  Ja_XVII.1(=521).16: Amacce tāta jānāhi dhīre atthassa kovide
                    anakkh'; ākitave tāta asoṇḍe avināsake. || Ja_XVII:16 ||


  Ja_XVII.1(=521).17: Yo ca taṃ tāta rakkheyya dhanaṃ yañ c'; eva te siyā
                    sūto va rathaṃ saṃgaṇhe so te {kiccāni} kāraye. || Ja_XVII:17 ||


  Ja_XVII.1(=521).18: Susaṃgahītantajano sayaṃ cittaṃ avekkhiya
                    nidhiñ ca iṇadānañ ca na kare parapattiyā. || Ja_XVII:18 ||


  Ja_XVII.1(=521).19: Sayaṃ āyavayaṃ jaññā, sayaṃ jaññā katākataṃ,
                    niggaṇhe niggahārahaṃ, paggaṇhe paggahārahaṃ. || Ja_XVII:19 ||



[page 117]
1. Tesakuṇajātaka (521.) 117

  Ja_XVII.1(=521).20: Sayaṃ jānapadaṃ atthaṃ anusāsa rathesabha,
                    mā te adhammikā yuttā dhanaṃ raṭṭhañ ca nāsayuṃ. || Ja_XVII:20 ||


  Ja_XVII.1(=521).21: Mā ca vegena kiccāni kāresi kārayesi vā,
                    vegasā hi kataṃ kammaṃ mando pacchānutappati. || Ja_XVII:21 ||


  Ja_XVII.1(=521).22: Mā te avisare muñca subāḷham adhikodhitaṃ,
                    kodhasā hi bahū pi tā kulā akulataṃ gatā. || Ja_XVII:22 ||


  Ja_XVII.1(=521).23: Mā tāta issaro 'mhīti anatthāya patārayi,
                    itthīnaṃ purisānañ ca mā te āsi dukhudrayo. || Ja_XVII:23 ||


  Ja_XVII.1(=521).24: Apetalomahaṃsassa rañño kāmānusārino
                    sabbe bhogā vinassanti, rañño taṃ vuccate aghaṃ. || Ja_XVII:24 ||


  Ja_XVII.1(=521).25: Tatth'; eva te vattapadā esā ca anusāsanī,
                    dakkh'; assu dāni puññakaro asoṇḍo avināsako,
                    sīlav'; assu mahārāja, dussīlo vinipātako ti. || Ja_XVII:25 ||


     Tattha padakānīti kāraṇapadāni, yesū 'ti yesu dvīsu padesu sabbaṃ atthaṃ jātaṃ hitasukhaṃ patiṭṭhitaṃ, aladdhassā 'ti yo pubbe aladdhassa lābhassa lābho yā ca laddhassa anurakkhanā, tāta anuppannassa hi lābhassa uppādanaṃ nāma na bhāro uppannassa pana anurakkhanam eva bhāro, ekacco hi yasaṃ uppādetvāpi yase pamatto mānaṃ uppādetvā pāṇātipātādīni karoti mahācoro hutvā raṭṭhaṃ vilumpamāno carati, atha naṃ rājāno gāhāpetvā mahāvināsaṃ pāpenti, athavā pana rūpādīsu kāmaguṇesu pamatto ayoniso dhanaṃ nāsento sabbasāpateye khīṇe kapaṇo hutvā cīrakavasano kapālam ādāya carati, pabbajito vā pana gandhadhurādivasena lābhasakkāraṃ nibbattetvā pamatto hīnāya vattati, aparo paṭhamajjhānādīni nibbattetvāpi muṭṭhassatitāya tathārūpe ārammaṇe bajjhitvā jhānā parihāyati, evaṃ uppannassa yasassa vā jhānādilābhassa vā rakkhanam eva dukkaraṃ, tadatthadīpanatthaṃ pana Devadattassa vatthuṃ Mudulakkhaṇa-Lomasakassapa-Hāritajātaka-Saṃkappajātakāni ca kathetabbāni, eko pana lābhasakkāraṃ uppādetvā appamāde ṭhatvā kalyāṇakammaṃ karoti, tassa so yaso sukkapakkhe cando viya pavaḍḍhati, tasmā mahārāja appamatto payogasampattiyā ṭhatvā dhammena r. kārento tava uppannaṃ yasaṃ anurakkhāhīti, jānāhīti bhaṇḍāgārikakammādikāraṇatthaṃ upadhārehi. anakkhākitave ti anakkhe akitave ajūtakare c'; eva akerāṭike ca,


[page 118]
118 XVII. Cattālīsanipāta.
[... content straddling page break has been moved to the page above ...] asoṇḍe ti pūvasurāgandhamālāsoṇḍabhāvarahite, avināsake ti tava santakānaṃ dhanadhaññādīnaṃ anāsake, yo ti yo amacco taṃ c'; eva yañ ca te ghare dhanaṃ siyā taṃ rakkheyya, sūto vā 'ti rathasārathi viya yathā sārathi visamamagganivāraṇatthaṃ asse saṃgaṇhanto rathaṃ saṃganheyya evaṃ yo saha bhogehi taṃ rakkhituṃ sakkoti so te amacco nāma, tādisaṃ gahetvā bhaṇḍāgārikakiccāni kāraye, susaṃgahītantajano ti tāta yassa hi rañño attano antojano antovaḷañjanakaparijano ca dānādīhi asaṃgahīto hoti tassa antonivesane suvaṇṇahiraññādīni tesaṃ asaṃgahitamanussānaṃ vasena nassanti, antomanto bahi gacchati, tasmā tvaṃ suṭṭhugahitāntojano hutvā ettakaṃ hi nāma me vittan ti sayaṃ attano dhanaṃ avekkhitvā asukaṭṭhāne nāma nidhiṃ nidhema asukassa iṇaṃ demā 'ti idaṃ ubhayam pi, na kare parapattiyā ti parapattiyāyitvā mā kari, sabbaṃ attapaccakkhen'; eva kareyyāsīti vadati, āyavayan ti tato uppajjanakaṃ āyañ ca tesaṃ tesaṃ dātabbavayañ ca sayam eva jāneyyāsīti, katākatan ti saṃgāme vā navakamme vā aññesu vā kiccesu iminā idaṃ nāma mayhaṃ kataṃ iminā na katan ti evam pi sayam eva vā jāneyyāsi mā parapattiyā ahosi, niggaṇhe ti tāta rājā nāma sandhicchedakārakaṃ niggahāraham ānetvā dassitaṃ upaparikkhitvā sodhetvā porāṇakarājūhi ṭhapitadaṇḍaṃ oloketvā dosānurūpaṃ niggaṇheyya, paggaṇhe ti yo pana paggahāraho hoti abhinnassa vā parabalassa bhettā bhinnassa vā sakabalassa ārādhako aladdhassa vā rajjassa āharako laddhassa vā thāvarakārako yena vā pana jīvitaṃ dinnaṃ hoti evarūpaṃ paggaṇheyya mahantaṃ sakkārasammānaṃ kareyya, evaṃ hi 'ssa kiccesu aññesu pi uraṃ datvā kattabbaṃ karissanti, jānapadan ti janapadavāsīnaṃ atthaṃ yasaṃ attapaccakkhen'; eva anusāsa, adhammikā yuttā ti adhammikā tattha tattha niyuttā ayuttakālañ ca gahetvā vinicchayaṃ bhindantā tava dhanañ ca raṭṭhañ ca mā nāsayuṃ, iminā kāraṇena appamatto hutvā sayam eva anusāsa, vegenā 'ti sahasā atuletvā atiretvā, vegasā ti atuletvā chandādivasena sahasā kataṃ kammaṃ na hi sādhukaṃ na sundaraṃ, kiṃkāraṇā: tādisaṃ hi katvā mando pacchā vippaṭisāravasena idhaloke apāyadukkhāni anubhonto paraloke ca anutappati, ayaṃ pan'; attho 'isīnam antaraṃ katvā Bharurājā ti me sutan 'ti Bharujātakena dīpetabbo,


[page 119]
1. Tesakuṇajātaka. (521.) 119
[... content straddling page break has been moved to the page above ...] mā te avisare muñca subāḷhamadhikodhitaṇ ti tāta tava hadayaṃ kusalaṃ avisaritvā atikkamitvā pavatte paresaṃ akusaladhammesu subāḷham adhikodhitaṃ kujjhāpitaṃ hutvā mā muñca mā patitthayatū 'ti attho, i. v. h.: tāta yadā te vinicchaye ṭhitassa iminā puriso vā hato sandhi vā chinno ti coraṃ dassenti tadā te paresaṃ vacanehi suṭṭhu kodhitaṃ pi hadayaṃ kodhavasena mā muñca apariggahetvā mā daṇḍaṃ panesi, kiṃkāraṇā: acoram pi hi coro ti gahetvā ānenti, tasmā akujjhitvā ubhinnaṃ attapaccakkhikānaṃ kathaṃ sutvā suṭṭhu sodhetvā attapaccakkhena tassa corabhāvaṃ ñatvā paveṇiyā ṭhapitadaṇḍavasena kattabbaṃ karohi, raññā hi uppanne pi koddhe hadayaṃ sītalaṃ akatvā kammaṃ na kātabbaṃ, yadā pan'; assa hadayaṃ nibbutaṃ hoti mudukaṃ tadā vinicchayakammaṃ kātabbaṃ, pharusehi cittehi pakkaṭṭhite udake mukhanimittaṃ viya kāraṇaṃ na paññāyati, kodhasāhīti tāta kodhane hi bahūni pi tāni rājakulāni akulabhāvaṃ gatāni mahāvināsam eva pattānīti, imassa pan'; atthassa dīpanatthaṃ Khantivādijātakaṃ Nāḷikerarājassa vatthuṃ sahassabāhu-Ajjunavatthuādīni kathetabbāni, patārayiti tāta ahaṃ paṭhavissaro ti mā mahājanaṃ kāyaduccaritādianatthāya patārayi otārayi, yathā taṃ anatthaṃ samādāya vattati mā evam akāsīti attho, mā te āsīti tāta tava vijite manussajātikānaṃ vā tiracchānajatikānaṃ vā itthipurisānaṃ dukkhudrayo dukkhuppatti mā āsi, yathā hi adhammikarājūnaṃ vijite manussā kāyaduccaritādīni karitvā niraye uppajjanti tava raṭṭhavāsīnaṃ dukkhaṃ yathā na hoti tathā karohiti attho, apetalomahaṃsassā 'ti attānuvādādibhayehi nibbhayassa, iminā idaṃ dasseti: tāta yo rājā kismiñci āsaṃkaṃ akatvā attano kammam eva anussarati chandavasena yaṃ yaṃ icchati taṃ taṃ karoti vissaṭṭhayaṭṭhi viya andho niraṃkuso viya caṇḍahatthi hoti tassa sabbe bhogā vinassanti, tassa taṃ bhogavyasanaṃ dukkhan ti vuccati, tatth'; eva te vattapadā ti purimanayen'; eva veditabbaṃ, dakkhassu dānīti tāta tvaṃ imaṃ anusāsaniṃ sutvā idāni dakkho analaso puññānaṃ karaṇena puññakaro surādipariharaṇena asoṇḍo diṭṭhadhammikasamparāyikassa atthassa avināsanena avināsako bhaveyyāsi, sīlavassū 'ti sīlavā ācārasampanno bhava, dasasu rājadhammesu patiṭṭhāya r. kārehi, dussīlo vinipātiko ti dussīlo hi mahārāja attānaṃ niraye vinipātento vinipātako nāma hotīti.


[page 120]
120 XVII. Cattālīsanipāta.
     Evaṃ Kuṇḍalinī pi ekādasahi gāthāhi dh. desesi. Rājā tuṭṭho amacce āmantetvā pucchi: "bho amaccā mama dhītāya Kuṇḍaliniyā evaṃ kathayamānāya kena kattabbakiccaṃ katan" ti. "Bhaṇḍāgārikena devā" 'ti. "Tena hi 'ssā bhaṇḍāgārikaṭṭhānaṃ dammīti" Kuṇḍaliniṃ ṭhānantare ṭhapesi. Sā tato paṭṭhāya bhaṇḍāgārikaṭṭhāne ṭhatvā pitu kammaṃ akāsīti.
Kuṇḍalinipañho niṭṭhito.
     Puna rājā katipāhaccayena purimanayen'; eva Jambukapaṇḍitassa santikaṃ dūtaṃ pesetvā sattame divase tattha gantvā sampattiṃ anubhavitvā paccāgato tath'; eva maṇḍapamajjhe nisīdi. Amacco Jambukapaṇḍitaṃ kañcanabaddhapīṭhe nisīdāpetvā pīṭhaṃ sīsenādāya āgañchi. Paṇḍito pitu aṃke nisīditvā kīḷitvā gantvā kañcanapīṭhe yeva nisīdi. Atha naṃ rājā pañhaṃ pucchanto

  Ja_XVII.1(=521).26: Apucchamhāpi kosikaṃ Kuṇḍaliniñ ca tath'; eva,
                    Jambuka tvaṃ dāni vadehi balānaṃ balam uttaman ti g. ā. || Ja_XVII:26 ||


     Tass'; attho: tāta Jambuka ahaṃ tava bhātaraṃ kosiyagottaṃ Vessantaraṃ bhaginiñ ca te Kuṇḍaliniṃ rajadhammaṃ pucchiṃ, te attano balena kathesuṃ, yathā pana te pucchiṃ tath'; eva idāni puttaṃ Jambukaṃ pucchāmi, tvaṃ me rājadhammañ ca uttamabalañ ca kathehīti.
     Evaṃ rājā M-aṃ pañhaṃ pucchanto aññesaṃ pucchitaniyāmena apucchitvā visesetvā pucchi. Ath'; assa paṇḍito "tena hi mahārāja ohitasoto suṇa, sabban te kathesāmīti" pasāritahatthe sahassatthavikaṃ ṭhapento viya dhammadesanam ārabhi:

  Ja_XVII.1(=521).27: Balaṃ pañcavidhaṃ loke purisasmiṃ mahaggate,
                    tattha bāhābalaṃ nāma carimaṃ vuccate balaṃ,
                    bhogabalañ ca dīghāvu dutiyaṃ vuccate balaṃ, || Ja_XVII:27 ||



  Ja_XVII.1(=521).28: Amaccabalañ ca dīghāvu tatiyaṃ vuccate balaṃ,
                    abhijaccabalañ c'; eva taṃ catutthaṃ asaṃsayaṃ,
                    yāni c'; etāni sabbāni adhigaṇhāti paṇḍito || Ja_XVII:28 ||



[page 121]
1. Tesakuṇajātaka. (521.) 121

  Ja_XVII.1(=521).29: Taṃ balānaṃ balaṃ seṭṭhaṃ aggaṃ paññābalaṃ balaṃ,
                    paññābalen'; upatthaddho atthaṃ vindati paṇḍito. || Ja_XVII:29 ||


  Ja_XVII.1(=521).30: Api ce labhati mando phītaṃ dharaṇim uttamaṃ
                    akāmassa pasayhaṃ vā añño taṃ paṭipajjati. || Ja_XVII:30 ||


  Ja_XVII.1(=521).31: Abhijāto pi ce hoti rajjaṃ laddhāna khattiyo
                    duppañño hi Kāsipati sabbena pi na jīvati. || Ja_XVII:31 ||


  Ja_XVII.1(=521).32: Paññā sutavinicchinī paññā [kitti] silokavaddhanī,
                    paññāsahito naro idha [api] dukkhe sukhāni vindati. || Ja_XVII:32 ||


  Ja_XVII.1(=521).33: Paññañ ca kho asussūsaṃ na koci adhigacchati
                    bahussutaṃ anāgamma dhammaṭṭhaṃ avinibbhujaṃ. || Ja_XVII:33 ||


  Ja_XVII.1(=521).34: Yo dhammañ ca vibhāgaññū kāluṭṭhāyī atandito
                    anuṭṭhahati kālena kammaphalaṃ tassa ijjhati. || Ja_XVII:34 ||


  Ja_XVII.1(=521).35: Nānāyatanasīlassa nānāyatanasevino
                    na nibbindiyakārissa samma-d-attho vipaccati. || Ja_XVII:35 ||


  Ja_XVII.1(=521).36: Ajjhattañ ca payuttassa tathāyatanasevino
                    anibbindiyakārissa samma-d-attho vipaccati. || Ja_XVII:36 ||


  Ja_XVII.1(=521).37: Yogappayogasaṃkhātaṃ sambhatassānurakkhanaṃ
                    tāni tvaṃ tāta sevassu, mā akammāya randhayi,
                    akammanā hi dummedho naḷāgāraṃ va sīdatīti. || Ja_XVII:37 ||


     Tattha mahaggate ti mahārāja imasmiṃ sattaloke mahajjāsaye purise pañcavidhaṃ balaṃ hoti, bāhābalan ti kāyabalaṃ, cariman ti taṃ atimahantam pi samānaṃ lāmakam eva, kiṃkāraṇā: dandhabalabhāvena, sace hi kāyabalaṃ mahantaṃ nāma bhaveyya vāraṇabalato laṭukikāya balaṃ khuddakaṃ bhaveyya vāraṇabalaṃ pana andhabālabhāvena maraṇassa paccayo jātaṃ, laṭukikā attano ñāṇakusalatāya vāraṇaṃ jīvitakkhayaṃ pāpesīti, imasmiṃ pan'; atthe na h'; eva sabbattha balena kiccaṃ, ‘balaṃ hi bālassa vadhāya hotīti'; suttaṃ āharitabbaṃ, bhogabalan ti upatthambhanavasena sabbaṃ hiraññasuvaṇṇādiupabhogajātaṃ bhogabalaṃ nāma, taṃ kāyabalato mahantataraṃ, amaccabalan ti abhejjamantassa sūrassa suhadassa amaccamaṇḍalassa atthitā, taṃ balaṃ saṃgāmasūratāya purimehi belehi mahantataraṃ, abhijaccabalan ti tīṇi kulāni atikkamitvā khattiyakulavasena jātisampatti,


[page 122]
122 XVII. Cattālīsanipāta.
[... content straddling page break has been moved to the page above ...] taṃ itarehi balehi mahantataraṃ, jātisampannā eva hi yujjhanti na itare, yānicetānīti yāni ca etāni cattāri pi balāni paṇḍito paññānubhāvena adhigaṇhāti abhibhavati taṃ sabbabalānaṃ paññābalaṃ seṭṭhan ti ca aggan ti ca vuccati, kiṃkāraṇā: tena hi balen'; upatthaddho paṇḍito atthaṃ vindati vaḍḍhiṃ pāpuṇāti, tadatthajotanatthaṃ ‘puṇṇaṃ nadiṃ yena ca peyyamāhū'; 'ti Puṇṇanadījātakaṃ Sirikāḷakaṇṇipañho Pañcapaṇḍitapañho Sattubhastajātaka-Sambhavajātaka-Sarabhaṅgajātakādīni kathetabbāni, mando ti mandapañño bālo, phītan ti tāta mandapañño puggalo sattaratanapuṇṇaṃ ce pi uttamaṃ dharaṇiṃ labhi tassa anicchamānass'; eva pasayhakāraṃ vā pana katvā añño paññāsampanno taṃ paṭipajjati mando laddham pi yasaṃ rakkhituṃ kulasantakaṃ vā pana paveṇiāgatam pi r. adhigantuṃ na sakkoti, tadatthajotanatthaṃ ‘addhā Pādañjalī sabbe paññāya atirocatīti'; Pādañjalijātakaṃ kathetabbaṃ, laddhānā 'ti jātisampattiṃ nissāya kulasantakaṃ r. labhitvāpi, sabbena pīti sakalena pi rajjena (add: na) jīvati anupāyakusalatāya duggato va hotīti, evaṃ M. ettake ṭhāne apaṇḍitassa aguṇaṃ kathetvā idāni paññaṃ pasaṃsanto paññā ti ādim āha, tattha sutan ti sutapariyattakaṃ, taṃ hi paññavā vinicchinati, kittisilokavaddhanīti kittighosassa ca lābhasakkārassa ca vaddhanī, sukhāni vindatīti dukkhe uppanne pi nibbhayo hutvā upāyakusalatāya sukhaṃ paṭilabhati, tadatthadīpanatthaṃ ‘yass'; ete caturo dhammā vānarinda yathā tava', ‘alam etehi jambūhi ambehi panasehi cā 'ti ādīni jātakāni kathetabbāni, asussūsan ti paṇḍitapuggale apayirupasanto asuṇanto, dhammaṭṭhan ti sabhāvakāraṇe ṭhitaṃ, bahussutaṃ anāgamma tassa asaddahanto, avinibbhujan ti atthānatthaṃ kāraṇākāraṇaṃ anogāhanto atīrento na koci paññaṃ adhigacchati tāta, dhammavibhāgaññū ti dasakusalakammapathavibhāgakusalo, kāluṭṭhāyīti viriyaṃ kātuṃ yuttakāle viriyassa kārako, anuṭṭhatīti tasmiṃ tasmiṃ kāle taṃ taṃ kiccaṃ karoti, tassā 'ti tassa puggalassa kammaphalaṃ samijjhati nippajjati, anāyatanasīlassā 'ti anāyatanaṃ vuccati lābhayasasukhānaṃ anākaro dussīlyakammaṃ taṃsīlassa tena dussīlyakammena samannāgatassa anāyatanabhūtaṃ dussīlapuggalaṃ sevantassa, kusalassa kammassa karaṇakāle nibbindiyakārissā 'ti nibbinditvā ukkaṇṭhitvā karontassa, evarūpassa puggalassa kammānaṃ attho sammā na vipaccati na sampajjati, tīni kulaggāni cha kāmaggāni na upetīti attho, ajjhattañ cā 'ti attano niyakajjhattaṃ aniccabhāvanādivasena payuttassa,


[page 123]
1. Tesakuṇajātaka. (521.) 123
[... content straddling page break has been moved to the page above ...] tathāyatanasevino ti tath'; eva sīlavante puggale sevamānassa, vipaccatīti sampajjati, mahantaṃ yasaṃ deti, yogappayogasaṃkhātan ti yogayuñjitabbayuttake kāraṇe payogakoṭṭhāsabhūtaṃ paññam, sambhatassā 'ti rāsikatassa anurakkhanaṃ, tāni tvan ti etāni ca dve purimāni ca mayā vuttakāraṇāni sabbāni tāta sevassu, mayā vuttaṃ ovādaṃ hadaye katvā attano ghare dhanaṃ rakkha, mā akammāya randhayīti ayuttena akāraṇena mā randhayi, taṃ dhanaṃ mā jhāpayi mā nāsayi, kiṃkāraṇā: akammanā hīti ayuttakammakāraṇena dummedho puggalo sabbaṃ dhanaṃ nāsetvā pacchā duggato naḷāgāraṃ va sīdatīti yathā naḷāgāraṃ mūlato paṭṭhāya jīramānaṃ appatiṭṭhaṃ patati evaṃ akāraṇena dhanaṃ nāsetvā apāyesu nibbattatīti.
     Evam pi Bo. ettakena ṭhānena pañca balāni vaṇṇetvā paññābalaṃ ukkhipitvā candamaṇḍale paharanto viya kathetvā idāni dasahi gāthāhi rañño ovādaṃ deti:

  Ja_XVII.1(=521).38: Dhammañ cara mahārāja mātāpitusu khattiya, (IV p. 421.)
                    (cfr. Mahāvastu I p.282)
                    idha dhammaṃ caritvāna rāja saggaṃ gamissasi. || Ja_XVII:38 ||


  Ja_XVII.1(=521).39: Dhammañ cara mahārāja puttadāresu khattiya --pe--. || Ja_XVII:39 ||

  Ja_XVII.1(=521).40: Dhammañ cara mahārāja mittāmaccesu khattiya --pe--. || Ja_XVII:40 ||

  Ja_XVII.1(=521).41: Dhammañ cara mahārāja vahanesu balesu ca --pe--. || Ja_XVII:41 ||

  Ja_XVII.1(=521).42: Dhammañ cara mahārāja gāmesu nigamesu ca --pe--. || Ja_XVII:42 ||

  Ja_XVII.1(=521).43: Dhammañ cara mahārāja raṭṭhe janapadesu ca --pe--. || Ja_XVII:43 ||

  Ja_XVII.1(=521).44: Dhammañ cara mahārāja samaṇabrāhmaṇesu ca --pe--. || Ja_XVII:44 ||

  Ja_XVII.1(=521).45: Dhammañ cara mahāraja migapakkhisu khattiya --pe--. || Ja_XVII:45 ||

  Ja_XVII.1(=521).46: Dhammañ cara mahārāja, dhammo ciṇṇo sukhāvaho,
                    idha dhammaṃ caritvāna rāja saggaṃ gamissasi. || Ja_XVII:46 ||


  Ja_XVII.1(=521).47: Dhammañ cara mahārāja Indo devā sabrahmakā
                    suciṇṇena divaṃ pattā, mā dhammaṃ rāja pamādo ti. || Ja_XVII:47 ||


     Tattha paṭhamagāthāya tāva dhamman ti mātupaṭṭhānaṃ pitupaṭṭhānaṃ, dhammaṃ kālass'; eva vuṭṭhāya mātāpitunnaṃ mukhodakadantakaṭṭhadānaṃ ādiṃ katvā sabbaṃ sarīrapariharaṇaṃ karonto ca pūrehīti vadati, puttadāresū 'ti puttadhītaro tāva pāpā nivāretvā kalyāne nivesento sippaṃ uggaṇhāpento vayappattakāle patirūpakulavasena āvāhavivāhaṃ karonto samaṃvasena dhanaṃ dento puttesu dhammaṃ carati nāma,


[page 124]
124 XVII Cattālīsanipāta.
[... content straddling page break has been moved to the page above ...] bhariyaṃ samānento anaticaranto issariyaṃ vossajjanto alaṃkāraṃ anuppādento dāresu dhammaṃ carati nāma, mittāmaccesū 'ti mittāmacce catūhi saṅgahavatthūhi saṃgaṇhanto avisaṃvādento tesu dhammaṃ carati nāma, vāhanesu balesu cā 'ti hatthiassādīnaṃ vāhanānaṃ balakāyassa dātabbayuttakaṃ dento sakkāraṃ karonto hatthiassādayo mahallakakāle kamme ayojento tesu dhammaṃ carati nāma, gāmesu nigamesu cā 'ti gāmanigamavāsino daṇḍabalīhi apīḷento va tesu dhammaṃ carati nāma, raṭṭhe janapadesu cā 'ti raṭṭhañ ca janapadañ ca akāraṇena kilamanto hitacittaṃ accupaṭṭhapento tattha adhammaṃ carati nāma apīḷento pana hitacittena pharanto tattha dhammaṃ carati nāma, samaṇabrāhmaṇesu cā 'ti tesu cattāro paccaye dento va tesu dhammaṃ carati nāma, migapakkhisū 'ti sabbacatuppadasakuṇānaṃ abhayaṃ dento tesu dhammaṃ carati nāma, dhammo ciṇṇo ti samacariyadhammo ciṇṇo nisammacariyadhammo ciṇṇo, sukhāvaho ti tīsu kusalasampadāsu chasu kāmasaggesu sukhaṃ āvahati, suciṇṇenā 'ti idha ciṇṇena kāyasucaritādinā suciṇṇena, divaṃ pattā ti devalokabrahmalokasaṃkhātaṃ divaṃ gatā, tattha dibbayasapaṭilābhino jātā, mā dhammaṃ rāja pamādo ti tasmā tvaṃ mahārāja jīvitaṃ jahanto pi dhammaṃ mā pamajjīti.
     Evaṃ dasa dhammacariyagāthā vatvā uttarim pi ovadanto osānagātham āha:

  Ja_XVII.1(=521).48: Tatth'; ev'; ete vattapadā esā ca anusāsanī
                    sappaññe sevi kalyāṇi samattaṃ sāmataṃ vidū ti. || Ja_XVII:48 ||


     Tattha tatthevete vattapadā ti idaṃ purimanayen'; eva {yojetabbaṃ,} sappaññe sevi kalyāṇi samattaṃ sāmataṃ vidū ti mahārāja taṃ mayā vuttaṃ ovādaṃ tvaṃ niccakāle sappañño puggalasevi kalyāṇaguṇasamannāgato hutvā samattaṃ paripuṇṇaṃ sāmaṃ vidū attapaccakkhato va jānitvā yathānusiṭṭhaṃ paṭipajjā 'ti.
     Evaṃ M. ākāsagaṃgaṃ otārento viya Buddhalīḷhāya dh.
d. Mahājano mahāsakkāraṃ akāsi sādhukārasahassāni adāsi.
Rājā tuṭṭho amacce āmantetvā pucchi: "bho amaccā mama puttena taruṇajambuphalasamānatuṇḍena Jambukapaṇḍitena evaṃ kathentena kena kattabbakiccaṃ katan" ti.


[page 125]
2. Sarabhaṅgajātaka. (522.) 125
[... content straddling page break has been moved to the page above ...] "Senāpatinā devā" ti. "Tena hi 'ssa senāpatiṭṭhānaṃ dammīti" Jambukaṃ ṭhānantare ṭhapesi, so tato paṭṭhāya senāpatiṭṭhāne ṭhatvā pitukammāni akāsi. Tiṇṇaṃ sakuṇānaṃ mahanto sakkāro ahosi, tayo pi janā atthañ ca dhammañ ca anusāsiṃsu.
Mahāsattass'; ovāde ṭhatvā rājā dānādīni puññāni katvā saggaparāyano ahosi. Amaccā rañño sarīrakiccaṃ kāretvā sakuṇānaṃ ārocetvā "sāmi Jambusakuṇa rājā tumhākaṃ chattaṃ ussāpetabbaṃ akāsīti" vadiṃsu. M. "na mayhaṃ rajjen'; attho, tumhe appamattā r. kārethā" 'ti mahājanaṃ sīlesu patiṭṭhāpetvā "evaṃ vinicchayaṃ pavatteyyāthā" 'ti vinicchayadhammaṃ suvaṇṇapaṭṭe likhāpetvā araññaṃ pāvisi. Tass'; ovādo cattālīsa vassasahassāni pavatti.
     S. rañño ovādavasena imaṃ dh. desetvā j. s.: "Tadā rājā Anando ahosi, Kuṇḍalinī Uppalavaṇṇā, Vessantaro Sāriputto, Jambukasakuṇo aham evā" 'ti. Tesakuṇajātakaṃ.

                      2. Sarabhaṅgajātaka.
     Alaṃkatā kuṇḍalino suvatthā ti. Idaṃ S. Veḷuvane v. Mahāmoggallānattherassa parinibbānaṃ ā. k. Sāriputtathero T-taṃ J. viharantaṃ parinibbānaṃ anujānāpetvā gantvā Nālagāmake jātovarake parinibbāyi. Tassa parinibbutabhāvaṃ sutvā S.Rājagahaṃ gantvā Veḷuvane vihāsi. Tadā thero Isigilipasse Kāḷasilāyaṃ viharati, So pana iddhibalena koṭippattabhāvena devacārikañ ca ussadacārikañ ca gacchati, devaloke Buddhasāvakānaṃ mahantaṃ issariyaṃ ussadanirayesu ca titthiyasāvakānaṃ mahantaṃ dukkhaṃ anubhavantaṃ disvā manussalokaṃ āgantvā "asukaupāsako asukaupāsikā ca asukasmiṃ nāma devaloke nibbattitvā mahāsampattiṃ anubhavanti titthiyasāvakesu asuko ca asukā ca nirayādisu asukāpāyesu nāma nibbattā" ti manussānaṃ katheti.


[page 126]
126 XVII. Cattālīsanipāta.
[... content straddling page break has been moved to the page above ...] Manussā sāsane pasīdanti titthiye parivajjenti. Buddhasāvakānaṃ sakkāro mahanto ahosi, titthiyānaṃ parihāyati. Te there āghātaṃ bandhitvā "imasmiṃ jīvante amhākaṃ upaṭṭhākā bhijjanti, sakkāro parihāyati, mārāpessāma nan" ti therassa māraṇatthaṃ samaṇaguttakassa nāma corassa sahassaṃ adaṃsu. So "theram māressāmīti" mahantena parivārena Kāḷasilaṃ agamāsi. Thero taṃ āgacchantaṃ disvā iddhiyā uppatitvā pakkāmi. Coro taṃ divasaṃ theraṃ adisvā nivattitvā punadivase pi punadivase pi ti cha divase agamāsi. Thero pi tath'; eva iddhiyā pakkāmi. Sattame divase therassa pubbe kataṃ aparāpariyavedaniyakammaṃ okāsam labhi, so kira pubbe bhariyāya vacanaṃ gahetvā mātapitaro māretukāmo yānakena araññaṃ netvā corānam uṭṭhitākāraṃ katvā matāpitaro potheti paharati, te cakkhudubbalatāya rūpadassanarahitā puttaṃ asañjānantā "corā evā" 'ti saññāya "tāta asukā nāma corā no mārenti, tvaṃ pakkamā" 'ti etass'; eva parideviṃsu, so cintesi: "ime mayā va pothiyamānā mayhaṃ ñeva atthāya paridevanti, ayuttaṃ karomīti", atha ne assāsetvā corānaṃ palātākāraṃ katvā hatthapāde sambāhitvā "amma tāta, mā bhāyittha, corā palātā" ti vatvā puna attano geham eva ānesi. Taṃ kammaṃ ettakaṃ kālaṃ okāsaṃ alabhitvā bhasmāpāṭicchanno aggirāsi viya ṭhatvā imaṃ antimasarīraṃ upadhāvitvā gaṇhi, thero tassa nissandena ākāse uppatituṃ nāsakkhi, Nandopananda-Damana-Vejayantassa kampanasamatthā pi 'ssa iddhi kammabalena dubbalattaṃ pattā. Coro therassa aṭṭhīni sañcuṇṇetvā palālapiṭṭhikakāraṇaṃ nāma katvā "mato" ti saññāya saparivāro pakkāmi. Thero pi satiṃ labhitvā jhānaveṭhanena sarīraṃ veṭhetvā uppatitvā Satthu santikaṃ gantvā vanditvā "bhante āyusaṃkhāro me ossaṭṭho, parinibbāyissāmīti" parinibbānaṃ anujānāpetvā tatth'; eva parinibbāyi. Taṃ khaṇaṃ ñeva chadevalokā ekakolāhalaṃ ahesuṃ, "amhākaṃ kirācariyo parinibbuto" ti dibbagandhamālāvāsadhūpe c'; eva nānādārūni c'; eva gahetvā āgamiṃsu. ekūnasataratanacandanacitakā ahosi.


[page 127]
2. Sarabhaṅgajātaka (522.) 127
[... content straddling page break has been moved to the page above ...] S. therassa santike ṭhatvā sarīranikkhepaṃ kāresi. āḷāhanassa samantā yojanamatte pupphavassaṃ vassi, devānaṃ antare manussā manussānaṃ antare devā aṭṭhaṃsu, sattadivasāni sādhukīḷaṃ kīḷiṃsu. S. therassa dhātuṃ gāhāpetvā Veḷuvanadvārakoṭṭhake cetiyaṃ kārāpesi. Tadā dh. k. s. "āvuso Sāriputtathero T-assa santike aparinibbutattā Buddhānaṃ santikā mahantaṃ sammānaṃ na labbi, Mahāmoggallānatthero pana samīpe parinibbutattā mahāsammānaṃ labhīti". S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Moggallāno idān'; eva mama santikā sammānaṃ labhi pubbe pi labhi yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. Bo. purohitassa brāhmaṇiyā kucchimhi paṭisandhiṃ gahetvā dasamāsaccayena paccūsasamaye mātu kucchimhā nikkhami. Tasmiṃ khaṇe dvādasayojanike Bārāṇasinagare sabbāvudhāni pajjaliṃsu. Purohito puttassa jātakkhaṇe bahe nikkhamitvā ākāsaṃ olokento nakkhattayogaṃ disvā "iminā nakkhattena jātattā esa kumāro sakala-Jambudīpe dhanuggahānaṃ aggo bhavissatīti" ñatvā kālass'; eva rājakulaṃ gantvā rājānaṃ sukhasayitabhāvaṃ pucchitvā "kuto me ācariya sukhaṃ, ajja sakalanivesane āvudhāni pajjalitānīti" vutte "mā bhāyi deva, na tumhākaṃ nivesane yeva sakalanagare pi pajjaliṃsu yeva, ajja amhākaṃ gehe kumārassa jātattā etad ahosīti" "Ācariya evaṃ jātakumārassa pana kiṃ bhavissatīti". "Na kiñci mahārāja, so pana sakala-Jambudīpe agga dhanuggaho bhavissatīti." "Sādhu ācariya, tena hi naṃ paṭijaggitvā vayappattakāle amhākaṃ dasseyyāsīti" vatvā khīramūlaṃ sahassaṃ dāpesi. Purohito taṃ gahetvā nivesanaṃ gantvā puttassa nāmagahaṇadivase jātakkhaṇe āvudhāni pajjalitattā Jotipālo ti nāmam akāsi. So mahantena parivārena vaḍḍhamāno soḷasavassakāle uttamarūpadharo ahosi.
Ath'; assa pitā sarīrasampattiṃ olokento "tāta Takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike sippaṃ uggaṇhā" 'ti āha.


[page 128]
128 XVII. Cattālīsanipāta.
[... content straddling page break has been moved to the page above ...] So "sādhū" 'ti ācariyabhāgaṃ gahetvā mātāpitaro vanditvā tattha gantvā sahassaṃ datvā sippaṃ paṭṭhāpetvā sattāhen'; eva nipphattiṃ pāpuṇi. Ath'; assa ācariyo tussitvā attano santakaṃ khaggaratanaṃ sandhiyuttameṇḍakasiṅgadhanuṃ sandhiyuttatuṇhīraṃ attano sannāhakañcukaṃ uṇhīsañ ca datvā "tāta Jotipāla, ahaṃ mahallako, idāni tvaṃ ime māṇavake sikkhāpehīti" pañcasate māṇavake pi tass'; eva niyyādesi. Boṣabbaṃ gahetvā ācariyaṃ vanditvā Bārāṇasim eva āgantvā mātāpitaro passi. Atha naṃ vanditvā thitaṃ pitā avoca: "uggahītaṃ te tāta sippan" 'ti. "Āma tātā" 'ti. So tassa vacanaṃ sutvā rājakulaṃ gantvā "putto me deva sippaṃ sikkhitvā āgato, kiṃ karotīti" āha. "Ācariya amhākaṃ upaṭṭhahatū" 'ti. "Paribbayam assa jānātha devā" 'ti.
"Devasikaṃ sahassaṃ labhatū" 'ti. So "sādhū" 'ti sampaṭicchitvā gehaṃ gantvā kumāraṃ pakkosāpetvā "tāta rājānaṃ upaṭṭhahā" 'ti āha. So tato paṭṭhāya devasikaṃ sahassaṃ labhitvā rājānaṃ upaṭṭhahi. Rājapādamūlikā ujjhāyiṃsu:
"mayaṃ Jotipālena katakammaṃ na passāma, devasikaṃ sahassaṃ gaṇhati, mayam assa sippaṃ passitukāmā" 'ti.
{Rājā} tesaṃ vacanaṃ sutvā purohitassa kathesi. Purohito "sādhu devā" 'ti puttassārocesi. So "sādhu tāta, ito sattame divase dassessāmi, rājā attano vijite dhanuggahe sannipātāpetū" 'ti āha. Purohito gantvā tam atthaṃ rañño ārocesi. Rājā nagare bheriñ carāpetvā dhanuggahe sannipātāpesi. Saṭṭhisahassā dhanuggahā sannipatiṃsu. Rājā tesaṃ sannipātitabhāvaṃ ñatvā va "nagaravāsino Jotipālassa sippaṃ passantū" 'ti bheriñ carāpetvā rājaṅgaṇaṃ sajjāpetvā mahājanaparivuto pallaṃkavare nisīditvā dhanuggahe pakkositvā "Jotipālo āgacchatū" 'ti pesesi.


[page 129]
2. Sarabhaṅgajātaka. (522.) 129
[... content straddling page break has been moved to the page above ...] So ācariyena dinnāni dhanutuṇhīrasannāhakañcukauṇhīsāni nivāsanantare ṭhapetvā khaggaṃ gāhāpetvā pakativesen'; eva rañño santikaṃ gantvā ekamantaṃ aṭṭhāsi. Dhanuggahā "Jotipālo kira dhanusippaṃ dassetuṃ āgato, dhanuṃ agahetvā pana āgatattā amhākaṃ hatthato dhanuṃ gahetukāmo bhavissati, nāssa dassāmā" 'ti katikaṃ kariṃsu. Rājā Jotipālaṃ āmantetvā "sippaṃ dassehīti" āha.
So sāṇiṃ parikkhipāpetvā antosāṇiyaṃ ṭhito sāṭakaṃ apanetvā sannāhaṃ sannayha kañcukaṃ pavisitvā uṇhīsaṃ sīse paṭimuñcitvā meṇḍakasiṅgadhanumhi pavālavaṇṇaṃ jiyaṃ āropetvā tuṇhīraṃ piṭṭhe bandhitvā khaggaṃ vāmato katvā vajiraggaṃ nārācaṃ nakhapiṭṭhe parivattento sāṇiṃ vivaritvā paṭhaviṃ bhinditvā alaṃkatanāgakumāro viya nikkhamitvā rañño apacitiṃ dassetvā aṭṭhāsi. Taṃ disvā mahājano vaggati nadati appoṭheti. Rājā "dassehi Jotipāla sippan" ti āha. "Deva tumhākaṃ dhanuggahesu akkhaṇavedhivālavedhisaddavedhisaravedhino, caturo dhanuggahe pakkosāpehīti" Rājā pakkosāpesi. M. rājaṅgaṇe caturassaparicchedabbhantare maṇḍapaṃ katvā catūsu kaṇṇesu cattāro dhanuggahe ṭhapetvā ekekassa tiṃsa tiṃsa kaṇḍasahassāni dāpetvā ekekassa santike kaṇḍadāyake ṭhapetvā sayaṃ vajiraggaṃ nārācaṃ gahetvā maṇḍalamajjhe ṭhatvā "mahārāja, ime cattāro dhanuggahā ekappahārena sare khipitvā maṃ vijjhantu, etehi khittakaṇḍāni vāressāmīti" āha. Rājā "evaṃ karothā" 'ti āṇāpesi. "Mahārāja, mayaṃ akkhaṇavedhivālavedhisaddavedhisaravedhino, Jotipālo taruṇadārako, na mayaṃ vijjhissāmā" 'ti. M. "sace sakkotha vijjhatha man" ti āha. Te "sādhū" 'ti ekappahārena kaṇḍāni khipiṃsu. M. tāni nārācena paharitvā paharitvāna yathā vā tathā vā pātesi,


[page 130]
130 XVII. Cattālīsanipāta.
[... content straddling page break has been moved to the page above ...] Bodhisatto koṭṭhakaṃ parikkhipanto viya tālena tālaṃ daṇḍakena daṇḍakaṃ vājena vājaṃ anatikkamanto khipitvā saragabbhaṃ akāsi, dhanuggahānaṃ kaṇḍāni khīṇāni, so tesaṃ khīṇabhāvaṃ ñatvā saragabbhaṃ avināsento va uppatitvā rañño santike aṭṭhāsi. Mahājano unnadanto vagganto appoṭhento mahākolāhalaṃ katvā vatthābharaṇāni khipi, evam rāsibhūtaṃ aṭṭhārasakoṭisaṃkhaṃ dhanam ahosi.
Atha naṃ rājā pucchi: "kiṃ sippaṃ nām'; etaṃ Jotipālā" 'ti.
"Sarapaṭibāhanaṃ nāma devā" 'ti. "Aññe p'; etaṃ jānantā atthīti" "Sakala-Jambudīpe mam ṭhapetvā n'; atthi devā" 'ti. "Aparaṃ dassehi tātā" 'ti. "Deva, ete tāva catusu kaṇṇesu ṭhatvā cattāro pi janā maṃ vijjhituṃ nāsakkhiṃsu, ahaṃ pana te catūsu kaṇṇesu ṭhite eken'; eva sarena vijjhissāmīti". Dhanuggahā ṭhātuṃ na ussahiṃsu. M. catūsu kaṇṇesu catasso kadaliyo ṭhapetvā nārācapuṃkhake rattasuttakaṃ bandhitvā ekaṃ kadaliṃ sandhāya khipi, nārāco taṃ vijjhi tato dutiyaṃ tato tatiyaṃ tato catutthaṃ, tato paṭhamam viddham eva vijjhitvā puna hatthe yeva patiṭṭhahi, kadaliyo suttaparikkhittā aṭṭhaṃsu. Mahājano nādasahassāni pavattesi. Rājā "kiṃ sippaṃ nām'; etaṃ ṭātā" 'ti. "Cakkaviddhaṃ nāma devā" 'ti. "Aparam pi dassehīti" M. saralaṭṭhiṃ nāma sararajjuṃ nāma saraveṇiṃ nāma dassesi, sarapāsādaṃ nāma saramaṇḍapaṃ sarasopānaṃ nāma sarapokkharaṇiṃ nāma akāsi, sarapadumaṃ nāma pupphāpesi, saravassaṃ nāma vassāpesi. Iti aññehi asādhāraṇāni imāni dvādasa sippāni dassetvā puna aññehi asādhāraṇe yeva satta mahākāye padālesi,


[page 131]
2. Sarabhaṅgajātaka. (522.) 131
[... content straddling page break has been moved to the page above ...] aṭṭhaṅgulabahalaṃ udumbarapadaraṃ vijjhi, caturaṅgulabahalaṃ asanapadaraṃ duvaṅgulabahalaṃ tambapaṭṭaṃ ekaṅgulabahalaṃ ayapaṭṭaṃ ekābaddhaṃ phalakasataṃ vinivijjhitvā palālasakaṭavālukasakaṭapadarasakaṭānaṃ purimabhāge saraṃ khipitvā pacchimabhāgena nikkhāmesi, pacchābhāge khipitvā purimabhāgena nikkhāmesi, udake catūsabhaṃ thale aṭṭhausabhaṃ ṭhānaṃ kaṇḍaṃ pesesi, vātiṅgaṇasaññāya usabhamatthake vālaṃ vijjhi. Tassa ettakāni sippāni dassentass'; eva suriyo atthaṃgato. Ath'; assa rājā senāpatiṭṭhānaṃ paṭijānitvā "Jotipāla, ajja vikālo, sve senāpatisakkāraṃ gaṇhissasi, massuṃ kāretvā nahātvā ehīti" taṃ divasaṃ paribbayatthāya satasahassaṃ adāsi. M. "iminā me attho n'; atthīti" aṭṭhārasakoṭidhanaṃ sāmikānaṃ ñeva datvā mahantena parivārena nahāyituṃ gantvā massuṃ kāretvā nahātvā sabbālaṃkārapatimaṇḍito anopamāya siriyā nivesanaṃ pavisitvā nānaggarasabhojanaṃ bhuñjitvā sirisayanaṃ abhiruyha nipanno, dve yāme sayitvā pacchimayāme pabuddho pallaṃkaṃ ābhuñjitvā sayanapiṭṭhe nisinno, attano sippassa ādimajjhapariyosānaṃ olokento, mama sippaṃ ādito param maraṇaṃ paññāyati, majjhe kilesaparibhogo pariyosāne nirayamhi paṭisandhi, pāṇātipāto hi kilesaparibhogesu ca adhimattappamādo niraye paṭisandhiṃ deti, raññā mayhaṃ senāpatiṭṭhānam dinnaṃ, mahantaṃ me issariyaṃ bhavissati, bhariyā ca puttadhītaro ca bahū bhavissanti, kilesavatthuṃ kho pana vepullagataṃ duccajaṃ hoti, idān'; eva nikkhamitvā ekako va araññaṃ pavisitvā isipabbajjaṃ pabbajituṃ yuttaṃ mayhan" ti M.


[page 132]
132 XVII. Cattālīsanipāta.
[... content straddling page break has been moved to the page above ...] sayanato uṭṭhāya kañci ajānāpetvā pāsādā oruyha aggadvārena nikkhamitvā ekako va araññaṃ pavisitvā Godhāvarītīre tiyojanikaṃ Kaviṭṭhavanaṃ sandhāya pāyāsi. Tassa nikkhantabhāvaṃ ñatvā Sakko Vissakammaṃ pakkosāpetvā "tāta, Jotipālo abhinikkhamanaṃ nikkhanto, mahāsamāgamo bhavissati, Godhāvarītīre Kaviṭṭhavane assamaṃ māpetvā pabbajitaparikkhāre paṭiyādehīti" āha. So tathā akāsi. M. taṃ ṭhānaṃ patvā ekapadikamaggaṃ disvā "pabbajitānaṃ vasanaṭṭhānena bhavitabban" ti tena maggena tattha gantvā kañci apassanto paṇṇasālaṃ pavisitvā pabbajitaparikkhāre disvā "Sakko devarājā mama nikkhamanabhāvaṃ aññāsi, maññe" ti cintetvā sāṭakaṃ apanetvā rattavākacīraṃ nivāsetvā ca pārupitvā ca ajinacammaṃ ekaṃsagataṃ akāsi, jaṭāmaṇḍalaṃ bandhitvā khārikājaṃ aṃse katvā kattaradaṇḍaṃ gahetvā paṇṇasālato nikkhamitvā caṃkamaṃ āruyha katipayavāre aparāparaṃ caṃkami. Pabbajjāsiriyā vanaṃ upasobhayamāno so kasiṇaparikammaṃ katvā pabbajjato sattame divase aṭṭha samāpattiyo pañca abhiññā ca nibbattetvā uñchacariyāya vanamūlaphalāhāro eko va vihāsi. Mātāpitumittasuhajjañātivaggo pi 'ssa taṃ apassanto rodanto carati. Ath'; eko vanacarako Kaviṭṭhaka-assamapade M-aṃ disvā sañjānitvā tassa mātāpitunnaṃ ārocesi, te rañño ārocayiṃsu. Rājā "etha, naṃ passissāmā" 'ti mātāpitaro tassa gahetvā mahājanaparivāro vanacarakadesitena maggena Godhāvarītīraṃ pāpuṇi.
Bo. nadītīraṃ āgantvā ākāse nisinno dh. desetvā te sabbe assamaṃ pavesesi,


[page 133]
2. Sarabhaṅgajātaka. (522.) 133
[... content straddling page break has been moved to the page above ...] tatrāpi tesaṃ ākāse nisinno va kāmesu ādīnavaṃ pakāsetvā dh. d. Rājānaṃ ādiṃ katvā sabbe va pabbajiṃsu. Bo isigaṇaparivuto tatth'; eva vasi. Ath'; assa tattha vasanabhāvo sakala-Jambudīpe pākaṭo ahosi. Rājāno raṭṭhavāsīhi saddhiṃ āgantvā tassa santike pabbajanti, samāgamo mahā ahosi, anupubbena anekasahassā parisā. Yo kāmavitakkaṃ vā vyāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi M. gantvā tassa purato ākāse nisīditvā dhḍeseti, kasiṇaparikammaṃ ācikkhati. Tass'; ovāde ṭhatvā samāpattiṃ uppādetvā nipphattiṃ pattā Sālissaro Meṇḍissaro Pabbato Kāḷadevalo Kisavaccho Anusisso Nārado ti satta jeṭṭhantevāsino ahesuṃ. Aparabhāge Kaviṭṭhassamo paripūri, isigaṇassa vasanokāso n'; atthi. Atha M. Sālissaraṃ āmantetvā "Sālissara, ayaṃ assamo isigaṇassa na-ppahoti, tvaṃ imaṃ isigaṇaṃ gahetvāna Caṇḍapajjotarañño vijite Lambacūlakaṃ nigamaṃ upanissāya vasā" 'ti āha. So "sādhū" 'ti tassa vacanaṃ sampaṭicchitvā anekasahassaṃ isigaṇaṃ gahetvā tattha gantvā vāsaṃ kappesi. Manussesu āgantvā pabbajantesu puna assamo pūri. Bo. Meṇḍissaraṃ āmantetvā "imaṃ isiganaṃ ādāya Suraṭṭhajanapadassa sīmantare Sātodikā nāma nadī atthi, tassā tīre vasā" 'ti uyyojesi. Eten'; eva upāyena tatiyavāre Pabbataṃ "mahāaṭaviyaṃ Añjanapabbato nāma atthi, taṃ upanissāya vasā" 'ti pesesi. Catutthavāre Kāḷadevalaṃ "Dakkhiṇāpathe Avantiraṭṭhe Ghanaselapabbato nāma atthi, taṃ upanissāya vasā" 'ti pesesi.
Puna Kaviṭṭhassamo pūri, pañcasu ṭhānesu anekasahasso isigaṇo ahosi. Kisavaccho pana M-aṃ āpucchitvā Daṇḍakīrañño vijite Kumbhavatīnagare senāpatiṃ upanissāya uyyāne vihāsi,


[page 134]
134 XVII. Cattālīsanipāta.
[... content straddling page break has been moved to the page above ...] Nārado Majjhimadese Arañjaragirināmake pabbatajālantare vihāsi, Anusisso pana M-assa santike va ahosi. Tasmiṃ kāle Daṇḍakirājā ekaṃ laddhasakkāraṃ gaṇikam ṭhānā cāvesi, sā attano dhammatāya vicarantī uyyānaṃ gantvā Kisavacchatāpasaṃ disvā "ayaṃ kālakaṇṇī bhavissati, imassa sarīre kaliṃ pavāhetvā nahātvā gamissāmīti" dantakaṭṭhaṃ khāditvā sabbapaṭhamaṃ tassa bahalakheḷaṃ niṭṭhubhantī Kisavacchatāpasassa jaṭantare niṭṭhubhitvā dantakaṭṭhaṃ pi 'ssa sīse yeva khipitvā sayaṃ sīsaṃ nahāyitvā gatā, rājāpi taṃ saritvā pākatikam eva akāsi, sā mohamūḷhā hutvā "kāḷakaṇṇisarīre kaliṃ pavāhetvā mayā yaso laddho" ti saññam akāsi. Tato nacirass'; eva rājā purohitaṃ ṭhānato cāvesi, so tassā santikaṃ gantvā "tvaṃ kena kāraṇena puna ṭhānaṃ labhīti" pucchi. Ath'; assa sā "rājuyyāne kāḷakaṇṇisarīre kalissa pavāhitattā" ti ārocesi. Purohito gantvā tath'; eva tassa sarīre kaliṃ pavāhesi, tam pi rājā puna ṭhāne ṭhapesi.
Ath'; assa aparabhāge paccanto kuppi, so senaṅgaparivuto yuddhāya nikkhami. Atha naṃ mohamūḷho purohito "mahārāja tumhe jayaṃ icchatha parājayan" ti pucchitvā "jayan{"} ti vutte "tena hi rājuyyāne kāḷakaṇṇī vasati, tassa sarīre kaliṃ pavāhetvā yāhīti". So tassa kathaṃ gahetvā "mayā saddhiṃ gacchantā uyyāne kāḷakaṇṇisarīre kaliṃ pavāhentū" 'ti vatvā uyyānaṃ pavisitvā dantakaṭṭhaṃ khāditvā sabbapaṭhamaṃ sayam eva tassa jaṭantare khelañ ca dantakaṭṭhañ ca khipitvā sīsaṃ nahāyi, balakāyo pi 'ssa tathā akāsi. Tasmiṃ pakkante senāpati gantvā tāpasaṃ disvā dantakaṭṭhāni nīharitvā sādhukaṃ nahāpetvā "rañño kiṃ bhavissatīti" pucchi. "Āvuso mayhaṃ manopadoso n'; atthi, devatā pana kupitā,


[page 135]
2. Sarabhaṅgajātaka. (522.) 135
[... content straddling page break has been moved to the page above ...] ito sattame divase sakalaraṭṭhaṃ araṭṭhaṃ bhavissati, tvaṃ sīghaṃ palāyitvā aññattha yāhīti". So bhītatasito gantvā rañño ārocesi. Rājā tassa vacanaṃ agaṇhi. So nivattitvā attano gehaṃ gantvā puttadāraṃ ādāya palāyitvā aññaṃ raṭṭhaṃ agamāsi. Sarabhaṅgasatthā taṃ kāraṇaṃ ñatvā dve taruṇatāpase pesetvā Kisavacchaṃ mañcasivikāya ākāsena ānāpesi. Rājā yujjhitvā core gahetvā nagaram eva paccāgami. Tasmiṃ āgate devatā paṭhamaṃ devaṃ vassapesuṃ, vassoghena sabbakuṇapesu avahaṭesu suddhavālukamatthake dibbapupphavassaṃ vassi, pupphamatthake māsakavassaṃ, māsakamatthake kahāpaṇavassaṃ, kahāpaṇamatthake dibbābharaṇavassaṃ vassi. Manussā somanassappattā hiraññasuvaṇṇābharaṇāni gaṇhituṃ ārabhiṃsu. Atha nesaṃ sarīre pajjalitaṃ nānappakāraṃ āvudhavassaṃ vassi, manussā khaṇḍākhaṇḍikaṃ chijjiṃsu. Atha nesaṃ upari mahantā vītaccikaṅgārā patiṃsu, nesaṃ upari mahantāni pajjalitapabbatakūṭāni, tesaṃ upari saṭṭhihatthaṭṭhānaṃ pūrayantaṃ sukhumavālukavassaṃ vassi. Evaṃ saṭṭhiyojanaṭṭhānaṃ araṭṭhaṃ ahosi, tassa evaṃ vinaṭṭhabhāvo sakala-Jambudīpe paññāyi. Ath'; assa raṭṭhassa antararaṭṭhādhipatino Kaliṅgo Aṭṭhako Bhīmaratho tayo rājāno cintayiṃsu: "pubbe Rārāṇasiyaṃ Kalābu Kāsirājā Khantivāditāpase aparajjhitvā paṭhaviṃ paviṭṭho ti sūyati, tathā Nāḷikīro tāpase sunakhehi khādāpetvā sahassabāhu Ajjuno ca Aṅgīrase aparajjhitvā idāni Daṇḍakīrājā Kisavacche aparajjhitvā saha raṭṭhena vināsaṃ patto ti sūyati, imesaṃ catunnaṃ rājūnaṃ nibbattaṭṭhānaṃ mayaṃ na jānāma, taṃ no ṭhapetvā Sarabhaṅgasatthāraṃ añño kathetuṃ samattho n'; atthi, taṃ upasaṃkamitvā pucchissāmā"


[page 136]
136 XVII. Cattālīsanipāta.
[... content straddling page break has been moved to the page above ...] 'ti tayo pi mahantena parivārena pañhaṃ pucchanatthāya nikkhamiṃsu. Te pana "asuko pi nikkhanto" ti, "asuko pi nikkhanto" ti na jānanti, ekeko "aham eva gacchāmīti" maññati, tesaṃ Godhāvarīto avidūre samāgamo ahosi, te rathehi otaritvā tayo pi ekam eva rathaṃ abhiruyha Godhāvarītīraṃ sampāpuṇiṃsu. Tasmiṃ khaṇe Sakko Paṇḍukambalasilāsane nisinno satta pañhe cintetvā "ime pañhe ṭhapetvā Sarabhaṅgasatthāraṃ añño sadevake loke kathetuṃ samattho nāma n'; atthi, taṃ pañhaṃ pucchissāmi, ime pi tayo rājāno Sarabhaṅgasatthāraṃ pañhaṃ pucchituṃ Godhāvarītīram pattā, etesaṃ pañhe pi ahaṃ pucchissāmīti" dvīsu devalokesu devatāhi parivuto devalokato otari. Taṃ divasam eva Kisavaccho kālam akāsi, tassa sarīrakiccaṃ kātuṃ catūsu ṭhānesu anekasahassā isigaṇā Kisavacchassa candanacitakaṃ katvā sarīraṃ jhāpesuṃ, āḷāhanassa samantā addhayojanamatte ṭhāne dibbakusumavassaṃ vassi. M. tassa sarīranikkhepaṃ kāretvā assamaṃ pavisitvā tehi isigaṇehi parivuto nisīdi.
Tesam pi rājūnaṃ nadītīraṃ āgatakāle mahāsenāvāhanaturiyasaddo ahosi. M. taṃ sutvā Anusissatāpasaṃ āmantetvā "tāta gantvā tāva jānāhi: kiṃsaddo nām'; eso" ti āha. So pānīyaghaṭaṃ ādāya tattha gantvā te rājāno disvā pucchāvesena paṭhamaṃ g. ā.:

  Ja_XVII.2(=522).1: Alaṃkatā kuṇḍalino suvatthā
                    veluriyamuttā tharukhaggabaddhā
                    rathesabhā tiṭṭhatha, ke nu tumhe,
                    kathaṃ vo jānanti manussaloke ti. || Ja_XVII:49 ||


     Tattha veluriyamuttā tharukhaggabaddhā ti veluriyamaṇīhi c'; eva muttolambakehi ca alaṃkatatharūhi khaggaratanehi samannāgatā, tiṭṭhathā 'ti ekasmiṃ rathe tiṭṭhatha, ke nū 'ti ke nu tumhe, kathaṃ vo sañjānantīti.


[page 137]
2. Sarabhaṅgajātaka. (522.) 137
     Te tassa vacanaṃ sutvā rathā otaritvā vanditvā aṭṭhaṃsu.
Tesu Aṭṭhakarājā tena saddhiṃ sallapanto dutiyaṃ g. ā.:

  Ja_XVII.2(=522).2: Aham Aṭṭhako, Bhīmaratho panāyaṃ,
                    Kāliṅgarājā pana uggato ayaṃ,
                    susaññatān'; isinaṃ dassanāya
                    idhāgatā pucchitāyemha pañhe ti. || Ja_XVII:50 ||


     Tattha uggato ti cando viya suriyo viya ca pākaṭo paññāto, susaññatānaṃ isinan ti bhante na mayaṃ idha vanakīḷādīnaṃ atthāya āgatā, atha kho kāyādīhi susaññatānaṃ sīlasampannānaṃ isīnaṃ dassanatthāya idhāgatā, pucchitāyemha pañhe ti Sarabhaṅgasatthāraṃ pañhe pucchituṃ emha āgat'; amhā 'ti attho, yakāro vyañjanasandhikaro ti veditabbo.
     Atha te tāpaso "sādhu mahārāja, āgantabbaṭṭhānaṃ ñeva āgat'; attha, tena hi nahātvā vissamitvā assamapadaṃ pavisitvā isigaṇaṃ vanditvā satthāraṃ pañhaṃ pucchathā" 'ti tehi saddhiṃ paṭisanthāraṃ katvā pānīyaghaṭaṃ ukkhipitvā udakaccheve puñjanto ākāsaṃ oloketvā Sakkaṃ devarājānaṃ devagaṇaparivāraṃ Erāvaṇakkhandhagataṃ otarantaṃ disvā tena sallapanto tatiyaṃ g. ā.:

  Ja_XVII.2(=522).3: Vehāsayaṃ tiṭṭhati antalikkhe
                    pathaddhuno paṇṇarase va cando, (IV 384|20)
                    pucchāmi taṃ yakkha mahānubhāva:
                    kathaṃ naṃ jānanti manussaloke ti. || Ja_XVII:51 ||


     Tattha vehāsayan ti antalikkhe, pathaddhuno ti pathaddhagato, addhapathe gaganamajjhe ṭhito ti attho.
     Taṃ sutvā Sakko catutthaṃ g. ā.:

  Ja_XVII.2(=522).4: Yam āhu devesu Sujampatīti (IV 403|27)
                    Maghavā ti naṃ āhu manussaloke,
                    sa devarājā idam ajja patto
                    susaññatān'; isinaṃ dassanāyā 'ti. || Ja_XVII:52 ||



[page 138]
138 XVII. Cattālīsanipāta.
     Tattha sa devarājā ti so ahaṃ Sakko devarājā, idamajja patto ti idaṃ ṭhānaṃ ajja āgato, dassanāyā 'ti dassanatthāya vandanatthāya Sarabhaṅgasatthārañ ca pañhaṃ pucchanatthāyā 'ti āha.
     Atha naṃ Anusisso "sādhu mahārāja tumhe pacchāgacchathā" 'ti vatvā pānīyaghaṭaṃ ādāya assamaṃ pavisitvā pānīyaghaṭaṃ paṭisāmetvā tiṇṇaṃ rājānaṃ devarājassa ca pañhe pucchanatthāya āgatabhāvaṃ M-assa ārocesi. So isigaṇaparivuto mahāvisālamāḷake nisīdi. Tayo rājāno gantvā isigaṇaṃ vanditvā ekamantaṃ nisīdiṃsu. Sakko pi otaritvā isigaṇaṃ upasaṃkamitvā añjaliṃ pagayha isigaṇaṃ vaṇṇetvā vandamāno pañcamaṃ g. ā.:

  Ja_XVII.2(=522).5: Dūre sutā no isayo samāgatā
                    mahiddhikā iddhiguṇūpapannā,
                    vandāmi te ayire pasannacitto
                    ye jīvalok'; ettha manussaseṭṭhā ti. || Ja_XVII:53 ||


     Tattha dūre sutā no ti bhante amhehi tumhe dūre devaloke ṭhitehi yeva sutā, mamāyanto evam āha, i. v. h.: ime idha samāgatā amhākaṃ isayo dūre sutā yāva Brahmalokā vissutā pākaṭā ti, mahiddhikā ti mahānubhāvā, iddhiguṇūpapannā ti pañcavidhena iddhiguṇena samannāgatā, ayire ti ayye, ye ti ye tumhe imasmiṃ jīvaloke manussaseṭṭhā.
     Evaṃ isigaṇaṃ vanditvā Sakko cha nisajjadose pariharanto ekamantaṃ nisīdi. Atha naṃ isīnaṃ adhovāte nisinnaṃ disvā Anusisso chaṭṭhaṃ g. ā.:

  Ja_XVII.2(=522).6: Gandho isīnaṃ ciradakkhitānaṃ
                    kāyā cuto gacchati mālutena,
                    ito parakkamma sahassanetta
                    gandho isīnaṃ asuci devarājā 'ti. || Ja_XVII:54 ||


     Tattha ciradakkhitānan ti cirapabbajitānaṃ, parakkammā 'ti parakkama apehi, sahassanettā 'ti ālapanam etaṃ, Sakko hi amaccasahassehi cintitaṃ atthaṃ ekako va passati, tasmā sahassanetto ti vuccati,


[page 139]
2. Sarabhaṅgajātaka. (522.) 139
[... content straddling page break has been moved to the page above ...] asucīti sedamalādiparibhāvitattā duggandho, tumhe ca sucikāmā, tena vo esa gandho khādatīti.
     Taṃ sutvā Sakko itaraṃ g. ā.:

  Ja_XVII.2(=522).7: Gandho isīnaṃ ciradakkhitānaṃ
                    kāyā cuto gacchatu mālutena,
                    vicitrapupphaṃ surabhiṃ va mālaṃ
                    gandhaṃ etaṃ pāṭikaṃkhāma bhante,
                    na h'; ettha devā paṭikkūlasaññino ti. || Ja_XVII:55 ||


     Tattha gacchatū 'ti yathāsukhaṃ pavattatu, nāsāpuṭaṃ no paharatū 'ti attho, pāṭikaṃkhāmā 'ti icchāma patthema, etthā 'ti etasmiṃ gandhe devā jegucchasaññino na honti, dussīle yeva hi devā jigucchanti na sīlavante ti.
     Evañ ca pana vatvā "bhante Anusissa, ahaṃ mahantena ussāhena pañhaṃ pucchituṃ āgato, okāsaṃ me karohīti" āha.
So tassa vacanaṃ sutvā uṭṭhāyāsanā isigaṇaṃ okāsaṃ karonto gāthadvayaṃ āha:

  Ja_XVII.2(=522).8: Purindado bhūtapatī yasassī
                    devānaṃ indo Maghavā Sujampati
                    sa devarājā Asura[gaṇa]ppamaddano
                    okāsam ākaṃkhati pañha pucchituṃ. || Ja_XVII:56 ||


  Ja_XVII.2(=522).9: Ko n'; ev'; imesaṃ idha paṇḍitānaṃ
                    pañhe puṭho nipuṇe vyākarissati,
                    tiṇṇaṃ ca raññaṃ manujādhipānaṃ
                    devānam indassa ca Vāsavassā 'ti. || Ja_XVII:57 ||


     Tattha purindado ti ādīni Sakkass'; eva gaṇanāmāni, so hi pure dānaṃ dinnattā purindado, bhūtesu jeṭṭhakattā bhūpati, parivārasampadāya yasassī, paramissaratāya devānam indo, sattannaṃ vatasamādānānaṃ suṭṭhukatattā Sakko, purimajātivasena Maghavā, Sujāya patibhāvena Sujampati, rañjanatāya rājā, ko nevā 'ti ko nu eva, nipuṇe ti saṇhasukhumapañhe, raññan ti rājūnaṃ, imesaṃ catunnaṃ janānaṃ manaṃ gahetvā ko imesaṃ paṇḍitānaṃ isīnaṃ pañhaṃ kathessati, pañhe nesaṃ kathetuṃ samatthaṃ jānāthā 'ti vadati.


[page 140]
140 XVII.Cattālīsanipāta.
     Taṃ sutvā isigaṇo "mārisa Anusissa, tvaṃ paṭhaviyaṃ ṭhatvā paṭhaviṃ apassanto viya kathesi, ṭhapetvā Sarabhaṅgasatthāraṃ ko añño ete pañhe kathetuṃ samattho" ti vatvā

  Ja_XVII.2(=522).10: Ayaṃ isī Sarabhaṅgo tapassī
                    yato jāto virato methunasmā
                    ācariyaputto suvinītarūpo
                    so nesaṃ pañhāni viyākarissatīti g. ā. || Ja_XVII:58 ||


     Tatha Sarabhaṅgo ti sare khipitvā ākāse sarapāsādādīni katvā puna ekena sarena te sare pātento bhaggavibhagge akāsīti Sarabhaṅgo, methunasmā ti methunadhammato, so kira methunaṃ asevitvā va pabbajito, ācariyaputto ti rañño ācariyassa purohitassa putto.
     Evañ ca pana vatvā isigaṇo Anusissaṃ āha: "mārisa tvam eva satthāraṃ vanditvā isigaṇassa vacanena Sakkena pucchitapañhaṃ kathanāya okāsaṃ karohīti". So "sādhū" 'ti sampaṭicchitvā satthāraṃ vanditvā okāsaṃ karonto anantaraṃ g. ā.:

  Ja_XVII.2(=522).11: Koṇḍañña pañhāni viyākarohi,(cfr. Sumaṅgala - I155|17)
                    yācanti taṃ isayo sādhurūpā,
                    Koṇḍañña eso manujesu dhammo
                    yaṃ vaddham āgacchati esa bhāro ti. || Ja_XVII:59 ||


     Tattha Koṇḍaññā 'ti taṃ gottenālapati, dhammo ti sabhāvo, yaṃ vaddhan ti yaṃ paññāya vuddhaṃ purisaṃ esa pañhaṃ vissajjanabhāvo nāma āgacchati, esa manujesu sabhāvo, tasmā candasuriyasahassaṃ uṭṭhāpento viya pākaṭaṃ katvā devarañño pañhaṃ kathehīti.
     Tato Mahāpuriso okāsaṃ karonto anantaraṃ g. ā.:

  Ja_XVII.2(=522).12: Katāvakāsā pucchantu bhonto
                    yaṃ kiñci pañhaṃ manasābhipatthitaṃ,
                    ahaṃ hi taṃ taṃ vo viyākarissaṃ
                    ñatvā sayaṃ lokaṃ imaṃ parañ cā 'ti. || Ja_XVII:60 ||



[page 141]
2. Sarabhaṅgajātaka. (522.) 141
     Tattha yaṃ kiñcīti na kevalaṃ tumhākam eva sadevakassa lokassa yaṃ manasābhipatthitaṃ taṃ maṃ bhavanto pucchantu ahaṃ hi idhalokanissitaṃ vā paralokanissitaṃ vā sabbapañhaṃ imañ ca parañ ca lokaṃ sayaṃ abhiññāya sacchikatvā kathessāmīti sabbaññū pavāraṇaṃ pavāresi.
     Evaṃ tena okāse kate Sakko attano abhisaṃkaṭaṃ pañhaṃ pucchi.
     Tam atthaṃ pakāsento S. āha:

  Ja_XVII.2(=522).13: Tato ca Maghavā Sakko atthaddassī purindado
                    apucchi paṭhamaṃ pañhaṃ yañcāsi abhipatthitaṃ: || Ja_XVII:61 ||


  Ja_XVII.2(=522).14: Kiṃ sū vadhitvā na kadāci socati,
                    kissa-ppahānaṃ isayo vaṇṇayanti,
                    kass'; īdha vuttaṃ pharusaṃ khametha,
                    akkhāhi me Koṇḍañña etam atthan ti. || Ja_XVII:62 ||


     Tattha yañcāsīti yaṃ tassa manasā abhipatthitaṃ āsi taṃ pucchīti attho, etan ti etaṃ mayā pucchitam atthaṃ akkhāhi me ti ekagāthāya tayo pañhe pucchi.
     Tato pañhaṃ vyākaronto

  Ja_XVII.2(=522).15: Kodhaṃ vadhitvā na kadāci socati,
                    makkhappahānaṃ isayo vaṇṇayanti,
                    sabbesaṃ vuttaṃ pharusaṃ khametha,
                    etaṃ khantiṃ uttamam āhu santo ti āha. || Ja_XVII:63 ||


     Tattha kodhaṃ vadhitvā ti socanto hi paṭighacitten'; eva socati, kodhābhāvā kuto soko, tena vuttaṃ na kadāci socatīti, makkhappahānan ti pucchi attano kataguṇamakkhanassa akataññūbhāvasaṃkhātassa makkhassa pahānaṃ isayo vaṇṇayanti, sabbesan ti hīnamajjhimokkaṭṭhānaṃ sabbesaṃ pharusavacanaṃ khametha, santo ti porāṇakapaṇḍitā evaṃ kathenti.

  Ja_XVII.2(=522).16: Sakkā hi dvinnaṃ vacanaṃ titikkhituṃ
                    sadisassa vā seṭṭhanarassa vāpi,
                    kathan nu hīnassa vaco khametha,
                    akkhāhi me Koṇḍañña etam atthaṃ. || Ja_XVII:64 ||


  Ja_XVII.2(=522).17: Bhayā hi seṭṭhassa vaco khametha
                    sārambhahetu pana sādisassa,



[page 142]
142 XVII. Cattālīsanipāta.
                    Yo c'; īdha hīnassa vaco kametha
                    etaṃ khantiṃ uttamam āhu santo ti || Ja_XVII:65 ||


evamādīnaṃ gāthānaṃ vacanapaṭivacanavasena sambandho veditabbo.
     Tattha akkhāhīti bhante Koṇḍañña tumhehi dve pañhā sukathitā, eko cittaṃ me na gaṇhāti kathaṃ sakkā attano hīnatarassa vacanaṃ adhivāsetuṃ tam me akkhāhīti pucchanto evam āha, etaṃ khantin ti yam p'; etaṃ jātigottādīhi hīnassa vacanaṃ khama naṃ, etaṃ khantiṃ uttaman ti porāṇakapaṇḍitā vadanti, yaṃ pan'; etaṃ jātiādīhi seṭṭhassa bhayena sadisassa kāraṇuttariyalakkhaṇe sārambhe ādīnavadassanena khamanaṃ n'; esā adhivāsanakhanti nāmā 'ti attho.
     Evaṃ vutte Sakko M-aṃ āha: "bhante paṭhamaṃ tumhe ‘sabbesaṃ vuttaṃ pharusaṃ khametha etaṃ khantiṃ uttamam āhū'; ti vatvā idāni ‘yo c'; īdha hīnassa vaco khametha etaṃ khantiṃ uttamam āhū'; 'ti vadatha, na vo purimena pacchimaṃ sametīti". Atha naṃ M. "Sakka, pacchimaṃ mayā ayaṃ hīno ti ñatvā pharusavacanaṃ adhivāsentassa vasena vuttaṃ, yasmā pana na sakkā rūpadassanamattena sattānaṃ seṭṭhādibhāvo ñātuṃ tasmā purimaṃ vuttan" ti vatvā sattānaṃ aññatra saṃvāsā rūpadassanamattena seṭṭhādibhāvassa duviññeyyataṃ pakāsento

  Ja_XVII.2(=522).18: Kathaṃ vijaññā catumaṭṭharūpaṃ
                    seṭṭhaṃ sarikkhaṃ athavāpi hīnaṃ,
                    virūparūpena caranti santo,
                    tasmā hi sabbesaṃ vaco khamethā 'ti g. ā. || Ja_XVII:66 ||


     Tattha catumaṭṭharūpan ti catūhi iriyāpathehi paṭicchannasabhāvaṃ, virūparūpenā 'ti virūpānaṃ lāmakapuggalānaṃ rūpena uttamaguṇā santo pi caranti, imasmiṃ pan'; atthe Majjhantikatherassa vatthuṃ kathetabbaṃ.
     Taṃ sutvā Sakko nikkaṃkho hutvā "bhante etāya no khantiyā ānisaṃsaṃ kathethā" 'ti yāci. Ath'; assa M.:

  Ja_XVII.2(=522).19: Na h'; etam atthaṃ mahatī hi senā
                    sarājikā yujjhamānā labhetha



[page 143]
2. Sarabhaṅgajātaka. (522.) 143
                    yaṃ khantimā sappuriso labhetha,
                    khantībalass'; ūpasamanti verā ti g. ā. || Ja_XVII:67 ||


     Tattha etamatthan ti etaṃ veravūpasamanaṃ nippaṭighabhāvasaṃkhātaṃ atthaṃ.
     Evaṃ M-ena khantiguṇe kathite te rājāno cintayiṃsu:
"Sakko attano pañhaṃ pucchati, amhākaṃ pucchanokāsaṃ na dassatīti". Atha nesaṃ ajjhāsayaṃ viditvā attanābhisaṃkhaṭe cattāro pañhe ṭhapetvā va tesaṃ kaṃkhā pucchanto

  Ja_XVII.2(=522).20: Subhāsitan te anumodiyānaṃ
                    aññaṃ taṃ pucchāmi, tad iṃgha brūhi,
                    yathā ahū Daṇḍakī Nāḷikīro
                    ath'Ajjuno Kalābu cāpi rājā
                    tesaṃ gatiṃ brūhi supāpakamminaṃ
                    katth'; ūpapannā isinaṃ viheṭhakā ti g. ā. || Ja_XVII:68 ||


     Tattha anumodiyānan ti idaṃ mayā puṭṭhānaṃ tiṇṇaṃ pañhānaṃ vissajjanasaṃkhātaṃ tava subhāsitaṃ anumoditvā, yathā ahū ti yo nāma ahosi, Kalābu cā 'ti Kalābu ca rājā.
     Ath'; assa vissajjento M. pañca gāthā abhāsi:

  Ja_XVII.2(=522).21: Kisam pi Vacchaṃ avakiriya Daṇḍakī
                    ucchinnamūlo sajano saraṭṭho
                    Kukkulanāme nirayamhi paccati,
                    tassa pulliṅgāni patanti kāye. || Ja_XVII:69 ||


  Ja_XVII.2(=522).22: Yo saññate pabbajite avañcasi
                    dhammaṃ bhaṇante samaṇe adūsake
                    taṃ Nāḷikīraṃ sunakhā parattha
                    saṃgamma khādanti viphandamānaṃ. || Ja_XVII:70 ||


  Ja_XVII.2(=522).23: Ath'; Ajjuno niraye sattisūle
                    avaṃsiro patito addhapādo



[page 144]
144 XVII. Cattālīsanipāta.
                    {Aṅgīrasaṃ} Gotamaṃ heṭhayitvā
                    khantiṃ tapassiṃ cirabrahmacāriṃ. || Ja_XVII:71 ||


  Ja_XVII.2(=522).24: Yo khaṇḍaso pabbajitaṃ achedayi
                    khantiṃ vadantaṃ samaṇaṃ adūsakaṃ
                    Kalābu vīcim upapajja paccati
                    mahābhitāpaṃ kaṭukaṃ bhayānakaṃ. || Ja_XVII:72 ||


  Ja_XVII.2(=522).25: Etāni sutvā nirayāni paṇḍito
                    aññāni pāpiṭṭhatarāni c'; ettha
                    dhammaṃ care samaṇabrāhmaṇesu,
                    evaṃkaro saggam upeti ṭhānan ti. || Ja_XVII:73 ||


     Tattha kisan ti appamaṃsalohitattā kisasarīraṃ, avakiriyā 'ti avakiritvā nuṭṭhubhanadantakaṭṭhapātanena tassa sarīre kalim pavāhetvā, ucchinnamūlo ti chinnamūlo hutvā, sajano ti sapariso, Kukkulanāme nirayamhīti yojanasatappamāṇe kappena saṇṭhite uṇhachārikaniraye, pulliṅgānīti vītaccikaṃgārā tassa kira tattha uṇhakukkule nimuggassa navahi vaṇamukhehi uṇhachārikā pavisanti. sīse mahantamahantā aṃgārā patanti yesaṃ patanakāle sarīraṃ dīparukkho viya jalati, balavedanā vattanti, taṃ adhivāsetuṃ asakkonto mahāravaṃ ravati, Sarabhaṅgasatthā paṭhaviṃ bhinditvā taṃ tathā paccamānaṃ dassesi, mahājano bhayasantāsam āpajji, tassa atītabhāvaṃ ñatvā M. taṃ nirayaṃ antaradhāpesi, dhammaṃ bhaṇante ti dasakusalakammapathadhammaṃ bhāsante. samaṇe ti samitapāpe, adūsake niraparādhe, Nāḷikīran ti evaṃnāmakarājānaṃ, paratthā 'ti paraloke niraye nibbattaṃ, saṃgammā 'ti ito c'; ito ca samāgantvā mahantā sunakhā khādanti, tasmiṃ kira Kāliṅgaraṭṭhe Dantapuranagare Nāḷikīre rajjaṃ kārayamāne eko mahātāpaso pañcasatatāpasaparivuto Himavantā āgamma rājuyyāne vāsaṃ kappetvā mahājanassa dhammaṃ desesi, dhammikatāpaso uyyāne vasatīti rañño ārocayiṃsu, rājā pana adhammiko adhammena rajjaṃ kāreti, so amaccesu pasaṃsantesu aham pi dhammaṃ suṇissāmīti uyyānaṃ gantvā tāpasaṃ vanditvā nisīdi, tāpaso raññā saddhiṃ paṭisanthāraṃ karonto kiṃ mahārāja dhammena rajjaṃ kāresi janaṃ na pīḷesīti āha, so tassa kujjhitvā ayaṃ kūtajatilo ettakaṃ kālaṃ nāgarānaṃ santike mamaṃ ñeva aguṇaṃ kathesi maññe hotu jānissāmīti cintetvā sve amhākaṃ gharadvāraṃ āgaccheyyāthā 'ti nimantetvā punadivase purāṇagūthassa cāṭiyo pūrāpetvā tāpasesu āgatesu tesaṃ bhikkhābhājanāni gūthassa pūrāpetvā dvāraṃ pidahāpetvā musalāni ca lohadaṇḍe ca gāhāpetvāna isīnaṃ sīsāni bhindāpetvā jaṃghāsu gahetvā kaḍḍhāpetvā sunakhehi khādāpetvā bhinnaṃ paṭhaviṃ pavisitvā Sunakhamahāniraye nibbatti,


[page 145]
2. Sarabhaṅgajātaka. (522.) 145
[... content straddling page break has been moved to the page above ...] tatr'; assa tigāvutikaṃ sarīraṃ ahosi, atha naṃ mahantā hatthikucchippamāṇā pañcavaṇṇasunakhā anubandhitvā ḍasitvā navayojanāya jalitāyapaṭhaviyaṃ pātetvā mukhapūraṃ luñcantā vipphandamānaṃ khādiṃsu, M. paṭhaviṃ dvidhā bhetvā taṃ nirayaṃ dassetvā mahājanassa bhītabhāvaṃ ñatvā puna antaradhāpesi; athajjuno ti sahassabāhurājā, Aṅgīrasan ti aṅgehi raṃsīnaṃ niccharaṇato evaṃ laddhanāmaṃ, heṭhayitvā ti viheṭhetvā visapītakaṇḍena vijjhitvā jīvitakkhayaṃ pāpetvā, so kira Mahiṃsakaraṭṭhe Kekarājadhāniyaṃ rajjaṃ kārento migavaṃ gantvā mige vadhitvā aṅgāramaṃsaṃ khādanto vicari, ath'; ekadivasaṃ migānaṃ āgamanaṭṭhāne koṭṭhakaṃ katvā mige olokayamāno aṭṭhāsi, tadā so tāpaso tassa rañño avidūre ekaṃ kārarukkhaṃ abhirūhitvā phalāni ocinanto ocitaphalaṃ sākhaṃ muñci, tassā vissaṭṭhāya taṃ ṭhānaṃ pattā migā palāyiṃsu, rājā kujjhitvā tāpasaṃ visena sallena vijjhi, so patitvā gaḷanto matthakena khadirakhāṇuṃ āsādetvā sūlagge yeva kālam akāsi, rājā taṃ khaṇaṃ ñeva dvidhābhinnaṃ paṭhaviṃ pavisitvā Sattisūlaniraye nibbatti, tigāvutappamāṇaṃ sarīraṃ ahosi, tatra taṃ nirayapālā jalitehi āvudhehi koṭṭetvā jalitaṃ ayapabbataṃ āropenti, pabbatamatthake ṭhitakāle vāto paharati, so vātappahārena patitvā parigaḷati, tasmiṃ khaṇe heṭṭhā navayojanāya jalitāyapaṭhavito mahātālakkhandhappamāṇaṃ jalantaṃ ayasūlaṃ uṭṭhahati, so sūlaggaṃ matthaken'; eva āsādetvā sūlāvuto tiṭṭhati, tasmiṃ khaṇe paṭhavi jalati, sūlaṃ jalati, sarīraṃ jalati, so tattha mahāravaṃ ravanto paccati, M. paṭhaviṃ dvidhā katvā nirayaṃ dassetvā mahājanassa bhītabhāvaṃ ñatvā antaradhāpesi, khaṇḍaso ti cattāro cattāro hatthapāde kaṇṇanāsañ ca khaṇḍākhaṇḍaṃ katvā, adūsakan ti niraparādhaṃ, tathā chedāpetvā dvīhi kasāpahārasahassehi tāḷāpetvā jaṭāsu gahitaṃ ākaḍḍhāpetvā paṭikujjaṃ nipajjāpetvā piṭṭhiyaṃ paṇhiyā paharitvā mahādukkhasamappitaṃ akāsi, Kalābuvīcin ti Kalābuaviciṃ, kaṭukan ti tikhiṇavedanaṃ, evaṃ nirayaṃ upapajjitvā channaṃ jālānaṃ antare paccati, vitthārato pana Kalāburañño vatthuṃ Khantivādajātake kathitam eva, pāpiṭṭhatarāni cetthā 'ti etehi nirayehi pāpiṭṭhatarāni ca aññāni nirayāni sutvā, dhammaṃ care ti Sakka devarāja paṇḍito kulaputto na kevalaṃ ete cattāro nirayā ete yeva ca rājāno nerāyikā atha kho aññe pi nirayā aññe pi rājāno nirayesu upapannā ti viditvā catupaccayadānadhammikarakkhāvaraṇasaṃvidhānasaṃkhātaṃ samaṇabrāhmaṇesu dhammaṃ careyya.


[page 146]
146 XVII. Cattālisanipāta.
     Evaṃ M-ena catunnaṃ rājūnaṃ nibbattaṭṭhāne dassite tayo rājāno nikkaṃkhā ahesuṃ. Tato Sakko avasese cattāro pañhe pucchanto g. ā.:

  Ja_XVII.2(=522).26: Subhāsitan te anumodiyānaṃ
                    aññaṃ taṃ pucchāmi, tad iṃgha brūhi,
                    kathaṃvidhaṃ sīlavantaṃ vadanti,
                    kathaṃvidhaṃ paññāvantaṃ vadanti,
                    kathaṃvidhaṃ sappurisaṃ vadanti,
                    kathaṃvidhaṃ no siri no jahātīti. || Ja_XVII:74 ||


     Tattha kathaṃvidhaṃ no siri no jahātīti kathaṃvidhan nu purisaṃ paṭiladdhasirī na jahāti.
     Ath'; assa vissajjanto M. catasso gāthā abhāsi:

  Ja_XVII.2(=522).27: Kāyena vācāya ca yo ca saññato
                    manasā ca kiñci na karoti pāpaṃ
                    na attahetu alikaṃ bhaṇāti
                    tathāvidhaṃ sīlavantaṃ vadanti. || Ja_XVII:75 ||


  Ja_XVII.2(=522).28: Gambhīrapañhaṃ manasābhicintayaṃ
                    nāccāhitaṃ kamma karoti luddaṃ (IV 46|24)
                    kālābhataṃ atthapadaṃ na riñcati
                    tathāvidhaṃ paññavantaṃ vadanti. || Ja_XVII:76 ||


  Ja_XVII.2(=522).29: Yo ve kataññū katavedi dhīro
                    kalyāṇamitto daḷhabhatti ca hoti
                    dukhitassa sakkacca karoti kiccaṃ
                    tathāvidhaṃ sappurisaṃ vadanti. || Ja_XVII:77 ||


  Ja_XVII.2(=522).30: Etehi sabbehi guṇeh'; upeto
                    saddho mudū saṃvibhāgī vadaññū --
                    saṃgāhakaṃ sakhilaṃ saṇhavācaṃ (IV 110|19)
                    tathāvidhaṃ no siri no jahātīti. || Ja_XVII:78 ||



[page 147]
2. Sarabhaṅgajātaka (522.) 147
     Tattha kāyenā 'ti ādīni tividhasucaritadvāravasena vuttāni, na attahetū ti desanāsīsam, etaṃ attahetu vā parahetu vā yasahetu vā dhanahetu vā lābhahetu vā alikaṃ na kathetīti attho, kāmañ c'; esa attho vācāsaññato ti iminā va siddho, musāvādino pana akattabbaṃ pāpakammaṃ nāma n'; atthīti garukabhāvadīpanatthaṃ puna evam āhā 'ti veditabbo, gambhīrapañhan ti atthato ca pālito ca gambhīraṃ gūḷhaṃ paṭicchannaṃ SattubhastajātakaUmmaggajātakesu āgatasadisaṃ pañhaṃ, manasābhicintayan ti manasābhicintento atthapadaṃ paṭivijjhitvā candasahassaṃ uṭṭhāpento viya pākaṭaṃ katvā yo kathetuṃ sakkotīti attho, nāccāhitan ti na atiahitaṃ hitātikkantaṃ luddaṃ pharusaṃ sāhasikakammañ ca yo na karotīti attho, imassa ca pan'; atthassa vibhāvanatthaṃ
Na paṇḍitā attasukhassa hetu
pāpāni kammāni samācaranti,
dukkhena phuṭṭhā khalitāpi santā
chandā ca dosā na jahanti dhamman ti
Bhūripañho kathetabbo, kālābhatan ti tattha dānaṃ dātabbakāle sīlaṃ rakkhanakāle uposathavāsakāle saraṇesu patiṭṭhāpabbajjākāle samaṇadhammakaraṇakāle vipassanācārasmiṃ yuñjanakāle ca imāni dānādīni sampādento kālābhataṃ atthapadaṃ na riñcati na gaḷāpeti nāma, tathāvidhan ti sabbaññū Buddhā ca Paccekabuddhā ca Bodhisattā ca paññavantaṃ kathentā evarūpaṃ puggalaṃ kathenti, yo ve ti gāthāya parena attano kataguṇaṃ jānātīti kataññū evaṃ ñatvā pana yen'; assa guṇo kato tassa guṇaṃ paṭikaronto katavedi nāma, dukhitassā 'ti attano sahāyassa dukkhappattassa dukkhaṃ attani āropetvā yo tassa uppannaṃ kiccaṃ sahatthā sakkacaṃ karoti Buddhādayo evarūpaṃ sappurisaṃ kathenti, api ca sappurisā nāma kataññū katavedino hontīti Satapattajātaka-Cullahaṃsa-Mahāhaṃsajātakādīni kathetabbāni, etehi sabbehīti Sakka yo etehi heṭṭhāvuttehi sīlādīhi sabbehi pi guṇehi upeto okappanasaddhāya samannāgato mudu piyabhānī saṃvibhāgābhiratattā saṃvibhāgī yācakānaṃ vacanaṃ ñatvā dānavasena vadaññā catūhi saṃgahavatthūhi tesaṃ tesaṃ saṃgaṇhanato saṃgāhakaṃ madhuravacanatāya sakhilaṃ maṭṭavacanatāya saṇhavācaṃ tathāvidhaṃ no puggalaṃ adhigatayasasobhaggasaṃkhātā siri no jahāti, nāssa siri vinassatīti.


[page 148]
148 XVII. Cattālīsanipāta.
     Evaṃ M. gaganatale candaṃ uṭṭhāpento viya cattāro pañhe vissajjesi. Tatoparaṃ sesapañhānaṃ pucchā ca vissajjanañ ca hoti:

  Ja_XVII.2(=522).31: Subhāsitan te anumodiyānaṃ
                    aññaṃ taṃ pucchāmi, tad iṃgha brūhi,
                    sīlaṃ sirī cāpi satañ ca dhammā
                    paññā ca -- kaṃ seṭṭhataraṃ vadanti. || Ja_XVII:79 ||


  Ja_XVII.2(=522).32: Paññā hi seṭṭhā kusalā vadanti (III 348|18)
                    nakkhattarājā-r-iva tārakānaṃ,
                    sīlaṃ sirī cāpi satañ ca dhammā
                    anvāyikā paññavato bhavanti. || Ja_XVII:80 ||


  Ja_XVII.2(=522).33: Subhāsitan te anumodiyānaṃ
                    aññaṃ taṃ pucchāmi, tad iṃgha brūhi,
                    kathaṃkaro kintikaro kiṃ ācaraṃ (IV 339|25)
                    kiṃ sevamāno labhatīdha paññaṃ,
                    paññayā dāni paṭipadaṃ vadehi,
                    kathaṃkaro paññavā hoti macco. || Ja_XVII:81 ||


  Ja_XVII.2(=522).34: Sevetha vaddhe nipuṇe bahussute,
                    uggāhako vā paripucchako siyā,
                    suṇeyya sakkacca sabhāsitāni,
                    evaṃkaro paññavā hoti macco. || Ja_XVII:82 ||


  Ja_XVII.2(=522).35: Sa paññavā kāmaguṇe avekkhati
                    aniccato dukkhato rogato ca,
                    evaṃvipassī pajahāti chandaṃ
                    dukkhesu kāmesu mahabbhayesu. || Ja_XVII:83 ||


  Ja_XVII.2(=522).36: Sa vītarāgo pavineyya dosaṃ,
                    mettaṃ cittaṃ bhāvaye appamāṇaṃ,
                    sabbesu bhūtesu nidhāya daṇḍaṃ (IV 452|23)
                    anindito Brahmam upeti ṭhānan ti. || Ja_XVII:84 ||



[page 149]
2. Sarabhaṅgajātaka. (522.) 149
     Tattha sīlan ti ācārasīlaṃ vā issariyasīlaṃ vā sappurisadhammaṃ vā paññaṃ vā ti imesaṃ dhammānaṃ kataradhammaṃ seṭṭhataraṃ vadantīti pucchati, paññā hīti Sakka etesu catūsu dhammesu yā esā paññā nāma sā va seṭṭhā iti Buddhādayo kusalā vadanti, yathā hi tārakā candaṃ parivārenti cando va tnesaṃ uttamo evaṃ sīlaṃ sirī cāpi satañ ca dhammo ti ete tayo pi anvāyikā paññavato bhavanti paññāvantam eva anugacchanti, paññāya eva parivārā hontīti attho, kathaṃkaro ti ādīni aññamaññavevacanān'; eva, kathaṃ karonto kiṃ nāma kammaṃ karonto kim ācaranto kiṃ sevamāno bhajamāno idhaloke paññaṃ labhati, paññāyam eva paṭipadaṃ vadehi, jānitukāmo 'mhi, kathaṃkaro macco paññavā nāma hotīti pucchati, vaddhe ti paññāya vuddhippatte paṇḍite nipuṇe sukhumakāraṇajānanasamatthe, evaṃkaro ti yo puggalo evaṃvuttappakāre puggale sevati bhajati payirupāsati pāḷiṃ uggaṇhāti punappuna atthaṃ pucchati pāsāṇe lekhaṃ khaṇanto viya kañcananāḷiyā sīhavasaṃ paṭicchanto viya ohitasoto sakkaccaṃ subhāsitāni suṇāti ayaṃ evaṃkaro macco paññavā hotīti evaṃ M. pācīnalokadhātuto suriyaṃ uṭṭhāpento viya paññāya paṭipadaṃ kathetvā idāni tassā paññāya guṇaṃ kathento sa paññavā ti ādim āha, tattha kāmaguṇe ti kāmakoṭṭhāse hutvā abhāvaṭṭhena aniccato diṭṭhadhammikasamparāyikānaṃ dukkhānaṃ vatthubhāvena dukkhato aṭṭhanavutiyā rogamukhānaṃ kāme nissāya uppattisambhavena rogato avekkhati oloketi, so evaṃvipassī etehi kāraṇehi kāmānaṃ aniccāditaṃ passanto kāme nissāya uppajjanakadukkhānaṃ anto n'; atthi kāmānaṃ pahānam eva sukhan ti viditvā dukkhesu kāmesu mahabbhayesu chandaṃ pajahati, sa vītarāgo ti Sakka so puggalo evaṃ vītarāgo navāaghātavatthuvasena uppajjanakabhāvaṃ dosaṃ vinetvā mettacittaṃ bhāveyya, appamāṇasattā rammaṇattā appamāṇan taṃ bhāvetvā aparihīnajjhāno agarahito Brahmaloke uppajjatīti.
     Evaṃ M-e kāmānaṃ dose kathente yeva tesaṃ tiṇṇam pi rājūnaṃ sabalakāyānaṃ tadaṅgappahānena kāmaguṇarāgo pahīno. Taṃ ñatvā M. tesaṃ pahaṃsanavasena

  Ja_XVII.2(=522).37: Mahiddhiyaṃ āgamanaṃ ahosi
                    tava-m-Aṭṭhakā Bhīmarathassa cāpi
                    Kāliṅgarājassa ca uggatassa,
                    sabbesaṃ vo kāmarāgo pahīno ti g. ā. || Ja_XVII:85 ||



[page 150]
150 XVII. Cattālīsanipāta.
     Tattha mahiddhiyan ti mahatthaṃ mahāvipphāram mahājutikaṃ, tava maṭṭhakā ti tava Aṭṭhakā, pahīno ti tadaṅgappahānena pahīno.
     Taṃ sutvā mahārājāno M-assa thutiṃ karontā

  Ja_XVII.2(=522).38: Evam etaṃ paracittavedi:
                    sabbesaṃ no kāmarāgo pahīno,
                    karohi okāsam anuggahāya
                    yathā gatiṃ te abhisambhavemā 'ti g. āhaṃsu. || Ja_XVII:86 ||


     Tattha anuggahāyā 'ti pabbajjatthāya no okāsaṃ karohi yathā mayaṃ pabbajitvā tava gatiṃ nipphattiṃ abhisambhavema pāpuṇeyyāma tayā paṭiladdhaṃ guṇaṃ paṭivijjheyyāmā 'ti vadiṃsu.
     Atha nesaṃ okāsaṃ karonto M. itaraṃ g. ā.:

  Ja_XVII.2(=522).39: Karohi okāsam anuggahāya
                    tathā hi vo kāmarāgo pahīno,
                    pharātha kāyaṃ vipulāya pītiyā
                    yathā gatiṃ me abhisambhavethā 'ti. || Ja_XVII:87 ||


     Tattha pharāthā 'ti jhānapītiyā vipulāya kāyaṃ pharathā 'ti.
     Taṃ sutvā te saṃpaṭicchantā.

  Ja_XVII.2(=522).40: Sabbaṃ karissāma tavānusāsaniṃ
                    yaṃ yaṃ tuvaṃ vakkhasi bhūripañña,
                    pharāma kāyaṃ vipulāyā pītiyā
                    yathā gatiṃ te abhisambhavemā 'ti g. āhaṃsu. || Ja_XVII:88 ||


     Atha nesaṃ balakāyānaṃ M. pabbajjaṃ dāpetvā isigaṇaṃ uyyojento

  Ja_XVII.2(=522).41: Katāyaṃ Vacchassa Kisassa pūjā,
                    gacchantu bhonto isayo sādhurūpā,
                    jhāne ratā bhotha sadā samāhitā,
                    esā ratī pabbajitassa seṭṭhā ti g. ā. || Ja_XVII:89 ||


     Tattha gacchantū 'ti attano attano vasanaṭṭhānāni gacchantu.


[page 151]
2. Sarabhaṅgajātaka. (522.) 151
     Isayo tassa vacanaṃ sirasā sampaṭicchitvā vanditvā ākāsaṃ uppatitvā sakaṭṭhānāni gamiṃsu. Sakko pi uṭṭhāyāsanā M-assa thutiṃ katvā añjalim paggayha suriyaṃ namassanto viya M-aṃ namassamāno sapariso pakkāmi.
     Etam atthaṃ viditvā S. imā gāthā āha:

  Ja_XVII.2(=522).42: Sutvāna gāthā paramatthasaṃhitā
                    subhāsitā isinā paṇḍitena
                    te vedajātā anumodamānā
                    pakkāmu devā devapuraṃ yasassino. || Ja_XVII:90 ||


  Ja_XVII.2(=522).43: Gāthā imā atthavatī suvyañjanā
                    subhāsitā isinā paṇḍitena,
                    yo koc'; imā aṭṭhikatvā suṇeyya
                    labhetha pubbāpariyaṃ visesaṃ,
                    laddhāna pubbāpariyaṃ visesaṃ
                    adassanaṃ maccurājassa gacche ti. || Ja_XVII:91 ||


     Tattha paramatthasaṃhitā ti aniccādīni dīpanena nibbānanissitā, gāthā imā ti idaṃ S. Sarabhaṅgasatthuno nibbānadāyakaṃ subhāsitaṃ vaṇṇento āha, tattha atthavatīti nibbānadāyakatthena paramatthanissitā, suvyañjanā ti suparisuddhavyañjanā, subhāsitā ti sukathitā, aṭṭhikatvā ti attano atthikabhāvaṃ katvā atthiko hutvā sakkaccaṃ suṇeyya, pubbāpariyan ti paṭhamajjhānaṃ pubbaviseso dutiyajjhānaṃ aparaviseso tatiyajjhānaṃ aparaviseso ti evam aṭṭhasamāpatticatumaggavasena pubbāparabhāvena ṭhitaṃ visesaṃ, adassanan ti pariyosāne aparavisesaṃ arahattaṃ labhitvā nibbānaṃ pāpuṇeyya, nibbānappatto hi puggalo maccurājassa adassanaṃ gato nāma hotīti.
     Evaṃ S. arahattena desanākūṭaṃ gaṇhitvā "na bhikkhave idān'; eva pubbe pi Moggallānassa āḷāhane pupphavassaṃ vassīti" vatvā s. p. j. samodhānento

  Ja_XVII.2(=522).44: Sālissaro Sāriputto Meṇḍissaro ca Kassapo
                    Pabbato Anuruddho ca Kaccāyano ca Devalo
                    Anusisso ca Anando Kisavaccho ca Kolito
                    Sarabhaṅgo Bodhisatto, evaṃ dhāretha jātakan ti āha. || Ja_XVII:92 ||


Sarabhaṅgajātakaṃ.


[page 152]
152 XVII. Cattālīsanipāta.

                      3. Alambusajātaka.
     Atha bravīti. Idaṃ S. J. v. purāṇadūtiyikapalobhanaṃ ā. k. Vatthuṃ Indriyajātake vitthāritam eva. S. pana taṃ bhikkhuṃ "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchitvā "saccaṃ bhante" ti "kena ukkaṇṭhāpito sīti" purāṇadutiyikāyā 'ti vutte "bhikkhu esā itthi tuyhaṃ anatthakārikā, tvaṃ etaṃ nissāya jhānaṃ nāsetvā tīṇi saṃvaccharāni mūḷho visaññī nipajjitvā uppannāya saññāya mahāparidevaṃ paridevīti" vatvā a. ā.:
     A. B. Br. r. k. Bo. Kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto sabbasippesu nipphattiṃ patvā isipabbajjaṃ pabbajitvā araññāyatane vanamūlaphalāhāro yāpesi. Ath'; ekā migī tassa passāvaṭṭhāne sambhavamissakaṃ tiṇaṃ khādi udakaṃ pivi, ettaken'; eva tasmiṃ paṭibaddhacittā gabbhaṃ paṭilabhitvā tato paṭṭhāya tattha āgantvā assamasāmante yeva carati. M. parigaṇhanto taṃ kāraṇaṃ aññāsi. Sā aparabhāge manussadārakaṃ vijāyi, M. taṃ puttasinehena paṭijaggi, Isisiṅgo ti 'ssa nāmaṃ ahosi. Atha naṃ viññūbhāvaṃ pattaṃ {pabbājetvā} attano mahallakakāle taṃ ādāya Nārivanaṃ nāma gantvā "tāta imasmiṃ Himavante imehi pupphehi sadisā itthiyo nāma honti, tā attano vasagate mahāvināsaṃ pāpenti, tāsaṃ vasaṃ nāma gantuṃ na vaṭṭatīti" ovaditvā aparabhāge Brahmalokaparāyano ahosi. Isisiṅgo pi jhānakīḷaṃ kīḷanto Himavantapadese vāsaṃ kappesi ghoratapo, parimāritindriyo ahosi. Ath'; assa sīlatejena Sakkabhavanaṃ kampi. Sakko āvajjanto taṃ kāraṇaṃ ñatvā "ayaṃ maṃ Sakkattā cāveyyā" 'ti "ekaṃ accharaṃ pesetvā sīlam assa bhindāpessāmīti" sakaladevalokaṃ upaparikkhanto attano aḍḍhateyyakoṭisaṃkhānaṃ paricārikānaṃ majjhe ekaṃ Alambusaṃ nāma accharaṃ ṭhapetvā aññaṃ tassa sīlaṃ bhindituṃ samatthaṃ adisvā taṃ pakkosāpetvā tassa sīlabhedaṃ kātuṃ āṇāpesi.


[page 153]
3. Alambusajātaka. (523.) 153
     Etam atthaṃ āvikaronto S. imaṃ g. ā.:

  Ja_XVII.3(=523).1: Ath'; abravī brahā Indo Vatrabhū jayatam pitā
                    devakaññaṃ parābhetvā Sudhammāyaṃ Alambusan: ti. || Ja_XVII:93 ||


     Tattha brahā ti mahā, Vatrabhū ti Vatrassa nāma asurassa abhi bhavitā, jayatampitā ti jayantānam sesānaṃ tettiṃsāya devaputtānaṃ pitikiccasādhanena pitā, parābhetvā ti hadayaṃ bhinditvā olokento viya taṃ paṭibalā ayan ti natvā ti attho, Sudhammāyan ti Sudhammāya devasabhāya Paṇḍukambalasilāsane nisinno taṃ Alambusaṃ pakkosāpetvā idam āha:

  Ja_XVII.3(=523).2: Misse devā taṃ yācanti Tāvatiṃsā saindakā:
                    isiṃ palobhike gaccha Isisiṅgaṃ Alambuse ti. || Ja_XVII:94 ||


     Tattha Misse ti taṃ ālapati, idan tassā nāmaṃ, sabbāpi pana itthiyo purise kilesamissanena missanato missā ti vuccanti, tena sādhāraṇena nāmenālapanto evam āha, isiṃ palobhike ti isīnaṃ palobhanasamatthe, Isisiṅgan ti tassa kira matthake migasiṅgākārena dve cūḷā uṭṭhahiṃsu, tasmā evaṃ vuccati.
     Sakko "gaccha Isisiṅgaṃ upasaṃkamitvā attano vasaṃ ānetvā sīlam assa bhindā" ti Alambusaṃ āṇāpesi.

  Ja_XVII.3(=523).3: Purāyaṃ amhe acceti vatavā brahmacariyavā
                    nibbānābhirato vaddho
                    tassa maggāni ācara iti vacanaṃ ā. || Ja_XVII:95 ||


     Tattha purāyan ti ayaṃ tāpaso vattasampanno ca brahmacariyavā ca, so kho pan'; esa dīghāyukatāya nibbānasaṃkhāte magge abhirato guṇavuddhiyā ca vaddho, tasmā yāva esa amhe nātikkamati na abhibhavitvā imamhā ṭhānā cāveti tāvad eva tvaṃ gantvā tassa devalokagamanāni maggāni ācara, yathā idhā nāgacchati evaṃ karohīti attho.
     Taṃ sutvā Alambusā gāthadvayam āha:

  Ja_XVII.3(=523).4: Devarāja kim eva tvam, mam'; eva tuvaṃ s'; ikkhasi:
                    ‘isiṃ palobhike gaccha', santi aññāpi accharā || Ja_XVII:96 ||


  Ja_XVII.3(=523).5: Mādisiyo pavarā c'; eva asoke Nandane vane,
                    tāsam pi hotu pariyāyo, tāpi yantu palobhikā ti. || Ja_XVII:97 ||



[page 154]
154 XVII. Cattālīsanipāta.
     Tattha kimeva tvan ti kiṃ nām'; etaṃ tvaṃ karosīti dīpeti, mameva tuvaṃ sikkhasīti imasmiṃ sakaladevaloke mam eva tuvaṃ ikkhasi aññaṃ na passasīti adhippāyena vadati, sakāro pan'; ettha {vyañjanasandhikaro}, isiṃ palobhike gacchā 'ti kiṃkāraṇā mañ ñeva evaṃ vadasīti adhippāyo, pavarā cevā 'ti mayā uttaritarā c'; eva, asoke ti sokarahite, nandane ti nandijanake, pariyāyo ti vāro.
     Tato Sakko tisso gāthā abhāsi:

  Ja_XVII.3(=523).6: Addhā hi saccaṃ bhaṇasi, santi aññāpi accharā,
                    tādisiyo pavarā c'; eva asoke Nandane vane. || Ja_XVII:98 ||


  Ja_XVII.3(=523).7: Na tā evaṃ pajānanti pāricariyaṃ pumaṃ gatā
                    yādisaṃ tvaṃ pajānāsi nāri sabbaṅgasobhane. || Ja_XVII:99 ||


  Ja_XVII.3(=523).8: Tvam eva gaccha kalyāṇi, itthīnaṃ pavarā c'; asi,
                    tam eva vaṇṇarūpena vasam ānāmayissasīti. || Ja_XVII:100 ||


     Tattha pumaṃ gatā ti purisaṃ upasaṃkantā samānā purisapalobhanīpāricariyaṃ na jānanti, vaṇṇarūpenā 'ti sarīravaṇṇen'; eva ca rūpasampattiyā ca, ānāmayissasīti taṃ tāpasaṃ attano vasaṃ ānessasi.
     Taṃ sutvā Alambusā dve gāthā abhāsi:

  Ja_XVII.3(=523).9: Na v'āhaṃ na gamissāmi devarājena pesitā,
                    vihemi c'; etaṃ āsāduṃ, uggatejo hi brāhmaṇo. || Ja_XVII:101 ||


  Ja_XVII.3(=523).10: Aneke nirayaṃ pattā isiṃ āsādiyā janā
                    āpannā mohasaṃsāraṃ, tasmā lomāni haṃsaye ti. || Ja_XVII:102 ||


     Tattha na vāhan ti na ve ahaṃ, vihemīti bhāyāmi, āsādun ti āsāditum, i. v. h.: nāhaṃ deva tayā pesitā na gamissāmi, na v'āhaṃ taṃ isiṃ sīlabhedanatthāya allīyituṃ bhāyāmi, uggatejo hi so ti, āsādiyā ti āsādetvā mohasaṃsāran ti mohena saṃsāraṃ, mohena isiṃ palobhetvā saṃsāraṃ āpannā vaṭṭadukkhe patiṭṭhitā sattā gaṇanapathaṃ atikkantā, tasmā ti tena kāraṇenāhaṃ lomāni haṃsaye ti lomāni uṭṭhāpemi, tassa kirāhaṃ sīlaṃ bhindissāmīti cintayamānāya me lomāni haṃsantīti vadati.

  Ja_XVII.3(=523).11: Idaṃ vatvāna pakkāmi accharā nāma vaṇṇinī
                    missā missetum icchantī Isisiṅgaṃ Alambusā. || Ja_XVII:103 ||



[page 155]
3. Alambusajātaka. (523.) 155

  Ja_XVII.3(=523).12: Sā ca naṃ vanam ogayha Isisiṅgena rakkhitaṃ
                    bimbijālakasañchannaṃ samantā aḍḍhayojanaṃ || Ja_XVII:104 ||


  Ja_XVII.3(=523).13: Pāto va pātarāsamhi udaṇhasamayaṃ pati.
                    aggiṭṭhaṃ parimajjantaṃ Isisiṅgaṃ upāgamīti || Ja_XVII:105 ||


imā abhisambuddhagāthā.
     Tattha pakkāmīti tena hi devarājā āvajjeyyāsi man ti attano sayanagabbhaṃ pavisitvā alaṃkaritvā Isisiṅgaṃ kilesena missetuṃ icchantī pakkāmi, bhikkhave sā accharā tassa assamaṃ gatā ti, bimbijālakasañchannan ti rattakuravakavanena sañchannaṃ, pāto va pātarāsamhīti bhikkhave pātarāsavelāya pāto va page yeva kīvapage ti udaṇhasamayaṃ patīti suriyuggamanavelāyam eva, aggiṭṭhan ti aggisālaṃ rattipadhānaṃ anuyuñjitvā pāto va nahātvā udakakiccaṃ katvā paṇṇasālāya thokaṃ jhānasukhena vītināmetvā nikkhamitvā aggisālaṃ sammajjantaṃ isiṃ sā upāgami, itthivilāsaṃ dassentī tassa purato aṭṭhāsi.
     Atha naṃ tāpaso pucchamāno āha:

  Ja_XVII.3(=523).14: Kā nu vijju-r-ivābhāsi osadhī viya tārakā
                    vicitrahatthābharaṇā āmuttamaṇikuṇḍalā || Ja_XVII:106 ||


  Ja_XVII.3(=523).15: Ādiccavaṇṇasaṃkāsā hemacandanagandhanī
                    saññatūrū mahāmāyā kumārī cārudassanā || Ja_XVII:107 ||


  Ja_XVII.3(=523).16: Vilākā mudukā suddhā, pādā te suppatiṭṭhitā,
                    kamanā kamanīyā te harantī ñeva me mano. || Ja_XVII:108 ||


  Ja_XVII.3(=523).17: Anupubbā va te ūrū nāganāsasamūpamā,
                    vimaṭṭhā tuyhaṃ sussoṇī akkhassa phalakaṃ yathā. || Ja_XVII:109 ||


  Ja_XVII.3(=523).18: Uppalasseva kiñjakkhā nābhi te sādhusaṇṭhitā
                    purā kaṇhañjanasseva dūrato patidissati. || Ja_XVII:110 ||


  Ja_XVII.3(=523).19: Duvidhā jātā urajā avaṇṭā sādhupaccudā
                    payodharā appatītā addhalābusamā thanā. || Ja_XVII:111 ||


  Ja_XVII.3(=523).20: Dīghā kambutalābhāsā gīvā eṇeyyakā yathā
                    paṇḍarāvaraṇā vaggu catutthamanasannibhā. || Ja_XVII:112 ||



[page 156]
156 XVII. Cattālīsanipāta.

  Ja_XVII.3(=523).21: Uddhaggā ca adhaggā ca dumaggaparimajjitā
                    duvijā nelasambhūtā dantā tava sudassanā. || Ja_XVII:113 ||


  Ja_XVII.3(=523).22: Apaṇḍarā lohitantā jiñjukaphalasannibhā
                    āyatā ca visālā ca nettā tava sudassanā. || Ja_XVII:114 ||


  Ja_XVII.3(=523).23: Nātidīghā susammaṭṭhā kanakaggāsamocitā
                    uttamaṅgaruhā tuyhaṃ kesā candanagandhikā. || Ja_XVII:115 ||


  Ja_XVII.3(=523).24: Yāvatā kasigorakkhā vaṇijānañ ca yā gati
                    isīnañ ca parakkantaṃ saññatānaṃ tapassinaṃ -- || Ja_XVII:116 ||



  Ja_XVII.3(=523).25: Na te samasamaṃ passe asmiṃ puthuvimaṇḍale,
                    ko vā tvaṃ kassa vā putto, kathaṃ jānenu taṃ mayan ti. || Ja_XVII:117 ||


     Tattha vicitrahatthābharaṇā ti vicirehi hatthābharaṇehi samannāgatā, hemacandanagandhinīti suvaṇṇavaṇṇacandanagandhavilepanā, saññatūrū ti suvaṭṭitaghanaūru sampannaūrulakkhaṇā, vilākā ti saṃkhittamajjhā, mudukā ti mudusukhumālā, suddhā ti nimmalā, suppatiṭṭhitā ti samaṃ paṭhaviṃ phussantā suṭṭhu patiṭṭhitā, Kamanā ti gacchamānā, kamanīyā ti kantā kāmetabbayuttakā, haranti ñeva me mano ti ete evarūpā paramena itthivilāsena caṃkamantiyā tava pādā mama cittaṃ haranti yeva, vimaṭṭhā ti visālā, sussoṇīti sundarasonī, akkhassā 'ti suvaṇṇaphalakaṃ viya visālā te soṇīti vadati, uppalasseva kiñjakkhā 'ti nīluppalakaṇṇikā viya, kaṇhañjanassevā 'ti sukhumakaṇhalomācitattā evam āha, duvidhā ti gāthā thane vaṇṇaṃ vadanto āha, te hi dve hutvā ure jātā vaṇṭassa abhāvā avaṇṭā ure laggā eva hutvā suṭṭhu nikkhantattā sādhupaccudā payassādhāranato payodharā, appatītā ti na-ppatītā amilātatāya vā anabbhuṇṇatatāya vā na anto paviṭṭhā ti appatītā, suvaṇṇaphalake ṭhapitasuvaṇṇamayavaṭṭālābuno addhena sadisatāya addhalābusamānā thanā eṇeyyakā yathā ti enimigassa hi dīghā ca vaṭṭā ca gīvā sobhati evam ṭava gīvā thokaṃ dīghā kambutalābhāsā suvaṇṇāliṅgatalasannibhā gīvā ti attho, paṇḍarāvaraṇā ti dantāvaraṇā, catutthamanasannibhā ti catutthamano vuccati catutthavatthubhūtā jivhā, abhirattabhāvena jivhāsadisan te oṭṭhapariyosānan ti vadati, uddhaggā ti heṭṭhimadantā, addhaggā ti uparimadantā, dumaggaparimajjitā ti dantakaṭṭhaparimajjitā parisuddhā,


[page 157]
3. Alambusajātaka. (523.) 157
[... content straddling page break has been moved to the page above ...] duvijā ti dvijā, nelasambhūtā ti niddosesu hanumaṃsapariyosānesu sambhūtā, apaṇḍarā ti kaṇhā, lohitantā ti rattapariyantā, jiñjukaphalasannibhā ti rattaṭṭhāne jiñjukaphalasadisā, sudassanā ti passantānaṃ atittakarā pañcappasādasamannāgatā, nātidīghā ti pamāṇayuttā, susammaṭṭhā ti suṭṭhu sammaṭṭhā, kanakaggā samocitā ti kanakaggā vuccati suvaṇṇaphaṇikā tāya gandhatelaṃ ādāya paharitā suracitā, kasigorakkhā ti iminā kasiñ ca gorakkhañ ca nissāya jīvanasatte dasseti, yā gatīti yattikā nipphatti, parakkantan ti yattakaṃ isīnaṃ parakkantaṃ, vitthārikatā imasmiṃ Himavante yattakā isayo vasantīti attho, na te samasaman ti tesu sabbesu ekam pi rūpalīlāvilāsādisamatāya tayā samaṃ na passāmi, ko vā tvan ti idaṃ tassā itthibhāvaṃ na jānanto pi purisavohāravasena pucchi.
     Evaṃ pādato paṭṭhāya yāva kesā attano vaṇṇaṃ bhāsante tāpase Alambusā tuṇhī hutvā tassa kathāya yathānusandhiṃ gatāya tassa sammūḷhabhāvaṃ ñatvā

  Ja_XVII.3(=523).26: Na pañhakālo bhaddan te Kassap'; evaṃ gate sati,
                    ehi samma ramissāma ubho amhākaṃ assame,
                    ehi taṃ upagūhissaṃ ratīnaṃ kusalo bhavā 'ti g. ā. || Ja_XVII:118 ||


     Tattha Kassapevaṃ gate satīti Kassapagotta evaṃ tava citte pavatte sati pañhakālo na hoti, sammā 'ti vayassa, ratīnan ti pañcakāmaguṇaratīnaṃ.
     Evaṃ vatvā Alambusā cintesi: "nāyaṃ mama ṭhitāya hatthapassaṃ āgamissati, gacchantī viya bhavissāmīti" sā itthimāyāya kusalatāya tāpasaṃ kampetvā āgatamaggābhimukhī pāyāsi.
     Taṃ atthaṃ pakāsento Satthā:

  Ja_XVII.3(=523).27: Idaṃ vatvāna pakkāmi accharā kāmavaṇṇinī
                    missā missetum icchantī Isisiṅgaṃ Alambusā ti g. ā. || Ja_XVII:119 ||



[page 158]
158 XVII. Cattālīsanipāta.
     Atha naṃ tāpaso gacchantiṃ disvā "ayaṃ gacchatīti" attano dandhaparakkamaṃ mandagamanaṃ chinditvā vegena dhāvitvā kesesu hatthena parāmasi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XVII.3(=523).28: So ca vegena nikkhamma chetvā dandhaparakkamaṃ
                    tam uttamāsu veṇīsu ajjhāpatto parāmasi. || Ja_XVII:120 ||


  Ja_XVII.3(=523).29: Tam udāvattaṃ kalyāṇī palissaji susobhanā
                    cavi tamhi brahmacariyā yathā taṃ atha tositā. || Ja_XVII:121 ||


  Ja_XVII.3(=523).30: Manasā āgamā Indaṃ vasantaṃ Nandane vane,
                    tassā saṃkappam aññāya Maghavā devakuñjaro
                    pallaṃkaṃ pahiṇī khippaṃ sovaṇṇaṃ sopavāhanaṃ || Ja_XVII:122 ||


  Ja_XVII.3(=523).31: Sauttaracchadapaññāsaṃ sahassapaṭiyatthataṃ,
                    taṃ enaṃ tattha dhāresi ure katvāna sobhanā. || Ja_XVII:123 ||


  Ja_XVII.3(=523).32: Yathā ekamuhuttaṃ va tīṇi vassāni dhārayi
                    vimado tīhi vassehi paṭibujjhitvāna brāhmaṇo. || Ja_XVII:124 ||


  Ja_XVII.3(=523).33: Addasāsi harīrukkhe samantā aggiyāyanaṃ
                    navapattavanaṃ phullaṃ kokilagaṇaghositaṃ. || Ja_XVII:125 ||


  Ja_XVII.3(=523).34: Samantā paviloketvā rudaṃ assūni vattayi,
                    na juhe na jape mante, aggihuttaṃ {pahāpitaṃ}. || Ja_XVII:126 ||


  Ja_XVII.3(=523).35: Ko nu me pāricariyāya pubbe cittaṃ palobhayi
                    araññe me viharato yo me tejā ha sambhataṃ
                    nānāratanaparipūraṃ nāvaṃ va gaṇhi aṇṇave ti. || Ja_XVII:127 ||


     Tattha ajjhāpatto ti sampatto, tamudāvattaṃ kalyāṇīti taṃ kese parāmasitvā ṭhitaṃ isiṃ udāvattitvā nivattitvā kalyāṇadassanā sā suṭṭhu sobhanā, palissajīti āliṅgi, cavi tamhi brahmacariyā yathā taṃ atha tositā ti bhikkhave tassa isino tāvad eva jhānaṃ antaradhāyi, tasmiṃ tamhā jhānā brahmacariyā cavite yathā taṃ Sakkena patthitaṃ tath'; eva ahosi, atha Sakkassa patthanāsamiddhabhāvaṃ viditvā sā devakaññā tositā, tassa tena brahmacariyāvināsena sañjanitapīti pāmojjakatā ti attho, manasā āgamā ti sā taṃ āliṅgitvā ṭhitā aho vata Sakko pallaṃkaṃ peseyyā 'ti evaṃ pavattena manasā Indaṃ āgamā, Nandane ti nandijananasamatthatāya Nandanavanasaṃkhāte Tāvatiṃsabhavane vasantaṃ, devakuñjaro ti Devaseṭṭho,


[page 159]
3. Alambusajātaka. (523.) 159
[... content straddling page break has been moved to the page above ...] pahiṇīti pesesi, pāhiṇīti pi pāṭho, sopavāhanan ti saparivāraṃ, sauttaracchadapaññāsan ti paññāsāya uttaracchadehi paṭicchāditaṃ, sahassapaṭiyatthatan ti sahassadibbakojavatthataṃ, tamenaṃ tatthā 'ti taṃ Isisiṅgaṃ tattha dibbapallaṃke nisinnā sā ure katvā dhāresi, tīṇi vassānīti ekaṃ muhuttaṃ viya manussagaṇanāya tīṇi vassāni taṃ ure nipajjāpetvā tattha nisinnaṃ dhāresi, vimado ti nimmado vigatavisaññabhāvo, so hi tīṇi saṃvaccharāni visañño sayitvā pacchā paṭiladdhasañño pabujjhi, tasmiṃ pabujjhamāne hatthādiphandanaṃ disvā va Alambusā tassa pabujjhanabhāvaṃ ñatvā pallaṃkaṃ antaradhāpetvā sayam pi antarahitā aṭṭhāsi, addasāsīti assamapadaṃ olokento kena nu kho 'mhi sīlavināsanaṃ pāpito ti cintetvā mahantena saddena paridevamāno addasa, harīrukkhe ti aggiyāyatanasaṃkhātaṃ aggisālaṃ samantā parivāretvā ṭhite haritapatte rukkhe, navapattavanan ti taruṇehi navapattehi saṃchannaṃ vanaṃ, rudan ti paridevanto, na juhe na jape mante ti ayam assa paridevanagāthā, ahāpitan ti hāpitaṃ, akāro upasaggamattaṃ, pāricariyāyā 'ti ko nu kilesapāricariyāya ito pubbe mama cittaṃ palobhayīti paridevati, yo me tejāhasambhatan ti hakāro nipātamattaṃ yo mama samaṇatejena sambhataṃ jhānaguṇaṃ nānāratanapuṇṇaṃ mahaṇṇave nāvaṃ viya gaṇhi vināsaṃ pāpesi ko nām'; eso ti paridevi.
     Taṃ sutvā Alambusā cintesi: "sac'; āhaṃ na kathessāmi ayaṃ me abhisapissati, hand'; assa kathessāmīti" sā dissamānena kāyena ṭhatvā

  Ja_XVII.3(=523).36: Ahan te pāricariyāya devarājena pesitā
                    avadhī cittaṃ cittena, pamādā tvaṃ na bujjhasīti g. ā. || Ja_XVII:128 ||


     So tassā kathaṃ sutvā pitarā dinnaovādaṃ saritvā "pitu vacanaṃ akatvā mahāvināsaṃ patto 'mhīti" paridevanto catasso gāthā abhāsi:

  Ja_XVII.3(=523).37: Imāni kira maṃ tāto Kassapo anusāsate:
                    kamalāsaris'; itthiyo, tāyo bujjhesi māṇava, || Ja_XVII:129 ||


  Ja_XVII.3(=523).38: Ure gaṇḍāyo bujjhesi, tāyo bujjhesi māṇava,
                    icc-ānusāsi man tāto yathā maṃ anukampako. || Ja_XVII:130 ||



[page 160]
160 XVII. Cattālisanipāta.

  Ja_XVII.3(=523).39: Tassāhaṃ vacanaṃ nākaṃ pitu vaddhassa sāsanaṃ,
                    araññe nimmanussamhi sv-ājja-jjhāyāmi ekako. || Ja_XVII:131 ||


  Ja_XVII.3(=523).40: So 'haṃ tathā karissāmi, dhi-r-atthu jīvitena me,
                    puna vā tādiso hessaṃ, maraṇaṃ me bhavissatīti. || Ja_XVII:132 ||


     Tattha imānīti imāni vacanāni, kamalāsarisitthiyo ti kamalā vuccati nārī phullatāya, pupphasadisā itthiyo, tāyo bujjhesiti māṇava tāyo jāneyyāsi, ñatvā dassanapathaṃ agantvā palāyeyyāsi, yāni evarūpāni vacanāni tadā maṃ tāto anusāsati imāni kira tānīti, ure gaṇḍāyo ti uramhi dvīhi dvīhi gaṇḍehi camannāgatāyo, tāyo bujjhesīti tāyo attano vasagate vināsaṃ pāpentīti jāneyyāsi, nākan ti nākariṃ, jhāyāmīti pajjhāyāmi paridevāmi, dhiratthu jīvitena me ti dhi-r-atthu garahitaṃ mama jīvitaṃ, jīvitena me ko attho, puna vā ti tathā karissāmi yathā puna tādiso na bhavissāmi, naṭṭhajjhānaṃ uppādetvā vītarāgo bhavissāmi, maraṇaṃ me bhavissatīti.
     So kāmarāgaṃ pahāya jhānaṃ uppādesi. Ath'; assa samaṇatejaṃ disvā jhānassa ca uppāditabhāvaṃ ñatvā Alambusā bhītā khamāpesi.
     Tam atthaṃ pakāsento Satthā dve gāthā abhāsi:

  Ja_XVII.3(=523).41: Tassa tejañ ca viriyañ ca dhitiñ ca ñatvā avatthitaṃ
                    sirasā aggahi pāde Isisiṅgaṃ Alambusā. || Ja_XVII:133 ||


  Ja_XVII.3(=523).42: Mā me kujjhi mahāvīra, mā me kujjhi mahāisi,
                    mahā attho mayā ciṇṇo tidasānaṃ yasassinaṃ,
                    tayā pakampitaṃ āsi sabbaṃ devapuraṃ tadā ti. || Ja_XVII:134 ||


     Atha naṃ so "khamāmi te bhadde, yathāsukhaṃ gacchā" 'ti vissajjento

  Ja_XVII.3(=523).43: Tāvatiṃsā ca ye devā tidasānañ ca Vāsavo
                    tvañ ca bhadde sukhī hohi,
                    gaccha kaññe yathāsukhan ti g. ā. || Ja_XVII:135 ||


     Sā taṃ vanditvā ten'; eva suvaṇṇapallaṅkena devapuraṃ gatā.


[page 161]
4. Saṃkhapālajātaka. (524.) 161
     Tam attham pakāsento S. tisso gāthā abhāsi:

  Ja_XVII.3(=523).44: Tassa pāde gahetvāna katvā ca naṃ padakkhiṇaṃ
                    añjaliṃ paggahetvāna tamhā ṭhānā apakkami. || Ja_XVII:136 ||


  Ja_XVII.3(=523).45: Yo ca tassāsi pallaṃko sovaṇṇasopavāhano
                    sauttaracchadapaññāso sahassapaṭiyatthato
                    taṃ eva pallaṃkam āruyha agā devāna santike. || Ja_XVII:137 ||


  Ja_XVII.3(=523).46: Tam okkam iva āyantiṃ jalantaṃ vijjutaṃ yathā
                    patīto sumano vitto devindo adadā varan ti. || Ja_XVII:138 ||


     Tattha okkamivā 'ti dīpaṃ viya, patīto ti ādīhi pi tuṭṭhākāro va dassito, adadā varan ti āgantvā vanditvā ṭhitāya tuṭṭho varaṃ adāsi.
     Sā tassa santikā varaṃ gaṇhantī osānagātham ā.:

  Ja_XVII.3(=523).47: Varañ ce me ado Sakka sabbabhūtānam issara
                    na isipalobhiyaṃ gacche, etaṃ Sakka varaṃ vare ti. || Ja_XVII:139 ||


     Tass'; attho: Sakka devarāja sace me tvaṃ varaṃ ado puna isipalobhikāya na gaccheyyaṃ mā maṃ etadatthāya pahiṇeyyāsi etaṃ varaṃ varemīti.
     S. tassa bhikkhuno i. d. ā. s. p. j. s. (Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi): "Tadā Alambusā purāṇadutiyikā ahosi, Isisiṅgo ukkaṇṭhitabhikkhu, pitā mahāisi aham evā" 'ti. Alambusajātakaṃ.

                      4. Saṃkhapālajātaka.
     Ariyāvakāso sīti. Idaṃ S. J. v. uposathakammaṃ ā. k.
Tadā hi S. "uposathike upāsake sampahaṃsetvā porāṇakapaṇḍitā mahatiṃ nāgasampattiṃ pahāya uposathaṃ upavasiṃsu yevā" 'ti vatvā tehi yācito a. ā.:
     A. Rājagahe Magadharājā r. kāresi. Tadā B. tassa rañño aggamahesiyā kucchimhi nibbatti, Duyyodhano ti 'ssa nāmaṃ kariṃsu. So vayappatto Takkasilāya sippaṃ uggaṇhitvā āgantvā pitaraṃ addasa. Atha naṃ pitā rajje abhisiñcitvā isipabbajjaṃ pabbajitvā uyyāne vasi,


[page 162]
162 XVII.Cattālīsanipāta.
[... content straddling page break has been moved to the page above ...] B. divasassa tikkhattuṃ pitu santikaṃ agamāsi, mahālābhasakkāro udapādi. So tena palibodhena kasiṇaparikammamattam pi kātuṃ asakkonto cintesi "mahā me lābhasakkāro, na sakkā mayā idha vasantena imaṃ jaṭaṃ bhindituṃ, puttassa anārocetvā va aññattha gamissāmīti" so kañci ajānāpetvā uyyānā nikkhamma Magadharaṭṭham atikkamitvā Mahiṃsakaraṭṭhe Saṃkhapāladahato nāma nikkhantāya Kaṇṇapeṇṇāya nadiyā nivattane Candakapabbataṃ nissāya paṇṇasālaṃ katvā tattha vasanto kasiṇaparikammaṃ katvā jhānābhiññaṃ nibbattetvā uñchācariyāya yāpesi. Tam enaṃ Saṃkhapālo nāma nāgarājā mahantena parivārena Kaṇṇapeṇṇanadito nikkhamitvā antarantarā upasaṃkamati, so tassa dhammaṃ deseti. Ath'; assa putto pitaraṃ daṭṭhukāmo gataṭṭhānaṃ ajānanto anuvijjāpetvā "asukaṭṭhāne nāma vasatīti" ñatvā tassa dassanatthāya mahantena parivārena tattha gantvā ekamante khandhāvāraṃ nivesetvā katipayehi amaccehi saddhiṃ assamapadābhimukho pāyāsi. Tasmiṃ khaṇe Saṃkhapālo mahantena parivārena dh.
suṇanto nisīdi, so taṃ rājānaṃ āgacchantaṃ disvā isiṃ vanditvā uṭṭhāya pakkāmi. Rājā pitaraṃ vanditvā paṭisanthāraṃ katvā nisīditvā pucchi: "bhante katararājā nām'; esa tumhākaṃ santikaṃ āgato" ti. "Tāta Saṃkhapālanāgarājā nam'; eso" ti. So tassa sampattiṃ nissāya nāgabhavane lobhaṃ katvā katipāham vasitvā pitu bhikkhāhāraṃ nibaddhaṃ dāpetvā attano nagaram eva gantvā catūsu dvāresu dānasālaṃ kāretvā sakala-Jambudīpaṃ khobhento dānaṃ datvā sīlaṃ rakkhitvā uposathakammaṃ katvā nāgabhavanaṃ patthetvā āyupariyosāne nāgabhavane nibbattitvā Saṃkhapālanāgarājā ahosi.


[page 163]
4. Saṃkhapālajātaka. (524.) 163
[... content straddling page break has been moved to the page above ...] So gacchante kāle tāya sampattiyā vippaṭisārī hutvā tato paṭṭhāya manussayoniṃ patthento uposathavāsaṃ vasi, ath'; assa nāgabhavane vasantassa uposathavāso na sampajjati, sīlavināsaṃ pāpuṇāti, so tato paṭṭhāya nāgabhavanā nikkhamitvā Kaṇṇapeṇṇāya avidūre mahāmaggassa ca ekapadikamaggassa ca antare ekaṃ vammīkaṃ parikkhipitvā uposathaṃ adhiṭṭhāya samādinnasīlo "mama cammena atthikā cammamaṃsādīhi atthikā maṃsādīni harantū" 'ti attānaṃ dānamukhe vissajjetvā vammīkamatthake nipanno samaṇadhammaṃ karonto cātuddase pannarase vasitvā pāṭipade nāgabhāvanaṃ gacchati. Tasmiṃ ekadivasaṃ evaṃ sīlaṃ samādiyitvā nipanne paccantagāmavāsino soḷasa janā "maṃsaṃ āharissāmā" 'ti āvudhahatthā araññe carantā kiñci alabhitvā nivattā taṃ vammīkamatthake nipannaṃ disvā "mayaṃ ajja godhapotakaṃ pi na labhimha, imaṃ nāgārājānaṃ vadhitvā khādissāmā" 'ti cintetvā "mahā kho pan'; esa, gayhamāno palāyeyyāpi, yathā nipannam eva taṃ bhogesu sūlehi vijjhitvā dubbalaṃ katvā gaṇhissāmā" 'ti sūlāni ādāya upasaṃkamiṃsu. B-assāpi sarīraṃ mahantaṃ ekadoṇikanāvappamāṇaṃ vattetvā ṭhapitasumanapupphadāmaṃ viya jiñjukaphalasannibhehi akkhīhi jayasumanapupphasadisena sīsena samannāgataṃ ativiya sobhati, so tesaṃ soḷasannaṃ janānaṃ padasaddena bhogantarato sīsaṃ nīharitvā rattakkhīni ummīletvā te sūlahatthe āgacchante disvā cintesi: "ajja mayhaṃ manoratho matthakaṃ pāpuṇissati, ahaṃ attānaṃ dānamukhe niyyādetvā viriyaṃ adhiṭṭhahitvā nipanno, ime me sarīraṃ sattīhi koṭṭetvā chiddavichiddaṃ karonte kodhavasena akkhīni ummīletvā na olokessāmīti" attano sīlabhedabhayena daḷhaṃ adhiṭṭhānaṃ adhiṭṭhāya sīsaṃ bhogantare yeva pavesetvā nipajji.


[page 164]
164 XVII. Cattālīsanipāta.
[... content straddling page break has been moved to the page above ...] Atha naṃ te upagantvā naṅguṭṭhe gahetvā kaḍḍhantā bhūmiyaṃ pātetvā tikhiṇasūlehi aṭṭhasu ṭhānesu vijjhitvā sakaṇṭakā kāḷavettayaṭṭhiyo pahāramukhehi pavesetvā aṭṭhasu ṭhānesu kāceh'; ādāya maggaṃ paṭipajjiṃsu. M. sūlehi vijjhanato paṭṭhāya ekaṭṭhāne pi kodhavasena akkhīni ummīletvā te na olokesi, tassa aṭṭhahi kāceh'ādāya niyyamānassa sīsaṃ olambitvā bhūmiyaṃ pahari. Atha naṃ "sīsaṃ assa olambatīti" mahāmagge nipajjāpetvā taruṇasūlena nāsāpuṭe vijjhitvā rajjukaṃ pavesetvā sīsaṃ ukkhipitvā ca koṭiyaṃ laggetvā puna ukkhipitvā maggaṃ paṭipajjiṃsu. Tasmiṃ khaṇe Videharaṭṭhe Mithilanagaravāsī Āḷāro nāma kuṭumbiko pañca sakaṭasatāni ādāya sukhayānake nisīditvā gacchanto te bhojaputte B-aṃ tathā gaṇhitvā gacchante disvā tesaṃ soḷasannam pi soḷasahi vāhagoṇehi saddhiṃ pasataṃ pasataṃ suvaṇṇamāsake sabbesaṃ nivāsanapārupaṇāni bhariyānaṃ pi tesaṃ vatthābharaṇāni datvā vissajjāpesi. So nāgabhavanaṃ gantvā tattha papañcaṃ akatvā mahantena parivārena nikkhamitvā Āḷāraṃ upasaṃkamitvā nāgabhavanassa vaṇṇaṃ kathetvā taṃ ādāya nāgabhavanaṃ gantvā tīhi nāgakaññāsatehi saddhiṃ mahantam assa yasaṃ datvā dibbehi kāmehi santappesi.
Āḷāro nāgabhavane ekaṃ vassaṃ vasitvā dibbe kāme paribhuñjitvā "icchām'; ahaṃ samma pabbajitun" ti nāgarājassa kathetvā pabbajitaparikkhāre gahetvā nāgabhavanato Himavantapadesaṃ gantvā pabbajitvā tattha ciraṃ vasitvā aparabhāge cārikaṃ caranto Bāraṇasiṃ patvā rājuyyāne vasitvā punadivase bhikkhāya nagaraṃ pavisitvā rājadvāraṃ agamāsi. Atha naṃ Bārāṇasirājā disvā iriyāpathe pasīditvā pakkosāpetvā paññattāsane nisīdāpetvā nānaggarasabhojanaṃ bhojetvā aññatarasmiṃ nīce āsane nisinno vanditvā tena saddhiṃ sallapanto paṭhamaṃ


[page 165]
4. Saṃkhapālajātaka. (524.) 165
[... content straddling page break has been moved to the page above ...] g. ā.:

  Ja_XVII.4(=524).1: Ariyāvakāso si pasannanetto
                    maññe bhavaṃ pabbajito kulamhā,
                    kathan nu vittāni pahāya bhoge
                    pabbaji nikkhamma gharā sapaññā 'ti. || Ja_XVII:140 ||


     Tattha ariyāvakāsosīti niddosasundarasarīrāvakāso abhirūpo sīti attho, pasannanetto ti pañcahi pasādehi yuttanetto, kulamhā ti khattiyabrāhmaṇakulā vā seṭṭhikulā vā pabbajito sīti maññāmi, kathan nū 'ti kena nu kāraṇena kiṃ ārammaṇaṃ katvā dhanañ ca upabhoge ca pahāya gharā nikkhamitvā pabbajito si sapañña paṇḍitapurisā 'ti pucchati.
     Tatoparaṃ tāpasassa ca rañño ca vacanapaṭivacanavasena gāthānaṃ sambandho veditabbo:

  Ja_XVII.4(=524).2: Sayaṃ vimānaṃ naradeva disvā
                    mahānubhāvassa mahoragassa
                    disvāna puññānaṃ mahāvipākaṃ
                    saddhāyāhaṃ pabbajito 'mhi rāja. || Ja_XVII:141 ||


  Ja_XVII.4(=524).3: Na kāmakāmā na bhayā na dosā
                    vācaṃ musā pabbajitā bhaṇanti,
                    akkhāhi me pucchito etam atthaṃ,
                    sutvāna me jāyihiti-ppasādo. || Ja_XVII:142 ||


  Ja_XVII.4(=524).4: Vaṇijja raṭṭhādhipa gacchamāno
                    pathe addasāsim hi milācaputte
                    pavaṭṭakāyaṃ uragaṃ mahantaṃ
                    ādāya gacchante pamodamāne. || Ja_XVII:143 ||


  Ja_XVII.4(=524).5: So 'haṃ samāgamma janinda tehi
                    saṃhaṭṭhalomo avacasmi bhīto:
                    kuhiṃ ayaṃ nīyati bhīmakāyo,
                    nāgena kiṃ kāhathā bhojaputtā. || Ja_XVII:144 ||



[page 166]
166 XVII. Cattālīsanipāta.

  Ja_XVII.4(=524).6: Nāgo ayaṃ nīyati bhojanatthaṃ
                    pavaṭṭakāyo urago mahanto,
                    sāduñ ca thūlañ ca muduñ ca maṃsaṃ
                    na tvaṃ ras'; {aññāsi} Videhaputta. || Ja_XVII:145 ||


  Ja_XVII.4(=524).7: Ito mayaṃ gantvā sakaṃ niketanaṃ
                    ādāya satthāni vikopayitvā
                    maṃsaṃ thokkhāma pamodamānā,
                    mayaṃ hi vo sattavo pannagānaṃ. || Ja_XVII:146 ||


  Ja_XVII.4(=524).8: Sace ayaṃ nīyati bhojanatthaṃ
                    pavaṭṭakāyo urago mahanto
                    dadāmi vo balivaddāni soḷasa,
                    nāgaṃ imaṃ muñcatha bandhanasmā. || Ja_XVII:147 ||


  Ja_XVII.4(=524).9: Addhā hi no bhakkho ayaṃ manāpo
                    bahū ca no uragā bhuttapubbā,
                    karoma te taṃ vacanaṃ Aḷāra,
                    mittañ ca no hohi Videhaputta. || Ja_XVII:148 ||


  Ja_XVII.4(=524).10: Tad assu te bandhanā mocayiṃsu
                    yaṃ natthuto paṭimokkh'; assa pāse,
                    mutto ca so bandhanā nāgarājā
                    pakkāmi pācīnamukho muhuttaṃ. || Ja_XVII:149 ||


  Ja_XVII.4(=524).11: Gantvāna pācīnamukho muhuttaṃ
                    puṇṇehi nettehi palokayī maṃ,
                    tad ass'; ahaṃ piṭṭhito anvagañchiṃ
                    dasaṅguliṃ añjaliṃ paggahetvā. || Ja_XVII:150 ||


  Ja_XVII.4(=524).12: Gacch'; eva kho tvaṃ taramānarūpo,
                    mā taṃ amittā punar aggahesuṃ,
                    dukkho hi luddehi punā samāgamo,
                    adassanaṃ bhojaputtāna gaccha. || Ja_XVII:151 ||


  Ja_XVII.4(=524).13: Agamāsi so rahadaṃ vippasannaṃ
                    nīlobhāsaṃ ramaṇīyaṃ sutitthaṃ



[page 167]
4. Saṃkhapālajātaka. (524.) 167
                    samotataṃ jambuhi vetasāhi,
                    pāvekkhi niṭṭiṇṇabhayo paṭīto. || Ja_XVII:152 ||


  Ja_XVII.4(=524).14: So taṃ pavissa nacirassa nāgo
                    dibbena me pātur ahū janinda,
                    upaṭṭhahī maṃ pitaraṃ va putto
                    hadayaṅgamaṃ kaṇṇasukhaṃ bhaṇanto. || Ja_XVII:153 ||


  Ja_XVII.4(=524).15: Tvaṃ me si mātā ca pitā ca Aḷāra
                    abbhantaro pāṇadado sahāyo,
                    sakañ ca iddhiṃ paṭilābhito smi,
                    Aḷāra passa me nivesanāni
                    pahūtabhakkhaṃ bahuannapānaṃ
                    Masakkasāraṃ viya Vāsavassā 'ti. || Ja_XVII:154 ||


     Tattha vimānan ti Saṃkhapālanāgarañño anekasatanāṭakasampatisampannaṃ kañcanamaṇivimānaṃ, puññānan ti tena katānaṃ puññānaṃ mahantaṃ vipākaṃ disvā kammañ ca phalañ ca paralokañ ca saddahitvā pavattāya saddhāya ahaṃ pabbajito, na kāmakāmā ti na vatthukāmena na pi bhayadosehi musā bhaṇanti, jāyihitīti bhante tumhākaṃ vacanaṃ sutvā mayham pi pasādo somanassaṃ jāyissati, vaṇijjan ti vaṇijjakammaṃ karissāmīti gacchanto, pathe addasāsin ti pañcannaṃ sakaṭasatānaṃ purato sukhayānake nisīditvā gacchanto mahāmagge janapadamanusse addasaṃ, pavaṭṭakāyan ti vaḍḍhitakāyaṃ, ādāyā 'ti aṭṭhahi kācehi gahetvā, avacasmin ti abhāsiṃ, bhīmakāyo ti bhayajanakakāyo, bhojaputtā ti luddake piyasamudācārenālapati, Vedehaputtā 'ti Videharaṭṭhavāsitāya Aḷāraṃ ālapiṃsu, vikopayitvā ti chinditvā, mayaṃ hi vo sattavo ti mayaṃ pannagānaṃ verino nāma, bhojanatthā ti khādanatthāya, mittañca no hohīti tvaṃ amhākaṃ mitto hohi, kataguṇaṃ jāna, tadassu te ti mahārāja tehi bhojaputtehi evaṃ vutte ahaṃ tesaṃ soḷasavāhagoṇe nivāsanapārupanāni pasatam pasataṃ suvaṇṇamāsake bhariyānañ ca tesaṃ {vatthālaṃkāraṃ} adāsiṃ, atha Saṃkhapālanāgarājānaṃ bhūmiyaṃ nippajjāpetvā attano kakkhaḷatāya kaṇṭakācitā kāḷavettalatā koṭiyaṃ gahetvā ākaḍḍhituṃ ārabhiṃsu, athāhaṃ nāgarājānaṃ kilamantaṃ disvā akilamanto va asinā tā latā chinditvā dārakānaṃ kaṇṇavedhato vaṭṭinīharaṇaniyāmena adukkhāpento saṇikaṃ nīhariṃ, tasmiṃ kāle te bhojaputtā yaṃ bandhanaṃ assa natthuto pavesetvā pāse paṭimokkhaṃ tasmā bandhanā taṃ uragaṃ mocayiṃsu,


[page 168]
168 XVII. Cattālīsanipāta
[... content straddling page break has been moved to the page above ...] tassa nāsato saha pāsena naṃ rajjukaṃ nīhariṃsū 'ti dīpeti, iti te uragaṃ vissajjetvā thokaṃ gantvā ayaṃ urago bubbalo matakāle naṃ gahetvā va gacchissāmā 'ti nilīyiṃsu, puṇṇehīti so pi muhuttaṃ pācīnamukho gantvā assupuṇṇehi nettehi maṃ palokayi, tadassahan ti tadā assa ahaṃ, gacchevā 'ti evaṃ taṃ avacan ti vadati, rahadan ti Kaṇṇapeṇṇadahaṃ, samotatan ti ubhayatīresu jamburukkhavetasarukkhehi otataṃ vitataṃ, nittiṇṇabhayo patīto ti so kira taṃ rahadaṃ pavisanto Aḷārassa nipaccākāraṃ dassetvā yāva naṅguṭṭhā otari, udake paviṭṭhapaviṭṭhaṭṭhānam ev'; assa nibbaṇaṃ ahosi, tasmā nittiṇṇabhayo patīto haṭṭhatuṭṭho pāvekkhi, pavissā 'ti pavisitvā, dibbena me ti nāgabhavane pamādaṃ anāpajjitvā mayi Kaṇṇapeṇṇatīraṃ anatikkamante yeva dibbena parivārena mama purato pātur ahosi, upaṭṭhahīti upāgami, abbhantaro ti hadayamaṃsasadiso, passa me ti tvaṃ mama bahūpakāro sakkāraṃ te karissāmi passa me nivesanāni mama nāgabhavanaṃ passa, Masakkasāraṃ viyā 'ti Masakkasāro vuccati osakkanaparisakkanābhāvena ghanasāratāya ca Sinerupabbatarājā, ayaṃ pana tattha māpitaṃ Tāvatiṃsabhavanaṃ sandhāy'; evam āha.
     Mahārāja evaṃ vatvā so nāgarājā uttariṃ attano bhavanaṃ vaṇṇento gāthadvayam āha:

  Ja_XVII.4(=524).16: Taṃ bhūmibhāgehi upetarūpaṃ,
                    asakkharā c'; eva mudū subhā ca
                    nīcātiṇā apparajā ca bhūmi
                    pāsādikā yattha jahanti sokaṃ || Ja_XVII:155 ||


  Ja_XVII.4(=524).17: Anāvakulā veḷuriyūpanīlā,
                    catuddisaṃ ambavanaṃ surammaṃ,
                    pakkā ca pesī ca phalā suphullā,
                    niccotukā dhārayantī phalānīti. || Ja_XVII:156 ||


     Tattha asakkharā ti yā tattha bhūmi pāsāṇasakkhararahitā, mudu subhā kañcanarajatamaṇimayā sattaratanavālikākiṇṇā, nīcātiṇā ti indagopakapiṭṭhisadisavaṇṇehi nīcatiṇehi samannāgatā, apparajā ti paṃsurahitā, yattha jahanti sokan ti yattha paviṭṭhamattā va nissokā honti, anāvakulā ti na avakulā akhanimā ukkulabhāvarahitā va samasaṇṭhitā,


[page 169]
4. Saṃkhapālajātaka. (524.) 169
[... content straddling page break has been moved to the page above ...] veḷuriyūpanīlā ti veḷuriyena upanīlā, tasmiṃ nāgabhavane veḷuriyamayā pasannasalilā nīlobhāsā anekavaṇṇakamaluppalasañchannā pokkharaṇīti attho, catuddisan ti tassā pokkharaṇiyā catūsu disāsu, pakkā cā 'ti tasmiṃ ambavane ambarukkhe pakkaphalā ca addhapakkaphalā ca taruṇaphalā ca phullitā yevā 'ti attho, niccotukā ti channam pi utūnaṃ anurūpehi pupphaphalehi samannāgatā ti.

  Ja_XVII.4(=524).18: Tesaṃ vanānaṃ naradeva majjhe
                    nivesanaṃ bhassarasannikāsaṃ
                    rajataggaḷaṃ sovaṇṇamayaṃ uḷāraṃ
                    obhāsatī vijjur iv'; antalikkhe || Ja_XVII:157 ||


  Ja_XVII.4(=524).19: Maṇimayā sovaṇṇamayā uḷārā
                    anekacittā satataṃ sunimmitā
                    paripūra kaññāhi alaṃkatāhi
                    suvaṇṇakāyūradharāhi rāja. || Ja_XVII:158 ||


  Ja_XVII.4(=524).20: So Saṃkhapālo taramānarūpo
                    pāsādam āruyha anomavaṇṇo
                    sahassathambhaṃ atulānubhāvaṃ
                    yatth'; assa bhariyā mahesī ahosi. || Ja_XVII:159 ||


  Ja_XVII.4(=524).21: Ekā ca nārī taramānarūpā
                    ādāya veḷuriyamayaṃ mahagghaṃ
                    subhaṃ maṇiṃ jātimantūpapannaṃ
                    acoditā āsanam abbhihāsi. || Ja_XVII:160 ||


  Ja_XVII.4(=524).22: Tato maṃ urago hatthe gahetvā
                    nisīdayī pamukhamāsanasmiṃ:
                    idam āsanaṃ atrabhavaṃ nisīdatu,
                    bhavaṃ hi me aññataro garūnaṃ. || Ja_XVII:161 ||


  Ja_XVII.4(=524).23: Aññā ca nārī taramānarūpā
                    ādāya vāriṃ upasaṃkamitvā
                    pādāni pakkhālayi me janinda
                    bhariyā ca bhattū patino piyassa. || Ja_XVII:162 ||



[page 170]
170 XVII. Cattālīsanipāta.

  Ja_XVII.4(=524).24: Aparā ca nārī taramānarūpā
                    paggayha sovaṇṇamayā pātiyā
                    anekasūpaṃ vividhaṃ viyañjanaṃ
                    upanāmayī bhatta manuññarūpaṃ. || Ja_XVII:163 ||


  Ja_XVII.4(=524).25: Turiyehi maṃ Bhārata bhuttavantaṃ
                    upaṭṭhahuṃ bhattu mano viditvā
                    tatuttariṃ maṃ nipati mahantaṃ
                    dibbehi kāmehi anappakehīti. || Ja_XVII:164 ||


     Tattha nivesanan ti pāsādo, bhassarasannikāsan ti pabhassaradassanaṃ, rajataggaḷan ti rajatadvārakavāṭaṃ, maṇimayā ti evarūpā tattha kūṭāgārā ca gabbhā ca, paripūrā ti sampuṇṇaṃ, so Saṃkhapālo ti mahārāja ahaṃ evaṃ tasmiṃ nāgabhavanaṃ vaṇṇente taṃ daṭṭhukāmo ahosiṃ, atha maṃ tattha netvā so Saṃkhapālo hatthe gahetvā taramāno veluriyathambhehi sahassathambhaṃ pāsādaṃ āruyha yasmiṃ ṭhāne assa mahesī ahosi taṃ ṭhānaṃ isīti dīpeti, ekā cā 'ti mayi pāsādaṃ abhirūḷhe ekā itthi aññehi pi maṇīhi jātimantehi upetaṃ sabbaṃ veḷuriyāsanaṃ tena nāgarājena avuttā va, abbhihāsiti abhihari, attharīti vuttaṃ hoti, pamukhamāsanasmin ti pamukhāsanasmiṃ, uttamāsane nisīdāpesīti attho. garūnan ti mātāpitunnaṃ me tvaṃ aññataro ti vatvā nisīdāpeti, vividhaṃ viyañjanan ti vividhavyañjanaṃ, bhattamanuññarūpan ti bhattaṃ manuññarūpaṃ, Bhāratā 'ti rājānaṃ ālapati, bhuttavantan ti bhuttāviṃ katabhattakiccaṃ upaṭṭhahanti, anekasatehi turiyehi gandhabbaṃ kurumānā upaṭṭhahiṃsu, bhattumano viditvā ti attano patino cittaṃ jānitvā, tatuttarin ti tato gandhabbakaraṇato uttariṃ, maṃ nipatīti so nāgarājā maṃ upasaṃkami, mahantaṃ dibbehīti mahantehi uḷārehi dibbehi kāmehi tehi ca pana na appehi na appakehi.
     Evaṃ upasaṃkamitvā ca pana

  Ja_XVII.4(=524).26: Bhariyā mam'; etā tisatā Aḷāra
                    sabb'; atthamajjhā padumuttarābhā,
                    Aḷāra etā su te kāmakāro
                    dadāmi te tā paricārayassū 'ti gātham āha. || Ja_XVII:165 ||


     Tattha sabb'; atthamajjhā ti sabbā atthamajjhā, pāṇinā gahitappamāṇamajjhā ti attho, aṭṭhakathāyaṃ pana sumajjhā ti pāṭho, padumuttarābhā ti padumavaṇṇauttarābhā,


[page 171]
4. Saṃkhapālajātaka. (524.) 171
[... content straddling page break has been moved to the page above ...] padumavaṇṇacchaviyo ti attho, paricārayassū 'ti pādaparicārikā karohīti vatvā tīhi itthisatehi saddhiṃ mahāsampattiṃ mayhaṃ adāsi.
     So āha:

  Ja_XVII.4(=524).27: Saṃvaccharaṃ dibbaras'; ānubhutvā
                    tadass'; ahaṃ uttariṃ paccabhāsiṃ:
                    nāgass'; idaṃ kinti kathañ ca laddhaṃ
                    kath'; ajjhagamāsi vimānaseṭṭhaṃ. || Ja_XVII:166 ||


  Ja_XVII.4(=524).28: Adhicca laddhaṃ pariṇāmajan te
                    sayaṃkataṃ udāhu devehi dinnaṃ,
                    pucchāmi te nāgarāja tam atthaṃ,
                    kath'; ajjhagamāsi vimānaseṭṭhan ti. || Ja_XVII:167 ||


     Tattha dibbarasānubhutvā ti dibbakāmaguṇarase anubhavitvā, tadassahan ti tadāssa ahaṃ, nāgassidan ti bhadramukhassa Saṃkhapālanāgassa idaṃ sampattijātaṃ, kin ti kiṃ nāma kammaṃ katvā laddhaṃ, katham etaṃ vimānaseṭṭhaṃ tvaṃ ajjhagamāsīti, iti naṃ ahaṃ pucchiṃ adhicca laddhan ti ahetunā laddhaṃ, pariṇāmajante ti kenaci tava atthāya paniṇāmiṭattā pariṇāmato jātaṃ, sayaṃkatan ti kārake pakkositvā ratanāni datvā kāritan ti.
     Tatoparā dvinnam pi vacanapaṭivacanagāthā ca

  Ja_XVII.4(=524).29: Nādhicca laddhaṃ na pariṇāmajam me
                    na sayaṃkataṃ na pi devehi dinnaṃ,
                    sakehi kammehi apāpakehi
                    puññehi me laddham idaṃ vimānaṃ. || Ja_XVII:168 ||


  Ja_XVII.4(=524).30: Kin te vataṃ kiṃ pana brahmacariyaṃ
                    kissa suciṇṇassa ayaṃ vipāko,
                    akkhāhi me nāgarāje tam atthaṃ:
                    kathan nu te laddhaṃ idaṃ vimānaṃ. || Ja_XVII:169 ||


  Ja_XVII.4(=524).31: Rājā ahosiṃ Magadhānam issaro
                    Duyyodhano nāma mahānubhāvo,



[page 172]
172 XVII. Cattālīsanipāta.
                    so ittaraṃ jīvitaṃ saṃviditvā
                    asassataṃ vipariṇāmadhammaṃ || Ja_XVII:170 ||


  Ja_XVII.4(=524).32: Annañ ca pānañ ca pasannacitto
                    sakkacca dānaṃ vipulaṃ adāsi,
                    opānabhūtaṃ me gharaṃ tadāsi,
                    santappitā samaṇabrāhmaṇā ca. || Ja_XVII:171 ||


  Ja_XVII.4(=524).33: Tam me vataṃ taṃ pana brahmacariyaṃ
                    tassa suciṇṇassa ayaṃ vipāko,
                    ten'; eva me laddham idaṃ vimānaṃ
                    pahūtabhakkhaṃ bahuannapānaṃ || Ja_XVII:172 ||


  Ja_XVII.4(=524).34: Naccehi gītehi upetarūpaṃ
                    ciraṭṭhitikaṃ, na ca sassat'āyaṃ,
                    appānubhāvā taṃ mahānubhāvaṃ
                    tejassinaṃ hanti atejavanto,
                    kim eva dāṭhāvudha kiṃ paṭicca
                    hatthattham āgañchi vanibbakānaṃ. || Ja_XVII:173 ||


  Ja_XVII.4(=524).35: Bhayan nu te anvagataṃ mahantaṃ
                    tejo nu te nānvagaṃ dantamūlam,
                    kim eva dāṭhāvudha kiṃ paṭicca
                    kilesam āpajji vanibbakānaṃ. || Ja_XVII:174 ||


  Ja_XVII.4(=524).36: Na me bhayaṃ anvagataṃ mahantaṃ
                    tejo na sakkā mama tehi hantuṃ,
                    satañ ca dhammāni sukittitāni
                    samuddavelā va duraccayāni. || Ja_XVII:175 ||


  Ja_XVII.4(=524).37: Cātuddasiṃ pannarasiñ c'; Aḷāra
                    uposathaṃ niccam upāvasāmi,
                    athāgamuṃ soḷasa bhojaputtā
                    rajjuṃ gahetvāna daḷhañ ca pāsaṃ. || Ja_XVII:176 ||



[page 173]
4. Saṃkhapālajātaka. (524.) 173

  Ja_XVII.4(=524).38: Bhetvāna nāsaṃ atikassa rajjuṃ
                    nayiṃsu maṃ sampaṭiggayha luddā,
                    etādisaṃ dukkham ahan titikkhiṃ
                    uposathaṃ appaṭikopayanto. || Ja_XVII:177 ||


  Ja_XVII.4(=524).39: Ekāyane taṃ pathe addasāsiṃ
                    balena vaṇṇena upetarūpaṃ,
                    siriyā ca paññāya ca bhāvito si,
                    kimatthiyaṃ nāga tapo karosi. || Ja_XVII:178 ||


  Ja_XVII.4(=524).40: Na puttahetu na dhanassa hetu (= IV 466|11)
                    na āyuno cāpi Aḷāra hetu,
                    manussayoniṃ abhipatthayāno
                    tasmā parakkamma tato karomi. || Ja_XVII:179 ||


  Ja_XVII.4(=524).41: Tvaṃ lohitakkho vihatantaraṃso
                    alaṃkato kappitakesamassu
                    surosito lohitacandanena
                    gandhabbarājā va disā pabhāsasi. || Ja_XVII:180 ||


  Ja_XVII.4(=524).42: Deviddhipatto si mahānubhāvo
                    sabbehi kāmehi samaṅgibhūto,
                    pucchāmi taṃ nāgarāje tam atthaṃ:
                    seyyo ito kena manussaloko. || Ja_XVII:181 ||


  Ja_XVII.4(=524).43: Aḷāra nāññatra manussalokā
                    suddhī ca saṃvijjati saññamo vā,
                    ahañ ca laddhāna manussayoniṃ
                    kāhāmi jātīmaraṇassa antaṃ. || Ja_XVII:182 ||


  Ja_XVII.4(=524).44: Saṃvaccharo me vusito tav'; antike,
                    annena pānena upaṭṭhito 'smi,
                    āmantayitvāna palemi nāga,
                    cirappavuttho 'smi ahaṃ janinda. || Ja_XVII:183 ||


  Ja_XVII.4(=524).45: Puttā ca dārā c'; anujīvino ca
                    niccānusiṭṭhā upatiṭṭhate taṃ,



[page 174]
174 XVII. Cattālisanipāta.
                    kaccin nu te nābhisaṃsittha koci,
                    piyaṃ hi me dassanaṃ tuyh'; Aḷāra. || Ja_XVII:184 ||


  Ja_XVII.4(=524).46: Yathā ca mātā ca pitā c'; agāre
                    putto piyo paṭivihito va seyyo
                    tato pi mayhaṃ idha-m-eva seyyo
                    cittaṃ hi te nāga mayī pasannaṃ. || Ja_XVII:185 ||


  Ja_XVII.4(=524).47: Maṇī mama vijjati lohitaṃko
                    dhanāhāro maṇiratanaṃ uḷāraṃ,
                    ādāya taṃ gaccha sakaṃ niketaṃ
                    laddhā dhanaṃ taṃ maṇim ussajassū 'ti. || Ja_XVII:186 ||


     Tattha kinte vatan ti kiṃ tava vatasamādānaṃ, brahmacariyan ti seṭṭhacariyaṃ, opānabhūtan ti catumahāpathe khatapokkharaṇī viya dhammikasamaṇabrāhmaṇānaṃ yathāsukhaṃ paribhuñjitabbavibhavaṃ, na ca sassatāyan ti ciraṭṭhitikaṃ samānam pi kataṃ mayhaṃ sassataṃ na hotīti me kathesi, appānubhāvā ti bhojaputte sandhāyāha, hantīti aṭṭhasu ṭhānesu sūlehi vijjhantā kiṃkāraṇā haniṃsu, kiṃ paṭiccā 'ti kiṃ sandhāya tvaṃ tadā tesaṃ hatthatthaṃ āgañchi vasaṃ upagato, vanibbakānan ti bhojaputtā idha vanibbakā ti vuttā, tejo nu te nānvagaṃ dantamūlan ti kin nu tava te bhojaputte disvā tadā bhayaṃ mahantaṃ anvāgataṃ udāhu visaṃ dantamūlaṃ na anvāgataṃ, kilesan ti dukkhaṃ, vanibbakānan ti bhojaputtānaṃ santike, bhojaputte nissāyā 'ti attho, tejo na sakkā mama tehi hantun ti mama visatejo aññassa tejena abhihantum pi na sakkā, satan ti Buddhādīnaṃ dhammānīti sīlasamādhipaññākhantianuddayamettābhāvanāsaṃkhātadhammā, sukittitānīti suvaṇṇitāni sukathitāni, kin ti katvā ti samuddavelā va, tāni hi tehi samuddavelā viya sappurisehi jīvikattham pi duraccayānīti vaṇṇitāni, tasmā ahaṃ sīlabhedabhayena khantimettāsamannāgato hutvā mama kopassa sīlavelaṃ atikkamituṃ nādāsin ti āha, imissā pana Saṃkhapāladhammadesanāya dasa pāramiyo labbhanti, tadā hi M-ena sarīrassa pariccattabhāvo dānapāramī nāma hoti, tathārūpena pi visatejena sīlassa abhinnattā sīlapāramī, nāgabhavanato nikkhamitvā samaṇadhammakaraṇaṃ nekkhammapāramī, idañ c'; idañ ca kātuṃ vaṭṭatīti saṃvidahanaṃ paññāpāramī, adhivāsanaviriyaṃ viriyāpāramī, adhivāsanakhanti khantipāramī, saccasamādānaṃ saccapāramī, mama sīlaṃ na bhindissāmīti adhiṭṭhānaṃ adhiṭṭhānapāramī, anuddayabhāvo mettāpāramī,


[page 175]
4. Saṃkhapālajātaka. (524.) 175
[... content straddling page break has been moved to the page above ...] vedanāya majjhattabhāvo upekkhāpāramī, athāgamun ti ath'; ekadivasaṃ vammikamatthake nipannaṃ disvā soḷasa bhojaputtā khararajjuñ ca daḷhapāsañ ca sūlāni ca gahetvā mama santikaṃ āgatā, bhetvānā 'ti mama sarīraṃ aṭṭhasu thānesu bhinditvā kaṇṭakalatā pavesetvā, nāsaṃ atikassa rajjun ti thokaṃ gantvā sīsaṃ olambantaṃ disvā mahāmagge nipajjāpetvā puna nāsam pi me bhinditvā rajjuṃ atikassa kācakoṭiyaṃ laggetvā samantato pariggahetvā maṃ nayiṃsu, addasaṃsū 'ti samma Saṃkhapāla te bhojaputtā ekāyane ekagamane jaṃghapadikamagge taṃ balena vaṇṇena upetarūpaṃ passiṃsu, tvaṃ pana issariyasobhaggasiriyā ca paññāya ca bhāvito vaḍḍhito, so tvaṃ evarūpo samāno kimatthaṃ tapaṃ karosi, kiṃ icchanto uposathāvāsaṃ vasasi, sīlaṃ rakkhasīti pi pāṭho ahaṃ ekāyane mahāmagge taṃ addasan ti attho, abhipatthayāno ti patthento, tasmā ti yasmā manussayoniṃ patthemi tasmā viriyena parakkamitvā tapokammaṃ karomīti, surosito ti suanulitto, ito ti imamhā nāgabhavanā mama manussaloko kena uttaritaro ti, suddhīti maggaphalanibbānasaṃkhātā visuddhi, saṃyamo ti sīlaṃ, idaṃ so manussaloke va Buddhapaccekabuddhānaṃ uppattiṃ sandhāyāha, kāhāmīti attano appaṭisandhikabhāvaṃ karonto jātimaraṇassa antaṃ karissāmīti, evaṃ-mahārāja so Saṃkhapālo manussalokaṃ vaṇṇesīti, saṃvaccharo me ti evaṃ mahārāja tasmiṃ manussalokaṃ vaṇṇente ahaṃ pabbajjāya sinehaṃ katvā etad avocaṃ, tattha upaṭṭhito 'smīti annapānehi c'; eva dibbehi ca kāmaguṇehi pariciṇṇo mānito, paḷemīti paremi gacchāmi, cirappavuttho 'smīti ahaṃ manussalokato cirappavuttho.
nābhisaṃsitthā 'ti kacci nu mama puṭṭādīsu koci taṃ nu akkosi paribhāsīti pucchati, nābhisajjethā 'ti pāṭho, na kopesīti attho, paṭivihito ti paṭijaggito, maṇi maman ti sace samma Aḷāra gacchasi yeva evaṃ sante mama lohitaṃko dhanāharaṇo sabbakāmadado maṇi saṃvijjati, taṃ uḷāraṃ maṇiratanaṃ ādāya tava gehaṃ gaccha, tattha imassānubhāvena yāvadicchakaṃ laddhā dhanaṃ puna imaṃ maṇiṃ ossajassu ossajanto ca aññattha anussajitvā attano udakacāṭiyaṃ ossajeyyāsīti vatvā mayhaṃ maṇiratanaṃ upanesīti vadati.
     Evaṃ vatvā Aḷāro "athāhaṃ mahārāja taṃ nāgarājānaṃ ‘samma nāhaṃ dhanen'; atthiko, pabbajituṃ pana icchāmīti'; pabbajitaparikkhāre yācitvā ten'; eva saddhiṃ nāgabhavanā nikkhamitvā taṃ nivattetvā Himavantaṃ pavisitvā pabbajito"


[page 176]
176 XVII. Cattālīsanipāta.
[... content straddling page break has been moved to the page above ...] ti vatvā rañño dhammakathaṃ kathento gāthadvayaṃ ā.:

  Ja_XVII.4(=524).48: Diṭṭhā mayā mānusikāpi kāmā
                    asassatā vipariṇāmadhammā,
                    ādīnavaṃ kāmaguṇesu disvā
                    saddhāy'; ahaṃ pabbajito 'mhi rāja. || Ja_XVII:187 ||


  Ja_XVII.4(=524).49: Dumapphalān'; eva patanti mānavā
                    daharā ca vuddhā ca sarīrabhedā,
                    etam pi disvā pabbajito 'mhi rāja
                    apaṇṇakaṃ sāmaññam eva seyyo. || Ja_XVII:188 ||


     Tattha saddhāyā 'ti kammañ ca phalañ ca nibbānañ ca saddahitvā, dumapphalānevā 'ti yathā rukkhaphalāni pakkāni pi apakkāni pi patanti tathā daharā ca vuddhā ca patanti, apaṇṇakan ti aviruddhaṃ niyyānikaṃ, sāmaññameva seyyo ti pabbajjā va uttamā ti pabbajjāya guṇaṃ disvā pab{bajito} 'mhi mahārājā 'ti.
     Taṃ sutvā rājā anantaraṃ gātham āha:

  Ja_XVII.4(=524).50: Addhā have sevitabbā sapaññā
                    bahussutā ye bahuṭhānacintino,
                    nāgañ ca sutvāna tavañ c'; Aḷāra
                    karomi puññāni anappakānīti. || Ja_XVII:189 ||


     Tattha ye bahuṭhānacintino ti ye ca bahūni kāraṇāni jānanti, nāgan ti tathā appamādavihāriṃ nāgarājānañ ca tava ca vacanaṃ sutvā.
     Ath'; assa ussāhaṃ janento tāpaso osānagātham ā.:

  Ja_XVII.4(=524).51: Addhā have sevitabbā sapaññā
                    bahussutā ye bahuṭhānacintino,
                    nāgañ ca sutvāna mamañ ca rāja
                    karohi puññāni anappakānīti. || Ja_XVII:190 ||



[page 177]
5. Cullasutasomajātaka. (525.) 177
     Evaṃ so rañño dh. desetvā tatth'; eva cattāro vassānamāse vasitvā puna Himavantaṃ gantvā yāvajīvaṃ cattāro brahmavihāre bhāvetvā Brahmalokūpago ahosi. Saṃkhapālo pi yāvajīvaṃ uposathavāsaṃ vasi, rājā ca dānādīni puññāni karitvā yathākammaṃ gato.
     S. i. d. ā. j. s.: "Tadā pitā tāpaso Kassapo ahosi, Bārāṇasirājā Ānando, Aḷāro Sāriputto, Saṃkhapālo aham evā" 'ti. Saṃkhāpālajātakaṃ.

                      5. Cullasutasomajātaka.
     Āmantayāmi nigaman ti. Idaṃ S. J. v. nekkhammapāramiṃ ā. k. Paccuppannavatthuṃ Mahānāradakassapajātakasadisam eva.
     A. pana Bārāṇasī Sudassanaṃ nāma nagaraṃ ahosi, taṃ Brahmadatto nāma rājā ca ajjhāvasi. B. tassa aggamahesiyā kucchimhi nibbatti, tassa puṇṇacandasassirikaṃ mukhaṃ ahosi, ten'; assa Somakumāro ti nāmaṃ kariṃsu. So viññūtaṃ patto sutavitto savanasīlo ahosi, tena naṃ Sutasomo ti sañjāniṃsu. So vayappatto Takkasilāya sippaṃ uggahetvā āgato pitu santikā setacchattaṃ labhitvā dhammena r. kāresi, mahantaṃ issariyaṃ ahosi, tassa Candadevi-pamukhāni soḷasa itthisahassāni ahesuṃ. So aparabhāge puttadhītāhi vaḍḍhento gharāvāse anabhirato araññaṃ pavisitvā pabbajitukāmo ahosi.
'So ekadivasaṃ kappakaṃ āmantetvā "yadā me samma sirasmiṃ phalitaṃ passeyyāsi atha me āroceyyāsīti" āha. Kappako tassa vacanaṃ sampaṭicchitvā aparabhāge phalitaṃ disvā ārocetvā "tena hi naṃ samma kappaka uddharitvā mama hatthe patiṭṭhāpehīti" vutto suvaṇṇasaṇḍāsena uddharitvā hatthe ṭhapesi. Taṃ disvā M. "jarāya me sarīraṃ abhibhūtan" ti bhīto tam phalitaṃ gahetvā va pāsādā otaritvā mahājanassa dassanaṭṭhāne paññattarājapallaṃke nīsīditvā senāpatipamukhāni asītiamaccasahassāni purohitapamukhāni saṭṭhibrāhmaṇasahassāni aññe ca raṭṭhikanegamādayo bahū pakkosāpetvā


[page 178]
178 XVII. Cattālīsanipāta.
[... content straddling page break has been moved to the page above ...] "sirasmiṃ me phalitaṃ jātaṃ, mahallako 'smi, mama pabbajjabhāvaṃ jānāthā" 'ti paṭhamaṃ g. ā.:

  Ja_XVII.5(=525).1: Āmantayāmi nigamaṃ mittāmacce parīsaje:
                    sirasmiṃ phalitaṃ jātaṃ, pabbajjaṃ dāni roc'; ahan ti. || Ja_XVII:191 ||


     Tattha āmantayāmīti jānāpemi, rocahan ti rocemi ahaṃ, tassa me bhonto pabbajanabhāvaṃ jānāthā 'ti.
     Taṃ sutvā tesu ekeko visādappatto hutvā

  Ja_XVII.5(=525).2: Abhumme kathan nu bhaṇasi
                    sallam me deva urasi kampesi,
                    sattasatā te bhariyā
                    kathan nu te tā bhavissantīti g. ā. || Ja_XVII:192 ||


     Tattha abhumme ti avaḍḍhiṃ, urasikampesīti urasmiṃ nisitaṃ sattiṃ cāresi, sattasatā ti samajātikā khattiyakaññā sandhāy'; etaṃ vuttaṃ, kathannu te tā bhavissantīti tāta tava bhariyāyo tayi pabbajite anāthā nippaccayā kathaṃ bhavissanti, etā anāthā katvā tumhākaṃ pabbajjā nāma yuttā ti.
     Tato M. tatiyaṃ gātham āha:

  Ja_XVII.5(=525).3: Paññāyihinti etā,
                    daharā, aññam pi tā gamissanti,
                    saggañ ca patthayāno
                    tena-m-ahaṃ pabbajissāmīti. || Ja_XVII:193 ||


     Tattha paññāyihintīti attano kammena paññāyissanti, ahaṃ etāsaṃ kiṃ homi, sabbā p'; etā daharāyo, añño rājā bhavissati, taṃ etā gamissantīti.
     Amaccā B-assa paṭivacanaṃ dātuṃ asakkontā tassa mātu santikaṃ gantvā tam atthaṃ ārocesuṃ. Sā turitaturitā āgantvā


[page 179]
5. Cullasutasomajātaka (525.) 179
[... content straddling page break has been moved to the page above ...] "saccaṃ kira tvaṃ tāta pabbajitukāmo" ti vatvā dve gāthā abhāsi:

  Ja_XVII.5(=525).4: Dulladdham me āsi
                    Sutasoma yassa te ahaṃ mātā
                    yaṃ me vilapantiyā
                    anapekho pabbajasi deva. || Ja_XVII:194 ||


  Ja_XVII.5(=525).5: Dulladdham me āsi
                    Sutasoma yaṃ taṃ ahaṃ vijāyissam
                    yaṃ me vilapantiyā
                    anapekho pabbajasi deva. || Ja_XVII:195 ||


     Tattha dulladdhan ti yaṃ etaṃ mayā labhantiyā puttaṃ jammaṃ laddhan ti dulladdhaṃ, yaṃ me ti yena kāraṇena mayi nānappakāraṃ vilapantiyā tvaṃ pabbajituṃ icchasi tena kāraṇena tādisassa puttassa labhanaṃ mama dulladdhaṃ nāma.
     B. evaṃ paridevamānāya pi mātarā saddhiṃ kiñci na kathesi. Sā roditvā sayam eva ekamantaṃ ahosi. Ath'; assa pitu ārocesuṃ. So āgantvā ekaṃ tāva g. ā.:

  Ja_XVII.5(=525).6: Ko nām'; eso dhammo
                    Sutasoma kā nāma pabbajjā
                    yaṃ no amhe jiṇṇe
                    anapekho pabbajasi devā 'ti. || Ja_XVII:196 ||


     Tattha yaṃ no amhe ti yaṃ tvaṃ amhākaṃ putto samāno amhe jiṇṇe paṭijaggitabbakāle apaṭijaggitvā papāte silaṃ pavaṭṭento viya chaḍḍetvā anapekho pabbajasi, tena taṃ vadāmi: ko nām'; eso tava dhammo ti adhippāyo.
     Taṃ sutvā M. tuṇhī ahosi. Atha naṃ pitā "tāta Sutasoma sace pi te mātāpitusineho n'; atthi puttadhītaro te bahū taruṇā, ne tayā vinā vattituṃ na sakkhissanti, tesaṃ vuddhippattakāle pabbajissasīti" sattamaṃ g. ā.:


[page 180]
180 XVII. Cattālīsanipāta.

  Ja_XVII.5(=525).7: Puttāpi tuyhaṃ bahavo
                    daharā appattayobbanā,
                    mañjū te taṃ apassantā
                    maññe dukkhaṃ nigacchantīti. || Ja_XVII:197 ||


     Tattha mañjū ti madhuravacanā nigacchantīti nigacchissanti kāyikacetasikadukkhaṃ paṭilabhissantīti maññāmi.
     Taṃ sutvā M. gātham āha:

  Ja_XVII.5(=525).8: Puttehi ca me etehi
                    daharehi appattayobbanehi
                    mañjūhi sabbehi pi tumhehi
                    ciram pi katvā vinābhāvo ti. || Ja_XVII:198 ||


     Tattha sabbehi pi tumhehīti tāta na kevalaṃ putteh'; eva atha kho tumhehi pi sabbasaṃkhārehi ciram pi katvā dīgham addhānaṃ ṭhatvāpi vinābhāvo va niyato, sakalasmim pi lokasannivāse ekasaṃkhāro pi nicco nāma n'; atthīti.
     Evaṃ M. pitu dh. kathesi. So tassa dhammakathaṃ sutvā tuṇhī ahosi. Ath'; assa sattasatānaṃ bhariyānaṃ ārocayiṃsu, tā pāsādā oruyha tassa santikam āgantvā gopphakesu gahetvā paridevamānā

  Ja_XVII.5(=525).9: Chinnaṃ nu tuyhaṃ hadayaṃ
                    ādu {karuṇā} ca n'; atthi amhesu
                    yaṃ no pi kandantiyo
                    anapekho pabbajasi devā 'ti g. ā. || Ja_XVII:199 ||


     Tass'; attho: sāmi Sutasoma amhe hi vidhavā katvā gacchantassa appamattakassa pi sinehassa abhāvena chinnan nu tava amhesu hadayaṃ udāhu karuṇāya abhāvena kāruññaṃ vā n'; atthi yaṃ no evam kandantiyo pahāya pabbajasīti.
     M. tāsaṃ pādamūle pavaṭṭetvā paridevamānānaṃ taṃ paridevaṃ sutvā anantaraṃ g. ā.:


[page 181]
5. Cullasutasomajātaka. (525.) 181

  Ja_XVII.5(=525).10: Na ca mayhaṃ chinnaṃ hadayaṃ
                    atthi karuṇāpi mayhaṃ tumhesu,
                    saggañ ca patthayāno
                    tena-m-ahaṃ pabbajissāmīti. || Ja_XVII:200 ||


     Tattha saggañcā 'ti ahaṃ saggañ ca patthayāno yasmā cāyaṃ pabbajjā nāma Buddhādīhi vaṇṇitā tasmā pabbajissāmi tumhe mā cintayitthā 'ti tā assāsesi.
     Ath'; assa aggamahesiyā ārocesuṃ, sā garubhārā paripuṇṇagabbhāpi samānā āgantvā M-aṃ vanditvā ekamante ṭhitā tisso gāthā abhāsi:

  Ja_XVII.5(=525).11: Dulladdham me āsi
                    Sutasoma yassa te ahaṃ bhariyā
                    yam me vilapantiyā
                    anapekho pabbajasi deva. || Ja_XVII:201 ||


  Ja_XVII.5(=525).12: Dulladdham me āsi
                    Sutasoma yassa te ahaṃ bhariyā
                    yam maṃ kucchimatiṃ santiṃ
                    anapekho pabbajasi deva. || Ja_XVII:202 ||


  Ja_XVII.5(=525).13: Paripakko me gabbho
                    kucchigato, yāva naṃ vijāyāmi
                    māhaṃ ekā vidhavā
                    pacchā dukkhāni addakkhin ti. || Ja_XVII:203 ||


     Tattha yamme ti yasmā mama vilapantiyā tvam anapekho pabbajasi tasmā yaṃ mayā tava santikā aggamahesiṭṭhānaṃ laddhaṃ taṃ dulladdhaṃ me dutiyagāthāya yasmā maṃ tvaṃ kucchimatiṃ santiṃ pahāya anapekko pabbajasi tasmā yaṃ mayā tava bhariyattaṃ taṃ dulladdham me ti attho, yāva nan ti yāva ahaṃ taṃ gabbhaṃ vijāyāmi tāva adhivāsehīti
     Tato M. gātham āha:

  Ja_XVII.5(=525).14: Paripakko te gabbho
                    kucchigato, iṃgha naṃ vijāyassu



[page 182]
182 XVII Cattālīsanipāta.
                    puttaṃ anomavaṇṇaṃ,
                    taṃ hitvā pabbajissāmīti. || Ja_XVII:204 ||


     Tattha puttan ti bhadde tava gabbho paripakko ti jānāmi, tvaṃ pana vijāyamānā puttaṃ vijāyissasi na dhītaraṃ, sā tvaṃ sotthinā vijāyassu puttaṃ, ahaṃ pana saddhiṃ tayā taṃ puttaṃ hitvā pabbajissāmi yevā 'ti.
     Sā tassa vacanaṃ sutvā sokaṃ sandhāretuṃ asakkontī "ito dāni paṭṭhāya deva amhākaṃ siri nāma n'; atthīti" ubhohi hatthehi hadayaṃ dhārayamānā assūni puñjantī mahasaddena paridevi. Atha naṃ samassāsento M.:

  Ja_XVII.5(=525).15: Mā tvaṃ Cande rudi
                    mā soci vanatimiramattakkhi, (IV 285|24)
                    āroha ca pāsādaṃ,
                    anapekho ahaṃ gamissāmīti g. ā. || Ja_XVII:205 ||


     Tattha mā tvaṃ Cande rudīti bhadde Candā devī tvaṃ mā rodi mā soci, vanatimiramattakkhīti girikaṇṇikasamānanette, Pāḷiyaṃ pana koviḷāratambakkhīti likhitaṃ, tassa koviḷārapupphaṃ viya tambanette ti attho.
     Sā tassa vacanaṃ sutvā ṭhātuṃ asakkontī pāsādaṃ āruyha rodamānā nisīdi. Atha naṃ B-assa jeṭṭhaputto disvā "kin nu kho me mātā rodantī nisinnā" 'ti taṃ pucchanto:

  Ja_XVII.5(=525).16: Ko taṃ amma kopesi,
                    kim rodasi pekkhasi ca maṃ bāḷhaṃ,
                    ghātemi kaṃ avajjhaṃ
                    ñātīnaṃ udikkhamānānan ti g. ā. || Ja_XVII:206 ||


     Tattha kopesīti amma ko nāma taṃ kopesi, ko te appiyaṃ akāsi, pekkhasi cā 'ti maṃ bāḷhaṃ pekkhantī kiṃkāranā rodasīti adhippāyo, ghātemi kaṃ avajjhan ti aghātetabbaṃ pi kaṃ attano ñātīnaṃ udikkhamānānam ñeva akkhāhi me ti pucchati.
     Tato devī gātham āha:

  Ja_XVII.5(=525).17: Na hi so sakkā hantuṃ
                    Jīvitāvī yo maṃ [tātā] kopesi,



[page 183]
5.Cullasutasomajātaka.(525.) 183
                    pitā te maṃ tāta avaca:
                    anapekkho ahaṃ gamissāmiti. || Ja_XVII:207 ||


     Tattha vijitāviti tāta yo maṃ imissā paṭhaviyā vijitāvī kopesi appiyasamudācārena me hadaye kopañ ca sokañ ca pavesesi so tāyā hantuṃ na sakkā, maṃ hi tāta tava pitā ahaṃ rajjasiriñ ca tañ ca pahāya araññaṃ pavisitvā pabbajissāmīti avaca, idaṃ me rodanakāraṇan ti.
     So tassā vacanaṃ sutvā va, amma, kin nāma tvaṃ kathesi, nanu evaṃ sante mayaṃ anāthā bhavissāmā" 'ti paridevanto

  Ja_XVII.5(=525).18: Yo 'haṃ pubbe niyyāmi
                    uyyānaṃ mattakuñjare ca yodhemi
                    Sutasome pabbajite
                    kathan nu dāni karissāmīti g. ā. || Ja_XVII:208 ||


     Tass'; attho: yo ahaṃ pubbe caturājaññayuttaṃ sabbālaṃkārapatimaṇḍitaṃ rathaṃ abhiruyha uyyānaṃ gacchāmi mattakuñjare yodhemi aññehi ca assakīḷādīhi kīḷāmi sv-āhaṃ idāni Sutasome pabbajite kathaṃ karissāmīti.
     Ath'; assa kaniṭṭhabhātā sattavassiko te ubho pi rodante disvā mātaraṃ upasaṃkamitvā "amme kiṃkārāṇā rodathā" 'ti pucchitvā tam atthaṃ sutvā "tena hi mā rodatha, ahaṃ tāt'; assa pabbajituṃ na dassāmīti" ubho pi te assāsetvā dhātiyā saddhiṃ pāsādā oruyha pitu santikaṃ gantvā "tāta tvaṃ kira amhe akāmake pahāya ‘pabbajāmīti'; vadasi, ahan te pabbajituṃ na dassāmīti" pitaraṃ gīvāya daḷhaṃ gahetvā

  Ja_XVII.5(=525).19: Mātucca me rudatyā
                    jeṭṭhassa ca bhātuno akāmassa
                    hatthe pi te gahessaṃ,
                    na hi gañchisi no akāmānan ti g. ā. || Ja_XVII:209 ||


     M. cintesi: "ayam me paripanthakaro ti, kena nu kho naṃ upāyena paṭikkamāpeyyan" ti, tato dhātiṃ oloketvā "amma dhāti hand'; imaṃ maṇikkhandhapilandhanaṃ tav'; eso hoti,


[page 184]
184 XVII. Cattālīsanipāta.
[... content straddling page break has been moved to the page above ...] puttaṃ apanehi, mā me antarāyaṃ karīti" sayaṃ puttaṃ hatthe gahetvā apanetuṃ asakkonto tassā lañcaṃ paṭījānitvā

  Ja_XVII.5(=525).20: Uṭṭhehi tvaṃ dhāti,
                    imaṃ kumāraṃ ramehi aññattha,
                    mā me paripantham akā
                    saggaṃ mama patthayānassā 'ti g. ā. || Ja_XVII:210 ||


     Tattha imaṃ kumāran ti amma dhāti tvaṃ uṭṭhehi, imaṃ kumāraṃ apanetvā āgantvā imaṃ maṇiṃ gahetvā aññattha naṃ abhiramehi.
     Sā lañcaṃ labhitvā kumāraṃ saññapetvā ādāya aññattha gantvā paridevamānā

  Ja_XVII.5(=525).21: Yan nūn'; imaṃ jaheyyaṃ
                    pabhaṃkaraṃ, ko nu me n'; attho,
                    Sutasome pabbajite
                    kin nu me naṃ karissāmīti g. ā. || Ja_XVII:211 ||


     Tass'; attho: yan nūna ahaṃ imaṃ lañcatthāya gahiṃ taṃ pabhaṃkaraṃ suppabhāsaṃ maṇiṃ jaheyyaṃ, ko nu mayhaṃ Sutasomanarinde pabbajite iminā attho, kin nu me taṃ karissāmi, ahaṃ tasmiṃ pabbajite imaṃ labhissāmi, labhantī pi ca kin nu etaṃ karissāmi, passatha me kamman ti.
     Tato mahāsenagutto cintesi: "ayaṃ rājā ‘gehe me dhanaṃ mandan'; ti saññaṃ karoti maññe, bahubhāvam assa kathessāmīti" so uṭṭhāya vanditvā

  Ja_XVII.5(=525).22: Koso ca tuyhaṃ vipulo,
                    koṭṭhāgārañ ca tuyhaṃ paripūraṃ,
                    paṭhavī ca tuyhaṃ vijitā,
                    ramassu mā pabbaja devā 'ti g. ā. || Ja_XVII:212 ||


     Taṃ sutvā M. gātham āha:

  Ja_XVII.5(=525).23: Koso mayhaṃ vipulo,
                    koṭṭhāgārañ ca mayhaṃ paripūraṃ,
                    paṭhavī ca mayhaṃ vijitā,
                    naṃ hitvā pabbajissāmīti. || Ja_XVII:213 ||



[page 185]
5. Cullasutasomajātaka. (525.) 185
     Taṃ sutvā tasmiṃ apagate Kulavaddhanaseṭṭhi nāma uṭṭhāya vanditvā g. ā.

  Ja_XVII.5(=525).24: Mayham pi dhanaṃ pahūtaṃ
                    saṃkhātuṃ no pi deva sakkomi,
                    tan te dadāmi sabbaṃ,
                    ramassu mā pabbaja devā 'ti. || Ja_XVII:214 ||


     Taṃ sutvā M. gātham āha:

  Ja_XVII.5(=525).25: Jānāmi dhanaṃ pahūtaṃ
                    Kulavaddhana pūjito tayā c'; asmi,
                    saggañ ca patthayāno
                    tena ahaṃ pabbajissāmīti. || Ja_XVII:215 ||


     Taṃ {sutvā} Kulavaddhane apagate Somadattaṃ nāma kaniṭṭhabhātaraṃ āmantetvā "tāta ahaṃ pañjaraparikkhitto vanakukkuṭo viya ukkaṇṭhito, maṃ gharāvāse arati abhibhavati, ajj'; eva pabbajissāmi, tvaṃ imaṃ r. paṭipajjā" 'ti r. niyyādento

  Ja_XVII.5(=525).26: Ukkaṇṭhito smi bāḷhaṃ,
                    arati maṃ Somadatta āvisati,
                    bahukāpi antarāyā,
                    ajj'; ev'; ahaṃ pabbajissāmīti g. ā. || Ja_XVII:216 ||


     Taṃ sutvā so pi pabbajitukāmo taṃ dīpento itaraṃ g. ā.

  Ja_XVII.5(=525).27: Idañ ca tuyhaṃ rucitaṃ
                    Sutasoma ajj'; evā dāni tvaṃ pabbaja,
                    aham pi pabbajissāmi,
                    na ussahe tayā vinā ahaṃ ṭhātun ti. || Ja_XVII:217 ||


     Atha naṃ so paṭikkhipitvā upaḍḍhag. ā.

  Ja_XVII.5(=525).28a: Na hi sakkā pabbajituṃ,
                    nagare na hi paccati janapade vā ti. || Ja_XVII:218a ||



[page 186]
186 XVII. Cattālīsanipāta.
     Tattha na hi paccatīti idaṃ n'; eva tāva mama pabbajjādhippāyaṃ {sutvā} va imasmiṃ dasayojanike Sudassananagare ca sakalajanapade ca na paccati, koci uddhane aggiṃ na jāleti, amhesu pana dvīsu pabbajitesu anāthā ca raṭṭhavāsino bhavissanti, tasmā na hi sakkā tayā pabbajituṃ, aham eva pabbajissāmīti.
     Taṃ sutvā mahājano M-assa pādamūle pavaṭṭitvā paridevanto

  Ja_XVII.5(=525).28b: Sutasome pabbajite
                    kathan nu dāni karissāmā 'ti āha. || Ja_XVII:218b ||


     Tato M. "alaṃ, mā socittha, ahaṃ ciram pi ṭhatvā tumhehi vinā bhavissāmi, uppannasaṃkhāro hi nicco nāma n'; atthīti" mahājanassa dh. desento

  Ja_XVII.5(=525).29: Upanīyat'; idaṃ maññe (IV 284|9)
                    parittaṃ udakaṃ va caṃgavāramhi,
                    evaṃ suparittake jīvite
                    na-ppamajjitukālo. || Ja_XVII:219 ||


  Ja_XVII.5(=525).30: Upanīyat'; idaṃ maññe
                    parittaṃ udakaṃ va caṃgavāramhi,
                    evaṃ suparittake jīvite
                    atha bālā pamajjanti. || Ja_XVII:220 ||


  Ja_XVII.5(=525).31: Te vaḍḍhayanti nirayaṃ
                    tiracchānayoniñ ca pettivisayañ ca,
                    taṇhābandhanabaddhā
                    vaḍḍhenti asurakāyan ti āha. || Ja_XVII:221 ||


     Tattha upanīyatidaṃ maññe ti tāta idaṃ jīvitaṃ upanīyatīti ahaṃ maññāmi, aññesu suttesu upasaṃharaṇattho upanayanattho idha pana pariyādānattho, tasmā yathā parittaṃ udakaṃ rajakānaṃ khāracaṅgavāre pakkhittaṃ sīghaṃ pariyādiyati tathā jīvitam pi, evaṃ suparittake jīvite taṃ parittakaṃ āyusaṃkhāraṃ gahetvā vicarantānaṃ sattānaṃ na puññakiriyāya pamajjitum kālo, appamādo va kātuṃ vaṭṭatīti ayam ettha attho, atha bālā pamajjantīti ajarāmarā viya hutvā gūthakalale sūkarā viya kāmapaṃke nimujjantā pamajjanti,


[page 187]
5. Cullasutasomajātaka. (525.) 187
[... content straddling page break has been moved to the page above ...] asurakāyan ti kālakañjakāsurayoniñ ca vaḍḍhentīti attho.
     Evaṃ M. mahājanassa dh. desetvā Pupphakaṃ nāma pāsādaṃ āruyha sattamāya bhūmiyā ṭhito khaggena cūḷaṃ chinditvā "ahaṃ tumhākaṃ kiñci na homi, attano rājānaṃ gaṇhathā" 'ti saveṭhanacūḷaṃ mahājanassa antare khipi. Taṃ gahetvā mahājano bhūmiyaṃ pavaṭṭento vippavaṭṭento paridevi, tasmiṃ ṭhāne mahantaṃ rajaggaṃ uṭṭhahi, paṭikkamitvā ṭhitajano taṃ oloketvā "raññā cūḷaṃ chinditvā saveṭhanacūḷā mahājanantare khittā bhavissati, tenāyaṃ pāsādassa avidūre rajavaṭṭi uggatā" ti paridevanto

  Ja_XVII.5(=525).32: Ūhaññate rajaggaṃ
                    avidūre Pupphakamhi pāsāde,
                    maññe no kesā chinnā
                    yasassino dhammarājassā 'ti g. ā. || Ja_XVII:222 ||


     Tattha ūhaññate ti uṭṭhahati, rajaggan ti rajakkhandho, avidūre ti ito amhākaṃ ṭhitaṭṭhānato avidūre, Pupphakamhīti Pupphakapāsādassa samīpe, maññe no ti amhākaṃ dhammarājassa kesā chinnā bhavissantīti maññe.
     M. pi paricārakaṃ pesetvā pabbajitaparikkhāre āharāpetvā kappakena kesamassuṃ oharāpetvā alaṃkāraṃ sayanapiṭṭhe pātetvā rattapaṭṭānaṃ dasāni chinditvā tāni kāsāyāni nivāsetvā mattikāpattaṃ vāmaṃsakūṭe laggetvā kattaradaṇḍaṃ ādāya mahātale aparāparaṃ caṃkamitvā pāsādā otaritvā antaravīthiṃ paṭipajji, gacchantaṃ pana taṃ na koci sañjāni. Ath'; assa sattasatā khattiyakaññā pāsādaṃ abhirūhitvā taṃ adisvā ābharaṇabhaṇḍam eva disvā otaritvā avasesānaṃ soḷasasahassānaṃ itthīnaṃ santikaṃ gantvā "tumhākaṃ piyasāmiko Sutasomo mahissaro pabbajito" ti mahāsaddena paridevamānā bahi nikkhamiṃsu. Tasmiṃ khaṇe mahājano tassa pabbajitabhāvaṃ aññāsi,


[page 188]
188 XVII. Cattālīsanipāta.
[... content straddling page break has been moved to the page above ...] sakalanagaraṃ saṃkhubhitvā "rājā kira no pabbajito" ti rājadvāre sannipati, mahājano "rājā idha bhavissati, ettha bhavissatīti" pāsādādīni paribhogaṭṭhānāni gantvā rājānaṃ adisvā

  Ja_XVII.5(=525).33: Ayam assa pāsādo
                    suvaṇṇo pupphamalyavītikiṇṇo
                    yamhi-m-anuvicari rājā
                    parikiṇṇo itthāgārehi. || Ja_XVII:223 ||


  Ja_XVII.5(=525).34: Ayam assa pāsādo
                    sovaṇṇo pupphamalyavītikiṇṇo
                    yamhi-m-anuvicari rājā
                    parikiṇṇo ñātisaṃghena. || Ja_XVII:224 ||


  Ja_XVII.5(=525).35: Idam assa kūṭāgāraṃ
                    sovaṇṇaṃ pupphamalyavītikiṇṇaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo itthāgārehi. || Ja_XVII:225 ||


  Ja_XVII.5(=525).36: Idam assa kūṭāgāraṃ
                    sovaṇṇaṃ pupphamalyavītikiṇṇaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo ñātisaṃghena. || Ja_XVII:226 ||


  Ja_XVII.5(=525).37: Ayam assa asokavanikā
                    supupphitā sabbakālikā rammā
                    yamhi-m-anuvicari rājā
                    parikiṇṇo itthāgārehi. || Ja_XVII:227 ||


  Ja_XVII.5(=525).38: Ayam assa asokavanikā
                    supupphitā sabbakālikā rammā
                    yamhi-m-anuvicari rājā
                    parikiṇṇo ñātisaṃghena. || Ja_XVII:228 ||


  Ja_XVII.5(=525).39: Idam assa uyyānaṃ
                    supupphitaṃ sabbakālikaṃ rammaṃ



[page 189]
5. Cullasutasomajātaka. (525.) 189
                    yamhi-m-anuvicari rājā
                    parikiṇṇo itthāgārehi. || Ja_XVII:229 ||


  Ja_XVII.5(=525).40: Idam assa uyyānaṃ
                    supphitaṃ sabbakālikaṃ rammaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo ñātisaṃghena. || Ja_XVII:230 ||


  Ja_XVII.5(=525).41: Idam assa kaṇikāravanaṃ
                    supupphitaṃ sabbakālikaṃ rammaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo itthāgārehi. || Ja_XVII:231 ||


  Ja_XVII.5(=525).42: Idaṃ assa kaṇikāravanaṃ
                    supupphitaṃ sabbakālikaṃ rammaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo ñātisaṃghena. || Ja_XVII:232 ||


  Ja_XVII.5(=525).43: Idam assa pāṭalivanaṃ
                    supupphitaṃ {sabbakālikaṃ} rammaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo itthāgārehi. || Ja_XVII:233 ||


  Ja_XVII.5(=525).44: Idam assa pāṭalivanaṃ
                    supupphitaṃ sabbakālikaṃ rammaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo ñātisaṃghena. || Ja_XVII:234 ||


  Ja_XVII.5(=525).45: Idam assa ambavanaṃ
                    supupphitaṃ sabbakālikaṃ rammaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo itthāgārehi. || Ja_XVII:235 ||


  Ja_XVII.5(=525).46: Idam assa ambavanaṃ
                    supupphitaṃ sabbakālikaṃ rammaṃ
                    yamhi-m-anuvicari rājā
                    parikiṇṇo ñātisaṃghena. || Ja_XVII:236 ||


  Ja_XVII.5(=525).47: Ayam assa pokkharaṇī
                    sañchannā aṇḍajehi vītikiṇṇā



[page 190]
190 XVII. Cattālīsanipāta.
                    yamhi-m-anuvicari rājā
                    parikiṇṇo itthāgārehi. || Ja_XVII:237 ||


  Ja_XVII.5(=525).48: Ayam assa pokkharaṇī
                    sañchannā aṇḍajehi vītikiṇṇā
                    yamhi-m-anuvicari rājā
                    parikiṇṇo ñātisaṃghenā 'ti || Ja_XVII:238 ||


imāhi gāthāhi paridevanto vicari.
     Tattha vītikiṇṇo ti sovaṇṇapupphehi ca nānāmalyehi ca samokiṇṇo, parikiṇṇo ti parivārito, itthāgārehīti dāsiyo upādāya itthiyo itthāgāro nāma, ñātisaṃghenā 'ti amaccāpi idha ñātiyo eva, kūṭāgāran ti sattaratanavicitto sayanakūtāgāragabbho, asokavanikā ti asokavanabhūmi, sabbakālikā ti sabbakālaparibhogakkhamā niccapupphitā vā, uyyānan ti Nandanavana-Cittalatāvana-sadisaṃ uyyānaṃ, sabbakālikan ti tīsu pi utūsu uppajjanakapupphaphalasampannaṃ kaṇikāravanādisu sabbakālikan ti sabbakāle pupphitaphalitam eva, sañchannā ti nānāvidhehi jalajakusumehi suṭṭhu sañchannā, aṇḍajehi vītikiṇṇā ti sakuṇasaṃghehi okiṇṇā.
     Evaṃ tesu tesu ṭhānesu paridevitvā mahājano puna rājaṅgaṇaṃ āgantvā

  Ja_XVII.5(=525).49: Rājā kho pabbajito
                    Sutasomo rajjaṃ imaṃ pahatvāna
                    kāsāyavatthavasano
                    nāgo va ekako caratīti || Ja_XVII:239 ||


gāthaṃ vatvā attano gharavibhavaṃ pahāya puttadhītaro hatthesu gahetvā nikkhamitvā B-ttass'; eva santikaṃ agamāsi, tathā mātāpitaro puttadaharā soḷasasahassā ca nāṭakitthiyo ti sakalanagaraṃ tucchaṃ viya ahosi, janapadavāsino pi tesaṃ pacchato agamaṃsu. B. dvādasayojanikaṃ parisaṃ gahetvā himavantābhimukho pāyāsi. Ath'; assa abhinikkhamanaṃ ñatvā Sakko Vissakammaṃ āmantetvā "tāta Vissakamma, Sutasomarājā abhinikkhamanaṃ nikkhanto, vasanaṭṭhānaṃ laddhuṃ vaṭṭati,


[page 191]
5. Cullasutasomajātaka. (525.) 191
[... content straddling page break has been moved to the page above ...] samāgamo mahā bhavissati, gaccha Himavantapadese Gaṅgātīre tiṃsayojanāyāmaṃ pañcayojanavitthataṃ assamapadaṃ māpehīti" pesesi, so tathā katvā tasmiṃ assamapade pabbajitaparikkhāre paṭiyādetvā ekapadikamaggaṃ nīharitvā devalokam eva gato. M. tena maggena taṃ assamaṃ pavisitvā paṭhamaṃ sayaṃ pabhajitvā pacchā sese pabbājesi, aparabhāge bahū pabbajiṃsu, tiṃsayojanikāṭṭhānaṃ paripūri. Vissakammena pan'; assa assamaṃ māpitaniyāmo ca bahunnaṃ pabbajitaniyāmo ca B-assa assamapadaṃ saṃvidahananiyāmo ca Hatthipālajātake āgatanayen'; eva veditabbo. Tattha M. yassa yass'; eva kāmavitakkādimicchāvitakko uppajjati taṃ taṃ ākāsena upasaṃkamitvā ākāse pallaṃkena nisīditvā ovadanto gāthadvayaṃ abhāsi:

  Ja_XVII.5(=525).50: Māssu pubbe ratikīḷitāni
                    hasitāni anussarittho,
                    mā vo kāmā haniṃsu
                    rammaṃ hi Sudassanaṃ nagaraṃ. || Ja_XVII:240 ||


  Ja_XVII.5(=525).51: Mettañ ca cittañ ca bhāvetha
                    appamāṇaṃ divā ca ratto ca,
                    atha gañchittha devaṃ puraṃ
                    āvāsaṃ puññakammānan ti. || Ja_XVII:241 ||


     Tattha ratikīḷitānīti kāmaratiyo ca kāyavācākīḷāvasena pavattakīḷitāni ca, mā vo kāmā haniṃsū 'ti mā tumhe vatthukāmakilesakāmā haniṃsu, rammaṃ hīti Sudassananagaraṃ nāma ramaṇīyaṃ, taṃ mā anussarittha, mettan ti idaṃ desanāmattam eva, so pana cattāro pi brahmavihāre ācikkhi, appamāṇan ti appamāṇasattārammaṇaṃ, gacchitthā 'ti gamissatha, devapuran ti Brahmalokaṃ.


[page 192]
192 XVII. Cattālīsanipāta.
     So pi isigaṇo tassa ovāde ṭhatvā Brahmaloka-parāyano ahosīti sabbaṃ Hatthipālajātakanayen'; eva kathetabbaṃ.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi T. mahānekkhammaṃ nikkhami yevā" 'ti vatvā j. s.: "Tadā mātāpitaro mahārājakulāni ahesuṃ. Candā Rāhulamātā, jeṭṭhaputto Sāriputto, kaniṭṭhaputto Rāhulo, dhātī Khujjuttarā, Kulavaddhanaseṭṭhi Kassapo, mahāsenagutto Moggallāno, Somadattakumāro Ānando, Sutasomarājā aham evā" 'ti Cullasutasomajātakaṃ. Cattālīsanipātavaṇṇanā niṭṭhitā.


[page 193]
193
XVIII. PAṆṆĀSANIPĀTA.

                      1. Naḷinikājātaka.
     Uḍḍayhate janapado ti. Idaṃ S. j. v. purāṇadutiyikapalobhanaṃ ā. k., kathento ca taṃ bhikkhuṃ "kena ukkaṇṭhāpito sīti" pucchitvā "purāṇadutiyikāyā" 'ti vutte "esā kho bhikkhu tava anatthakārikā, pubbe tvaṃ etaṃ nissāya jhānā parihāyitvā mahāvināsaṃ patto" ti vatvā a. ā.:
     A. B. Br. r. k. Bo. udiccabrāhmaṇamahāsālakule nibbattitvā vayappatto uggahitasippo isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā Himavantapadese vāsaṃ kappesi.
Alambusājātake vuttanayen'; eva taṃ paṭicca ekā migā gabbhaṃ paṭilabhitvā puttaṃ vijāyi, Isisiṅgo t'; ev'; assa nāmaṃ ahosi. Atha naṃ pitā vayappattaṃ pabbājetvā kasiṇaparikammaṃ uggaṇhāpesi. So nacirass'; eva jhānābhiññaṃ nibbattetvā Himavantapadese jhānasukhena kīḷi, ghoratapo parimāritindriyo ahosi, tassa sīlatejena Sakkabhavanaṃ kampi.
Sakko āvajjanto taṃ kāraṇaṃ ñatvā "upāyen'; assa sīlaṃ bhindissāmīti" tīṇi saṃvaccharāni sakala-Kāsiraṭṭhe vuṭṭhiṃ vāresi, raṭṭhaṃ aggidaḍḍhaṃ viya ahosi, sasse asampajjamāne dubbhikkhapīḷitā manussā sannipatitvā rājaṅgaṇe upakkosiṃsu.
Atha ne rājā vātapāne ṭhito "kim etan" ti pucchi. "Mahārāja tīṇi saṃvaccharāni devassa avassantassa sakalaraṭṭhaṃ uḍḍayhati,


[page 194]
194 XVIII. Paṇṇāsanipāta.
[... content straddling page break has been moved to the page above ...] manussā dukkhitā, devaṃ vassāpehi devā" 'ti. Rājā sīlaṃ samādiyitvā uposathaṃ upavasanto vassāpetuṃ nāsakkhi.
Tasmiṃ kāle Sakko aḍḍharattasamaye tassa sirigabbhaṃ pavisitvā ekobhāsaṃ katvā vehāsaṃ aṭṭhāsi. Rājā taṃ disvā "ko si tvan" ti pucchi. "Sakko 'ham asmīti" "Ken'; atthenāgato sīti". "Vassati te mahārāja rajje devo" ti. "Na vassatīti". "Jānāsi pan'; assa avassanakāraṇan" ti. "Na jānāmīti". "Mahārāja Himavantapadese Isisiṅgo nāma tāpaso vasati ghoratapo parimāritindriyo, so nibaddhaṃ deve vassante kujjhitvā ākāsaṃ olokesi, tasmā devo na vassatīti". "Idān'; ettha kiṃ kātabban" ti. "Tassa tape bhinne devo vassatīti".
"Ko pan'; assa tapaṃ bhindituṃ samattho" ti. "Dhītā te mahārāja Naḷinikā samatthā, taṃ pakkositvā ‘asukaṭṭhānaṃ nāma gantvā tāpasassa tapaṃ bhindā'; 'ti pesehīti". Evaṃ so rājānaṃ anusāsitvā sakaṭṭhānam eva agamāsi. Rājā punadivase amaccehi saddhiṃ mantetvā dhītaraṃ pakkosāpetvā paṭhamaṃ g. ā.:

  Ja_XVIII.1(=526).1: Uḍḍayhate janapado raṭṭhañ cāpi vinassati,
                    ehi Naḷinike gaccha, tam me brāhmaṇam ānayā 'ti. || Ja_XVIII:1 ||


     Tattha tamme ti taṃ mama anatthakāriṃ brāhmaṇaṃ attano vasaṃ ānehi, kilesarativasen'; assa sīlaṃ bhindā 'ti.
     Taṃ sutvā sā dutiyaṃ g. ā.:

  Ja_XVIII.1(=526).2: Nāhaṃ dukkhakkhamā rāja, nāhaṃ addhānakovidā,
                    kathaṃ ahaṃ gamissāmi vanaṃ kuñjarasevitan ti. || Ja_XVIII:2 ||


     Tattha dukkhakkhamā ti ahaṃ mahārāja dukkhassa khamā na homi, addhānam pi na jānāmi, sāhaṃ kathaṃ gamissāmīti.
     Tato rājā dve gāthā abhāsi:

  Ja_XVIII.1(=526).3: Phītaṃ janapadaṃ gantvā hatthinā ca rathena ca
                    dārusaṃghāṭayānena evaṃ gaccha Naḷīniye. || Ja_XVIII:3 ||



[page 195]
1. Naḷinikājātaka. (526.) 195

  Ja_XVIII.1(=526).4: Hatthī assarathā patti -- gacch'; evādāya khattiye
                    tav'; eva vaṇṇarūpena vasaṃ taṃ ānayissasīti. || Ja_XVIII:4 ||


     Tattha dārusaṃghāṭayānenā 'ti amma Naḷinike tvaṃ padasā na gamissasi, phītaṃ pana subhikkhaṃ khemaṃ attano janapadaṃ hatthivāhanehi gantvā tatoparam pi ajjhokāse paṭicchannena vayhādinā udakaṭṭhāne nāvāsaṃghāṭena dārusaṃghāṭayānena gaccha, vaṇṇarūpenā 'ti evaṃ akilamamānā gantvā tava vaṇṇena c'; eva rūpasampadāyā ca taṃ brāhmaṇaṃ attano vasaṃ ānayissasīti.
     Evaṃ so dhītarā saddhiṃ akathetabbam pi raṭṭhaparipālanaṃ nissāya kathesi. Sāpi "sādhū" 'ti sampaṭicchi. Ath'; assā sabbaṃ dātabbayuttakaṃ datvā amaccehi saddhiṃ uyyojesi. Amaccā paccantaṃ gantvā tattha khandhāvāraṃ nivāsetvā rājadhītaraṃ ukkhipāpetvā vanacarakadesitena maggena Himavantaṃ pavisitvā pubbaṇhasamaye tassa assamasamīpaṃ pāpuṇiṃsu. Tasmiṃ khaṇe Bo.puttaṃ assamapade nivattetvā sayaṃ phalāphalatthāya araññaṃ paviṭṭho hoti. Vanacarakā sayaṃ assamaṃ āgantvā tassa pana dassanaṭṭhāne ṭhatvā Naḷinikāya taṃ dassetvā dve gāthā vadiṃsu:

  Ja_XVIII.1(=526).5: Kadalidhajapaññāṇo ābhujīparivāraṇo
                    eso padissati rammo Isisiṅgassa assamo. || Ja_XVIII:5 ||


  Ja_XVIII.1(=526).6: Eso aggi 'ssa saṃkhāto, eso dhūmo padissati,
                    maññe no aggiṃ hāpeti Isisiṅgo mahiddhiko ti. || Ja_XVIII:6 ||


     Tattha kadalisaṃkhātā dhajā paññāṇaṃ assā 'ti kadalidhajapaññāṇo, ābhujīparivāraṇo ti bhūjapattavanaparikkhitto, saṃkhāto ti eso aggi assa Isisiṅgassa ñāṇena saṃkhāto paccakkhato jalati, maññe no aggin ti na aggiṃ hāpeti juhati paricaratīti maññe.
     Amaccāpi B-assa araññaṃ paviṭṭhavelāyam eva assamaṃ parivāretvā ārakkhaṃ ṭhapetvā rājadhītaraṃ isivesaṃ gāhāpetvā suvaṇṇacīrakaṃ nivāsanapārupanaṃ katvā sabbālaṃkārehi alaṃkaritvā tantubaddhaṃ cittabheṇḍukaṃ gāhāpetvā assamapadaṃ pavesetvā sayaṃ bahi rakkantā aṭṭhaṃsu.


[page 196]
196 XVIII. Pāṇṇāsanipāta.
[... content straddling page break has been moved to the page above ...] Sā tena bheṇḍukena kīḷantī caṃkamanakoṭiṃ otari. Tasmiṃ khaṇe Isisiṅgo paṇṇasāladvāre paṇṇasālaphalake nisinno hoti, so taṃ āgacchantiṃ disvā bhītatasito uṭṭhāya paṇṇasālaṃ pavisitvā aṭṭhāsi. Sāpi 'ssa paṇṇasāladvāraṃ gantvā kīḷi yeva.
     S. tañ ca tato ca uttariṃ atthaṃ pakāsento tisso gāthā abhāsi:

  Ja_XVIII.1(=526).7: Tañ ca disvāna āyantiṃ āmuttamaṇikuṇḍalaṃ
                    Isisiṅgo pāvisi bhīto assamaṃ paṇṇachādanaṃ. || Ja_XVIII:7 ||


  Ja_XVIII.1(=526).8: Assamassa ca sā dvāre bheṇḍuken'; assa kīḷati
                    vidaṃsayantī aṅgāni guyhaṃ pakāsitāni ca. || Ja_XVIII:8 ||


  Ja_XVIII.1(=526).9: Tañ ca disvāna kīḷantiṃ paṇṇasālaṃ gato jaṭī,
                    assamā nikkhamitvāna idaṃ vacanam abravīti. || Ja_XVIII:9 ||


     Tattha bheṇḍukenassā 'ti assa Isisiṅgassa assamadvāre bheṇḍukena kīḷati, vidaṃsayantīti dassentī, guyhaṃ pakāsitāni cā 'ti guyhañ ca rahassaṅgaṃ pakāsitāni ca pākaṭāni mukhahatthādīni, abravīti so kira paṇṇasālāya ṭhatvā cintesi: sac'; āyaṃ yakkho bhaveyya paṇṇasālaṃ pavisitvā maṃ murumurāpetvā khādeyya, nāyaṃ yakkho tāpaso bhavissatīti, tasmā nikkhamitvā pucchissāmi nan ti vatvā gātham āha.

  Ja_XVIII.1(=526).10: Ambho ko nāma so rukkho yassa tevaṃgataṃ phalaṃ,
                    dūre pi khittaṃ pacceti, na taṃ ohāya gacchatīti kathesi. || Ja_XVIII:10 ||


     Tattha yassa tevaṃgatan ti yassa tava rukkhassa evaṃgatikaṃ manoramaṃ phalaṃ ko nāma so rukkho ti citrabheṇḍukena adiṭṭhapubbattā rukkhaphalen'; etena bhavitabban ti maññamāno evaṃ pucchi.
     Ath'; assa sā rukkhaṃ ācikkhantī:

  Ja_XVIII.1(=526).11: Assamassa mama brahme samīpe Gandhamādane
                    bahavo tādisā rukkhā yassa tevaṃgataṃ phalaṃ,
                    dūre pi khittaṃ pacceti, na maṃ ohāya gacchatīti g. ā. || Ja_XVIII:11 ||



[page 197]
1. Naḷinikājātaka. (526.) 197
     Tattha samīpe Gandhamādane ti Gandhamādanapabbate mama assamasamīpe, yassa tevaṃgatan ti yassa evaṃgataṃ, takāro sandhikaro
     Iti sā musā abhāsi, itaro pana saddahitvā "tāpaso eso" ti saññāya paṭisanthāraṃ karonto:

  Ja_XVIII.1(=526).12: Etū bhavaṃ assam'; imaṃ adetu,
                    pajjañ ca bhakkhañ ca paṭiccha dammi,
                    idam āsanaṃ atrabhavaṃ nisīdatu,
                    ito bhavaṃ mūlaphalāni bhuñjatū 'ti g. ā. || Ja_XVIII:12 ||


     Tattha assamiman ti assamaṃ imaṃ bhavaṃ pavisatu, adetū 'ti yathāsannihitaṃ āhāraṃ bhuñjatu. pajjan ti pādabbhañjanaṃ. bhakkhan ti madhuraphalāphalaṃ, paṭicchā 'ti patigaṇha. idam āsanan ti paviṭṭhakāle evam āha.
     "Kin te idan" ti tassā paṇṇasālaṃ pavisitvā kaṭṭhatthare nisīdantiyā suvaṇṇacīrake dvidhāgate sarīraṃ appaṭicchannaṃ ahosi, tāpaso mātugāmasarīrassa adiṭṭhapubbattā disvā "vaṇo eso" ti saññāya evaṃ āha:

  Ja_XVIII.1(=526).13: Kin te idaṃ ūrunam antarasmiṃ
                    supicchitaṃ kaṇha-r-iva-ppakāsati,
                    akkhāhi me pucchito etam atthaṃ,
                    kose nu te uttamaṅgam paviṭṭhan ti. || Ja_XVIII:13 ||


     Tattha supicchitan ti dvinnaṃ ūrūnaṃ samāgamakāle suphassitaṃ sippimukhasaṇṭhānaṃ subhalakkhaṇena hi asamannāgatāya taṃ ṭhānaṃ āvāṭadhātukaṃ hoti samannāgatāya abbhunnataṃ sippipuṭamukhasaṇṭhānaṃ.
kaṇharivappakāsatīti ubhosu passesu kāḷakaṃ viya khāyati, kose nu te uttamaṅgaṃ paviṭṭhan ti tava uttamaṅgaṃ liṅgasaṇṭhānaṃ na paññāyati, kin nu taṃ tava sarīrasaṃkhāte kose paviṭṭhan ti pucchi.
     Atha naṃ sā vañcayantī gāthadvayam āha:

  Ja_XVIII.1(=526).14: Ahaṃ vane mūlaphalesanam caraṃ
                    āsādayiṃ acchaṃ sughorarūpaṃ,



[page 198]
198 XVIII. Paṇṇāsanipāta.
                    so maṃ patitvā sahas'; ajjhapatto
                    panujja maṃ abbahi uttamaṅgaṃ. || Ja_XVIII:14 ||


  Ja_XVIII.1(=526).15: Sv-āyaṃ vaṇo khajjati kaṇḍuvāyati,
                    sabbañ ca kālaṃ na labhāmi sātaṃ,
                    paho bhavaṃ kaṇḍum imaṃ vinetuṃ,
                    kurute bhavaṃ yācito brāhmaṇatthan ti. || Ja_XVIII:15 ||


     Tattha āsādayin ti ghaṭṭesiṃ, āgacchantaṃ disvā leḍḍunā paharin ti attho, patitvā ti upadhāvitvā, sahasajjhapatto ti sahasā ajjhapatto sampatto, panujjā 'ti atha maṃ pātetvā, abbahīti mukhena mama uttamaṅgaṃ luñcitvā pakkāmi, tato paṭṭhāya imasmiṃ ṭhāne vaṇo jāto, svāyan ti so ayaṃ tato paṭṭhāya mayhaṃ vaṇo khajjati c'; eva kaṇḍuñ ca karoti, tappaccayā cāhaṃ sabbakālaṃ kāyikacetasikasukhaṃ na labhāmi, paho ti pahū samattho, brāhmaṇatthan ti bhavaṃ mayā yācito idaṃ brāhmaṇassa atthaṃ karotu idam me dukkhaṃ harā 'ti vadati.
     So tassā musāvādaṃ sabhāvo ti saddahitvā "sace vo evaṃ sukhaṃ hoti karissāmīti" taṃ padesaṃ oloketvā anantaraṃ g. ā.:
  Ja_XVIII.1(=526).16: Gambhīrarūpo te vaṇo salohito
                    apūtiko pannagandho mahā ca,
                    karomi te kiñci kasāyayogaṃ
                    yathā bhavaṃ paramasukhī bhaveyyā 'ti. || Ja_XVIII:16 ||


     Tattha salohito ti rattobhāso, apūtiko ti pūtimaṃsarahito, pannagandho ti thokaṃ duggandho, kasāyayogan ti ahaṃ kecikecirukkhakasāye gahetvā tava ekaṃ kasāyayogaṃ karomīti.
     Tato Naḷinikā gātham āha:

  Ja_XVIII.1(=526).17: Na mantayogā na kasāvayogā
                    na osadhā brahmacārī kamanti,
                    yam te mudū tena vinehi kaṇḍukaṃ
                    yathā ahaṃ paramasukhī bhaveyyan ti. || Ja_XVIII:17 ||



[page 199]
1. Naḷinikājātaka. (526.) 199
     Tattha kamantīti bho brahmacāri imasmiṃ mama vaṇe n'; eva mantayogā na kasāvayogā na pupphaphalādīni osadhāni kamanti, anekavāraṃ katehi pi tehi etassa phāsubhāvo na bhūtapubbo, yaṃ pana te etaṃ mudu aṅgajātaṃ tena ghaṭṭiyamānass'; eva tassa kaṇḍu na hoti, tasmāssa tena vinehi kaṇḍun ti.
     So "saccaṃ esā bhaṇatīti" sallakkhetvā "methunasaṃsaggena sīlaṃ bhijjāti jhānaṃ antaradhāyatīti" ajānanto mātugāmassa adiṭṭhapubbattā methunadhammassa ca ajānanabhāvena bhesajjan ti vadantiyā tāya methunaṃ patisevi, tāvad ev'; assa sīlaṃ bhijji jhānaṃ parihāyi, so dve tayo vāre saṃsaggaṃ katvā kilanto hutvā nikkhamitvā saraṃ oruyha nahātvā paṭippassaddhadaratho āgantvā paṇṇasālāya nisīditvā puna pi taṃ tāpaso ti maññamāno vasanaṭṭhānaṃ pucchanto:

  Ja_XVIII.1(=526).18: Ito nu bhoto katamena assamo,
                    kacci bhavaṃ abhiramasī araññe,
                    kacci te mūlaphalaṃ pahūtaṃ,
                    kacci bhavantaṃ na vihiṃsanti vāḷā ti g. ā. || Ja_XVIII:18 ||


     Tattha katamenā 'ti ito katamena disābhāgena bhoto assamo, bhavan ti ālapanam etaṃ
     Tato Naḷinikā catasso gāthā āha:

  Ja_XVIII.1(=526).19: Ito ujuṃ uttarāyaṃ disāyaṃ
                    Khemā nadī Himavantā pabhāti,
                    tassā tīre assamo mayha rammo,
                    aho bhavaṃ assamaṃ mayhaṃ passe. || Ja_XVIII:19 ||


  Ja_XVIII.1(=526).20: Ambā ca sālā tilakā ca jambuyo (IV 466|6)
                    uddālakā pāṭaliyo ca phullā,
                    samantato kimpurisābhigītaṃ
                    aho bhavaṃ assamaṃ mayha passe. || Ja_XVIII:20 ||


  Ja_XVIII.1(=526).21: Tālā ca mūlā ca phalā ca mettha,
                    vaṇṇena gandhena upetarūpaṃ



[page 200]
200 XVIII. Paṇṇāsanipāta.
                    taṃ bhūmibhāgehi upetarūpaṃ
                    aho bhavaṃ assamaṃ mayha passe. || Ja_XVIII:21 ||


  Ja_XVIII.1(=526).22: Phalā ca mūlā ca pahūta mettha
                    vaṇṇena gandhena rasen'; upetā,
                    āyanti ca luddakā taṃ padesaṃ,
                    mā me tato mūlaphalaṃ ahaṃsū 'ti. || Ja_XVIII:22 ||


     Tattha uttarāyan ti uttarāya, Khemā ti evaṃnāmikā nadī, Himavantā pabhātīti Himavantato pavattati, aho ti patthanatthe nipāto, uddālakā ti vātaghātakā, kimpurisābhigītan ti sabbadā parivāretvā madhurasaddena gāyantehi kimpurisehi abhigītaṃ, tālā ca mūlā ca phalā ca metthā 'ti ettha mama assame pāsādikā tālarukkhā ca tesam yeva vaṇṇādīhi sampannā kandasaṃkhātā tālamūlā ca tālā ca mūlā ca pahūtametthā 'ti nānārukkhaphalāphalā ca rukkhavallimūlā ca pahūtā ettha, mā me tato ti taṃ mama assamapadesaṃ pahūtaluddakā āgacchanti, mayā c'; ettha āharitvā ṭhapitaṃ bahuṃ madhurarasaṃ mūlaphalaṃ atthi, te mayi cirāyante mūlaphalāphalaṃ hareyyuṃ, te tato mama mūlaphalāphalaṃ mā āhariṃsu, tasmā sace mayā saddhiṃ āgantukāmo ehi noce ahaṃ gamissāmīti āha.
     Taṃ sutvā tāpaso yāva pitu āgamanā adhivāsāpetuṃ g. ā.:

  Ja_XVIII.1(=526).23: Pitā mamaṃ mūlaphalesanaṃ gato
                    idāni āgacchati sāyakāle,
                    ubho va gacchāmase assamaṃ taṃ
                    yāva pitā mūlaphalato etū 'ti. || Ja_XVIII:23 ||


     Tattha ubho va gacchāmase ti mamaṃ pitu ārocetvā ubho va gamissāma.
     Tato sā cintesi: "ayaṃ tāva araññe vaḍḍhitabhāvena mama itthibhāvaṃ na jānāti, pitā pan'; assa maṃ disvā va jānitvā ‘tvaṃ idha kiṃ karosīti'; kājakoṭiyā paharitvā sīsam pi me bhindeyya, tasmiṃ anāgate yeva mayā gantuṃ vaṭṭati, āgamanakammam pi me niṭṭhitan" ti sā tassa āgamanūpāyaṃ ācikkhanti itaraṃ g. ā.


[page 201]
1. Naḷinikājātaka. (526) 201

  Ja_XVIII.1(=526).24: Aññe bahū isayo sādhurūpā
                    rājīsayo anumagge vasanti,
                    te yeva pucchesi mam'; assaman taṃ
                    te taṃ nayissanti mamaṃ sakāse ti. || Ja_XVIII:24 ||


     Tattha rājīsayo ti samma na sakkā mayā cirāyituṃ, aññe pana sādhusabhāvā brāhmaṇīsayo ca rājīsayo ca anumagge mama assamamaggapasse vasanti ahaṃ te taṃ ācikkhitvā gamissāmi, tvaṃ te puccheyyāsi, te taṃ mama santikaṃ nayissantīti.
     Evaṃ sā attano palāyanūpāyaṃ katvā paṇṇasālāto nikkhamitvā olokantam eva "tvaṃ invattā" 'ti vatvā āgamanamaggen'; eva amaccānaṃ santikaṃ agamāsi, te taṃ gahetvā khandhāvāraṃ gantvā anupubbena Bārāṇasiṃ saṃpāpuṇiṃsu.
Sakko pi taṃ divasam eva tussitvā sakalaraṭṭhe devaṃ vassāpesi. Isisiṅgatāpasassāpi tāya pakkantamattāya sarīre ḍāho uppajji, so kampanto paṇṇasālaṃ pavisitvā vākacīraṃ pārupitvā socanto nipajji. Bo. sāyaṃ āgantvā puttaṃ apassanto "kuhin un kho gato" ti kācaṃ otāretvā paṇṇasālaṃ pavisitvā nipannakaṃ disvā "tāta kiṃ karosīti" piṭṭhiṃ parimajjanto tisso gāthā abhāsi:

  Ja_XVIII.1(=526).25: Na te kaṭṭhāni bhinnāni, na te udakam ābhataṃ, (IV 221|19)
                    aggi pi te na hāpito, kin nu mando va jhāyasi. || Ja_XVIII:25 ||


  Ja_XVIII.1(=526).26: Bhinnāni kaṭṭhāni huto ca aggi
                    tapanī pi te samitā brahmacārī
                    pīṭhañ ca mayhaṃ udakañ ca hoti
                    ramasi tuvaṃ brahmabhūto puratthā. || Ja_XVIII:26 ||


  Ja_XVIII.1(=526).27: Abhinnakaṭṭho si anābhatodako
                    ahāpitaggī si asiddhabhojano
                    na me tuvaṃ ālapasī mam'; ajja,
                    naṭṭhan nu kiṃ cetasikañci dukkhan ti. || Ja_XVIII:27 ||



[page 202]
202 XVIII. Paṇṇasanipāta.
     Tattha bhinnānīti araññato uddhaṭāni, na hāpito ti na jalito, bhinnānīti pubbe tayā mamāgamanavelāya kaṭṭhāni uddhata n'; eva honti, huto ca aggīti aggi ca huto hoti, tapanīti visīvanāggiṭṭhasaṃkhātā tapanī pi te samitā va saṃvidahitā va hoti, pīṭhan ti mama āsanatthāya pīṭhan ca paññattam eva hoti, udakañ cā 'ti pādadhovanodakañ ca upaṭṭhitam eva hoti, brahmabhūto ti tvaṃ hi ito puratthā seṭṭhabhūto imasmiṃ araññe abhiramasi, abhinnakaṭṭho sīti so dāni ajja anuddhaṭakaṭṭho, asiddhabhojano ti na te kiñci amhākaṃ kandamūlaṃ vā paṇṇaṃ vā seditaṃ, mamajjā 'ti mama putta ajja na me tvaṃ ālapasi, naṭṭhannu kin ti kin te naṭṭhaṃ, kiṃ cetasikadukkhaṃ, akkhāhi me nipannakāraṇan ti pucchati.
     So pitu vacanaṃ sutvā taṃ kāraṇaṃ kathento ā.:

  Ja_XVIII.1(=526).28: Idhāgamā jaṭilo brahmacārī
                    sudassaneyyo sutanū vineti
                    n'; evātidīgho na punātirasso
                    sukaṇhakaṇhacchadanehi bhoto. || Ja_XVIII:28 ||


  Ja_XVIII.1(=526).29: Amassu jāto apurāṇavaṇṇī,
                    ādhārarūpañ ca pan'; assa kaṇṭhe,
                    dv'; āssa gaṇḍā ure sujātā
                    sovaṇṇapiṇḍūpanibhā pabhassarā. || Ja_XVIII:29 ||


  Ja_XVIII.1(=526).30: Mukhañ ca tassa bhusadassaneyyaṃ,
                    kaṇṇesu lambanti ca kuñcitaggā,
                    te jotare carato māṇavassa
                    suttañ ca yaṃ saṃyamanaṃ jaṭānaṃ. || Ja_XVIII:30 ||


  Ja_XVIII.1(=526).31: Aññā ca tassa saññamanī catasso
                    nīlāpi tā lohitakā ca satā
                    tā piṃsare carato māṇavassa
                    cirīṭisaṃghā-r-iva pāvusamhi. || Ja_XVIII:31 ||



  Ja_XVIII.1(=526).32: Na mekhalaṃ muñjamayaṃ dhareti,
                    na santacaṃ no pana pabbaj'; assa,



[page 203]
1. Naḷinikājātaka. (526.) 203
                    tā jotare jaghanavare vilaggā
                    sateratā vijjur-iv'; antalikkhe. || Ja_XVIII:32 ||


  Ja_XVIII.1(=526).33: Akhīlakāni ca avaṇṭakāni
                    heṭṭhā nabhyā kaṭisamohitāni
                    avighaṭṭitā niccaṃ kiliṃ karonti,
                    han tāta kiṃ rukkhaphalāni tāni. || Ja_XVIII:33 ||


  Ja_XVIII.1(=526).34: Jaṭā ca tassa bhusadassaneyyā
                    parosataṃ vellitaggā sugandhā,
                    dvedhāsiro sādhuvibhattarūpo,
                    aho nu kho mayha tathā jaṭāssu. || Ja_XVIII:34 ||


  Ja_XVIII.1(=526).35: Yadā ca so parikati tā jaṭāyo
                    vaṇṇena gandhena upetarūpā
                    nīluppalaṃ vātasameritam va
                    tath eva saṃkhāti vanassamo ayaṃ. || Ja_XVIII:35 ||


  Ja_XVIII.1(=526).36: Paṃko ca tassa bhusadassaneyyo
                    n'; etādiso yādiso mayha kāyo,
                    so vāyatī erito mālutena
                    vanaṃ yathā aggagimhesu phullaṃ. || Ja_XVIII:36 ||


  Ja_XVIII.1(=526).37: Nihanti so rukkhaphalaṃ pathavyā
                    sucittarūpaṃ ruciraṃ dassaneyyaṃ
                    khittañ ca nassa punar eti hatthaṃ,
                    han tāta kiṃ rukkhaphalan nu kho taṃ. || Ja_XVIII:37 ||


  Ja_XVIII.1(=526).38: Dantā ca tassa bhusadassaneyyā
                    suddhā samā saṃkhavarūpapannā
                    mano pasādenti vivariyamānā,
                    na ha nūna so sākam akhādi tehi. || Ja_XVIII:38 ||


  Ja_XVIII.1(=526).39: Akakkasaṃ agaḷitaṃ muhuṃ muduṃ
                    (ujuṃ) anuddhataṃ acapalam assa bhāsitaṃ,



[page 204]
204 XVIII. Paṇṇāsanipāta.
                    rudaṃ manuññaṃ karavīkasussaraṃ
                    hadayaṅgamaṃ rañjayat'; eva me mano. || Ja_XVIII:39 ||


  Ja_XVIII.1(=526).40: Bindussaro nātivissaṭṭhavākyo
                    na nūna sajjhāyamatippayutto,
                    icchāmi kho taṃ punar eva daṭṭhuṃ
                    mittaṃ hi me māṇav'; āhū puratthā. || Ja_XVIII:40 ||


  Ja_XVIII.1(=526).41: Susandhi sabbattha vimaṭṭh'; imaṃ vaṇaṃ
                    puthuṃ sujātaṃ kharapattasannibhaṃ --
                    ten'; eva maṃ uttariyāna māṇavo
                    vivariya ūruṃ jaghanena pīḷayi. || Ja_XVIII:41 ||


  Ja_XVIII.1(=526).42: Tapanti ābhanti virocare va
                    sateratā vijjur-iv'; antalikkhe
                    bāhā mudū añjanalomasādisā
                    vicitravaṭṭaṅgulikāssa sobhare. || Ja_XVIII:42 ||


  Ja_XVIII.1(=526).43: Akakkasaṅgo na ca dīghalomo
                    nakhāssa dūghā api lohitaggā,
                    mudūhi bāhāhi palissajanto
                    kalyāṇarūpo ramayaṃ upaṭṭhahi. || Ja_XVIII:43 ||


  Ja_XVIII.1(=526).44: Dumassa tūlūpanibhā pabhassarā
                    suvaṇṇakambūtalavaṭṭasucchavī
                    hatthā mudū, tehi maṃ saṃphusitvā
                    ito gato, te maṃ dahanti tāta. || Ja_XVIII:44 ||


  Ja_XVIII.1(=526).45: Na ha nūna so khārividhaṃ ahāsi,
                    na nūna kaṭṭhāni sayaṃ abhañji,
                    na nūna so hanti dume kuṭhāriyā,
                    na pi 'ssa hatthesu khīḷāni atthi. || Ja_XVIII:45 ||


  Ja_XVIII.1(=526).46: Accho ca kho tassa vaṇaṃ akāsi,
                    so maṃ bravi: sukhitaṃ maṃ karohi,



[page 205]
1. Naḷinikājātaka. (526) 205
                    t'; āhaṃ kariṃ, tena mamāpi sokhyaṃ.
                    so ca bravī sukhito smīti brahme. || Ja_XVIII:46 ||


  Ja_XVIII.1(=526).47: Ayañ ca te māluvapaṇṇasanthatā
                    vikiṇṇarūpā va mayā ca tena ca,
                    kilantarūpā udake ramitvā
                    punappunaṃ c'; assa kuṭiṃ vajāma. || Ja_XVIII:47 ||


  Ja_XVIII.1(=526).48: Na m'; ajja mantā paṭibhanti tāta
                    na aggihuttaṃ na pi {yañña} tatra,
                    na cāpi te mūlaphalāni bhuñje
                    yāva na passāmi taṃ brahmacāriṃ. || Ja_XVIII:48 ||


  Ja_XVIII.1(=526).49: Addhā pajānāsi tuvam pi tāta
                    yassaṃ disāyaṃ vasate brahmacārī,
                    taṃ maṃ disaṃ pāpaya tāta khippaṃ
                    mā te ahaṃ amariṃ assamamhi. || Ja_XVIII:49 ||


  Ja_XVIII.1(=526).50: Vicitrapupphaṃ hi vanaṃ sutaṃ mayā
                    dijābhighuṭṭhaṃ dijasaṃghasevitaṃ,
                    taṃ maṃ disaṃ pāpaya tāta khippaṃ
                    purā te pāṇaṃ vijahāmi assame ti. || Ja_XVIII:50 ||


     Tattha idhāgamā ti tāta imaṃ assamapadaṃ āgato, sudassaneyyo ti suṭṭhu dassaneyyo, sutanū ti suṭṭhu tanuko nātikiso nātithūlo, vinetīti attano sarīrappabhāya assamapadaṃ ekobhāsaṃ viya pūreti, sukaṇhakaṇhacchadanehi bhoto ti tāta tassa bhoto kaṇhehi kaṇhacchadanehi bhamaravaṇṇehi kesehi sukaṇhasīsaṃ sumajjitamaṇimayaṃ viya khāyati, amassujāto ti na tāv'; assa massu jāyati, taruṇo jeva, apurāṇavaṇṇīti acirapabbajito, ādhārarūpañca panassa kaṇṭhe ti kaṇṭhe ca pan'; assa amhākaṃ bhikkhābhājanaṭhapanapaṇṇadhārasadisaṃ pilandhanaṃ atthīti muttābharaṇaṃ sandhāya vadati, gaṇḍā ti thane sandhāyāha, uresujātā ti uramhi sujātā, urato ti pi pāṭho, pabhassarā ti pabhāsampannā, pabhāsare ti pi pāṭho, obhāsayantīti attho, bhusadassaneyyan ti ativiya dassaneyyaṃ, kuñcitaggā ti sihakuṇḍale sandhāya vadati, suttañcā 'ti yaṃ tassa jaṭābandhanasuttaṃ tam pi jotati pabhañ ca muñcati, saññāmanī catasso ti iminā maṇisuvaṇṇapavāḷarajatamayāni pi cattāri pilandhanāni dasseti,


[page 206]
206 XVIII. Paṇṇāsanipāta.
[... content straddling page break has been moved to the page above ...] tā piṃsare ti tāni pilandhanāni pāvusena va vaṭṭe deve cirīṭisaṃghā viya viravanti, mekhale ti mekhalaṃ, ayam eva vā pāṭho,:
idaṃ nivatthakañcanacīraṃ sandhāyāha, na santace ti na vāke, i. v. h.
tāta yathā mayaṃ tiṇamayaṃ vā vākamayaṃ vā vākacīraṃ katvā dhārema na tathā so so pana suvaṇṇacīraṃ dhāretīti, akhīlakānīti akācāni nikkaṇṭakāni, kaṭisamohitānīti kaṭiyaṃ nibaddhāni, niccaṃ kiliṃ karontīti aghaṭṭitāni pi niccaṃ kilikilāyanti, ahantātā ti ambho tāta, kiṃ rukkhaphalāni tānīti tāni tassa māṇavassa suttārūḷhāni kaṭiyaṃ baddhāni katararukkhaphalāni nāmā 'ti maṇisaṃghāni sandhāyāha, jaṭā ti jaṭāmaṇḍalākārena baddhā ratanamissakakesavaṭṭiyo sandhāyāha, vellitaggā ti kuñcitaggā, dvedhāsiro ti tassa sīsaṃ dvedhā katvā baddhānaṃ jaṭānaṃ vasena suṭṭhu vibhattarūpaṃ, tathā ti yathā tassa māṇavassa jaṭā tathā tumhehi mama na baddhā, aho vata mamāpi tathā assū 'ti patthento, upetarūpā ti upetasabhāvā, vātasameritaṃ vā ti yathā nāma nīluppalaṃ vātena samīritaṃ tath'; eva ayaṃ imasmiṃ vanasaṇḍe assamo saṃvāti, netādiso ti na etādiso, mama kāye paṃko n'; etādiso tassa, so hi dassanīyo c'; eva sugandho ca, aggagimhesū 'ti vasantasamaye, nihantīti paharati, kiṃ rukkhaphalaṃ nu kho tan ti katararukkhassa nu kho taṃ phalaṃ, saṃkhavarūpapannā ti sudhotasaṃkhapaṭibhāgā, sākamakhādīti nūna so māṇavo mayaṃ viya tehi dantehi rukkhapaṇṇāni c'; eva mūlaphalāni ca na khādi, amhākaṃ hi tāni khādantānaṃ sākapaṇṇavaṇṇadantā ti dīpeti, akakkasan ti tāta tassa bhāsitaṃ apharusaṃ agaḷitaṃ, punappuna vadantassāpi madhuratāya muhuṃ muduṃ amammanatāya ujuṃ ācikkhittatāya anuddhataṃ patiṭṭhitatāya acapalaṃ, rudan ti bhāsamānassa pan'; assa sarasaṃkhātaṃ rudam pi manoharaṃ karavīkassa viya sussaraṃ sumadhuraṃ, rañjayatevā 'ti mama mano rañjeti yeva, bindussaro ti piṇḍitassaro, māṇavāhū ti so hi māṇavo puratthāya mama mittaṃ ahū, susandhi sabbattha vimaṭṭhimaṃ vaṇan ti tāta tassa māṇavassa ūrūnam antare ekaṃ vaṇaṃ atthi, taṃ susandhiṃ suphussitaṃ sippipuṭamukhasadisaṃ sabbattha vimaṭṭhaṃ samantato maṭṭhaṃ, puthun ti mahantaṃ, sujātan ti susaṇṭhitaṃ,


[page 207]
1. Niḷinikājātaka. (526.) 207
kharapattasanniban ti padumamakuḷasannibhaṃ, uttariyānā 'ti uttaritvā avattharitvā, pīḷayīti pīḷesi, tapantīti tassa māṇavassa sarīrato niccharantā suvaṇṇavaṇṇā raṃsiyo jalanti obhāsenti virocenti ca, bāhā ti bāhā pi 'ssa mudū, añjanalomasadisā ti añjanasadisehi romehi samannāgatā, vicitravaṭṭaṅgulikāssa sobhare ti hatthāpi 'ssa dhuvalakkhaṇavicitrāhi pavāḷaṃkurasadisāhi vaṭṭaṅgulīhi samannāgatā sobhanti, akakkasaṅgo ti kacchupiḷakādirahitaṅgapaccaṅgo, ramayaṃ upaṭṭhahīti maṃ ramayanto upaṭṭhāsi paricari, tūlūpanibhā ti mudubhāvassa upamā, suvaṇṇakambutalavaṭṭasucchavīti suvaṇṇamayaṃ ādāsatalaṃ viya vaṭṭā ca succhavī ca parimaṇḍalā c'; eva sundaracchavī cā 'ti attho, samphussitvā ti suṭṭhu phussitvā attano hatthasaṃphassaṃ mama sarīre pharāpetvā, ito gato ti mama olokentass'; eva ito gato, te maṃ ḍahantīti te tassa hatthasamphassā idāni maṃ dahanti, tathā hi tassa gatakālato paṭṭhāya mama sarīre ḍāho uṭṭhito, ten'; amhi domanassappatto nipanno ti, khārividhan ti tāta nūna so māṇavo na khāribhāraṃ ukkhipitvā vicari, khīḷānīti khiṇāni, ayam eva vā pātho, sokhyan ti sukhaṃ, santhatā ti santhāro, vikiṇṇarūpāvā 'ti tāta ayaṃ tava māluvapaṇṇasanthāro ajja mayā ca tena ca aññamaññaṃ parāmasanāliṅganavasena sammā parivattantehi vikiṇṇā viya ākulavyākulā jātā, punappunaṃcassā 'ti tāta ahañ ca so ca abhiramitvā kilantarūpā paṇṇasālato nikkhamitvā udakaṃ pavisitvā ramitvā vinītadarathā punappuna imam eva kuṭiyaṃ pavisāmā 'ti vadati, mantā ti ajja mama tassa gatakālato paṭṭhāya n'; eva mantā paṭibhanti na upaṭṭhahantīti na ruccanti, na aggihuttaṃ na pi {yaññaṃ} tatrā 'ti mahābrahmuno ārādhanatthāya kattabbaṃ havyadhūmādiyaññakiriyāpi me na paṭibhāti na ruccati, na cāpi te ti tayā ābhatamūlaphalāni pi na bhuñjissāmi, yassaṃ disāyan yassan disāyaṃ, vanan ti tassa māṇavassa assamaṃ parivāretvā ṭhitavanaṃ.
     Tass'; evaṃ vilapantassa taṃ vippalāpaṃ sutvā M. "ekāya itthiyā imassa sīlaṃ bhinnaṃ bhavissatīti" ñatvā taṃ ovadanto cha gāthā abhāsi:

  Ja_XVIII.1(=526).51: Imasmā haṃ jotirase vanamhi
                    gandhabbadevaccharasaṃghasevite



[page 208]
208 XVIII. Paṇṇāsanipāta.
                    isīnaṃ āvāse sanantanamhi
                    n'; etādisaṃ aratiṃ pāpuṇetha. || Ja_XVIII:51 ||


  Ja_XVIII.1(=526).52: Bhavanti mittāni atha na honti,
                    ñātīsu mittesu karonti pemaṃ,
                    ayañ ca jammo kissa vā niviṭṭho
                    yo n'; eva jānāti; kuto 'mhi āgato. || Ja_XVIII:52 ||


  Ja_XVIII.1(=526).53: Saṃvāsena hi mittāni sandhīyanti punappunaṃ,
                    sā ca metti asaṅgantu asaṃvāsena jīrati. || Ja_XVIII:53 ||


  Ja_XVIII.1(=526).54: Sace tuvaṃ dakkhasi brahmacāriṃ
                    sace tuvaṃ sallape brahmacārinā
                    sampannasassaṃ va mahodakena
                    tapoguṇaṃ khippam imaṃ pahassasi. || Ja_XVIII:54 ||


  Ja_XVIII.1(=526).55: Punap-pi ce dakkhasi brahmacāriṃ
                    punap-pi ce sallape brahmacārinā
                    sampannasassaṃ va mahodakena
                    usmāgataṃ khippam imaṃ pahassasi. || Ja_XVIII:55 ||


  Ja_XVIII.1(=526).56: Bhūtāni etāni caranti tāta
                    virūparūpena manussaloke.
                    na tāni sevetha naro sapañño,
                    āsajjanaṃ tassati brahmacārīti. || Ja_XVIII:56 ||


     Tattha imasmā ti imasmiṃ, han ti nipātamattaṃ, jotirase ti hūyamānassa jotino raṃsiobhāsite, sanantanamhīti porāṇake, pāpuṇethā 'ti pāpuṇeyya, i. v. h.: tāta evarūpe vane vasanto yaṃ aratiṃ tvaṃ patto etādisaṃ na pāpuṇeyya paṇḍito kulaputto, pattuṃ na arahatīti attho, bhavantīti imaṃ g. M. antagatam eva bhāsati, ayaṃ h'; ettha adhippayo: loke sattānaṃ mittāni nāma honti pi na honti pi, tattha yesaṃ honti te attano ñātīsu ca mittesu ca pemaṃ karonti, ayañ ca jammo migasiṅgo kissavāniviṭṭho ti kena nāma kāraṇena tasmiṃ mātugāme mittasaññāya niviṭṭho, so migiyā kucchimhi nibbattitvā araññe vaḍḍhitattā kutomhi āgato ti āgataṭṭhānam eva na jānāti pag eva ñātimitte ti,


[page 209]
2. Ummadantījātaka (527.) 209
[... content straddling page break has been moved to the page above ...] punappunan ti tāni mittāni nāma punappuna saṃvāsena saṃsevanena sandhīyanti, sā ca mettīti sā eva metti asaṅgantu asamāgacchantassa purisassa tena asamāgamanasaṃkhātena asaṃvāsena jīrati vinassati, sace ti tasmā tāta sace tvaṃ puna pi taṃ dakkhasi tena vā sallapissasi atha yathā nāma sunipphannaṃ sassaṃ mahoghena harīyati evaṃ imaṃ attano tapoguṇaṃ pahassasi pahāressasīti attho, usmāgatan ti samaṇatejaṃ, virūparūpenā 'ti vividharūpena. i. v. h.: tāta manussalokasmiṃ hi etāni yakkhinisaṃkhātāni bhūtāni vividharūpapaṭicchannena attano rūpena attano vasaṃgate khādituṃ caranti, tāni sapañño naro na sevetha, tādisaṃ hi bhūtaṃ āsajjanaṃ patvā nassati brahmacārī, diṭṭho si tāya yakkhiniyā na khādito ti evaṃ puttaṃ ovadi.
     So pitu kathaṃ sutvā "yakkhinī kira sā" ti bhīto cittaṃ nivattetvā "tāta, etto na gamissāmi, khamatha me" ti khamāpesi. So pi naṃ samassāsetvā "ehi tvaṃ māṇava, mettaṃ bhāvehi karuṇaṃ muditaṃ upekkhan" ti brahmavihārabhāvanaṃ ācikkhi. So tathā paṭipajjitvā puna jhānaṃ nibbattesi.
     S. i. d. ā. s. p. j. s. (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi): "Tadā Naḷinikā purāṇadutiyikā ahosi, Isisiṅgo ukkaṇṭhitabhikkhu, pitā aham evā" 'ti. Naḷinijātakaṃ.

                      2. Ummadantījātaka.
     Nivesanaṃ kassa nudaṃ Sunandā 'ti. Idam S. J. v. ukkaṇṭhitabhikkhuṃ ā. k. So kir'; ekadivasaṃ Sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṃkatapaṭiyattaṃ uttamarūpadharaṃ itthiṃ oloketvā paṭibaddhacitto hutvā cittaṃ nivattetuṃ asakkonto vihāram eva āgantvā tato paṭṭhāya sallaviddho viya rāgāturo bhantamigapaṭibhāgo kiso dhamanisanthatagatto uppaṇḍuppaṇḍukajāto anabhirato ekiriyāpathe cittassādaṃ alabhanto ācariyavattādīni pahāya uddesaparipucchākammaṭṭhānānuyogavirahito vihāsi. So sahāyabhikkhūhi "pubbe tvaṃ āvuso pasannindriyo, vippasannamukhavaṇṇo idāni, na tathā, kin nu kho kāraṇan" ti puṭṭho "āvuso anabhirato 'smīti" āha.


[page 210]
210 XVIII. Paṇṇāsanipāta.
[... content straddling page break has been moved to the page above ...] Atha naṃ te "abhirama āvuso, Buddhuppādo nāma dullabho, tathā saddhammasavanaṃ manussapaṭilābho ca, so tvaṃ manussapaṭilābhaṃ labhitvā dukkhassa antakiriyaṃ patthayamāno assumukhaṃ ñātijanaṃ pahāya saddhāya pabbajitvā kiṃkāraṇā kilesavasaṃ yāsi, kilesā nām'; ete gaṇḍuppādapāṇaṃ upādāya sabbabālajanasādhāranā, ye tesaṃ vatthubhūtā te pi appassādā, kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo, aṭṭhikaṃkalūpamā kāmā, maṃsapesūpamā kāmā, tiṇukkūpamā kāmā, aṅgārakāsūpamā kāmā, supinakūpamā kāmā, yācitakūpamā rukkhaphalūpamā sattisūlūpamā sappasirūpamā kāmā, tvaṃ nāma evarūpe sāsane pabbajitvā evaṃ anatthakārakānaṃ kilesānaṃ vasaṃ gato" ti ovaditvā attano kathaṃ gāhāpetuṃ asakkontā Satthu santikaṃ dhammasabhaṃ netvā "kiṃ bhikkhave anicchamānakaṃ bhikkhuṃ ānayitthā" 'ti vutte "ayaṃ kira ukkaṇṭhito" ti āhaṃsu. S. "saccaṃ kirā" 'ti pucchitvā "saccaṃ bhante" ti vutte "bhikkhu porāṇakapaṇḍitā rajjaṃ anusāsantāpi kilese kilese uppanne tassa vasaṃ āgantvā cittaṃ nivāretvā na ayuttaṃ kariṃsū" 'ti vatvā a. ā.:
     A. Siviraṭṭhe Ariṭṭhapuranagare Sivi nāma rājā r. kāresi.
Bo. tassa aggamahesiyā kucchimhi nibbati, Sivikumāro t'; ev'; assa nāmaṃ kariṃsu. Senāpatissāpi putto vijāyi, Ahipārako ti 'ssa nāmaṃ kariṃsu. Te ubho pi sahāyakā hutvā abhivaḍḍhantā soḷasavassikā hutvā Takkasilaṃ gantvā sippaṃ uggaṇhitvā āgamiṃsu. Rājā tassa r. adāsi, so pi Ahipārakaṃ senāpatiṭṭhāne ṭhapetvā dhammena r. kāresi. Tasmiṃ yeva nagare Tirīṭavacchassa nāma asītikoṭidhanavibhavassa seṭṭhino dhītāpi nibbatti uttamarūpadharā sobhaggappattā subhalakkhaṇena samannāgatā, tassā nāmagahaṇadivase Ummadantīti nāmaṃ kariṃsu. Sā soḷasavassakāle atikkantamānusakavaṇṇā devaccharā viya abhirūpā ahosi, ye ye puthujjanā taṃ passanti te te sakabhāvena saṇṭhātuṃ na sakkonti,


[page 211]
2. Ummadantījātaka. (527.) 211
[... content straddling page break has been moved to the page above ...] surāpānamadena viya kilesamadena mattā hutva satiṃ paccupaṭṭhāpetuṃ samatthā nāhesuṃ. Ath'; assā pitā Tirīṭavaccho rājānaṃ upasaṃkamitvā "deva mama gehe itthiratanaṃ uppannaṃ rañño va anucchavikaṃ, lakkhaṇapāṭhake pesetvā taṃ vīmaṃsāpetvā yathāruciṃ karohīti" āha.
Rājā "sādhū" 'ti vatvā brāhmaṇe peseti, te seṭṭhigehaṃ gantvā katasakkārasammānā pāyāsaṃ paribhuñjiṃsu. Tasmiṃ khaṇe Ummadantī sabbālaṃkārapaṭimaṇḍitā tesaṃ santikaṃ agamāsi. Te taṃ disvā satiṃ paccupaṭṭhāpetuṃ asakkontā kilesamadamattā hutvā attano vippakatabhojanabhāvaṃ na jāniṃsu, ekacce ālopaṃ gahetvā bhuñjāmā 'ti saññāya sīse ṭhapesuṃ, ekacce upakacchantare khipiṃsu, ekacce bhittiṃ pahariṃsu, sabbe ummattakā ahesuṃ. Sā te disvā "ime kira mama lakkhaṇaṃ vīmaṃsantīti, gīvāya ne gahetvā nīharathā" 'ti nīharāpesi. Te maṃkubhūtā rājanivesanaṃ gantvā Ummadantiyā ruṭṭhā, "deva sā itthi kāḷakaṇṇī, na tumhākaṃ anucchavikā" ti vadiṃsu. Rājā "kāḷakaṇṇī kirā" 'ti taṃ na ānāpesi. Sā taṃ pavattiṃ sutvā "ahaṃ kira {kālakaṇṇīti} raññā na gahitā, kāḷakaṇṇiyo nāma evarūpā hontīti" vatvā "hotu, sace pi taṃ rājānaṃ passissāmi jānissāmīti" tasmiṃ āghātaṃ bandhi. Atha naṃ pitā Ahipārakassa adāsi, sā tassa piyā ahosi manāpā. -- Kassa pana kammassa phalena evaṃ abhirūpā ahosīti rattavatthadānassa: sā kira atīte Bārāṇasiyaṃ daliddakule nibbattitvā ussavadivase puññasampannā itthiyo kusumbharattavatthaṃ nivāsetvā alaṃkatā kīḷantiyo disvā tādisaṃ vatthaṃ nivāsetvā kīḷitukāmā hutvā mātāpitunnaṃ ārocetvā tehi "amma mayaṃ daḷiddā, kuto no evarūpaṃ vatthan" ti vutte "tena hi maṃ ekasmiṃ aḍḍhakule bhatiṃ kātuṃ anujānātha, te mama guṇaṃ ñatvā dassantīti" vatvā tehi anuññātā ekaṃ kulaṃ upasaṃkamitvā "kusumbharattavatthena bhatiṃ karomīti" āha.


[page 212]
212 XVIII. Paṇṇāsanipāta
[... content straddling page break has been moved to the page above ...] Atha naṃ te "tīni saṃvaccharāni kamme kate tava guṇāguṇaṃ ñatvā dassāmā" 'ti vadiṃsu. Sā "sādhū" 'ti paṭisuṇitvā kammaṃ paṭipajji. Te tassā guṇaṃ ñatvā aparipuṇṇesu yeva tīsu saṃvaccharesu tassā ghanakusumbharattavatthena saddhiṃ aññam pi vatthaṃ datvā "tava sahāyikāhi saddhiṃ gantvā nahāyitvā nivāsehīti" taṃ pesayiṃsu. Sā sahāyikā ādāya gantvā rattavatthaṃ tīre ṭhapetvā nahāyi. Tasmiṃ khaṇe eko Kassapadasabalassa sāvako acchinnacīvaro sākhābhaṅgaṃ nivāsetvā ca pārupitvā ca taṃ padesaṃ pāpuṇi. Sā taṃ disvā "ayaṃ bhadanto acchinnacīvaro bhavati, pubbe pi adinnabhāvena mama nivāsanaṃ dullabhaṃ jātan 'ti vatthaṃ dvidhā phāletvā ekaṃ koṭṭhāsaṃ ayyassa dassāmīti" cintetvā uttaritvā attano nivāsanaṃ nivāsetvā "tiṭṭhatha bhante" ti vatvā theraṃ vanditvā vatthaṃ phāletvā tass'; ekakoṭṭhāsam adāsi. So ekamante paṭicchannaṭṭhāne ṭhatvā sākhabhaṅgaṃ chaḍḍetvā tass'; ekaṃ kaṇṇaṃ nivāsetvā ekaṃ pārupitvā nikkhami, ath'; assa vatthobhāsena sakalasarīraṃ taruṇasuriyo viya ekobhāsaṃ ahosi.
Sā taṃ disvā "ayaṃ ayyo paṭhamaṃ na sobhi idāni taruṇasuriyo viya virocati, idam pi tass'; eva dassāmīti" dutiyaṃ pi koṭṭhāsaṃ datvā "bhante ahaṃ bhave carantī uttamarūpadharā bhaveyyaṃ, maṃ disvā koci puriso sakabhāvena saṇṭhātuṃ mā asakkhi, mayā abhirūpatarā nāma aññā mā hotū" 'ti patthanaṃ ṭhapesi. Thero anumodanaṃ katvā pakkāmi.
Sā devaloke sañcarantī tasmiṃ kāle Ariṭṭhapure nibbattitvā tathārūpā ahosi.--Atha tasmiṃ nagare kattikachaṇaṃ ghosayiṃsu, kattikapuṇṇamāya nagaraṃ sajjayiṃsu. Ahipārako attano ārakkhaṭṭhānaṃ gacchanto taṃ āmantetvā "bhadde Ummadanti,


[page 213]
2. Ummadantījātaka. (527.) 213
[... content straddling page break has been moved to the page above ...] ajja kattikacchaṇo, rājā nagaraṃ padakkhiṇaṃ karonto paṭhamaṃ imaṃ gehadvāraṃ āgamissati, mā kho tassa attānaṃ dassesi, so hi taṃ disvā satiṃ upaṭṭhāpetuṃ na sakkhissatīti" āha. Sā gacchantaṃ "ahaṃ jānissāmīti".
Tasmiṃ gate dāsiṃ āṇāpesi: "rañño imaṃ gehadvāraṃ āgatakāle mayhaṃ āroceyyāsīti". Atha suriye atthaṃgate uggate puṇṇacande devanagare viya alaṃkate nagare sabbadisāsu dīpesu jālantesu rājā sabbālaṃkārapatimaṇḍito ājaññarathavaragato amaccagaṇaparivuto mahantena yasena nagaraṃ padakkhiṇaṃ karonto paṭhamam eva Ahipārakassa gehadvāraṃ agamāsi, taṃ pana gehaṃ manosilāvaṇṇapākāraparikkhittaṃ alaṃkataṃ dvāraṭṭālakaṃ sobhaggappattaṃ pāsādikaṃ. Tasmiṃ khaṇe dāsī Ummadantiyā ārocesi, sā pupphasamuggaṃ gāhāpetvā kinnarīlīḷhāya vātapānaṃ nissāya ṭhitā rañño pupphāni khipi. So taṃ ulloketvā kilesamadamatto satiṃ paccupaṭṭhāpetuṃ asakkonto "Ahipārakass'; etaṃ gehan" ti sañjānitum pi nāsakkhi. Atha sārathiṃ āmantetvā pucchanto dve gāthā abhāsi:

  Ja_XVIII.2(=527).1: Nivesanaṃ kassa nu 'daṃ Sunanda
                    pākārena paṇḍumayena guttaṃ,
                    kā dissati aggisikhā va dūre
                    vehāsayaṃ pabbatagge va acci. || Ja_XVIII:57 ||


  Ja_XVIII.2(=527).2: Dhītā n'; ayaṃ kassa Sunanda hoti,
                    suṇisā n'; ayaṃ kassa atho pi bhariyā,
                    akkhāhi me khippam id'; eva puṭṭho:
                    avāvaṭā, yadivā atthi bhattā ti. || Ja_XVIII:58 ||


     Tattha kassa nudan ti kassa nu idaṃ, paṇḍumayenā 'ti rattiṭṭhikāmayena, dissatīti vātapāne ṭhitā paññāyati, aggīti analajālakkhandho.


[page 214]
214 XVIII. Paṇṇāsanipāta.
dhītā nayan ti dhītā nu ayaṃ, avāvaṭā ti apetābharaṇā apariggahitā, bhattā ti yadivā assā sāmiko atthi, idaṃ akkhāhīti.
     Ath'; assa so ācikkhanto dve gāthā abhāsi:

  Ja_XVIII.2(=527).3: Ahaṃ hi jānāmi janinda etaṃ
                    matyā ca petyā ca atho pi assā,
                    tath'; eva so puriso bhūmipāla
                    rattiṃdivaṃ appamatto tav'; atthe. || Ja_XVIII:59 ||


  Ja_XVIII.2(=527).4: Iddho ca phīto ca subāḷhiko ca
                    amacco te aññataro janinda,
                    tass'; esā bhariyā Ahipārakassa
                    Ummadantī nāmadheyyena rājā 'ti. || Ja_XVIII:60 ||


     Tattha matyā ca petyā cā 'ti mātito ca pitito ca taṃ jānāmīti vadati, atho pi assā ti atha sāmikam pi 'ssā jānāmīti vadati, iddho ti samiddho, phīto ti vatthālaṃkārehi phullito, subāḷhiko ti suṭṭhu aḍḍho, nāmadheyyenā 'ti nāmena, ayaṃ hi yo naṃ passati taṃ ummādeti satim assa paccupaṭṭhāpetuṃ na deti tasmā Ummadantīti vuccati.
     Taṃ sutvā rājā nāmam assā thomento anantaraṃ g. ā.:

  Ja_XVIII.2(=527).5: Ambho ambho nāmam idaṃ imissā
                    matyā ca petyā ca kataṃ susādhu,
                    tathā hi mayhaṃ apalokayantī
                    ummattakaṃ Ummadantī akāsīti. || Ja_XVIII:61 ||


     Tattha matyā ca petyā cā 'ti mātarā ca pitarā ca, mayhan ti upayogatthe sampadānaṃ, apalokayantīti mayā apalokitā sayaṃ maṃ apalokayantī maṃ ummattakaṃ akāsīti attho.
     Sā tassa kampitabhāvaṃ {ñatvā} vātapānaṃ thaketvā sirigabbham eva agamāsi. Rañño pi 'ssā diṭṭhakālato paṭṭhāya nagarapadakkhiṇakaraṇe cittam eva nāhosi. So sārathiṃ āmantetvā "samma Sunanda rathaṃ nivattehīti" vatvā "ayaṃ chaṇo amhākaṃ nānucchaviko,


[page 215]
2. Ummadantījātaka. (527.) 215
[... content straddling page break has been moved to the page above ...] Ahipārakasenāpatiss'; evānucchaviko, r. pi tass'; evānucchavikan" ti rathaṃ nivattāpetvā pāsādaṃ abhiruyha sirisayane nipajjitvā vippalapanto āha:

  Ja_XVIII.2(=527).6: Sā puṇṇamāse migamandalocanā
                    upāvisī puṇḍarīkattacaṅgī,
                    dve puṇṇamāyo tadahū amaññaṃ
                    disvāna pārāpatarattavāsiniṃ. || Ja_XVIII:62 ||


  Ja_XVIII.2(=527).7: Aḷārapamhehi subhehi vagguhi
                    palobhayantī maṃ yadā udikkhati
                    vijambhamānā harat'; eva me mano
                    jātā vane kimpurisīva pabbate. || Ja_XVIII:63 ||


  Ja_XVIII.2(=527).8: Tadā hi brahatī sāmā āmuttamaṇikuṇḍalā
                    ekaccavasanā nārī migī bhantā v'; udikkhati. || Ja_XVIII:64 ||


  Ja_XVIII.2(=527).9: Kadāssu maṃ tambanakhā sulomā
                    bāhāmudū candanasāralittā
                    vaṭṭaṅgulī sannatavīrakuttiyā
                    nārī upaññissati sīsato subhā. || Ja_XVIII:65 ||


  Ja_XVIII.2(=527).10: Kadāssu maṃ kañcanamāluracchadā
                    dhītā Tirīṭissa vilākamajjhā
                    mudūhi bāhāhi palissajissati
                    brahāvane jātadumaṃ va māluvā. || Ja_XVIII:66 ||


  Ja_XVIII.2(=527).11: Kadāssu lākhārasarattasucchavī
                    bindutthanī puṇḍarīkattacaṅgī
                    mukhaṃ mukhena upanāmayissati
                    soṇḍo va soṇḍassa surāya thālaṃ. || Ja_XVIII:67 ||


  Ja_XVIII.2(=527).12: Yathāddasaṃ naṃ tiṭṭhantiṃ sabbagattaṃ manoramaṃ
                    tato sakassa cittassa nāvabodhāmi kiñcanaṃ. || Ja_XVIII:68 ||


  Ja_XVIII.2(=527).13: Ummadantī mayā diṭṭhā āmuttamaṇikuṇḍalā,
                    na supāmi divārattiṃ sahassaṃ va parājito. || Ja_XVIII:69 ||



[page 216]
216 XVIII. Paṇṇāsanipāta.

  Ja_XVIII.2(=527).14: Sakko ca me varaṃ dajjā, so ca labbhetha me varo:
                    ekarattiṃ dirattiṃ vā bhaveyyaṃ Ahipārako
                    Ummadantyā ramitvāna, Sivirājā tato siyā ti. || Ja_XVIII:70 ||


     Tattha puṇṇamāse ti puṇṇacandāya rattiyā, migamandalocanā ti kaṇḍasantāsena palāyitvā vanantare ṭhatvā luddaṃ olokentiyā migiyā viya mandāni locanāni assā ti migamandalocanā, upāvisīti padumavaṇṇena karatalena pupphāni khipitvā maṃ olokentī vātapāne nisīdi, puṇḍarīkattacaṅgīti rattapadumapattavaṇṇasarīrā, dve puṇṇamāyo ti ahaṃ tadā tasmiṃ chaṇadivase taṃ pārāpatapādasamānavaṇṇaṃ rattavatthanivatthaṃ disvā tassā mukhaṃ olokento ekassa pācīnalokadhātuto ekassa Ahipārakasenāpatino nivesane ti dvinnaṃ puṇṇacandānaṃ uggatattā dve puṇṇamāyo amaññiṃ, aḷārapamhehīti visālapakhumehi, subhehīti parisuddhehi, vagguhīti madhurākārehi, udikkhatīti evarūpehi nettehi yasmiṃ khaṇe oloketi, pabbate ti yathā Himavantapabbate suphullitavane vīṇaṃ ādāya tantissarena attano saraṃ saṃsandentī kimpurisā kimpurisassa manaṃ harati evaṃ harateva me mano ti vippalapati, brahatīti ulārā, sāmā ti suvaṇasāmā, ekaccavasanā ti ekaccikavasanā, ekapaṭṭanivatthā ti attho, bhantā vudikkhatīti saṇhakesā puthunalāṭā āyatabhamū visālakkhī tuṅganāsā rattoṭṭhī setadantā tikhiṇadāṭhā suvaṭṭagīvā tanubāhu susaṇṭhitapayodharā karamitamajjhā visālasoṇī suvaṇṇakadalisamānarūpā sā uttamitthi tasmiṃ khaṇe maṃ udikkhantī bhayena vanaṃ pavisitvā puna nivattitvā luddaṃ udikkhantī bhantamigīva maṃ udikkhatīti vadati, bāhāmudū ti mudubāhā, sannatavīrakuttiyā ti suphassitachekakaraṇā upaññissati man ti sā subhā nārī kadā nu maṃ tehi tambhanakhehi sīsato paṭṭhāya sannatena vīrena karaṇena paritosessatīti patthento vilapati, kañcanamāluracchadā ti kañcanamayauracchadālaṃkārā, vilākamajjhā ti vilaggasarīrā sā, brahāvane ti mahāvane, rattasucchavīti hatthapādatalāgganakhaoṭṭhamaṃsesu lākhārasarattasamānavaṇṇā, bindutthanīti udakabubbuḷaparimaṇḍalatthanī, tato ti yadā taṃ tiṭṭhantiṃ addasaṃ tato patthāya, sakassa {cittassā} 'ti attano cittassa anissaro jāto 'mhīti adhippāyo, kiñcanan ti kiñci, ayam asukā nāmā 'ti na jānāmi, ummattako jāto 'mhīti vadati, diṭṭhā ti disvāna, supāmīti n'; eva rattiṃdivaṃ niddaṃ labhāmi, so ca labbhethā 'ti yam me Sakko varaṃ dadeyya so ca me varo labheyya, labheyyañ c'; āhaṃ varan ti attho.
     Atha te amaccā Ahipārakassāpi ārocayaṃsu: "sāmi rājā nagaraṃ padakkhiṇaṃ karonto tumhākaṃ gharadvāraṃ gantvā nivattitvā pāsādaṃ abhirūḷho" ti.


[page 217]
2. Ummadantījātaka. (527.) 217
[... content straddling page break has been moved to the page above ...] So attano gehaṃ gantvā Ummadantiṃ {āmantetvā} "bhadde kacci rañño attānaṃ dassesīti" pucchi. "Sāmi, eko mahodaro mahādāṭhiko rathe ṭhatvā āgato puriso atthi, ahan taṃ rājā vā rājako vā ti na jānāmi, eko issaro ti pana vutto, vātapāne ṭhatvā pupphāni khipiṃ, so tāvad eva nivattitvā gato" ti. So taṃ sutvā "nāsito 'mhi tayā" ti punadivase pāto va rājanivesanaṃ āruyha sirigabbhadvāre ṭhatvā rañño Ummadantiṃ nissāya vippalāpaṃ sutvā "ayaṃ Ummadantiyā paṭibaddhacitto jāto, taṃ alabhanto marissati, rañño ca mamañ ca aguṇaṃ mocetvā imassa mayā jīvitaṃ dātuṃ vaṭṭatīti" attano nivesanaṃ gantvā ekaṃ daḷhamantaṃ upaṭṭhākaṃ pakkosāpetvā "tāta asukaṭṭhāne susiracetiyarukkho atthi, tvaṃ kañci ajānāpetvā atthaṅgate suriye tattha gantvā anto rukkhe nisīda, ahaṃ tattha balikammaṃ karonto taṃ ṭhānaṃ patvā devatā namassanto yācāmi: ‘devarāja, amhākaṃ rājā nagare chaṇe vattamāne akīḷitvā va sirigabbhaṃ pavisitvā vippalapanto nipanno, mayaṃ tattha kāraṇaṃ na jānāma, rājā devatānaṃ bahūpakāro anusaṃvaccharaṃ sahassaṃ vissajjetvā balikammaṃ karoti, idaṃ nāma nissāya rājā vippalapatīti ācikkha, rañño no jīvitadānaṃ dethā'; 'ti yācissāmi, tvaṃ tasmiṃ khaṇe saraṃ parivattetvā ‘senāpati, tumhākaṃ rañño vyādhi nāma n'; atthi, so pana tava bhariyāya Ummadantiyā paṭibaddhacitto, sace taṃ labhissati jīvissati noce marissati, sace tassa jīvitaṃ icchasi Ummadantiṃ assa dehīti'; katheyyāsīti" evaṃ taṃ uggaṇhāpetvā uyyojesi.
So gantvā tasmiṃ rukkhe nisīditvā punadivase senāpatinā taṃ ṭhānaṃ gantvā āyācite tathā abhāsi, senāpati "sādhū" 'ti vatvā devataṃ vanditvā amacce jānāpetvā nagaraṃ pavisitvā rājanivesanaṃ {abhiruyha} sirigabbhadvāraṃ ākoṭesi. Rājā satiṃ upaṭṭhapetvā "ko eso" ti pucchi.


[page 218]
218 XVIII. Paṇṇāsanipāta.
[... content straddling page break has been moved to the page above ...] "Ahaṃ deva Ahipārako" ti. Ath'; assa rājadvāraṃ vivari. So pavisitvā rājānaṃ vanditvā g. ā.:

  Ja_XVIII.2(=527).15: Bhūtāni me bhūtapatī namassato
                    āgamma yakkho idam evam abravi:
                    rañño mano Ummadantyā niviṭṭho,
                    dadāmi te taṃ, parivārayassū 'ti. || Ja_XVIII:71 ||


     Tattha namassato ti tumhākaṃ vilāpakāraṇaṃ jānanatthaṃ balikammaṃ katvā namassantassa, tan ti ahaṃ taṃ Ummadantiṃ tumhākaṃ paricārikaṃ katvā dadāmīti.
     Atha naṃ rājā "samma Ahipāraka mama Ummadantiyā paṭibaddhacittatāya vilapitabhāvaṃ yakkhāpi jānantīti" pucchi.
"Āma devā" 'ti. So "sabbalokena kira me lāmakabhāvo ñāto" ti lajji, dhamme patiṭṭhāya anantaraṃ g. ā.:

  Ja_XVIII.2(=527).16: Puññā ca dhaṃse amaro na c'; amhi,
                    jano ca no pāpam idan ti jaññā,
                    bhuso ca ty-āssa manaso vighāto
                    datvā piyaṃ Ummadantiṃ adiṭṭhā ti. || Ja_XVIII:72 ||


     Tattha dhaṃse ti samma Ahipāraka ahaṃ tāya saddhiṃ kilesavasena paricārayanto puññato ca dhaṃseyyaṃ, tāya saddhiṃ paricāritamattena amaro ca na homi, mahājano ca me idaṃ lāmakabhāvaṃ jāneyya, tato ayuttaṃ raññā katan ti garaheyya, tañ ca mama datvā pacchā piyabhariyaṃ adiṭṭhā tava manaso vighāto c'; assā 'ti attho.
     Sesā ubhinnam pi vacanapaṭivacanagāthā:

  Ja_XVIII.2(=527).17: Janinda nāññatra tayā mayā vā
                    sabb'; āpi kammassa katassa jaññā
                    yan te mayā Ummadantī padinnā,
                    bhusehi rājā vanathaṃ sajāhi. || Ja_XVIII:73 ||


  Ja_XVIII.2(=527).18: Yo pāpakaṃ kamma karaṃ manusso
                    so maññatī: mā-y-idha maññiṃsu aññe,



[page 219]
2. Ummadantījātaka. (527.) 219
                    passanti bhūtāni karontam etaṃ
                    yuttā ca ye honti narā pathavyā. || Ja_XVIII:74 ||


  Ja_XVIII.2(=527).19: Añño nu te ko 'dha naro pathavyā
                    saddheyya lokasmi: na sā piyā ti,
                    bhuso ca ty-āssa manaso vighāto
                    datvā piyaṃ Ummadantiṃ adiṭṭhā. || Ja_XVIII:75 ||


  Ja_XVIII.2(=527).20: Addhā piyā mayha janinda esā,
                    na sā mamaṃ appiyā bhūmipāla,
                    gacch'; eva tvaṃ Ummadantiṃ bhadante
                    sīho va selassa guhaṃ upeti. || Ja_XVIII:76 ||


  Ja_XVIII.2(=527).21: Na pīḷitā attadukkhena dhīrā
                    sukhapphalaṃ kamma pariccajanti,
                    sammohitā cāpi sukhena mattā
                    na pāpakaṃ kamma samācaranti. || Ja_XVIII:77 ||


  Ja_XVIII.2(=527).22: Tuvaṃ hi mātā ca pitā ca mayhaṃ
                    bhattā patī posako devatā ca,
                    dāso ahaṃ tuyha saputtadāro,
                    yathāsukhaṃ Sibba karohi kāmaṃ. || Ja_XVIII:78 ||


  Ja_XVIII.2(=527).23: Yo issaro 'mhīti karoti pāpaṃ
                    katvā ca so n'; uttapate paresaṃ
                    na tena so jīvati dīgham āyu,
                    devāpi pāpena samekkhare na. || Ja_XVIII:79 ||


  Ja_XVIII.2(=527).24: Aññātakaṃ sāmikehi padinnaṃ
                    dhamme ṭhitā ye paṭicchanti dānaṃ
                    paṭicchakā dāyakā cāpi tattha
                    sukhapphalaṃ ñeva karonti kammaṃ. || Ja_XVIII:80 ||


  Ja_XVIII.2(=527).25: Añño nu te ko 'dha naro pathavyā
                    saddheyya lokasmi: na sā piyā ti



[page 220]
220 XVIII. Paṇṇāsanipāta.
                    bhuso ca ty-āssa manaso vighāto
                    datvā piyaṃ Ummadantiṃ adiṭṭhā. || Ja_XVIII:81 ||


  Ja_XVIII.2(=527).26: Addhā piyā mayha janinda esā,
                    na sā mamaṃ appiyā bhūmipāla
                    yan te mayā Ummadantī padinnā,
                    bhusehi rājā vanathaṃ sajāhi. || Ja_XVIII:82 ||


  Ja_XVIII.2(=527).27: Yo attadukkhena parassa dukkhaṃ
                    sukhena vā attasukhaṃ dahāti
                    yath'; ev'; idaṃ mayha tathā paresaṃ
                    so evaṃ jānāti sa vedi dhammaṃ. || Ja_XVIII:83 ||


  Ja_XVIII.2(=527).28: Añño nu te ko dha naro pathavyā
                    saddheyya etc. || Ja_XVIII:84 ||


  Ja_XVIII.2(=527).29: Janinda jānāsi piyā mam'; esā,
                    na sā mamaṃ appiyā bhūmipāla,
                    piyena te dammi piyaṃ janinda,
                    piyadāyino deva piyaṃ labhanti. || Ja_XVIII:85 ||


  Ja_XVIII.2(=527).30: So nūn'; ahaṃ vadhissāmi attānaṃ kāmahetukaṃ,
                    na hi dhammaṃ adhammena ahaṃ vadhituṃ ussahe. || Ja_XVIII:86 ||


  Ja_XVIII.2(=527).31: Sace tuvaṃ mayha satiṃ janinda
                    na kāmayāsi naraviriyaseṭṭha
                    cajāmi naṃ sabbajanassa Sibba,
                    mayā pamuttaṃ tato nam avhayesi. || Ja_XVIII:87 ||


  Ja_XVIII.2(=527).32: Adūsiyañ ce Ahipāraka tvaṃ
                    cajāsi katte ahitāya ty-āssa
                    mahā ca te upavādo pi assa
                    na cāpi ty-āssa nagaramhi pakkho. || Ja_XVIII:88 ||


  Ja_XVIII.2(=527).33: Ahaṃ sahissaṃ upavādam etaṃ
                    nindaṃ pasaṃsaṃ garaham pi sabbaṃ,
                    mam etam āgacchatu bhūmipāla,
                    yathāsukhaṃ Sibba karohi kāmaṃ. || Ja_XVIII:89 ||



[page 221]
2. Ummadantījātaka. (527.) 221

  Ja_XVIII.2(=527).34: Yo n'; eva nindaṃ na puna-ppasaṃsaṃ
                    ādiyatī garahaṃ no pi pūjaṃ
                    sirī ca lakkhī ca apeti tamhā
                    āpo suvuṭṭhī va yathā thalamhā. || Ja_XVIII:90 ||


  Ja_XVIII.2(=527).35: Yaṃ kiñci dukkhaṃ ca sukhañ ca etto
                    dhammātisāraṃ va manovighātaṃ
                    urasā ahaṃ paccupadissāmi sabbaṃ
                    pathavī yathā thāvarānaṃ tasānaṃ. || Ja_XVIII:91 ||


  Ja_XVIII.2(=527).36: Dhammātisāraṃ va manovighātaṃ
                    dukkhañ ca n'; icchāmi ahaṃ paresaṃ,
                    eko p'; imaṃ hārayissāmi bhāraṃ
                    dhamme ṭhito kañci na tāpayanto. || Ja_XVIII:92 ||


  Ja_XVIII.2(=527).37: Saggūpagaṃ puññakammaṃ janinda,
                    mā me tuvaṃ antarāyaṃ akāsi,
                    dadāmi te Ummadantiṃ pasanno
                    rājā va yaññe dhanaṃ brāhmaṇānaṃ. || Ja_XVIII:93 ||


  Ja_XVIII.2(=527).38: Addhā tuvaṃ katte hitesi mayhaṃ,
                    sakhā mamaṃ Ummadantī tuvañ ca,
                    nindeyyuṃ devā pitaro ca sabbe,
                    pāpañ ca passa abhisamparāyaṃ. || Ja_XVIII:94 ||


  Ja_XVIII.2(=527).39: Na h'; et'; adhammaṃ Sivirāja vajjuṃ
                    sanegamā jānapadā ca sabbe
                    yan te mayā Ummadantī padinnā,
                    bhusehi rāja vanathaṃ sajāhi. || Ja_XVIII:95 ||


  Ja_XVIII.2(=527).40: Addhā tuvaṃ katte hitesi mayhaṃ
                    sakhā mamaṃ Ummadantī tuvañ ca,
                    satañ ca dhammāni sukittitāni
                    samuddavelā va duraccayāni. || Ja_XVIII:96 ||


  Ja_XVIII.2(=527).41: Āhūniyo me si hitānukampī
                    dhātā vidhātā c'; asi kāmapālo,



[page 222]
222 XVIII. Paṇṇāsanipāta.
                    tayī hutā deva mahapphalā hi me,
                    kāmena me Ummadantiṃ paṭiccha. || Ja_XVIII:97 ||


  Ja_XVIII.2(=527).42: Addhā hi sabbaṃ Ahipārakā tuvaṃ
                    dhammaṃ acārī mama kattaputta,
                    añño nu te ko idha sotthikattā
                    dipado naro aruṇe jīvaloke. || Ja_XVIII:98 ||


  Ja_XVIII.2(=527).43: Tuvan nu seṭṭho, tvam anuttaro si,
                    tvaṃ dhammagū dhammavidū sumedho,
                    so dhammagutto ciram eva jīva,
                    dhammañ ca me desaya dhammapāla. || Ja_XVIII:99 ||


  Ja_XVIII.2(=527).44: Tad iṃgha Ahipāraka suṇohi vacanam mama,
                    dhammaṃ te desayissāmi sataṃ āsevitaṃ ahaṃ. || Ja_XVIII:100 ||


  Ja_XVIII.2(=527).45: Sādhu dhammaruci rājā, sādhu paññāṇavā naro,
                    sādhu mittānaṃ adubbho, pāpass'; akaraṇaṃ sukhaṃ. || Ja_XVIII:101 ||


  Ja_XVIII.2(=527).46: Akkodhanassa vijite ṭhitadhammassa rājino
                    sukhaṃ manussā āsetha sītacchāyāya saṃghare. || Ja_XVIII:102 ||


  Ja_XVIII.2(=527).47: Na vāham etaṃ abhirocayāmi
                    kammaṃ asamekkha kataṃ asādhuṃ,
                    ye vāpi ñatvā na sayaṃ karonti,
                    upamā imā mayhaṃ tuvaṃ suṇohi: || Ja_XVIII:103 ||


  Ja_XVIII.2(=527).48: Gavañ ce taramānānaṃ jimhaṃ gacchati puṅgavo (III 111|17)
                    sabbā tā jimhaṃ gacchanti nette jimhagate sati. || Ja_XVIII:104 ||


  Ja_XVIII.2(=527).49: Evam evaṃ manussesu yo hoti seṭṭhasammato
                    so ce adhammaṃ carati pag eva itarā pajā,
                    sabbaṃ raṭṭhaṃ dukkhaṃ seti rājā ce hoti adhammiko. || Ja_XVIII:105 ||


  Ja_XVIII.2(=527).50: Gavañ ce taramānānaṃ ujuṃ gacchati puṅgavo
                    sabbā tā ujuṃ gacchanti nette ujugate sati. || Ja_XVIII:106 ||


  Ja_XVIII.2(=527).51: Evam eva manussesu yo hoti seṭṭhasammato
                    so ce pi dhammaṃ carati pag eva itarā pajā,
                    sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammiko. || Ja_XVIII:107 ||



[page 223]
2. Ummadantījātaka. (527.) 223

  Ja_XVIII.2(=527).52: Na cāp'; ahaṃ adhammena amarattam pi patthaye
                    imaṃ vā paṭhaviṃ sabbaṃ vijetuṃ Ahipāraka. || Ja_XVIII:108 ||


  Ja_XVIII.2(=527).53: Yaṃ hi kiñci manussesu ratanaṃ idha vijjati
                    gāvo dāso hiraññañ ca vatthiyaṃ haricandanaṃ || Ja_XVIII:109 ||


  Ja_XVIII.2(=527).54: [Assitthiyo ratanaṃ maṇikañca
                    yañ cāp'; ime candimasuriyā abhipālayanti]
                    na tassa hetu visamaṃ careyya,
                    majjhe Sivīnaṃ usabho 'mhi jāto. || Ja_XVIII:110 ||


  Ja_XVIII.2(=527).55: Netā pitā uggato raṭṭhapālo
                    dhammaṃ Sivīnaṃ apacāyamāno
                    so dhammam evānuvicintayanto
                    tasmā sake cittavase na vatto. || Ja_XVIII:111 ||


  Ja_XVIII.2(=527).56: Addhā tuvaṃ mahārāja niccaṃ avyasanaṃ sivaṃ
                    karissasi ciraṃ rajjaṃ, paññā hi tava tādisī. || Ja_XVIII:112 ||


  Ja_XVIII.2(=527).57: Etaṃ te anumodāma yaṃ dhammaṃ na-ppamajjasi,
                    dhammaṃ pamajja khattiyo raṭṭhā cavati issaro. || Ja_XVIII:113 ||


  Ja_XVIII.2(=527).58: Dhammañ cara mahārāja mātāpitusu khattiya (supra p. 123)
                    idha dhammaṃ caritvāna rāja saggaṃ gamissasi. || Ja_XVIII:114 ||


  Ja_XVIII.2(=527).59: Dhammañ cara mahārāja puttadāresu khattiya, etc. || Ja_XVIII:115 ||

  Ja_XVIII.2(=527).60: Dhammañ cara mahārāja mittāmaccesu khattiya, etc. || Ja_XVIII:116 ||

  Ja_XVIII.2(=527).61: Dhammañ cara mahārāja vāhanesu balesu ca, etc. || Ja_XVIII:117 ||

  Ja_XVIII.2(=527).62: Dhammañ cara mahārāja gāmesu nigamesu ca, etc. || Ja_XVIII:118 ||

  Ja_XVIII.2(=527).63: Dhammañ cara mahārāja raṭṭhe janapadesu ca, etc. || Ja_XVIII:119 ||

  Ja_XVIII.2(=527).64: Dhammañ cara mahārāja samaṇe brāhmaṇesu ca, etc. || Ja_XVIII:120 ||

  Ja_XVIII.2(=527).65: Dhammañ cara mahārāja migapakkhīsu khattiya, etc. || Ja_XVIII:121 ||

  Ja_XVIII.2(=527).66: Dhammañ cara mahārāja, dhammo ciṇṇo sukhāvaho,
                    idha dhammaṃ caritvāna rāja saggaṃ gamissasi. || Ja_XVIII:122 ||


  Ja_XVIII.2(=527).67: Idha dhammaṃ caritvāna saindadevā sabrahmakā
                    suciṇṇena divam pattā, mā dhammaṃ rāja pamādo ti. || Ja_XVIII:123 ||



[page 224]
224 XVIII. Paṇṇāsanipāta.
     Tattha sabbāpīti janinda aham p'; etaṃ ekako va paṭicchādetvā ānessāmi tasmā ṭhapetvā tañ ca mamañ ca añño sabbo pi jano imassa kammassa katassa ākāramattam pi na jaññā na jānissanti, bhusehīti tāya saddhiṃ abhiramanto attano taṇhāvanathaṃ bhusaṃ karohi vaḍḍhehi, manorathaṃ pūrehīti, sajāhīti manorathaṃ pana pūretvā sace te na ruccati atha naṃ sajāhi, mayham eva paṭicchāpehi, kamma karan ti samma Ahipāraka yo manusso pāpakammaṃ karonto so pacchā mā idha aññe idaṃ pāpakammaṃ maññiṃsu mā jānantū 'ti maññe ti cinteti, duccintitam etaṃ tassa, kiṃkāraṇā: karontam eva hi naṃ passanti bhūtāni ye ca Buddhā Paccekabuddhā Buddhaputtā iddhiyogena yuttā te ca naṃ passanti yeva, na me piyā ti samma Ahipāraka añño nu te koci idha imasmiṃ sakalāya pi paṭhaviyā na me Ummadantī piyā ti evaṃ saddaheyya, sīho va selassa guhan ti mahārāja sace taṃ tvaṃ idha na ānesi atha yathā sīho kilesapariḷāhe uppanne sīhapotikāya vasanaṭṭhānaṃ maṇiguhaṃ upeti evaṃ tassā vasanaṭṭhānaṃ gaccha, gantvā tattha attano patthanaṃ pūrehīti, sukhapphalan ti samma Ahipāraka, paṇḍitā attano dukkhena puṭṭhā samānā na sukhavipākadāyakakammaṃ pariccajanti, sammohitā vāpi hutvā mohena mūḷhā sukhena mattā pāpakammaṃ nāma na samācaranti, yathāsukhaṃ Sibba karohi kāman ti sāmi Sivirāja, attano dāsiṃ parivārentassa garahā nāma n'; atthi, tvaṃ yathāsukhaṃ yathājjhāsayaṃ kāmaṃ karohi, attano icchaṃ pūrehīti, na tena so jīvatīti samma Ahipāraka, yo issaro 'mhīti pāpaṃ karoti katvā ca kiṃ maṃ devamanussā vakkhantīti na uttasati na ottapati na so tena kammena dīghaṃ kālaṃ jīvati khippam eva marati, devatāpi ca naṃ kiṃ imassa pāparañño rajjena varam assa vālukāghaṭaṃ gale bandhitvā maraṇan ti lāmakena cakkhunā olokenti, aññātakan ti mahārāja aññesaṃ santakaṃ tehi sāmikehi padinnadānaṃ ye attano dhamma ṭhitā paṭicchanti te tattha paṭicchakā ca dāyakā ca sabbe pi sukhapphalam eva kammaṃ karonti, paṭiggāhake hi paṭigaṇhante taṃ dānaṃ dāyakassa mahantaṃ vipākaṃ detīti añño nu te --pe-- addhā piyā --pe--, yo attadukkhenā 'ti samma Ahipāraka yo attano dukkhena pīḷito taṃ dukkhaṃ parassa dahati attano sarīrato parasarīre khipati parassa vā sukhena attano sukhaṃ dahati taṃ parassa sukhaṃ gahetvā attani pakkhipati attano dukkhaṃ harissāmīti paraṃ dukkhitaṃ karoti attānaṃ sukhessāmīti parasukhaṃ nāseti na so dhammaṃ jānāti, yo pana evaṃ jānāti yath'; ev'; idaṃ mayhaṃ sukhadukkhaṃ tathā paresan ti sa vedi dhammaṃ so dhammaṃ jānāti nāma, ayam etissā gāthāya attho, piyena te dammīti piyena kāraṇabhūtena piyaṃ phalaṃ patthento dammīti attho, piyaṃ labhantīti saṃsāre saṃsarantā piyam eva labhanti, kāmahetukan ti samma Ahipāraka kāmahetukaṃ ayuttakaṃ katvā attānaṃ vadhissāmīti me parivitakko uppajjissati,


[page 225]
2. Ummadantījātaka. (527.) 225
[... content straddling page break has been moved to the page above ...] mayhaṃ satin ti mama santakaṃ, mama santi pi pāṭho, mama santikāyā ti evaṃ maññamāno, sace tvaṃ taṃ na kāmesīti attho, sabbajanassā 'ti sabbe seniye sannipātetvā tassa sabbajanassā 'ti ayaṃ mayhaṃ ahitā ti pariccajissāmi, tato avhayesīti tato naṃ aparigghattā ānāpeyyāsi, adūsiyan ti anaparādhaṃ, katte ti tam eva aparena nāmena ālapati, so hi rañño hitaṃ karoti tasmā kattā ti vuccati, na cāpi tyāssā 'ti evaṃ akiccakārīti nagare tava koci pakkho pi na bhaveyya, nindan ti na kevalaṃ upavādam eva sace pi maṃ koci sammukhā nindissati pasaṃsissati vā dosaṃ vā pana āropento garahissati tan p'; ahaṃ nindaṃ pasaṃsaṃ garahañ ca sabbaṃ sahissāmi, sabbam etaṃ mamāgacchatū 'ti vadati, tamhā ti yo ete nindādayo na gaṇhāti tamhā purisā issariyasaṃkhātā sirī ca paññāsaṃkhātā lakkhī ca thalaṭṭhānato suvuṭṭhisaṃkhātā āpo viya apeti na patiṭṭhāti, etto ti ito mama tassā pariccattakāraṇato, dhammātisāram vā ti dhammaṃ atikkamitvā pavattaṃ akusalaṃ vā yaṃ kiñci hoti, paccupadissāmīti sampaṭicchissāmi, thāvarānaṃ tasānan ti yathā mahāpaṭhavī khīnāsavānañ ca puthujjanānañ ca na kiñci na paṭicchati sabbaṃ adhivāseti tath'; evāham pi sabbam etaṃ paṭicchissāmi adhivāsessāmīti dīpeti, eko pi man ti ahaṃ eko va imaṃ attano dukkhabhāraṃ hārayissāmi vahissāmi, dhamme ṭhito ti vinicchayadhamme paveṇidhamme tividhasucaritadhamme ṭhito hutvā, saggūpagan ti devapuññakammaṃ nām'; etaṃ saggūpagaṃ hoti, yaññe dhanan ti yaññadhanaṃ, ayam eva vā pāṭho, Ummadantīti Ummadantī pi mama sahāyikā tvam pi sahāyako, pitaro ti brahmāno, sabbe ti na kevalaṃ devabrahmuno sabbe raṭṭhavāsino maṃ passatha bho sahāyakassa bhariyā sahāyikā iminā gehe katā ti nindeyyuṃ, na hetadhamman ti na hi etaṃ adhammikaṃ, yaṃ te mayā ti yasmā mayā sā tuyhaṃ dinnā tasmā etaṃ adhammo ti na vadissanti, satan ti satānaṃ Buddhādīnaṃ khantimettābhāvanāsīlācārasaṃkhātāni dhammāni suvaṇṇitāni, tāni samuddavelā va duraccayāni, tasmā yathā samuddo velaṃ nātikkamati evaṃ aham pi sīlavelaṃ nātikkamāmīti vadati, āhuneyyo me sīti mahārāja tvaṃ mama āhunapāhunasakkārassa anucchaviko, dhātā vidhātā casi kāmapālo ti tvaṃ deva mama dhāraṇato dhātā issariyamukhassāpi dahanato vidhātā icchitapatthitānaṃ kāmānaṃ pālanato kāmapālo,


[page 226]
226 XVIII. Paṇṇāsanipāta.
[... content straddling page break has been moved to the page above ...] tayi hutā ti tuyhaṃ dinnā, kāmena me ti mama patthanāya Ummadantiṃ paṭicchā 'ti; evaṃ Ahipārako rañño deti, rājā na mayhaṃ attho ti paṭikkhipati, gūthapatitaṃ sākuṇikaṃ pacchiṃ piṭṭhipādena paharitvā aṭaviyaṃ khipantā viya ubho pi naṃ jahant'; eva, idāni rājā punākathanatthāya taṃ santajjento addhā hīti g. ā., tattha kattaputtā 'ti pitā pi 'ssa kattā va teṇa taṃ evaṃ ālapati, i. v. h.: addhā tvaṃ ito pubbe mayhaṃ sabbaṃ dhammaṃ acari hitam eva akāsi, ajja pana paṭipakkho hutvā bahuṃ kathesi, mā evaṃ vippalapi, añño nu te dipado naro ko idha jīvaloke aruṇe yeva sotthiṃ kattā, sace hi ahaṃ viya añño rājā tava bhariyāya paṭibaddhacitto abhavissa anto aruṇe yeva tava sīsaṃ chindāpetvā taṃ attano ghare kareyya, ahaṃ pana akusalabhayen 'eva na karomi, tuṇhī hohi, na me tāya attho ti santajjesi; so taṃ sutvā puna pi kiñci vattuṃ asakkonto rañño thutivasena tvaṃ nū 'ti g. ā., tass 'attho mahārāja tvaṃ ñeva sakala-Jambudīpe sabbesaṃ narindānaṃ seṭṭho tvaṃ anuttaro tvaṃ vinicchayadhammapaveṇidhammasucaritadhammānaṃ gopāya tena dhammagū tesaṃ vidahitattā dhammavidū tvaṃ sumedho tvam yaṃ dhammaṃ gopesi ten 'eva gutto, ciraṃ jīva dhammañ ca me desehi dhammapāla dhammagopaka rāja pavarā 'ti; atha rājā dh. desento tadiṃghā, ti ādim ā., tattha iṃghā 'ti codanatthe nipāto, yasmā maṃ tvaṃ codesi tasmā ti attho, satan ti Buddhādīhi sappurisehi āsevitaṃ, sādhū ti sundaro pasattho vinicchayapaveṇisucaritadhammo rocesīti dhammaruci, tādiso hi jīvitaṃ jahanto pi akiccaṃ na karoti tasmā sādhu, paññāṇavā ti ñāṇasampanno, mittānaṃ adubbho ti mittassa adubbhanabhāvo, ṭhitadhammassā 'ti patiṭṭhitatividhadhammassa, āsethā 'ti āseyyum nisīdeyyuṃ, desanāsīsam ev'; etaṃ, cattāro iriyāpathe sukhaṃ kappeyyun ti ayaṃ pan 'ettha attho, sītacchāyāyā 'ti puttadārañātimittānaṃ sītacchāyāya, saṃghare ti saṃghare attano gehe adhammabalidaṇḍādīhi anupaddutasukhaṃ passeyyun ti dasseti, na vāhametan ti samma Ahipāraka yaṃ etaṃ asamekkhitvā kataṃ asādhukammaṃ etaṃ ahaṃ na rocayāmi, ye vāpi ñatvāna ti ye vā pana rājāno ñatvā tulayitvā tīretvāosayaṃ karonti tes'; āhaṃ kammaṃ rocemīti adhippāyo, imā upamā ti imasmiṃ pan'; atthe tvaṃ mayhaṃ imā dve upamā suṇohi, jimhan ti vaṃkaṃ, nette ti yo tā gāviyo neti tasmiṃ jeṭṭhakausabhe, pagevā 'ti tasmiṃ adhammaṃ carante itarā pajā pag eva carati ativiya karotīti attho, dhammiko ti cattāri agatigamanāni pahāya dhammena r. kāreti, amarattan ti devattaṃ, ratanan ti saviññāṇakaratanaṃ, vatthiyan ti kāsikavattham eva, assitthiyo ti vātasamagatiasse pi uttamarūpadharā itthiyo pi, ratanaṃ maṇikañcā 'ti sattavidharatanañ ca māṇikkamayabhaṇḍañ ca, abhipālayantīti alaṃkarontā rakkhanti, na.


[page 227]
3. Mahābodhijātaka. (528.) 227
[... content straddling page break has been moved to the page above ...] tassā 'ti tassa cakkavattirajjassāpi hetu na visamaṃ careyya, usabho 'smīti yasmā ahaṃ Sivīnaṃ majjhe jeṭṭhakarājā hutvā jāto tasmā cakkavattirajjakaraṇam pi visamaṃ na carāmīti attho, netā ti mahārājānaṃ kusalesu patiṭṭhapetvā devanagaraṃ netā hitakāraṇena tassa pitā Sivirājā kira dhammarājā ti sakala-Jambudīpe ñātattā uggato samena raṭṭhaṃ pālanato raṭṭhapālo, apacāyamāno ti Sivīnaṃ porāṇakarājūnaṃ paveṇidhammaṃ apacāyamāno, so ti so ahaṃ tam eva dhammaṃ cintemi manasikaromi, na vatte ti tena kāraṇena attano cittassa vase na vattāmi; evaṃ M-assa dhammakathaṃ sutvā Ahipārako thutiṃ karonto addhā hīti ādim ā., na pamajjasīti attanā kathitadhammaṃ na-ppamajjasi tatth'; eva vattesi, dhammaṃ pamajjā 'ti dhammaṃ pammussitvā agativasena gantvā; evaṃ so tattha thutiṃ katvā dhammacariyāya niyojento uttariṃ dasagāthā abhāsi, tā heṭṭhā Tesakuṇajātake vaṇṇitā va.
     Evaṃ Ahipārakasenāpatinā rañño dhamme desite rājā Ummadantiyā paṭibaddhacittaṃ vinodesi.
     S. i. d. ā. s. j. s. (Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi): "Tadā Sunandasārathi Ānando ahosi, Ahipārako Sāriputto, Ummadantī Uppalavaṇṇā, sesaparisā Buddhaparisā, Sivirājā aham evā" 'ti. Ummadantījātakaṃ.

                      3. Mahābodhijātaka.
     Kinnu daṇḍaṃ kimājinan ti. Idaṃ S. J. v. paññāpāramiṃ ā. k. Vatthuṃ Mahāummagge āvibhavissati. Tadā pana S.
"na bhikkhave idān'; eva pubbo pi T. paññavā parappavādamaddano yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. Bo. Kāsiraṭṭhe asītikoṭivibhavassa udiccabrāhmaṇamahāsālassa kule nibbatti, Bodhikumāro ti 'ssa nāmaṃ kariṃsu. So vayappatto Takkasilāya uggahitasippo paccāgantvā agāramajjhe vasanto aparabhāge kāme pahāya Himavantapadesaṃ pavisitvā paribbājakapabbajjaṃ pabbajitvā tattha vanamūlaphalāhāro ciraṃ vasitvā vassārattasamaye Himavantā oruyha cārikaṃ caranto anupubbena Bārāṇasiṃ patvā rājuyyāne vasitvā punadivase paribbājakasāruppena nagare bhikkhāya caranto rājadvāraṃ pāpuṇi.


[page 228]
228 XVIII. Paṇṇāsanipāta.
[... content straddling page break has been moved to the page above ...] Tam enaṃ sīhapañjare ṭhito rājā disvā tassa upasame pasīditvā taṃ attano bhavanaṃ pavesetvā rājapallaṃke nisīdāpetvā katapaṭisanthāro thokaṃ dhammakathaṃ sutvā nānaggarasabhojanaṃ dāpesi. M. bhattaṃ gahetvā cintesi: "idaṃ rājakulaṃ nāma bahudosaṃ bahupaccāmittaṃ hoti, ko nu kho mama uppannaṃ bhayaṃ nittharissatīti" so avidūre ṭhitaṃ rājavallabhaṃ ekaṃ piṅgalasunakhaṃ disvā mahantaṃ bhattapiṇḍaṃ gahetvā tassa dātukāmatākāraṃ dassesi. Rājā ñatvā sunakhassa bhājanaṃ āhārāpetvā bhattaṃ gāhāpetvā dāpesi, M. pi tassa datvā bhattakiccaṃ niṭṭhāpesi. Rājāpi tassa paṭiññaṃ gahetvā antonagare rājuyyāne paṇṇasālaṃ kāretvā pabbajitaparikkhāre datvā taṃ tattha vāsesi, devasikañ c'; assa dve tayo vāre upaṭṭhānaṃ agamāsi, bhojanakāle pana M.
niccaṃ rājapallaṃke yeva nisīdati, rājabhojanam eva bhuñjati, evaṃ dvādasa saṃvaccharāni atītāni. Tassa pana rañño pañca amaccā atthañ ca dhammañ ca anusāsanti, tesu eko ahetuvādi eko issarakāraṇavādi eko pubbekatavādi eko ucchedavādi eko khattavijjavādi. Tesu ahetukavādi "ime sattā saṃsārasuddhikā" ti mahājanaṃ uggaṇhāpesi, issarakāraṇavādi "ayaṃ loko issaranimmito" ti uggaṇhāpesi, pubbekatavādi "imesaṃ sattānaṃ sukhaṃ vā dukkhaṃ vā uppajjamānaṃ pubbekaten'; eva uppajjatīti" gaṇhāpesi, ucchedavādi "ito paralokagatā nāma n'; atthi, ayaṃ loko ucchijjatīti" gaṇhāpesi, khattavijjavādi "mātāpitaro pi māretvā attano va attho kāmetabbo" ti gaṇhāpesi. Te rañño vinicchaye niyuttā lañcakhādakā hutvā assāmikaṃ sāmikaṃ karonti.


[page 229]
3. Mahābodhijātaka. (528.) 229
[... content straddling page break has been moved to the page above ...] Ath'; ekadivasaṃ eko puriso kūṭaṭṭaparājito M-aṃ bhikkhāya rājagehaṃ pavisantaṃ disvā vanditvā "bhante, tumhe rājagehe bhuñjamānā vinicchayāmacce lañcaṃ gahetvā lokaṃ vināsente kasmā ajjhūpekkhatha, idāni 'mhi pañcahi amaccehi kūṭaṭṭakārassa hatthato lañcaṃ gahetvā sāmiko va samāno assāmiko kato" ti paridevi. So tasmiṃ kāruññavasena vinicchayaṃ gantvā dhammena vinicchinitvā sāmikaṃ ñeva sāmikaṃ akāsi, mahājano ekappahāren'; eva mahāsaddena sādhukāraṃ adāsi. Rājā taṃ saddaṃ sutvā "kiṃsaddo nāmāyan" ti pucchitvā tam atthaṃ sutvā katabhattakiccaṃ M-aṃ upanisīditvā pucchi:
"bhante ajja kira vo aṭṭo vinicchito" ti. "Āma mahārājā" 'ti. "Bhante tumhesu vinicchinantesu mahājanassa vaḍḍhi bhavissatīti ito paṭṭhāya tumhe va vinicchinathā" 'ti. "Mahārāja, mayaṃ pabbajitā nāma, n'; etaṃ amhākaṃ kamman" ti.
"Bhante mahājane kāruññena kātum vaṭṭati, tumhe sakaladivasaṃ mā vinicchinatha, uyyānato pana idhāgacchantā vinicchayaṭṭhānaṃ gantvā pāto va cattāro aṭṭe vinicchinatha, bhutvā uyyānaṃ gacchantā cattāro, evaṃ mahājanassa vaḍḍhi bhavissatīti". So tena punappuna yāciyamāno "sādhū" 'ti sampaṭicchitvā tato paṭṭhāya tathā akāsi. Kūṭaṭṭakārakā okāsaṃ na labhiṃsu, te pi amaccā lañcaṃ alabhantā duggatā hutvā cintayiṃsu: "Bodhiparibbājakassa vinicchinanakālato paṭṭhāya mayaṃ kiñci na labhāma, handa naṃ rājaveriko ti vatvā rañño antare paribhinditvā mārāpemā" 'ti te rājānaṃ upasaṃkamitvā "mahārāja Bodhiparibbājako tumhākaṃ anatthakāmo" ti asaddhahantena raññā "sīlavā esa ñāṇasampanno, na evaṃ karissatīti" vutte "mahārāja, tena sakalanagaravāsino attano hatthe katā, kevalaṃ amhe yeva pañca jane kātuṃ na sakkoti,


[page 230]
230 XVIII. Paṇṇāsanipāta.
[... content straddling page break has been moved to the page above ...] sace amhākaṃ na saddahatha tassa idhāgatakāle parisaṃ olokethā" 'ti āhaṃsu. Rājā "sādhū" 'ti sīhapañjare ṭhito taṃ āgacchantaṃ olokento parivāraṃ disvā attano aññāṇena aṭṭakārakamanusse tassa parivāro ti maññamāno bhijjitvā te amacce pakkosāpetvā "kin ti karomā" 'ti pucchi. "Gaṇhāpetha naṃ devā" 'ti.
"Oḷārikaṃ aparādhaṃ apassantā naṃ kathaṃ gaṇhāpessāmā" 'ti. "Tena hi mahārāja pakatiparihāram assa hāpetha, taṃ parihāyantaṃ disvā paṇḍito paribbājako kassaci anārocetvā sayam eva palāyissatīti". Rājā "sādhū" 'ti vatvā anupubbena tassa parihāraṃ hāpesi. Paṭhamadivasaṃ tāva taṃ tucchapallaṃke yeva nisīdāpesuṃ, so pallaṃkaṃ disvā va rañño paribhinnabhāvaṃ ñatvā uyyānaṃ gantvā taṃ divasam eva pakkamitukāmo hutvā "ekantena ñatvā pakkamissāmīti" na pakkāmi, ath'; assa punadivase tucchapallaṃke nisinnassa rañño pakkabhattañ ca aññañ ca gahetvā missakabhattaṃ adaṃsu, tatiyadivase mahātalaṃ pavisituṃ adatvā sopānasīse yeva ṭhapetvā missakabhattaṃ adaṃsu, so taṃ ādāya uyyānaṃ gantvā bhattakiccaṃ akāsi, catutthadivase heṭṭhāpāsāde ṭhapetvā kaṇājakabhattaṃ adaṃsu, tam pi gahetvā uyyānaṃ gantvā bhattakiccaṃ akāsi. Rājā amacce pucchi: "mahāBodhiparibbājako sakkāre parihāpite pi na pakkamati, kin ti karomā" 'ti. "Deva, na so bhattatthāya carati chattatthāya pana carati, sace bhattatthāya careyya paṭhamadivase yeva palāyeyyā" 'ti "Idāni kiṃ karomā" 'ti. "Sve ghātāpetha naṃ mahārājā" 'ti. So "sādhū" 'ti tesaṃ yeva hatthe khagge ṭhapetvā "sve antaradvāre {ṭhatvā} pavisantass'; eva sīsaṃ chinditvā khaṇḍākhaṇḍikaṃ katvā kañci ajānāpetvā vaccakuṭiyaṃ pakkhipitvā nahātvā āgaccheyyāthā" 'ti āha. Te "sādhū" 'ti sampaṭicchitvā "sve āgantvā evaṃ karissāmā" ti


[page 231]
3. Mahābodhijātaka. (528.) 231
aññamaññaṃ vicāretvā attano attano nivesanāni āgamiṃsu.
Rājāpi sāyaṃ bhuttabhojano sirisayane nipajjitvā M-assa guṇe anussari, ath'; assa tāvad eva soko uppajji, sarīrato sedā mucciṃsu, sayane assādam alabhanto aparāparaṃ parivatti.
Atha naṃ aggamahesī upanipajji, so tāya saddhiṃ sallāpamattam pi na kari, atha naṃ sā "mahārāja, kin nu kho sallāpamattam pi na karotha, api nu me koci aparādho atthīti" pucchi. "N'; atthi devīti, api ca kho Bodhiparibbājako kira amhākaṃ paccatthiko jāto ti, tassa sve ghātanatthāya pañca amacce āṇāpesiṃ, te taṃ hanitvā khaṇḍākhaṇḍikaṃ katvā vaccakūpe khipissanti, so pana amhākaṃ dvādasa saṃvaccharāni bahuṃ dh. d., ekāparādho pi 'ssa mayā paccakkhato na diṭṭhapubbo, parapattiyena pana hutvā tassa mayā vadho āṇatto, tena kāraṇena socāmīti". Atha naṃ sā "sace te deva so paccatthiko jāto taṃ ghātento kiṃ socasi, paccatthikaṃ nāma puttam pi ghātetvā attano va sotthibhāvo kātabbo, mā cintayitthā" 'ti assāsesi. So tassā vacanena paṭiladdhassāso niddaṃ okkami. Tasmiṃ khaṇe koleyyako piṅgalasunakho taṃ kathaṃ sutvā "sve mayā attano balena tassa jīvitadānaṃ dātuṃ vaṭṭatīti" cintetvā punadivase pāto va pāsādā oruyha mahādvāraṃ āgantvā ummāre sīsaṃ katvā M-assa āgamanamaggaṃ olokento nipajji. Te khaggahatthāpi amaccā pāto va āgantvā anantaradvāre aṭṭhaṃsu. Bo. pi velaṃ sallakkhetvā uyyānā nikkhamma rājadvāraṃ āgacchi, atha naṃ sunakho disvā mukhaṃ vivaritvā catasso dāṭhā dassetvā "kiṃ bhante Jambudīpatale aññattha bhikkhaṃ na labhasi, amhākaṃ rājā tava māraṇatthāya pañcāmacce khaggahatthe antaradvāre ṭhapesi, mā tvaṃ nalāṭena maccuṃ gahetvā āgami, sīghaṃ pakkamā" 'ti mahāsaddena viravi.
So sabbarudaññutāya tam atthaṃ ñatvā tato nivattitvā uyyānaṃ gantvā pakkamanatthāya parikkhāre ādiyi.


[page 232]
232 XVIII. Paṇṇāsanipāta.
[... content straddling page break has been moved to the page above ...] Rājāpi sīhapañjare ṭhito taṃ āgacchantañ c'; adisvā "sace ayaṃ mama paccatthiko uyyānaṃ gantvā balaṃ sannipātetvā kammasajjo bhavissati no ce attano parikkhāre gahetvā gamanasajjo bhavissati, jānissāmi tāv'; assa kiriyan" ti uyyānaṃ gantvā M-aṃ attano parikkhāre ādāya "gamissāmīti" paṇṇasālato nikkhamantaṃ caṃkamanakoṭiyaṃ disvā vanditvā ekamantaṃ ṭhito paṭhamaṃ g. ā.:

  Ja_XVIII.3(=528).1: Kin nu daṇḍaṃ kim ajinaṃ kiṃ chattaṃ kiṃ upāhanaṃ
                    kiṃ aṃkusañ ca pattañ ca saṃghāṭiñ cāpi brāhmaṇa
                    taramānarūpo gaṇhāsi kin nu patthayase disan ti. || Ja_XVIII:124 ||


     Tass'; attho: bhante, pubbe tvaṃ amhākaṃ gharaṃ āgacchanto daṇḍādīni gaṇhāsi, ajja pana kena kāraṇena daṇḍañ ca ajinañ ca chattupāhanañ ca mattikapasibbakolambanaṃ aṃkusañ ca mattikapattañ ca saṃghāṭiñ cā 'ti sabbe p'; ime parikkhāre taramāno gaṇhāsi, kataran nu disaṃ patthesi, kattha gantukāmo sīti pucchi.
     Taṃ sutvā M. "ayaṃ attanā katakammaṃ na jānātīti maññe ti, jānāpessāmi nan" ti dve gāthā abhāsi:

  Ja_XVIII.3(=528).2: Dvādas'; etāni vassāni vusitāni tav'; antike,
                    nābhijānāmi sonena piṅgalena abhinikūjitaṃ. || Ja_XVIII:125 ||


  Ja_XVIII.3(=528).3: Sv-āyaṃ ditto va nadati sukkadāṭhaṃ vidaṃsayaṃ
                    tava sutvā sabhariyassa vītasaddhassa mam patīti. || Ja_XVIII:126 ||


     Tattha abhinikūjitan ti etena tava sunakhena evaṃ mahāviravena viravitaṃ na jānāmi, ditto vā 'ti dappito viya, sabhāriyassā 'ti tava sabhariyassa mama māraṇatthāya pañcannaṃ amaccānaṃ āṇattabhāvaṃ kathentassa sutvā tvaṃ kiṃ aññattha bhikkhaṃ na labhasi rañño te vadho āṇatto idha māgacchīti ditto va nadatīti, vītasaddhassa mampatīti mam'; antare vigatasaddhassa tava vacanaṃ sutvā evam nadatīti ā.
     Tato rājā attano dosaṃ sampaṭicchitvā khamāpento catutthaṃ g. ā.:


[page 233]
3. Mahābodhijātaka. (528.) 233

  Ja_XVIII.3(=528).4: Ahu esa kato doso yathā bhāsasi brāhmaṇa,
                    esa bhiyyo pasīdāmi, vasa brāhmaṇa mā gamā 'ti. || Ja_XVIII:127 ||


     Tattha bhiyyo ti sabbaṃ etaṃ mayā āṇattaṃ ayaṃ me doso esa panāhaṃ idāni adhikataraṃ tava pasīdāmi idh'; eva vasa mā aññattha gamā ti.
     Taṃ sutvā M. "mahārāja paṇḍitā nāma tādisena parapattiyena apaccakkhakārinā saddhiṃ na vasantīti" vatvā tassa anācāraṃ pakāsento ā.:

  Ja_XVIII.3(=528).5: Sabbaseto pure āsi, tato pi sabalo ahu,
                    sabbalohitako dāni, kālo pakkamituṃ mama. || Ja_XVIII:128 ||


  Ja_XVIII.3(=528).6: Abbhantaraṃ pure āsi tato majjhe tato bahi,
                    purā niddhamanā hoti sayam eva cajām'; ahaṃ. || Ja_XVIII:129 ||


  Ja_XVIII.3(=528).7: Vītasaddhaṃ na seveyya udapānaṃ v'; anodakaṃ,
                    sace pi naṃ anukhaṇe vāri kaddamagandhikaṃ. || Ja_XVIII:130 ||


  Ja_XVIII.3(=528).8: Pasannam eva seveyya appasannaṃ vivajjaye,
                    pasannaṃ payirupāseyya rahadaṃ va udakatthiko. || Ja_XVIII:131 ||


  Ja_XVIII.3(=528).9: Bhaje bhajantaṃ purisaṃ abhajantaṃ na bhājaye,
                    asappurisadhammo so yo bhajantaṃ na bhājati. || Ja_XVIII:132 ||


  Ja_XVIII.3(=528).10: Yo bhajantaṃ na bhajati sevamānaṃ na sevati
                    sa ve manussapāpiṭṭho migo sākhassito yathā. || Ja_XVIII:133 ||


  Ja_XVIII.3(=528).11: Accābhikkhaṇasaṃsaggā asamosaraṇena ca
                    etena mittā jīranti akāle yācanāya ca. || Ja_XVIII:134 ||


  Ja_XVIII.3(=528).12: Tasmā nābhikkhaṇaṃ gacche na ca gacche cirāciraṃ
                    kālena yācaṃ yāceyya evaṃ mittā na jīrare. || Ja_XVIII:135 ||


  Ja_XVIII.3(=528).13: Aticiraṃnivāsena piyo bhavati appiyo, (IV 217|18)
                    āmanta kho taṃ gacchāma purā te homa appiyā ti. || Ja_XVIII:136 ||


     Tattha sabbaseto ti mahārāja paṭhamaṃ eva tava nivesane mama odano sabbaseto ahosi, yaṃ tvaṃ bhuñjasi tam eva maṃ dāpesīti attho, tato ti tato pacchā paribhedakānaṃ vacanaṃ gahetvā tava mayi virattakāle missakodano jāto, idānīti idāni sabbalohitako jāto, kālo ti aññāṇassa kho tava santikā idāni mama pakkamituṃ kālo, abbhantaran ti paṭhamaṃ mama.


[page 234]
234 XVIII. Paṇṇāsanipāta.
abbhantaraṃ āsi alaṃkatamahātalaṃ ussitasetacchatte rājapallaṃke yeva maṃ nisīdāpesuṃ, majjhe ti sopānamatthake, purā niddhamanā hotīti yāva gīvāya gahetvā nikkaḍḍhanā na hoti, anukhaṇe ti sace pi anūdakaṃ udapānaṃ patto puriso udakaṃ apassanto kalalaṃ viyūhitvā anukhaṇeyya tathāpi taṃ vāri kaddamagandhiyaṃ bhaveyya amanuññatāya na piveyya, tath'; eva vītasaddhaṃ payirupāsantena laddhapaccayāpi parittā c'; eva lūkhā ca amanuññā aparibhogārahā ti attho, pasannan ti patiṭṭhitasaddhaṃ, rahadan ti gambhīraṃ mahārahadaṃ, bhajantan ti attānaṃ bhajantam eva bhajeyya, abhajantan 'ti paccatthikaṃ, na bhājaye ti na bhajeyya, na bhājatīti yo puriso attānaṃ bhajantaṃ hitacittaṃ puggalaṃ na bhajati so asappurisadhammo nāmā 'ti, manussapāpiṭṭho ti manussalāmako patikiṭṭho sabbapacchimako, sākhassito ti makkaṭo, accābikkhaṇasaṃsaggā ti ativiya abhiṇhasaṃsaggena, akāle ti ayuttāppattakāle parassa piyabhaṇḍaṃ yācanāya mittā jīranti nāma, tvam pi aticiranivāsena mayi mettiṃ bhindi, tasmā ti yasmā accābhikkhaṇasaṃsaggena asamosaraṇena ca mittā jīranti tasmā, cirāciran ti cirakālaṃ vītināmetvā ciraṃ na gaccheyya na upasaṃkameyya, yācan ti yācitabbabhaṇḍakaṃ yuttakālena yāceyya, na jīrare ti evaṃ mittā na jīranti, purā te homā ti yāva tava appiyā na homa tāva āmantetvā evaṃ gacchāmā 'ti.
     Rājā āha:

  Ja_XVIII.3(=528).14: Evañ ce yācamānānaṃ añjaliṃ nāvabujjhasi
                    parivārakānaṃ sattānaṃ vacanaṃ na karosi no
                    evan taṃ abhiyācāma puna kayirāsi pariyāyan ti. || Ja_XVIII:137 ||


     Tattha nāvabujjhasīti sace bhante imaṃ yācantena mayā kataañjaliṃ na jānāsi, na patigaṇhāsīti attho, pariyāyan ti puna idhāgamanāya ekaṃ vāraṃ kāreyyāsīti yācati.
     Bodhisatto āha:

  Ja_XVIII.3(=528).15: Evañ ce no viharataṃ antarāyo na hessati
                    tuyhaṃ cāpi mahārāja mayhañ ca raṭṭhavaddhana
                    app-eva nāma passema ahorattānam accaye ti. || Ja_XVIII:138 ||


     Tattha evañce no ti sace mahārāja evaṃ nānā hutvā viharantānaṃ amhākaṃ antarāyo na hessati, tuyhañcā 'ti sace tuyhaṃ vā mayhaṃ vā jīvitaṃ pavattissatīti dīpeti, passemā 'ti api nāma passeyyāma.


[page 235]
3. Mahābodhijātaka. (528.) 235
     Evaṃ vatvā M. rañño dh. desetvā "appamatto hohi mahārājā" 'ti vatvā uyyānā nikkhamitvā ekasmiṃ sabhāgaṭṭhāne bhikkhāya caritvā Bārāṇasito nikkhamma anupubbena Himavantokāsam eva gantvā kiñci kālaṃ vasitvā puna otaritvā ekaṃ paccantagāmaṃ nissāya araññe vihāsi. Tassa pana {gatakālato} paṭṭhāya te amaccā puna vinicchaye nisīditvā vilopaṃ karontā cintayiṃsu: "sace Mahābodhiparibbājako punāgamissati jīvitaṃ no n'; atthi, kin nu khv-assa anāgamanakāraṇaṃ kareyyāmā" 'ti. Atha nesaṃ etad ahosi: "ime sattā paṭibaddhaṭṭhānaṃ nāma jahituṃ na sakkonti, kin nu khvassa idha paṭibaddhaṭṭhānan" ti, tato "rañño aggamahesīti" ñatvā "ṭhānaṃ kho pan'; etaṃ vijjati yaṃ so imaṃ nissāya āgaccheyya, paṭigacc'; eva naṃ mārāpessāmā" 'ti te rājānaṃ etad avocuṃ: "deva ime divase nagare ekā kathā suyyatīti".
"Kiṃkathā nāmā" 'ti. "Mahābodhiparibbājako ca devī ca aññamaññaṃ sāsanapaṭisāsanaṃ pesessantīti". "Kin ti katvā" 'ti. "Tena kira deviyā pesitaṃ: ‘sakkhasi nu kho attano balena rājānaṃ mārāpetvā mama setacchattaṃ dātun'; ti, tāya pi 'ssa pesitaṃ: ‘rañño māraṇan nāma mama bhāro, khippaṃ āgacchatū'; 'ti". Rājā tesaṃ punappuna kathentānaṃ saddahitvā "idāni kiṃ kātabban" ti pucchitvā "deviṃ māretuṃ vaṭṭatīti" vutte anupaparikkhitvā va "tena hi taṃ tumhe māretvā khaṇḍākhaṇḍiyaṃ chinditvā vaccakūpe khipathā" 'ti ā. Te tathā kariṃsu, tassā māritabhāvo sakalanagare pākaṭo ahosi. Ath'; assā cattāro puttā "iminā no niraparādhā mātā māritā" ti rañño paccatthikā ahesuṃ. Rājā mahābhayappatto ahosi. M. Paramparāya taṃ pavattiṃ sutvā cintesi: "ṭhāpetvā maṃ añño kumāre saññāpetvā pitaraṃ khamāpetuṃ samattho nāma n'; atthi, rañño ca jīvitaṃ dassāmi kumāre ca pāpato mocessamīti" so punadivase paccantagāmaṃ pavisitvā manussehi dinnaṃ makkaṭamaṃsaṃ khāditvā tassa cammaṃ yācitvā assamapāde sukkhāpetvā niggandhaṃ katvā nivāsesi pi pārupīti pi aṃse ṭhapesi,


[page 236]
236 XVIII. Paṇṇāsanipāta.
[... content straddling page break has been moved to the page above ...] kiṃkāraṇā: "bahūpakāro me" ti vacanatthāya. So taṃ cammaṃ ādāya anupubbena Bārāṇasiṃ gantvā kumāre upasaṃkamitvā "pitu ghātakammam nāma dāruṇaṃ, taṃ vo na kātabban ti, ajarāmaro satto nāma n'; atthi, ahaṃ tumhe aññamaññaṃ samagge karissāmīti c'; eva āgato, tumhe mayā pahitasāsanena āgaccheyyāthā" 'ti kumāre ovaditvā antonagare uyyānaṃ pavisitvā makkaṭacammaṃ attharitvā silāpaṭṭe nisīdi.
Atha naṃ uyyānapālo disvā vegena gantvā rañño ārocesi.
Rājā sutvā va sañjātasomanasso te amacce ādāya tattha gantvā M-aṃ vanditvā nisīditvā paṭisanthāraṃ kātuṃ ārabhi.
M. tena saddhiṃ asammoditvā makkaṭacammam eva parimajji.
Atha naṃ evam āha: "bhante, tumhe maṃ apaṭṭhapetvā makkaṭacammam eva parimajjatha, kiṃ vo idaṃ mayā bahūpakārataran" ti. "Āma mahārāja, bahūpakāro me esa vānaro, ahaṃ imassa piṭṭhe nisīditvā vicariṃ, ayaṃ me pānīyaghaṭaṃ āhari vasanaṭṭhānam sammajji abhisamācārikavattapaṭivattaṃ me akāsi, ahaṃ pana attano dubbalacittatāya assa maṃsaṃ khāditvā cammaṃ sukkhāpetvā attharitvā nisīdāmi c'; eva nipajjāmi ca, evaṃ bahūpakāro esa mayhan" ti. Iti so tesaṃ vādabhindanatthāya vānaracamme vānaravohāraṃ āropetvā taṃ pariyāyaṃ sandhāya imaṃ kathaṃ kathesi. So hi tattha nivatthapubbattā "piṭṭhe nisīditvā vicarin" ti ā., taṃ aṃse katvā pānīyaghaṭaṃ āhaṭapubbattā "pānīyaghaṭaṃ āharatīti" ā., tena cammena bhūmiyā sammaṭṭhapubbattā "vasanaṭṭhānaṃ sammajjatīti" ā., nipannakāle tena cammena piṭṭhiyā akkantakāle pādānaṃ puṭṭhapubbattā "vattapaṭivattakkam me akāsīti" ā., chātakāle pana tassa maṃsaṃ labhitvā khāditattā "ahaṃ pana attano dubbalacittatāy'; assa maṃsaṃ khādin" ti ā.

[page 237]
3. Mahābodhijātaka. (528.) 237
[... content straddling page break has been moved to the page above ...] Taṃ sutvā te amaccā "pāṇātipāto tena kato" ti saññāya "passatha bho pabbajitassa kammaṃ: makkaṭaṃ kira māretvā maṃsaṃ khāditvā cammaṃ gahetvā vicaratīti" pāṇiṃ paharitvā parihāsam akaṃsu. M. te tathā karonte disvā "ime attano vādabhedanatthāya mama cammaṃ gahetvā āgatabhāvaṃ na jānanti, na jānāpessāmi te" ti ahetukavādiṃ tāva āmantetvā pucchi: "āvuso tvaṃ kasmā paribhāsasīti". "Mittadūbhikammassa c'; eva pāṇātipātassa ca katattā" ti. Tato M. "yo pana tava c'; eva diṭṭhiyā ca te saddahitvā evaṃ kareyya tena kiṃ dukkatan" ti tassa vādaṃ bhindanto ā.:

  Ja_XVIII.3(=528).16: Udīraṇā ce saṃgatyā bhāvāya-m-anuvattati
                    akāmā akaraṇīyaṃ vā karaṇīyaṃ vāpi kubbati
                    akāmakaraṇīyasmiṃ kuv-idha pāpena lippati. || Ja_XVIII:139 ||


  Ja_XVIII.3(=528).17: So ce attho ca dhammo ca kalyāṇo na pāpako
                    bhoto ce vacanaṃ saccaṃ suhato vānaro mayā. || Ja_XVIII:140 ||


  Ja_XVIII.3(=528).18: Attano ce hi vādassa aparādhaṃ vijāniya
                    na maṃ tvaṃ garakeyyāsi, bhoto vādo hi tādiso ti. || Ja_XVIII:141 ||


     Tattha udīraṇā ti kathā, saṃgatyā 'ti saṃgatiyā, channaṃ abhijātīnaṃ taṃ taṃ abhijātiṃ upagamanena, bhāvāyamanuvattatīti bhāvena anuvattatīti karaṇatthe sampadānaṃ, akāmā ti akāmena anicchāya, akaraṇīyaṃ vā karaṇīyaṃ vā ti akattabbaṃ pāpaṃ vā kattabbaṃ kusalaṃ vā, kubbatīti karoti, kuvidhā 'ti ko idha, i. v. h.: tvaṃ ahetukavādi n'; atthi hetu n'; atthi paccayo sattānaṃ saṃkilesāyā 'ti ādi diṭṭhiko: ayaṃ loko saṃgatiyā c'; eva sabhāvena ca anuvattati pariṇamati tattha sukhaṃ dukkhaṃ paṭisaṃvedeti akāmako pāpakaṃ vā puññaṃ vā karotīti vadasi, ayaṃ tava udīraṇā sace tathā evaṃ sante akāmakaraṇīyasmiṃ attano va dhammatāya pavattamāne pāpe ko idha satto pāpena lippati, sace hi attanā akatena pi lippati na koci na lippeyyā 'ti, so ce ti so ahetukavādasaṃkhāto tava bhāsitattho ca atthajotako dhammo ca kalyāṇo ce na pāpako ahetuappaccayā sattā saṃkilissantīti vodayantīti sukhadukkhaṃ paṭisaṃvediyantīti idaṃ bhoto vacanaṃ saccaṃ ce suhato vānaro mayā,


[page 238]
238 XVIII. Paṇṇāsanipāta.
[... content straddling page break has been moved to the page above ...] ko ettha mama doso ti attho, vijāniyā 'ti sace hi tvaṃ attano vādassa aparādhaṃ jāneyyāsi na maṃ garaheyyāsi, kiṃkāraṇā: bhoto vādo hi tādiso, tasmā ayaṃ mama vādaṃ karotīti maṃ pasaṃseyyāsi, attano pana vādaṃ ajānanto maṃ garahatīti.
     Evaṃ M. taṃ niggaṇhitvā appaṭibhānaṃ akāsi. So pi rājā parisati maṃkubhūto pattakkhandho nisīdi. M. pi tassa vādaṃ bhinditvā issarakāraṇavādiṃ āmantetvā "tvaṃ āvuso maṃ kasmā paribhāsasi yadi issaranimmānavādaṃ sārato paccesīti" vatvā ā.:

  Ja_XVIII.3(=528).19: Issaro sabbalokassa sace kappeti jīvitaṃ
                    iddhivyasanabhāvañ ca kammaṃ kalyāṇapāpakaṃ
                    niddesakārī puriso issaro tena lippati. || Ja_XVIII:142 ||


  Ja_XVIII.3(=528).20: So ce attho ca dhammo ca kalyāṇo na ca pāpako
                    bhoto ce vacanaṃ saccaṃ suhato vānaro mayā. || Ja_XVIII:143 ||


  Ja_XVIII.3(=528).21: Attano ce hi vādassa aparādhaṃ vijāniya
                    na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso ti. || Ja_XVIII:144 ||


     Tattha kappeti jīvitan ti sace Brahmā vā añño vā koci issaro tvaṃ kasiyā jīva tvaṃ gorakkhenā 'ti evaṃ sabbalokassa jīvitaṃ saṃvidahati vicāreti iddhivyasanabhāyañcā 'ti issariyādibhedā iddhiyo ca ñātivināsādikaṃ vyasanabhāvañ ca sesañ ca kalyāṇapāpaṃ kammaṃ yadi issaro va kappeti karoti, niddesakārīti yadi tassa niddesaṃ āṇattim eva yo koci puriso karoti evaṃ sante yo koci pāpakaṃ karoti tassa issarena katattā issaro va tena pāpena lippati, sesaṃ purimanayen'; eva veditabbaṃ, yathā ca idha evaṃ sabbattha.
     Iti so ambato va muggaraṃ gahetvā ambaṃ pātento viya issarakāraṇen'; eva issarakāraṇavādaṃ bhinditvā pubbekatavādiṃ āmantetvā "tvaṃ āvuso maṃ kiṃ {paribhāsasi} yadi pubbekatavādaṃ saccaṃ maññasīti" vatvā ā.:

  Ja_XVIII.3(=528).22: Sace pubbekatahetu sukhadukkhaṃ nigacchati
                    porāṇakaṃ kataṃ pāpaṃ tam eso muccate iṇaṃ,
                    porāṇakam iṇamokkho, kuvidha pāpena lippati. || Ja_XVIII:145 ||




[page 239]
3. Mahābodhijātaka. (528.) 239

  Ja_XVIII.3(=528).23: So ce attho ca dhammo ca kalyāṇo na ca pāpako
                    bhoto ce vacanaṃ saccaṃ suhato vānaro mayā. || Ja_XVIII:146 ||


  Ja_XVIII.3(=528).24: Attano ce hi vādassa aparādhaṃ vijāniya
                    na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso ti. || Ja_XVIII:147 ||


     Tattha pubbekatahetū 'ti pubbakatahetu purimabhave katakammaṃ kāraṇen'; eva, tameso muccate iṇan ti yo vadhabandhanādīhi dukkhaṃ pāpuṇāti yadi so yaṃ tena porāṇakaṃ kataṃ pāpaṃ taṃ idāni iṇaṃ muccati evaṃ sante mamāpi esa porāṇakaiṇamokkho, anena hi makkaṭena pubbe paribbājakena hutvā ahaṃ makkaṭo samāno hutvā khādito bhavissāmi, sv-āyaṃ idha makkaṭattaṃ patto mayā paribbājakattaṃ pattena māretvā khādito bhavissati, ko idha pāpena lippatīti.
     Iti so tassāpi vādaṃ bhinditvā ucchedavādiṃ abhimukhaṃ katvā "tvaṃ āvuso n'; atthi dinnan ti ādīni vatvā idh'; eva sattā ucchijjanti paralokaṃ gacchantā nāma n'; atthīti maññamāno kasmā maṃ paribhāsasīti" santajjetvā ā.:

  Ja_XVIII.3(=528).25: Catunnaṃ yev'; upādāya rūpaṃ sambhoti pāṇinam
                    yato ca rūpaṃ sambhoti tatth'; eva anupagacchati. || Ja_XVIII:148 ||


  Ja_XVIII.3(=528).26: Idh'; eva jīvati jīvo pecca pecca vinassati,
                    ucchijjati ayaṃ loko ye bālā ye ca paṇḍitā,
                    ucchijjamāne lokasmiṃ kuvidha pāpena lippati. || Ja_XVIII:149 ||


  Ja_XVIII.3(=528).27: So ce attho ca dhammo ca kalyāṇo na ca pāpako
                    bhoto ce vacanaṃ saccam suhato vānaro mayā. || Ja_XVIII:150 ||


  Ja_XVIII.3(=528).28: Attano ce hi vādassa aparādhaṃ vijāniya
                    na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso ti. || Ja_XVIII:151 ||


     Tattha catunnan ti paṭhaviādīnaṃ bhūtānaṃ, rūpan ti rūpakkhandho, tatthevā 'ti yato taṃ rūpaṃ sambhoti nirujjhanakāle tatth'; eva gacchati, imināssa catumahābhūtiko hi ayaṃ puriso yadā kālaṃ karoti paṭhavi paṭhavikāyaṃ anupeti anupagacchati āpo tejo vāyo vāyokāyaṃ anupeti anupagacchati ākāsaṃ indriyāni saṃkamanti āsandipañcamā purisā mataṃ ādāya gacchanti yāva āḷāhanā pādāni paññāyanti kāpotakāni aṭṭhīni bhavanti bhasmantāhūtiyo dattupaññattaṃ yadidaṃ dānaṃ tesaṃ tucchā musāvilāpo ye keci atthikavādaṃ vadanti bālā ca paṇḍitā ca kāyassa bhedā ucchijjanti vinassanti na honti param maraṇā ti imaṃ diṭṭhiṃ patiṭṭhapeti,


[page 240]
240 XVIII. Paṇṇāsanipāta.
[... content straddling page break has been moved to the page above ...] idhevā 'ti imasmiṃ yeva loke jīvo jīvati, pecca pecca vinassatīti paraloke nibbattasatto gativasena idha anāgantvā tatth'; eva paraloke vinassati ucchijjati, evaṃ ucchijjamāne lokasmiṃ ko idha pāpena lippati.
     Iti so tassa pi vādaṃ bhinditvā khattavijjavādiṃ āmantetvā "tvaṃ āvuso ‘mātāpitaro māretvā attano attho kātabbo'; ti imaṃ laddhiṃ ukkhipitvā caranto kasmā maṃ paribhāsasīti" vatvā ā.:

  Ja_XVIII.3(=528).29: Āhu khattavidhā loke bālā paṇḍitamānino:
                    mātaraṃ pitaraṃ haññe atho jeṭṭham pi bhātaraṃ
                    haneyya putte ca dāre ca attho ce tādiso siyā ti. || Ja_XVIII:152 ||


     Tattha khattavidhā ti khattavijjā, ayam eva vā pāṭho, khattavijjācariyānaṃ etaṃ nāmaṃ, bālā paṇḍitamānino ti bālā samānāpi paṇḍitā mayaṃ attano paṇḍitabhāvaṃ pakāsemā 'ti maññamānā paṇḍitamānino hutvā evam āhu, attho ce ti sace attano tathārūpo koci attho siyā na kiñci parivajjeyya sabbaṃ haneyya vā 'ti vadanti, tvam pi tesaṃ aññataro ti.
     Evam tassa pi laddhiṃ patiṭṭhāpetvā attano laddhiṃ pakāsento ā.:

  Ja_XVIII.3(=528).30: Yassa rukkhassa chāyāya nisīdeyya sayeyya vā
                    na tassa sākhaṃ bhañjeyya, mittadūbhī hi pāpako. || Ja_XVIII:153 ||


  Ja_XVIII.3(=528).31: Atha atthe samuppanne samūlam api abbahe,
                    attho me sambalenā 'ti suhato vānaro mayā. || Ja_XVIII:154 ||


  Ja_XVIII.3(=528).32: So ce attho ca dhammo ca kalyāṇo na ca pāpako
                    bhoto ce vacanaṃ saccaṃ suhato vānaro mayā. || Ja_XVIII:155 ||


  Ja_XVIII.3(=528).33: Attano ce hi vādassa aparādhaṃ vijāniya
                    na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso ti. || Ja_XVIII:156 ||


     Tattha, ambho khattavidha, amhākaṃ pana ācariyā evaṃ vaṇṇayanti:
attanā paribhuttachāyassa rukkhassa pi sākhaṃ vā paṇṇaṃ vā na bhañjeyya,


[page 241]
3. Mahābodhijātako. (528.) 241
kiṃkāraṇā: mittadūbho hi pāpako, tvaṃ pana evaṃ vadesi: atha atthe samuppanne samūlam api abbahe ti, mama ca pātheyyena attho ahosi, tasmā sace p'; esa mayā hato tathāpi attho me sambalenā 'ti 'ti suhato vānaro mayā ti.
     Evaṃ so tassāpi vādaṃ bhinditvā pañcasu pi tesu nippabhesu nippaṭibhānesu rājānaṃ āmantetvā "mahārāja, tvaṃ ime pañca raṭṭhavilopake mahācore gahetvā vicarasi, aho si bālo, evarūpānaṃ pi saṃsaggena puriso diṭṭhadhammikam pi samparāyikam pi mahādukkhaṃ pāpuṇeyya" 'ti vatvā rañño dh. desento ā.:

  Ja_XVIII.3(=528).34: Ahetuvādo puriso yo ca issarakuttiko
                    pubbekatī ca ucchedī yo ca khattavidho naro. || Ja_XVIII:157 ||


  Ja_XVIII.3(=528).35: Ete asappurisā loke bālā paṇḍitamānino,
                    kareyya tādiso pāpaṃ atho aññam pi kāraye,
                    asappurisasaṃsaggo dukkhanto kaṭukudrayo ti. || Ja_XVIII:158 ||


     Tattha tādiso ti mahārāja yādisā ete pañca diṭṭhigatikā tādiso puriso sayam pi pāpaṃ kareyya yo c'; assa vacanaṃ suṇāti taṃ aññaṃ pi kāraye, dukkhanto ti evarūpehi asappurisehi saddhiṃ saṃsaggo idhaloke pi paraloke pi dukkhanto kaṭukudrayo va hoti, imassa pan'; atthassa pakāsanatthaṃ ‘yāni kānici bhikkhave bhayāni uppajjanti sabbāni tāni bālato'; ti suttaṃ āharitabbaṃ, Godhajātaka-Sañjīvajātaka-Akittijātakādīhi pi cāyam attho dīpetabbo.
     Idāni opammadassanavasena dhammadesanaṃ vaḍḍhento ā.:

  Ja_XVIII.3(=528).36: Urabbharūpena vak'; āsu pubbe
                    asaṃkito ajayūthaṃ upeti,
                    hantvā urāṇiṃ ajiyaṃ ajañ ca
                    citrāsayitvā yenakāmaṃ paleti. || Ja_XVIII:159 ||


  Ja_XVIII.3(=528).37: Tathāvidh'; eke samaṇabrāhmaṇāse
                    chadanaṃ katvā vañcayantī manusse
                    anāsakā thaṇḍilaseyyakā ca,
                    rajojallaṃ ukkuṭikappadhānam



[page 242]
242 XVIII. Paṇṇāsanipāta.
                    pariyāyabhattañ ca apānakattaṃ
                    pāpācarā arahanto vadānā. || Ja_XVIII:160 ||


  Ja_XVIII.3(=528).38: Ete asappurisā loke bālā paṇḍitamānino,
                    kareyya tādiso pāpaṃ atho aññam pi kāraye,
                    asappurisasaṃsaggo dukkhanto kaṭukudrayo. || Ja_XVIII:161 ||


  Ja_XVIII.3(=528).39: Y'; āhu n'; atthi viriyan ti hetuñ ca apavadanti
                    [ye] parakāraṃ attakārañ [ca]
                    ye tucchaṃ samavaṇṇayuṃ, || Ja_XVIII:162 ||


  Ja_XVIII.3(=528).40: Ete asappurisā loke bālā paṇḍitamānino,
                    {kareyya} tādiso pāpaṃ atho aññam pi kāraye,
                    asappurisasaṃsaggo dukkhanto kaṭukudrayo. || Ja_XVIII:163 ||


  Ja_XVIII.3(=528).41: Sace hi viriyaṃ nāssa kammaṃ kalyāṇapāpakaṃ
                    na bhare vaḍḍhakiṃ rājā na pi yantāni kāraye. || Ja_XVIII:164 ||


  Ja_XVIII.3(=528).42: Yasmā ca viriyaṃ atthi kammaṃ kalyāṇapāpakaṃ
                    tasmā yantāni kārenti rājā bharati vaḍḍhakiṃ. || Ja_XVIII:165 ||


  Ja_XVIII.3(=528).43: Yadi vassasataṃ devo na vasse na himaṃ pate
                    ucchijjeyya ayaṃ loko vinasseyya ayaṃ pajā. || Ja_XVIII:166 ||


  Ja_XVIII.3(=528).44: Yasmā ca vassatī devo himaṃ cānuphusīyati
                    tasmā sassāni paccanti raṭṭhañ ca pallate ciraṃ. || Ja_XVIII:167 ||


  Ja_XVIII.3(=528).45: Gavañ ce taramānānaṃ jimhaṃ gacchati puṅgavo (supra 222|21)
                    sabbā tā jimhaṃ gacchanti nette jimhagate sati. || Ja_XVIII:168 ||


  Ja_XVIII.3(=528).46: Evam evaṃ manussesu yo hoti seṭṭhasammato
                    so ce adhammaṃ carati pag eva itarā pajā,
                    sabbaṃ raṭṭhaṃ dukkhaṃ seti rājā ce hoti adhammako. || Ja_XVIII:169 ||


  Ja_XVIII.3(=528).47: Gavañ ce taramānānaṃ ujuṃ gacchati puṅgavo
                    sabbā tā ujuṃ gacchanti nette ujugate sati. || Ja_XVIII:170 ||


  Ja_XVIII.3(=528).48: Evam evaṃ manussesu yo hoti seṭṭhasammato
                    so ce pi dhammaṃ carati pag eva itarā pajā,
                    sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammiko. || Ja_XVIII:171 ||


  Ja_XVIII.3(=528).49: Mahārukkhassa phalino āmaṃ chindati yo phalaṃ
                    rasaṃ c'; assa na jānāti bījaṃ c'; assa vinassati. || Ja_XVIII:172 ||



[page 243]
3. Mahābodhijātaka. (528.) 243

  Ja_XVIII.3(=528).50: Mahārukkhūpamaṃ raṭṭhaṃ adhammena yo pasāsati
                    rasañ c'; assa na jānāti raṭṭhañ c'; assa vinassati. || Ja_XVIII:173 ||


  Ja_XVIII.3(=528).51: Mahārukkhassa phalino pakkaṃ chindati yo phalaṃ
                    rasañ c'; assa vijānāti bījaṃ c'; assa na nassati. || Ja_XVIII:174 ||


  Ja_XVIII.3(=528).52: Mahārukkhūpamaṃ raṭṭhaṃ dhammena yo pasāsati
                    rasañ c'; assa vijānāti raṭṭhañ c'; assa na nassati. || Ja_XVIII:175 ||


  Ja_XVIII.3(=528).53: Yo ca rājā janapadaṃ adhammena pasāsati
                    sabbosadhīhi so rājā viruddho hoti khattiyo. || Ja_XVIII:176 ||


  Ja_XVIII.3(=528).54: Tath'; eva negame hiṃsaṃ ye yuttā kayavikkaye
                    ojadānabalīkare sa kosena virujjhati. || Ja_XVIII:177 ||


  Ja_XVIII.3(=528).55: Pahāravarakhettaññū saṃgāme katanissame
                    ussite hiṃsayaṃ rājā sa balena virujjhati. || Ja_XVIII:178 ||


  Ja_XVIII.3(=528).56: Tath'; eva isayo hiṃsaṃ saññate brahmacārayo
                    adhammacārī khattiyo so saggena virujjhati. || Ja_XVIII:179 ||


  Ja_XVIII.3(=528).57: Yo ca rājā adhammaṭṭho bhariyaṃ hanti adūsikaṃ
                    luddaṃ pasavate ṭhānaṃ puttehi ca virujjhati. || Ja_XVIII:180 ||


  Ja_XVIII.3(=528).58: Dhammaṃ care janapade negamesu balesu ca
                    isayo ca na hiṃseyya puttadāre samañ care. || Ja_XVIII:181 ||


  Ja_XVIII.3(=528).59: Sa tādiso bhūmipati raṭṭhapālo akodhano
                    sāmante sampakampeti Indo va asurādhipo ti. || Ja_XVIII:182 ||


     Tattha vakāsu pubbe ti vako āsu pubbe, āsu 'ti nipātamattaṃ, i. v. h.: mahārāja, pubbe eko urabbharūpo vako ahosi, tassa naṅguṭṭhamattam eva dīghaṃ, taṃ pana so antarasatthimhi pakkhipitvā urabbharūpena asaṃkito ajayūthaṃ upeti, tattha urāṇikañ ca ajikañ ca ajañ ca hantvā yenakāmaṃ paleti, tathāvidheke ti tathāvidhā eke samaṇabrāhmaṇā pabbajjāliṅgena chadanaṃ katvā attānaṃ chādetvā madhuravacanā hitakāmā viya hutvā lokaṃ vañcenti, anāsakā ti ādi tesaṃ chādanaṃ dassanatthaṃ vuttaṃ, ekacce hi mayaṃ anāsakā na kiñci āharemā 'ti manusse vañcenti, apare mayaṃ thaṇḍilaseyyakā ti, aññesaṃ rajojallaṃ chādanaṃ, aññesaṃ ukkuṭikappadhānaṃ, te gacchantāpi uppatitvā ukkuṭikā gacchanti, aññesaṃ sattāhadasāhādivārabhojanasaṃkhātaṃ pariyāyabhattaṃ chadanaṃ,


[page 244]
244 XVIII. Paṇṇāsanipāta.
[... content straddling page break has been moved to the page above ...] apare apānakattā honti, mayaṃ pānīyaṃ na pivāmā 'ti vadanti, arahanto vadānā ti pāpacarā hutvāpi mayaṃ arahanto ti vadantā vicaranti, ete ti mahārāja ime vā pañca janā hontu aññe vā yāvanto diṭṭhigatikā nāma sabbe pi ete asappurisā, yāhū ti ye āhu ye vadanti, sace hi viriyaṃ nāssā 'ti mahārāja sace ñāṇasampannaṃ kāyikacetasikaṃ viriyaṃ na bhaveyya, nabhare ti evaṃ sante vaḍḍhakiṃ vā aññe vā kārake rājā na poseyya, na pi yantānīti na pi tehi sattabhūmikapāsādādīni yantāni kareyya, kiṃkāraṇā: viriyassa c'; eva kammassa ca abhāvā, ucchijjeyyā 'ti mahārāja yadi ettakaṃ kālaṃ n'; eva devo vasseyya na himaṃ pateyya atha kappuṭṭhānakālo viya ayaṃ loko ucchijjeyya, ucchedavādinā kathitaniyāmena pana ucchedo nāma n'; atthi, pallate ti pālayati, gavañce ti catasso gāthā rañño dhammadesanatthaṃ eva vuttā, tathā mahārukkhassā 'ti ādikā, tattha mahārukkhassā 'ti madhurāmbarukkhassa, adhammenā 'ti agatigamanena, rasañ ca na jānātīti adhammiko rājā raṭṭhassa rasaṃ ojaṃ na jānāti āyasampattiṃ na labhati, vinassatīti suññaṃ hoti, manussā gāmanigame chaḍḍetvā paccantaṃ pabbatavisamaṃ bhajanti, sabbāni āyamukhāni pacchijjanti, sabbosadhīhīti sabbehi mūlatacapaṇṇapupphaphalādīhi c'; eva sappinavanītādīhi ca osadhehi virujjhati, nāssa tāni sampajjanti, adhammikarañño hi paṭhavi nirojā hoti, tassā nirojatāya osadhānaṃ viriyaṃ na hoti, tāni rogaṃ vūpasametuṃ na sakkonti, iti so tehi viruddho nāma hoti, negame ti nigamavāsikuṭimbike, hiṃsan ti hiṃsanto pīḷanto, ye yuttā ti ye kayavikkaye yuttā āpaṇamukhathalapathavāṇijā te hiṃsanto, ojadānabalīkare ti tato tato bhaṇḍāharaṇasuṃkadānavasena ojadānaṃ c'; eva chabbhāgadasabhāgādibhedaṃ baliṃ ca karonte, sa kosenā 'ti so ete hiṃsanto adhammikarājā dhanadhaññā parihāyanto kosena virujjhati nāma, pahāravarakhettaññū ti imasmiṃ imasmiṃ ṭhāne vijjhituṃ vaṭṭatīti evaṃ pahāravarānaṃ khettaṃ jānante dhanuggahe, saṃgāme katanissame ti yuddhesu katakamme mahāyodhe, ussite ti uggate paññāte mahāmatte, hiṃsan ti evarūpe sayaṃ vā hiṃsanto parehi vā hiṃsāpento, balenā 'ti balakāyena, tathāvidhaṃ hi rājānaṃ ayaṃ bahūpakāre attano rajjadāyake pi hiṃsati kimaṅga pana amhe ti avasesāpi yodhā jahanti yeva, iti so balena viruddho nāma hoti, tatheva isayo hiṃsan ti yathā ca negamādayo tath'; eva esitaguṇe pabbajite akkosanapaharaṇādīhi hiṃsanto adhammacāriko rājā kāyassa bhedā apāyam eva upeti,


[page 245]
3. Mahābodhijātaka. (528.) 245
[... content straddling page break has been moved to the page above ...] sagge nibbattituṃ na sakkotīti saggena viruddho nāma hoti, bhariyaṃ hanti adūsikan ti attano bāhuchāyāya vaḍḍhitaṃ puttadhītāhi ca saṃvaḍḍhaṃ sīlavatībhariyaṃ mittapatirūpakānaṃ corānaṃ vacanaṃ gahetvā māreti, luddaṃ pasavate ṭhānan ti so attano nirayūpapattiṃ pasavati nipphādeti, puttehi cā 'ti imasmiṃ yeva attabhāve attano puttehi saddhiṃ virujjhatīti; evaṃ assa so tesaṃ pañcannaṃ janānaṃ kathaṃ gahetvā deviyā māritabhāvaṃ puttānaṃ viruddhabhāvaṃ sandhimukhe coraṃ cūlāya gaṇhanto viya kathesi, M-assa hi tesaṃ amaccānaṃ niggaṇhanañ ca dhammadesanañ ca deviyā tehi māritabhāvassa ca āvikaraṇatthañ ca tattha anupubbena kathaṃ āharitvā okāsaṃ katvā etaṃ atthaṃ kathesi; rājā tassa vacanaṃ sutvā attano aparādhaṃ jāni, atha naṃ M. ito paṭṭhāya mahārāja evarūpānaṃ pāpakānaṃ kathaṃ gahetvā mā puna evarūpam akāsīti vatvā ovadanto dhammañcare ti ā.
tattha dhammañcare ti mahārāja rājā nāma janapadaṃ adhammikena balinā apīḷento janapade dh. careyya, sāmike assāmike akaronto negamesu dh. careyya, aṭṭhāne akilamento balesu dh. careyya, vadhabandhanākkosaparibhāse pariharanto paccaye ca tesaṃ dento isayo na vihiṃseyya. dhītaro yuttaṭṭhāne patiṭṭhapento putte sippāni sikkhāpetvā sammā pariharanto bhariyaṃ issariyavossaggālaṃkāradānasammānanādīhi anuggaṇhanto puttadāre samañ careyyā 'ti. sa tādiso ti so tādiso rājā paveṇiṃ abhinditvā dhammena samena r. kārento rājāṇāya rājatejena sāmante sampakampeti tāseti caleti, Indo vā 'ti idaṃ opammatthaṃ vuttaṃ, yathā asure jetvā abhigaṇhitvā ṭhitakālato paṭṭhāya asurādhipo ti saṃkhaṃ gato Indo te attano sapattabhūte asure kampesi tathā kampetīti.
     Evaṃ M. rañño dh. desetvā cattaro pi kumāre pakkosāpetvā ovaditvā raññā katakammaṃ pakāsetvā "rājānaṃ khamāpethā" 'ti khamāpetvā "mahārāja, ito paṭṭhāya atuletvā paribhedakānaṃ kathaṃ gahetvā mā evarūpaṃ sāhasikakammaṃ akāsi, tumhe pi kumārā mā rañño dubbhitthā" 'ti sabbesaṃ ovādaṃ adāsi. Atha naṃ rājā ā.: "ahaṃ bhante tumhesu ca deviyā ca aparajjhanto ime nissāya etesaṃ kathaṃ gahetvā etaṃ pāpakammaṃ kariṃ, ime pañcāpi māremīti".


[page 246]
246 XVIII. Paṇṇāsanipāta.
[... content straddling page break has been moved to the page above ...] "Na labbhā mahārāja evaṃ kātun" ti. "Tena hi tesaṃ hatthapāde chedāpemīti". "Idam pi kātuṃ na labbhā" ti. Rājā "sādhu bhante" ti sampaticchitvā te sabbaharaṇe katvā pañcacūlākaraṇagaddūlabandhanagomayasiñcanehi avamānetvā raṭṭhā pabbājesi. Bo. pi tattha katipāhaṃ vasitvā "appamatto hohīti" rājānaṃ ovaditvā Himavantam eva gantvā jhānābhiññaṃ nibbattetvā yāvajīvaṃ Brahmavihāre bhāvetvā Brahmalokūpago ahosi.
     S. iḍ.ā. "na bhikkhave idān'; eva pubbe pi T. paññavā yeva paravādappamaddano yevā" 'ti vatvā j. s.: "Tadā pañca diṭṭhigatikā Purāṇakassapa-Makkhaligosāla-Pakudhakaccāna-AjitakesakambaliNigaṇṭhanāthaputtā ahesuṃ, piṅgalasunakho Ānando, Mahābodhiparibbājako aham evā" 'ti. Mahābodhijātakaṃ. Paṇṇāsanipātavaṇṇanā niṭṭhitā.


[page 247]
247
XIX. CHAṬṬHINIPĀTA.

                      1. Sonakajātaka.
     Kassa sutvā sataṃ dammīti. Idaṃ S.J.v. nekkhammapāramiṃ ā. k. Tadā hi Bh. dhammasabhāyaṃ nekkhammapāramiṃ vaṇṇetānaṃ bhikkhūnaṃ majjhe nisīditvā "na bhikkhave idān'; eva pubbe pi T. mahābhinikkhamanaṃ nikkhanto yevā" 'ti vatvā a. ā.:
     A. Rājagahe Magadharājā r. kāresi. Bo. tassa aggamahesiyā kucchismiṃ nibbatti, nāmagahaṇadivase c'; assa Arindamakumāro ti nāmaṃ kariṃsu. Tassa jātadivase yeva purohitassa pi putto jāyi, Sonakumāro ti 'ssa nāmaṃ kariṃsu.
Te ubho pi ekato vaḍḍhitvā vayappattā uttamarūpadharā, rūpena nibbisesā hutvā Takkasilaṃ gantvā uggahitasippā, tato nikkhamitvā "sabbasamayasippañ ca desacārittañ ca jānissāmā" 'ti anupubbena cārikaṃ carantā Bārāṇasiṃ patvā rājuyyāne vasitvā punadivase nagaraṃ pavisiṃsu. Taṃ divasañ ca ekacce manussā "brāhmaṇavācanakaṃ karissāmā" 'ti pāyāsaṃ paṭiyādetvā āsanāni paññāpetvā gacchantā te kumāre disvā gharaṃ pavesetvā paññattāsane nisīdāpesuṃ. Tattha B-assa paññattāsane suddhavatthaṃ atthaṭam ahosi Sonakassa rattakambalaṃ. So taṃ nimittaṃ disvā "ajja piyasahāyo Arindamakumāro Bārāṇasiyaṃ rājā bhavissati,


[page 248]
248 XIX. Chaṭṭhinipāta.
[... content straddling page break has been moved to the page above ...] mayhaṃ pana senāpatiṭṭhānaṃ dassatīti aññāsi. Te ubho pi katabhattakiccā uyyānam eva āgamaṃsu. Tadā Bārāṇasirañño kālakatassa sattamo divaso hoti, aputtakaṃ rājakulaṃ, amaccādayo sasīsaṃ nahātā sannipatitvā "rājārahassa santikam gamissasīti" phussarathaṃ vissajjesuṃ, so nagarā nikkhamitvā anupubbena uyyānaṃ gantvā uyyānadvāre nivattitvā ārohanasajjo hutvā aṭṭhāsi. Bo. maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji, Sonakakumāro tassa santike nisīdi, so turiyasaddaṃ sutvā "Arindamassa phussarathaṃ āgacchati, ajja ayaṃ rājā hutvā mama senāpatiṭṭhānaṃ dassati, na kho pana mayhaṃ issariyen'; attho, etasmiṃ gate nikkhamitvā {pabbajissāmīti}" cintetvā ekamante paṭicchanne aṭṭhāsi. Purohito uyyānaṃ pavisitvā M-aṃ nipannakaṃ disvā turiyāni paggaṇhāpesi, M. pabujjhitvā parivattitvā thokaṃ nipajjitvā uṭṭhāya silāpaṭṭe pallaṃkena nisīdi, atha naṃ purohito añjalim paggaṇhitvā ā.: "rajjan te deva pāpuṇātīti". "Kiṃ aputtakaṃ rājakulan" ti. "Evaṃ devā" ti. "Tena hi sādhū" 'ti. Atha naṃ te tatth'; eva abhisiñcitvā rathaṃ āropetvā mahantena parivārena nagaraṃ pavesesuṃ, so nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhiruyha yasamahantatāya pana Sonakakumāraṃ na sari. So pi tasmiṃ nagaraṃ paviṭṭhe āgantvā silāpaṭṭe nisīdi, ath'; assa purato bandhanā pamuttasālarukkhato paṇḍupalāsaṃ pati, so taṃ disvā va "yath'; ev'; etaṃ tathā mama pi sarīraṃ jaraṃ patvā patissatīti" aniccādivasena vipassanaṃ paṭṭhapetvā paccekabodhiṃ pāpuṇi, taṃ khaṇaṃ ñev'; assa gihiliṅgaṃ antaradhāyi, pabbajitaliṅgaṃ pātur ahosi, so "n'; atthi dāni punabbhavo" ti udānaṃ udānento Nandamūlakapabbhāraṃ agamāsi. M. pi cattālīsamattānaṃ saṃvaccharānaṃ accayena saritvā "kahan nu kho me sahāyo Sonako" ti punappuna saranto pi "mayā suto vā diṭṭho vā"


[page 249]
1. Sonakajātaka. (529.) 249
[... content straddling page break has been moved to the page above ...] ti vattāraṃ alabhitvā alaṃkatamahātale rājapallaṃke nisinno gandhabbanaṭanaccakādiparivuto sampattiṃ anubhonto "yo me kassaci santike sutvā ‘asukaṭṭhāne nāma Sonako vasatīti'; ācikkhissati tassa sataṃ dammi, yo sāmaṃ disvā ārocessati tassa sahassan" ti ekaṃ udānaṃ abhisaṃkharitvā gītavasena udānento paṭhamaṃ g. ā.:
Kassa sutvā sataṃ dammi sahassaṃ daṭṭhu Sonakaṃ,
ko me Sonakam akkhāti sahāyaṃ paṃsukīḷitan ti.
Ath'; assa mukhato luñcantī viya gahetvā ekā nāṭakitthi taṃ gāyi, atha aññā atha aññā ti "amhākaṃ rañño piyagītan" ti sabbā orodhā gāyiṃsu, anukkamena nagaravāsino pi janapadavāsino pi tam eva gītaṃ gāyiṃsu, rājāpi punappuna tam eva gītaṃ gāyati. Paṇṇāsamattānaṃ saṃvaccharānaṃ accayena tassa bahū puttadhītaro ahesuṃ, jeṭṭhaputto Dīghāvukumāro nāma ahosi. Tadā Sonakapaccekabuddho "Arindamārajā maṃ daṭṭhukāmo, gacchāmi 'ssa kāmesv-ādīnavaṃ nekkhamme cānisaṃsaṃ kathetvā pabbajjanākāraṃ karomīti" cintetvā iddhiyāgantvā uyyāne nisīdi. Tadā eko va sattavassiko pañcacūḷakumāro mātarā pahito gantvā uyyānupavane dārūni uddharanto punappuna gītaṃ gāyi. Atha naṃ so pakkositvā "kumāra tvaṃ aññaṃ agāyitvā ekam eva gītaṃ gāyasi, kiṃ aññaṃ jānāsīti" pucchi. "Jānāmi bhante ti, amhākaṃ pana rañño idam eva piyaṃ, tena punappuna gāyāmīti". "Etassa pana te gītassa paṭigītaṃ gāyanto koci diṭṭhapubbo" ti. "Na {diṭṭhapubbo} bhante" ti.
"Ahaṃ taṃ sikkhāpessāmi, sakkhissasi rañño santikaṃ gantvā paṭigītaṃ gāyitun" ti. "Āma bhante" ti. Ath'; assa so paṭigītaṃ ācikkhanto "mayhaṃ sutvā" ti ādim ā., uggaṇhāpetvā ca pana taṃ uyyojesi:


[page 250]
250 XIX. Chaṭṭhinipāta.
[... content straddling page break has been moved to the page above ...] "gaccha kumāra, imaṃ paṭigītaṃ raññā saddhiṃ gāhi, rājā te mahantaṃ issariyaṃ dassati, kin te dārūhi, vegena yāhīti". So "sādhū" 'ti taṃ paṭigītaṃ uggaṇhitvā vanditvā "bhante yāvāhaṃ rājānaṃ ānemi tāva idh'; eva hothā" 'ti vatvā vegena mātu santikaṃ gantvā "amma khippaṃ maṃ nahāpetvā alaṃkarohi, ajja taṃ daḷiddabhāvato mocessāmīti" vatvā nahātamaṇḍito rājadvāraṃ gantvā "ayyadovārika, ‘eko dārako tumhehi saddhiṃ gītaṃ gāyissāmīti āgantvā rājadvāre ṭhito'; ti rañño ārocehīti" ā. So vegena gantvā ārocesi, rājā "āgacchatū" 'ti pakkosāpetvā "tāta tvaṃ mayā saddhiṃ gītaṃ gāyissasīti" ā. "Āma devā" ti. "Tena hi gāyassū" 'ti. "Deva na imasmiṃ ṭhāne gāyāmi, nagare pana bheriñ carāpetvā mahājanaṃ sannipātāpetha, mahājanamajjhe gāyissāmīti". Rājā tathā kāretvā alaṃkatamaṇḍape pallaṃkamajjhe nisīditvā tassa anurūpaṃ āsanaṃ dāpetvā "idāni tava gītaṃ gāyassū" 'ti ā. "Deva, tumhe tāva gāyatha, athāhaṃ paṭigītaṃ gāyissāmīti". Tato rājā paṭhamaṃ gāyanto

  Ja_XIX.1(=529).1: Kassa sutvā sataṃ dammi sabassaṃ daṭṭhu Sonakaṃ,
                    ko me Sonakam akkhāti sahāyaṃ paṃsukīlitan ti g. ā. || Ja_XIX:1 ||


     Tattha sutvā ti asukaṭṭhāne nāma te piyasahāyo Sonako vasatīti tassa vasanaṭṭhānaṃ sutvā ārocentassa kassa sataṃ dammi, daṭṭhū 'ti asukaṭṭhāne nāma mayā diṭṭho ti disvā ārocentassa kassa sahassaṃ dammīti.
     Evaṃ raññā paṭhamaṃ udānagāthāya gītāya pañcacūḷakadārakena paṭigītabhāvaṃ pakāsento S. abhisambuddho hutvā dve pade abhāsi:

  Ja_XIX.1(=529).2: Atha bravī māṇavako daharo pañcacūḷako:
                    mayhaṃ sutvā sataṃ dehi sahassaṃ daṭṭhu Sonakaṃ.
                    ahaṃ Sonakam akkhissaṃ sahāyaṃ paṃsukīḷitan ti. || Ja_XIX:2 ||


     Tena vuttagāthāya pana ayam attho: mahārāja, tvaṃ sutvā ārocentassa sataṃ dammīti vadasi, tam pi mayham eva dehi, yaṃ disvā ārocentassa sahassaṃ dammīti vadasi tam pi mayham eva dehi,


[page 251]
1. Sonakajātaka. (529). 251
[... content straddling page break has been moved to the page above ...] ahaṃ te taṃ piyasahāyaṃ idān'; eva paccakkhato va ayaṃ so ti ācikkhissan ti, itoparaṃ suviññeyyaṃ, sambandhagāthā pālinayen'; eva veditabbā.

  Ja_XIX.1(=529).3: Katarasmiṃ [so] janapade raṭṭhesu nigamesu ca
                    kattha te Sonako diṭṭho tam me akkhāhi pucchito. || Ja_XIX:3 ||


  Ja_XIX.1(=529).4: Tav'; eva deva vijite tav'; ev'; uyyānabhūmiyā
                    ujuvaṃsā mahāsālā nīlobhāsā manoramā || Ja_XIX:4 ||


  Ja_XIX.1(=529).5: Tiṭṭhanti meghasamonā rammā aññoññanissitā,
                    tesaṃ mūlasmiṃ Sonako jhāyati anupādāno
                    upādānesu lokesu ḍayhamānesu nibbuto. || Ja_XIX:5 ||


  Ja_XIX.1(=529).6: Tato ca rājā pāyāsi senāya caturaṅgiyā,
                    kārāpetvā samaṃ maggaṃ agamā yena Sonako. || Ja_XIX:6 ||


  Ja_XIX.1(=529).7: Uyyānabhūmiṃ gantvāna vicaranto brahāvane
                    āsīnaṃ Sonakaṃ dakkhi ḍayhamānesu nibbutan ti. || Ja_XIX:7 ||


     Tattha ujuvaṃsā ti ujukhandhā, mahāsālā ti mahārukkhā, meghasamānā ti nīlameghasadisā, rammā ti ramaṇīyā, aññoññanissitā ti sākhāhi sākham mūlehi ca mūlaṃ saṃsibbitvā ṭhitā, tesan ti evarūpānaṃ tava uyyānavane sālānaṃ heṭṭhā, jhāyatīti lakkhaṇūpanijjhānāarammaṇūpanijjhānasaṃkhātehi jhānehi jhāyati, anupādāno ti kāmūpādānarahito, ḍayhamānesū 'ti ekādasahi aggīhi ḍayhamānesu sattesu, nibbuto ti te aggī nibbāpetvā sītalena hadayena jhāyamāno tava uyyāne maṅgalarukkhamūle silāpaṭṭe nisinno esa te sahāyo kañcanapaṭimā viya sobhamāno patimānetīti, tato cā 'ti bhikkhave tato so Arindamo rājā tassa vacanaṃ sutvā Sonakapaccekabuddhaṃ pasissāmīti caturaṅginiyā senāya pāyāsi nikkhami, vicaranto ti ujukam eva āgantvā tasmiṃ mahante vanasaṇḍe vicaranto tassa santikaṃ gantvā taṃ āsīnaṃ addakkhi, so taṃ avanditvā ekamantaṃ nisīditvā attano kilesābhiratattā taṃ kapaṇo ti maññamāno imaṃ g. ā.:

  Ja_XIX.1(=529).8: Kapaṇo vatāyaṃ bhikkhu muṇḍo saṃghāṭipāruto
                    amātiko apītiko rukkhamūlasmiṃ jhāyatīti. || Ja_XIX:8 ||


     Tattha jhāyatīti nimmātāpītiko kāruññappatto jhāyatīti.

  Ja_XIX.1(=529).9: Imaṃ vākyaṃ nisāmetvā Sonako etad abravi:
                    na rāja kapaṇo hoti dhammaṃ kāyena phassayaṃ. || Ja_XIX:9 ||



[page 252]
252 XIX. Chaṭṭhinipāta.

  Ja_XIX.1(=529).10: Yo ca dhammaṃ niraṃkatvā adhammaṃ anuvattati
                    sa rājā kapaṇo hoti pāpo pāpaparāyano ti. || Ja_XIX:10 ||


     Tattha iman ti tassa kilesābhiratassa pabbajjaṃ arocentassa imaṃ pabbajjāgarahanavacanaṃ sutvā, etadabravīti pabbajjāyā guṇaṃ pakāsento etaṃ abravi phassayan ti phassayanto, yena ariyamaggadhammo nāma kāyena phassito so kapaṇo nāma na hotīti dassento evam ā., niraṃkatvā ti attabhāvato nīharitvā, pāpo pāpaparāyano ti sayaṃ pāpānaṃ karaṇena pāpo aññesam pi akarontānaṃ patiṭṭhābhāvena pāpaparāyano.
     Evaṃ so B-aṃ garahi, so attano garahitabhāvaṃ ajānanto viya hutvā nāmagottaṃ kathetvā tena saddhiṃ paṭisanthāraṃ karonto

  Ja_XIX.1(=529).11: Arindamo ti me nāmaṃ, Kāsirājā ti maṃ vidū,
                    kacci bhoto sukhā seyyā idha pattassa Sonakā 'ti g. ā. || Ja_XIX:11 ||


     Tattha kaccīti amhākaṃ tāva na kiñci aphāsukaṃ, bhoto pana kacci idha pattassa imasmiṃ uyyāne vasato sukhavihāro ti pucchi.
     Atha naṃ so paccekabuddho "mahārāja na kevalaṃ dha aññatrāpi vasantassa mama aphāsukaṃ nāma n'; atthīti" vatvā tassa samaṇabhadragāthā nāma ārabhi:

  Ja_XIX.1(=529).12: Sadāpi bhadram adhanassa anāgārassa bhikkhuno:
                    na tesaṃ koṭṭhe upenti na kumbhe na kaḷopiyā,
                    paraniṭṭhitam esānā tena yāpenti subbatā. || Ja_XIX:12 ||


  Ja_XIX.1(=529).13: Dutiyam pi bhadram adhanassa anāgārassa bhikkhuno:
                    anavajjo piṇḍo bhottabbo na ca koc'; ūparodhati. || Ja_XIX:13 ||


  Ja_XIX.1(=529).14: Tatiyam pi bhadram adhanassa anāgārassa bhikkhuno:
                    nibbuto piṇḍo bhottabbo na ca koc'; ūparodhati. || Ja_XIX:14 ||


  Ja_XIX.1(=529).15: Catuttham bhadram adhanassa anāgārassa bhikkhuno:
                    muttassa raṭṭhe carato saṅgo yassa na vijjati. || Ja_XIX:15 ||


  Ja_XIX.1(=529).16: Pañcamaṃ bhadram adhanassa anāgārassa bhikkhuno:
                    nagaramhi ḍayhamānamhi nāssa kiñci aḍayhatha. || Ja_XIX:16 ||



[page 253]
1. Sonakajātaka. (529). 253

  Ja_XIX.1(=529).17: Chaṭṭhaṃ bhadram adhanassa anāgārassa bhikkhuno:
                    raṭṭhe vilumpamānamhi nāssa kiñci ahīratha. || Ja_XIX:17 ||


  Ja_XIX.1(=529).18: Sattamaṃ bhadram adhanassa anāgārassa bhikkhuno:
                    corehi rakkhitaṃ maggaṃ ye c'; aññe pāripanthikā
                    pattacīvaram ādāya sotthiṃ gacchanti subbatā. || Ja_XIX:18 ||


  Ja_XIX.1(=529).19: Aṭṭhamaṃ bhadram adhanassa anāgārassa bhikkhuno:
                    yaṃ yaṃ disaṃ pakkamati anapekho va gacchatīti. || Ja_XIX:19 ||


     Tattha anāgārassā 'ti mahārāja gharāvāsaṃ pahāya anāgāriyabhāvaṃ pattassa adhanassa akiñcanassa bhikkhuno sabbakālaṃ bhadram eva, na tesan ti {mahārājā} tesaṃ adhanānaṃ bhikkhūnaṃ na koṭṭhāgāre dhanadhaññāni upenti na kumbhiyaṃ na pacchiyaṃ, te pana subbatā pariniṭṭhitaṃ paresaṃ ghare pakkaṃ āhāraṃ saṃghāṭipārutā kapālam ādāya gharapaṭipāṭiyā esantā pariyesantā tena tato laddhena taṃ āhāraṃ navannaṃ pāṭikulyānaṃ vasena paccavekkhitvā paribhuñjitvā jīvitavuttiyā yāpenti, anavajjo piṇḍo bhottabbo ti vejjakammādikāya anesanāya vā kuhanālapanānemittikatānippesikatālābhena lābhaṃ nijigiṃsanatā ti evarūpena micchājīvena vā uppāditāpi cattāro paccayā dhammena samena uppāditāpi apaccavekkhitvā paribhuttā vā sāvajjapiṇḍo nāma, anesanaṃ pahāya micchajīvaṃ vajjetvā dhammena samena uppāditā paṭisaṃkhā yoniso cīvaraṃ paṭisevāmīti vutte nayena paccavekkhitvā anavajjo piṇḍo nāma, yena evarūpo anavajjapiṇḍo bhuttabbo paribhuñjitabbo yañ ca evarūpaṃ anavajjaṃ piṇḍaṃ bhuñjamānaṃ paccaye nissāya koci appamattako pi kileso na uparodhati na pīḷeti tassa dutiyam pi bhadram adhanassa anāgārassa bhikkhuno, nibbuto ti puthujjanabhikkhuno dhammena uppannapiṇḍo pi paccavekkhitvā paribhuñjamāno nibbutapiṇḍo nāma, ekantato pana khīṇāsavassa piṇḍo nibbutapiṇḍo nāma, kiṃkāraṇā: so hi theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogo ti imesu catūsu paribhogesu sāmiparibhogavasena bhuñjati taṇhādāsavyataṃ atīto sāmi hutvā paribhuñjati na taṃ tappaccayā koci appamattako pi kileso uparodhatīti, muttassa raṭṭhe carato ti upaṭṭhākakulādisu alaggamānassa chinnavalāhakassa viya Rāhumukhā muttavimalacandamaṇḍalassa viya ca yassa gāmanigamādisu carantassa rāgasaṅgādisu eko pi saṅgo n'; atthi, ekacco hi kulehi saṃsaṭṭho viharati sahasokī sahanandi ekacco mātāpitusu alaggamānaso vicarati eko nagaravāsidaharo viya. evarūpassa puthujjanassāpi bhadram eva,


[page 254]
254 XIX. Chaṭṭhinipāta.
[... content straddling page break has been moved to the page above ...] nāssa kiñcīti yo hi bahuparikkhāro hoti so mā me hariṃsū 'ti atirekatarāni cīvarādīni antonagare upaṭṭhākakule nikkhipati, atha nagaramhi ḍayhamāne asukakule nāma aggi uṭṭhito ti sutvā socati kilamati, evarūpassa bhadraṃ nāma n'; atthi, yo pana mahārāja sakuṇavattaṃ pūreti kāyapaṭibaddhaparikkhāro va hoti tassa mādisassa na kiñci aḍayhatha, ten'; assa pañcamaṃ hi bhadram eva, vilumpamānamhīti viluppamānamhi ayam eva vā pāṭho, ahīrathā 'ti yathā pabbatagahanādīhi nikkhamitvā raṭṭhaṃ vilumpamānesu coresu bahuparikkhārassa antogāme ṭhapitaṃ vilumpati hīrati tathā yassa adhanassa kāyapaṭibaddhaparikkhārassa na kiñci ahīratha tassa chaṭṭham pi bhadram eva, ye caññe pāripanthikā ti ye pi aññe tesu tesu ṭhānesu suṃkagahaṇaṭṭhāya ṭhapitā pāripanthikā tehi ca rakkhitaṃ pattacīvaran ti corānaṃ anupakāraṃ suṃkikānaṃ asuṃkārahaṃ mattikapattaṃ c'; eva katadaḷhīkammaparibhaṇḍaṃ paṃsukūlacīvarañ ca appagghāni kāyabandhanaparissāvanasūcivāsisatthakāni cā 'ti sabbe pi aṭṭha parikkhāre kāya paṭibaddhe katvā maggaṃ paṭipanno kenaci aviheṭhiyamāno sotthiṃ gacchati, subbato ti lobhanīyāni hi cīvarādīni disvā corāpi haranti suṃkikāpi kin nu kho etassa hatthe ti pattatthavikādīni sodhenti, subbato pana sullahukavutti tesaṃ passantānaṃ yeva sotthiṃ gacchati, ten'; assa sattamam pi bhadram eva, anapekkho va gacchatīti kāyapaṭibaddhato atirekassa vihāre paṭisāmitassa kassaci parikkhārassa abhāvā vasanaṭṭhānaṃ nivattitvāpi na oloketi, yaṃ disaṃ gantukāmo hoti taṃ gacchanto anapekkho va gacchati. Anurādhapurā nikkhamitvā thūpārāme pabbajitānaṃ dvinnaṃ kulaputtānaṃ vuḍḍhataro viya. (--? )
     Iti Sonakapaccekabuddho aṭṭha samaṇabhadrakāni kathesi, tato uttariṃ pana satam pi sahassam pi aparimāṇāni samaṇabhadrakāni esa kathetuṃ samattho yeva, rājā pana kāmābhiratattā taṃ kathaṃ paṭicchinditvā "mayhaṃ samaṇabhadrakehi attho n'; atthīti" attano kāmādhivimuttitaṃ pakāsento āha:

  Ja_XIX.1(=529).20: Bahū pi bhadrakā ete yo tvaṃ bhikkhu pasaṃsasi,
                    ahañ ca giddho kāmesu kathaṃ kāhāmi Sonaka. || Ja_XIX:20 ||


  Ja_XIX.1(=529).21: Piyā me mānusā kāmā atho divyāpi me piyā,
                    atha kena nu vaṇṇena ubho loke labhāmase ti. || Ja_XIX:21 ||



[page 255]
1. Sonakajātaka. (529) 255
     Tattha vaṇṇenā 'ti kāraṇena.
     Ath naṃ paccekabuddho āha:

  Ja_XIX.1(=529).22: Kāme [su] giddhā kāmaratā kāmesu adhimucchitā
                    narā pāpāni katvāna upapajjanti duggatiṃ. || Ja_XIX:22 ||


  Ja_XIX.1(=529).23: Ye ca kāme pahatvāna nikkhantā akutobhayā
                    ekodibhāvādhigatā na te gacchanti duggatiṃ. || Ja_XIX:23 ||


  Ja_XIX.1(=529).24: Upaman te karissāmi, taṃ suṇohi Arindama,
                    upamāya p'; idh'; ekacce atthaṃ jānanti paṇḍitā: || Ja_XIX:24 ||


  Ja_XIX.1(=529).25: Gaṅgāya kuṇapaṃ disvā vuyhamānaṃ mahaṇṇave
                    vāyaso samacintesi appapañño acetaso: || Ja_XIX:25 ||


  Ja_XIX.1(=529).26: Yānañ ca vat'; idaṃ laddhaṃ bhakkho cāyaṃ anappako,
                    tattha rattiṃ tattha divā tatth'; eva nirato mano. || Ja_XIX:26 ||


  Ja_XIX.1(=529).27: Khādaṃ nāgassa maṃsāni pipaṃ Bhāgīrasodakaṃ
                    sampassaṃ vanacetyāni na palittha vihaṅgamo. || Ja_XIX:27 ||


  Ja_XIX.1(=529).28: Taṃ va otaraṇī Gaṅgā pamattaṃ kuṇape rataṃ
                    samuddaṃ ajjhagāhayi agati yattha pakkhinaṃ. || Ja_XIX:28 ||


  Ja_XIX.1(=529).29: So ca bhakkhaparikkhīṇo udāpatvā vihaṅgamo
                    na pacchato na purato n'; uttaraṃ no pi dakkhiṇaṃ || Ja_XIX:29 ||


  Ja_XIX.1(=529).30: Dīpaṃ so na ajjhagacchi agati yattha pakkhinaṃ,
                    so ca tatth'; eva pāpattha yathā dubbalako tathā. || Ja_XIX:30 ||


  Ja_XIX.1(=529).31: Tañ ca sāmuddikā macchā kumbhīlā makarā susū
                    pasayhakārā khādiṃsu phandamānaṃ vipakkhinaṃ. || Ja_XIX:31 ||


  Ja_XIX.1(=529).32: Evam eva tuvaṃ rāja ye c'; aññe kāmabhogino
                    giddhā ce na vamissanti kākapaññāya te vidū. || Ja_XIX:32 ||


  Ja_XIX.1(=529).33: Esā te upamā rāja atthasandassanī katā,
                    tvañ ca paññāyase tena yadi kāhasi vā na vā ti. || Ja_XIX:33 ||



[page 256]
256 XIX. Chaṭṭhinipāta
     Tattha pāpānīti mahārāja tvaṃ kāmagiddho narā ca kāme nissāya kāyaduccaritādīni pāpāni katvā yattha supinake pi dibbā ca mānusakā ca kāmā na labhanti taṃ duggatiṃ upapajjantīti attho, pahatvānā 'ti khelapiṇḍaṃ viya pahāya, akutobhayā ti rāgādīsu kutoci anāgatabhayā, ekodibhāvādhigatā ti ekodibhāvaṃ ekavihārikaṃ adhigatā, na te ti te evarūpā pabbajitā duggatiṃ na gacchanti, upamante ti mahārāja dibbamānusake kāme patthentassa hatthikuṇape paṭibaddhakākasadisassa tava ekaṃ upamaṃ karissāmi, taṃ suṇohīti attho, kuṇapan ti hatthikaḷebaraṃ, mahaṇṇave ti gambhīraputhule udake eko kira mahāvāraṇo Gaṅgātīre caranto Gaṅgāya patitvā uttarituṃ asakkonto tatth'; eva mato Gaṅgāya vuyhi. taṃ sandhāy'; etaṃ vuttaṃ, vāyaso ti ākāsena gacchanto eko kāko, yānañca vatidan ti so evaṃ cintetvā tattha nilīyitvā idaṃ mayā hatthiyānaṃ laddhaṃ ettha nilīno sukhaṃ carissāmi ayam eva ca me anappako bhakkho bhavissati idāni mayā aññattha gantum na vaṭṭatīti sanniṭṭhānam akāsi, tattha rattin ti tassa rattiñ ca divā ca tatth'; eva mano abhirato ahosi, na paḷitthā 'ti na uḍḍetva pakkāmi, otaraṇīti samuddābhimukhī otaramānā, ohāraṇīti pi pāṭho, sā samuddābhimukhī avaharamānā ti attho, agati yatthā 'ti samuddamajjhe sandhāyāha, bhakkhaparikkhīṇo ti parikkhīṇabhakkho, udapatvā ti khīṇe camme ca maṃse ca aṭṭhisaṃghāṭe ūmivegena bhinno udake nimujji, atha so kāko udake patiṭṭhātuṃ asakkonto uppati, evaṃ uppatitvā ti attho, agati yattha pakkhinan ti yasmiṃ samuddamajjhe pakkhinaṃ agati tattha so evaṃ uppatito, pacchimaṃ disaṃ gantvā tattha patiṭṭhaṃ alabhitvā tato puratthimaṃ tato uttaraṃ tato dakkhiṇan ti catasso pi disā gantvā attano patiṭṭhānaṃ na ajjhagacchīti adhigañchīti, attho, atha vāyaso evaṃ uppatitvā pacchimādisu ekekaṃ disaṃ agañchi, dīpaṃ pana na ajjhagāmā ti evaṃ p'; ettha attho daṭṭhabbo, pāpatthā 'ti patito, yathā dubbalako ti yathā dubbalako pateyya tath'; eva patito, susū ti susunāmakā caṇḍamacchā, pasayhakārā ti anicchamānakaṃ yeva balakkārena, vipakkhinan ti viddhaṃsitapakkhakaṃ, giddhā ce vamissantīti yadi gijjhā hutvā kāme na vamissanti na chaḍḍessanti kākapaññāya te samānapaññā ti, iti te Buddhādayo paṇḍitā vidū vadanti jānantīti attho, atthasandassanīti atthapakāsikā, tvañca paññāyase 'ti paññāyissasi, i. v. h.: mahārāja mayā hitakāmena tava ovādo dinno, taṃ pana tvaṃ yadi kāhasi devaloke nibbattissasi, yadi na kāhasi kāmapaṃke nimuggo jīvitapariyosāne niraye nibbattissasīti, evaṃ tvam eva tena kāraṇena vā akāraṇena vā sagge vā niraye vā paññāyissasi,


[page 257]
1. Sonakajātaka. (529.) 257
[... content straddling page break has been moved to the page above ...] ahaṃ pana bhavehi mutto appaṭisandhiko ti; imaṃ pana ovādaṃ dentena paccekabuddhena nadī dassitā, tāya vuyhamānaṃ hatthikuṇapaṃ dassitaṃ, kuṇapakhādako kāko dassito, tassa kuṇapaṃ khāditvā pānīyam pivanakālo dassito, ramaṇīyavanasaṇḍadassanakālo dassito, kuṇapassa nadiyā vuyhamānassa samuddappaveso dassito, samuddamajjhe kākassa hatthikuṇape patiṭṭhaṃ alabhitvā vināsaṃ pattakālo dassito, tattha nadī viya anamataggo saṃsāro daṭṭhabbo, nadiyā vuyhamānaṃ hatthikuṇapaṃ viya saṃsāre pañcakāmaguṇaṃ, kāko viya bālaputhujjano, kākassa kuṇapaṃ khāditvā pānīyaṃ pivanakālo viya puthujjanassa kāmaguṇaṃ paribhuñjitvā somanassikakālo, kākassa kuṇape laggass'; eva ramaṇīyavanasaṇḍadassanaṃ viya puthujjanassa kāmaguṇe laggass'; eva savanavasena aṭṭhatiṃsāarammaṇadassanaṃ, kuṇape samuddaṃ paviṭṭhe kākassa patiṭṭhaṃ labhituṃ asakkontassa vināsaṃ pattakālo viya bālaputhujjanassa kāmaguṇagiddhassa pāpaparāyanassa kusaladhamme patiṭṭhaṃ alabhitvā mahāniraye mahāvināsaṃ pattan ti.
     Evam assa so imāya upamāya ovādaṃ datvā idāni tam eva ovādaṃ thiraṃ katvā patiṭṭhapetuṃ g. ā.:

  Ja_XIX.1(=529).34: Ekavācam pi dvevācaṃ bhaṇeyya anukampako
                    taduttariṃ na bhāseyya dāso ayirassa santike ti. || Ja_XIX:34 ||


     Tattha na bhāseyyā 'ti vacanaṃ agaṇhantassa hi tato uttariṃ bhāsamāno hi sāmikassa santike dāso viya hoti, dāso hi sāmike kathaṃ gaṇhante pi agaṇhante pi katheti yeva, tena vuttaṃ taduttariṃ na bhāseyyā 'ti.

  Ja_XIX.1(=529).35: Idaṃ vatvāna pakkāmi Sonako amitabuddhimā
                    vehāse antalikkhasmiṃ anusāsitvāna khattiyan ti || Ja_XIX:35 ||


abhisambuddhagāthāyaṃ.
     Tattha idaṃ {vatvānā} 'ti bhikkhave so paccekabuddho amitāya lokuttarabuddhiyā amitabuddhimā idaṃ vatvā iddhiyā uppatitvā sace pabbajissasi tav'; eva noce pabbajissasi tav'; eva dino te mayā ovādo appamatto hohīti evaṃ anusāsitvāna khattiyaṃ pakkāmi.
     Bo. pi taṃ ākāsena gacchantaṃ yāva dassanapathā olokento ṭhatvā tasmiṃ cakkhupathe atīte saṃvegaṃ paṭilabhitvā cintesi: "ayaṃ brāhmaṇo hīnajacco samāno asambhinnakhattiyavaṃse jātassa mama matthake attano pādarajaṃ okiranto ākāsaṃ uppatitvā gato,


[page 258]
258 XIX. Saṭṭhinipāta.
[... content straddling page break has been moved to the page above ...] mayāpi ajj'; eva nikkhamitvā pabbajituṃ vaṭṭatīti" so r. niyyādetvā pabbajitukāmo gāthadvayam ā.:

  Ja_XIX.1(=529).36: Ko nu 'me rājakattāro sūtā veyyattim āgatā,
                    rajjaṃ niyyādayissāmi, nāhaṃ rajjena-m-atthiko. || Ja_XIX:36 ||


  Ja_XIX.1(=529).37: Ajj'; eva pabbajissāmi, ko jaññā maraṇaṃ suve,
                    māhaṃ kāko va dummedho kāmānaṃ vasam annagā ti. || Ja_XIX:37 ||


     Tattha ko nu me ti kuhin nu ime, rājakattāro ti ye rajjārahaṃ abhisiñcitvā rājānaṃ karonti, sūtā veyyattimāgatā ti sūtā ca ye ca aññe veyyattabhāvaṃ āgatā mukhamaṅgalikā, rajjenamatthiko ti rajjena atthiko, ko jaññā maraṇaṃ suve ti maranaṃ ajja suve vā ti idaṃ ko jānituṃ samattho.
     Evaṃ r. niyyādentassa sutvā amaccā āhaṃsu:

  Ja_XIX.1(=529).38: Atthi te daharo putto Dīghāvu raṭṭhavaddhano,
                    Taṃ rajje abhisiñcassu, so no rājā bhavissatīti. || Ja_XIX:38 ||


     Tatoparaṃ raññā vuttagātham ādiṃ katvā uttānasambandhagāthā pāḷinayen'; eva veditabbā.

  Ja_XIX.1(=529).39: Khippaṃ kumāraṃ ānetha Dīghāvuṃ raṭṭhavaddhanaṃ,
                    taṃ rajje abhisiñcassu, so vo rājā bhavissati. || Ja_XIX:39 ||


  Ja_XIX.1(=529).40: Tato kumāraṃ ānesuṃ Dīghāvuṃ raṭṭhavaddhanaṃ,
                    taṃ disvā ālapi rājā ekaputtaṃ manoramaṃ: || Ja_XIX:40 ||



  Ja_XIX.1(=529).41: Saṭṭhi gāmasahassāni paripuññāni sabbaso --
                    te putta paṭipajjassu, rajjaṃ niyyādayāmi te. || Ja_XIX:41 ||


  Ja_XIX.1(=529).42: Ajj'; eva pabbajissāmi, ko jaññā maraṇaṃ suve,
                    māhaṃ kāko va dummedho kāmānaṃ vasam annagā. || Ja_XIX:42 ||


  Ja_XIX.1(=529).43: Saṭṭhi nāgasahassāni sabbālaṃkārabhūsitā
                    suvaṇṇakacchā mātaṅgā hemakappanavāsasā || Ja_XIX:43 ||


  Ja_XIX.1(=529).44: Ārūḷhā gāmaṇīyehi tomaraṃkusapāṇihi --
                    te putta paṭipajjassu, rajjaṃ niyyādayāmi te. || Ja_XIX:44 ||



[page 259]
1. Sonakajātaka. ( 529.) 259

  Ja_XIX.1(=529).45: Ajj'; eva etc. || Ja_XIX:45 ||

  Ja_XIX.1(=529).46: Saṭṭhi assasahassāni sabbālaṃkārabhūsitā
                    ajānīyā va jātiyā sindhavā sīghavāhino || Ja_XIX:46 ||


  Ja_XIX.1(=529).47: Ārūḷhā gāmaṇīyehi illiyācāpadhārihi --
                    te putta {paṭipajjassu}, rajjaṃ niyyādayāmi te. || Ja_XIX:47 ||


  Ja_XIX.1(=529).48: Ajj'; eva etc. || Ja_XIX:48 ||

  Ja_XIX.1(=529).49: Saṭṭhi rathasahassāni sannaddhā ussitaddhajā
                    dīpā atho pi veyyagghā sabbālaṃkārabhūsitā || Ja_XIX:49 ||


  Ja_XIX.1(=529).50: Ārūḷhā gāmaṇīyehi cāpahatthehi vammihi --
                    te putta paṭipajjassu, rajjaṃ niyyādayāmi te. || Ja_XIX:50 ||


  Ja_XIX.1(=529).51: Ajj'; eva etc. || Ja_XIX:51 ||

  Ja_XIX.1(=529).52: Saṭṭhi dhenusahassāni rohaññā puṅgavūsabhā --
                    tā putta paṭipajjassu, rajjaṃ niyyādayāmi te. || Ja_XIX:52 ||


  Ja_XIX.1(=529).53: Ajj'; eva etc. || Ja_XIX:53 ||

  Ja_XIX.1(=529).54: Soḷasitthisahassāni sabbālaṃkārabhūsitā
                    vicitrahatthābharaṇā āmuttamaṇikuṇḍalā --
                    tā putta paṭipajjassu, rajjaṃ niyyādayāmi te. || Ja_XIX:54 ||


  Ja_XIX.1(=529).55: Ajj'; eva etc. || Ja_XIX:55 ||

  Ja_XIX.1(=529).56: Daharass'; eva me tāta mātā matā ti me sutaṃ,
                    tayā vinā ahaṃ tāta jīvitum hi na ussahe. || Ja_XIX:56 ||


  Ja_XIX.1(=529).57: Yathā āraññakaṃ nāgaṃ poto anveti pacchato
                    jessantaṃ giriduggesu samesu visamesu ca || Ja_XIX:57 ||


  Ja_XIX.1(=529).58: Evaṃ taṃ anugacchāmi pattam ādāya pacchato,
                    subharo te bhavissāmi, na te hessāmi dubbharo. || Ja_XIX:58 ||


  Ja_XIX.1(=529).59: Yathā sāmuddikaṃ nāvaṃ vāṇijānaṃ dhanesinaṃ
                    vohāro tattha gaṇheyya vāṇijā vyasanī siyā || Ja_XIX:59 ||


  Ja_XIX.1(=529).60: Evam evāyaṃ puttakali antarāyakaro mamaṃ,
                    imaṃ kumāraṃ pāpetha pāsādaṃ rativaddhanaṃ. || Ja_XIX:60 ||



[page 260]
260 XIX. Saṭṭhinipāta

  Ja_XIX.1(=529).61: Tattha kambussahatthāyo yathā Sakkaṃ va accharā
                    tā naṃ tattha ramessanti, tāhi-m-eso ramissati. || Ja_XIX:61 ||


  Ja_XIX.1(=529).62: Tato kumāraṃ pāpesuṃ pāsādaṃ rativaddhanaṃ,
                    taṃ disvā avacuṃ kaññā Dīghāvuṃ raṭṭhaddhanaṃ: || Ja_XIX:62 ||


  Ja_XIX.1(=529).63: Devatā nu si gandhabbo ādu Sakko purindado,
                    ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ. || Ja_XIX:63 ||


  Ja_XIX.1(=529).64: N'; amhi devo na gandhabbo na pi Sakko purindado,
                    Kāsirañño ahaṃ putto Dīghāvu raṭṭhavaddhano. || Ja_XIX:64 ||


  Ja_XIX.1(=529).65: Mama bharatha, bhaddaṃ vo, ahaṃ bhattā bhavāmi vo.
                    Taṃ tattha avacuṃ kaññā Dīghāvuṃ raṭṭhavaddhanaṃ:
                    kuhiṃ rājā anuppatto, ito rājā kuhiṃ gato. || Ja_XIX:65 ||


  Ja_XIX.1(=529).66: Paṃkaṃ rājā atikkanto thale rājā patiṭṭhito
                    akaṇṭakaṃ agahanaṃ paṭipanno mahāpathaṃ. || Ja_XIX:66 ||


  Ja_XIX.1(=529).67: Ahañ ca paṭipanno 'smi maggaṃ duggatigāminaṃ
                    sakaṇṭakaṃ sagahanaṃ yena gacchāmi duggatiṃ. || Ja_XIX:67 ||

  Ja_XIX.1(=529).68: Tassa te sāgataṃ rāja sīhasseva giribbajaṃ,
                    anusāsa mahārāja, tvaṃ no sabbāsaṃ issaro ti. || Ja_XIX:68 ||


     Tattha khippan ti tena hi taṃ sīghaṃ ānetha, ālapīti saṭṭhi gāmasahassānīti ādīni vadanto ālapi, sabbālaṃkārabhūsitā ti te nāgā sabbehi sīsupagādīhi alaṃkārehi bhūsitā, hemakappanavāsasā ti suvaṇṇakhacitena kappanena paṭicchannasarīrā, gāmaṇīyehīti hatthācariyehi, ajānīyā vā 'ti kāraṇākāranā jānanakā vā, jātiyā sindhavā ti sindhavaraṭṭhena Sindhunadītire jātā, gāmaṇīyehīti assācariyehi, illiyācāpadhārīhīti illiāvudhañ ca cāpāvudhañ ca dhārentehi, dīpā atho pi veyyagghā ti dīpicammavyagghacammaparivārā, gāmaṇīyehīti rathikehi, vammīhīti sannaddhavammehi, rohaññā ti rattavaṇṇā, puṅgavūsabhā ti usabhasaṃkhātena jeṭṭhakapuṅgavena samannāgatā, daharasseva me ti atha naṃ kumāro tāta mama daharasseva sato mātā matā iti mayā sutaṃ so 'haṃ tayā vinā jīvituṃ na sakkhissāmīti ā., poto ti taruṇapotako, jessantan ti vicarantaṃ, sāmuddikan ti samudde vicarantaṃ, dhanesinan ti dhanaṃ pariyesantānaṃ, vohāro ti tasmiṃ ohārento heṭṭhā kaḍḍhanako vāḷamaccho vā udakarakkhaso vā āvaṭṭo vā,


[page 261]
2. Saṃkiccajātaka. (530.) 261
[... content straddling page break has been moved to the page above ...] tatthā 'ti tasmiṃ samudde, vāṇijā vyasanī siyā ti atha te vāṇijā vyasanasampattā bhaveyyuṃ, siyun ti vā pāṭho, puttakalīti puttalāmako puttakālakaṇṇī, kumāro puna kiñci vattuṃ na visahi, atha rājā amacce āṇāpento iman ti ādim ā., tattha kambussahatthāyo ti kambussaṃ vuccati suvaṇṇaṃ, suvaṇṇābharaṇabhūsitahatthāyo ti attho, yathā ti yathā icchanti tathā, evaṃ vatvā M. tatth'; eva taṃ abhisiñcāpetvā nagaraṃ pāhesi, sayaṃ pana ekako va uyyānā nikkhamitvā Himavantaṃ pavisitvā ramaṇīye bhūmibhāge paṇṇasālaṃ māpetvā isipabbajjaṃ pabbajitvā vanamūlaphalāhāro yāpesi, mahājano pi kumāraṃ Bārāṇasiṃ pavesesi, so nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhirūhi, tam atthaṃ pakāsento S. tato ti ādim ā., taṃ disvā avacuṃ kaññā ti taṃ mahantena sirisobhaggena āgataṃ disvā asuko nam'; eso ti ajānantiyo va tā nāṭakitthiyo avocuṃ, mama bharathā 'ti maṃ icchatha, paṃkan ti rāgādikilesapaṃkaṃ, thale ti pabbajjāya, akaṇṭakan ti rāgakaṇṭakādirahitaṃ, teh'; eva gabanehi agahanaṃ, mahāpathan ti saggamokkhagāminaṃ mahāmaggaṃ paṭipanno, yenā 'ti yena micchāmaggena duggatiṃ gacchanti tam ahaṃ paṭipanno ti vadati, tato tā cintesuṃ: rājā tāva amhe pahāya pabbajito, ayam pi kāmesu viharantarūpo, sace naṃ nābhiramessāma nikkhamitvā pabbajeyya, abhiramanākāram assa karissāmā 'ti, atha naṃ abhinandantiyo osānagātham āhaṃsu, tattha giribbajan ti sīhapotikānaṃ vasanaṭṭhānaṃ kañcanaguhaṃ, kesarasīhassa āgataṃ viya tassa tava āgataṃ suāgataṃ, tvanno ti tvam sabbāsam pi amhākam issaro sāmīti.
     Evañ ca pana vatvā sabbe turiyāni paggaṇhiṃsu, nānappakārāni naccagītāni vattayiṃsu, yaso mahā ahosi, so yasamatto pitaraṃ na sari, dhammena pana r. kāretvā yathākammaṃ gato, Bo. pi jhānābhiññaṃ nibbattetvā Brahmalokūpago ahosi.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi T. mahābhinikkhamanaṃ nikkhanto yevā" 'ti vatvā j. s.: "Tadā paccekabuddho parinibbāyi, putto Rāhulakumāro ahosi, Arindamarājā aham evā" 'ti.
Sonakajātakaṃ.

                      2. Saṃkiccajātaka.
     Disvā nisinnaṃ rājānan ti. Idaṃ S. Jīvakambavane v.
Ajātasattussa pitughātakammaṃ ā. k. So hi Devadattaṃ nissāya tassa vacanena pitaraṃ ghātāpetvā Devadattassa saṃghabhedāvasāne bhinnaparisassa roge uppanne


[page 262]
262 XIX. Saṭṭhinipāta.
[... content straddling page break has been moved to the page above ...] "T-aṃ khamāpessāmīti" mañcasīvikāya Sāvatthiṃ gacchantassa Jetavanadvāre paṭhaviṃ paviṭṭhabhāvaṃ sutvā "Devadatto Sammāsambuddhassa paṭipakkho hutvā paṭhaviṃ pavisitvā avīciparāyano jāto, mayāpi taṃ nissāya pitā dhammiko dhammarājā ghātito, aham pi nu kho paṭhaviṃ pavisissāmīti" bhīto rajjasiriyā cittassādaṃ alabhi, "thokaṃ niddāyissāmīti" niddaṃ upagatamatto navayojanabahalāya ayapaṭhaviyaṃ pātetvā ayasūlehi koṭṭiyamāno viya sunakhehi luñcitvā khajjamāno viya bheravaravena viravanto uṭṭhāsi, ath'; ekadivasaṃ komudiyā cātumāsiniyā amaccagaṇaparivuto attano yasaṃ oloketvā "mama pitu yaso ito mahantataro, tathārūpaṃ nāmāhaṃ dhammarājaṃ Devadattaṃ nissāya ghātesin" ti cintesi, tass'; evaṃ cintentass'; eva kāye ḍāho uppajji, sakalasarīraṃ sedatintaṃ ahosi, tato "ko nu kho mama imaṃ bhayaṃ vinodetīti" cintetvā "ṭhapetvā Dasabalaṃ añño n'; atthīti" cintetvā "ahaṃ T-assa mahāparādhiko, ko nu kho maṃ netvā dassessatīti" cintento "na añño koci aññatra Jīvakā" ti sallakkhetvā tassa gahetvā gamanūpāyaṃ karonto "ramaṇīyā vata bho dosinā rattīti" udānaṃ udānetvā "kin nu khv-ajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāmā" 'ti vatvā purāṇasāvakādīhi purāṇādīnaṃ guṇe kathite tesaṃ vacanaṃ anādiyitvā Jīvakaṃ paṭipucchitvā tena T-assa guṇaṃ kathetvā "taṃ devo Bhagavantaṃ payirupāsatū" 'ti vutte hatthiyānāni kappāpetvā Jīvakambavanaṃ gantvā T-aṃ upasaṃkamitvā vanditvā T-ena katapaṭisanthāro sandiṭṭhikaṃ sāmaññaphalaṃ pucchitvā T-assa madhurasāmaññaphaladhammadesanaṃ sutvā suttapariyosāne upāsakattaṃ paṭivedetvā T-aṃ khamāpetvā pakkāmi. So tato paṭṭhāya dānaṃ dento sīlaṃ rakkhanto T-ena saddhiṃ saṃsaggaṃ katvā madhuradhammakathaṃ suṇanto kalyāṇamittasaṃsaggena pahīnabhayo vigatalomahaṃso hutvā cittassādaṃ paṭilabhi, sukhena cattāro iriyāpathe kappesi. Ath'; ekadivasaṃ dh. k. s.: "āvuso, Ajātasattu pitughātakammaṃ katvā bhayappatto ahosi, rajjasiriṃ nissāya cittassādaṃ alabhanto sabbiriyāpathesu dukkhaṃ anubhosi, so dāni T-aṃ āgamma kalyāṇamittasaṃsaggena vigatabhayo issariyasukhaṃ anubhotīti". S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā


[page 263]
2. Saṃkiccajātaka. (530.) 263
"imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa pitughātakammaṃ katvā maṃ nissāya sukhaṃ sayīti" vatvā a. ā.:
     A. B. Brahmadatto Brahmadattakumāraṃ nāma puttaṃ paṭilabhi. Tadā Bo. purohitassa gehe paṭisandhiṃ gaṇhi, jātassa c'; assa Saṃkiccakumāro ti nāmaṃ kariṃsu. Te ubho pi rājanivesane ekato va vaḍḍhiṃsu, aññamaññasahāyakā hutvā vayappattā Takkasilaṃ gantvā sabbasippāni uggaṇhitvā paccāgamiṃsu. Atha rājā puttassa uparajjaṃ adāsi, Bo. pi uparājass'; eva santike ahosi. Ath'; ekadivasaṃ uparājā pitu uyyānakīḷaṃ gacchantassa mahantaṃ yasaṃ disvā tasmiṃ lobhaṃ uppādetvā "mayhaṃ pitā mama bhātisadiso, sace etassa maraṇaṃ olokessāmi mama mahallakakāle r. labhissāmi, tadā laddhena pi rajjena ko attho, pitaraṃ māretvā r. kāressāmīti" cintetvā B-assa tam atthaṃ ārocesi. Bo. "samma, pitughātakammaṃ nāma bhāriyaṃ nirayamaggo, na sakkā etaṃ kātuṃ, mā karīti" paṭibāhi. So punappuna pi kathetvā yāvatatiyaṃ tena paṭibāhito pādamūlikehi saddhiṃ mantesi, te sampaṭicchitvā rañño maraṇūpāyaṃ vīmaṃsiṃsu. Bo. taṃ pavattiṃ ñatvā "nāhaṃ etehi saddhiṃ ekato bhavissāmīti" mātāpitaro anāpucchitvā aggadvārena nikkhamitvā Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā vanamūlaphalāhāro vihāsi. Rājakumāro pi tasmiṃ gate pitaraṃ māretvā mahantaṃ yasaṃ anubhavi. "Saṃkiccakumāro kira isipabbajjaṃ pabbajito" ti sutvā bahū kulaputtā nikkhamitvā tassa santike pabbajiṃsu, so mahatā isigaṇena parivuto tattha vasi sabbehi samāpattilābhīhi yeva. Rājā pitaraṃ māretvā appamattakaṃ yeva kālaṃ rajjasukhaṃ anubhavitvā tato paṭṭhāya bhīto cittassādaṃ alabhanto niraye kammakaraṇappatto viya ahosi. So B-aṃ anussaritvā "sahāyo me ‘pitughātakammaṃ bhāriyan'; ti paṭisedhetvā mam attano kathaṃ gāhapetuṃ asakkonto attānaṃ niddosaṃ katvā palāyi, sace so idha abhavissa na me pitughātakammaṃ kātuṃ adassa,


[page 264]
264 XIX. Saṭṭhinipāta.
[... content straddling page break has been moved to the page above ...] idam pi me bhayaṃ hareyya, kahan nu kho etarahi viharati, sac'; assa vasanaṭṭhānaṃ jāneyyaṃ pakkosāpeyyaṃ, ko nu kho me tassa vasanaṭṭhānaṃ āroceyyā" 'ti cintesi. So tato paṭṭhāya antopure ca rājasabhāyañ ca B-ass'; eva vaṇṇaṃ bhāsati. Evaṃ addhāne gate B. "rājā maṃ saratīti, mayā tattha gantvā dh. desetvā taṃ nibbhayaṃ katvā āgantuṃ vaṭṭatīti" paṇṇāsa vassāni Himavante vasitvā pañcasatatāpasaparivuto ākāsena gantvā Dāyapasse nām'; uyyāne otaritvā isigaṇaparivuto silāpaṭṭe nisīdi. Uyyānapālo taṃ disvā "bhante gaṇasatthā ko nāmā" 'ti pucchi, "Saṃkiccapaṇḍito nāmā" 'ti ca sutvā sayam pi sañjānitvā "bhante yāvāhaṃ rājānaṃ ānemi tāva idh'; eva hotha, amhākaṃ rājā tumhe daṭṭhukāmo" ti vatvā vanditvā vegena rājakulaṃ gantvā tassa āgatabhāvaṃ rañño ārocesi. Rājā tassa santikaṃ gantvā kattabbayuttakaṃ upacāraṃ katvā pañhaṃ pucchi.
     Tam atthaṃ pakāsento S. ā.:

  Ja_XIX.2(=530).1: Disvā nisinnaṃ rājānaṃ Brahmadattaṃ rathesabhaṃ
                    ath'; assa paṭivedesi yassāsi anukampako: || Ja_XIX:69 ||


  Ja_XIX.2(=530).2: Saṃkicc'; āyaṃ anuppatto isīnaṃ sādhusammato,
                    taramānarūpo niyyāhi, khippaṃ passa mahesinaṃ. || Ja_XIX:70 ||


  Ja_XIX.2(=530).3: Tato (ca) rājā taramāno yuttam āruyha sandanaṃ
                    mittāmaccaparibbūḷho agamāsi rathesabho. || Ja_XIX:71 ||


  Ja_XIX.2(=530).4: Nikkhippa pañca kakudhāni Kāsīnaṃ ratthavaḍḍhano
                    vāḷavījaniṃ uṇhīsaṃ khaggaṃ chattaṃ upāhanaṃ || Ja_XIX:72 ||


  Ja_XIX.2(=530).5: Oruyha rājā yānamhā ṭhapayitvā paṭicchadaṃ
                    āsīnaṃ Dāyapassasmiṃ Saṃkiccam upasaṃkami. || Ja_XIX:73 ||


  Ja_XIX.2(=530).6: Upasaṃkamitvā (so) rājā sammodi isinā saha,
                    taṃ kathaṃ vītisāretvā ekamantaṃ upāvisi. || Ja_XIX:74 ||


  Ja_XIX.2(=530).7: Ekamantaṃ nisinno va yathā kālaṃ amaññatha
                    tato pāpāni kammāni pucchituṃ paccapajjatha. || Ja_XIX:75 ||


  Ja_XIX.2(=530).8: Isiṃ pucchāmi Saṃkiccaṃ isīnaṃ sādhusammataṃ
                    āsīnaṃ Dāyapassasmiṃ isisaṃghapurakkhataṃ: || Ja_XIX:76 ||



[page 265]
2. Saṃkiccajātaka. (530.) 265

  Ja_XIX.2(=530).9: Kaṃ gatiṃ pecca gacchanti narā dhammāticārino,
                    aticiṇṇo mayā dhammo, tam me akkhāhi pucchito. || Ja_XIX:77 ||


     Ta. disvā ti bhikkhave so uyyānapālo rājānaṃ rājasabhāya nisinnaṃ disvā, athassā 'ti evaṃ nisinnaṃ disvā atha tassa paṭivedesi yassāsīti vadanto, ārocesīti attho, yassāsīti mahārāja yassa tvaṃ anukampako muducitto āsi yassa abhiṇhaṃ vaṇṇaṃ payirudāhāsi so ayaṃ Saṃkicco isīnaṃ antare sādhu laṭṭhako ti sammato anuppatto tava uyyāne silāpaṭṭe isigaṇaparivuto kañcanapaṭimā viya nisinno, taramānarūpo ti mahārāja pabbajitā nāma kule vā gaṇe vā alaggā tumhākaṃ anāgacchantānam eva pakkameyyuṃ tasmā taramānarūpo khippaṃ niyyāhi mahantānaṃ sīlādiguṇānaṃ esitattā gavesitattā mahesinaṃ, tato ti bhikkhave so rājā tassa vacanaṃ sutvā tato tassa vacanato anantaram eva, nikkhippā 'ti nikkhipitvā, tassa kira uyyānadvāraṃ patvā va etad ahosi: pabbajitā nāma garuṭṭhāniyā Saṃkiccatāpasassa santikaṃ uddhatavesena gantuṃ ayuttan ti so maṇicittasuvaṇṇadaṇḍaṃ vāḷavījaniṃ kañcanamayaṃ uṇhīsapaṭṭaṃ suparikhittaṃ maṅgalakhaggaṃ setacchattaṃ sovaṇṇapādukā ti imāni pañca rājakakudhabhaṇḍāni apanesi tena vuttaṃ nikkhippā 'ti, paṭicchadanti tad eva rājakakudhabhaṇḍaṃ ṭhapayitvā bhaṇḍāgārikassa hatthe datvā, Dāyapassasmin ti evaṃnāmake uyyāne, atha kālaṃ amaññathā 'ti atha so idāni me pañhaṃ pucchituṃ kālo ti jāni, Pāḷiyaṃ pana yathā kālan ti āgataṃ, tassa kālānurūpena pañhapucchanaṃ amaññathā 'ti attho, paccapajjathā 'ti paṭipajji, peccā 'ti paṭigantvā, paralokassa vā nāmam etaṃ, tasmā paraloke ti attho, mayā ti bhante mayā sucaritadhammo atikkanto pitughātakammaṃ kataṃ, tamme akkhāhīti tasmā me akkhāhi: kaṃ gatiṃ pitughātakā gacchanti katarasmiṃ niraye paccantīti pucchati, so taṃ sutvā tena hi mahārāja suṇohīti vatvā ovādaṃ tāva adāsi.
     S. tam atthaṃ āvikaronto āha:

  Ja_XIX.2(=530).10: Isi avaca Saṃkicco Kāsīnaṃ raṭṭhavaḍḍhanaṃ
                    āsīnaṃ Dāyapassasmiṃ, mahārāja suṇohi me: || Ja_XIX:78 ||


  Ja_XIX.2(=530).11: Uppathena vajantassa yo maggam anusāsati
                    tassa ve vacanaṃ kayirā nāssa maggeyya kaṇṭako. || Ja_XIX:79 ||


  Ja_XIX.2(=530).12: Adhammaṃ paṭipannassa yo dhammam anusāsati
                    tassa ve vacanaṃ kayirā na so gaccheyya duggatin ti. || Ja_XIX:80 ||


     Ta. uppathenā 'ti corehi pariyuṭṭhitamaggena, maggamanusāsatīti khemaṃ maggaṃ akkhāti, nāssa maggeyya kaṇṭako ti tassa ovādakārassa purisassa mukhaṃ corakaṇṭako na passeyya,


[page 266]
266 XIX. Saṭṭhinipāta.
[... content straddling page break has been moved to the page above ...] yo dhamman ti yo sucaritadhammaṃ ācikkhati, na so ti so puriso nirayādibhedaṃ duggatiṃ na gaccheyya, uppathasadiso hi mahārāja adhammo maggasadiso sucaritadhammo, tvaṃ pana pubbe pitaraṃ ghātetvā rājā homīti mayhaṃ kathetvā mayā paṭibāhito, mama vacanaṃ akatvā pitaraṃ māretvā idāni socasi, paṇḍitānaṃ ovādaṃ akarontā nāma coramaggaṃ paṭipannā viya mahāvyasanaṃ pāpuṇantīti.
     Evam assa ovādaṃ datvā upari dhammaṃ desento ā.:

  Ja_XIX.2(=530).13: Dhammo patho mahārāja adhammo pana uppatho,
                    adhammo nirayaṃ neti
                    dhammo pāpeti suggatiṃ. (IV 496|18). || Ja_XIX:81 ||


  Ja_XIX.2(=530).14: Adhammacārino rāja narā visamajīvino
                    yaṃ gatiṃ pecca gacchanti niraye te suṇohi me: || Ja_XIX:82 ||


  Ja_XIX.2(=530).15: Sañjīvo Kāḷasutto ca Saṃghāto dve ca Roruvā
                    athāparo Mahāvīci Tapano ca Patāpano. || Ja_XIX:83 ||


  Ja_XIX.2(=530).16: Icc-ete aṭṭha nirayā akkhātā duratikkamā
                    ākiṇṇā luddakammehi paccekā soḷas'; ussadā || Ja_XIX:84 ||


  Ja_XIX.2(=530).17: Kadariyātapanā ghorā accimantā mahabbhayā
                    lomahaṃsanarūpā ca bhesmā paṭibhayā dukhā || Ja_XIX:85 ||


  Ja_XIX.2(=530).18: Catukkaṇṇā catudvārā vibhattā bhāgaso mitā
                    ayopākārapariyantā ayasā paṭikujjitā. || Ja_XIX:86 ||


  Ja_XIX.2(=530).19: Tesaṃ ayomayā bhūmi jalitā tejasā yutā,
                    samantā yojanasataṃ phuṭā tiṭṭhanti sabbadā. || Ja_XIX:87 ||


  Ja_XIX.2(=530).20: Ete patanti niraye uddhapādā avaṃsirā
                    isīnaṃ ativattāro saññatānaṃ tapassinaṃ. || Ja_XIX:88 ||


  Ja_XIX.2(=530).21: Te bhūnahuno paccanti macchābhīlā katā yathā
                    saṃvacchare asaṃkheyye narā kibbisakārino. || Ja_XIX:89 ||


  Ja_XIX.2(=530).22: Dayhamānena gattena niccaṃ santarabāhiraṃ
                    nirayā nādhigacchanti dvāraṃ nikkhamanesino. || Ja_XIX:90 ||


  Ja_XIX.2(=530).23: Puratthimena dhāvanti tato dhāvanti pacchato,
                    uttarena pi dhāvanti tato dhāvanti dakkhiṇaṃ,
                    yaṃ yaṃ dvāraṃ gacchanti taṃ taṃ devā pithīyare. || Ja_XIX:91 ||



[page 267]
2. Saṃkiccajātaka. (530.) 267

  Ja_XIX.2(=530).24: Bahūni vassasahassāni janā nirayavāsino
                    bāhā paggayha kandanti patvā dukkhaṃ anappakaṃ. || Ja_XIX:92 ||


  Ja_XIX.2(=530).25: Āsīvisaṃ va kupitaṃ tejasiṃ duratikkamaṃ
                    na sādhurūpe āsīde na saññatānaṃ tapassinaṃ. || Ja_XIX:93 ||


  Ja_XIX.2(=530).26: Atikāyo mahissāso Ajjuno Kekakādhipo
                    sahassabāhu ucchinno isim āsajja Gotamaṃ. || Ja_XIX:94 ||


  Ja_XIX.2(=530).27: Arajaṃ rajasā Vacchaṃ Kisam avakiriya Daṇḍakī
                    tālo va mūlato chinno, sa rājā vibhavaṃ gato. || Ja_XIX:95 ||


  Ja_XIX.2(=530).28: Upahacca manaṃ Mejjho
                    Mātaṅgasmiṃ yasassine (IV 389|27)
                    sapārisajjo ucchinno, Mejjhāraññaṃ tadā ahu. || Ja_XIX:96 ||


  Ja_XIX.2(=530).29: Kaṇhadīpāyan'; āsajja isiṃ Andhakaveṇhuyo
                    aññaññaṃ musale hantvā sampattā Yamasādanaṃ. || Ja_XIX:97 ||


  Ja_XIX.2(=530).30: Athāyaṃ isinā satto antalikkhacaro pure (III 460|1)
                    pāvekkhi paṭhaviṃ Cecco hīnatto patta pariyāyaṃ. || Ja_XIX:98 ||


  Ja_XIX.2(=530).31: Tasmā hi chandāgamanaṃ nā-ppasaṃsanti paṇḍitā,
                    aduṭṭhacitto bhāseyya giraṃ saccupasaṃhitaṃ, (III 460|3) || Ja_XIX:99 ||


  Ja_XIX.2(=530).32: Manasā ce paduṭṭhena yo naro pekkhate muniṃ
                    vijjācaraṇasampannaṃ gantā so nirayaṃ adho. || Ja_XIX:100 ||


  Ja_XIX.2(=530).33: Ye vaddhe paribhāsenti pharusūpakkamā janā
                    anapaccā adāyādā tālāvatthu bhavanti te. || Ja_XIX:101 ||


  Ja_XIX.2(=530).34: Yo ca pabbajitaṃ hanti katakiccaṃ mahesinaṃ
                    sa Kāḷasutte niraye cirarattāya paccati. || Ja_XIX:102 ||


  Ja_XIX.2(=530).35: Yo ca rājā adhammaṭṭho raṭṭhaviddhaṃsano mago
                    tāpayitvā janapadaṃ Tapane pecca paccati. || Ja_XIX:103 ||


  Ja_XIX.2(=530).36: So ca vassasahassāni sataṃ divyāni paccati
                    accisaṃghapareto so dukkhaṃ vedeti vedanaṃ. || Ja_XIX:104 ||



[page 268]
268 XIX. Saṭṭhinipāts.

  Ja_XIX.2(=530).37: Tassa aggisikhā kāyā niccharanti pabhassarā
                    tejobhakkhassa gattāni lomaggehi nakhehi ca. || Ja_XIX:105 ||


  Ja_XIX.2(=530).38: Dayhamānena gattena niccaṃ santarabāhiraṃ
                    dukkhābhitunno nadati nāgo tuttaddito yathā. || Ja_XIX:106 ||


  Ja_XIX.2(=530).39: Yo lobhā pitaraṃ hanti dosā vā purisādhamo
                    sa Kāḷasutte niraye cirarattāni paccati. || Ja_XIX:107 ||


  Ja_XIX.2(=530).40: Sa tādiso paccati lohakumbhiyā,
                    pakkañ ca sattīhi hananti nittacaṃ
                    andhaṃ karitvā muttakarīsabhakkhaṃ,
                    khāre nimujjanti tathāvidhaṃ naraṃ. || Ja_XIX:108 ||


  Ja_XIX.2(=530).41: Tattaṃ pakaṭṭhitaṃ ayogulañ ca
                    dīghe ca phāle cirarattatāpite
                    vikkhambham ādāya vibhajjā rajjuhi
                    vatte mukhe saṃsavayanti rakkhasā. || Ja_XIX:109 ||


  Ja_XIX.2(=530).42: Sāmā ca soṇā ca balā ca gijjhā
                    kākolasaṃghā ca dijā ayomukhā
                    saṃgamma khādanti vipphandamānaṃ
                    jivhaṃ vibhajja vighāsaṃ salohitaṃ. || Ja_XIX:110 ||


  Ja_XIX.2(=530).43: Taṃ daḍḍhakoḷaṃ paribhinnagattaṃ
                    nippothayantā (anu)vicaranti rakkhasā,
                    ratī hi nesaṃ, dukhino pan'; ītare,
                    etādisasmiṃ niraye vasanti
                    ye keci loke idha pettighātino. || Ja_XIX:111 ||


  Ja_XIX.2(=530).44: Putto ca mātaraṃ hantvā ito gantvā Yamakkhayaṃ
                    bhusam āpajjate dukkhaṃ attakammaphalūpago. || Ja_XIX:112 ||


  Ja_XIX.2(=530).45: Amanussā atibalā hantāraṃ janayantiyā
                    ayomayehi phālehi pīḷayanti punappunaṃ. || Ja_XIX:113 ||



[page 269]
2. Saṃkiccajātaka. (530.) 269

  Ja_XIX.2(=530).46: Taṃ passutaṃ sakā gattā ruhiraṃ attasambhavaṃ
                    tambalohavilīnaṃ va tattaṃ pāyenti mattighaṃ. || Ja_XIX:114 ||



  Ja_XIX.2(=530).47: Jighaññaṃ kuṇapaṃ pūti duggandhaṃ gūthakaddamaṃ
                    pubbalohitasaṃkāsaṃ rahadaṃ ogayha tiṭṭhati. || Ja_XIX:115 ||


  Ja_XIX.2(=530).48: Tam enaṃ kimayo tattha atikāyā ayomukhā
                    chaviṃ chetvāna khādanti pagiddhā maṃsalohite. || Ja_XIX:116 ||


  Ja_XIX.2(=530).49: So ca taṃ nirayaṃ patto nimuggo Sataporisaṃ
                    pūtīnaṃ kuṇapaṃ vāti samantā satayojanaṃ. || Ja_XIX:117 ||


  Ja_XIX.2(=530).50: Cakkhumāpī hi cakkhūhi tena gandhena jīyati,
                    etādisaṃ Brahmadatta mattigho labhate dukhaṃ. || Ja_XIX:118 ||


  Ja_XIX.2(=530).51: Khuradhāram anukkamma tikkhaṃ durabhisambhavaṃ
                    patanti gabbhapātiniyo duggaṃ Vetaraṇīnadiṃ. || Ja_XIX:119 ||


  Ja_XIX.2(=530).52: Ayomayā simbaliyo soḷasaṃgulakaṇṭakā
                    dubhato-m-abhilambanti duggaṃ Vetaraṇiṃ nadiṃ. || Ja_XIX:120 ||


  Ja_XIX.2(=530).53: Te accimanto tiṭṭhanti aggikkhandhā va ārakā,
                    ādittā jātavedena uddhaṃ yojanam uggatā. || Ja_XIX:121 ||


  Ja_XIX.2(=530).54: Ete sajanti niraye tatte tikhiṇakaṇṭake
                    nāriyo ca aticāriniyo narā ca paradāragū. || Ja_XIX:122 ||


  Ja_XIX.2(=530).55: Te patanti adhakkhandhā vivattā vihatā puthū,
                    sayanti vinividdhaṅgā, dīghaṃ jagganti saṃvariṃ. || Ja_XIX:123 ||


  Ja_XIX.2(=530).56: Tato ratyā vivasane mahatiṃ pabbatūpamaṃ
                    lohakumbhiṃ pavajjanti tattaṃ aggisamūdakaṃ. || Ja_XIX:124 ||


  Ja_XIX.2(=530).57: Evaṃ divā ca ratto ca dussīlā mohapārutā
                    anubhonti sakaṃ kammaṃ pubbe dukkatam attano. || Ja_XIX:125 ||


  Ja_XIX.2(=530).58: Yā ca bhariyā dhanakkītā sāmikaṃ atimaññati
                    sassuṃ vā sasuraṃ vāpi jeṭṭhaṃ vāpi nanandaraṃ
                    tassā vaṃkena jivhaggaṃ nibbahanti sabandhanaṃ. || Ja_XIX:126 ||



[page 270]
270 XIX. Saṭṭhinipāta.

  Ja_XIX.2(=530).59: Sā vyāmamattaṃ kiminaṃ jivhaṃ passati attani,
                    viññāpetuṃ na sakkoti, Tapane pecca paccati. || Ja_XIX:127 ||



  Ja_XIX.2(=530).60: Orabbhikā sūkarikā macchikā migabandhikā
                    corā goghātakā ḷuddā avaṇṇe vaṇṇakārakā || Ja_XIX:128 ||


  Ja_XIX.2(=530).61: Sattīhi lohakūṭehi nettiṃsehi usūhi ca
                    haññamānā khāranadiṃ papatanti avaṃsirā. || Ja_XIX:129 ||


  Ja_XIX.2(=530).62: Sāyaṃ pāto kūṭakārī ayokūṭehi haññati,
                    tato vantaṃ durattānaṃ paresaṃ bhuñjate sadā. || Ja_XIX:130 ||


  Ja_XIX.2(=530).63: Dhaṃkā bheraṇḍakā gijjhā kākoḷā ca ayomukhā
                    vipphandamānaṃ khādanti naraṃ kibbisakārinaṃ. || Ja_XIX:131 ||


  Ja_XIX.2(=530).64: Ye migena migaṃ hanti pakkhiṃ vā pana pakkhinā
                    asanto rajasā channā gantā te nirayaṃ adho ti. || Ja_XIX:132 ||


     Ta. patho ti dasakusalakammapatho dhammo, khemo ti appaṭibhayo sugatimaggo, visamajīvino ti adhammena kappitajīvikā, niraye te ti te etesaṃ nibbattaniraye kathemi, suṇohi me ti M. raññā pitughātakānaṃ nibbattananirayaṃ pucchito pi paṭhamaṃ taṃ adassetvā aṭṭha mahāniraye soḷasa ca ussadaniraye dassetuṃ evam ā., kiṃkāraṇā: paṭhamamhi tasmiṃ dassiyamāne rājā phalitena hadayena tatth'; eva mareyya imesu pana nirayesu paccanasatte disvā diṭṭhānugatiko hutvā ahaṃ viya aññe pi bahupāpakammino atthi ahaṃ etesaṃ antare paccissāmīti sañjātupatthambho ārogo bhavissatīti, te pana niraye dassento M. paṭhamaṃ iddhibalena paṭhaviṃ dvidhā katvā pacchā dassesi, tesaṃ vacanattho: nirayapālehi pajjalitāni nānāyudhāni gahetvā khaṇḍākhaṇḍikaṃ chiṇṇā nerayikasattā punappuna sañjīvanti etthā 'ti Sañjīvo, nirayapālā pana nadantā vaggantā jalitāni nānāyudhāni gahetvā jalitāya lohapaṭhaviyaṃ nerayike aparāparaṃ anubandhitvā paharitvā jalitapaṭhaviyaṃ patite jalitaṃ kāḷasuttaṃ pātetvā jalitapharasuṃ gahetvā sayaṃ unnādantā mahantena aṭṭassarena viravante aṭṭhaṃse soḷasaṃse karontā ettha tacchantīti Kāḷasutto, mahantā jalitā ayapabbatā saṃghātenti etthā 'ti Saṃghāto, tattha kira satte navayojanāya jalitāyapaṭhaviyā yāva kaṭito pavesetvā niccale karonti,


[page 271]
2. Saṃkiccajātaka. (530.) 271
[... content straddling page break has been moved to the page above ...] atha puratthimato ayapabbato samuṭṭhāya asani viya viravanto āgantvā te satte saṇhakaraṇīyaṃ tilaṃ piṃsanto viya gantvā pacchimadisāya tiṭṭhati, pacchimadisato samuṭṭhite pi tath'; eva gantvā puratthimadisāya tiṭṭhati, dve pana ekato samāgantvā ucchuyante ucchukhaṇḍāni viya pīḷenti, evaṃ ta. bahūni vassasatasahassāni dukkhaṃ anubhonti, dve ca Roruvā ti Jālaroruvo Dhūmaroruvo cā 'ti dve, ta. Jālaroruvo kappena saṇṭhitāhi rattalohitajālāhi puṇṇo Dhūmaroruvo khāradhūmena, nesu Jālaroruve paccantānaṃ navahi vaṇamukhehi jālā pavisitvā sarīraṃ dahanti, Dhūmaroruve navahi vaṇamukhehi khāradhūmo pavisitvā pīṭhaṃ viya sarīraṃ sedeti, ubhayathāpi paccantā sattā mahāviravaṃ viravantīti dve pi Roruvā ti vuttā, jālānaṃ vā pana sattānaṃ vā tesaṃ dukkhassa vā viciantaraṃ n'; atthi etthā 'ti Avīci, mahanto Avīcīti Mahāavīci, ta. hi puratthimādīhi bhittīhi jālā uṭṭhahitvā pacchimādīsu paṭihaññati tā ca bhittiyo vinivijjhitvā parato yojanasataṃ gaṇhāti, heṭṭhā uṭṭhitāpi upari paṭihaññati upari uṭṭhitā heṭṭhā paṭihaññati, evaṃ tāv'; ettha jālānaṃ vīci nāma n'; atthi, tassa pana anto yojanasataṃ ṭhānaṃ khīravallipiṭṭhassa pūritanāli viya sattehi nirantaraṃ pūritaṃ, catūhi iriyāpathehi paccantānaṃ pamāṇaṃ n'; atthi, na ca aññamaññaṃ bādhenti sakasakaṭṭhāne yeva paccanti, evam ettha sattānaṃ vīci nāma n'; atthi, yathā pana jivhagge cha madhubindūni sattamassa tambalohabinduno anuḍahanabalavatāya abbohārikāni honti tathā ta. anuḍahanabalavatāya sesā cha akusalavipākupekhā abbohārikā honti, dukkham eva nirantaraṃ paññāyati, evam ettha dukkhassa vīci nāma n'; atthi, sv-āyaṃ saha vibhattīhi vikkhambhato aṭṭhārasādhikayojanasato āvaṭṭato catupaṇṇāsādhikayojanasato saha ussadehi dasayojanasahasso ti evam assa mahantatā veditabbā, niccalasatte tapatīti Tapano, ativiya tāpetīti Patāpano, ta Tapanasmiṃ tāva satte tālakkhandhappamāṇe jalitāyasūle nisīdāpenti, tato heṭṭhā paṭhavī jalati sūlaṃ jalati, evaṃ So nirayo niccale satte tapati, itarasmiṃ pana sabbasatte jalantehi āvudhehi paharitvā jalitaṃ ayapabbataṃ āropenti, tesaṃ pabbatamatthake ṭhitakāle kammapaccayo vāto paharati, te ta.
saṇṭhātuṃ asakkontā uddhapādā adhosirā papatanti, atha heṭṭhā paṭhaviyā jalitāni ayasūlāni uṭṭhahanti, te tāni matthaken'; eva āsādetvā tesu vinividdhāsarīrā jalantā paccanti,


[page 272]
272 XIX. Saṭṭhipāta.
[... content straddling page break has been moved to the page above ...] evam esa ativiya tāpetīti, B. pana ete niraye dassento paṭhamaṃ Sañjīvaṃ dassetvā ta. paccante nerayikasatte disvā mahājanassa mahābhaye uppanne taṃ antaradhāpetvā puna paṭhaviṃ dvidhā katvā Kāḷasuttaṃ dassesi, ta. pi paccamāne satte disvā mahājanassa mahābhaye uppanne tam pi antaradhāpesīti, evaṃ paṭipāṭiyā dassesi, tato rājānaṃ āmantetvā mahārāja tayā imesu aṭṭhasu mahānirayesu paccamāne satte disvā appamādaṃ kātuṃ vaṭṭatīti vatvā puna tesaṃ yeva mahānirayānaṃ kiccaṃ kathetuṃ iccete ti ādiṃ ā, ta. akkhātā ti mayā tuyhaṃ kathitā porāṇakehi ca kathitā yeva, ākiṇṇā ti paripuṇṇā, paccekā soḷasussadā ti etesaṃ nirayānaṃ ekekassa catūsu dvāresu ekekasmiṃ cattāro cattāro katvā soḷasa soḷasa ussadanirayā ti sabbe pi sataṃ aṭṭhavīsati ussadanirayā aṭṭha ca mahānirayā ti chattiṃsanirayasataṃ, kadariyātapanā ti sabbe p'; ete kadariyānaṃ tapanā, balavadukkhatāya ghorā, kappanibbattānaṃ accīnaṃ atthitāya accimanto, bhayassa mahantatāya mahabbhayā, diṭṭhamattā vā sutamattā vā lomāni haṃsentīti lomahaṃsanarūpā va, bhiṃsanatāya bhesmā, bhayajananatāya paṭibhayā, sukhābhāvena dukkhā, catukkaṇṇā ti sabbe pi caturassā mañjūsasadisā, vibhattā ti catudvāravasena vibhattā, bhāgaso mitā ti dvāravīthīnaṃ vasena koṭṭhāse ṭhapetvā mitā, ayasā paṭikujjitā ti sabbe pi navayojanikena ayakapālena paṭicchannā hutvā, tiṭṭhantīti sabbe pi ettakaṃ ṭhānaṃ anupharitvā tiṭṭhanti, ete ti tesu nirayesu samparivattitvā punappuna patamāne sandhāyāha, ativattāro ti pharusavācāhi atikkamitvā vattāro, mahānirayesu kira yebhuyyena dhammikasamaṇabrāhmaṇesu katāparādhā paccanti, tasmā evam āha, te bhūnahuno ti te isīnaṃ ativattāro attano vaḍḍhiyā hatattā bhūnahuno koṭṭhāsakatattā macchā viya paccanti asaṃkheyye ti gaṇetuṃ asakkuṇeyye, kibbisakārino ti dāruṇakammakārino, nikkhamanesino ti nirayā nikkhamanaṃ esantāpi gavesantāpi nikkhamanadvāraṃ nādhigacchanti, puratthimenā 'ti yadā taṃ dvāraṃ apārutaṃ hoti atha tadabhimukhā dhāvanti, tesaṃ ta. {chaviādīni} jhāyanti, dvārasamīpaṃ pattānam pi etesaṃ taṃ pithīyati, pacchimaṃ apārutaṃ viya khāyati, esa nayo sabbattha, na sādhurūpe ti vuttappakāraṃ sappaṃ viya sādhurūpe isayo nāsīde na pharusavacanehi kāyakammena vā ghaṭṭento upagaccheyya, kiṃkāraṇā: saññatānaṃ tapassīnaṃ āsāditattā aṭṭhasu mahānirayesu mahādukkhassa anubhavitabbattā, idāni ye rājāno tathārūpe āsādetvā taṃ dukkhaṃ pattā te dassetuṃ atikāyo ti ādim ā., ta. atikāyo ti balasampannamahākāyo,


[page 273]
2. Saṃkiccijātaka. (530.) 273
mahissāso ti mahādhanuggaho, sahassabāhū 'ti pañcahi dhanuggahasatehi bāhusahassena āropetabbaṃ dhanuṃ āropanasamatthabāhu, Kekādhipo ti Kekaraṭṭhādhipati, vibhavaṃ gato ti vināsappatto, vatthūni Sarabhaṅgajātake vitthāritāni, upahacca manan ti attano cittaṃ padūsetvā, Mātaṅgasmin ti Mātaṅgapaṇḍite, vatthuṃ Mātaṅgajātake vaṇṇitaṃ, Kaṇhadīpāyanāsajjā 'ti Kaṇhadīpāyanaṃ āsajja, Yamasādhanan ti nirayaṃ, vatthuṃ Ghaṭajātake vitthāritam, isinā ti Kapilatāpasena, pāvekkhīti paviṭṭho, Cecco ti Cetiyarājā, hīnatto ti parihīnattabhāvo antarahitaiddhi, pattapariyāyan ti pariyāyaṃ maraṇakālaṃ patvā, vatthuṃ Cetiyajātake kathitaṃ, tasmā ti yasmā cittavasiko hutvā isīsu aparajjhitvā aṭṭhasu mahānirayesu paccati tasmā, chandāgamanan ti chandādicatubbidham pi agatigamanaṃ, paduṭṭhenā 'ti kuddhena, gantā so nirayaṃ adho ti so tena adhogamaniyena kammena adho nirayam eva gacchati, Pāḷiyaṃ pana nirayassudan ti likhitaṃ, taṃ tassa ussadanirayaṃ gacchatīti a., vaddhe ti vayovaddhe ca guṇavaddhe ca, anapaccā ti bhavantare pi apaccaṃ vā dāyādaṃ vā na labhantīti a., tālāvatthū ti diṭṭhadhamme pi chinnamūlatālo viya mahāvināsaṃ patvā niraye nibbattanti, hantīti māreti, cirarattāyā 'ti ciraṃ, evaṃ M. isiviheṭhakānaṃ paccananiraye dassetvā upari adhammikarājūnaṃ paccananiraye dassento yo cā 'ti ādim ā., ta. raṭṭhaviddhaṃsano ti chandādivasena gantvā raṭṭhassa viddhaṃsano, accisaṃghapareto ti accisamūhaparikkhitto, tejobhakkhassā 'ti aggim eva khādantassa, gattānīti tigāvute sarīre sabbaṅgapaccaṅgāni lomehi ca nakhehi cā 'ti etehi saddhiṃ sabbāni ekajālān'; eva honti, tuttaddito ti ānañjakāraṇaṃ kāriyamāno tuttehi viddho nāgo yathā nadati, idāni pitughātikādīnaṃ paccananiraye dassetuṃ yo lobhā ti ādim ā., ta. lobhā ti yasadhanalobhena, dosā ti duṭṭhacittatāya, nittacan ti lohakumbhiyaṃ bahūni vassasahassāni pakkaṃ nīharitvā tigāvutam assa sarīraṃ nittacaṃ katvā jalitāya lohapaṭhaviya {pātetvā} tikhiṇehi ayasūlehi koṭṭetvā cuṇṇavicuṇṇaṃ karonti, andhaṃ karitvā ti mahārāja taṃ pitughātakaṃ nirayapālā lohapaṭhaviyaṃ uttānaṃ pātetvā jalitehi ayasūlehi akkhīni bhinditva andhaṃ karitvā mukhe uṇhaṃ muttakarīsaṃ pakkhipitvā palālapīṭhaṃ viya saṃvaṭṭetvā kappena saṇṭhite khāralohaudake nimujjāpenti, tattaṃ pakkaṭṭhitaṃ ayogulañ cā 'ti puna pakkaṭṭhitagūthakalalañ c'; eva jalitāyogulañ ca khādāpenti, so pana taṃ āhariyamānaṃ disvā mukhaṃ pidheti, ath'; assa dīghe ciratāpite jalamāne phāle ādāya mukhaṃ vikkhambhetvā vivaritvā rajjubaddhaṃ ayabalisaṃ khipitvā jivhaṃ nīharitvā tasmiṃ vatte vivaṭṭe mukhe taṃ ayogulaṃ saṃsavayanti pakkhipanti,


[page 274]
274 XIX. Saṭṭhinipāta.
[... content straddling page break has been moved to the page above ...] rakkhasā ti nirayapālā, sāmā cā 'ti mahārāja tassa pitughātakassa taṃ balisena nikkaḍḍhitvā ayasaṃkūhi paṭhaviyaṃ vitataṃ jivhaṃ sāmasoṇā sabalavaṇṇā sunakhā ca lohatuṇḍā gijjhā ca kākasaṃghā ca aññe ca nānappakārā sakuṇā samāgantvā āvudhehi chindantā viya vibhajja kākapadākārena koṭṭhāse katvā vipphandamānaṃ vissandamānaṃ salohitaṃ vighāsaṃ khādanti vighasantā bhakkhayantīti attho, taṃ daḍḍhakoḷan ti taṃ pitughātakaṃ jhāyamānaṃ tālaṃ viya jalitasarīraṃ, paribhinnagattan ti ta. ta. bhinnagattaṃ, nippothayantā ti jalitehi ayamuggarehi paharantā, ratī hi nesan ti tesaṃ nirayapālānaṃ sā rati kīḷā hoti, dukhino panītare ti itare pana nerayikasattā dukkhitā honti, pettighātino ti pitughātikā, iti imaṃ pitughātikānaṃ paccananirayaṃ disvā rājā bhītatasito ahosi, atha nam M. samassāsetvā mātughātikānaṃ paccananirayaṃ dassesi, Yamakkhayan ti Yamanivesanaṃ, nirayan ti a., attakammaphalūpago ti attano kammaphalena upagato, amanussā ti nirayapālā, hantāraṃ janayantiyā ti mātughātikaṃ, vālehīti ayamakacivālehi veṭhetvā ayayantena pīḷenti, tan ti taṃ mātughātikaṃ pāyentīti tassa pīḷiyamānassa ruhiraṃ gaḷitvā ayakapallaṃ pūreti, atha naṃ yantato niharanti, tāvad ev'; assa sarīraṃ pākatikaṃ hoti, taṃ paṭhaviyaṃ uttānaṃ nipajjāpetvā vilīnaṃ tambalohaṃ viya pakkaṭṭhitaṃ lohitaṃ pāyenti, ogayha tiṭṭhatīti bahūni vassasahassāni ayayantena pīḷetvā jegucchaduggandhapaṭikkūle mahante gūthakaddamāavāṭe khipanti, so taṃ rahadaṃ ogayha ogayhitvā tiṭṭhati, atikāyā ti ekadonikanāvappamāṇasarīra, ayomukhā ti ayasūcimukhā, chaviṃ chetvānā ti chaviṃ ādiṃ katvā yāvaṭṭhim pi bhetvā aṭṭhimiñjaṃ khādanti, pagiddhā ti gadhitā mucchitā, na kevalañ ca khādant'; eva adhomaggādīhi pana pavisitvā mukhādīhi nikkhamanti, vāmapassādīhi pavisitvā dakkhiṇapassādīhi nikkhamanti, sakalasarīraṃ chiddāvacchiddaṃ karonti, so ta. atidukkhapareto viravanto paccati socati, so mātughātako taṃ Sataporisaṃ nirayaṃ patto sasīsako nimuggo va hoti, tañ ca kuṇapaṃ samantā yojanasataṃ pūti hutvā vāyati, mattigho ti mātighātiko, Khuradhāramanukkammā 'ti Khuradhāranirayaṃ atikkamitvā ta. nirayapālā mahantamahante khure uparidhāre katvā santharanti, tato yā hi gabbhapātanāni khārabhesajjāni pivitvā gabbhapātitā gabbhapātiniyo itthiyo jalitehi āvudhehi pothentā anubandhanti tā tikhiṇakhuradhārā sukhaṇḍākhaṇḍikā hutvā punappuna uṭṭhāya taṃ durabhisambhavaṃ Khuradhāranirayaṃ atikka mantiyo atikkamitvā nirayapālehi anubaddhā duggaṃ duggamaṃ visamaṃ Vetaraṇiṃ patanti, ta.


[page 275]
2. Saṃkiccajātaka. (530) 275
[... content straddling page break has been moved to the page above ...] kammakāraṇaṃ Nimijātake āvibhavissati, evaṃ gabbhapātinīnaṃ nirayaṃ dassetvā yattha paradārakā ca aticāriniyo ca paccanti taṃ Koṭisimbalinirayaṃ dassento ayomayā ti ādiṃ ā., ta. dubhato-m-abhilambhantīti Vetaraṇiyā ubhosu tīresu tāsaṃ simbalīnaṃ sākhā {olambanti}, te accimanto ti te pajjalitasarīrā sattā accimanto hutvā tiṭṭhanti, yojanan ti tigāvutaṃ tesaṃ sarīrato uṭṭhitajālāya pana saddhiṃ te yojanaubbedhā honti, ete sajantīti te paradārikā sattā nānāvidhehi āvudhehi koṭṭhiyamānā ete Simbaliniraye abhirūhanti, te patantīti te bahūni vassasahassāni rukkhaviṭapesu laggā jhāyitvā puna nirayapālehi āvudhehi vihatā vivattā hutvā parivattitvā adhosīsakā patanti, puthū ti bahū, vinividhaṅga ti tesaṃ tato patanakāle heṭṭhā ayapaṭhavito sūlāni uṭṭhahitvā tesaṃ matthakaṃ paṭicchanti, tāni tesaṃ adhomaggena nikkhamanti, te evaṃ sūlesu viddhā viravantā sayanti, dīghan ti supine pi niddaṃ alabhantā digharattaṃ jaggantīti, tato ratyā vivasane ti rattīnaṃ accayena, cirakālātikkamenā 'ti a., pavajjantīti saṭṭhiyojanikaṃ jalitaṃ lohakumbhiṃ kappena saṇṭhitaṃ jalitatambaloharasapuṇṇaṃ lohakumbhiṃ nirayapālehi khittā pavisanti, dussīlā ti paradārikā, itoparaṃ sāmikavattasassuvattādīni apūrentīnaṃ paccanaṭṭhānaṃ pakāsento yā cā 'ti ādiṃ ā., ta. atimaññatīti Bhisajātake kathitaṃ sāmikavattaṃ akarontī atikkamitvā maññati, jeṭṭhan ti sāmikassa jeṭṭhabhātaraṃ, nanandaran ti sāmikassa bhaginiṃ, etesam pi aññatarassa hatthapādapiṭṭhiparikammanahāpanabhojanādibhedaṃ vattaṃ apūrentī tesu hirottappaṃ anupaṭṭhapentī te atimaññati nāma, sāpi niraye nibbattati, vaṃkenā 'ti tassā sāmikavattādīnam aparipūrikāya sāmikādayo: akkositvā paribhāsitvā niraye nibbattāya lohapaṭhaviyaṃ nipajjāpetvā ayasaṃkunā mukhaṃ vivaritvā balisena jivhaggaṃ nibbahanti rajjubandhanena saṃbandhanaṃ ākaḍḍhanti, kiminan ti kimibharitaṃ, i. v. h. mahārāja so nerayikasatto evaṃ nikkaḍḍhitaṃ attano vyāmena vyāmamattaṃ jivhaṃ āvudhehi koṭṭhitakoṭṭhitaṭṭhāne sañjātehi mahādoṇippamāṇehi kimīhi bharitaṃ passati viññāpetuṃ na sakkotīti nirayapāle yācitukāmo pi kiñci vattuṃ na sakkoti. Tapane ti evaṃ sā ta. bahūni vassasahassāni paccitvā puna Tapanamahāniraye paccati, idāni sūkarikādīnaṃ paccananiraye dassento orabbhikā ti ādiṃ ā.,


[page 276]
276 XIX. Saṭṭhinipāta.
[... content straddling page break has been moved to the page above ...] ta avaṇṇe vaṇṇakārikā ti pesuññakārakā, khāranadin ti ete orabbhikādayo etehi sattiādīhi haññamānā Vetaraṇiṃ patantīti a., sesāni orabbhikādīnaṃ paccanaṭṭhānāni Nimijātake āvibhavissanti, kūṭakārīti kūṭavinicchayassa c'; eva tulākuṭādīnañ ca kārake sandhāy'; etaṃ vuttam, ta.
kūṭavinicchavakūṭaṭṭakārakakūṭa agghāpanikānaṃ paccananirayāni Nimijātake āvibhavissanti, vantan ti vamitakaṃ, durattānan ti duggatattabhāvānaṃ, i. v. h.:
mahārāja, te durattabhāvā sattā ayakūṭehi matthake bhijjamāne vamanti, tato taṃ vantaṃ jalitakapālehi tesu ekaccānaṃ mukhe pakkhipanti, iti te paresaṃ vantaṃ bhuñjanti nāma, bheraṇḍakā ti sigālā, vipphandamānan ti, ayomukhaṃ nipajjāpitaṃ nikkaḍḍhitajivhaṃ ito c'; ito ca phandamānaṃ, migenā 'ti okacaramigena, pakkhinā 'ti tathārūpen'; eva, gantā te ti gantāro te, nirayussadan ti ussadanirayaṃ, Pāḷiyaṃ pana nirayaṃ adho ti likhitaṃ, ayaṃ pana nirayo Nimijātake āvibhavissati.
     Iti M. ettake niraye dassetvā idāni lokavivaraṇaṃ katvā rañño devaloke dassento ā.:

  Ja_XIX.2(=530).65: Santo ca uddhaṃ gacchanti suciṇṇen'; idha kammanā,
                    suciṇṇassa phalaṃ passa: saindadevā sabrahmakā. || Ja_XIX:133 ||


  Ja_XIX.2(=530).66: Taṃ taṃ brūmi mahārāja: dhammaṃ raṭṭhapatī cara,
                    tathā tathā rāja carāhi dhammaṃ
                    yathā taṃ suciṇṇaṃ nānutappeyya peccā 'ti. || Ja_XIX:134 ||


     Ta. santo ti kāyādīhi upasantā, uddhan ti devalokaṃ, saindā ti ta.
ta. indehi saddhiṃ, M. hi 'ssa cātummahārājike deve ca dassento mahārāja cātummahārājādike hi deve passa cattāro mahārāje passa tāvatiṃse passa Sakkaṃ passā 'ti evaṃ sabbe pi indake deve dassetvā idaṃ pi suciṇṇassa phalan ti dassesi, taṃ taṃ brūmīti tasmā taṃ bhaṇāmi, dhamman ti ito paṭṭhāya pāṇātipātādīni pañca verāni pahāya dānādīni puññāni karohi, yathā taṃ suciṇṇaṃ nānutappeyyā 'ti yathā taṃ dānādipuññakammaṃ suciṇṇaṃ pitughātakammapaccayaṃ vippaṭisāraṃ paṭicchādetuṃ samatthatāya taṃ nānutappeyya tathā taṃ suciṇṇaṃ cara, bahuṃ puññaṃ karohīti a.


[page 277]
2. Saṃkiccajātaka. (530) 277
     So M-ssa dhammakathaṃ sutvā tato paṭṭhāya assāsaṃ paṭilabhi. B. pi kiñci kālaṃ ta. vasitvā attano vasanaṭṭhānaṃ yevā gato.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe p'; esa mayā assāsito yevā" 'ti vatvā j. s.: "Tadā rājā Ajātasattu ahosi, isigaṇo Buddhaparisā, Saṃkiccapaṇḍito aham evā" 'ti. Saṃkiccajātakaṃ.
Saṭṭhinipāta vaṇṇanā niṭṭhitā.


[page 278]
278
XX. SATTATINIPĀTA.

                      1. Kusajātaka.
     Idante raṭṭhan ti. Idaṃ S. J. v. ukkaṇṭhitabikkhuṃ ā. k. So kira Sāvatthivāsi-kulaputto sāsane uraṃ datvā pabbajito, ekadivasaṃ Sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṃkataitthiṃ subhanimittaggāhavasena oloketvā kilesābhibhūto anabhirato vihāsi dīghakesanakho kisasarīro kiliṭṭhacīvaro uppaṇḍuppaṇḍukajāto dhamanisanthatagatto, yathā hi devaloke cavanadhammānaṃ devaputtānaṃ pañca pubbanimittāni puññāyanti mālā milāyanti vatthāni kilissanti sarīre dubbaṇṇiyaṃ okkamati ubhohi kacchehi sedā muccanti devo devāsane nābhiramati evam evaṃ sāsanā cavanadhammānaṃ ukkaṇṭhitabhikkhūnaṃ pañca pubbanimittāni paññāyanti saddhāpupphāni milāyanti sīlavaṭṭhāni kilissanti maṃkubhāvatāya c'; eva ayasavasena ca dubbaṇṇiyaṃ okkamati kilesasedā muccanti araññarukkhamūlasuññāgāresu nābhiramanti, tassa pi tāni paññāyiṃsu. Atha naṃ Satthu santikaṃ netvā "ayaṃ bhante ukkaṇṭhito" ti dassesuṃ. S.
saccaṃ "kirā" 'ti pucchitvā "saccaṃ bhanti" ti vutte "mā bhikkhu kilesavasiko ahosi, mātugāmo nām'; esa pāpo, tasmiṃ paṭibaddhacittataṃ vinehi, sāsane abhirama, mātugāme pāṭibaddhacittatāya hi tejavanto pi porāṇakapaṇḍitā nittejā hutvā anayavyasanaṃ pāpuṇiṃsū" 'ti vatvā a. ā.:
     A. Mallaraṭṭhe Kusāvatīrājadhāniyaṃ Okkāko nāma rājā dhammena r. kāresi. Tassa soḷasannaṃ itthisahassānaṃ jeṭṭhikā Sīlavatī nāma aggamahesī ahosi,


[page 279]
1. Kusajātaka. (531) 279
[... content straddling page break has been moved to the page above ...] sā n'; eva puttaṃ na dhītaraṃ labhati, nāgarā c'; eva raṭṭhavāsino ca rājanivesanadvāre sannipatitvā "raṭṭhaṃ nassissati vinassissatīti" upakkosiṃsu. Rājā sīhapañjaraṃ ugghāṭetvā "mayi r. kārente adhammakāro nāma n'; atthi, kasmā upakkosathā" 'ti pucchi.
"Saccaṃ deva adhammakāro n'; atthi, vaṃsānurakkhako pana vo putto na vijjati, añño r. gahetvā raṭṭhaṃ nāsessati, tasmā dhammena r. kāretuṃ samatthaṃ puttaṃ patthethā" 'ti. "Puttaṃ patthento kiṃ karomīti". "Paṭhamaṃ tāva ekaṃ sattāhaṃ cullanāṭakaṃ dhammanāṭakaṃ katvā visajjetha, sace taṃ puttaṃ labhissati sādhu, noce atha majjhimanāṭakaṃ vissajjetha, tato jeṭṭhanāṭakaṃ vissajjetha, avassaṃ ettikāsu itthisu ekā puññavatī puttaṃ labhissatīti". Rājā tesaṃ vacanena tathā {katvā} sattame sattame divase yathāsukhaṃ abhiramitvā āgatāgatā pucchi: "kacci vo putto laddho" ti.
Sabbā "na labhāma devā" 'ti āhaṃsu. Rājā "na me putto uppajjissatīti" anattamano ahosi. Nāgarā puna tath'; eva upakkosiṃsu. Rājā "kiṃ upakkosatha, mayā tumhākaṃ vacanena nāṭakāni vissaṭṭhāni, ekāpi puttaṃ na labhi, idāni kiṃ karomīti" ā. "Deva etā dussīlā bhavissanti nippuññā, n'; atthi etāsaṃ puttalābhāya puññaṃ, tumhe etāsu puttaṃ alabhantīsu mā appossukkataṃ āpajjatha, aggamahesī vo Sīlavatī devī sīlasampannā, taṃ vissajjetha, tassā putto uppajjissatīti".
So "sādhū" 'ti sampaṭicchitvā "ito kira sattame divase rājā Sīlavatiṃ deviṃ dhammanāṭakaṃ katvā vissajjessati, purisā sannipatantū" 'ti bheriñ carāpetvā sattame divase deviṃ alaṃkārāpetvā rājanivesanā otāretvā vissajjesi. Tassā sīlatejena Sakkabhavanaṃ uṇhākāraṃ dassesi. Sakko "kin nu kho" ti āvajjanto deviyā puttapatthanabhāvaṃ ñatvā "etissā mayā puttaṃ dātuṃ vaṭṭatīti,


[page 280]
280 XX. Sattatinipāta.
[... content straddling page break has been moved to the page above ...] atthi nu kho devaloke etessānucchaviko putto" ti upadhārento B-aṃ addasa, so kira tadā Tāvatiṃsabhavane āyaṃ khepetvā uparidvaloke nibbattitukāmo ahosi. Sakko tassa vimānadavāraṃ gantvā taṃ pakkosāpetvā "mārisa tayā manussalokaṃ gantvā Okkākarañño aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhituṃ vaṭṭatīti" saṃpaṭicchāpetvā aparam pi devaputtaṃ "tvam pi tassā yeva putto bhavissasīti" vatvā "mā kho pan'; assā koci sīlaṃ bhindīti" mahallakabrāhmaṇavesena rañño nivesanadvāraṃ agamāsi. Mahājano pi nahātālaṃkato "ahaṃ deviṃ gaṇhissāmīti" rājadvāre sannipati Sakkañ ca pana disvā "tvaṃ kasmā āgato sīti" parihāsaṃ akāsi. Sakko pi "kiṃ maṃ garahatha, sace pi me sarīraṃ jiṇṇaṃ rāgo pana na jīrati, sace Sīlavatiṃ labhissāmi ādāya naṃ gamissāmīti āgato 'mhīti" vatvā attano ānubhāvena sabbesaṃ purato aṭṭhāsi, añño tassa tejena putato bhavituṃ nāsakkhi, so taṃ sabbālaṃkārapatimaṇḍitaṃ nivesanā nikkhamantiṃ yeva hatthe gahetvā pakkāmi. Atha naṃ ta. ta. ṭhitā garahiṃsu: "passatha bho, mahallakabrāhmaṇo evaṃ uttamarūpadharaṃ deviṃ ādāya gacchati, attano yattaṃ na jānātīti". Devī pi "mahallako maṃ gahetvā gacchatīti" aṭṭīyati harāyati jigucchati. Rājāpi vātapāne ṭhatvā "ko nu kho deviṃ gahetvā gacchatīti" olokento taṃ disvā anattamano ahosi. Sakko taṃ ādāya nagaradārena nikkhamitvā dvārasamīpe ekaṃ gharaṃ māpesi vivaṭṭadvāram paññattakaṭṭhattharikaṃ. Atha naṃ sā "idaṃ vo nivesanan" ti pucchi.
So "āma bhadde, pubbe pana ahaṃ eko, idāni 'mhā dve janā, ahaṃ bhikkhāya caritvā taṇḍulādīni āharissāmi, tvaṃ imissā kaṭṭhattharikāya nipajjā" 'ti vatvā naṃ mudunā hatthena parāmasi,


[page 281]
1. Kusajātaka. (531) 281
[... content straddling page break has been moved to the page above ...] dibbasamphassaṃ pharāpetvā ta. nipajjāpesi, sā dibbasamphassapharanena saññaṃ vissajjesi. Atha naṃ attano ānubhāvena Tāvatiṃsabhavanaṃ netvā alaṃkatavimāne dibbasayane nipajjāpesi. Sā sattame divase pabujjhitvā taṃ sampattiṃ disvā "na so brāhmaṇo manusso, Sakko bhavissatīti" aññāsi. Sakko pi tasmiṃ samaye pāricchattakamūle dibbanāṭakaparivuto nisinno hoti. Sā sayanā uṭṭhāya tassa santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ Sakko "varaṃ te devi demi, gaṇhāhīti" ā. "Tena hi me deva puttam dehīti". "Devi, tiṭṭhatu eko, ahaṃ te dve putte dassāmi, tesu pana eko paññavā bhavissati na rūpavā eko rūpavā na paññavā, tesu paṭhamaṃ kataraṃ icchatīti". "Paññavantaṃ devā" 'ti. So "sādhū" 'ti vatvā tassā kusatiṇaṃ dibbañ ca vatthaṃ dibbacandanaṃ pāricchattakapupphaṃ Kokanadañ ca nāma vīṇaṃ datvā taṃ ādāya rañño sayanagharaṃ pavisitvā raññā saddhiṃ ekasayane nipajjāpetvā aṅguṭṭhaken'; assā nābhiṃ parāmasi, tasmiṃ khaṇe B. tassā kucchimhi paṭisandhiṃ gaṇhi. Sakko pi sakaṭṭhānam eva gato. Paṇḍitā devī gabbhassa patiṭṭhitabhāvaṃ jāni. Atha naṃ pabuddho rājā disvā "kena nītāsīti" pucchi. "Sakkena devā" 'ti. Ahaṃ paccakkhato ekaṃ mahallakabrāhmaṇaṃ taṃ ādāya gacchantaṃ addasaṃ, kasmā maṃ vañcesīti" "Saddaha deva, Sakko maṃ gahetvā devalokaṃ nesīti". "Na saddahāmi devīti".
Ath'; assa sā Sakka-dattiyaṃ kusatiṇaṃ dassetvā "saddahā" 'ti ā. Rājā, kusatiṇaṃ nāma yato kutoci labbhatīti" na saddahi. Ath'; assa sā dibbavatthāni dassesi. Rājā tāni disvā saddahitvā "bhadde, Sakko tāva taṃ netu, putto pana te laddho" ti pucchi. "Laddho mahāraja, gabbho me patiṭṭhito" ti. So tuṭṭho tassā gabbhaparihāraṃ adāsi. Sā dasamāsaccayena puttaṃ vijāyi, tassa aññaṃ nāmam akatvā kusatiṇanāmam eva akaṃsu.


[page 282]
282 XX. Sattatinipāta.
[... content straddling page break has been moved to the page above ...] Kusakumārassa padasāgamanakāle itaro devaputto tassā kucchimhi paṭisandhiṃ gaṇhi, tassa Jayampatīti nāmaṃ kariṃsu. Te mahantena yasena vaḍḍhiṃsu.
B. paññavā ācariyassa santike kiñci anuggahetvā attano paññāya sabbasippesu nipphattiṃ pāpuni. Ath'; assa soḷasavassakāle rājā r. dātukāmo deviṃ āmantetvā "bhadde puttassa te r. datvā nāṭakāni upaṭṭhapessāma, jīvantā yeva naṃ rajje patiṭṭhitaṃ passissāma, sakala-Jambudipe kho pana yassa rañño dhītaraṃ icchasi tam assa ānetvā aggamahesiṃ karissāma, cittam assa jānāhi kataraṃ rājadhītaraṃ rocetīti". Sā "sādhū" 'ti sampaṭicchitvā "kumārassa ca imaṃ pavattiṃ ārocetvā cittaṃ jānāhīti" ekaṃ paricārikaṃ pesesi. Sā gantvā tassa taṃ pavattiṃ ārocesi. Taṃ sutvā M. cintesi: "ahaṃ na rūpavā, rūpasampannā rājadhītā ānītāpi maṃ disvā ‘kim me iminā virūpenā'; 'ti palāyissati, iti no lajjitabbakaṃ bhavissati, kim me gharāvāsena, dharamāne mātāpitaro upaṭṭhahitvā tesaṃ accayena nikkhamitvā pabbajissāmīti" so "mayhaṃ n'; eva rajjen'; attho na nāṭakehi, ahaṃ mātāpitunnaṃ accayena pabbajissāmīti" ā. Sā gantvā tassa kathaṃ deviyā ārocesi. Rājā anattamano hutvā puna katipāhaccayena sāsanaṃ pesesi, so pi paṭibāhi yeva. Evaṃ yāvatatiyaṃ paṭibāhitvā catutthavāre cintesi: "mātāpitūhi saddhiṃ ekantena paṭipakkhabhāvo na yutto, ekaṃ upāyaṃ karissāmīti" so kammārajeṭṭhakaṃ pakkosāpetvā bahuṃ suvaṇṇaṃ datvā "ekaṃ itthirūpakaṃ karohīti" uyyojetvā tasmiṃ pakkante aññaṃ {suvaṇṇaṃ} gahetvā sayaṃ itthirupakaṃ akāsi. B-ttānaṃ adhippāyā nāma ijjhanti.
Taṃ rūpaṃ jivhāya avaṇṇanīyasobhaṃ ahosi. Atha naṃ M.
khomaṃ nivāsāpetvā sirigabbhe ṭhapāpesi. So kammārajeṭṭhakena ābhatarūpaṃ disvā taṃ garahitvā "gaccha amhākaṃ sirigabbhe ṭhapitarūpakaṃ āharā" 'ti ā. So gabbhaṃ paviṭṭho taṃ disvā


[page 283]
1. Kusajātaka. (531) 283
[... content straddling page break has been moved to the page above ...] "kumārena saddhiṃ abhiramituṃ ekā devaccharā āgatā bhavissatīti" hatthaṃ pasāretuṃ avisahanto nikkhamitvā "deva sirigabbhe ayyā ekikā devadhītā ṭhitā, upagantuṃ na sakkomīti" ā. "Tāta gaccha suvaṇṇarūpaṃ etaṃ āharā" 'ti puna pesito āhari. Kumāro kammārena kataṃ rūpakaṃ suvaṇṇagabbhe khipāpetvā attanā kataṃ alaṃkārāpetvā rathe ṭhapāpetvā "evarūpaṃ labhanto gaṇhāmīti" mātu santikaṃ pahiṇi. Sā amacce pakkosāpetvā "tāta mayhaṃ putto mahāpuñño sakkadattiyo, anucchavikaṃ kumārikaṃ labhissati, tumhe imaṃ rūpakaṃ paṭicchannayāne ṭhapāpetvā sakalaJambudīpaṃ carantā yassa rañño evarūpaṃ dhītaraṃ passatha tass'; etaṃ datvā ‘Okkākarājā tumhehi saddhiṃ āvāhaṃ karissatīti'; divasaṃ vavatthapetvā āgacchathā" 'ti ā. Te "sādhū" 'ti taṃ ādāya mahantena parivārena nikkhamitvā vicarantā yaṃ yaṃ rājadhāniṃ pāpuṇanti ta. sāyaṇhasamaye mahājanassa samosaraṇaṭṭhāne taṃ rūpakaṃ vatthapupphālaṃkārehi alaṃkaritvā suvaṇṇasivikaṃ āropetvā titthamagge ṭhapetvā sayaṃ paṭikkamitvā āgatāgatānaṃ kathāsavanatthaṃ ekamante tiṭṭhanti. Mahājano taṃ oloketvā "suvaṇṇarūpan" ti saññaṃ akatvā "ayaṃ manussitthisamānā devaccharapaṭibhāgā ativiya sobhati, kin nu kho ettha ṭhitā kuto vā āgatā, amhākaṃ nagare everūpā n'; atthīti" vaṇṇentā pakkamanti. Taṃ sutvā amaccā "sace idha evarūpā dārikā bhaveyya ‘asukā rājadhītā viya asukā amaccadhītā viyā'; ti vadeyyuṃ addhā idha evarūpā n'; atthīti" taṃ ādāya aññaṃ nagaraṃ gacchanti.
Te evaṃ vicarantā Maddaraṭṭhe Sāgalanagaraṃ sampāpuṇiṃsu, ta. Maddarañño satta dhītaro uttamarūpadharā devaccharapaṭibhāgā, tāsaṃ sabbajeṭṭhikā Pabhāvatī nāma, tassā sarīrato bālasuriyassa viya pabhā va niccharanti,


[page 284]
284 XX. Sattatinipāta.
[... content straddling page break has been moved to the page above ...] kālandhakāre pi catuhatthagabbhe padīpakiccaṃ nāma n'; atthi, sabbo gabbho ekobhāso va hoti. Dhātī pan'; assā khujjā, sā Pabhāvatiṃ bhojetvā tassā sīsaṃ nahāpanatthaṃ aṭṭhahi vaṇṇadāsīhī aṭṭhaghaṭe gāhāpetvā sāyaṇhasamaye udakatthāya gacchantī titthamagge ṭhitaṃ taṃ rūpakaṃ disvā "Pabhāvatīti" saññāya "ayaṃ dubbinītā ‘sīsaṃ nahāyissāmīti'; amhe udakatthāya pesetvā paṭhamataraṃ āgantvā titthamagge ṭhitā" ti kujihitvā "are kulalajjāpanike, purimataraṃ āgantvā idhā ṭhitāsi, sace rājā jānissati nāsessati no" ti vatvā hatthena gaṇḍapasse pahari, hatthatalaṃ bhijjanappamāṇaṃ jātaṃ, tato "suvaṇṇarūpakan" ti ñatvā hasamānā vaṇṇadāsīnaṃ santikaṃ gacchantī "passatha me kammaṃ, ‘mama dhītā'; ti saññāya pahāraṃ adāsiṃ, ayaṃ mama dhītu santike kiṃ agghati, kevalaṃ mama hattho dukkhāpito" ti ā. Atha naṃ rājadūtā gahetvā "tvaṃ ‘mama dhītā ito abhirūpatarā'; ti vadantī kaṃ nāma kathesīti". "Maddarañño dhītaraṃ Pabhāvatiṃ, idaṃ rūpaṃ tassā soḷasam pi kalaṃ nāgghatiti". Te tuṭṭhamānasā rājadvāraṃ gantvā "Okkākarañño dūtā dvāre ṭhitā" ti rañño paṭihāresuṃ. Rājā āsanā vuṭṭhāya ṭhitako va "pakkosathā" 'ti ā. Te pavisitvā rājānaṃ vanditvā "mahārājā amhākaṃ rājā tumhākaṃ ārogyaṃ pucchatīti" vatvā katasakkārasammānā "kimatthaṃ āgatā" ti vutte "amhākaṃ rañño putto sīhassaro Kusakumāro nāma, rājā tassa r. dātukāmo tumhākaṃ santikaṃ pahiṇi, tumhākaṃ kira dhītaraṃ Pabhāvatiṃ tassa detha, imañ ca suvaṇṇarūpakaṃ deyyadhammaṃ gaṇhathā" 'ti taṃ rūpakaṃ tassa adaṃsu. So pi "evarūpena mahārājena saddhiṃ vivāhamaṅgalaṃ bhavissatīti" tuṭṭhacitto sampaṭicchi.


[page 285]
1. Kusajātaka (531) 285
[... content straddling page break has been moved to the page above ...] Atha naṃ dūtā āhaṃsu: "mahārāja amhehi na sakkā papañcetuṃ, kumārikāya laddhabhāvaṃ gantvā rañño ārocessāma, atha so āgantvā ādāya gamissatīti". So "sādhū" 'ti vatvā tesaṃ sakkāraṃ katvā vissajjesi. Te gantvā rañño ca deviyā ca ārocesuṃ. Rājā mahantena parivārena Kusāvatito nikkhamitvā anupubbena Sāgalanagaraṃ sampāpuṇi.
Maddarājā paccuggantvā nagaraṃ pavesetvā mahantaṃ sakkāraṃ akāsi. Sīlavatī devī paṇḍitattā "ko jānāti kim bhavissatīti" ekāhadvīhaccayen'; eva Maddarājānaṃ ā.: "mahārāja suṇisaṃ daṭṭhukām'; amhā" 'ti. So "sādhū" 'ti sampaticchitvā pakkosāpesi, Pabhāvatī sabbālaṃkārapatimaṇḍitā dhātigaṇaparivutā āgantvā sassuṃ vandi. Sā taṃ disvā va cintesi:
"ayaṃ kumārikā abhirūpā, mayhaṃ putto virūpo, sace esā taṃ passissati ekāham pi avasitvā palāyissati, upāyaṃ karissāmīti" sā Maddarājānaṃ āmantetvā "mahārāja, sunisā me puttassa anucchavikā, api ca kho pan'; amhākaṃ kule paveṇiyā āgatacārittaṃ atthi, sace ayaṃ tasmiṃ cāritte vattissati nessāma nan" ti ā. "Kim pana vo cārittan" ti. "Amhākaṃ vaṃse yāva ekassa gabbhassa patiṭṭhānā diva sāmikaṃ passitum na labhanti, sace esā tathā karissasi nessāma nan" ti.
Rājā "kiṃ amma sakkhissasi evaṃ vattitun" ti dhītaraṃ pucchi. Sā "āma tātā" 'ti ā. Tato Okkākarājā Maddarañño bahuṃ vibhavaṃ datvā taṃ ādāya pakkāmi. Maddarājāpi mahantena parivārena dhītaraṃ uyyojesi. Okkāko Kusāvatiṃ gantvā nagaraṃ alaṃkarāpetvā sabbabandhanāni mocāpetvā puttassa abhisekaṃ datvā Pabhāvatiṃ aggamahesiṃ kāretvā "Kusarājassa āṇā" ti bheriñ carāpesi. Jambudīpatate rājāno yesaṃ dhītaro atthi te Kusarañño dhītaro pahiṇiṃsu yesaṃ puttā atthi te ten'; eva saddhiṃ mittabhāvaṃ akaṃkhantā putte upaṭṭhāke katvā pahiṇiṃsu.


[page 286]
286 XX. Sattatinipāta.
[... content straddling page break has been moved to the page above ...] B-assa nāṭakaparivāro mahā ahosi, mahantena yasena r. kāresi. Pabhāvatiṃ pana divā passituṃ na labhati, sāpi taṃ divā passitum na labhati, ubhinnaṃ pi rattiṃ dassanam eva hoti. Tattha Pabhāvatiyā sarīrappabhā abbohārikā ahosi. B. pi sirigabbhato rattiṃ yeva nikkhamati. So katipāhaccayena Pabhāvatiṃ divā daṭṭhukāmo mātu ārocesi. Sā "mā te rucci, yāv'; ekaṃ puttaṃ labhi tāva āgamehīti" paṭikkhipi. So punappuna yāci yeva. Atha naṃ ā.: tena hi hatthisālaṃ gantvā hatthimeṇḍavesena tiṭṭha, ahaṃ taṃ ta. āṇessāmi, atha naṃ akkhīni pūretvā olokeyyāsi, mā ca attānaṃ jānāpesiti. So "sādhū" 'ti sampaṭicchitvā hatthisālaṃ agamāsi. Rājamātā hatthimaṅgalaṃ kāretvā Pabhāvatiṃ "ehi sāmikassa te hatthino passissāmā" ti tattha netvā "ayaṃ hatthi asuko nāma ayaṃ asuko nāmā" 'ti dassesi. Ta. naṃ rājā mātu pacchato gacchantiṃ hatthicchakanapiṇḍena piṭṭhiyaṃ pahari, sā kuddhā "raññā te hatthaṃ chindāpessāmīti" vatvā deviṃ ujjhāpesi, sā naṃ saññāpetvā piṭṭhiṃ parimajji. Puna pi rājā daṭṭhukāmo hutvā assasālāya assagopakavesena disvā tath'; eva assacchakanapiṇḍena pahari, tadāpi naṃ kuddhaṃ sassū saññāpesi. Pun'; ekadivasaṃ Pabhāvatī M-aṃ passitukāmā hutvā sassuyā ārocetvā "alaṃ te mā ruccīti" paṭikkhittāpi punappuna yāci, atha naṃ sā ā.: "tena hi sve mama putto nagaraṃ padakkhiṇaṃ karissati, tvaṃ sīhapañjaraṃ vivaritvā passeyyāsīti", evañ ca pana vatvā punadivase nagaraṃ alaṃkārāpetvā Jayampatikumāraṃ rājavesaṃ gāhāpetvā hatthipasse nisīdāpetvā nagaraṃ padakkhiṇaṃ kārāpesi. Pabhāvatiṃ ādāya sīhapañjare ṭhatvā "passa tava sāmikassa sirisobhaggan" ti ā. Sā "anucchaviko me sāmiko laddho" ti attamanā ahosi.


[page 287]
1. Kusajātaka. (531.) 287
[... content straddling page break has been moved to the page above ...] Taṃ divasaṃ pana M. hatthimeṇḍavesen'; eva Jayampatissa pacchimāsane nisīditvā yathādhippāyena Pabhāvatiṃ oloketvā hatthavikārādivasena cittaruciyaṃ kīḷaṃ dassesi. Hatthimhi atikkante rājamātā Pabhāvatiṃ pucchi: "diṭṭho te amma sāmiko" ti. "Āma ayye, pacchimāsane pan'; assa nisinno hatthimeṇḍo ativiya dubbinīto mayhaṃ hatthavikārādīni dassesi, kasmā evarūpaṃ alakkhikaṃ rañño pacchimāsane nisīdāpesun" ti. "Amma rañño pacchāsane rakkhā nāma icchitabbā" ti. Sā cintesi:
"ayaṃ hatthimeṇḍo ativiya nibbhayo rājānaṃ rājā ti pi na maññati, kacci nu kho eso va Kusarājā, addhā hi so virūpo bhavissati, ten'; eva maṃ na dassentīti" sā khujjaṃ kaṇṇamūle ā.: "amma gaccha tāva, jānāhi kiṃ purimāsane nisinnako rājā udāhu pacchimāsane" ti. "Kathaṃ panāhaṃ jānissāmīti".
"Sace hi so rājā bhavissati paṭhamataraṃ hatthipiṭṭhito otarissati, imāya saññāya jānāhīti". Sā gantvā ekamante ṭhitā paṭhamaṃ M-aṃ otarantaṃ addasa pacchā Jayampatikumāraṃ.
M. pi ito c'; ito ca olokento khujjaṃ disvā "iminā kāraṇena esā āgatā bhavissatīti" ñatvā pakkosāpetvā "imaṃ antaraṃ mā kathehīti" daḷhaṃ vatvā uyyojesi. Sā gantvā "purimāsane nisinno paṭhamaṃ otarīti" ā. Pabhāvatī tassā vacanaṃ saddahi. Puna rājā daṭṭhukāmo hutvā mātaraṃ yāci. Sā paṭikkhipituṃ asakkontī "tena hi aññātakavesena uyyānaṃ gacchāhīti" ā. So uyyānaṃ gantvā pokkharaṇiyaṃ galappamāṇaṃ udakaṃ pavisitvā paduminipaṇṇena sīsam chādetvā pupphitapadumena mukhaṃ avattharitvā aṭṭhāsi. Mātāpi 'ssa Pabhāvatiṃ uyyānaṃ netvā sāyaṇhasamaye "ime rukkhe passa, sakuṇe passa, mige passā" 'ti palobhayamānā pokkharaṇītīraṃ pesesi. Sā pañcavidhapadumasañchannaṃ pokkharaṇiṃ disvā nahāyitukāmā paricārikāhi saddhiṃ pokkharaṇiṃ otaritvā kīḷantī taṃ padumaṃ disvā gahetukāmā hatthaṃ pasāreti,


[page 288]
288 XX. Sattatinipāta.
[... content straddling page break has been moved to the page above ...] atha naṃ rājā paduminipaṇṇaṃ apanetvā "ahaṃ Kusarājā" ti hatthe gaṇhi. Sā tassa mukhaṃ disvā "yakkho maṃ gaṇhatīti" viravitvā tatth'; eva visaññitaṃ pattā, ath'; assā rājā hatthaṃ muñci. Sā saññaṃ paṭilabhitvā "Kusarājā kira maṃ hatthe gaṇhi, iminā c'; ahaṃ hatthisālāyaṃ hatthicchakaṇena assasālāyañ ca assacchakaṇakena pahaṭā, ayañ c'; eva maṃ hatthissa pacchāsane nisīditvā uppaṇḍesi, kim me evaṃvirūpena dummukhena patinā, ahaṃ jīvantī aññaṃ patiṃ labhissāmīti" cintetvā attanā saddhiṃ āgate amacce pakkosāpetvā "mama yānavāhanaṃ sajjaṃ karotha, ajj'; eva gamissāmīti" ā. Te rañño ārocesuṃ. Rājā cintesi: "sace gantuṃ na labhissati hadayam assā phalissati, gacchatu, puna taṃ attano balena ānessāmīti". Ath'; assā gamanaṃ anujāni. Sā pitu nagaram eva agamāsi. M. pi uyyānato nagaraṃ pavisitvā alaṃkatapāsādaṃ abhirūhi. B-aṃ hi sā pubbepatthanāvasena na icchi, so pubbakammavasen'; eva virūpo ahosi. -- A. kira Bārāṇasidvāragāme uparimavīthiyā ca heṭṭhimavīthiyā ca dve kulāni vasiṃsu, ekassa kulassa dve puttā ekass'; ekā va dhītā ahosi, dvīsu puttesu B. kaniṭṭho, naṃ kumārikaṃ jeṭṭhassa ānesuṃ, kaniṭṭho ādārāharaṇe bhātu santike yeva vasi.
Ath'; ekadivasaṃ tasmiṃ ghare atirasakapūve paciṃsu, B.
araññaṃ gato hoti, tassa pūvaṃ ṭhapetvā avasesā bhājetvā khādiṃsu. Tasmiṃ khaṇe paccekabuddho bhikkhāya gharadvāraṃ agami, B-assa bhātujāyā "cūḷapatino aññaṃ pūvaṃ pacissāmīti" taṃ gahetvā paccekabuddhassa adāsi, so pi taṃ khaṇaṃ ñeva araññato āgacchi, atha naṃ sā ā.: "sāmi cittaṃ pasādehi, tava koṭṭhāso paccekabuddhassa dinno" ti.


[page 289]
1. Kusajātaka. (531.) 289
So "tava koṭṭhāsaṃ khāditvā mama koṭṭhāsaṃ desi, aññaṃ kiṃ karissasīti" kuddho gantvā pattato pūvaṃ gaṇhi. Sā mātu gharaṃ gantvā navavilīnaṃ campakapupphavaṇṇaṃ sappiṃ āharitvā pattaṃ pūresi, taṃ obhāsaṃ muñci. Sā taṃ disvā patthanaṃ ṭhapesi: "bhante, nibbattanibbattaṭṭhāne me sarīraṃ obhāsajātaṃ hotu, uttamarūpadharā bhaveyyaṃ, iminā ca me asappurisena saddhiṃ ekaṭṭhāne vāso mā ahosīti".
Iti sā imissā pubbapatthanāya vasena taṃ na icchi. B. pi taṃ pūvaṃ tasmiṃ patte osīdāpetvā patthanaṃ ṭhapesi:
"bhante imaṃ yojanasataṃ vasantim pi ānetvā mama pādaparicārikaṃ kātuṃ samattho bhaveyyan" ti. Ta. yaṃ so kuddho hutvā pūvaṃ gaṇhi tassa pubbakammassa vasena virūpo ahosi. -- So Pabhāvatiyā gatāya sokappatto ahosi, nānākārehi paricaramānāpi naṃ sesitthiyo oloketum pi na sakkhiṃsu, Pabhāvatirahitam assa sakalam pi nivesanaṃ tucchaṃ viya khāyi. So "idāni Sāgalanagaraṃ pattā bhavissatīti" paccūsamaye mātu santikaṃ gantvā "amma, ahaṃ Pabhāvatiṃ ānessāmi, tumhe r. anusāsathā" 'ti paṭhamaṃ g. ā.:

  Ja_XX.1(=531).1: Idan te raṭṭhaṃ sadhanaṃ sayoggaṃ
                    sakāyuraṃ sabbakāmūpapannaṃ
                    idan te rajjaṃ anusāsa amma,
                    gacchām'; ahaṃ yattha piyā Pabhāvatīti. || Ja_XX:1 ||


     Ta. sayoggan ti hatthiyoggādisahitaṃ, sakāyuran ti sapañcarājakakudhabhaṇḍaṃ, anusāsa ammā 'ti so kira purisassa r. datvā puna gaṇhanaṃ nāma me ayuttan ti pitu vā bhātu vā aniyyādetvā mātu niyyādento evam ā.
     Sā tassa kathaṃ sutvā "tena hi tāta appamatto bhaveyyāsi, mātugāmo nāma asuddhāsayo" ti vatvā nānaggarasabhojanassa suvaṇṇakaroṭiṃ pūretvā "idaṃ antarāmagge bhuñjeyyāsīti" vatvā uyyojesi.


[page 290]
290 XX. Sattatinipāta.
[... content straddling page break has been moved to the page above ...] So taṃ ādāya mātaraṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā "jīvanto puna passissāmīti" sirigabbhaṃ pavisitvā pañcāvudhaṃ sannayhithā bhattakaroṭiyā saddhiṃ kahāpaṇasahassaṃ pasibbake katvā Kokanadaṃ vīṇaṃ ādāya nagarā nikkhamitvā maggaṃ paṭipajjitvā mahābalo mahāthāmo yāva majjhantikā paṇṇāsayojanāni gantvā bhattaṃ bhuñjitvā sesena divasabhāgena puna paṇṇāsayojanāni gantvā ekāhen'; eva yojanasatikaṃ maggaṃ khepetvā sāyaṇhasamaye nahātvā Sāgalanagaraṃ pāvisi. Tasmiṃ paviṭṭhamatte yeva tassa tejena Pabhāvatī sayanapiṭṭhe saṇṭhātuṃ asakkontī otaritvā bhūmiyaṃ nipajji. B-am pi kilantindriyaṃ vīthiyaṃ gacchantaṃ aññatarā itthī disvā pakkosāpetvā nisīdāpetvā pāde dhovāpetvā sayanaṃ dāpesi, tasmiṃ niddūpagate bhattaṃ sampādetvā pabhodhetvā bhattaṃ bhojesi, so tuṭṭho tassa saddhiṃ karoṭiyā kahāpaṇasahassaṃ adāsi. So pañcāvudhaṃ tatth'; eva ṭhapetvā "gantabbaṭṭhānaṃ no atthīti" vatvā vīṇaṃ ādāya hatthisālaṃ gantvā "ajja me idha vasituṃ detha, gandhabbaṃ vo karissāmīti" vatvā hatthigopakehi anuññāto ekamante nipajjitvā paṭippassaddhadaratho uṭṭhāya vīṇaṃ muñcitvā "sakalanagaravāsino imaṃ saddaṃ suṇantū" 'ti vīṇaṃ vādento gāyi. Pabhāvatī bhūmiyaṃ nipannā taṃ saddaṃ sutvā "ayaṃ na aññassa vīṇāya saddho, nissaṃsayaṃ Kusarājā mam'; atthāya āgato" 'ti aññāsi. Maddarājāpi taṃ saddaṃ sutvā "ativiya madhuraṃ vādeti, sve etaṃ pakkosāpetvā mama gandhabbaṃ kāressāmīti" cintesi. B. "na sakkā idha vasamānena Pabhāvatiṃ daṭṭhuṃ, aṭṭhānam etan" ti pāto va nikkhamitvā sāyaṃ bhuttagehe yeva pātarāsaṃ bhuñjitvā viṇaṃ ṭhapetvā rājakumbhakārassa santikaṃ gantvā tassa antevāsikabhāvaṃ upagantvā ekadivasen'; evaṃ gharaṃ mattikāya pūretvā "bhājanāni karomi ācariyā"


[page 291]
1. Kusajātaka. (531.) 291
[... content straddling page break has been moved to the page above ...] 'ti vatvā "āma karohīti" vutte ekaṃ mattikāpiṇḍam cakke ṭhapetvā cakkaṃ āvijjhi, sakiṃ āviddhaṃ eva yāva majjhantikā tikkam āgami yeva.
So nānāvaṇṇāni khuddakamahantāni bhājanāni katvā Pabhāvatiyā atthāya bhājanaṃ karonto nānārūpāni samuṭṭhapesi.
B-ttānaṃ hi adhippāyā ijjhanti. "Tāni pana rūpāni Pabhāvatī yeva passatū" 'ti adhiṭṭhāsi. So sabbabhājanāni sukkhāpetvā pacitvā gehaṃ pūresi. Kumbhakāro nānābhājanāni gahetvā rājakulaṃ agamāsi. Rājā disvā "ken'; imani katānīti" pucchi. "Mayā devā" ti. "Ahaṃ tayā akatāni jānāmi, kathehi kena katānīti". "Antevāsinā me devā" 'ti. "Na te antevāsī, ācariyo te so, tassa santike sippaṃ sikkha, ito paṭṭhāya ca mama dhītānaṃ bhājanāni karotu, imaṃ c'; assa sahassaṃ dehīti" sahassaṃ dāpetvā "imāni khuddakabhājanāni mama dhītānaṃ dehīti" ā. So tāni tāsaṃ santikaṃ haritvā "imāni kīḷanatthāya khuddakabhājanānīti" ā. Tā sabbā āgamiṃsu. Kumbhakāro M-ena Pabhāvatiyā atthāya katabhājanam eva tassā adāsi. Sā bhājanaṃ gahetvā tattha attano ca ca khujjāya ca rūpaṃ passitvā "imaṃ na aññena kataṃ, Kusarājen'; eva katan" ti ñatvā kujjhitvā "iminā mayhaṃ attho n'; atthi, icchantānaṃ dehīti" ā. Ath'; assa bhaginiyo kuddhabhāvaṃ ñatvā "Kusaraññā katan ti maññasi, na idaṃ tena kataṃ, kumbhakārena kataṃ, gaṇhāhi nan" ti avahasiṃsu. Sā tena katabhāvaṃ tassa ca āgatabhāvaṃ tāsaṃ na kathesi. Kumbhakāro sahassaṃ B-assa datvā "tāta rājā te tuṭṭho, ito kira paṭṭhāya rājadhītānaṃ bhājanāni kareyyāsi, tātāhaṃ tāsaṃ harissāmīti" ā. So "idhāpi vasantena na sakkā Pabhāvatiṃ daṭṭhun" ti taṃ sahassaṃ tass'; eva datvā rājupaṭṭhākassa naḷakārassa santikaṃ gantvā tass'; antevāsiko hutvā Pabhāvatiyā tālavaṇṭaṃ katvā tatth'; eva setacchattaṃ āpānabhūmiñ ca vatthaṃ gahetvā ṭhitaṃ Pabhāvatiṃ cā 'ti nānārūpāni dasseti.


[page 292]
292 XX. Sattatinipāta.
[... content straddling page break has been moved to the page above ...] Naḷakāro tañ ca aññañ ca tena katabhaṇḍaṃ ādāya rājakulaṃ agamāsi. Rājā disvā "ken'; imāni katānīti" pucchitvā purimanayen'; eva sahassaṃ datvā "imāni, naḷakārabhaṇḍāni mama dhītānaṃ dehīti" ā. so pi B-ena Pabhāvatiyā atthāya katatālavaṇṭaṃ tassā yeva adāsi, tatrāpi rūpāni añño jano na passati, Pabhāvatī pana disvā raññā katabhāvaṃ ñatvā "gaṇhitukāmā gaṇhantū" 'ti kuddhā bhūmiyaṃ khipi. Atha naṃ sesā hasiṃsu. Naḷakāro sahassaṃ āharitvā B-assa adāsi. So "idam pi mayhaṃ avasanaṭṭhānan" ti sahassaṃ tass'; eva datvā rājamālakārassa santikaṃ gantvā antevāsikabhāvaṃ upagantvā nānāvidhaṃ mālāvikatiṃ bandhitvā Pabhāvatiyā atthāya nānārūpacitraṃ ekaṃ cumbaṭakaṃ akāsi.
Mālākāro taṃ sabbaṃ ādāya rājakulaṃ agamāsi. Rājā disvā "ken'; imāni ganthitānīti" pucchi. "Mayā devā" 'ti. "Ahaṃ tayāganthitāni jānāmi, kathehi kena ganthitānīti". "Antevāsinā me devā" 'ti. "Na so antevāsī, ācariyo te so, tassa santike sippaṃ sikkha, ito paṭṭhāya mama dhītānaṃ pupphāni ganthatu, imañ c'; assa sahassaṃ dehīti" sahassaṃ datvā "imāni pupphāni mama dhītānaṃ dehīti" ā. B-ena Pabhāvatiyā atthāya kataṃ mālācumbaṭakaṃ tassā yeva adāsi. Sā tatth eva attano ca rañño ca rūpehi saddhiṃ nānārūpāni disvā tena katabhāvaṃ ñatvā kujjhitvā bhūmiyaṃ khipi.
Sesā bhaginiyo taṃ tath'; eva avahasiṃsu. Mālākāro pi sahassaṃ haritvā B-assa datvā taṃ pavattiṃ ārocesi. So "idam pi mayhaṃ avasanaṭṭhānan" ti sahassaṃ tass'; eva datvā rañño sūdassa santikam gantvā antevāsibhāvaṃ upagacchi. Ath'; ekadivasaṃ sūdo rañño bhojanavikatiṃ haranto attano atthāya pacituṃ B-assa aṭṭhimaṃsaṃ adāsi. So taṃ tathā sampādesi yathāssa gandho sakalanagaraṃ avatthari.


[page 293]
1. Kusajātaka. (531.) 293
Rājā naṃ ghāyitvā "kiṃ no mahānase aññam pi maṃsaṃ pacasīti" pucchi. "N'; atthi deva, api kho pana me antevāsikassa aṭṭhimaṃsaṃ pacanatthāya dinnaṃ, tass'; eso gandho bhavissatīti". Rājā taṃ āharāpetvā tato thokaṃ jivhagge ṭhapesi, tāvad eva sattarasaharaṇisahassāni khobhetvā phari.
Rājā rasataṇhāya bajjhitvā sahassaṃ datvā "ito paṭṭhāya tava antevāsinā mamañ ca dhītānañ ca me bhattaṃ pacāpetvā tvaṃ mayhaṃ āhara, so mama dhītānaṃ haratū" 'ti ā. Sūdo gantvā tassārocesi. So taṃ sutvā "idāni me manoratho matthahaṃ patto, idān'; āhaṃ Pabhāvatiṃ daṭṭhuṃ labhissāmīti" tuṭṭho taṃ sahassaṃ tass'; eva datvā punadivase bhattaṃ saṃpādetvā rañño bhattabhājanāni pesetvā rājadhītānañ ca bhattakācaṃ sayaṃ gahetvā Pabhāvatiyā vasanapāsādaṃ abhirūhi.
Sā taṃ kācaṃ ādāya pāsādaṃ abhirūhantaṃ disvā cintesi:
"ayaṃ attano ananucchavikaṃ dāsakammakarehi kattabbaṃ karoti, sace panāhaṃ tuṇhi bhavissāmi ‘idāni maṃ esā rocetīti'; saññī hutvā katthaci agantvā maṃ olokento idh'; eva vasissati, idān'; eva naṃ akkositvā paribhāsitvā muhuttam pi idha vasituṃ adatvā palāpessāmīti" sā dvāraṃ addhavivaṭaṃ katvā ekaṃ hatthaṃ kavāṭe laggetvā ekena aggalaṃ uppīḷetvā dutiyaṃ g. ā.:

  Ja_XX.1(=531).2: Anujjubhūtena haraṃ mahantaṃ
                    divā ca ratto ca nisīthakāle
                    paṭigaccha tvaṃ khipaṃ Kusāvatiṃ Kusa
                    na icchāmi dubbaṇṇaṃ ahaṃ vasantan ti. || Ja_XX:2 ||


     T. a.: mahārāja tvaṃ bhattakāro hutvā ujukena cittena yo pi te sīsaṃ bhindeyya tassa p'; etaṃ kammaṃ na karosi, anujjukena pana cittena mam'; atthāya evaṃ taṃ mahantaṃ kācaṃ haranto divā ca ratto ca nisīthakāle mahantaṃ dukkhaṃ anubhavissasi,


[page 294]
294 XX. Sattatinipāta.
[... content straddling page break has been moved to the page above ...] kiṃ tena anujjubhūtena, tvaṃ attano nagaraṃ Kusāvatim eva paṭigaccha, aññam attanā sadisiṃ atirasapūvasaṇṭhānamukhiṃ yakkhiniṃ aggamahesiṃ katvā r. kārehi, na icchāmi dubbaṇṇam ahaṃ vasantan ti ahaṃ pana taṃ dubbaṇṇaṃ dussaṇṭhitaṃ idha vasantaṃ na icchāmīti.
     So "Pabhāvatiyā me santikā kathā laddhā" ti tuṭṭhacitto tisso gāthā abhāsi:

  Ja_XX.1(=531).3: Nāhaṃ gamissāmi ito Kusāvatiṃ,
                    Pabhāvatī vaṇṇapalobhito tava
                    ramāmi Maddassa niketaramme
                    hitvāna raṭṭhaṃ tava dassane rato. || Ja_XX:3 ||


  Ja_XX.1(=531).4: Pabhāvatī vaṇṇapalobhito tava
                    sammūḷharūpo vicarāmi mediniṃ,
                    disaṃ jānāmi kuto 'mhi āgato,
                    tay'; amhi matto migamandalocane. || Ja_XX:4 ||


  Ja_XX.1(=531).5: Suvaṇṇacīravasane jātarūpasumekhale
                    sussoṇi tava kāmāhi nāhaṃ rajjena-m-atthiko ti. || Ja_XX:5 ||


     Ta ramāmīti abhiramāmi na ukkaṇṭhāmi, sammūḷharūpo ti kilesasammūḷho hutvā, tayamhi matto ti tayi matto 'mhi tayā vā matto 'mhi suvaṇṇacīravasane ti suvaṇṇakhacitavatthavasane, rajjenamatthiko rajjena atthiko.
     Evaṃ vutte sā cintesi: "ahaṃ etaṃ ‘vippaṭisārī bhavissatīti'; paribhāsāmi, ayaṃ pana rañjitvā va kathesi, sace kho pana maṃ ‘ahaṃ Kusurājā'; ti vatvā hatthe gaṇheyya ko naṃ vāreyya koci no imaṃ kathaṃ suṇeyyā" 'ti dvāraṃ thaketvā suciṃ datvā anto aṭṭhāsi. So pi bhattakācaṃ āharitvā rājadhītaro bhojesi. Pabhāvatī "gaccha Kusarājena pakkabhattaṃ āharā" 'ti khujjaṃ pesesi. Sā āharitvā "bhuñjā" 'ti ā. "Nāhaṃ tena pakkabhattaṃ bhuñjāmi, tvaṃ bhuñjitvā attano laddhanivāpaṃ gahetvā bhattaṃ pacitvā āhara, Kusarañño pana āgatabhāvaṃ mā kassaci ārocesīti" ā. Khujjā tato paṭṭhāya tassā koṭṭhāsaṃ āharitvā sayaṃ bhuñjati, attano koṭṭhāsaṃ tassā upaneti.


[page 295]
1. Kusajātaka. (531.) 295
Kusarājāpi tato paṭṭhāya taṃ passituṃ alabhanto cintesi:
"atthi nu kho Pabhāvatiyā mayi sineho udāhu n'; atthīti, vīmaṃsissāmi nan" ti so rājadhītaro bhojetvā bhattakācaṃ ādāya nikkhamanto tassā gabbhadvāre pāsādatalaṃ pādehi paharitvā bhājanāni ghaṭṭetvā nitthanitvā visaññī hutvā avakujjo pati.
Sā tassa nitthanitasaddena dvāraṃ vivaritvā taṃ bhattakācena otthaṭaṃ disvā cintesi: "ayaṃ rājā sakala-Jambudīpe aggarājā maṃ nissāya rattindivaṃ dukkhaṃ anubhoti, sukhumālatāya bhattakācena avatthaṭo pati, jīvati nu kho" ti sā gabbhato nikkhamitvā tassa nāsāvātaṃ upadhāretuṃ gīvaṃ pasāretvā mukhaṃ olokesi. So mukhapūraṃ kheḷaṃ gahetvā tassā sarīre pātesi. Sā taṃ paribhāsitvā gabbhaṃ pavisitvā dvāraṃ addhavivaṭaṃ katvā ṭhitā:

  Ja_XX.1(=531).6: Abbhu hi tassa bho hoti yo anicchantam icchati,
                    akāmaṃ rāja kāmehi akanto kantam icchasīti g. ā. || Ja_XX:6 ||


     Tattha abbhū ti abhūti avaḍḍhīti attho.
     So paṭibaddhacittatāya akkosiyamāno pi paribhāsiyamāno pi vippaṭisāraṃ anuppādetvā va anantaraṃ g. ā.:

  Ja_XX.1(=531).7: Akāmaṃ vā sakāmaṃ vā yo naro labhate piyaṃ
                    lābham ettha pasaṃsāma alābho tattha pāpako ti. || Ja_XX:7 ||


     Sāpi tasmiṃ evaṃ kathente pi anosakkitvā thaddhavacanaṃ vatvā palāpetukāmā itaraṃ g. ā.:

  Ja_XX.1(=531).8: Pāsāṇasāraṃ khaṇasi kaṇikārassa dārunā
                    vātaṃ jālena bādhesi yo anicchantam icchasīti. || Ja_XX:8 ||


     Ta kaṇikārassa dārunā ti kaṇikārakaṭṭhena, bādhesīti bandhasi.
     Taṃ sutvā rājā tisso gāthā abhāsi:

  Ja_XX.1(=531).9: Pāsāṇo nūna te hadaye ohito mudulakkhaṇe,
                    yo te sātaṃ na vindāmi tiro janapadaṃ gato. || Ja_XX:9 ||



[page 296]
296 XX. Sattatinipāta.

  Ja_XX.1(=531).10: Yadā maṃ bhūkuṭiṃ katvā rājaputti udikkhasi
                    āḷāriko tadā homi rañño Maddassa thīpure. || Ja_XX:10 ||


  Ja_XX.1(=531).11: Yadā umhayamānā maṃ rājaputti udikkhasi
                    nāḷāriko tadā homi rājā homi tadā Kuso ti. || Ja_XX:11 ||


     Ta. mudulakkhaṇe ti mukunā itthilakkaṇena samannāgate, yo ti yo ahaṃ tiro raṭṭhaṃ āgato tava santike vasanto paṭisanthāramattam pi sātaṃ na labhāmi so evaṃ maññāmi: mayi sinehuppattinivāraṇāya nūna tava hadaye pāsāṇo ṭhapito, bhūkuṭiṃ katvā ti kodhena valivisamaṃ nalāṭaṃ katvā, āḷāriko ti bhattakārako, tasmiṃ khaṇe ahaṃ Muddarañño antepure bhattakāradāso viya homīti vadati, umhayamānā ti pahaṭṭhākāraṃ dassetvā hasamānā, rājā homīti tasmiṃ khaṇe ahaṃ Kusāvatinagare r. kārento rājā viya homi, kasmāsi evaṃ pharusā, ito paṭṭhāya mā evarūpaṃ kari bhadde ti.
     Sā tassa vacanaṃ sutvā cintesi: "ayaṃ ativiya allīyitvā katheti, musāvādaṃ katvā upāyena taṃ ito palāpessāmīti" g. ā.:

  Ja_XX.1(=531).12: Sace hi vacanaṃ saccaṃ nemittānaṃ bhavissati
                    n'; eva me tvaṃ pati assa kāmaṃ chindantu sattadhā ti. || Ja_XX:12 ||


     T. a.: mahārāja mayhā Kusarājā mayhaṃ pati bhavissati na bhavissatīti bahunimittapāṭhakā pucchitā te kāmaṃ kira maṃ sattadhā chindantu n'; eva me tvaṃ pati bhavissasīti vadiṃsū 'ti.
     Taṃ sutvā rājā taṃ paṭibāhanto "bhadde mayāpi attano raṭṭhe nemittikā pucchitā te ‘aññatra sīhassara-Kusarājato tava pati nāma n'; atthīti'; vyākariṃsu, aham pi attano ñāṇamimittena evam evaṃ kathemīti" vatvā anantaraṃ g. ā.:

  Ja_XX.1(=531).13: Sace hi vacanaṃ saccaṃ aññesaṃ yadi vā mamaṃ
                    na c'; eva te pati atthi añño sīhassarā Kusā ti. || Ja_XX:13 ||


     T. a.: yadi hi aññesaṃ nemittānaṃ vacanaṃ yadi vā mama vacanaṃ saccaṃ tava añño pati nāma n'; atthīti.
     Sā tassa vacanaṃ sutvā "na sakkā imaṃ lajjāpetuṃ, palāyatu vā mā vā kim me iminā" 'ti dvāraṃ pidhāya attānaṃ na dassesi. So pi kācaṃ gahetvā otari. Tato paṭṭhāya taṃ daṭṭhuṃ na labhi, bhattakārakakammaṃ karonto ativiya kilamati,


[page 297]
1. Kusajātaka. (531.) 297
[... content straddling page break has been moved to the page above ...] bhuttapātarāso dārūni phāleti bhājanāni dhovati kācena udakaṃ āharati, sayanto ammaṇapiṭṭhiyaṃ sayati, pāto vuṭṭhāya yāguādīni pacati harati bhojeti, nandirāgaṃ nissāya atidukkhaṃ anubhoti. So ekadivasaṃ bhattagehadvārena gacchantiṃ khujjaṃ disvā pakkosi. Sā Pabhāvatiyā bhayena tassa santikam gantuṃ na visahantī turitā viya gacchati. Atha naṃ javena upagantvā "khujje" ti ā. Sā nivattitvā ṭhitā "ko eso" ti vatvā "tumhākaṃ saddaṃ na suṇāmīti" ā. Atha naṃ "khujje tvam pi sāminī pi te ativiya thaddhā, ettakaṃ kālaṃ tumhākaṃ santike vasantā ārogyasāsanamattam pi na labhāma, deyyadhammaṃ pana kiṃ dassatha, tiṭṭhatu tāv'; etaṃ api me Pabhāvatiṃ muduṃ katvā dassetuṃ sakkhissasīti" ā. Sā "sādhū" 'ti sampaṭicchi. Atha naṃ "sace me taṃ dassetuṃ sakkhissasi khujjabhāvaṃ te ujukaṃ katvā gīveyyakaṃ dassāmīti" palobhanto pañca gāthā ā.:
  Ja_XX.1(=531).14: Nekkhaṃ gīvan te kāressaṃ patvā khujje Kusāvatiṃ
                    sace maṃ nāganāsūru olokeyya Pabhāvatī. || Ja_XX:14 ||


  Ja_XX.1(=531).15: Nekkhaṃ gīvan te kāressaṃ --pe-- ālapeyya Pabhāvatī. || Ja_XX:15 ||

  Ja_XX.1(=531).16: Nekkhaṃ gīvan te kāressaṃ --pe-- umhāpeyya Pabhāvatī. || Ja_XX:16 ||

  Ja_XX.1(=531).17: Nekkhaṃ gīvan te kāressaṃ --pe-- pamhāpeyya Pabhāvatī. || Ja_XX:17 ||

  Ja_XX.1(=531).18: Nekkhaṃ gīvan te kāressaṃ patvā khujje Kusāvatiṃ
                    sace maṃ nāganāsūru pāṇihi upasamphase ti. || Ja_XX:18 ||


     Ta. nekkhaṃ gīvante ti tava gīvaṃ sabbasuvaṇṇamayam eva kāressāmīti attho, nekkhaṃ gīvan te karissāmīti pi pāṭho, tava gīvāya nekkhassa piḷandhanaṃ bandhessāmīti a., olokeyyā 'ti sace tava vacanena maṃ Pabhāvatī olokeyya sace maṃ tāya olokāpetuṃ sakkhissasīti a., ālapeyyā 'ti ādisu pi eso va nayo, ettha pana umhāpeyyā 'ti hasitavasena parihāseyya, pamhāpeyyā 'ti mahāhasitavasena parihāseyya.


[page 298]
298 XX. Sattatinipāta.
     Sā tassa vacanaṃ sutvā "gacchatha tumhe deva, katipāhena taṃ tumhākaṃ vase karissāmi, passatha me parakkaman" ti vatvā taṃ karaṇīyaṃ tīretvā Pabhāvatiyā santikaṃ gantvā tassā vasanagabbhaṃ sodhentī viya paharaṇayoggaṃ leddukhaṇḍaṃ pi asesetvā antamaso pādukāpi nīharitvā sakalaṃ gabbhaṃ sammajjitvā gabbhadvāre ummāraṃ antaraṃ katvā uccāsanaṃ paññāpetvā Pabhāvatiyā ekaṃ nīcāpīṭhakaṃ attharitvā "ehi amma, sīse te ūkā vicinissāmīti" taṃ tattha nisīdāpetvā attano ūruantare tassā sīsaṃ ṭhapetvā thokaṃ kaṇḍuyitvā "aho imissā sīse ūkā bahū" ti sakasīsato ūkā gahetvā tassā ṭhapetvā "passa kittikā te sīse ūkā" ti piyakathaṃ kathetvā M-assa guṇakathaṃ kathentī

  Ja_XX.1(=531).19: Na hi nūnāyaṃ rājaputtī Kuse sātam pi vindati
                    āḷārike bhate pose vetanena anatthike ti g. ā. || Ja_XX:19 ||


     T. a.: ekaṃsenāyaṃ rājaputtī pubbe Kusāvatinagare Kusanarindassa santike mālāgandhavilepanavatthālaṃkāravasena appamattakam pi sātaṃ na vindati na labhati, tambūlamattam pi etissā dinnapubbaṃ na bhavissati, kiṃkāraṇā: itthiyo nāma ekaṃ divasam pi aṃkaṃ avattharitvā nipannasāmikamhi hadayaṃ bhindituṃ na sakkonti, ayaṃ pana āḷārike bhate pose āḷārikattañ ca bhatakattañ ca upagate etasmiṃ purise mūlena anatthike kevalaṃ imaṃ yeva nissāya r. pahāya āgantvā evaṃ dukkhaṃ anubhavante paṭisanthāramattam pi na karoti, sace pi te amma tasmiṃ sineho n'; atthi sakala-Jambudīpe aggarājā maṃ nissāya kilamatīti tassa kiñcid eva dātuṃ arahasīti.
     Sā khujjāya kujjhi. Atha naṃ khujjā gīvāya gahetvā anto gabbhe khipitvā bahi hutvā dvāraṃ pidhāya āviñjanarajjumhi olambantī aṭṭhāsi. Pabhāvatī naṃ gahetuṃ asakkontī dvāramūle ṭhatvā akkosantī itaraṃ g. ā.:


[page 299]
1. Kusajātaka. (531.) 299

  Ja_XX.1(=531).20: Na hi nūnāyaṃ sā khujjā labhati jivhāya chedanaṃ
                    sunisitena satthena evaṃ dubbhāsitaṃ bhaṇan ti. || Ja_XX:20 ||


     Ta. sunisitenā 'ti suṭṭhu nisitena tikhiṇena satthena, evaṃ dubbhāsitan ti evaṃ asotabbayuttakaṃ dubbhāsitaṃ bhaṇan ti.
     Atha khujjā āviñjanarajjuṃ gahetvā ṭhitā va "nippuññe dubbinīte tava rūpaṃ kassa kiṃ karissati, kiṃ mayaṃ tava rūpaṃ khāditvā yāpessāmā" 'ti vatvā terasahi gāthāhi B-assa guṇaṃ pakāsentī khujjāgajjitaṃ nāma gajji:

  Ja_XX.1(=531).21: Mā naṃ rūpena pāmesi ārohena Pabhāvati,
                    mahāyaso ti katvāna karassu rucire piyaṃ. || Ja_XX:21 ||


  Ja_XX.1(=531).22: Mā naṃ rūpena pāmesi ārohena Pabhāvati,
                    mahaddhano ti katvāna --pe-- || Ja_XX:22 ||


  Ja_XX.1(=531).23: Mā -- mahabbalo ti katvāna --pe-- || Ja_XX:23 ||

  Ja_XX.1(=531).24: Mā -- mahāraṭṭho ti katvāna --pe-- || Ja_XX:24 ||

  Ja_XX.1(=531).25: Mā -- mahārājā ti katvāna --pe-- || Ja_XX:25 ||

  Ja_XX.1(=531).26: Mā -- sīhassaro ti katvāna --pe-- || Ja_XX:26 ||

  Ja_XX.1(=531).27: Mā -- vaggussaro ti katvāna --pe-- || Ja_XX:27 ||

  Ja_XX.1(=531).28: Mā -- bindussaro ti katvāna --pe-- || Ja_XX:28 ||

  Ja_XX.1(=531).29: Mā -- mañjussaro ti katvāna --pe-- || Ja_XX:29 ||

  Ja_XX.1(=531).30: Mā -- madhussaro ti katvāna --pe-- || Ja_XX:30 ||

  Ja_XX.1(=531).31: Mā -- satasippo ti katvāna --pe-- || Ja_XX:31 ||

  Ja_XX.1(=531).32: Mā -- khattiyo ti pi katvāna --pe-- || Ja_XX:32 ||

  Ja_XX.1(=531).33: Mā naṃ rūpena pāmesi ārohena Pabhāvati,
                    Kusarājā ti katvāna karassu rucire piyan ti. || Ja_XX:33 ||


     Ta. mā naṃ rūpena pāmesi ārohena Pabhāvatīti are Pabhāvati mā tvaṃ etaṃ Kusanarindaṃ attano rūpena ārohapariṇāhena pamiṇi, māssu evaṃ pamāṇaṃ gaṇhi, mahāyaso ti mahānubhāvo so ti evaṃ hadaye katvā rucire piyadassane karassu tassa piyaṃ, ānubhāvo yeva hi 'ssa rūpan ti vadati, esa nayo sabbattha, api ca mahādhano ti mahābhogo, mahabbalo ti mahāthāmo,


[page 300]
300 XX. Sattatinipāta.
[... content straddling page break has been moved to the page above ...] mahāraṭṭho ti vipularaṭṭho, mahārājā ti sakalaJambudīpe aggarājā, sīhassaro ti sīhasaddasamānāsaddo, vaggussaro ti līlāyuttasaro, bindussaro ti sampiṇḍitaghanassaro, mañjussaro ti sundarassaro, madhussaro ti madhu viya yuttassaro, satasippo ti paresaṃ santike asikkhitvā attano balen'; eva nipphannānekasatasippo, khattiyo ti Okkākapaveṇiyaṃ jātāsambhinnakhattiyo, Kusarājā ti Sakkadattiyakusatiṇasamānanāmo rājā, evarūpo hi añño rājā nāma n'; atthīti jānitvā etassa piyaṃ karohīti, ettikāhi gāthāhi tassa guṇaṃ kathesi.
     Sā tassā vacanaṃ sutvā "khujje ativiya gajjasi, hatthena pāpuṇantī sassāmikabhāvaṃ te jānāpessāmīti" khujjaṃ tajjesi. Sāpi naṃ "ahaṃ taṃ rakkhamānā pituno te Kusarājassa āgatabhāvaṃ nārocemi, hotu ajja rañño ārocessāmīti" mahantena saddena taṃ bhāyāpesi. Sā "kocid eva na suṇeyyā" 'ti khujjaṃ saññāpesi. B. pi naṃ passituṃ alabhanto sattamāse dubbhojanena dukkhaseyyāya kilamanto cintesi: "ko me etāya attho, sattamāse pi vasanto etaṃ passitum pi na labhāmi, ativiya kakkhaḷā sāhasikā, gantvā mātāpitaro passissāmīti".
Tasmiṃ khaṇe Sakko āvajjanto tassa ukkaṇṭhitabhāvaṃ ñatvā ‘rājā sattamāse Pabhāvatiṃ daṭṭhum pi na labhati, labhanakāraṇam assa karissāmīti" Maddarañño dūte katvā sattannaṃ rājūnaṃ dūte pāhento, "Pabhāvatī Kusarājānaṃ chaḍḍetvā āgatā, āgacchantu Pabhāvatiṃ gaṇhantū" 'ti ekekassa visuṃ visuṃ sāsanāni pahiṇi. Te mahāparivārena gantvā nagaraṃ pattā aññamaññassa āgatakāraṇaṃ na jānanti, te "tvaṃ kasmā āgato" ti pucchitvā tam atthaṃ ñatvā kujjhitvā "ekaṃ kira dhītaraṃ sattannaṃ dassati, passath'; assa anācāraṃ, uppaṇḍeti no, gaṇhatha nan" ti "sabbesam pi amhākaṃ Pabhāvatiṃ vā detu yuddhaṃ vā" ti sāsanāni pahiṇitvā nagaraṃ parivārayiṃsu. Maddarājā sāsanaṃ sutvā bhītatasito amacce āmantetvā "kiṃ karomā" 'ti pucchi. Atha nam amaccā


[page 301]
1. Kusajātaka. (531.) 301
"deva satta p'; ime Pabhāvatiṃ nissāya āgatā, ‘sace na dassasi pākāram bhinditvā nagaraṃ pavisitvā jīvitakkhayaṃ pāpetvā r. gaṇhissāmā'; 'ti vadanti, pākāre abhinne yeva tesaṃ Pabhāvatiṃ pesemā" 'ti vatvā

  Ja_XX.1(=531).34: Ete nāgā upatthaddhā sabbe tiṭṭhanti vammitā,
                    purā maddanti pākāraṃ ānent'; etaṃ Pabhāvatin ti || Ja_XX:34 ||


g. āhaṃsu.
     Ta. upatthaddhā ti atitthaddhā dappitā, ānentetan ti ānentu etaṃ Pabhāvatin ti sāsanāni pahiṇiṃsu, tasmā yāva ete nāgā pākāraṃ na maddanti tāva nesaṃ Pabhāvatiṃ pesehi mahārājā 'ti.
     Rājā taṃ sutvā "sac'; āhaṃ ekassa Pabhāvatiṃ pesessāmi sesā yuddhaṃ karissanti, na sakkā ekassa dātuṃ, sakalajambudīpe aggarājānaṃ chaḍḍetvā āgamanassa phalaṃ labhatu, vadhitvā naṃ sattakhaṇḍāni katvā sattannaṃ pesessāmīti" vadanto anantaraṃ g. ā.:

  Ja_XX.1(=531).35: Satta khaṇḍe karitvāna aham etaṃ Pabhāvatiṃ
                    khattiyānaṃ padassāmi ye maṃ hantum idhāgatā ti. || Ja_XX:35 ||


     Tassa sā kathā sakalanivesane pākaṭa ahosi, paricārikā gantvā "rājā kira taṃ satta khaṇḍāni katvā sattannaṃ rājūnaṃ pesessatīti" Pabhāvatiyā ārocesuṃ. Sā maraṇabhayabhītā āsanā vuṭṭhāya bhaginīhi parivutā mātu sirigabbhaṃ agamāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XX.1(=531).36: Apuṭṭhahi rājaputtī sāmā koseyyavāsinī
                    assupuṇṇehi nettehi dāsigaṇapurakkhatā ti. || Ja_XX:36 ||


     Ta. sāmā ti suvaṇṇavaṇṇā. koseyyavāsinīti suvaṇṇakhacitakoseyyanivāsanā.
     Sā mātu santikaṃ gantvā mātaraṃ vanditvā paridevamānā ā.:


[page 302]
302 XX. Sattatinipāta.

  Ja_XX.1(=531).37: Tan nūna kakkūpanisevitaṃ mukhaṃ
                    ādāsadantātharupaccavekkhitaṃ
                    subhaṃ sunettaṃ virajaṃ anaṅgaṇaṃ
                    chuddhaṃ vane ṭhassati khattiyehi. || Ja_XX:37 ||


  Ja_XX.1(=531).38: Te nūna me asite vellitagge
                    kese mudū candanasāralitte
                    samākule sīvathikāya majjhe
                    pādehi gijjhā parikaḍḍhayanti. || Ja_XX:38 ||


  Ja_XX.1(=531).39: Tā nūna me tambanakhā sulomā
                    bāhā mudū candanasāralittā
                    chinnā vane ujjhitā khattiyehi
                    gayha vako gacchati yenakāmaṃ || Ja_XX:39 ||


  Ja_XX.1(=531).40: Te nūna tālūpanibhe alambe
                    nisevite kāsikacandanena
                    thanesu me lambahīti sigālo
                    mātū va putto taruṇo tanūjo. || Ja_XX:40 ||


  Ja_XX.1(=531).41: Tan nūna soṇiṃ puthulaṃ sukoṭṭhitaṃ
                    nisevitaṃ kañcanamekhalāhi
                    chinnaṃ vane khattiyehi avatthaṃ
                    gayhā vako gacchati yenakāmaṃ || Ja_XX:41 ||


  Ja_XX.1(=531).42: Soṇā vakā sigālā ca ye c'; aññe santi dāṭhino
                    ajarā nūna hessanti bhakkhayitvā Pabhāvatiṃ. || Ja_XX:42 ||


  Ja_XX.1(=531).43: Sace maṃsā harīyiṃsu khattiyā dūragāmino
                    aṭṭhīni amma yācitvā anupathe dahātha naṃ || Ja_XX:43 ||


  Ja_XX.1(=531).44: Khettāni amma kāretvā kaṇikār'; ettha ropaya,
                    yadā te pupphitā assu hemantānaṃ himaccaye
                    sareyyātha mama amma: evaṃvaṇṇā Pabhāvatīti. || Ja_XX:44 ||


     Ta. kakkupanisevitan ti sāsapakakkuloṇakakkumattikakakkutilakakkuhaliddikakkū mukhacuṇṇako ti imehi pañcahi kakkūhi upanisevitaṃ,


[page 303]
1. Kusajātaka. (531.) 303
ādāsadantātharupaccavekkhitan ti dantamayatharumhi ādāse paccavekkhitaṃ katvā oloketvā maṇḍitaṃ, subhan ti subhamukhaṃ, virajan ti vigatarajaṃ nimmalaṃ, anaṅgaṇan ti vaṅgapilakādidosarahitaṃ, chuddhan ti amma evarūpaṃ mama mukhaṃ addhā idāni khattiyehi chaḍḍitaṃ araññe vane ṭhassatīti paridevi, asite ti kāḷake, vellitagge ti natagge, sīvathikāyā 'ti susānamhi, parikaḍḍhayantīti evarūpe mam kese manussamaṃsakhādakagijjhā pādehi paharitvā nūna parikaḍḍhissanti, gayhā vako gacchati yenakāman ti amma mama evarūpaṃ bāhaṃ nūna vako gahetvā luñcitvā khādanto yenakāmaṃ gacchati, tālūpanibhe ti suvaṇṇatālaphalassadise, kāsikacandanenā 'ti sukhumacandanena sevite nisevite, thanesu me ti amma mama susāne patitāya evarūpe thane disvā mukhena ḍasitvā tesu me thanesu attano tanujo mātu taruṇaputto viya nūna sigālo lambissati, soṇin ti kaṭiputhulakaṃ, sukoṭṭhitan ti gohanukena paharitvā sukoṭṭhitaṃ, avatthan ti chaḍḍitaṃ, bhakkhayitvā ti amma ete ettakā nūna mama maṃsaṃ khāditvā ajarāmarā bhavissantīti, harīyiṃsū 'ti amma sace khattiyā mayi paṭibaddhacittā mama maṃsāni hareyyuṃ atha tumhe aṭṭhīni yācitvā anupathe dahātha nam jaṃghamaggamahāmaggānaṃ antare daheyyāthā 'ti vadati, khettānīti amma mama jhāpitaṭṭhāne mālāvatthūni kāretvā ettha etesu khettesu kanikārarukkhe ropaya, himaccaye ti himapātātikkame phaggumāse, sareyyāthā 'ti tesaṃ pupphānaṃ caṅgoṭakaṃ pūretvā urūsu ṭhapetvā mama dhītā Pabhāvatī evaṃvaṇṇā ti sareyyāthā 'ti.
     Iti sā maraṇabhayatajjitā mātu santike vilapi. Maddarājāpi pharasuñ ca gaṇṭhikañ ca gahetvā "coraghāto idh'; eva āgacchatū" 'ti āṇāpesi. Tassa āgamanaṃ sakalarājagehe pākaṭaṃ ahosi. Ath'; assa āgatabhāvaṃ sutvā Pabhāvatiyā mātā uṭṭhāyāsanā sokasamappitā rañño santikaṃ agamāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XX.1(=531).45: Tassā mātā udaṭṭhāsi khattiyā devavaṇṇinī
                    disvā asiñ ca sūṇañ ca rañño Maddassa thīpure ti. || Ja_XX:45 ||




[page 304]
304 XX. Sattatinipāta.
     Ta. udaṭṭhāsīti āsanā vutthāya rañño santikaṃ gantvā aṭṭhāsi, asiñcā 'ti antepuramhi alaṃkatamahātale rañño parato nikkhittaṃ pharasuñ ca gaṇṭhikañ ca disvā vilapantī.

  Ja_XX.1(=531).46: Iminā nūna asinā susaññaṃ tanumajjhimaṃ
                    dhītaraṃ Maddo hantvāna khattiyānaṃ padassatīti g. ā. || Ja_XX:46 ||


     Ta. asinā ti pharasuṃ sandhāyāha, so hi imasmiṃ ṭhāne asi nāma jāto, susaññaṃ tanumajjhiman ti suṭṭhu saññātaṃ tanumajjhimaṃ.
     Atha naṃ rājā saññapento āha: "devi, kiṃ kathesi, tava dhītā sakala-Jambudīpe aggarājānaṃ virūpo ti chaḍḍetvā gatamagge padavalañje avinaṭṭhe yeva {maccuṃ} nalāṭenādāya āgatā, idāni attano rūpan nissāya issāsaphalaṃ labhatū" 'ti. Sā tassa vacanaṃ sutvā dhītu santikaṃ gantvā vilapantī ā.:

  Ja_XX.1(=531).47: Na me akāsi vacanaṃ atthakāmāya puttaki,
                    sājja lohitasañchannā gañchisi Yamasādanaṃ. || Ja_XX:47 ||


  Ja_XX.1(=531).48: Evam āpajjatī poso pāpiyañ ca nigacchati (III 323|24)
                    yo ve hitānaṃ vacanaṃ na karoti atthadassinaṃ. || Ja_XX:48 ||


  Ja_XX.1(=531).49: Sace tvaṃ ajja vāresi kumāraṃ cārudassanaṃ
                    Kusena jātaṃ khattiyaṃ suvaṇṇamaṇimekhalaṃ
                    pūjitā ñātisaṃghehi na gañchisi Yamakkhayaṃ. || Ja_XX:49 ||


  Ja_XX.1(=531).50: Yatth'; assu bheri nadati kuñjaro ca nikuñjati
                    khattiyānaṃ kule bhadde, kin nu sukhataraṃ tato. || Ja_XX:50 ||


  Ja_XX.1(=531).51: Asso ca siṃsati dvāre kumāro c'; uparodati
                    khattiyānaṃ kule bhadde, kin nu sukhataraṃ tato. || Ja_XX:51 ||


  Ja_XX.1(=531).52: Mayūrakoñcābhirude kokilābhinikuñjite etc. || Ja_XX:52 ||

     Ta. puttakīti naṃ ālapati, i. v. h.: amma kiṃ idha karissasi sāmikassa santikaṃ gaccha mā rūpamadena gajjīti evaṃ yācantiyāpi me vacanaṃ na akāsi sā ajja lohitasañchannā gañchisi Yamasādanaṃ maccubhavanaṃ gamissasīti,


[page 305]
1. Kusajātaka. (531.) 305
[... content straddling page break has been moved to the page above ...] pāpiyañcā 'ti ito pāpatarañ ca nigacchati, sace ca ajja vāresīti amma sace tvaṃ cittavasaṃ āgantvā Kusanarindaṃ paṭiccaladdhaṃ attano rūpena sadisaṃ cārudassanaṃ kumāraṃ ārādhayissa, Yamakkhayan ti evaṃ sante Yamanivesanaṃ na gaccheyyāsi, tato ti yamhi khattiyakule ayaṃ vibhūti tamhā nānābherisaddena c'; eva mattavāraṇakuñcanādena ca ninnāditā Kusāvatīrājakulā kin nu kho sukhataraṃ disvā idhāgatāsīti a., hiṃsatīti hessati, kumāro ti susikkhito so gandhabbakumāro, uparodatīti nānāturiyāni gahetvā upahāraṃ karoti, kokilābhinikuñjite ti Kusarājakule sāyapātaṃ pavattaṃ gītavāditūpahāraṃ paṭippharanti viya kokilāhi abhinikūjite.
     Iti sā ettikāhi gāthāhi tāya saddhiṃ sallapitvā "sace ajja Kusanarindo idha assa ime satta rājāno palāpetvā mama dhītaraṃ dukkhā mocetvā ādāya gaccheyyā" 'ti cintetvā

  Ja_XX.1(=531).53: Kahan nu sattudamano pararaṭṭhappamaddano
                    Kuso soḷārapaññāṇo, so no dukkhā pamocaye ti g. ā. || Ja_XX:53 ||


     Tattha soḷārapaññāṇo ti uḷārapañño.
     Tato Pabhāvatī "mama mātu Kusassa vaṇṇaṃ bhaṇantiyā mukhaṃ na-ppahoti, ācikkhissāmi tāv'; assā tassa idh'; eva ālārikakammaṃ katvā vasanabhāvan" ti cintetvā

  Ja_XX.1(=531).54: Idh'; eva no sattudamano pararaṭṭhappamaddano
                    Kuso soḷārapaññāṇo, so no sabbe vadhissatīti g. ā. || Ja_XX:54 ||


     Ath'; assā mātā "ayaṃ maraṇabhayabhītā vilapatīti" cintetvā

  Ja_XX.1(=531).55: Ummattikā nu bhaṇasi ādu bālā va bhāsasi,
                    Kuso ce āgato assa kiṃ na jānemu taṃ mayan ti g. ā. || Ja_XX:55 ||


     Ta. bālā ti mūḷhā aññāṇā hutvā, kiṃ na jānemū 'ti kena kāraṇena na jāneyyāma, so hi antarāmagge ṭhito va amhākaṃ sāsanaṃ peseyya samussitadhajassa caturaṅginī senā paññāyetha tvaṃ pana maraṇabhayena kathesīti.


[page 306]
306 XX. Sattatinipāta.
     Sā evaṃ vutte "na me mātā saddahati, tassa idhāgantvā sattamāse vasanabhāvaṃ na jānāti, dassessāmi nan" ti cintetvā mātaraṃ hatthe gahetvā sīhapañjaraṃ vivaritvā hatthaṃ pasāretvā dassentī:

  Ja_XX.1(=531).56: Eso āḷāriko poso kumārīpuramantare
                    daḷhaṃ katvāna saṃvelliṃ kumbhī dhovati onato ti g. || Ja_XX:56 ||


     Ta. kumāripuramantare ti tava dhītānaṃ kumārīnaṃ vasanaṭṭhānantare olokehi, saṃvellin ti kacchaṃ bandhitvā kumbhaṃ dhovatīti.
     So kira tadā "ajja mama macoratho matthakaṃ pāpuṇissati, addhā maraṇabhayatajjitā Pabhāvatī mamāgatabhāvaṃ kathessati, bhājanāni dhovitvā paṭisāmessāmīti" udakaṃ āharitvā bhājanāni dhovituṃ ārabhi. Atha naṃ mātā paribhāsantī:

  Ja_XX.1(=531).57: Veṇī tvam asi caṇḍālī adū si kulagatthinī,
                    kathaṃ Maddakule jātā dāsaṃ kayirāsi kāmukan ti g. ā. || Ja_XX:57 ||


     Ta. veṇīti tacchikā, adū si kulagatthinīti udāhu tvaṃ kuladūsikā, kāmukan ti kathaṃ nāma tvaṃ evarūpe kule jātā attano sāmikaṃ dāsaṃ kareyyāsīti.
     Tato Pabhāvatī "mama mātā imassa maṃ nissāya evaṃvasanabhāvaṃ na jānāti, maññe" ti cintetvā itaraṃ g. ā.:

  Ja_XX.1(=531).58: N'; amhi veṇī na caṇḍālī, na c'; amhi kulagatthinī,
                    Okkākaputto bhaddan te tvaṃ nu dāso ti maññasīti. || Ja_XX:58 ||


     Ta. okkākaputto ti amma esa Okkākaputto tvaṃ pana dāso ti maññasi kasmā naṃ ahaṃ dāso ti kathessāmiti.
     Idāni 'ssa yasaṃ vaṇṇentī āha:

  Ja_XX.1(=531).59: Yo brāhmaṇasahassāni sadā bhojeti vīsatiṃ
                    Okkākaputto bhaddan te tvaṃ nu dāso ti maññasi. || Ja_XX:59 ||



[page 307]
1. Kusajātaka. (531.) 307

  Ja_XX.1(=531).60: Yassa nāgasahassāni sadā yojenti vīsatiṃ
                    Okkākaputto bhaddan te tvaṃ nu dāso ti maññasi. || Ja_XX:60 ||


  Ja_XX.1(=531).61: Yassa assasahassāni sadā yojenti vīsatiṃ etc. || Ja_XX:61 ||

  Ja_XX.1(=531).62: Yassa rathasahassāni sadā yojenti vīsatiṃ etc. || Ja_XX:62 ||

  Ja_XX.1(=531).63: Yassa usabhasahassāni sadā yojenti vīsatiṃ etc. || Ja_XX:63 ||

  Ja_XX.1(=531).64: Yassa dhenusahassāni sadā duyhanti vīsati etc. || Ja_XX:64 ||

     Evaṃ tāya chahi gāthāhi M-assa yaso vaṇṇito. Ath'; assā mātā "ayaṃ asambhītā katheti, addhā evam etan" ti saddahitvā rañño santikaṃ gantvā tam atthaṃ ārocesi. So vegena Pabhāvatiyā santikaṃ āgantvā "sacaṃ kira amma Kusarājā idhāgato" ti. "Āma tāta, ajja sattamāsā tava dhītānaṃ āḷārikattaṃ karontassā" 'ti. So tassa asaddahanto khujjaṃ pucchitvā yathābhūtaṃ sutvā dhītaraṃ garahanto:

  Ja_XX.1(=531).65: Taggha te dukkataṃ bāle yaṃ khattiyaṃ mahabbalaṃ
                    nāgaṃ maṇḍūkavaṇṇena
                    na taṃ akkhās'; idhāgatan ti g. ā. || Ja_XX:65 ||


     Tattha tagghā 'ti ekaṃse nipāto va.
     Evaṃ dhītaraṃ garahitvā vegena tassa santikaṃ gantvā katapaṭisanthāro añjalim paggayha attano accayaṃ dassento:

  Ja_XX.1(=531).66: Aparādhaṃ mahārāja tvaṃ no khama rathesabha
                    yaṃ taṃ aññātavesena na ñāsimhā idhāgatan ti g. ā. || Ja_XX:66 ||


     Taṃ sutvā M. "sac'; āhaṃ pharusaṃ vakkhāmi idh'; ev'; assa hadayaṃ phalissati, assāsessāmi nan" ti cintetvā bhājanantare ṭhito itaraṃ g. ā.:

  Ja_XX.1(=531).67: Mādisassa na taṃ channaṃ yo 'haṃ āḷāriko bhave,
                    tvañ ñeva me pasīdassu, n'; atthi te deva dukkatan ti g. ā. || Ja_XX:67 ||


     Rājā tassa santikā paṭisanthāraṃ labhitvā pāsādaṃ āruyha Pabhāvatiṃ pakkositvā khamāpanatthāya pesetuṃ:


[page 308]
308 XX. Sattatinipāta.

  Ja_XX.1(=531).68: Gaccha bāle khamāpehi Kusarājaṃ mahabbalaṃ,
                    khamāpito Kusarājā so te dassati jīvitan ti g. ā. || Ja_XX:68 ||


     Sā pitu vacanaṃ sutvā bhaginīhi c'; eva paricārikāhi ca parivutā tassa santikaṃ agamāsi. So pi kammakāravesena ṭhito va tassā attano santikaṃ āgamanaṃ ñatvā "ajja Pabhāvatiyā mānaṃ bhinditvā pādamūle naṃ kalale nipajjāpessāmīti" sabbaṃ attanā ābhataudakaṃ chaḍḍetvā khalamaṇḍalamattaṃ ṭhānaṃ madditvā ekakalalaṃ akāsi. Sā tassa santikaṃ gantvā tassa pādesu patitvā kalalapiṭṭhe nipannā taṃ khamāpesi.
     Tam atthaṃ āvikaronto Satthā:

  Ja_XX.1(=531).69: Pitussa vacanaṃ sutvā devavaṇṇī Pabhāvatī
                    sirasā aggahi pāde Kusarājaṃ mahabbalan ti g. ā. || Ja_XX:69 ||


     Ta. sirasā ti sirasā nipativā. Kusarājan ti kusarājaṃ pāde aggahesi, gahetvā ca pana khamāpentī tisso gāthā ā.:

  Ja_XX.1(=531).70: Yā imā ratyā atikkantā imā deva tayā vinā,
                    vande te sirasā pāde, mā me kujjhi rathesabha. || Ja_XX:70 ||


  Ja_XX.1(=531).71: Saccaṃ te paṭijānāmi, mahārāja suṇohi me,
                    na cāpi appiyaṃ tuyhaṃ kareyyāmi ahaṃ puna. || Ja_XX:71 ||


  Ja_XX.1(=531).72: Evañ ca yācamānāya vacanaṃ me na kāhasi
                    idāni maṃ tato hantvā khattiyānaṃ padassatīti. || Ja_XX:72 ||


     Ta. ratyā ti rattiyo, tā imā ti tā imā sabbāpi tayā vinā va atikkantā, saccaṃ te paṭijānāmīti mahārāja ettakaṃ kālaṃ mayā tava appiyam eva kataṃ idaṃ te ahaṃ saccaṃ paṭijānāmi, aparam pi suṇohi me ito paṭṭhāyāhaṃ pana tuyhaṃ appiyaṃ na karissāmi, evañce ti sace evaṃ yācananāya mama tvaṃ vacanaṃ na karissasīti.
     Taṃ sutvā rājā "sac'; āhaṃ imaṃ ‘tvaṃ ñeva jānissasīti'; vakkhāmi hadayam assā phalissati assāsessāmi nan" ti cintetvā ā.:

  Ja_XX.1(=531).73: Evaṃ te yācamānāya kiṃ na kāhāmi te vaco,
                    vikuddho ty-asmi kalyāṇi, mā tvaṃ bhāyi Pabhāvati. || Ja_XX:73 ||



[page 309]
1. Kusajātaka. (531.) 309

  Ja_XX.1(=531).74: Saccaṃ te paṭijānāmi rājaputti suṇohi me:
                    na cāpi appiyaṃ tuyhaṃ kareyyāmi ahaṃ puna. || Ja_XX:74 ||


  Ja_XX.1(=531).75: Tava kāmāhi sussoṇi bahuṃ dukkhaṃ titikkhissaṃ
                    bahū Maddakule hantvā nayituṃ taṃ Pabhāvatīti. || Ja_XX:75 ||


     Ta. kiṃ na kāhāmīti kiṃkāraṇā tava vacanaṃ na karissāmīti, vikuddho tyasmīti vikuddho nikkopo te asmi, saccaṃ te ti vikuddhabhāvañ ca idāni appiyakaraṇañ ca ubhayaṃ te idaṃ saccam eva patijānāmi, tava kāmā ti tava kāmena taṃ icchamāno, titikkhissan ti adhivāsemi, bahūni Maddarājakulāni hantvā balakkārena tam netuṃ samattho pi.
     So Sakkassa devarañño paricārikaṃ viya taṃ attano parivāraṃ disvā khattiyamānaṃ uppādetvā "mayi kira dharamāne yeva mama bhariyaṃ aññe gahetvā gamissantīti" sīho viya rājaṅgaṇe vijambhamāno "sakalanagaravāsino me āgatabhāvaṃ jānantū" 'ti vagganto nadanto appoṭhento "idāni te jīvagāhaṃ gahessāmi, rathādayo yojentū" ti anantaraṃ g. ā.:

  Ja_XX.1(=531).76: Yojayantu rathe asse nānācitre samāhite,
                    atha dakkhatha me vegaṃ vidhamentassa sattavo ti. || Ja_XX:76 ||


     Ta. nānācitre ti nānālaṃkāracitre, samāhite ti asse sandhāya vuttaṃ, susikkhite nibbisevane ti attho, atha dakkhatha me vegan ti atha me parakkamaṃ passissatha.
     "Sattūnaṃ gaṇhanaṃ nāma mayhaṃ bhāro, gaccha tvaṃ nahātvā alaṃkaritvā pāsādaṃ abhirūha" 'ti taṃ uyyojesi.
Maddarājāpi 'ssa parihārakaraṇatthaṃ amacce pahiṇi. Te tassa mahānasadvāre yeva sāṇiṃ parikkhipitvā kappake upaṭṭhapesuṃ. So katamassukammo sīsaṃ nahāto sabbālaṃkārapatimaṇḍito amaccādiparivuto "pāsādaṃ abhirūhissāmīti" disā viloketvā appoṭhesi, olokitolokitaṭṭhānaṃ pakampittha.
So "idāni me parakkamaṃ passathā" 'ti ā.
     Tam atthaṃ pakāsento Satthā anantaraṃ g. ā.:

  Ja_XX.1(=531).77: Tañ ca tattha udikkhiṃsu rañño Maddassa thīpure
                    vijambhamānaṃ sīhaṃ va pothentaṃ diguṇaṃ bhūjan ti. || Ja_XX:77 ||



[page 310]
310 XX. Sattatinipāta.
     T. a.: tañ ca ta. vijambhantaṃ appoṭhentaṃ rañño antepure vātapānāni vivaritvā itthiyo udikkhiṃsū 'ti.
     Ath'; assa Maddarājā katāanañjakāraṇaṃ alaṃkatavāraṇaṃ pesesi. So samussitasetacchattaṃ hatthikkhandhaṃ āruyha "Pabhāvatiṃ ānethā" 'ti tam pi pacchato nisīdāpetvā caturaṅginiyā senāya parivuto pācīnadvārena nikkhamitvā parasenaṃ oloketvā "ahaṃ Kusarājā, jīvitatthikā udarena nipajjantū" 'ti tikkhattuṃ sīhanādaṃ naditvā sattumathanaṃ akāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XX.1(=531).78: Hatthikkhandhañ ca āruyha āropetvā Pabhāvatiṃ
                    saṅgāmaṃ otaritvāna sīhanādaṃ nadī Kuso. || Ja_XX:78 ||


  Ja_XX.1(=531).79: Tassa taṃ nadato sutvā sīhassev'; itare migā
                    khattiyāpi palāyiṃsu Kusasaddabhayaṭṭhitā. || Ja_XX:79 ||


  Ja_XX.1(=531).80: Hatthāruhā anīkaṭṭhā rathikā pattikārikā
                    aññamaññassa khundanti Kusasaddabhayaṭṭhitā. || Ja_XX:80 ||


  Ja_XX.1(=531).81: Tasmiṃ saṅgāmasīsasmiṃ passitvā haṭṭhamānaso
                    Kusassa rañño devindo adā Verocanaṃ maṇiṃ || Ja_XX:81 ||


  Ja_XX.1(=531).82: So taṃ vijitvā saṅgāmaṃ laddhā verocannaṃ maṇiṃ
                    hatthikkhandhagato rājā pāvekkhi Nagaraṃ puraṃ. || Ja_XX:82 ||


  Ja_XX.1(=531).83: Jīvagāhaṃ gahetvāna bandhitvā sattukhattiye
                    sasurass'; upanāmesi: ime te deva sattavo. || Ja_XX:83 ||


  Ja_XX.1(=531).84: Sabbe va te vasaṃ gatā amittā vihatā tava,
                    kāmaṃ karohi te tayā, muñca vā te hanassu vā ti. || Ja_XX:84 ||


     Ta palāyiṃsū 'ti satiṃ paccupaṭṭhāpetuṃ asakkontā vipallatthacittā bhijjiṃsu, Kusasaddabhayaṭṭhitā ti Kusarañño saddaṃ nissāya jātena bhayena upaddutā mūḷhacittā, aññamaññassa khundantīti aññamaññaṃ chindanti, Chindiṃsū 'ti pi pāṭho, tasmin ti evaṃ B-assa saddasavanen'; eva bhinne tasmiṃ saṅgāmasīse taṃ M-assa parakkamaṃ passitvā passitvā tuṭṭhahadayo Sakko Verocanaṃ nāma maṇikkhandhaṃ tassa adāsi, Nagaraṃ puran ti Nagarasaṃkhātaṃ puraṃ, bandhitvā ti tesaṃ yeva uttarisāṭakena pacchābāhaṃ bandhitvā, kāmaṃ karohi te tayā ti tvaṃ attano kāmaṃ icchaṃ ruciṃ karohi, ete hi tayā dāsakatāpi sukatā yevā 'ti.


[page 311]
1. Kusajātaka. (531.) 311
     Rājā āha:

  Ja_XX.1(=531).85: Tuyh'; eva sattavo ete, na h'; ete mayhaṃ sattavo,
                    tvañ ñeva no mahārājā, muñca vā te hannasu vā ti. || Ja_XX:85 ||


     Tattha tvaññeva no ti mahārāja tvaṃ yeva amhākaṃ issaro.
     Evaṃ vutte M. "kiṃ imehi māritehi, mā nesaṃ āgamanaṃ niratthakaṃ botu, Pabhāvatiyā kaniṭṭhā satta Maddarañño dhītaro atthi tā nesaṃ dāpessāmīti" cintetvā:

  Ja_XX.1(=531).86: Imā te dhītaro satta devakaññāsmā subhā,
                    dadāhi tesaṃ ekekaṃ, hontu jāmātaro tavan ti g. ā. || Ja_XX:86 ||


     Atha naṃ rājā āha:

  Ja_XX.1(=531).87: Amhākañ c'; eva tāsañ ca tvaṃ no sabbesam issaro,
                    tvañ ñeva no mahārājā, dehi nesaṃ yad icchasīti. || Ja_XX:87 ||


     Ta. tvanno sabbesan ti mahārāja Kusanarinda kiṃ vadasi tvaṃ etesañ ca sattannaṃ rājūnaṃ mama ca imāsañ ca sabbesaṃ no issaro, yadicchasīti yadi icchasi yassa vā yaṃ icchasi tassa taṃ dehīti.
     So tā sabbāpi alaṃkārāpetvā ekekassa rañño ekekaṃ adāsi.
     Tam atthaṃ pakāsento S. pañca gāthā abhāsi:

  Ja_XX.1(=531).88: Ekamekassa ekekaṃ adā sīhassaro Kuso
                    khattiyānaṃ tadā tesaṃ rañño Maddassa dhītaro. || Ja_XX:88 ||


  Ja_XX.1(=531).89: Pīṇitā tena lābhena tuṭṭhā sīhassare Kuse
                    sakaraṭṭhāni pāyiṃsu khattiyā satta tāvade. || Ja_XX:89 ||


  Ja_XX.1(=531).90: Pabhāvatiñ ca ādāya maniṃ Verocanaṃ tadā
                    Kusāvatiṃ Kuso rājā agamāsi mahabbalo. || Ja_XX:90 ||


  Ja_XX.1(=531).91: Ty-assu ekarathe yantā pavisantā Kusāvatiṃ
                    samānavaṇṇarūpena n'; aññamaññātirocisuṃ. || Ja_XX:91 ||


  Ja_XX.1(=531).92: Mātā puttena saṃgañchi, ubhayo ca jayampatī
                    samaggā te tadā āsuṃ, phītaṃ dharaṇim āvasun ti. || Ja_XX:92 ||


     Ta. pīṇitā ti santappitā, pāyiṃsū 'ti idāni appamattā bhaveyyāthā 'ti Kusanarindena ovaditā agamaṃsu, agamāsīti katipāhaṃ vasitvā amhākaṃ raṭṭhaṃ gamissāmīti sasuraṃ āpucchitvā gato,


[page 312]
312 XX. Sattatinipāta.
[... content straddling page break has been moved to the page above ...] ekarathe yantā ti dve pi ekarathaṃ abhiruyha gacchantā, samānavaṇṇarūpenā 'ti vaṇṇena ca rūpena ca samānā hutvā na aññamaññātirocisun ti eko ekaṃ nātikkami, maṇiratanānubhāvena kira M. abhirūpo ahosi suvaṇṇavaṇṇo sabhaggappatto, saṃgañchīti M-assa āgamanaṃ sutvā bahuṃ paṇṇākāraṃ ādāya paccuggamanaṃ katvā samāgañchi, so pi mātarā saddhiṃ yeva nagaraṃ padakkhiṇaṃ katvā alaṃkatapāsādatalaṃ abhirūhi, jayampatīti te pi ubho jayampatikā samaggā ahesuṃ, tato paṭṭhāya ca pana yāvajīvaṃ samaggā sammodamānā phītaṃ dharaṇiṃ ajjhāvasiṃsū 'ti.
     S. iḍ.āṣ.p.jṣ. (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi): "Tadā mātāpitaro mahārājakulāni ahesuṃ, kaniṭṭho Ānando, khujjā Khujjuttarā, Pabhāvatī Rāhulamātā, parisā Buddhaparisā, Kusarājā aham evā" 'ti. Kusajātakaṃ.

                      2. Sona-Nanda-jātaka.
     Devatā nu sīti. Idaṃ S.j.v. mātiposakabhikkhuṃ ā. k.
Vatthuṃ Sāmajātake vatthusadisaṃ. Tadā pana S. "mā bhikkhave imaṃ bhikkhuṃ ujjhāyatha, porāṇakapaṇḍitā sakala-Jambudīpe r.
labhamānāpi agabetvā mātāpitaro posiṃsū" 'ti vatvā a, ā.:
     A. Bārāṇasī Brahmavaddhanaṃ nāma nagaraṃ ahosi. Ta.
Manojo nāma rājā r. kāresi. Ta. aññataro asītikoṭivibhavo brāhmaṇamahāsālo aputtako ahosi, tassa brāhmaṇī ten'; eva "bhoti puttaṃ patthehīti" vuttā patthesi. Atha B. Brahmalokā cavitvā tassā kucchimhi paṭisandhiṃ gaṇhi, jātassa c'; assa Sonakumāro ti nāmaṃ kariṃsu. Tassa padasāgamanakāle añño pi satto Brahmalokā cavitvā tassā yeva kucchismiṃ paṭisandhiṃ gaṇhi, tassa jātassa Nandakumāro ti nāmaṃ kariṃsu. Tesaṃ uggahitavedānaṃ sabbasippe nipphattiṃ pattānaṃ rūpasampadaṃ disvā brāhmaṇo brāhmaṇiṃ āmantetvā "bhoti puttaṃ Sonakumāraṃ gharabandhanena bandhissāmā" 'ti ā. Sā "sādhū" 'ti sampaṭicchitvā puttassa tam atthaṃ ācikkhi.


[page 313]
2. Sona-Nanda-jātaka. (532.) 313
[... content straddling page break has been moved to the page above ...] So "alaṃ amma mayhaṃ gharāvāsena, ahaṃ hi yāvajīvaṃ tumhe paṭijaggitvā tumhākaṃ accayena Himavantaṃ pavisitvā pabbajissāmīti". Sā brāhmaṇassa tam atthaṃ ārocesi. Te punappuna khathentāpi tassa cittaṃ alabhitvā Nandakumāraṃ āmantetvā "tāta tena hi tvaṃ kuṭumbaṃ patipajjā" 'ti vatvā "nāhaṃ bhātarā chaḍḍitakilesaṃ sīsena ukkhipāmi, aham pi tumhākaṃ accayena bhātarā va saddhiṃ pabbajissāmīti" vutte "ime evaṃ taruṇāpi kāme jahanti, kimaṅga pana mayaṃ sabbe va pabbajissāmā" 'ti cintetvā "tātā, kiṃ vo amhākaṃ accayena pabbajjāya, sabbe yeva pabbajissāmā" 'ti rañño ārocetvā sabbaṃ dhanaṃ dānamukhe vissajjetvā dāsajanaṃ bhujissaṃ katvā ñātīnaṃ dātabbayuttakaṃ datvā cattāro pi janā Brahmavaddhananagarā nikkhamitvā Himavantapadese pañcapadumasañchannaṃ saraṃ nissāya ramaṇīye vanasaṇḍe assamaṃ māpetvā pabbajitvā ta. vasiṃsu.
Ubho pi bhātaro mātāpitaro paṭijaggiṃsu, pāto va tesaṃ dantakaṭṭhañ ca mukhadhovanañ ca datvā paṇṇasālañ ca pariveṇañ ca sammajjitvā pānīyaṃ upaṭṭhāpetvā araññato madhuraphalāni āharitvā mātāpitaro khādāpenti uṇhena vā sītena vā vārinā nahāpenti, jaṭā sodhenti, pādaparikammādīni tesaṃ karonti. Evaṃ addhāne gate Nandapaṇḍito "mayā ābhataphalāphalān'; eva mātāpitaro khādāpessāmīti" hiyyo ca paramaho ca gahitaṭṭhānato yāni vā tāni vā pāto va āharitvā mātāpitaro khādāpeti, te tāni khāditvā mukhaṃ vikkhāletvā uposathikā bhavanti. Sonapaṇḍito pana dūraṃ gantvā madhurāni supakkāni āharitvā upanāmeti. Atha naṃ te "tāta" kaṇiṭṭhena te ābhatāni mayhaṃ pāto va khāditvā uposathikā jātā, idāni no attho n'; atthīti" vadanti, iti tassa phalāphalāni paribhogaṃ na labhanti vinassanti, punadivasādīsu pi tath'; evā 'ti,


[page 314]
314 XX. Sattatinipāta.
[... content straddling page break has been moved to the page above ...] evaṃ so pañcābhiññatāya dūraṃ gantvāpi āharati, te puna na khādanti. Atha M. cintesi: "mātāpitaro me sukhumālā, Nando ca yāni vā tāni va apakkaduppakkāni phalāphālāni āharitvā khādāpeti, evaṃ sante ime na ciraṃ pavattissanti, vāremi nan" ti, atha naṃ āmantetvā "Nanda ito paṭṭhāya phalāphalaṃ āharitvā mamāgamanaṃ patimānehi, ubho ekato va khādāpessāmā" 'ti ā. So evaṃ vutte pi attano va puññaṃ paccāsiṃsanto na tassa vacanam akāsi. M.
"Nando mama vacanaṃ akaranto ayuttaṃ karoti, paṇapessāmi nan" ti, tato "ekato va mātāpitaro paṭijaggissāmīti" cintetvā "Nanda, tvaṃ anovādako, paṇḍitānaṃ vacanaṃ na karosi, ahaṃ jeṭṭho, mātāpitaro mamam eva bhārā, aham eva ne paṭijaggissāmi, tvaṃ idha vasituṃ na lacchasi, aññattha yahīti" tassa accharaṃ pahari. So tena paṇāmito tassa santike ṭhātuṃ asakkonto taṃ vanditvā mātāpitaro upasaṃkamitvā tam atthaṃ ārocetvā attano paṇṇasālaṃ pavisitvā kasiṇaṃ oloketvā taṃ divasam eva pañcābhiññā aṭṭha samāpattiyo nibbattetvā cintesi: "ahaṃ Sinerupādato ratanavālikaṃ āharitvā mama bhātu paṇṇasālapariveṇe okiritvā bhātaraṃ Khamāpetuṃ pahomi, evam pana na sobhissati Anotattodakaṃ āharitvā khamāpessāmi, evam pi na sobhissati sace me bhātā devatānaṃ vasena (add na?) khameyya cattāro mahārājāno Sakkañ ca ānetvā khamāpeyyaṃ, evam pi me na sobhissati sakala-Jambudīpe Manojaṃ aggarājānaṃ ādiṃ katvā rājāno ānetvā khamāpessāmi, evaṃ sante mama bhātu guṇo sakala-Jambudīpaṃ avattharitvā gamissati, candasuriyo viya paññāyissatīti" so tāvad eva iddhiyā gantvā Brahmavaddhananagare tassa rañño nivesanadvāre otaritvā "eko kira vo tāpaso datthukāmo" ti rañño ārocāpesi.


[page 315]
2. Sona-Nanda-jātaka. (532.) 315
[... content straddling page break has been moved to the page above ...] Rājā "kiṃ pabbajitassa mayā diṭṭhena, āhāratthāya āgato bhavissatīti" bhattaṃ pahiṇi, bhattaṃ na icchi, taṇḍulaṃ pahiṇi, vatthāni pahiṇi, mūle pahiṇi, mūlaṃ na icchi, atha tassa santike dūtaṃ pesesi, "kimatthaṃ kirāgato sīti" so dūtena puṭṭho "rājānaṃ upāṭṭhāhituṃ āgato 'mhīti" ā., rājā sutvā "bahū mama upaṭṭhākā, attano tāpasadhammaṃ karotū" 'ti pāhesi, so taṃ sutvā "ahaṃ tumhākaṃ rañño attano balena sakalaJambudīpe r. gahetvā dassāmīti" ā., taṃ sutvā rājā cintesi:
"pabbajitā nama paṇḍitā, kañci upāyaṃ jānissantīti" taṃ pakkosāpetvā āsanaṃ dāpetvā vanditvā "bhante tumhe kira mayhaṃ sakala-Jambudīpe r. gahetvā dassathā" 'ti pucchi.
"Āma mahārājā" 'ti. "Kathaṃ gaṇhissathā" 'ti. "Mahārāja antamaso khuddamakkhihāya pivanamattam pi lohitaṃ kassaci anuppādetvā tava dhanacchedanaṃ akatvā attano iddhiyā va gahetvā dassāmi, kevalaṃ papañcaṃ akatvā ajj'; eva nikkhamituṃ vaṭṭatīti". So tassa saddahitvā senaṅgaparivuto nikkhami, sace senāya uṇhaṃ hoti N-to attano iddhiyā chāyaṃ katvā sītaṃ karoti, deve vassante senāya upari vassituṃ na deti, uṇhaṃ vātaṃ nivāreti, magge khāṇukaṇṭakādayo sabbaparissaye antaradhāpeti, maggaṃ kasiṇamaṇḍalaṃ viya samaṃ katvā sayaṃ ākāse cammaṃ pattharitvā pallaṃkena nisinno senāya purato gacchati. Evaṃ senaṃ ādāya paṭhamaṃ Kosalaraṭṭhaṃ gantvā nagarassa avidūre khandhāvāraṃ nivesetvā "yuddhaṃ vā no detu vase vā vattatū" 'ti Kosalarañño dūtaṃ pāhesi, so kujjhitvā "kiṃ ahaṃ na rājā ti, yuddhaṃ dammīti" senaṃ purakkhatvā nikkhami, dve senā yujjhituṃ ārabhiṃsu,


[page 316]
316 XX. Sattatinipāta.
[... content straddling page break has been moved to the page above ...] N-to dvinnam pi antare attanā nisinnaṃ ajinacammaṃ mahantaṃ katvā pasāretvā dvīhi pi senāhi khittasare cammen'; eva sampaṭicchi, ekasenāya pi koci kaṇḍena viddho nāma n'; atthi, hatthagatānaṃ pana kaṇḍānaṃ khayena dve pi senā nirupāyā aṭṭhaṃsu. N-to pi "mā bhāyi mahārājā" 'ti assāsetvā Kosalassa santikaṃ gantvā "mahārāja mā bhāyi, n'; atthi te paripantho, tava r. tav'; eva bhavissati, kevalaṃ Manojarañño vasavattī hohīti" ā. So tassa vacanaṃ saddahitvā "sādhū" 'ti sampaṭicchi, atha naṃ Manojassa santikaṃ netvā "mahārāja, Kosalarājā te vase vattati, imassa r. imass'; eva hotū" 'ti, so "sādhū" 'ti sampaṭicchitvā taṃ attano vase vattetvā dve senā ādāya Aṅgaraṭṭhaṃ gantvā Aṅgañ ca gahetvā Magadharaṭṭhe Magadhan ti eten'; upāyena sakala-Jambudīpe rājāno attano vase vattetvā tehi parivuto Brahmavaddhananagaram eva gato, r. gaṇhanto pan'; esaṃ sattannaṃ saṃvaccharānaṃ upari sattadivasādhikehi sattamāsehi gaṇhi, so ekekarājadhānito nānappakāraṃ kahajjabhojjaṃ āharāpetvā ekasataṃ rājāno gahetvā tehi saddhiṃ sattāhaṃ mahāpānaṃ pivi. N-to "yāva rājā sattāhaṃ issariyasukhaṃ anubhoti tāv'; assa attānaṃ na dassessāmīti" Uttarakurumhi piṇḍāya caritvā Himavati Kañcanaguhadvāre sattāhaṃ vasi.
Manojo pi sattame divase attano mahantaṃ sirivibhavaṃ oloketvā "ayaṃ yaso na mayhaṃ mātāpitūhi na aññehi dinno, Nandatāpasaṃ nissāya uppanno, taṃ kho pana me apassantassa ajja sattamo divaso, kahaṃ nu kho me yasadāyako sahāyo" 'ti N-taṃ sari. So tassa anussaraṇabhāvaṃ ñatvā āgantvā purato ākāse aṭṭhāsi. So cintesi: "ahaṃ imassa tāpasassa devabhāvaṃ vā manussabhāvaṃ vā na jānāmi, sace hi esa manusso sakala-Jambudīpe r.


[page 317]
2. Sona-Nanda-jātaka. (532.) 317
[... content straddling page break has been moved to the page above ...] etass'; eva dassāmi, atha devo ce hoti devatāsakkāram assa karissāmīti" so taṃ vīmaṃsanto paṭhamaṃ g. ā.:

  Ja_XX.2(=532).1: Devatā nu si gandhabbo adu Sakko purindado
                    manussabhūto iddhimā, kathaṃ jānemu taṃ mayan ti. || Ja_XX:93 ||


     So tassa vacanaṃ sutvā sabhāvam eva kathento dutiyam g. ā.:

  Ja_XX.2(=532).2: N'; amhi devo na gandhabbo na pi Sakko purindado,
                    manussabhūto idhimā, evaṃ jānāhi Bhāratā 'ti. || Ja_XX:94 ||


     Tattha Bhāratā 'ti raṭṭhabhāradhāritāya naṃ evaṃ ālapi.
     Taṃ sutvā {rājā} "manussabhūto kirāyaṃ, mayhaṃ evaṃ bahūpakāro, mahantena yasena taṃ santappessāmīti" cintetvā ā.

  Ja_XX.2(=532).3: Katarūpam idaṃ bhotā veyyāvaccaṃ anappakaṃ:
                    devamhi vassamānamhi anvāvassaṃ bhavaṃ akā. || Ja_XX:95 ||


  Ja_XX.2(=532).4: Tato vātātāpe ghore sītacchāyaṃ bhavaṃ akā,
                    tato amittamajjhesu suratānaṃ bhavaṃ akā. || Ja_XX:96 ||


  Ja_XX.2(=532).5: Tato phītāni raṭṭhāni vasino te bhavaṃ akā,
                    tato ekasataṃ khatte anuyutte bhavaṃ akā. || Ja_XX:97 ||


  Ja_XX.2(=532).6: Patīt'; assu mayaṃ bhoto, vara taṃ bhañ ñam icchasi,
                    hatthiyānaṃ assarathaṃ nāriyo ca alaṃkatā
                    nivesanāni rammāni mayaṃ bhoto dadāmase. || Ja_XX:98 ||



  Ja_XX.2(=532).7: Atha [vā] Aṅge vā Magadhe [vā] mayaṃ bhoto dadāmase,
                    atha vā Assakāvantiṃ sumanā damma te mayaṃ. || Ja_XX:99 ||


  Ja_XX.2(=532).8: Upaḍḍhaṃ vāpi rajjassa mayaṃ bhoto dadāmase
                    sace te attho rajjena, anusāsa yad icchasīti. || Ja_XX:100 ||


     Ta. katarūpamidan ti katajāniyaṃ katasabhāvaṃ, veyyāvaccan ti kāyaveyyāvaṭikakammaṃ, anvāvassan ti anuavassaṃ, yathā devo na vassati tathā katan ti a.,


[page 318]
318 XX. Sattatinipāta.
[... content straddling page break has been moved to the page above ...] sītacchāyan ti sātalacchāyaṃ, vasino te ti te raṭṭhavasino amhākaṃ vasavattino, khatte ti khattiye, aṭṭhakathāyaṃ pana ayam eva vā pāṭho, patītassu mayan ti tuṭṭhā mayaṃ, vara taṃ bhaññamicchasīti bhā ti ratanass'; etaṃ nāmaṃ, varan te dadāmi yaṃ ratanaṃ icchasi taṃ varehīti a., hatthiyānan ti ādīhi sarūpato taṃ ratanaṃ dasseti, Assakāvantin ti Assakaraṭṭhaṃ vā Avantiraṭṭhaṃ vā, rajjenā 'ti sace hi sakalena Jambudīparajjena attho tam pi te datvā ahaṃ phalakāyudhahattho tumhākaṃ rathassa purato dhāvissāmīti dīpeti, yadicchasīti etesu mayā vuttappakāresu yaṃ icchasi taṃ anusāsa āṇāpehi.
     Taṃ sutvā N-to attano adhippāyaṃ āvikaronto ā.:

  Ja_XX.2(=532).9: Na me attho hi rajjena nagarena dhanena vā,
                    atho pi janapadena attho mayhaṃ na vijjatīti. || Ja_XX:101 ||


     "Sace tava mayi sineho atthi ekaṃ me vacanaṃ karohīti" vatvā:

  Ja_XX.2(=532).10: Bhoto ca raṭṭhe vijite araññe atthi assamo,
                    pitā mayhaṃ janettī ca ubho sammanti assame. || Ja_XX:102 ||


  Ja_XX.2(=532).11: Tes'; āhaṃ pubbacariyesu puññaṃ na labhāmi kātave,
                    bhavantaṃ ajjhācāraṃ katvā
                    Sonaṃ yācāmu saṃvaran ti. || Ja_XX:103 ||


     Ta. raṭṭhe ti rajje, vijite ti āṇāpavattiṭṭhāne, assamo ti Himavantāraññe eko assamo atthi, sammantīti tasmiṃ assame vasanti, tesāhan ti tesu ahaṃ, kātave ti vattapaṭivattaphalāharaṇasaṃkhātaṃ puññaṃ kātuṃ na labhāmi, bhātā me S-to nāma mam'; ekasmiṃ aparādhe mā idha vasīti maṃ paṇāmesi, ajjhācāran ti te mayaṃ bhavantaṃ adhiācāraṃ parisaṃ parivāraṃ katvā S-taṃ saṃvaraṃ yācemu, āyatiṃ yācāmā 'ti a., yācamu saṃvaran ti pi pāṭho, mayaṃ tayā saddhiṃ Sonaṃ yāceyyāma khamāpeyyāma, imaṃ varaṃ tava santikā gaṇhāmīti a.
     Atha naṃ rājā āha:

  Ja_XX.2(=532).12: Karomi te taṃ vacanaṃ yaṃ maṃ bhaṇasi brāhmaṇa,
                    etañ ca kho no akkhāhi kīvanto bhontu yācakā ti. || Ja_XX:104 ||



[page 319]
2. Sona-Nanda-jātaka.(532.) 319
     Ta. karomīti ahaṃ sakala-Jambudīpe r. dadamāno ettakaṃ kiṃ na karissāmi, karomūti vadati, kīvanto ti kittakā.
     Nandapaṇḍito āha:

  Ja_XX.2(=532).13: Parosataṃ jānapadā mahāsālā ca brāhmaṇā
                    ime ca khattiyā sabbe abhijātā yasassino
                    bhavañ ca rājā Manojo alaṃ hessanti yācakā ti. || Ja_XX:105 ||


     Ta. jānapadā ti gahapatī, mahāsālā ca brāhmaṇā ti sārappattā brāhmaṇā ca parosatā yeva, alaṃ hessantīti antāpariyantā bhavissanti, yācakā ti mam'; atthāya S-tassa khamāpakā.
     Atha rājā āha:

  Ja_XX.2(=532).14: Hatthī asse ca yojentu rathaṃ sannayha naṃ rathi,
                    ābandhanāni gaṇhātha pādās'; ussārayaṃ dhaje,
                    assaman taṃ gamissāmi yattha sammati Kosiyo ti. || Ja_XX:106 ||


     Ta. yojentū 'ti hatthārohā hatthī assārohā ca asse kappentu, rathaṃ sannayhanaṃ rathīti samma rathika tram pi rathaṃ sannayha, ābandhanānīti hatthiassarathesu ābandhitabbāni bhaṇḍakāni gaṇhatha, pādāsussārayaṃ dhaje ti rathe ṭhapitadhaje ussārayantu ussāpentu, Kosiyo ti yasmiṃ assame Kosiyagotto vasatīti vadati.

  Ja_XX.2(=532).15: Tato ca rājā pāyāsi senāya caturaṅginī,
                    agamā assamaṃ rammaṃ yattha sammati Kosiyo ti || Ja_XX:107 ||


ayaṃ abhisambuddhagāthā.
     Ta. tato cā 'ti bhikkhave evaṃ vatvā tato so rājā ekasataṃ khattiye gahetvā mahatiyā senāya parivuto N-taṃ purato katvā nagarā nikkhami, caturaṅginīti caturaṅginiyā agamāsi, antarāmagge vattamāno pi avassagāmitāya evaṃ vutto, catuvīsatiakkhohiṇisaṃkhena balakāyena saddhiṃ maggapaṭipannassa tassa N-to iddhānubhāvena aṭṭhusabhavitthataṃ maggaṃ samaṃ māpetvā ākāse cammaṃ pattharitvā ta. pallaṃkena nisīditvā senāya parivuto alaṃkatahatthikkhandhe nisīditvā gacchantena raññā saddhiṃ dhammayuttakaṃ kathento sītuṇhādiparissaye haranto agamāsi.
     Ath'; assa assamaṃ pāpuṇanadivase S-to "mama kaniṭṭhassa atirekasattadivasādhikāni sattamāsādhikāni sattavassāni nikkhantassā"


[page 320]
320 XX. Sattatinipāta.
[... content straddling page break has been moved to the page above ...] 'ti āvajjitvā "kahan nu kho so etarahīti" dibbena cakkhunā olokento "catuvīsatiakkhohiṇiparivārena ekasataṃ rājāno gahetvā maṃ yeva khamāpetuṃ āhacchatīti" disvā cintesi: "imehi rājūhi c'; eva parisāhi ca mama kaniṭṭhassa bahūni pāṭihāriyāni diṭṭhāni, mamānubhāvaṃ ajānitvā ayaṃ kūṭajaṭilo attano pamāṇaṃ na jānāti, amhākaṃ ayyena saddhiṃ payojetīti maṃ vambhetvā kathento avīciparāyanā bhaveyyuṃ, iddhipāṭihāriyaṃ nesaṃ dassessāmīti" so caturaṅgulamattena aṃsaṃ asamphusantaṃ ākāse kācaṃ ṭhapetvā Anotattodakaṃ āharituṃ rañño avidūre ākāsena pāyāsi. N-to pana taṃ āgacchantaṃ disvā attānaṃ dassetuṃ avisahanto nisinnaṭṭhāne yeva antarādhāya palāyitvā Himavantaṃ pāvisi. Manojarājā pana naṃ ramaṇīyena isivesena tathā āgacchantaṃ disvā:

  Ja_XX.2(=532).16: Kassa kādambayo kāco vehāsaṃ caturaṅgulaṃ
                    aṃsaṃ asamphusaṃ eti udahārassa gacchato ti g. ā. || Ja_XX:108 ||


     Ta. kādambako ti kadambarukkhamayo, asamphusaṃ etīti aṃsaṃ asamphusanto sayam eva gacchati, udahārassā 'ti udakaṃ āharituṃ gacchantassa esa kāco evaṃ eti, ko nāma tvaṃ kuto vāgacchasi.
     Evaṃ vutte Mahāsatto gāthadvayam āha:

  Ja_XX.2(=532).17: Ahaṃ Sono mahārāja tāpaso sahitaṃvato,
                    bharāmi mātāpitaro rattindivam atandito. || Ja_XX:109 ||


  Ja_XX.2(=532).18: Vane phalañ ca mūlañ ca āharitvā disampati
                    posemi mātāpitaro pubbekatam anussaran ti. || Ja_XX:110 ||


     Ta. sahitaṃvato ti sahitavato sīlācārasampanno, eko tāpaso ahan ti vadati, bharāmīti posemi, atandito ti analaso hutvā, pubbekatan ti tehi pubbe kataṃ mayhaṃ guṇaṃ anussaranto.
     Taṃ sutvā rājā tena saddhiṃ vissāsaṃ kattukāmo anantaraṃ g. ā.:

[page 321]
2. Sona-Nanda-jātaka.(532.) 321

  Ja_XX.2(=532).19: Icchāma assamaṃ gantuṃ yattha sammati Kosiyo,
                    maggaṃ no Sona akkhāhi yena gacchemu assaman ti. || Ja_XX:111 ||


     Tattha assaman ti tumhākaṃ assamapadaṃ.
     Atha M. attano ānubhāvena assamapadagāmimaggaṃ māpetvā:

  Ja_XX.2(=532).20: Ayaṃ ekapadī rāja yen'; etaṃ meghasannibhaṃ
                    koviḷārehi sañchannaṃ, ettha sammati Kosiyo ti. g. ā. || Ja_XX:112 ||


     T. a.: mahārāja ayaṃ ekapadiko jaṃghamaggo iminā gacchatha yena disābhāgena taṃ meghavaṇṇaṃ supupphitakoviḷārasaṃchannaṃ kānanaṃ dissati ettha mama pitā Kosiyagotto vasati esa so assamo ti.

  Ja_XX.2(=532).21: Idaṃ vatvāna pakkāmi taramāno mahāisi
                    vehāsi antalikkhasmiṃ anusāsitvāna khattiye. || Ja_XX:113 ||


  Ja_XX.2(=532).22: Assamaṃ parimajjitvā paññāpetvāna āsanaṃ
                    paṇṇasālaṃ pavisitvā pitaraṃ paṭibodhayi: || Ja_XX:114 ||


  Ja_XX.2(=532).23: Ime āyanti rājāno abhijātā yasassino,
                    assamā nikkhamitvāna nisīda tvaṃ mahāise. || Ja_XX:115 ||


  Ja_XX.2(=532).24: Tassa taṃ vacanaṃ sutvā taramāno mahāisi
                    assamā nikkhamitvāna paṇṇadvāramhi upāvisīti. || Ja_XX:116 ||


imā abhisambuddhagāthā.
     Ta pakkāmīti Anotattaṃ agamāsi, parimajjitvā ti bhikkhave so isi vegena Anotattaṃ gantvā pānīyaṃ ādāya tesu rājesu assamaṃ asampattesu yeva āgantvā pānīyaghaṭe pānīyamālake ṭhapetvā mahājano pivissatīti vanakusumehi vāsetvā sammujjaniṃ ādāya assamapadaṃ sammajjitvā paṇṇasāladvāre pitu āsanaṃ paññāpetvā pavisitvā pitaraṃ jānāpesīti a., upāvisīti uccāsane nisīdi, B-ssa mātā pana tassa pacchato nīcatare āsane nisīdi, B.
nīcāsane ekamante nisīdi.
     N-to pi B-ssa Anotattato pānīyaṃ ādāya assamaṃ āgatakāle rañño santikaṃ āgantvā assamassa avidūre khandhāvāraṃ nivesāpesi. Atha rājā nahātvā sabbālaṃkārapatimaṇḍito ekasatarājaparivuto N-taṃ gahetvā mahantena sirisobhaggena B-ttaṃ khamāpetuṃ assamaṃ pāvisi. Atha naṃ tathā āgacchantaṃ B-assa pitā disvā B-aṃ pucchi, so pi 'ssa ācikkhi.


[page 322]
322 XX. Sattatinipāta.
     Tam atthaṃ pakāsento S. ā.:

  Ja_XX.2(=532).25: Tañ ca disvāna āyantaṃ jalanta-r-iva tejasā
                    khattasaṃghaparibbūḷhaṃ Kosiyo etad abravi: || Ja_XX:117 ||


  Ja_XX.2(=532).26: Kassa bherī mutiṅgā ca saṃkhā paṇavadeṇḍimā
                    purato paṭipannāni hāsayantā rathesabhaṃ. || Ja_XX:118 ||


  Ja_XX.2(=532).27: Kassa kañcanapaṭṭena puthunā vijjuvaṇṇinā
                    yuvā kalāpasannaddho, ko eti siriyā jalaṃ. || Ja_XX:119 ||


  Ja_XX.2(=532).28: Ukkāmukhe pahaṭṭhaṃ va khadiraṅgārasannibhaṃ
                    mukhaṃ cāru r-ivābhāti, ko eti siriyā jalaṃ. || Ja_XX:120 ||


  Ja_XX.2(=532).29: Kassa paggahitaṃ chattam sasalākaṃ manoramaṃ
                    ādiccaraṃsāvaraṇaṃ. ko eti siriyā jalaṃ. || Ja_XX:121 ||


  Ja_XX.2(=532).30: Kassa aṃkaṃ pariggayha vālavījaniṃ uttamaṃ
                    carati varapaññassa hatthikkhandhena āyato. || Ja_XX:122 ||


  Ja_XX.2(=532).31: Kassa setāni chattāni ājānīyā ca vammitā
                    samantā parikiranti, ko eti siriyā jalaṃ. || Ja_XX:123 ||


  Ja_XX.2(=532).32: Kassa ekasataṃ khatyā anuyuttā yasassino
                    samantā anupariyanti, ko ceti siriyā jalaṃ. || Ja_XX:124 ||


  Ja_XX.2(=532).33: Hatthiassarathapattisenāya caturaṅginī
                    samantā anupariyāti, ko eti siriyā jalaṃ. || Ja_XX:125 ||


  Ja_XX.2(=532).34: Kass'; esā mahatī senā, piṭṭhito anuvattati
                    akkhobhaṇī apariyantā sāgarasseva ūmiyo. || Ja_XX:126 ||


  Ja_XX.2(=532).35: Rājābhirājā Manojo Indo va jayataṃ pati
                    Nandass'; ajjhāvaraṃ eti assamaṃ brahmacārinaṃ. || Ja_XX:127 ||


  Ja_XX.2(=532).36: Tass'; esā mahatī senā piṭṭhito anuvattati
                    akkhobhaṇī apariyantā sāgarasseva ūmiyo ti. || Ja_XX:128 ||


     Ta. jalantarivā 'ti jalantaṃ viya paṭipannānīti etāni turiyāni kassa purato āgacchantīti a., hāsayantā 'ti tosentā, kañcanapaṭṭenā 'ti tāta kass'; eso kañcanamayena vijjuvaṇṇinā uṇhīsapaṭṭena nalāṭante parikkhitto ti pucchati, yuvā ti taruṇo kalāpasannaddho ti sannaddhasaratuṇhīro, ukkāmukhe pahaṭṭhaṃ vā 'ti kammārānaṃ uddhane pahaṭṭhasuvaṇṇaṃ viya, khadiraṅgārasannibhan ti vītaccikakadiraṅgāravaṇṇaṃ, ādiccaraṃsāvaraṇan ti ādicaraṃsīnaṃ āvaraṇam, aṃkaṃ pariggayhā 'ti aṃkaṃ pariggahetvā parikkhipitvā ti a., vālavījanimuttaman ti vālavījaniṃ uttamaṃ,


[page 323]
2. Sona-Nanda-jātaka.(532.) 323
[... content straddling page break has been moved to the page above ...] caratīti sañcarati, chattānīti ājānīyapiṭṭhe nisinnānaṃ dhāritachattādhichattāni, parikirantīti kassa samantā sabbadisābhāgesu parikiriyanti, caturaṅginīti etehi hatthiādīhi catūhi aṅgehi samannāgatā, akkhobhanīti khobhetuṃ na sakkā, sāgarassevā 'ti sāgarassa ūmiyo viya apariyantā, rājābhirājā ti ekasatānaṃ rājūnaṃ pūjito tesaṃ vā adhiko rājābhirājā, jayataṃ patīti jayappattānaṃ tāvatiṃsānaṃ jeṭṭhako, ajjhāvaran ti mama khamāpanatthāya Nandassa parisabhāvaṃ upagantvā eti.
     Satthā āha:

  Ja_XX.2(=532).37: Anulittā candanena kāsikavatthadhārino
                    sabbe pañjalikā hutvā isīnam ajjhupāgamun ti. || Ja_XX:129 ||


     Ta. isīnaṃ ajjhupāgamun ti bhikkhave sabbe pi te rājāno surabhicandanena anulittā uttamakāsikavatthadhārino sirasi patiṭṭhāpitañjalī hutvā isīnaṃ santikaṃ upagatā.
     Tato Manojarājā vanditvā ekamantaṃ nisinno paṭisanthāraṃ karonto:

  Ja_XX.2(=532).38: Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ,
                    Kacci uñchena yāpetha, kacci mūlaphalā bahū. || Ja_XX:130 ||


  Ja_XX.2(=532).39: Kacci ḍaṃsā ca makasā ca appam eva siriṃsapā,
                    vane vāḷamigākiṇṇe kacci hiṃsā na vijjatīti || Ja_XX:131 ||


gāthadvayaṃ ā.
     Tatoparaṃ tesaṃ vacanapaṭivacanavasena kathitagāthā honti.

  Ja_XX.2(=532).40: Kusalaṃ c'; eva no rāja atho rāja anāmayaṃ,
                    atho uñchena yāpema, atho mūlaphalā bahū, || Ja_XX:132 ||


  Ja_XX.2(=532).41: Atho ḍaṃsā ca makasā ca appam eva siriṃsapā,
                    vane vīḷamigākiṇṇe biṃsā amhaṃ na vijjati. || Ja_XX:133 ||


  Ja_XX.2(=532).42: Bahūni c'; assa pūgāni assame sammataṃ idha,
                    nābhijānāmi uppannaṃ ābādhaṃ amanoramaṃ. || Ja_XX:134 ||


  Ja_XX.2(=532).43: Svāgatan te mahāraja atho te adurāgataṃ, (IV 434|5)
                    issaro si anuppatto, yaṃ idh'; atthi pavedaya: || Ja_XX:135 ||



[page 324]
324 XX. Sattatinipāta.

  Ja_XX.2(=532).44: Tiṇḍukāni piyālāni madhuke kāsumāriyo
                    phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ. || Ja_XX:136 ||


  Ja_XX.2(=532).45: Idam pi pānīyaṃ sītaṃ ābhataṃ girigabbharā,
                    tato piva mahārāja sace tvaṃ abhikaṃkhasi. || Ja_XX:137 ||


  Ja_XX.2(=532).46: Paṭiggahītaṃ yaṃ dinnañ ca sabbassa agghiyaṃ kataṃ,
                    Nandassāpi nisāmetha vacanaṃ yaṃ so pavakkhati. || Ja_XX:138 ||


  Ja_XX.2(=532).47: Ajjhāvar'; amha Nandassa bhoto santikam āgatā,
                    suṇātu bhavaṃ vacanaṃ Nandassa parisāya cā 'ti || Ja_XX:139 ||


     Imā yebhuyyena pākaṭā sambandhā yeva, yaṃ pan'; ettha apākaṭaṃ tad eva vakkhāma, pavedayā 'ti yaṃ imasmiṃ ṭhāne tava abhirucitaṃ atthi taṃ no kathehīti vadati, khuddakappānīti etāni nānārukkhaphalāni khuddamadhupaṭibhāgāni madhurāni. varaṃvaran ti ito uttamuttamaṃ gahetvā bhuñja, girigabbharā ti Anotattato, sabbassa agghiyan ti yena mayaṃ āpucchitā taṃ amhehi paṭiggahītaṃ nāma tumhehi ca dinnam eva nāma ettāvatā imassa janassa sabbassa agghiyaṃ tumhehi kataṃ, Nandassāpīti amhākaṃ tāva sabbaṃ kataṃ idāni N-to kiñci vattukāmo tassāpi tāva vacanaṃ suṇotha, ajjhāvaramhā 'ti mayaṃ hi na aññena kammena āgatā, Nandassa pana parisā hutvā tumhākaṃ khamāpanatthāya āgatā ti vadati, bhavan ti bhavaṃ S-to suṇātu.
     Evaṃ vutto N-to uṭṭhāyāsanā mātāpitaro ca bhātarañ ca vanditvā parisāya-saddhiṃ sallapanto ā.:

  Ja_XX.2(=532).48: Parosataṃ janapadā mahāsālā ca brāhmaṇā
                    ime ca khattiyā sabbe abhijātā yasassino
                    bhavañ ca rājā Manojo anumaññantu me vaco. || Ja_XX:140 ||


  Ja_XX.2(=532).49: Ye hi santi samītāro yakkhāni idha assame
                    araññe bhūtabhavyāni suṇantu vacanaṃ mama. || Ja_XX:141 ||


  Ja_XX.2(=532).50: Namo katvāna bhūtānaṃ isiṃ vakkhāmi subbataṃ:
                    so ty-āhaṃ dakkhiṇo bāhu tava Kosiya sammato. || Ja_XX:142 ||


  Ja_XX.2(=532).51: Pitaram me janettiñ ca bhattukāmassa me sato
                    vīra puññam idaṃ ṭhānaṃ, mā maṃ Kosiya vāraya. || Ja_XX:143 ||



[page 325]
2. Sona-Nanda-jātaka.(532.) 325

  Ja_XX.2(=532).52: Sabbhi h'; etaṃ upaññātaṃ, mam'; etaṃ upanissaja,
                    uṭṭhānapāricariyāya dīgharattaṃ tayā kataṃ,
                    mātāpitusu puññāni mama lokadado bhava. || Ja_XX:144 ||


  Ja_XX.2(=532).53: Tath'; eva santi manujā dhamme dhammapadaṃ vidū
                    maggo saggassa lokassa yathā jānāsi tvaṃ ise. || Ja_XX:145 ||


  Ja_XX.2(=532).54: Uṭṭhānapāricariyāya mātāpitusukhāvahaṃ
                    taṃ maṃ puññ'ābhivāreti ariyamaggavaro naro ti. || Ja_XX:146 ||


     Ta anumaññantū 'ti anubujjhantu, sādhukaṃ katvā paccakkhaṃ karontū 'ti a., samītāro ti samāgatā, araññe bhūtabhavyānīti asmiṃ Himavantāraññe yāni bhūtāni c'; eva buddhimariyādā pattāni bhavyāni ca taruṇadevatāni, tāni pi sabbāni mama vacanaṃ suṇantū 'ti a., namo katvānā 'ti idaṃ so parisāya saññaṃ datvā tasmiṃ vanasaṇḍe nibbattadevatā namakkāraṃ katvā va ā., t. a.: ajja bahūhi devatāhi mama bhātikassa dhammakathāsavanatthaṃ āgatāhi bhavitabbaṃ, ayaṃ vo namakkāro, tumhe pi mayaṃ sahāyā hothā 'ti so devatānaṃ añjaliṃ paggaṇhitvā parisaṃ sañjānāpetvā isiṃ vakkhāmīti ādiṃ ā., ta.isin ti S-taṃ sundhāya vadati, sammato ti bhātaro nāma aṅgasamā honti tasmā so te ahaṃ dakkhino bāhū ti sammato tena khamituṃ arahathā 'ti dīpeti, vīrā 'ti viriyavanta mahāparakkama, puññamidaṃ ṭhānan ti idaṃ mātāpitūpaṭṭhānaṃ nāma puññaṃ saggasaṃvattanikakāraṇaṃ taṃ karontaṃ maṃ mā vārayā 'ti vadati, sabbhihetan ti etaṃ mātāpitūpaṭṭhānaṃ nāma paṇḍitehi upaññātaṃ upagantvā ñātañ c'; eva vaṇṇitan ca, upanissajā 'ti idaṃ mayhaṃ nissaja vissajehi dehi, uṭṭhānapāricariyāyā 'ti uṭṭhānena c'; eva pāricariyāya ca katan ti, dīgharattaṃ tayā kusalaṃ kataṃ, puññānīti idāni ahaṃ mātāpitusu puññāni kattukāmo. lokadado hohi, ahaṃ hi tesaṃ vattaṃ upaṭṭhānaṃ katvā devaloke aparimāṇaṃ yasaṃ labhissāmi, tassa me tvaṃ dāyako hohīti vadati, tathevā 'ti yathā tvaṃ jānāsi tath'; eva aññe pi manujā imissā parisāya santi ye nānappakāre dhamme idaṃ jeṭṭhāpacāyibhāvasaṃkhātaṃ dhammakoṭṭhāsaṃ vidanti kin ti maggo saggassa lokasā 'ti, sukhāvahan ti uṭṭhānena ca pāricariyāya ca mātāpitunnaṃ sukhāvahaṃ, taṃ man ti taṃ maṃ evaṃ sammāpaṭipannam pi bhātā S-to tamhā puññā abhivāreti nivāreti, ariyamaggavaro ti so evaṃ vārento ayaṃ naro mama piyadassanatāya ariyasaṃkhātassa devalokassa maggāvaraṇo nāma hotīti.


[page 326]
326 XX. Sattatinipāta.
     Evaṃ N-ena vutte M. "imassa tāva tumhehi vacanaṃ sutaṃ, idāni mama pi suṇāthā" 'ti sāvento ā.

  Ja_XX.2(=532).55: Suṇantu bhonto vacanaṃ bhātur ajjhāvarā mama:
                    kulavaṃsaṃ mahārāja porāṇaṃ parihāpayaṃ
                    adhammacāri jeṭṭhesu nirayaṃ so upapajjati. || Ja_XX:147 ||


  Ja_XX.2(=532).56: Ye ca dhammassa kusalā poraṇassa disampati
                    cārittena ca sampannā na te gacchanti duggatiṃ. || Ja_XX:148 ||


  Ja_XX.2(=532).57: Mātāpitā ca bhātā ca bhaginī ñātibandhavā
                    sabbe jeṭṭhassa te bhārā, evaṃ jānāhi Bhārata. || Ja_XX:149 ||


  Ja_XX.2(=532).58: Ādiyitvā garuṃ bhāraṃ nāviko viya ussahe,
                    dhammañ ca na-ppamajjāmi,
                    jeṭṭho c'; asmi rathesabhā 'ti. || Ja_XX:150 ||


     Ta. bhāturajjhāvarā ti mama bhātu parisā hutvā āgatā bhavanto sabbe pi rājāno mama pi tā vacanaṃ suṇantu, parihāpayan ti parihāpento.
dhammassā 'ti jeṭṭhāpacāyadhammapaveṇidhammassa, kusalā ti chekā, cārittena cā 'ti ācārasīlena sampannā, bhārā ti sabbe ete jeṭṭhena vahitabbā paṭijaggitabbā ti tassa bhātarā nāma, nāviko viyā 'ti yathā nāvāgarubhāraṃ ādiyitvā samuddamajjhe nāvaṃ sotthinā netuṃ nāviko ussahe ti vāyamati saha nāvāya sabbabhaṇḍaṃ jano ca tass'; eva bhāro hoti tathā mam'; eva sabbe ñātakā bhāro ahañ c'; ete ussahāmi paṭijaggituṃ sakkomi, rañ ca jeṭṭhāpacāyanadhammaṃ na-ppamajjāmi, na kevalañ ca etesañ ñeva sakalassa pi lokassa jeṭṭho c'; asmi, tasmā aham eva saddhiṃ Nandena paṭijaggituṃ yutto ti.
     Taṃ sutvā sabbe pi rājāno attamanā hutvā "jeṭṭhabhātikassa kira avasesā bhārā ti ajja amhehi ñātan" ti N-taṃ Pahāya M-assa nissitā hutvā tassa thutiṃ karontā dve gāthā abhāsiṃsu:

  Ja_XX.2(=532).59: Adhigat'; amha tame ñāṇaṃ jālaṃ va jātavedato
                    evam eva no bhavaṃ dhammaṃ Kosiyo pavidaṃsayi. || Ja_XX:151 ||


  Ja_XX.2(=532).60: Yathā udadhim ādicco vāsudevo pabhaṃkaro
                    pāṇinaṃ pavidaṃseti rūpaṃ kalyāṇapāpakaṃ
                    evaṃ eva no bhavaṃ dhammaṃ Kosiyo pavidaṃsayīti. || Ja_XX:152 ||



[page 327]
2. Sona- Nanda-jātaka. (532.) 327
     Ta. adhigatamhā 'ti mayaṃ ito pubbe jeṭṭhāpacāyanadhammapaṭicchādake tame vattamānā ajja jātavedato jālaṃ va ñāṇaṃ adhigatā, evameva no ti yathā mahandhakāre pabbatamatthako jalito jātavedo samantā ālokaṃ pharanto rūpāni dasseti tathā no bhavaṃ Kosiyagotto dhammaṃ pavidaṃsayīti a., vāsudevo ti vasudevo vasujotano dhammappakāsanno ti a.
     Iti M. ettakaṃ kālaṃ N-tassa pāṭihāriyāni disvā tasmiṃ pasannacitte te rājāno ñāṇabalena tasmiṃ pasādaṃ bhinditvā attano kathaṃ gāhāpetvā sabbe attano va mukhullokite akāsi.
Atha naṃ N-to "bhātā me paṇḍito vyatto dhammakathiko, sabbe p'; ime rājāno bhinditvā attano pakkhe kari, ṭhapetvā imaṃ añño mayhaṃ paṭisaraṇaṃ n'; atthi, imam eva yācissāmīti" cintetvā g. ā.:

  Ja_XX.2(=532).61: Evaṃ me yācamānassa añjaliṃ nāvabujjhasi,
                    tava baddhañcaro hessaṃ vuṭṭhito paricārako ti. || Ja_XX:153 ||


     T. a.: sace tumhe mama evaṃ yācamānassa khamāpanatthāya paggahitaṃ añjaliṃ nāvabujjhatha na patigaṇhatha tumhe va mātāpitaro upaṭṭhahatha ahaṃ pana tumhākaṃ baddhañcaro veyyāvaccakaro hessaṃ rattiṃdivaṃ analasabhāvena vuṭṭhito aham tumhe paṭijaggissāmīti.
     M-assa pakatiyāpi N-te roso vā reraṃ vā n'; atthi atithaddhaṃ kathentassa pan'; assa mānahāpanatthaṃ niggahavasena tathā katvā idāni 'ssa vacanaṃ sutvā tuṭṭhacitto tasmiṃ pasādaṃ uppādetvā "idāni te khamāmi, mātāpitaro ca paṭijaggituṃ labhissasīti" tassa guṇaṃ pakāsento ā.:

  Ja_XX.2(=532).62: Addhā Nanda vijānāsi saddhammaṃ sabbhi desitaṃ,
                    ariyo ariyasamācāro, bāḷhaṃ tvaṃ mama ruccasi. || Ja_XX:154 ||


  Ja_XX.2(=532).63: Bhavantaṃ vadāmi bhotiñ ca suṇotha vacanaṃ mama:
                    nāyaṃ bhāro bhāramato ahu mayhaṃ kudācanaṃ. || Ja_XX:155 ||


  Ja_XX.2(=532).64: Taṃ maṃ upaṭṭhitaṃ santaṃ mātāpitusukhāvahaṃ
                    Nando ajjhāvaraṃ katvā upaṭṭhānāya yācati. || Ja_XX:156 ||



[page 328]
328 XX. Sattatinipāta.

  Ja_XX.2(=532).65: Yo ve icchati kāmena santānaṃ brahmacārinaṃ
                    Nandaṃ vo vadatha eke kam Nando upatiṭṭhatū ti. || Ja_XX:157 ||


     Ta. ariyo ti sundaro, ariyasamācāro sundarācāro si jāto, bāḷhan ti idāni tvaṃ mama ativiya ruccasi, suṇothā 'ti amma tāta tumhe mama vacanaṃ suṇotha, nāyaṃ bhāro ti ayaṃ tumhākaṃ paṭijjagganabhāro na kadāci mama bhāramato ahu, tamman ti taṃ bhāro ti amaññitvā va maṃ tumhe upaṭṭhitaṃ samānaṃ, upaṭṭhānāyā 'ti tumhe upaṭṭhātuṃ maṃ yācati, yo ve icchatīti mayhaṃ hi tvaṃ me mātaraṃ vā pitaraṃ vā upaṭṭhahā 'ti vattuṃ na yuttaṃ, tumhākaṃ pana santānaṃ brahmacārinaṃ yo eko icchati taṃ vadāmi kāmaṃ Nandaṃ vo vadatha taṃ mama Kaniṭṭhaṃ Nandaṃ rocatha tumhesu kaṃ esa upatiṭṭhati ubho pi hi mayaṃ tumhākaṃ puttā yevā 'ti.
     Ath'; assa mātā āsanā vuṭṭhāya "tāta S-ta ciravippavuttho te kaniṭṭho, evaṃ cirāgataṃ pi taṃ yācituṃ na visahāmi, mayaṃ hi tan nissitā idāni pana tayā anuññātā, ahaṃ etaṃ brahmacārinaṃ bāhāhi upagūhitvā sīse upagghāyituṃ labheyyan" ti imam atthaṃ pakāsentī:

  Ja_XX.2(=532).66: Tayā tāta anuññātā Sona taṃ nissitā mayaṃ,
                    upaghātuṃ labhe Nandaṃ
                    muddhani brahmacārinan ti g. ā. || Ja_XX:158 ||


     Atha nam M. "tena hi amma anujānāmi, tvaṃ gaccha puttaṃ Nandaṃ āliṅgitvā sīsaṃ ghāyitvā cumbitvā tava hadaye sokaṃ nibbāpehīti" ā. Sā tassa santikaṃ gantvā N-taṃ parisamajjhe yeva āliṅgitvā sīsaṃ ghāyitvā cumbitvā badaye sokaṃ nibbāpetvā M-ena saddhim sallapantī ā.:

  Ja_XX.2(=532).67: Assatthasseva taruṇaṃ pavāḷaṃ māluteritaṃ
                    cirassaṃ Nandaṃ disvāna hadayaṃ me pavedhati. || Ja_XX:159 ||


  Ja_XX.2(=532).68: Yadā suttāpi suppante Nandaṃ passāmi āgataṃ
                    udaggā sumadā homi: Nando no āgato ayaṃ. || Ja_XX:160 ||


  Ja_XX.2(=532).69: Yadā ca paṭibujjhitvā Nandaṃ passāmi nāgataṃ
                    bhiyyo āvisatī soko domanassañ cānappakaṃ. || Ja_XX:161 ||



[page 329]
2. Sona- Nanda-jātaka. (532.) 329

  Ja_XX.2(=532).70: Sāhaṃ ajja cirassam pi Nandaṃ passāmi āgataṃ,
                    bhattuc-ca mayhañ ca piyo Nando no pāvisī gharaṃ. || Ja_XX:162 ||


  Ja_XX.2(=532).71: Pitu pi Nando suppiyo, Yaṃ Nando pāvisī gharaṃ
                    labhatu tāta Nando taṃ: maṃ Nando upatiṭṭhatū 'ti. || Ja_XX:163 ||


     Ta. māluteritan ti yathā vātāhataṃ assatthapallavaṃ kampati evaṃ cirassaṃ Nandaṃ disvāna ajja mama hadayaṃ kampatīti, soppante ti tāta Sona yadāhaṃ suttā supinena Nandaṃ āgataṃ passāmi tadāpi udaggā homīti, bhattuccā 'ti sāmikassa ca mayhañ ca piyo, Nando no pāvisī gharan ti tāta putto no Nando paṇṇasālaṃ pavisatu, yan ti yasmā pitu suṭṭhu piyo tasmā puna imamhā gharā na vippavaseyya Nando tan ti Nando yaṃ icchati taṃ labhatu, maṃ Nando ti tāta Sona tava pitaraṃ tvaṃ upaṭṭhaha Nando maṃ upatiṭṭhatu.
     M. "evaṃ hotū" 'ti mātu vacanaṃ sampaṭicchitvā "Nanda tayā jeṭṭhakakoṭṭhāso laddho, mātā nāma atiguṇakārikā, appamatto hutvā paṭijaggeyyāsīti" ovaditvā mātu guṇaṃ hakāsento dve gāthā abhāsi:

  Ja_XX.2(=532).72: Anukampakā patiṭṭhā ca pubbe rasadadī ca no
                    maggo saggassa lokassa mātā taṃ varate ise. || Ja_XX:164 ||


  Ja_XX.2(=532).73: Pubbe rasadadī gottī mātā puññūpasaṃhitā
                    maggo saggassa lokassa mātā taṃ varate ise ti. || Ja_XX:165 ||


     Ta. anukampakā ti muduhadayā, pubbe rasadadīti paṭhamam eva attano khīrasaṃkhātassa rasassa dāyikā, mātā tan ti mama mātā maṃ na icchati taṃ varati, gottīti gopāyikā, puññūpassaṃhitā ti puññanissitā puññadāyikā.
     Evaṃ M. dvīhi gāthāhi mātu guṇaṃ kathetvā punāgantvā tassā āsane nisinnakāle "Nanda tvaṃ dukkarakārikaṃ mātaraṃ labhi, ubho pi mayaṃ mātarā dukkhena saṃvaddhitā, taṃ dāni tvaṃ appamatto paṭijaggāhi, amadhurāni phalāphalāni mā khādāpesīti" vatvā parisamajjhe yeva mātu dukkarakārikattaṃ pakāsento ā.:


[page 330]
330 XX. Sattatinipāta.

  Ja_XX.2(=532).74: Ākaṃkhamānā puttaphalaṃ devatāya namassati
                    nakkhattāni ca pucchati utusaṃvaccharāni ca. || Ja_XX:166 ||


  Ja_XX.2(=532).75: Tassā utusinātāya hoti gabbhass'; avakkamo,
                    tena dohaḷinī hoti, suhadā tena vuccati. || Ja_XX:167 ||


  Ja_XX.2(=532).76: Saṃvaccharaṃ vā ūnaṃ vā pariharitvā vijāyati,
                    tena sā janayantī (add ti), janettī tena vuccati. || Ja_XX:168 ||


  Ja_XX.2(=532).77: Thanakhīrena gitena aṅgapāpuraṇena ca
                    rodantaṃ (add: eva) toseti, tosentī tena vuccati. || Ja_XX:169 ||


  Ja_XX.2(=532).78: Tato vātātape ghore mamiṃkatvā (add: va- dārakaṃ
                    appajānantaṃ (add: poseti), posentī tena vuccati. || Ja_XX:170 ||


  Ja_XX.2(=532).79: Yañ ca mātu dhanaṃ hoti yañ ca hoti pitū dhanaṃ
                    ubhayam etassa gopeti, api puttassa no siyā. || Ja_XX:171 ||


  Ja_XX.2(=532).80: Evaṃ putta adū putta iti mātā vihaññati,
                    pamattaṃ paradāresu nisīthe pattayobbane
                    sāyaṃ puttaṃ anāyantaṃ iti mātā vihaññati. || Ja_XX:172 ||


  Ja_XX.2(=532).81: Evaṃ kicchā bhato poso mātu aparicārako
                    mātari micchā caritvāna nirayaṃ so upapajjati. || Ja_XX:173 ||


  Ja_XX.2(=532).82: Evaṃ kicchā bhato poso pitu aparicārako
                    pitari micchā caritvāna nirayaṃ so upapajjati. || Ja_XX:174 ||


  Ja_XX.2(=532).83: Dhan'; āpi dhanakāmānaṃ nassati, iti me sutaṃ,
                    mātaraṃ aparicaritvāna kicchaṃ vā so nigacchati. || Ja_XX:175 ||


  Ja_XX.2(=532).84: Dhanam pi dhanakāmānaṃ nassati, iti me sutaṃ,
                    pitaraṃ aparicaritvāna kicchaṃ vā so nigacchati. || Ja_XX:176 ||


  Ja_XX.2(=532).85: Ānando ca pamādo ca sadā hasitakīḷitaṃ
                    mātaraṃ paricaritvāna labbham etaṃ vijānato. || Ja_XX:177 ||


  Ja_XX.2(=532).86: Ānando ca pamādo ca sadā hasitākīḷitaṃ
                    pitaraṃ paricaritvāna labbham etaṃ vijānato. || Ja_XX:178 ||


  Ja_XX.2(=532).87: Dānañ ca peyyavāsañ ca atthacariyā ca yā idha
                    samānattā ca dhammesu tattha tattha yathārahaṃ, || Ja_XX:179 ||


  Ja_XX.2(=532).88: Ete kho saṅghā loke rathassāṇīva yāyato,
                    ete va saṅgahā nāssu na mātā puttakāraṇā. || Ja_XX:180 ||



[page 331]
2. Sona- Nanda-jātaka. (532.) 331

  Ja_XX.2(=532).89: Labhetha mānaṃ pūjañ ca pitā va puttakāraṇā,
                    yasmā ca saṅgahā ete samavekkhanti paṇḍitā || Ja_XX:181 ||


  Ja_XX.2(=532).90: Tasmā mahattaṃ papponti pāsaṃsā ca bhavanti te,
                    Brahmā hi nātāpitaro pubbācariyā ti vuccare. || Ja_XX:182 ||


  Ja_XX.2(=532).91: Āhuneyyā ca puttānaṃ pajāya anukampakā,
                    tasmā hi te namasseyya sakkareyyātha paṇḍito. || Ja_XX:183 ||


  Ja_XX.2(=532).92: Annena-m-atho pānena vatthena sayanena ca
                    ucchādanena nahāpanena pādānaṃ dhovanena ca, || Ja_XX:184 ||


  Ja_XX.2(=532).93: Tāya naṃ paricariyāya mātāpitusu paṇḍitā
                    idha c'; eva [naṃ] pasaṃsanti pecca sagge ca modatīti. || Ja_XX:185 ||


     Ta. puttaphalan ti puttasaṃkhātaṃ phalaṃ, devatāya namassatīti putto me upapajjatū 'ti devatāya namakkāraṃ karoti āyāti, pucchatīti katarena nakkhattena jāto putto dīghāyuko hoti katarena appāyuko ti evaṃ nakkhattāni ca pucchati, utusaṃvaccharāni cā 'ti channaṃ utūnaṃ katarasmiṃ utumhi jāto dīghāyuko hoti katarasmiṃ utumhi appāyuko kativassāya vā mātu jāto putto dīghāyuko hoti kativassāya appāyuko ti evaṃ utusaṃvaccharāni ca pucchatīti, utusinātāyā ti pupphe uppanne utumhi nahātāya, avakkamo ti tiṇṇaṃ sannipātā gabbhāvakkaman ti hoti kucchiyaṃ gabbho paṭṭhāti, tenā 'ti tena gabbhena sā dohaḷinī hoti, tenā; ti tadā tassā kucchimhi nibbattapajāya sneho uppajjati tena kāraṇena suhadā ti vuccati, tenā 'ti tena kāraṇena sā janayantīti janettī ca vuccati, aṅgapāpuraṇena cā 'ti thanantare nipajjāpetvā sarīrasamphassaṃ pharāpentī aṅgasaṃkhāten'; eva pāpuraṇena, tosetīti saññāpeti hāseti, mamiṃ katvā ti agaṇḍuputtassa me upari vāto paharati ātapo pharatīti evaṃ mamaṃkāranaṃ katvā siniddhena hadayena udikkhati, ubhayametassā 'ti ubhayam pi taṃ dhanaṃ etassa puttassa atthāya aññesaṃ adassetvā sāragabbhādisu mātā gopeti, evaṃ putta adu puttā 'ti andhabāla putta evaṃ rājakulādisu appamatto hohi aduñ c'; aduñ ca kammaṃ karohīti sikkhāpentī iti mātā vihaññati kilamati.
pattayobbane ti putte pattayobbane taṃ puttaṃ nisīthe paradāresu pamattaṃ sāyaṃ anāgacchantaṃ ñatvā assupuṇṇehi netthi maggaṃ olokentī vihaññati kilamati, kicchā bhato ti kicchena bhato paṭijaggito, micchā caritvānā 'ti mātaraṃ apaṭijaggitvā, dhanāpīti dhanampi, ayam eva vā pāṭho, i. v. h.:


[page 332]
332 XX. Sattatinipāta.
dhanakāmānaṃ uppannadhanam pi mātaraṃ apaṭijaggantānaṃ nassatīti me sutan ti, kicchaṃ vā so ti iti dhanaṃ vāssa nassati dukkhaṃ vā so nigacchati, labbhametan ti taṃ idhaloke ca devaloke ca ānandādisukhaṃ mātaraṃ paricaritvā vijānato paṇḍitassa labbhā, sakkā laddhuṃ tādisenā 'ti a., dānañcā 'ti mātāpitunnaṃ dānaṃ dātabbaṃ piyavacanaṃ bhaṇitabbaṃ uppannakiccasādhanavasena attho caritabbo jeṭṭhāpacāyanadhammesu ta. ta. parisamajjhe vā rahogatānaṃ vā abhivādanādivasena samānattatā kātabbā na raho abhivādanādīni katvā parisatiṃ na kātabbāni sabbattha samānen'; eva bhavitabbaṃ, ete ca saṅgahā nassū 'ti sace ete cattāro saṃgahā na bhaveyyuṃ, samavekkhantīti sammānayena kāraṇena pekkhanti, mahattan ti seṭṭhattaṃ, brahmā ti puttānaṃ brahmasamā uttamā seṭṭhā, pubbācariyā ti paṭhamācariyā, āhuneyyā ti āhunapaṭiggāhakā yassa kassaci sakkārassa anucchavikā, annenamatho ti annena atho pānena, peccā 'ti kālakiriyāya pariyosāne ito gantvā sagge ca modati pamodatīti.
     Evaṃ M. Sineruṃ pavaṭṭento viya desanaṃ niṭṭhāpesi.
Taṃ sutvā sabbe pi te rājāno sabbabalakāyā pasīdiṃsu. Atha ne pañcasu sīlesu patiṭṭhāpetvā "dānādīsu appamattā hothā" 'ti ovaditvā uyyojesi, te sabbe pi dhammena r. kāretvā āyupariyosāne devanagaraṃ pūrayiṃsu. S-to N-to pi yāvatāyukaṃ mātāpitaro paricaritvā Brahmaloka-parāyanā ahesuṃ.
     S. i. d. ā. s. p. j. s. (Saccapariyosane mātiposakabhikkhu sotāpattiphale paṭṭhāsi): "Tadā mātāpitaro mahārājakulāni ahesu, N-to Ānando, Banojarājā Sāriputto, ekasatarājā asīti mahātherā ca aññataratherā ca, catuvīsati akkhohiṇiyo Buddhaparisā. Sonapaṇḍito pana aham evā 'ti. Sona-Nanda-jātakaṃ. Sattatinipātavaṇṇanā niṭṭhitā.


[page 333]
333
XXI. ASĪTINIPĀTA.

                      1. Cullahaṃsajātaka.
     Sumukhā ti. Idaṃ S. Veḷuvane v.āyasmato Ānandassa jīvitapariccāgaṃ ā. k. Devadattena hi Tassa jīvitā voropetum payojitesu dhanuggahesu paṭhamaṃ pesitena āgantvā "nāhaṃ bhante sakkomi Bhagavantaṃ jīvitā voropetuṃ, mahiddhiko so Bhagavā mahānubhāvo" ti vutte Devadatto "alaṃ āvuso, mā tvaṃ samaṇaṃ Gotamaṃ jīvitā voropehi, aham eva s-aṃ G-aṃ jīvitā voropessāmīti" vatvā T-e Gijjhakūṭassa pabbatassa pacchāchāyāya caṃkamante Gijjhakūṭam pabbataṃ abhirūhitvā yantavegena mahatiṃ silaṃ pavijjhi, "imāya silāya s-aṃ G-aṃ jīvitā voropessāmīti" dve pabbatakūṭāni samāgantvā taṃ silaṃ paṭicchiṃsu, tato papaṭikā uppatitvā Bhagavato pādaṃ paharitvā ruhiraṃ uppādesi. Balāvavedanā pavattiṃsu. Jīvako T-assa pādaṃ satthakena phāletvā duṭṭhalohitaṃ vāmetvā pūtimaṃsaṃ apanetvā bhesajjaṃ ālimpitvā nīrogaṃ akāsi. S.purimadivasam eva bhikkhasaṃghaparivuto mahatiyā Buddhalīḷhāya vicari. Atha naṃ disvā Devadatto cintesi: "s-assa G-assa rūpaggappattaṃ sarīraṃ disvā koci manussabhūto upasaṃkamituṃ na sakkoti, rañño kho pana Nālāgiri nāma hatthi Caṇḍo pharuso Buddha-Dhamma-Saṃgha-guṇe na jānāti,


[page 334]
334 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] so naṃ jīvitakkhayaṃ pāpessatīti" so gantvā tam atthaṃ rañño ārocesi. Rājā "sādhū" 'ti sampaṭicchitvā hatthācariyaṃ pakkosāpetvā "samma sve Nālāgiriṃ mattaṃ katvā pāto va s-ena G-ena paṭipannavīthiyaṃ vissajjehīti" ā. Devadatto pi naṃ "aññesu divasesu hatthi kittakaṃ suraṃ pivatīti" pucchitvā "aṭṭha ghaṭe" 'ti vutte "sve soḷasa ghaṭe pāyetvā s-ena G-ena paṭipannavīthiṃ abhimukhaṃ kareyyāsīti" ā, So "sādhū" 'ti sampaṭicchi. Rājā nagare bheriñ carāpessi: "sve Nāḷāgiriṃ mattakaṃ katvā nagare vissajjessanti, nāgarā pāto va sabbakiccāni katvā antaravīthiṃ mā paṭipajjiṃsū" 'ti. Devadatto pi rājanivesanā oruyha hatthisālaṃ gantvā hatthigopake āmantetvā "mayaṃ bhaṇe uccaṭṭhānīyaṃ nīcaṭṭhāne kātuṃ samatthā, sace vo yasena attho sve pāto va Nāḷāgiriṃ tikhiṇasurāya soḷasa ghaṭe pāyetvā s-assa G-assa āgamanavelāya tuttatomarehi vijjhitvā kujjhāpetvā hatthisālaṃ bhindāpetvā s-ena G-ena paṭipannavīthiṃ abhimukhaṃ katvā s-aṃ G-aṃ jīvitakkhayaṃ pāpethā" 'ti ā. Te "sādhū" 'ti sampaṭicchiṃsu. Sā pavatti sakalanagare vitthārikā ahosi. Budha-Dhamma-Saṃgha-māmakā upāsakā taṃ sutvā S-raṃ upasaṃkamitvā "bhante. Devadatto raññā saddhiṃ ekato hutvā sve tumhehi paṭipannavīthiyaṃ Nāḷāgiriṃ vissajjāpessati, sve piṇḍāya apavisitvā idh'; eva hotha. mayaṃ vihāre yeva Buddhapamukhassa saṃghassa bhikkhaṃ dassāmā" 'ti vadiṃsu. S. "sve piṇḍāya pavisissāmīti" avatvā "ahaṃ sve Nāḷāgiriṃ dametvā pāṭihāriyaṃ katvā titthiye madditvā Rājagahe piṇḍāya acaritvā va bhikkhusaṃghaparivuto nagarā nikkhamitvā Veḷuvanam eva gamissāmi, Rājagahavāsino pi bahūni bhattabhājanāni gahetvā Veḷuvanam eva āgamissanti, sve vihāre bhattaggaṃ bhavissatīti" iminā kāraṇena tesaṃ adhivāsesi. Te T-assa adhivāsanaṃ viditvā bhattabhājanāni āharitvā "vihāre yeva dānaṃ dassāmā" 'ti pakkamiṃsu. S-āpi paṭhamayāme dh. desetvā majjhimayāme pañhe vissajjetvā pacchimayāmassa paṭhamakoṭṭhāse sīhaseyyaṃ kappetvā dutiyakoṭṭhāse phalasamāpattiyā vītināmetvā tatiyakoṭṭhāse mahākaruṇāsamāpattiṃ samāpajjitvā bodhaneyyabandhave olokento Nāḷāgiridamane caturāsītiyā pāṇasahassānaṃ dhammābhisamayaṃ disvā pabhātāya rattiyā katasarīrapaṭijaggano āyasmantaṃ Anandaṃ āmantetvā


[page 335]
1. Cullahaṃsajātaka. (533.) 335
[... content straddling page break has been moved to the page above ...] "Ānanda ajja Rājagahaparivattakesu aṭṭharasasu vihāresu sabbesaṃ bhikkhūnaṃ mayā saddhiṃ Rājagahaṃ pavisituṃ ārocehīti" ā. Thero tathā akāsi. Sabbe bhikkhū Veḷuvane sannipatiṃsu. S. mahābhikkhusaṃghaparivāro Rājagahaṃ pāvisi, hatthimeṇḍā yathānusiṭṭhaṃ paṭipajjiṃsu, mahanto samāgamo ahosi. Saddhāpasannā manussā "ajja kira Buddhanāgassa tiracchānanāgena saṅgāmo bhavissati. anopamāya Buddhalīḷhāya Nāḷāgiridamanaṃ passissāmā" 'ti pāsādahammiyagehacchadanāni abhiruyha aṭṭhaṃsu. Assaddhā pana micchādiṭṭhikā "Nāḷāgiri caṇḍo pharuso, Buddhādīnaṃ guṇaṃ na jānāti, so ajja s-assa G-assa suvaṇṇavaṇṇaṃ rūpaṃ viddhaṃsetvā jīvitakkhayaṃ pāpessati. ajja paccāmittassa piṭṭhiṃ passissāmā" 'ti pāsādādisu aṭṭhaṃsu. Hatthi pi Bhagavantaṃ āgacchantaṃ disvā manusse tāsento gehāni viddhaṃsento sakaṭāni saṃcuṇṇento soṇḍaṃ ussāpetvā pahaṭṭhakaṇṇavālo pabbato viya ajjhottharanto yena Bh. tenābhidhāvi, taṃ disvā bhikkhū Bh-aṃ etad avocuṃ: "ayaṃ bhante Nāḷāgiri caṇḍo pharuso manussaghātako imaṃ racchaṃ paṭipanno, na kho panāyaṃ Buddhādīnaṃ guṇaṃ jānāti, paṭikkamatu bhante Bh "paṭikkamatu Sugato" 'ti.
"Mā bhikkhave bhāyatha, paṭibalo ahaṃ Nāḷāgiriṃ dametun" ti.
Athāyasmā Sāriputto S-raṃ yāci: "bhante pitu uppannakiccaṃ nāma jeṭṭhaputtassa bhāro, ahaṃ etaṃ damemīti" Atha naṃ S.
"Sāriputta, Buddhabalaṃ nāma aññaṃ, sāvakabalaṃ aññaṃ tiṭṭha tvan" ti paṭibāhi. Evaṃ yebhuyyena asītimahātherā yāciṃsu. S.
sabbe pi paṭibāhi. Athāyasmā Ānando S-ri balavasinehena addhivāsetuṃ asakkonto "ayaṃ hatthi paṭhammaṃ maṃ māretū" 'ti T-tass'; atthāya jīvitaṃ pariccajitvā Satthu purato aṭṭhāsi. Atha naṃ S.
"apehi Ānanda, mā me purato aṭṭhāsīti" ā. "Bhante, ayaṃ hatthi caṇḍo pharuso manussaghātako kappuṭṭhānaggisadiso,


[page 336]
336 XXI Asītinipāta.
[... content straddling page break has been moved to the page above ...] paṭhamaṃ maṃ māretvā pacchā tumhākaṃ santikaṃ āgacchatū" 'ti thero avaca, yāvatatiyaṃ vuccamāno pi ca tath'; eva aṭṭhāsi na paṭikkamati.
Atha naṃ Bh. iddhibalena paṭikkamāpetvā bhikkhūnaṃ antare ṭhapesi. Tasmiṃ khaṇe ekā itthi Nāḷāgiriṃ disvā maraṇabhayabhītā pālāyamānā aṃkena gahitadārakaṃ hatthino ca T-tassa ca antare chaḍḍetvā palāyi, hatthi taṃ anubandhitvā dārakassa santikaṃ āgami.
dārako mahāravaṃ ravi. S. Nāḷāgiriṃ odissakamettāya pharitvā sumadhuraṃ brahmassaraṃ nicchāretvā "ambho Nāḷāgiri, taṃ soḷasasurāghaṭe pāyetvā mattaṃ karontā na aññaṃ gaṇhissatīti kariṃsu, maṃ gaṇhissatīti kariṃsu, mā akāraṇena jaṃghāyo kilamento vicari. ito chīti" pakkosi. So Satthu vacanaṃ sutvā akkhīni ummīletvā Bh-to rūpasiriṃ oloketvā paṭiladdhasaṃvego Buddhatejena pacchinnasurāmado soṇḍaṃ olambetvā kaṇṇe cālento gantvā T-tassa pādesu pati. Atha naṃ S. "Nāḷāgiri, tvaṃ tiracchānahatthi, ahaṃ Buddhavāraṇo, ito paṭṭhāya mā caṇḍo mā pharuso mā manussaghātako bhava, mettacittaṃ paṭilabhā" 'ti vatvā dakkhiṇahatthaṃ pasāretvā kumbhaṃ parāmasitvā
Mā kuñjara nāgam āsado,
dukkho hi kuñjara nāgamāsado.
na hi nāgahatassa kuñjara
sugatī hoti itoparāyano.
Mā ca mado mā ca pamādo,
na hi pamattā sugatiṃ vajanti,
tena tvañ ñeva tathā karissasi
yena tvaṃ sugatiṃ gamissasīti dh. d.
     Tassa sakalasarīraṃ pītiyā nirantararaṃ phuṭaṃ ahosi, sace tiracchānagato na bhavissa sotāpannaphalaṃ adhigamissa. Manussā taṃ pāṭihāriyaṃ disvā unnadiṃsu appoṭhesuṃ, sañjātasomanassā nānābharaṇāni khipiṃsu, tāni hatthissa sarīraṃ paṭicchādayiṃsu, tato paṭṭhāya Nālāgiri Dhanapālako nāma jāto.


[page 337]
1. {Cullahaṃsajātaka}. (533.) 337
[... content straddling page break has been moved to the page above ...] Tasmiṃ kho pana Dhanapālakasamāgame caturāsītipāṇasahassāni amataṃ piviṃsu S. Dhanapālakaṃ pañcasu sīlesu patiṭṭhāpesi. Soṇḍāya Bh-to pādapaṃsūni gahetvā upari muddhani ākiritvā paṭikuṭito paṭikkamitvā dassanūpacāre ṭhito Dasabalaṃ vanditvā nivattitvā hatthisālaṃ pāvisi, tato paṭṭhāya ca danto sudanto hutvā na kiñci viheṭheti. S. nipannamanoratho "yehi yaṃ dhanaṃ khittaṃ tesaṃ yeva tam hotū" 'ti adhiṭṭhāya "ajja mayā mahantaṃ pāṭihāriyaṃ kataṃ, imasmiṃ nagare piṇḍāya caraṇaṃ appatirūpan" ti titthiye madditvā bhikkhusaṃghaparivuto jayappatto khattiyo viya nagarā nikkhamitvā Veḷuvanam eva gato.
Nagaravāsino bahuannapānakhādaniyaṃ ādāya vihāraṃ gantvā mahādānaṃ pavattayiṃsu. Taṃ divasaṃ sāyaṇhāsamaye dhammasabhaṃ pūretvā nisinnā bhikkhū kathaṃsamuṭṭhāpesuṃ: "āvuso āyasmatā Anandena T-tass'; atthāya attano Jīvitaṃ pariccajantena dukkaraṃ kataṃ, Nāḷāgiriṃ disvā S-rā tikkhattuṃ paṭibāhiyamāno pi nāpagato, aho dukkarakārako āvuso thero" 'ti. S. "Ānandassa guṇakathā pavattati, gantabbaṃ mayā etthā" 'ti Gandhakuṭito nikkhamitvā āgantvā "k. n. bh. e. k. s. ti p. i. n. ti v. na bh. i. p. p'; Ānando tiracchānayoniyaṃ nibbatto pi mam'; atthāya jīvitaṃ pariccajīti" vatvā a. ā.:
     A. Mahiṃsakaraṭṭhe Sakuḷanagare Sakuḷo nāma rājā dhammena r. kāresi. Tadā nagarato avidūre ekasmiṃ nesādagāmake aññataro nesādo pāsehi sakuṇe bandhitvā nagare vikkiṇanto jīvikaṃ kappesi. Nagarato ca avidūre āvaṭṭato dvādasayojano Mānusiyo nāma padumasaro ahosi pañcavaṇṇapadumasañchanno, ta. nānappakāro sakuṇasaṃgho osari, so nesādo ta. aniyāmena pāse oḍḍeti. Tasmiṃ kāle dhataraṭṭhahaṃsarājā channavutihaṃsasahassaparivuto Cittakūṭapabbate Suvaṇṇaguhāyaṃ vasati, Sumukho nām'; assa senāpati ahosi. Ath'; ekadivasam tato haṃsayūthā katipayā suvaṇṇahaṃsā Mānusiyasaraṃ āgantvā pahūtagocare tasmiṃ yathāsukhaṃ caritvā sucitra-Cittakūṭaṃ gantvā dhataraṭṭhassa ārocesuṃ:


[page 338]
338 XXI Asītinipāta.
[... content straddling page break has been moved to the page above ...] "mahārāja manussapathe Mānusiyo nāma padumasaro sampannagocaro, ta. gocaraṃ gaṇhituṃ gacchāmā" 'ti. So "manussapatho nāma sāsaṃko, mā vo ruccīti" paṭikkhipitvāpi punappuna vuccamāno "sace tumhākaṃ ruccati gacchāmā" 'ti saparivāro taṃ saraṃ agamāsi. So ākāsā otaranto pādaṃ pāse pavesento yeva otari, ath'; assa pāso pādaṃ ayasatthakena bandhanto viya ābandhitvā gaṇhi, ath'; assa "chindissāmi nan" ti ākaḍḍhantassa paṭhamavāre cammaṃ chijji dutiyavāre maṃsaṃ tatiyavāre nahāruṃ, pāso aṭṭhim āhacca aṭṭhāsi, lohitaṃ pagghari, balavavedanā pavattiṃsu. So cintesi: "sac'; ahaṃ baddharāvaṃ ravissāmi ñātakā me utrastā hutvā gocaraṃ agaṇhitvā chātajjhattā va palāyantā dubbalatāya samudde patissantīti" so vedanaṃ adhivāsetvā ñātīnaṃ yāvadatthaṃ caritvā haṃsakīḷaṃ kīḷanakāle mahantena saddena baddharāvaṃ ravi, taṃ sutvā va te haṃsā maraṇabhayatajjitā Citrakūṭābhimukhā pakkamiṃsu. Tesu pakkantesu Sumukho haṃsasenāpati "kacci nu kho idaṃ bhayaṃ mahārājassa uppannaṃ, jānissāmi nan" ti vegena pakkhanditvā purato gacchantassa haṃsagaṇassa antare M-aṃ adisvā majjhimahaṃsagaṇaṃ vicini, ta. pi adisvā "nissaṃsayaṃ tass'; ev'; etaṃ bhayaṃ uppannan" ti


[page 339]
1. Cullahaṃsajātaka. (533.) 339
nivattitvā āgacchanto M-aṃ pāse baddhaṃ lohitamakkhitaṃ dukkhāturaṃ paṃkapiṭṭhe nipannaṃ disvā "mā bhāyi mahārāja, ahaṃ mama jīvitaṃ pariccajitvā tumhe pāsato mocessāmīti" vadanto otaritvā M-aṃ assāsento paṃkapiṭṭhe nisīdi. Atha naṃ vīmaṃsanto M. paṭhamaṃ g. ā.:

  Ja_XXI.1(=533).1: Sumukha anupacinantā pakkamanti vihaṅgamā,
                    gaccha tuvam pi, mā kaṃkhi, n'; atthi baddhe sahāyatā ti. || Ja_XXI:1 ||


     Ta. anupacinantā ti sinehena ālayavasena anolokento, pakkamantīti ete channavutihaṃsasahassā ñātivihaṅgamā maṃ chaḍḍetvā gacchanti tvam pi gaccha mā idha ṭhānaṃ ādaṃkhi evaṃ hi pāsena baddhe mayi sahāyatā nāma n'; atthi na hi te ahaṃ idāni kiñci sahāyakiccaṃ kātuṃ sakkhissāmi kin te mayā nirupakārena papañcaṃ akatvā gacch'; evā 'ti vadati.
     Tatoparaṃ:

  Ja_XXI.1(=533).2: Gacch'; evāhaṃ na vā gacche na tena amaro siyaṃ,
                    sukhitaṃ taṃ upāsitvā dukkhitaṃ taṃ kathaṃ jahe. || Ja_XXI:2 ||


  Ja_XXI.1(=533).3: Maraṇaṃ vā tayā saddhiṃ jīvitaṃ vā tayā vinā
                    tath'; eva maraṇaṃ seyyo yañce jīve tayā vinā. || Ja_XXI:3 ||


  Ja_XXI.1(=533).4: N'; esa dhammo mahārāja yaṃ taṃ evaṃgataṃ jahe,
                    yā gati tuyhaṃ sā mayhaṃ ruccate vihaṅgādhipa. || Ja_XXI:4 ||


  Ja_XXI.1(=533).5: Kā nu pāsena baddhassa gati aññā mahānasā,
                    sā kathaṃ cetayānassa muttassa tava ruccati. || Ja_XXI:5 ||


  Ja_XXI.1(=533).6: Kaṃ vā tvaṃ passase atthaṃ mama tuyhañ ca pakkhima
                    ñātīnaṃ vāvasiṭṭhānaṃ ubhinnaṃ jīvitakkhaye. || Ja_XXI:6 ||


  Ja_XXI.1(=533).7: Yan na kañcanadepiccha andhena tamasā gataṃ
                    tādise sañcajaṃ pāṇaṃ kam attham abhijotaye. || Ja_XXI:7 ||


  Ja_XXI.1(=533).8: Kathan nu patataṃ seṭṭha dhamme atthaṃ na bujjhasi,
                    dhammo apacito santo atthaṃ dasseti pāṇinaṃ. || Ja_XXI:8 ||



[page 340]
340 XXI Asītinipāta.

  Ja_XXI.1(=533).9: So 'haṃ dhammaṃ apekkhāno
                    dhammā c'; atthaṃ samuṭṭhitaṃ
                    bhattiñ ca tayi sampassaṃ nāvakaṃkhāmi jīvitaṃ. || Ja_XXI:9 ||


  Ja_XXI.1(=533).10: Addhā eso sataṃ dhammo yo mitto mittam āpade
                    na-ccaje jīvitassāpi hetu dhammam anussaraṃ. || Ja_XXI:10 ||


  Ja_XXI.1(=533).11: Sv-āyaṃ dhammo ca te ciṇṇo bhattī ca viditā mayi,
                    kāmaṃ karassu mayh'; etaṃ, gacch'; evānumato mayā. || Ja_XXI:11 ||


  Ja_XXI.1(=533).12: Api tv-evaṃ gate kāle yaṃ bandhaṃ ñātinaṃ mayā
                    tayā taṃ buddhisampannam assa paramasaṃvutaṃ. || Ja_XXI:12 ||


  Ja_XXI.1(=533).13: Icc-eva mantayantānaṃ ariyānaṃ ariyavuttinaṃ
                    paccadissatha nesādo āturānaṃ iv'; antako. || Ja_XXI:13 ||


  Ja_XXI.1(=533).14: Te sattum abhisamikkha dīgharattaṃ hitā dijā
                    tuṇhīm āsittha ubhayo na ca sañcesum āsanā. || Ja_XXI:14 ||


  Ja_XXI.1(=533).15: Dhataraṭṭhe ca disvāna samuḍḍente tato tato
                    abhikkamatha vegena dijasattu dijādhipe. || Ja_XXI:15 ||


  Ja_XXI.1(=533).16: So ca vegen'; abhikkamma āsajja parame dije
                    paccakampittha nesādo baddhā iti vicintayaṃ || Ja_XXI:16 ||


  Ja_XXI.1(=533).17: Ekañ ca baddhaṃ āsīnaṃ abaddhañ ca punāparaṃ
                    āsajja baddham āsīnaṃ pekkhamānam adīnavaṃ. || Ja_XXI:17 ||


  Ja_XXI.1(=533).18: Tato so vimato yeva paṇḍare ajjhabhāsatha
                    pavaddhakāye āsīne dijasaṃghagaṇādhipe: || Ja_XXI:18 ||


  Ja_XXI.1(=533).19: Yan nu pāsena mahatā baddho na kurute desaṃ --
                    atha kasmā abaddho tvaṃ balī pakkhī na gacchasi. || Ja_XXI:19 ||


  Ja_XXI.1(=533).20: Kin nu t'āyaṃ dijo hoti, mutto baddham upāsasi, (IV 426|10)
                    ohāya sakuṇā yanti, kiṃ eko avahīyasi. || Ja_XXI:20 ||


  Ja_XXI.1(=533).21: Rājā me so dijāmitta sakhā pāṇasamo ca me,
                    n'; eva naṃ vijahissāmi yāva kālassa pariyāyaṃ. || Ja_XXI:21 ||



[page 341]
1. Cullahaṃsajātaka. (533.) 341

  Ja_XXI.1(=533).22: Kathaṃ panāyaṃ vihago nāddasa pāsam oḍḍitaṃ,
                    padaṃ h'; etaṃ mahantānaṃ, bodhum arahanti āpadaṃ. || Ja_XXI:22 ||


  Ja_XXI.1(=533).23: Yadā parābhavo hoti poso jīvitasaṃkhaye (IV 425|27)
                    atha jālañ ca pāsañ ca āsajjāpi na bujjhati. || Ja_XXI:23 ||


  Ja_XXI.1(=533).24: Api tv-eva mahāpuñña pāsā bahuvidhā tatā
                    gūḷham āsajja bajjhanti ath'; evaṃ jīvitakkhaye ti. || Ja_XXI:24 ||


     Imāsaṃ gāthānaṃ sambandho Pāḷivasen'; eva veditabbo; ta. gacchevā 'ti mahārāja ahaṃ ito gaccheyyaṃ vā na vā nāhaṃ tena gamanena vā agamanena vā amaro siyaṃ, ahaṃ ito gato pi agato pi maraṇato amutto va, ito pubbe pana sukhitaṃ taṃ upāsitvā idāni dukkhitaṃ kathaṃ jaheyyan ti vadati, maraṇaṃ vā ti mamaṃ hi āgacchantassa vā tayā saddhiṃ maraṇaṃ bhaveyya gacchantassa vā tayā vinā jīvitaṃ, tesu dvīsu yaṃ tayā saddhiṃ maraṇaṃ tad eva me varaṃ yaṃ pana tayā vinā jīveyyaṃ na me taṃ varan ti a., ruccate ti yā va tava gati nipphatti sā va mayhaṃ ruccati, sā kathan ti samma Sumukha mama tāva daḷhena vālapāsena baddhassa parahatthagatassa sa gati ruccatu tava pana cetayānassa sacetanassa paññāvato muttassa kathaṃ ruccati, pakkhimā 'ti pakkhasampanna, ubhinnan ti amhākaṃ dvinnaṃ jīvitakkhaye sati tvaṃ mama vā tava vā avasiṭṭhañātīnaṃ vā kam atthaṃ passasi, yaṃ nā 'ti ettha nakāro upamāne, kañcanadepicchā 'ti kañcanadvepiccha, ayam eva vā pāṭho kañcanasadisaubhayapakkhā 'ti a., tamasā ti tamasi, gatan ti kataṃ, ayam eva vā pāṭho, purimassa nakārassa iminā sambandho, na katan ti kataṃ viyā 'ti a., i. v. h.:
tayi pāṇaṃ cajante pi acajante pi mama jīvitassa abhāvā yaṃ tava pāṇasañcajanam taṃ andhena tamasi katam viya kiñcid evarūpakammaṃ apaccakkhaguṇaṃ, tādise tava apaccakkhaguṇe pāṇasañcajane tvaṃ pāṇaṃ sañcajanto kaṃ atthaṃ joteyyāsīti, dhammo apacito santo ti kin nu dhammo pūjito mānito samāno, atthaṃ dassetīti vuddhiṃ dasseti, apekkhāno ti apekkhanto, dhammā catthan ti dhammato ca atthaṃ samuṭṭhitaṃ passanto,


[page 342]
342 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] bhattin ti sinehaṃ, sataṃ dhammo ti paṇḍitānaṃ sabhāvo, yo mitto ti yo mitto āpadāsu mittaṃ na caje, tassa acajantassa esa sabhāvo nāma addhā sataṃ dhammo vidito pākaṭo jāto, kāmaṃ karassū 'ti etaṃ kāmaṃ mayā icchitaṃ mama karassu, api tvevaṃ gate kāle ti api tu evaṃ gate kāle mayi imasmiṃ ṭhāne pāsena baddho, paramasaṃvutan ti paramaparipuṇṇaṃ, icceva mantayantānan ti gaccha na gacchāmīti evaṃ kathentānaṃ, ariyānan ti ācārāriyānaṃ, paccadissathā 'ti kāsāvāni vāsetvā rattamāle pilandhitvā muggaraṃ ādāya gacchanto va adissatha. āturānan ti gilānānaṃ maccu viya, abhisamikkhā 'ti bhikkhave ti ubho pi sattuṃ āyantaṃ passitvā, hitā ti dīgharattaṃ aññamaññassa hitā muducittā, na ca sañcesu āsanā ti āsanato na caliṃsu yathā nisinnā va ahesuṃ, Sumukho pana ayaṃ nesādo āgantvā paharanto maṃ paṭhamaṃ paharatū 'ti cintetvā M-aṃ pacchato katvā nisīdi, dhataraṭṭhe ti haṃse, samuḍḍente ti maraṇabhayena ito c'; ito ca uppatante disvā, āsajjā 'ti itare dve jane upagantvā, paccakampitthā 'ti baddhā na baddhā ti cintento upadhārento akampittha, vegaṃ hāpetvā saṇikaṃ agamāsi, āsajja baddhan ti nibaddhaṃ M-aṃ upagantvā nisinnaṃ Sumukhaṃ, ādīnavan ti ādīnavam eva hutvā M-aṃ olokentaṃ disvā, vimato 'ti kin nu kho abaddho baddhassa santike nisinno kāranaṃ pucchissāmīti vimatijāto hutvā ti a., paṇḍare ti haṃse athavā parisuddhe nimmale sampahaṭṭhe kañcanavaṇṇe ti a., pavaddhakāye ti vaḍḍhitakāye mahāsarīre, yannū 'ti yan tāva eso mahāpāse baddho pi na kurute disan ti palāyanatthāya ekaṃ disaṃ na vajati taṃ yuttan ti adhippāyo, balīti balasampanno hutvāpi, pakkhīti taṃ ālapati, ohāyā 'ti chaḍḍetvā, yantīti sesasakuṇā gacchanti, avahīyasīti ohiyyasi, dijāmittā 'ti dijānaṃ amittā yāva kālassa pariyāyan ti yāva maraṇassa vāro āgacchati, kathaṃ panāyan ti tvaṃ rājā me so ti vadasi rājāno ca nāma paṇḍitā honti, iti paṇḍito samāno kena kāraṇena oḍḍitaṃ pāsaṃ na addasa, padaṃ hetan ti yasamahattaṃ vā ñānamahattaṃ vā pattānaṃ attano āpadabujjhanaṃ nāma padaṃ kāraṇaṃ, tasmā te āpadaṃ bodhuṃ arahanti, parābhavo ti avaḍḍhi, āsajjāpīti upagantvāpi na bujjhati, tatā ti vitatā oḍḍitā, gūḷhamāsajjā 'ti tesu pāsesu yo gūḷho paṭicchanno pāso taṃ āsajja bajjhanti, athevan ti atha evaṃ jīvitakkhaye bajjhant'; evā 'ti a.
     Iti so taṃ kathāsallāpena muduhadayaṃ katvā M-assa jīvitaṃ yācanto:


[page 343]
1. Cullahaṃsajātaka. (533.) 343

  Ja_XXI.1(=533).25: Api n'; āyaṃ tayā saddhiṃ sambhāsassa sukhudrayo,
                    api no anumaññasi, api no jīvitaṃ dade ti g. ā. || Ja_XXI:25 ||


     Ta. api nāyan ti api nu ayaṃ, sukhudrayo ti sukhaphalo, anumaññasīti Cittakūṭaṃ gantvā ñātake passituṃ api no anujāneyyāsi, jīvitaṃ dade ti api no imāya kathāya uppannavissāso na māreyyāsīti.
     So tassa madhurakathāya bajjhitvā

  Ja_XXI.1(=533).26: Na c'; eva me tvaṃ baddho si, na pi icchāmi te vadhaṃ,
                    kāmaṃ khippam ito gantvā jīva tvaṃ anigho ciran ti g. ā. || Ja_XXI:26 ||


     Tato Sumukho catasso gāthā abhāsi:

  Ja_XXI.1(=533).27: N'; evāham etaṃ icchāmi aññatr'; etassa jīvitā,
                    sace ekena tuṭṭho si muñc'; etaṃ mañ ca bhakkhaya. || Ja_XXI:27 ||


  Ja_XXI.1(=533).28: Ārohapariṇāhena tuly'; asmā vayasā ubho,
                    na te lābhena jīn'; atthi, etena niminā tuvaṃ. || Ja_XXI:28 ||


  Ja_XXI.1(=533).29: Tad iṃgha samavekkhassu, hotu giddhi tavāsmasu,
                    maṃ pubbe bandha pāsena pacchā muñca dijādhipaṃ. || Ja_XXI:29 ||


  Ja_XXI.1(=533).30: Tāvad eva ca te lābho katassā yācanāya ca
                    mettī ca dhataraṭṭhehi yāvajīvāya te siyā ti. || Ja_XXI:30 ||


     Ta. etan ti yaṃ aññatra etassa jīvitā mama jīvitaṃ etaṃ ahaṃ n'; icchāmi, tulyasmā ti samānā homa, niminā tuvan ti parivattehi tvaṃ, tavāsmasū ti tava amhesu giddhi hotu, kin te etena, mayi lobham uppādehīti vadati, tāvadevā 'ti tattako yeva, yācanāya cā 'ti yā mama yācanā sā katā assā 'ti a.
     Iti so tāya dhammadesanāya tele pakkhittakappāsapicu viya mudukatahadayo M-aṃ tassa dāsaṃ katvā dadanto āha:

  Ja_XXI.1(=533).31: Passantu no mahāsaṃghā tayā muttam ito gataṃ
                    mittāmaccā ca bhaccā ca puttadārā ca bandhavā. || Ja_XXI:31 ||


  Ja_XXI.1(=533).32: Na ca te tādisā mittā bahunnaṃ idha vijjati
                    yathā tvaṃ dhataraṭṭhassa pāṇasādhāraṇo sakhā. || Ja_XXI:32 ||


  Ja_XXI.1(=533).33: So te sahāyaṃ muñcāmi, hotu rājā tavānugo,
                    kāmaṃ khippam ito gantvā ñātimajjhe virocathā 'ti. || Ja_XXI:33 ||



[page 344]
344 XXI. Asītinipāta.
     Ta. no ti nipātamattaṃ, tayā muttan ti imaṃ hi tvaṃ ñeva muñcasi nāma tasmā imaṃ tayā muttaṃ ito Citrakūṭapabbata-gataṃ mahantā ñātisaṃghā ca ete ca mittādayo passantu ettha, bandhavā ti ekalohitasambandhā, vijjatīti vijjanti, pāṇasādhāraṇo ti sādhāraṇapāṇo avibhattajīvito, yathā tvaṃ etassa sakhā etādisā aññesaṃ bahunnaṃ mittā nāma na vijjanti, tavānugo ti etaṃ dukkhitaṃ ādāya purato gacchantassa tava ayaṃ anugo hotu.
     Evaṃ vatvā pana nesādaputto pemacittena M-aṃ upasaṃkamitvā bandhanaṃ chinditvā āliṅgitvā sarato nikkhāpetvā saratīre taruṇadabbapiṭṭhe nisīdāpetvā pāde baddhapāsaṃ muducittena saṇikaṃ mocetvā dūre khipitvā M-e balavasinehaṃ paccupaṭṭhāpetvā mettacittena udakaṃ ādāya lohitaṃ dhovitvā punappuna parimajji, tassa mettacittānubhāvena B-assa pāde sirā sirāhi maṃsaṃ maṃsena cammaṃ cammena ghaṭṭitaṃ, tāvad eva pādo saṃrūḷho sañjātachavi sañjātalomo ahosi, abaddhapādena nibbiseso B. sukhito pakatibhāven'; eva nisīdi.
Atha Sumukho attānaṃ nissāya M-assa sukhitabhāvaṃ disvā jātasomanasso nesādassa thutim akāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.1(=533).34: So patīto pamuttena bhattunā bhattugāravo
                    ajjhabhāsatha vakkaṅgo vācaṃ kaṇṇasukhaṃ bhaṇaṃ: || Ja_XXI:34 ||


  Ja_XXI.1(=533).35: Evaṃ luddaka nandassu saha sabbehi ñātibhi
                    yathāham ajja nandāmi muttaṃ disvā dijādhipan ti. || Ja_XXI:35 ||


     Tattha vakkaṅgo ti vaṃkagīvo.
     Evaṃ luddakā 'ti imaṃ thutiṃ katvā Sumukho B-aṃ ā.:
"mahārāja, iminā amhākaṃ mahāupakāro kato, ayaṃ hi amhākaṃ vacanaṃ akatvā kīḷāhaṃse no katvā issarānaṃ dento bahuṃ dhanaṃ labheyya, māretvā maṃsaṃ vikkiṇanto pi labhetha, attano pana jīvitaṃ anoloketvā amhākaṃ vacanaṃ kari,


[page 345]
1. Cullahaṃsajātaka. (533.) 345
[... content straddling page break has been moved to the page above ...] imaṃ rañño santikaṃ netvā sukhajīvikaṃ karomā" 'ti.
M. sampaṭicchi. Sumukho attano bhāsāya M-ena saddhiṃ kathento puna manussabhāsāya luddaputtaṃ āmantetvā "samma tvaṃ kimatthaṃ pāse oḍḍesīti" pucchitvā "dhanatthan" ti vutte "evaṃ sante tuvaṃ amhe ādāya nagaraṃ pavisitvā rañño dassehi, bahuṃ te dhanaṃ dāpessāmīti" ā.

  Ja_XXI.1(=533).36: Ehi taṃ anusikkhāmi yathā tvam api lacchase
                    lābhaṃ yathāyaṃ dhataraṭṭho pāpaṃ kiñci na dakkhati. || Ja_XXI:36 ||


  Ja_XXI.1(=533).37: Khippam antepuraṃ netvā rañño dassehi no ubho
                    abaddhe pakatibhūte kāce ubhayato ṭhite || Ja_XXI:37 ||


  Ja_XXI.1(=533).38: Dhataraṭṭhā mahārāja haṃsādhipatino ime,
                    ayaṃ hi rājā haṃsānaṃ, ayaṃ senāpatītaro. || Ja_XXI:38 ||


  Ja_XXI.1(=533).39: Asaṃsayaṃ imaṃ disvā haṃsarājaṃ narādhipo
                    patīto sumano vitto bahuṃ dassati te dhanan ti. || Ja_XXI:39 ||


     Ta. anusikkhāmīti anusāsāmi, pāpan ti lāmakaṃ, rañño dassehi no ti amhe ubho pi rañño dassehi, B-assa pañhapabhāvadassanatthaṃ attano mittadhammassa āvibhāvanatthaṃ luddassa dhanalābhatthaṃ rañño sīle patiṭṭhāpanatthaṃ cā 'ti catūhi kāraṇehi evaṃ ā., dhataraṭṭhā ti netvā ca pana rañño evaṃ ācikkheyyāsi: mahārāja ime dhataraṭṭhakule jātā dve haṃsādhipatino, etesu ayaṃ rājā itaro senāpatīti, iti naṃ sikkhāpesi, patīto ti ādīni tīṇi pi tuṭṭhākāravevacanān'; eva
     Evaṃ vutte luddo "sāmi, mā vo rājadassanaṃ ruccatu, rājāno nāma calacittā, keḷihaṃse vā vo kareyyuṃ mārapeyyuṃ vā" ti vatvā "samma mā bhāyi, ahaṃ tādisaṃ kakkhalaṃ luddaṃ lohitapāṇiṃ dhammakathāya mudukaṃ katvā mama pādesu pātesiṃ, rājāno nāma puññavantā ca paññavantā ca subhāsitadubbhāsitaññū ca. khippaṃ amhe rañño dassehīti" vutte "tena hi mā mayhaṃ kujjhittha, ahaṃ āvuso tumhākaṃ ruciyā nemīti"


[page 346]
346 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] ubho pi kācaṃ āropetvā rājakulaṃ gantvā rañño dassetvā raññā puṭṭho yathābhūtaṃ ārocesi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.1(=533).40: Tassa taṃ vacanaṃ sutvā kammanā upapādayi,
                    khippam antepuraṃ gantvā rañño haṃse adassayi
                    abaddhe pakatibhūte kāce ubhayato ṭhite. || Ja_XXI:40 ||


  Ja_XXI.1(=533).41: Dhataraṭṭhā mahārāja haṃsādhipatino ime,
                    ayaṃ hi rājā haṃsānaṃ, ayaṃ senāpatītaro || Ja_XXI:41 ||


  Ja_XXI.1(=533).42: Kathaṃ pan'; ime vihagā tava hatthattham āgatā,
                    kathaṃ luddo mahantānaṃ issare-m-idha-m-ajjhagā. || Ja_XXI:42 ||


  Ja_XXI.1(=533).43: Vihitā sant'; ime pāsā pallalesu janādhipa
                    yaṃ yadā yatanaṃ maññe dijānaṃ pāṇarodhanaṃ. || Ja_XXI:43 ||


  Ja_XXI.1(=533).44: Tādisaṃ pāsam āsajja haṃsarājā abajjhatha,
                    taṃ abaddho upāsīno mamāyaṃ ajjhabhāsatha: || Ja_XXI:44 ||


  Ja_XXI.1(=533).45: Sudukkaraṃ anariyehi dahate bhāvam uttamaṃ
                    bhattur atthe parakkanto dhamme yutto vihaṅgamo. || Ja_XXI:45 ||


  Ja_XXI.1(=533).46: Attan'; āyaṃ cajitvāna jīvitaṃ jīvitāraho
                    anutthunanto āsīno bhattu yācittha jīvitaṃ. || Ja_XXI:46 ||


  Ja_XXI.1(=533).47: Tassa taṃ. vacanaṃ sutvā pasādam aham ajjhagaṃ.
                    tato taṃ pāmuñciṃ pāsā anuññāsiṃ sukhena ca. || Ja_XXI:47 ||


  Ja_XXI.1(=533).48: So patīto pamuttena bhattunā bhattugāravo
                    ajjhabhāsatha vakkaṅgo vācaṃ kaṇṇasukkhaṃ bhaṇaṃ. || Ja_XXI:48 ||


  Ja_XXI.1(=533).49: Evaṃ luddaka nandassu saha sabbehi ñātibhi
                    yathāham ajja nandāmi muttaṃ disvā dijādhipaṃ. || Ja_XXI:49 ||


  Ja_XXI.1(=533).50: Ehi taṃ anusikkhāmi yathā tvam api lacchase
                    lābhaṃ yathāyaṃ dhataraṭṭho pāpaṃ kiñci na dakkhati. || Ja_XXI:50 ||


  Ja_XXI.1(=533).51: Khippam antepuraṃ gantvā rañño dassehi no ubho
                    abaddhe pakatibhūte kāce ubhayato ṭhite. || Ja_XXI:51 ||


  Ja_XXI.1(=533).52: Dhataraṭṭhā mahārāja haṃsādhipatino ime,
                    ayaṃ hi rājā {haṃsānaṃ}, ayaṃ senāpatītaro. || Ja_XXI:52 ||


  Ja_XXI.1(=533).53: Asaṃsayaṃ imaṃ disvā haṃsarājaṃ narādhipo
                    patīto sumano vitto bahuṃ dassati te dhanaṃ. || Ja_XXI:53 ||



[page 347]
1. Cullahaṃsajātaka. (533.) 347

  Ja_XXI.1(=533).54: Evam etassa vacanā ānītā 'me ubho mayā,
                    etth'; eva hi ime assu ubho anumatā mayā. || Ja_XXI:54 ||


  Ja_XXI.1(=533).55: So 'yaṃ evaṃgato pakkhī dijo paramadhammiko.
                    mādisassa hi luddassa janayeyyātha maddavaṃ. || Ja_XXI:55 ||


  Ja_XXI.1(=533).56: Upāyanaṃ hi te deva nāññaṃ passāmi edisaṃ
                    sabbasākuṇikagāme, taṃ passa manujādhipā 'ti. || Ja_XXI:56 ||


     Ta. kammanā upapādayīti yaṃ so avaca taṃ karonto kāyakammena sampādesi, gantvā ti haṃsarājena nisinnakācakoṭiṃ uccataraṃ senāpatinā nisinnakoṭiṃ thokaṃ nīcaṃ katvā ubho pi ukkhipitvā haṃsarājā ca senāpati ca rājānaṃ passituṃ gacchanti ussaratha ussarathā 'ti janaṃ ussārento evarūpā sobhaggappattā suvaṇṇavaṇṇahaṃsarājāno na diṭṭhapubbā ti manussesu pasaṃsantesu khippam antepuraṃ gantvā, adassayīti haṃsarājāno tumhe daṭṭhum āgatā ti rañño ārocāpetvā tena tuṭṭhacittena āgacchantū 'ti pakkosāpite atiharitvā dassayi, hatthatthan ti hatthe atthaṃ pattan ti vuttaṃ hoti, mahantānan ti yasamahantaṃ pattānaṃ suvaṇṇavaṇṇānaṃ dhataraṭṭhahaṃsānaṃ issare sāmino kathaṃ tvaṃ luddo hutvā adhigato ti pucchati, isseramidhamajjhagatā ti pi pāṭho, etesaṃ issariyaṃ tvaṃ kathaṃ ajjhagā ti a., vihitā ti yojitā, yaṃ yadā yatanaṃ maññe ti mahārāja yaṃ yaṃ samosaraṇaṭṭhānaṃ dijānaṃ pāṇarodhanaṃ jīvitakkhayakaraṃ maññāmi ta. ta. mayā pallalesu pāsā vihitā, tādisan ti mānusiyā sare tathāvidhaṃ pāṇarodhanaṃ mayā vihitaṃ pāsaṃ, tan ti taṃ etaṃ ta.
baddhaṃ, upāsīno ti attano jīvitaṃ agaṇetvā upagantvā nisinno, mamāyan ti maṃ ayaṃ senāpati abhāsathā, mayā saddhiṃ kathesi, sudukkaran ti tasmiṃ khaṇe esa amhādisehi anariyehi sudukkaraṃ akāsi, kiṃ tan ti dahate bhāvamuttaman ti attano uttamam ajjhāsayaṃ dahati vidahi pakāsayi, attanāyan ti attano ayaṃ, anutthunanto ti bhattu guṇe vaṇṇento tassa jīvitaṃ maṃ yāci, tassā 'ti tassa tathā yācantassa, sukhena cā 'ti yathāsukhaṃ Citrakūṭaṃ gantvā ñātisaṃghaṃ passathā 'ti ca anujāniṃ, etthevā 'ti mayā pana ime dve ettha Mānusiyaṃ sare yeva Cittakūṭagamanāya anumatā ahesuṃ, evaṃgato ti sattuhatthagato, janayeyyātha maddavan ti attani mettacittaṃ janesi, upāyanan ti paṇṇākāraṃ sabbasākuṇikagāme ti sabbasmim pi sākuṇikagāme ahaṃ aññaṃ tava evarūpaṃ kenaci sākuṇikena ābhatapubbaṃ upāyanaṃ na passāmi,


[page 348]
348 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] taṃ passā 'ti taṃ mayā ābhataṃ upāyanaṃ passa manujādhipā 'ti.
     Evaṃ so ṭhitako va Sumukhassa guṇe kathesi. Tato rājā haṃsarañño mahārahaṃ āsanam Sumukhassa ca suvaṇṇabhaddapīṭhakaṃ dāpetvā tesaṃ ta. nisinnānaṃ suvaṇṇabhājanehi lājamadhuphāṇitādīni dāpetvā niṭṭhite pana bhojanakicce añjalim paggayha M-aṃ dhammakathaṃ yācitvā suvaṇṇapīṭhe nisīdi. So tena yācito paṭisanthāraṃ tāva akāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.1(=533).57: Disvā nisinnaṃ rājānaṃ pīṭhe sovaṇṇaye subhe
                    ajjhabhāsatha vakkaṅgo vācaṃ kaṇṇasukhaṃ bhaṇaṃ: || Ja_XXI:57 ||


  Ja_XXI.1(=533).58: Kacci nu bhoto kusalaṃ, kacci bhoto anāmayaṃ,
                    kacci raṭṭham idaṃ phītaṃ dhammena-m-anusissati. || Ja_XXI:58 ||


  Ja_XXI.1(=533).59: Kusalañ c'; eva me haṃsa, atho haṃsa anāmayaṃ,
                    atho raṭṭham idaṃ phītaṃ dhammena-m-anusissati. || Ja_XXI:59 ||


  Ja_XXI.1(=533).60: Kacci bhoto amaccesu doso koci na vijjati,
                    kaccin nu te tav'; atthesu nāvakaṃkhanti jīvitaṃ. || Ja_XXI:60 ||


  Ja_XXI.1(=533).61: Atho pi me amaccesu doso koci na vijjati,
                    atho p'; ime mam'; atthesu nāvakaṃkhanti jīvitaṃ. || Ja_XXI:61 ||


  Ja_XXI.1(=533).62: Kacci te sādisī bhariyā assavā piyabhāṇinī
                    puttarūpayasūpetā tava-cchandavasānugā. || Ja_XXI:62 ||


  Ja_XXI.1(=533).63: Atho pi me sādisī bhariyā assavā piyabhāṇinī
                    puttarūpayasūpetā mama-cchandavasānugā ti. || Ja_XXI:63 ||


     Ta. rājānan ti Sakuḷarājānaṃ vakkaṅgo ti haṃsarājā, dhammenamanusissatīti dhammena anusissati, doso ti aparādho, tavatthesū 'ti uppannesu tava yuddhādīsu atthesu, nāvakaṃkhantīti uraṃ datvā pariccajantā kacci attano jīvitaṃ na patthenti jīvitaṃ cajitvā tav'; ev'; atthaṃ karonti, sādisīti samajātikā, assavā ti vacanaṃ sampaṭicchikā, puttarūpayasūpetā ti puttehi ca rūpena ca yasena ca upetā,


[page 349]
1. Cullahaṃsajātaka. (533.) 349
[... content straddling page break has been moved to the page above ...] tavacchandavasānugā ti kacci tav'; ev'; ajjhāsayaṃ tava vasaṃ anuvattati na attano cittavasenāvattatīti pucchati.
     Evaṃ B-ena paṭisanthāre kate puna rājā tena saddhiṃ kathento ā.:

  Ja_XXI.1(=533).64: Bhavan tu kacci nu mahāsattuhatthatthataṃ gato
                    dukkham āpajji vipulaṃ tasmiṃ paṭhamamāpade. || Ja_XXI:64 ||


  Ja_XXI.1(=533).65: Kacci yan n'; āpatitvāna daṇḍena samapothayi,
                    evam etesaṃ jammānaṃ pākatikaṃ bhavati tāvade. || Ja_XXI:65 ||


  Ja_XXI.1(=533).66: Khemam āsi mahārāja evam āpadi saṃsati
                    na cāyaṃ kiñci-r-asmāsu sattū va samapajjatha. || Ja_XXI:66 ||


  Ja_XXI.1(=533).67: Paccakampittha nesādo, pubbe va ajjhabhāsatha,
                    tadāyaṃ Sumukho yeva paṇḍito paccabhāsatha. || Ja_XXI:67 ||


  Ja_XXI.1(=533).68: Tassa taṃ vacanaṃ sutvā pasādam ayam ajjhagā,
                    tato maṃ pāmuñci pāsā anuññāsi sukhena ca. || Ja_XXI:68 ||


  Ja_XXI.1(=533).69: Idam pi Sumukhen'; eva etadatthāya cintitaṃ
                    bhoto sakāse āgamanaṃ etassa dhanaṃ icchatā || Ja_XXI:69 ||


  Ja_XXI.1(=533).70: Svāgatañ c'; ev'; idaṃ bhavataṃ patīto c'; asmi dassanā,
                    eso api bahuṃ vittaṃ labhataṃ yāvat'; icchīti. || Ja_XXI:70 ||


     Ta mahāsattuhatthatthataṃ gato ti mahantassa sattuno hatthatthataṃ gato, āpatitvānā 'ti upadhāvitvā, pākatikan ti pakatikaṃ, ayam eva vā pāṭho, i. v. h. etesaṃ hi jammānaṃ tāvad eva evaṃ pakatikaṃ hoti sakuṇe daṇḍena pothetvā jīvitakkhayaṃ pāpetvā va dhanaṃ labhantīti, kiñcirasmāsū 'ti kiñci amhesu, sattu vā 'ti sattu viya, paccakampitthā 'ti mahārāja esa amhe disvā baddhā ti saññāya thokaṃ osakkittha, pubbe vā 'ti ayam eva paṭhamaṃ ajjhabhāsi, tadā ti tasmiṃ kāle, etadatthāyā 'ti etassa nesādaputtassa atthāya cintitaṃ, dhanamicchatā ti etassa dhanaṃ icchantena tena tava santikaṃ amhākaṃ āgamanaṃ cintitaṃ,


[page 350]
350 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] svāgataṃ cevidan ti mā bhonto cintayantu bhavataṃ idaṃ idhāgamanaṃ svāgatam eva, labhatan ti labhatu.
     Evañ ca pana vatvā rājā aññataraṃ amaccaṃ oloketvā "kiṃ karomi devā" 'ti vutte "imaṃ nesādaṃ kappitakesamassuṃ nahātānulittaṃ sabbālaṃkārapatimaṇḍitaṃ kāretvā ānehīti" vatvā tena tathā katvā ānītassa tassa saṃvacchare satasahassuṭṭhānakaṃ gāmaṃ dve vīthiyo gahetvā ṭhitaṃ gehaṃ rathavaraṃ aññañ ca bahuṃ hiraññasuvaṇṇaṃ adāsi.
     Tam atthaṃ āvikaronto Satthā:

  Ja_XXI.1(=533).71: Santappayitvā nesādaṃ bhogehi manujādhipo
                    ajjhabhāsatha vakkaṅgaṃ vācaṃ kaṇṇasukhaṃ bhaṇan ti g. ā. || Ja_XXI:71 ||


     Atha M. rañño dh. d. So dhammakathaṃ sutvā tuṭṭhahadayo "dhammakathikassa sakkāraṃ karissāmīti" setacchattaṃ datvā r. paṭicchāpento ā.:

  Ja_XXI.1(=533).72: Yaṃ khalu dhammam ādhīnaṃ vaso vattati kiñcanaṃ
                    sabb'; atth'; issariyaṃ bhavataṃ pasāsatha yad icchatha. || Ja_XXI:72 ||


  Ja_XXI.1(=533).73: Dānatthaṃ upabhotthuṃ vā yaṃ c'; aññaṃ upakappati
                    etaṃ dadāmi vo vittaṃ issaraṃ issajāmi vo ti āha. || Ja_XXI:73 ||


     Ta. vaso vattatīti yattha ca mama vaso vattati, kiñcanan ti appamattakam pi, sabbatthissariyan ti sabbaṃ bhavataṃ yeva issariyaṃ atthu, yaṃ caññamupakappatīti puññakammatāya dānatthaṃ vā chattaṃ ussāpetvā r. eva upabhottuṃ vā yaṃ vā aññaṃ tumhākaṃ ruccati taṃ karotha, etaṃ dadāmi vo vittaṃ, saddhiṃ setacchattena mama santakaissariyaṃ vissajjāmīti.
     Atha M. raññā dinnaṃ setacchattaṃ puna tass'; eva adāsi. Rājāpi cintesi: "haṃsaraññā tāva me dhammakathā sutā, luddaputtena pana ayaṃ Sumukho madhurakatho ti ativiya vaṇṇito,


[page 351]
1. Cullahaṃsajātaka. (533.) 351
[... content straddling page break has been moved to the page above ...] imassāpi dhammakathaṃ sossāmīti" so tena saddhiṃ sallapanto anantaraṃ g. ā.:

  Ja_XXI.1(=533).74: Yathā ca my-āyaṃ Sumukho ajjhabhāseyya paṇḍito
                    kāmasā buddhisampanno tam my-āssa paramappiyan ti. || Ja_XXI:74 ||


     Ta. yathā ti yadi i. v. h.: yadi ca me ayaṃ Sumukho paṇḍito buddhisampanno kāmasā attano ruciyā ajjhabbāseyya tam me paramappiyaṃ assā 'ti.
     Tato Sumukho āha:

  Ja_XXI.1(=533).75: Ahaṃ khalu mahārāja nāgarājā-r-iv'; antaraṃ
                    pativattuṃ na sakkomi, na me so vinayo siyā. || Ja_XXI:75 ||


  Ja_XXI.1(=533).76: Amhākam eva yo seṭṭho tvañ ca uttamasattavo
                    bhūmipālo manussindo pūjā bahūhi hetubhi. || Ja_XXI:76 ||


  Ja_XXI.1(=533).77: Tesaṃ ubhinnaṃ bhaṇataṃ vattamāne vinicchaye
                    nāntaraṃ pativattabbaṃ pessena manujādhipā 'ti. || Ja_XXI:77 ||


     Ta nāgarājārivantaran ti selāyabbhantaraṃ paviṭṭho nāgarājā viya, pativattun ti tumhākaṃ dvinnaṃ antare vattuṃ na sakkomi, na meso ti sace vadeyyaṃ na me so vinayo bhaveyya, amhākañ cevā 'ti channavutiyā haṃsasahassānaṃ, uttamo sattavā ti uttamasatto, pūjā ti ubho tumhe mayhaṃ bahūhi kāraṇehi pūjārahā c'; eva pasaṃsārahā ca. pessenā 'ti pessavacanakarena sevakena.
     Rājā tassa vacanaṃ sutvā tuṭṭhahadayo jāto, nesādaputto vaṇṇesi "aññena tumhādisena madhuradhammakathikena nāma na bhavitabban" ti vatvā ā.:

  Ja_XXI.1(=533).78: Dhammena kira nesādo: paṇḍito aṇḍajo iti,
                    na h'; eva akatattassa nayo etādiso siyā ti. || Ja_XXI:78 ||


  Ja_XXI.1(=533).79: Evaṃ aggapakatimā evaṃ uttamasattavo
                    yāvat'; atthi mayā diṭṭhā nāññaṃ passāmi edisaṃ || Ja_XXI:79 ||


  Ja_XXI.1(=533).80: Tuṭṭho 'smi vo pakatiyā vākyena madhurena ca,
                    eso cāpi mama chando: ciraṃ passeyya vo ubho ti. || Ja_XXI:80 ||



[page 352]
352 XXI. Asītinipāta.
     Ta dhammenā 'ti sabhāvena kāraṇena, akatattassā 'ti asampāditaattabhāvassa mittadubbhissa, nayo ti paññā, aggapakatimā ti aggasabhāvo, uttamattavo ti uttamasatto, yāvatatthīti yavatā mayā diṭṭhā nāma atthi, nāññan ti tasmiṃ mayā diṭṭhatthāne aññaṃ evarūpaṃ na passāmi, tuṭṭho smi vo pakatiyā ti samma haṃsarāja ahaṃ pakatiyā paṭhamam eva tumhākaṃ dassanena tuṭṭho, vākyenā 'ti idāni vo madhuravacanena tuṭṭho smi, ciraṃ passeyya vo ti icc-eva vasāpetvā muhuttam pi avippavasanto ciraṃ tumhe passeyyan ti esa me chando ti vadati.
     Tato M. rājānaṃ pasaṃsanto āha:

  Ja_XXI.1(=533).81: Yaṃ kiñci parame mitte katar asmāsu taṃ tayā,
                    pattā nissaṃsayaṃ ty-āmhā bhattir asmāsu yā tava. || Ja_XXI:81 ||


  Ja_XXI.1(=533).82: Aduñ ca nūna sumahā ñātisaṃghassa-m-antaraṃ,
                    adassanena amhākaṃ dukkhaṃ bahūsu pakkhisu. || Ja_XXI:82 ||


  Ja_XXI.1(=533).83: Tesaṃ sokavighātāya tayā anumatā mayaṃ
                    taṃ padakkhiṇato katvā ñātī passem'; arindama. || Ja_XXI:83 ||


  Ja_XXI.1(=533).84: Addhāhaṃ vipulaṃ pītiṃ bhavataṃ vindāmi dassanā,
                    eso cāpi mahā attho ñātivissāsanā siyā ti. || Ja_XXI:84 ||


     Ta. {katarasmāsū} 'ti kataṃ amhesu, pattā nissaṃsayaṃ tyamhā ti mayaṃ nissaṃsayena tayā pattā yeva. bhattirasmāsu yā tavā 'ti yā tava amhesu bhatti tāya bhattiyā mayaṃ tayā asaṃsayena pattā yeva, na ca vippayuttā vippavutthāpi sahavāsino yeva nāma mayan ti dīpeti, aduñ ca nūna sumahā ti etañ ca ekaṃsen eva sumahantaṃ, ñātisaṃghassamantaran ti amhehi dvīhi janehi rahitassa mama ñātisaṃghassa antaraṃ chiddaṃ, asmākan ti amhākaṃ dvinnaṃ adassanena bahūsu pakkhisu dukkhaṃ uppannaṃ, passemarindamā 'ti passeyyāma arindama, bhavatan ti bhoto dassanena, eso cāpi mahā attho ti yā esā ñātisaṃghasaṃkhātā ñātivissāsanā siyā eso cāpi mahanto attho.
     Evaṃ vutte rājā tesaṃ gamanaṃ anujāni. M. pi rañño pañcavidhe dussīle ādīnavaṃ sīle ca ānisaṃsaṃ kathetvā "imaṃ sīlaṃ rakkha, dhammena r. kārehi, catūhi saṃgahavatthūhi janaṃ saṃgaṇhā" ti ovaditvā Cittakūṭaṃ agamāsi.


[page 353]
1. Cullahaṃsajātaka. (533.) 353
     Taṃ atthaṃ pakāsento Satthā āha:

  Ja_XXI.1(=533).85: Idaṃ vatvā dhataraṭṭho haṃsarājā narādhipaṃ
                    uttamajavamattāya ñātisaṃgham upāgamuṃ. || Ja_XXI:85 ||


  Ja_XXI.1(=533).86: Te aroge anuppatte disvāna parame dije
                    kekā ti-m-akaruṃ haṃsā, puthusaddo ajāyatha. || Ja_XXI:86 ||


  Ja_XXI.1(=533).87: Te patītā pamuttena bhattunā bhattugāravā
                    samantā parikariṃsu aṇḍajā laddhapaccayā ti. || Ja_XXI:87 ||


     Ta. upāgamun ti aruṇuggamanavelāyam eva madhupānādīni paribhuñjitvā raññā ca deviyā ca dvīhi suvaṇṇatālavaṇṭehi ukkhipitvā gandhamālādīhi katasakkārā tālavaṇṭehi otaritvā rājānaṃ padakkhiṇaṃ katvā vehāsam uppatitvā raññā {añjaliṃ} paggayha gacchatha sāmino ti vutte {sīhapañjarena} nikkhamitvā, uttamena javena gantvā ñātigaṇaṃ upāgamiṃsu, parame ti uttame, kekā ti attano sabhāvaravena kekā ti saddam akaṃsu, bhattugāravā ti bhattari sagāravā, parikariṃsū 'ti bhattuno muttabhāvena tuṭṭhā taṃ bhattāraṃ samantā parivārayiṃsu, laddhapaccayā ti laddhapatiṭṭhā.
     Evaṃ parivāretvā pana te haṃsā "kathaṃ mutto si mahārājā" 'ti pucchiṃsu. M. Sumukhaṃ nissāya muttabhāvaṃ Sakuḷarājaluddaputtehi katakammañ ca kathesi. Taṃ sutvā tuṭṭho haṃsagaṇo "Sumukho senāpati ca rājā ca luddaputto ca sukhitā niddukkhā ciraṃ jīvantū" 'ti thutiṃ akāsi.
     Tam atthaṃ pakāsento Satthā osānagātham ā.:

  Ja_XXI.1(=533).88: Evam mittavataṃ atthā sabbe honti padakkhiṇā
                    haṃsā yathā dhataraṭṭhā ñātisaṃgham upāgamun ti. || Ja_XXI:88 ||


     Ta. mittavatan ti kalyāṇamittasampannānaṃ, padakkhiṇā ti sukhanipphattino vuddhiyuttā, dhataraṭṭhā ti haṃsarājā Sumukho raññā c'; eva luddaputtena cā 'ti dvīhi evaṃ ubho-pi te dhataraṭṭhā kalyāṇamittasampannā, yathā ñātisaṃgham upāgamuṃ ñātisaṃghūpagamanasaṃkhāto nesaṃ attho padakkhiṇo jāto evaṃ aññesam pi mittavataṃ atthā padakkhiṇā hontīti.


[page 354]
354 XXI. Asītinipāta.
     S. iḍ.ā. "na bhikkhave idān'; eva pubbe pi Anando mam'; atthāya jīvitaṃ pariccajīti" vatvā j. s.: "Tadā nesādo Channo ahosi, rājā Sāriputto. Sumukho Ānando, navutihaṃsasahassā Buddhaparisā, haṃsarājā aham evā" 'ti. Cullahaṃsajātakaṃ.

                      2. Mahāhaṃsajātaka.
     Ete haṃsā pakkamantīti. Idaṃ S. Veḷuvane v. therassa jīvitapariccāgam eva ā. k. Vatthuṃ vuttasadisam eva. idha pana S.
atītaṃ āharanto idaṃ āhari:
     A. Bārāṇasiyaṃ {Saṃyamassa} nāma Bārāṇasirañño Khemā nāma aggamahesī ahosi. Tadā Bṇavutihaṃsasahassaparivuto Cittakūṭe vihāsi. Ath'; ekadivasaṃ Khemā devī paccūsasamaye supinakaṃ addasa: suvaṇṇavaṇṇahaṃsā āgantvā rājapallaṃke nisīditvā madhurassarena dhammakathaṃ kathesuṃ, deviyā sādhukāraṃ datvā dh. suṇantiyā dhammasavanena atittāya eva ratti vibhāyi, haṃsā dhammakathaṃ kathetvā sīhapañjarena nikkhamitvā agamaṃsu, sā vegen'; uṭṭhāya "palāyamāne haṃse gaṇhatha gaṇhathā" 'ti vatvā hatthaṃ pasārentī yeva pabujjhi. Tassā kathaṃ sutvā paricārikāyo "kuhiṃ haṃsā" ti thokaṃ avahasiṃsu, sā tasmiṃ khaṇe supinakabhāvaṃ ñatvā cintesi: "ahaṃ abhūtaṃ na passāmi, addhā imasmiṃ loke suvaṇṇahaṃsā bhavissanti, sace kho pana ‘suvaṇṇahaṃsānaṃ dh. sotukām'; amhīti'; rājānaṃ vakkhāmi ‘amhehi suvaṇṇahaṃsā nāma na diṭṭhapubbā, haṃsānaṃ ca kathā nāma abhūtā yevā'; 'ti vatvā nirussukko bhavissati ‘dohaḷo'; ti vutte pana kenaci upāyena pariyesissati, evaṃ me manoratho ijjhissatīti" sā gilānālayaṃ dassetvā paricārikānaṃ saññaṃ katvā nipajji.


[page 355]
2. Mahāhaṃsajātaka. (534.) 355
[... content straddling page break has been moved to the page above ...] Rājā rājāsane nisinno tassā dassanavelāya taṃ adisvā "kahaṃ Khemā devīti" pucchitvā "gilānā" ti sutvā tassā santikaṃ gantvā sayanekadese nisīditvā piṭṭhiyaṃ parimajjanto "aphāsukan" ti pucchi. "Deva, aphāsukaṃ n'; atthi, dohaḷo pana me uppanno" ti. "Bhaṇa devi yaṃ icchasi, sīghaṃ te upanāmessāmīti". "Mahārāja aham ekassa suvaṇṇahaṃsassa setacchatte rājapallaṃke nisinnassa gandhamālādīhi pūjaṃ katvā sādhukāraṃ dadamānā dhammakathaṃ sotuṃ icchāmi, sace labhāmi icc-etaṃ kusalaṃ noce jīvitaṃ me n'; atthīti". Atha naṃ rāja "sace manussaloke atthi labhissasi, mā cintayīti" assāsetvā sirigabbhā nikkhamma amaccehi saddhiṃ mantesi: "hambho, Khemā devī ‘suvaṇṇahaṃsassa dhammakathaṃ sotuṃ labhantī jīvissāmi, alabhantiyā me jīvitaṃ n'; atthīti'; vadati, atthi nu kho suvaṇṇavaṇṇahaṃsā" ti. "Deva amhehi n'; eva diṭṭhapubbā na sutapubbā" ti. "Ke pana jāneyyun" ti. "Brāhmaṇā devā" ti. Rājā brāhmaṇe pakkosāpetvā pucchi: "honti nu kho ācariyasuvaṇṇahaṃsā" ti. "Āma mahārāja amhākaṃ ‘macchā kakkaṭakā kacchapā migā morā haṃsā ti ete tiracchānagatā suvaṇṇavaṇṇā hontīti'; āgataṃ, ‘ta. dhataraṭṭhakulahaṃsā nāma paṇḍitā ñāṇasampannā'; iti manussehi saddhiṃ satta suvaṇṇavaṇṇā hontīti". Rājā attamano hutvā "kahan nu kho ācariyadhataraṭṭhahaṃsā vasantīti" pucchitvā "na jānāma mahārājā" 'ti. Atha "ke jānissantīti" "luddaputtā" ti vutte sabbe attano vijite luddake sannipātetvā pucchi: "tātā suvaṇṇavaṇṇā dhataraṭṭhakule haṃsā nāma kahaṃ vasantīti" Ath'; eko luddo "Himavante kira deva Cittakūṭapabbate ti kulaparamparāya kathentīti" ā. "Jānāsi pana tesaṃ gahaṇūpāyan" ti. "Na jānāmi devā" 'ti. So brāhmaṇapaṇḍite pakkosāpetvā Cittakūṭe suvaṇṇahaṃsānaṃ atthibhāvaṃ ārocetvā "jānātha nu kho tesaṃ gahaṇūpāyan" ti pucchi.

[page 356]
356 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] "Mahārājā, kin tehi gantvā gahitehi, upāyena nagarasamīpaṃ ānetvā gahessāmā" 'ti. "Ko pana upāyo" ti. "Mahārāja nagarato uttarena tigāvutappamāṇaṃ khemaṃ nāma saraṃ khanāpetvā udakassa pūretvā nānādhaññāni ropetvā pañcavaṇṇapadumasañchannaṃ kāretvā ekaṃ paṇḍitaṃ nesādaṃ paṭicchāpetvā manussānaṃ upagantuṃ adatvā catūsu kaṇṇesu ṭhitehi abhayaṃ vatvā ghosāpetha, taṃ sutvā nānāsakuṇā otarissantīti, te pi haṃsā paramparāya tassa sarassa khemabhāvaṃ sutvā āgacchissanti, atha ne vālapāsehi bandhāpetvā gaṇhāpeyyāthā" ti.
Taṃ sutvā rājā tehi vuttappadesehi vuttappakāraṃ saraṃ kāretvā chekaṃ nesādaṃ pakkosāpetvā tassa sahassaṃ dāpetvā "tvaṃ ito paṭṭhāya attano kammaṃ mā kari, puttadāraṃ te ahaṃ posessāmi, tvaṃ appamatto khemaṃ saraṃ rakkhanto manusse paṭikkamāpetvā catūsu kaṇṇesu abhayaṃ ghosāpetvā āgatāgatasakuṇe mama ācikkheyyāsi, suvaṇṇahaṃsesu āgatesu mahantaṃ sakkāraṃ labhissasīti" taṃ samassāsetvā khemaṃ saraṃ paticchāpesi. So tato paṭṭhāya raññā vuttanayen'; eva ta. paṭipajji, "khemaṃ saraṃ rakkhatīti" c'; assa Khemanesādo tv-eva nāmaṃ udapādi. Tato paṭṭhāya nānappakārā sakuṇā otariṃsu, "khemaṃ nibbhayaṃ saran" ti paramparāghosena nānāhaṃsā āgamiṃsu: paṭhamaṃ tāva tiṇahaṃsā āgamiṃsu, tesaṃ ghosena paṇḍuhaṃsā, tesaṃ gh. manosilāhaṃsā, tesaṃ gh. setahaṃsā, tesaṃ gh. pākahaṃsā.
Tesu āgatesu Khemako rañño ārocesi: "deva pañcavaṇṇahaṃsā āgantvā sare gocaraṃ gocaraṃ gaṇhanti, pākahaṃsānaṃ āgatattā idāni katipāhena suvaṇṇahaṃsā āgamissanti,


[page 357]
2. Mahāhaṃsajātaka. (534.) 357
mā cintayittha devā" 'ti. Taṃ sutvā rājā "aññena ta. na gantabbaṃ, yo gacchissati hatthapādacchedañ ca gharavilopañ ca pāpuṇissatīti" nagare bheriñ carāpesi. tato paṭṭhāya ta.
koci na gacchati. Cittakūṭassa pana avidūre Kañcanaguhāya pākahaṃsā vasanti, te mahabbalā, dhataraṭṭhakulena saddhiṃ tesaṃ sarīravaṇṇo ca viseso, pākahaṃsarañño pana dhītā suvaṇṇavaṇṇā ahosi, so taṃ "dhataraṭṭhamahissarassa anurūpā" ti tassa pādaparicārikaṃ katvā pesesi, sā tassa piyā ahosi manāpā, ten'; eva kāraṇena tāni dve haṃsakulāni aññamaññaṃ vissāsikāni jātāni. Ath'; ekadivasaṃ B-assa parivārahaṃsā pākahaṃse pucchiṃsu: "tumhe ime divase kahaṃ gocaraṃ gaṇhathā" 'ti. "Mayaṃ Bā-ito avidūre khemasare g. gaṇhāma, tumhe pana kuhiṃ āhiṇḍathā", "asukaṃ nāmā" 'ti vutte "kasmā khemaṃ saraṃ na gacchatha, so hi saro ramanīyo nānāsakuṇasamākiṇṇo pañcavaṇṇapadumasañchanno nānādhaññaphalasampanno nānappakārabhamaragaṇanikūjito catūsu kaṇṇesu niccappavattābhayaghosano, koci naṃ upasaṃkamituṃ samattho nāma n'; atthi pag eva aññaṃ upaddavaṃ kātuṃ, evarūpo so saro" ti khemaṃ saraṃ vaṇṇayiṃsu.
Te tesaṃ vacanaṃ sutvā "Bārāṇasisamīpe kira evarūpo khemo nāma saro atthi, pākahaṃsā ta. gantvā g. gaṇhanti, tumhe pi dhataraṭṭhamahissarassa ārocetha, sace anujānāti mayam pi ta. gantvā g. gaṇheyyāmā" 'ti Sumukhassa kathesuṃ, Su.
rañño ārocesi, so cintesi: "manussā nāma bahumāyā upāyakusalā, bhavitabbam ettha kāraṇena, ettakaṃ kālam esa saro n'; atthi, idāni amhākaṃ gahaṇatthāya kato bhavissatīti" so Su-aṃ ā.: "mā te ta. gamanaṃ ruccatu, na so saro tehi sudhammatāya kato, amhākaṃ gahaṇatthaṃ kato, manussā nāma kharamantā upāyakusalā, tumhe sake yeva gocare carathā" 'ti.


[page 358]
358 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] Suvaṇṇahaṃsā "khemaṃ saraṃ gantukām'; amhā" 'ti dutiyam pi Su-assa ārocesuṃ, so tesaṃ ta. gantukāmataṃ M-assa ārocesi. Atha M. "mama ñātakā maṃ nissāya mā kilamantu, tena hi gacchāmā" 'ti navutisahassahaṃsaparivuto ta. gantvā g. gahetvā haṃsakīḷaṃ kīḷitvā Cittakūṭam eva paccāgami. Khemako tesaṃ caritvā gatakāle gantvā tesaṃ āgatabhāvaṃ rañño ārocesi. Rājā tuṭṭhacitto hutvā "samma Khemaka ekaṃ vā dve vā haṃso gaṇhituṃ vāyama, mahantaṃ te yasaṃ dassāmīti" vatvā paribbayaṃ datvā taṃ uyyojesi. So ta. gantvā cāṭipañjare nisīditvā haṃsānaṃ caraṇaṭṭhānaṃ vīmaṃsi. B-ā nāma nilloluppacārino honti, tasmā M. otiṇṇaṭṭhānato paṭṭhāya sapadānaṃ sāliṃ khādanto āgamāsi, sesā ito c'; ito ca khādantā vicariṃsu. Atha luddaputto "ayaṃ haṃso nilloluppacārī, imaṃ bandhituṃ vaṭṭatīti" cintetvā punadivase haṃsesu saraṃ anotiṇṇesu yeva cāṭipañjare nisinno taṃ ṭhānaṃ gantvā avidūre pañjare attānaṃ paṭicchādetvā chiddena olokento acchi. Tasmiṃ khaṇe M. navutihaṃsasahassaparivuto hiyyo otiṇṇaṭṭhāne yeva otaritvā odhiyaṃ nisīditvā khādanto pāyāsi, nesādo pañjarachiddena olokento tassa rūpaggappattaṃ attabhāvaṃ disvā "ayaṃ haṃso sakaṭappamāṇasarīro suvaṇṇavaṇṇo tīhi rattarājīhi gīvāya parikkhitto, tisso rājiyo galena otaritvā udarantarena gatā, tisso pacchābhāgena nibbijjhitvā gatā, rattakambalasuttasikkāya ṭhapitakañcanakkhandho viya atirocati, iminā etesaṃ raññā bhavitabbaṃ, imam eva gaṇhissāmīti" cintesi. Haṃsarājāpi bahuṃ gocaraṃ caritvā jalakīḷaṃ kīḷitvā haṃsagaṇaparivuto Cittakūṭam eva agamāsi, iminā niyāmena chadivase g. gaṇhi.
Sattame divase Khemako kāḷāssavālamayaṃ daḷhaṃ mahārajjuṃ vaṭṭetvā yaṭṭhiyā pāsaṃ katvā "sve haṃsarājā imasmiṃ okāse otarissatīti"


[page 359]
2. Mahāhaṃsajātaka. (534.) 359
[... content straddling page break has been moved to the page above ...] tatvāto ñatvā anto udake yaṭṭhipāsaṃ oḍḍi. Punadivase haṃsarājā otaranto pādaṃ pāse pavesento yeva otari, ath'; assa pāso pādaṃ ayapaṭṭakena bandhanto viya ābandhitvā gaṇhi, so "chindissāmi nan" ti vegaṃ janetvā kaḍḍhitvā poṭhesi, paṭhamavāre suvaṇṇavaṇṇaṃ cammaṃ chijji, dutiyavāre kambalavaṇṇamaṃsaṃ chijji, tatiyavāre nahāruṃ chijji, catutthavāre pan'; assa pādā chindeyyuṃ, rañño pana hīnaṅgatā nāma ananucchavikā ti na vāyāmaṃ akāsi, balavedanā pavattiṃsu, so cintesi: "sac'; āhaṃ baddharavaṃ ravissāmi ñātakā me utrastā hutvā g. agahetvā chātajjhattā va palāyantā samudde patissantīti" so vedanaṃ adhivāsetvā pāsavase vattetvā sāliṃ caranto viya hutvā tesaṃ yāvadatthaṃ caritvā haṃsakīḷaṃ kīḷanakāle mahantena saddena baddharāvaṃ ravi, taṃ sutvā haṃsā purimanayen'; eva pakkamiṃsu. Su. pi heṭṭhavuttanayen'; eva cintetvā vicinitvā tīsu koṭṭhāsesu M-aṃ adisvā "addhā tass'; eva taṃ bhayaṃ uppannan" ti nivattitvā "mā bhāyi mahārāja, ahaṃ mama jīvitaṃ pariccajitvā tumhe mocessāmīti" vadanto otaritvā M-aṃ assāsento paṃkapiṭṭhe nisīdi. M. "navutiyā haṃsasahassesu maṃ chaḍḍetvā palātesu ayaṃ ekako va āgato, kin nu kho luddaputtassa āgatakāle maṃ chaḍḍetvā palāyissati udāhu no" ti vīmaṃsanavasena lohitamakkhito pāsalaṭṭhiyaṃ olambanto yeva tisso gāthā abhāsi:

  Ja_XXI.2(=534).1: Ete haṃsā pakkamanti vakkaṅgā bhayameritā, (IV 424|16)
                    harittaca hemavaṇṇa kāmaṃ Sumukha pakkama. || Ja_XXI:89 ||


  Ja_XXI.2(=534).2: Ohāya maṃ ñātigaṇā ekaṃ pāsavasaṃ gataṃ
                    anapekkhamānā gacchanti, kiṃ eko avahiyyasi. || Ja_XXI:90 ||


  Ja_XXI.2(=534).3: Pat'; eva patataṃ seṭṭha, n'; atthi baddhe sahāyatā,
                    mā anīghāya hāpesi, kāmaṃ Sumukha pakkamā 'ti. || Ja_XXI:91 ||



[page 360]
360 XXI. Asītinipāta.
     Ta. bhayameritā ti bhayena eritā bhayaṭṭitā bhayacālitā, tatiyapade harīti pi heman ti pi suvaṇṇass'; eva nāmaṃ, so pi harittacatāya hemavaṇṇo, tena taṃ evaṃ ālapi, Sumukhā 'ti sundaramukha, anapekkhamānā ti tava ñātayo anolokentā nirālayā hutvā, patevā 'ti uppatāhi yeva, mā anīghāyā 'ti ito gantvā pattabbāya niddukkhabhāvāya viriyaṃ mā hāpesi.
     Taṃ sutvā Su. "ayaṃ haṃsarājā mama bhāvaṃ na jānāti, anuppiyabhāṇimitto tī maṃ sallakkheti, sassinehabhāvam assa dassessāmīti" catasso gāthā abhāsi:

  Ja_XXI.2(=534).4: Nāhaṃ dukkhapareto pi dhataraṭṭha tavaṃ jahe,
                    jīvitaṃ maraṇaṃ vā me tayā saddhiṃ bhavissati. || Ja_XXI:92 ||


  Ja_XXI.2(=534).5: Nāhaṃ dukkhapareto pi dhataraṭṭha tavaṃ jahe.
                    na maṃ anariyasaṃyutte kamme yojetum arahasi. || Ja_XXI:93 ||


  Ja_XXI.2(=534).6: Sakumāro sakhā ty-asmi sacitte samite ṭhito,
                    ñāto senāpati ty-āhaṃ haṃsānaṃ pavaruttama. || Ja_XXI:94 ||


  Ja_XXI.2(=534).7: Kathaṃ ahaṃ vikattissaṃ ñātimajjhe ito gato,
                    taṃ hitvā patataṃ seṭṭha kin te vakkhām'; ito gato.
                    idha pāṇaṃ cajissāmi, na anariyaṃ kattum ussahe ti. || Ja_XXI:95 ||


     Ta. nāhan ti ahaṃ mahārāja kāyikacetasikena dukkhena puṭṭho pi taṃ na jahāmi, anariyasaṃyutte ti mittadūbhikehi ahirikehi kattabbatāya anariyabhāvena saṃyutte, kamme ti taṃ jahitvā pakkamanakamme, sakumāro ti ekadivase yeva paṭisandhiṃ gahetvā ekadivase aṇḍakosaṃ padāletvā ekato vaḍḍhitakumāro ti a., sakhā tyasmīti ahaṃ te dakkhiṇakkhisamo piyasahāyo, sacitte ti tava sake citte ahaṃ ṭhito tava vase vattāmi tayi jīvante jīvāmīti a., saṃcitte ti pi pāṭho, tava citte ahaṃ saṇṭhito suṭṭhito ti a., ñāto ti sabbahaṃsānaṃ antare saññāto. vikattissan ti kuhiṃ haṃsarājā ti pucchito ahaṃ kin ti kathessāmi, kinte vakkhāmīti tava pavattiṃ pucchante haṃsagaṇe kiṃ vakkhāmi.
     Evaṃ Su-ena catūhi gāthāhi sīhanāde nadite tassa guṇaṃ pakāsento M. ā.:

  Ja_XXI.2(=534).8: Eso hi dhammo Sumukha yaṃ tvaṃ ariyapathe ṭhito
                    yo bhattāraṃ sakhāram maṃ na paricattum ussahe. || Ja_XXI:96 ||



[page 361]
2. Mahāhaṃsajātaka. (534.) 361

  Ja_XXI.2(=534).9: Taṃ hi me pekkhamānassa bhayaṃ na tv-eva jāyati,
                    adhigacchasi tvaṃ mayhaṃ evaṃbhūtassa jīvitan ti. || Ja_XXI:97 ||


     Ta. dhammo ti esa porānapaṇḍitānaṃ sabhāvo, bhattāraṃ sakhāran ti sāmikañ ca sahāyañ ca samānaṃ, bhayan ti cittutrāso mayhaṃ na jāyati. Cittakūṭapabbate haṃsagaṇamajjhe ṭhito viya homi, mayhan ti mama jīvitaṃ maṃ labhāpessasi.
     Evaṃ tesaṃ kathentānaṃ luddaputto sarapariyante ṭhito haṃse tīhi khaṇḍehi palāyante disvā "kin nu kho" ti pāsaṭṭhānaṃ olokento B-aṃ pāsalaṭṭhiyaṃ olambantaṃ disvā sañjātasomanasso kacchaṃ bandhitvā muggaraṃ gahetvā kappuṭṭhānaggi viya avattharamāno paṇhiyā akkantakalale upari sīsena gantvā purato patante vegena upasaṃkami.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).10: Icc-eva mantayantānaṃ ariyānaṃ ariyavattinaṃ
                    daṇḍam ādāya nesādo āpadī turito bhusaṃ. || Ja_XXI:98 ||


  Ja_XXI.2(=534).11: Tam āpatantaṃ disvāna Sumukho aparibrūhayi,
                    aṭṭhāsi purato rañño haṃso vissāsayaṃ vyathaṃ. || Ja_XXI:99 ||


  Ja_XXI.2(=534).12: Mā bhāyi patataṃ seṭṭha, na hi bhāyanti tādisā.
                    ahaṃ yogaṃ payuñjissaṃ yuttaṃ dhammūpasaṃhitaṃ
                    tena pariyāpadānena khippaṃ pāsā pamokkhasīti. || Ja_XXI:100 ||


     Ta. ariyavattinan ti ariyācāre vattamānānaṃ, bhusan ti daḷhaṃ balavaṃ, aparibrūhayīti anantaragāthāyaṃ āgataṃ mā bhāyīti vacanaṃ bhananto atibrūhesi mahāsaddaṃ nicchāresi, aṭṭhāsīti sace nesādo rājānaṃ paharissati ahaṃ pahāraṃ paṭicchissāmīti jīvitaṃ pariccajitvā purato aṭṭhāsi, vissāsayan ti vissāsento, vyathan ti vyathitaṃ bhītaṃ rājānaṃ, mā bhāyīti iminā vacanena vissāsento, tādisā ti tumhādisā ñāṇaviriyasampannā, yogan ti viriyayogaṃ yuttan ti anucchavikaṃ, dhammūpasaṃhitan ti kāraṇanissitaṃ, tena pariyāpadānenā 'ti tena mayā payuttena yogena parisuddhena, pamokkhasīti muccissasi.
     Evaṃ Su. M-aṃ assāsetvā luddaputtassa santikaṃ gantvā madhuraṃ mānusiṃ vācaṃ nicchārento.. samma tvaṃ konāmo"


[page 362]
362 XXI. Asītinipāta.
ti pucchitvā "suvaṇṇavaṇṇahaṃsarāja ahaṃ Khemako nāmā" 'ti vutte "samma Khema tayā oḍḍitavālapāse yo vā so vā haṃso baddho ti saññaṃ mā kari, navutiyā haṃsasahassānaṃ pavaro dhataraṭṭhahaṃsarājā te pāse baddho ñāṇavā sīlācārasampanno saṃgāhakapakkhe ṭhito, nāyaṃ māretuṃ yutto, ahaṃ tava iminā kattabbakiccaṃ karissāmi, ayam pi suvaṇṇavaṇṇo ahaṃ pi etass'; atthāya attano jīvitaṃ pariccajāmi, sace tvaṃ etassa pattāni gaṇhitukāmo mama pattāni gaṇha, atho pi cammamaṃsanahāruaṭṭhīnaṃ aññataraṃ gaṇhitukāmo mam'; eva sarīrato gaṇha, atha naṃ kīḷāhaṃsaṃ kātukāmo si mañ ñeva kara jīvantam eva vikkiṇitvā, sace dhanaṃ uppādetukāmo maṃ vikkiṇitvā uppādehi, mā etaṃ ñāṇādiguṇayuttaṃ avadhi, sace hi vadhissasi nirayādīhi na muccissasīti" taṃ nirayabhayena santajjetvā attano madhurakathaṃ gaṇhāpetvā puna B-assa santikaṃ gantvā taṃ assāsento aṭṭhāsi. Nesādo tassa kathaṃ sutvā "ayaṃ tiracchānagato samāno manussehi pi kātuṃ asakkarūpaṃ karoti, manussāpi hi evaṃ mittadhamme ṭhātuṃ na sakkonti, aho esa ñāṇasampanno madhurakatho dhammiko" ti sakalasarīraṃ pītisomanassapuṇṇaṃ katvā pahaṭṭhalomo daṇḍaṃ chaḍḍetvā sirasi añjaliṃ patiṭṭhāpetvā suriyaṃ namassanto yiya Su-assa guṇaṃ kittento aṭṭhāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).13: Tassa taṃ vacanaṃ sutvā Sumukhassa subhāsitaṃ
                    pahaṭṭhalomo nesādo añjali 'ssa paṇāmayi. || Ja_XXI:101 ||


  Ja_XXI.2(=534).14: Na me sutaṃ vā diṭṭhaṃ vā bhāsanto mānusiṃ dijo
                    ariyaṃ bruvāno vakkaṅgo cajanto mānusiṃ giraṃ. || Ja_XXI:102 ||


  Ja_XXI.2(=534).15: Kin nu t'; āyaṃ dijo hoti. mutto baddhaṃ upāsayi,
                    ohāya sakuṇā yanti, kiṃ eko avahiyyasīti. || Ja_XXI:103 ||



[page 363]
2. Mahāhaṃsajātaka. (534.) 363
     Ta. añjalissā 'ti añjalim assa, na me ti gāthāy'; assa thutiṃ karoti, ta.
mānusin ti manussavācaṃ, ariyan ti sundaraṃ niddosaṃ, cajanto ti vissajjento, i. v. h.: samma tvaṃ dijo samāno ajja mayā mānusiṃ vācaṃ bhāsanto niddosaṃ bruvāno mānusiṃ giraṃ cojanto paccakkhato diṭṭho, ito pubbe pana idaṃ acchariyaṃ mayā n'; eva sutaṃ na diṭṭhan ti, kinnu tāyan ti yaṃ etaṃ tvaṃ upāsayi kin nu te ayaṃ hoti.
     Evaṃ duṭṭhacittena puṭṭho Su. "ayaṃ muduko jāto, idānim assa bhiyyosomattāya mudubhāvatthaṃ mama guṇaṃ dassessāmīti" cintetvā ā.:

  Ja_XXI.2(=534).16: Rājā me so dijāmittā, sanāpacc'; assa kārayiṃ,
                    tam āpade pariccattuṃ n'; ussahe vihagādhipaṃ. || Ja_XXI:104 ||


  Ja_XXI.2(=534).17: Mahāgaṇāya bhattā me mā eko vyasanaṃ agā,
                    tathā taṃ samma nesāda: bhattāyaṃ, abhito rame ti. || Ja_XXI:105 ||


     Ta. nussahe ti na samattho 'mi, mahāgaṇāyā 'ti mahato haṃsagaṇassa, mā eko ti mādise sevake vijjamāne mā ekako vyasanaṃ agā, tathā tan ti yathāhaṃ vadāmi tath'; eva taṃ, sammā 'ti vayassa, bhattāyaṃ abhito rame ti bhattā ayaṃ mama, aham assa ca abhito rame santike ramāmi na ukkaṇṭhāmi.
     Taṃ tassa dhammanissitaṃ madhurakathaṃ sutvā somanassappatto pahaṭṭhalomo "sac'; āhaṃ etaṃ sīlādiguṇayuttaṃ haṃsarājānaṃ vadhissāmi catūhi apāyehi na muñcissāmi, rājā maṃ yad icchati taṃ karotu, ahaṃ etaṃ Suassa dāyaṃ katvā vissajjessāmīti" cintetvā g. ā.:

  Ja_XXI.2(=534).18: Ariyavatt'; asi vakkaṅga yo piṇḍam apacāyasi,
                    cajāmite taṃ bhattāraṃ, gacchatu bho yathāsukhan ti. || Ja_XXI:106 ||


     Ta. ariyavattasīti mittadhammarakkhanasaṃkhātena ācārāriyānaṃ vattena samannāgato, piṇḍamapacayasīti bhattu santikā laddhaṃ piṇḍaṃ pūjesi, gacchatu bho ti dve pi janā assumukhe ñātisaṃghe sahāyamānā yathāsukhaṃ gacchatha.


[page 364]
364 XXI. Asītinipāta.
     Evaṃ vatvā nesādo muducittena M-aṃ upasaṃkamitvā yaṭṭhiṃ nāmetvā paṃkapiṭṭhe nisidāpetvā pāsayaṭṭhiṃ mocetvā ukkhipitvā sarato nīharitvā taruṇadabbatiṇapiṭṭhe nisīdāpetvā pāde baddhapāsaṃ saṇikaṃ mocetvā M-tte balavasinehaṃ paccupaṭṭhāpetvā mettena cittena udakaṃ ādāya lohitaṃ puñjitvā punappuna parimajji, ath'; assa mettānubhāvena sirāya siraṃ maṃsena maṃsaṃ cammena cammaṃ ghaṭitaṃ, pādo pākatiko ahosi, itarena bibbiseso B. sukhappatto hutvā pakatibhāvena nisīdi. Su. attānaṃ nissāya rañño sukhitabhāvaṃ disvā sañjātasomanasso cintesi: "iminā amhākaṃ mahāupakāro kato, amhehi etassa kataṃ nāma n'; atthi, sace h'; esa rājamahāmattānaṃ atthāya amhe gaṇhi tesaṃ santikaṃ netvā bahudhanaṃ labhissati, sace attano atthāya gaṇhi amhe vikkiṇitvā dhanaṃ labhissat'; eva, pucchissāmi tāva nan" ti, atha naṃ upakāraṃ kātukāmatāya pucchanto ā.:

  Ja_XXI.2(=534).19: Sace attappayogena ohito haṃsapakkhinaṃ
                    patigaṇhāma te samma etaṃ abhayadakkhiṇaṃ. || Ja_XXI:107 ||


  Ja_XXI.2(=534).20: Noce attappayogena ohito haṃsapakkhinaṃ
                    anissaro muñcaṃ amhe theyyaṃ kayirāsi luddakā 'ti. || Ja_XXI:108 ||


     Ta. sace ti samma nesāda sace tayā attano payogena attano atthāya haṃsānañ c'; eva sesapakkhinañ ca pāso oḍḍito, anissaro ti anissaro hutvā amhe muñcanto yenāsi āṇatto tassa santakaṃ gaṇhanto theyyaṃ kayirāsi.
     Tam sutvā nesādo "nāhaṃ tumhe attano atthāya gaṇhiṃ, {Bā-raññā} pana saṃyamena gaṇhāpito 'mhīti" vatvā deviyā diṭṭhasupinato paṭṭhāya yāva raññā tesaṃ āgatabhāvaṃ sutvā "samma Khemaka ekaṃ vā dve vā haṃse gaṇhituṃ vāyama, mahantaṃ te yasaṃ dassāmīti" vatvā paribbayaṃ datvā uyyojitabhāvo tāva sabbaṃ pavattiṃ ārocesi. Taṃ sutvā Su. "iminā nesādena attano jīvitaṃ agaṇetvā amhe vissajjentena dukkaraṃ kataṃ,


[page 365]
2. Mahāhaṃsajātaka. (534.) 365
[... content straddling page break has been moved to the page above ...] sace mayaṃ ito va Cittakūṭaṃ gamissāma n'; eva dhataraṭṭharañño paññānubhāvo na mayhaṃ mittadhammo pākaṭo bhavissati na luddaputto mahantaṃ yasaṃ lacchati na rājā pañcasu sīlesu patiṭṭhahissati na deviyā manoratho matthakaṃ pāpuṇissatīti" cintetvā "samma, evaṃ sante amhe vissajjetuṃ na labhasi, rañño no dassehi, so amhe yathāruciṃ karissatīti".
     Imam atthaṃ pakāsento:

  Ja_XXI.2(=534).21: Yassa tvaṃ bhatako rañño kāmaṃ tass'; eva pāpaya.
                    tattha saṃyamāno rājā yathābhiññaṃ karissatīti g. ā. || Ja_XXI:109 ||


     Ta. tassevā 'ti tass'; eva santikaṃ nehi, tatthā 'ti tasmiṃ nivesane, yathābhiññan ti yathādhippāyaṃ yathāruciṃ.
     Taṃ sutvā nesādo "mā vo bhante rājadassanaṃ rucci, rājāno nāma sappaṭibhayā, keḷihaṃse vā vo kareyyuṃ mareyyuṃ vā" ti ā. Atha naṃ Su "samma ludda, mā amhākaṃ cintayi, ahaṃ tādisassas kakkhaḷassa dhammakathāya maddavaṃ janesiṃ, rañño kin nu na janessāmi, rājāno hi paṇḍitā subhāsitaññū, khippaṃ no rañño santikaṃ nehi, nayanto ca mā baddho nayi, pupphapañjare nisīdāpetvā nehi, pupphapañjarañ ca karonto dhataraṭṭhassa mahantaṃ setapadumasañchannaṃ mama khuddakaṃ rattapadumasañchannaṃ katvā dhataraṭṭhaṃ purato maṃ pacchato nīcataraṃ katvā ādāya khippam netvā rañño dassehīti" ā. So tassa vacanaṃ sutvā "Samukho rājānaṃ disvā mama mahantaṃ yasaṃ dātukāmo bhavissatīti" sañ jātasomanasso mudūhi latāhi pañjare katvā padumehi chādetvā vuttanayena te gahetvā agamāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).22: Icc-eva vutto nesādo hemavaṇṇe harittace
                    ubhohatthehi saṃgayha pañjare ajjhavodahi. || Ja_XXI:110 ||



[page 366]
366 XXI. Asītinipāta.

  Ja_XXI.2(=534).23: Te pañjaragate pakkhī ubho bhassaravaṇṇine
                    Sumukhaṃ dhataratthañ ca luddo ādāya pakkamīti. || Ja_XXI:111 ||


     Ta. ajjhavodahīti odahi ṭhapesi, bhassaravaṇṇine ti pabhāsampannavaṇṇe.
     Evaṃ luddassa te ādāya pakkamanakāle dhataraṭṭhahaṃso pākarājahaṃsadhītaraṃ attano bhariyaṃ saritvā Su-aṃ āmantetvā kilesavasena vilapi.
     Tam atthaṃ āvikaronto Satthā āha:

  Ja_XXI.2(=534).24: Hariyyamāno dhataraṭṭho Sumukhaṃ etad abravi:
                    bāḷhaṃ bhāyāmi Sumukha sāmāya lakkhaṇūruyā
                    asmākaṃ vadham aññāya ath'; attānaṃ vadhissati. || Ja_XXI:112 ||


  Ja_XXI.2(=534).25: Pākahaṃsā ca Sumukha Suhemā hemasuttacā
                    koñcī samuddatīre va kapaṇā nūna rucchatīti. || Ja_XXI:113 ||


     Ta. bhāyāmīti maraṇaṃ bhāyāmi, sāmāyā 'ti suvaṇṇavaṇṇāya, lakkhaṇūruyā ti lakkhaṇasampannaūruyā, vadhamaññāyā 'ti vadhaṃ jānitvā māritā ti saññī hutvā, vadhissatīti kim me piyasāmike mate jīvitenā 'ti marissati pākahaṃsarājadhītā, Suhemā ti evaṃnāmikā, hemasuttacā ti hemasadisasundaratacā, rucchatīti yathā loṇisaṃkhātaṃ samuddaṃ {otaritvā} mate patimhi koñcisakuṇikā kapaṇā rodati evaṃ nūna sā rodissati.
     Taṃ sutvā Su. "ayaṃ haṃso aññe ovadituṃ yutto mātugāmaṃ nissāya kilesavasena vilapati, udakassa ādittakālo viya vatiyā uṭṭhāya kedārakhādanakālo viya ca jāto, yan nūnāhaṃ attano balena mātugāmassa dosaṃ pakāsetvā etaṃ saññapeyyan" 'ti cintetvā āha:

  Ja_XXI.2(=534).26: Evaṃmahanto lokassa appameyyo mahāgaṇī
                    ekitthim anusoceyya, na idaṃ paññavato-m-iva. || Ja_XXI:114 ||


  Ja_XXI.2(=534).27: Vāto va gandham ādeti ubhayaṃ chekapāpakaṃ
                    bālo āmakapakkaṃ va lolo andho va āmisaṃ. || Ja_XXI:115 ||



[page 367]
2. Mahāhaṃsajātaka. (534.) 367

  Ja_XXI.2(=534).28: Avinicchayaññū atthesu mando va paṭibhāsi maṃ,
                    kiccākiccaṃ na jānāsi sampatto kālapariyāyaṃ || Ja_XXI:116 ||


  Ja_XXI.2(=534).29: Aḍḍhummatto udīresi yo seyyā maññas'; itthiyo,
                    bahū sādhāraṇā h'; etā soṇḍānaṃ va surāgharaṃ. || Ja_XXI:117 ||


  Ja_XXI.2(=534).30: Māyā c'; esā marīci ca soko rogo c'; upaddavo, (II 330|19)
                    kharā ca bandhanā c'; etā maccupāso guhāsayo,
                    tāsu yo vissase poso so naresu narādhamo ti. || Ja_XXI:118 ||


     Ta. mahanto ti mahanto samāno, lokassā 'ti haṃsalokassa, appameyyo ti guṇehi metuṃ asakkuneyyo, mahāgaṇīti mahantena gaṇena samannāgato gaṇasatthā, ekitthin ti yaṃ evarūpo bhavaṃ ekaṃ itthiṃ anusoceyya idaṃ anusocanaṃ na paññāvato-m-iva, tenāhaṃ ajja taṃ bālo ti maññāmīti adhippāyen'; evam ā., ādetīti gaṇhāti, chekapāpakan ti sundarāsundaraṃ āmakapakkan ti āmakañ ca pakkañ ca, lolo ti rasalolo, i. vḥ:
mahārāja yathā nāma vāto padumasarādīni paharitvā sugandham pi saṃkāraṭṭhānādīni paharitvā duggandham pīti ubhayaṃ chekapāpakaṃ gandhaṃ ādiyati yathā ca bālo kumārako ambajambūnaṃ heṭṭhā nisinno hatthaṃ pasāretvā patitapatitaṃ āmam pi pakkam pi phalaṃ gahetvā khādati yathā ca rasalolo andho bhatte upanīte yaṃ kiñcī samakkhikam pi nimmakkhikam pi āmisaṃ ādiyati evaṃ itthiyo nāma kilesavasena aḍḍham pi duggatam pi kulīnam pi akulīnam pi abhirūpam pi virūpam pi gaṇhanti bhajanti, tādisānaṃ pāpadhammānaṃ itthīnaṃ kāraṇā vippalapasi mahārājā 'ti, atthesū 'ti kāraṇākāraṇesu, mando ti andhabālo, paṭibhāsi man ti mama upaṭṭhāsi, kālapariyāyan ti evarūpaṃ maraṇakālaṃ patto imasmiṃ kāle idaṃ kattabbaṃ idaṃ na kattabbaṃ idaṃ vattabbaṃ idaṃ na vattabban ti na jānāsi devā 'ti, aḍḍhummatto ti aḍḍhamattako maññe hutvā, udīresīti yathā suraṃ pivitvānā 'ti matto puriso yaṃ vā taṃ vā lapati evaṃ lapasīti a., seyyā ti varā uttamā, māyā cesā ti ādīsu deva itthiyo nām'; etā vañcanaṭṭhena māyā agayhūpagaṭṭhena marīci sokādīnaṃ paccayattā soko, rogo cupaddavo ti rogādi anekappakāro upaddavo, kodhādīhi thaddhabhāvena kharā, tā hi nissāya andubandhanādīhi bandhanato bandhanā cetā, itthiyo nāma sarīraguhāyaṃ puna vasanakamaccu nāma etā devā ti kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ eva rājāno coraṃ gahetvā ti suttena p'; esa attho dīpetabbo (--?).


[page 368]
368 XXI. Asītinipāta.
     Tato dhataraṭṭho mātugāme paṭibaddhacittatāya "tvaṃ mātugamassa guṇaṃ na jānāsi, paṇḍitā etaṃ jānanti, na etā garahitabhā" ti dīpento ā.:

  Ja_XXI.2(=534).31: Yaṃ vuddhehi upaññātaṃ ko taṃ ninditum arahati,
                    mahābhūt'; itthiyo nāma lokasmiṃ upapajjisuṃ. || Ja_XXI:119 ||


  Ja_XXI.2(=534).32: Khiḍḍā paṇihitā tyāsu, ratī tyāsu patiṭṭhitā,
                    bījāni tyāsu rūhanti yadidaṃ sattā pajāyare,
                    tāsu ko nibbide poso pāṇaṃ āsajja pāṇibhi. || Ja_XXI:120 ||



  Ja_XXI.2(=534).33: Tvam eva n'; añño Sumukha thīnaṃ atthesu yuñjasi,
                    tassa ty-ajja bhaye jāte bhītena jāyate mati. || Ja_XXI:121 ||


  Ja_XXI.2(=534).34: Sabbo hi saṃsayaṃ patto bhayaṃ bhīru titikkhati,
                    paṇḍitā ca mahantā no atthe yuñjanti duyyuje. || Ja_XXI:122 ||


  Ja_XXI.2(=534).35: Etadatthāya rājāno sūram icchanti mantinaṃ
                    paṭibāhati yaṃ sūro āpadaṃ attapariyāyaṃ. || Ja_XXI:123 ||


  Ja_XXI.2(=534).36: Mā no ajja vikantiṃsu rañño sūdā mahānase,
                    tathā hi vaṇṇo paṭṭānaṃ phalaṃ veḷuṃ va taṃ vadhi. || Ja_XXI:124 ||


  Ja_XXI.2(=534).37: Mutto pi na icchi uḍḍetuṃ, sayaṃ bandhaṃ upāgami,
                    so p'; ajja saṃsayaṃ patto
                    atthaṃ gaṇhāhi mā mukhan ti. || Ja_XXI:125 ||


     Ta yan ti yaṃ mātugāmasaṃkhātaṃ vatthuṃ paññāvuddhehi ñātaṃ tesam eva pākaṭaṃ na bālānaṃ, mahābhūtā ti mahāguṇā mahānisaṃsā, upapajjiṃsū 'ti paṭhamakappikakāle itthiliṅgassa paṭhamaṃ pātubhūtattā paṭhamaṃ nibbattā ti a., tyāsū 'ti Su-a tāsu itthīsu kāyavacīkhiḍḍā ca paṇihitā ohitā ṭhapitā kāmaguṇarati ca patiṭṭhitā, bījānīti Buddhapaccekabuddhāriyasāvakacakkavattiādibījāni tāsu rūhanti, yadidan ti ye ete sabbe pi sattā pajāyare ti sabbe tāsaṃ yeva kucchimhi saṃvaddhā ti dīpeti, nibbide ti nibbindeyya, pāṇamāsajja pāṇibhīti attano pāṇehi pi tāsaṃ pāṇaṃ āsādetvā attano jīvitaṃ cajanto pi tā labhitvā ko nibbindeyyā 'ti a., nañño ti na añño, Su-a mayā Cittakūṭatale haṃsagaṇamajjhe nisinena taṃ adisvā kahaṃ Su. ti vutte esa mātugāmaṃ gahetvā Kañcanaguhāyaṃ uttamaratiṃ anubhotīti vadanti, evaṃ tvam eva thīnaṃ atthesu yuñjasi yuttapayutto ahosi na añño ti a,


[page 369]
2. Mahāhaṃsajātaka. (534.) 369
[... content straddling page break has been moved to the page above ...] tassa tyajjā 'ti tassa te ajja maraṇabhaye jāte iminā bhītena maraṇabhayena maññe ayaṃ mātugāmassa dosadassane nipuṇā mati jāyate ti adhippāyen'; evam āha, sabbo hīti yo koci, saṃsayappatto ti jīvitasaṃsayappatto, bhīrū 'ti bhīru hutvāpi bhayaṃ adhivāseti, mahantā no ti ye pana paṇḍitā ca honti mahante ca ṭhāne ṭhitā mahantā no te duyyuñje atthe yuñjanti ghaṭanti vāyamanti, tasmā mā bhāyi dhiro hohīti taṃ ussāhento evam ā, āpadan ti sāmino āgataṃ āpadaṃ esa sūro paṭibāhati etadatthāya sūramantinaṃ icchanti, attapariyāyan ti attaparittāṇam pi ca kātuṃ sakkosīti pi adhippāyo, vikantiṃsū 'ti chindiṃsu i. v. h.: {Sumukha} tvaṃ mayā attano anantare ṭhāne ṭhapito tasmā ajja yathā rañño sūdā amhe maṃsatthāya na kantanti tathā karohīti, tādiso hi amhākaṃ pattavaṇṇo taṃ avadhīti sv-āyaṃ vaṇṇo yathā nāma veḷuṃ nissāya jātaṃ phalaṃ veḷum eva vadhati tathā mā taṃ vadhi tañ ca mamañ ca mā vadhīti adhippāyen'; evam ā., mutto pīti yathāsukhaṃ Cittakūṭapabbataṃ gacchā 'ti evaṃ luddaputtena mayā saddhiṃ mutto vissajjito samāno pi uḍḍituṃ na icchi, sayan ti rājānaṃ daṭṭhukāmo hutvā sayam eva bandhaṃ upagato ti evam idaṃ amhākaṃ bhayaṃ taṃ nissāya āgataṃ, so pajjā 'ti so pi ajja jīvitasaṃsayaṃ patto, atthaṃ gaṇhāhi mā mukhan ti idāni amhākaṃ muccanakāraṇaṃ gaṇha yathā muccāma tathā vāyāma, vāto va gandhamādetīti ādīni vadanto itthigarahatthāya mā mukhaṃ pasārayi.
     Evaṃ M. mātugāmaṃ vaṇṇetvā Su-aṃ appaṭibhānaṃ katvā tassa anattamanabhāvaṃ viditvā idāni naṃ paggaṇhanto g. ā.:

  Ja_XXI.2(=534).38: So tvaṃ yogaṃ payuñjassu yuttaṃ dhammūpasaṃhitaṃ,
                    tava pariyāpadānena mama pāṇesanaṃ carā 'ti. || Ja_XXI:126 ||


     Ta. So ti samma Su-a so tvaṃ, taṃ yogan ti yaṃ pubbe ahaṃ yogaṃ payuñjissaṃ yuttaṃ dhammūpasaṃhitan ti avacāsi taṃ idāni payuñjassu, tava-nenā 'ti tava tena payogena parisuddhena, pariyodātenā 'ti pi pāṭho parittānenā 'ti a., tayā katattā tava santakena parittānena mama jīvitapariyasanaṃ carā 'ti adhippāyo.


[page 370]
370 XXI. Asītinipāta.
     Atha Su. "ativiya maraṇabhayabhīto, mama balaṃ na jānāti, rājānaṃ disvā thokaṃ kathaṃ labhitvā jānissāmi, assāsessāmi tāva nan" ti cintetvā g. ā.:

  Ja_XXI.2(=534).39: Mā bhāyi patataṃ seṭṭha, na hi bhāyanti tādisā,
                    ahaṃ yogaṃ payuñjissaṃ yuttaṃ dhammūpasaṃhitaṃ,
                    mama pariyāpapadānena khippaṃ pāsā pamokkhasīti. || Ja_XXI:127 ||


     Ta. pāsā ti dukkhapāsato.
     Iti tesaṃ sakuṇabhāsāya kathentānaṃ luddaputto na kiñci aññāsi, kevalaṃ pana te kācenādāya Bā-iṃ pāvisi acchariyabbhutajātena pañjalinā mahājanena anugammamāno, so rājadvāraṃ patvā attano āgatabhāvaṃ rañño ārocāpesi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).40: So luddo haṃsakācena rājadvāraṃ upāgami,
                    paṭivedetha maṃ rañño: dhataraṭṭh'; āyam āgato ti. || Ja_XXI:128 ||


     Ta. paṭi--man ti Khemako āgato ti evaṃ rañño maṃ vadetha, dhataraṭṭhāyan ti ayaṃ dh-o āgato ti ca paṭivedetha.
     Dovāriko gantvā paṭivedesi, rājā sañjātasomanasso "khippaṃ āgacchatū" 'ti vatvā amaccagaṇaparivuto samussitasetacchatte rājapallaṃke nisinno Khemakaṃ haṃsakācakaṃ ādāya mahātalaṃ abhirūḷhaṃ disvā suvaṇṇavaṇṇe haṃse oloketvā "sampuṇṇo me manoratho" ti tassa kattabbakiccaṃ amacce āṇāpesi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).41: Te disvā puññasaṃkāse ubho lakkhaññasammate
                    khalu saññamāno rājā amacce ajjhabhāsatha: || Ja_XXI:129 ||


  Ja_XXI.2(=534).42: Dettha luddassa vatthāni annapānañ ca bhojanaṃ,
                    kāmaṃkaro hiraññ'; assa yāvanto eva icchatīti. || Ja_XXI:130 ||


     Ta. puññasaṃkāse ti attano puññasadise, lakkhaññasammate ti seṭṭhasammate abhiññāte, khalū 'ti nipāto, tassa te khalu disvā ti purimapadena sambandho, dethā 'ti ādi rājā pasannākāraṃ karonto ā., ta. kāmaṃkaro hiraññassā 'ti hiraññaṃ assa kāmakiriyā atthu,


[page 371]
2. Mahāhaṃsajātaka. (534.) 371
[... content straddling page break has been moved to the page above ...] yāvanto ti yattakaṃ eva icchati tattakaṃ hiraññam assa dethā 'ti a.
     Evaṃ pasannākāraṃ kāretvā pītisomanassasamussāhito "gacchatha, naṃ alaṃkaritvā ānethā" 'ti ā. Atha naṃ amaccā rājanivesanā otāretvā kappitakesamassuṃ nahātānulittaṃ sabbālaṃkārapatimaṇḍitaṃ katvā rañño dassesuṃ. Ath'; assa rājā saṃvacchare satasahassuṭṭhānake dvādasagāme ājaññayuttaṃ rathaṃ alaṃkatamahāgehañ cā 'ti mahantaṃ yasaṃ dāpesi. So mahantaṃ yasaṃ labhitvā attano kammaṃ pakāsetuṃ "na te deva mayā yo vā so vā haṃso ānīto, ayaṃ pana navutihaṃsasatasahassānaṃ rājā dhataraṭṭho nāma, ayaṃ pana senāpati Su. nāmā" 'ti ā. Atha naṃ rājā "kathaṃ te samma ete gahitā" ti pucchi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).43: Disvā luddaṃ pasannattaṃ Kāsirājā tadābravī:
                    yad'āyaṃ samma Khemaka puṇṇā haṃsehi tiṭṭhati || Ja_XXI:131 ||


  Ja_XXI.2(=534).44: Kathaṃ ruciṃ majjhagataṃ pāsahattho upāgami.
                    okiṇṇaṃ ñātisaṃghehi nimajjhimaṃ kathaṃ gahīti. || Ja_XXI:132 ||


     Ta. pasannattan ti pasannabhāvaṃ somanassappattaṃ, yadāyan ti vayassa Khemaka yadi ayaṃ amhākaṃ pokkharaṇī navutihaṃsasahassehi puṇṇā tiṭṭhati, kathaṃ ruciṃ majjhagatan ti evaṃ sante tvaṃ tesaṃ rucīnaṃ piyadassanānaṃ baṃsānaṃ majjhagataṃ etaṃ ñātisaṃghena okiṇṇaṃ, nimajjhiman ti n'; eva majjhimaṃ n'; eva kaniṭṭhaṃ uttamaṃ haṃsarājānaṃ kathaṃ pāsahattho upāgami kathaṃ gaṇhīti.
     So tassa kathento āha:

  Ja_XXI.2(=534).45: Ajja me sattamā ratti ādānāni upāsato,
                    padam etassa anvesaṃ appamatto bhavassito. || Ja_XXI:133 ||


  Ja_XXI.2(=534).46: Ath'; assa padaṃ addakkhiṃ carato ādanesanaṃ,
                    tatthāhaṃ odahiṃ pāsaṃ, ev'; etaṃ dijam aggahin ti. || Ja_XXI:134 ||



[page 372]
372 XXI. Asītinipāta.
     Ta. ādānānīti ādānāni gocaragahaṇaṭṭhānānīti a., ayam eva vā pāṭho, upāsato ti upagacchantassa, padan ti gocarabhūmiyaṃ akkantapadaṃ, bhavassito ti cāṭipañjaranissito, athassā 'ti atha chaṭṭhe divase ādanesanaṃ carantassa padam addakkhiṃ, evetan ti evaṃ etaṃ, dijaṃ aggahin ti sabbaṃ gahitopāyaṃ ācikkhi.
     Taṃ sutvā rājā "ayaṃ dvāre ṭhatvā paṭivedento pi dhataraṭṭhass'; evāgamanaṃ paṭivedesi, idāni pi ‘etaṃ ekam eva gaṇhin'; ti vadati, kinnu kho ettha kāraṇan" ti cintetvā g. ā.:

  Ja_XXI.2(=534).47: Ludda dve ime sakuṇā, atha eko ti bhāsasi,
                    cittan nu te vipariyatthaṃ ādu kin nu jigiṃsasīti. || Ja_XXI:135 ||


     Ta. vipariyatthan ti vipallatthaṃ, ādu kinnu jigiṃsasīti udāhu kin nu cintesi, kiṃ itaraṃ gahetvā aññassa dātukāmo hutvā cintesīti pucchati.
     Tato luddo "na me deva cittaṃ vipallatthaṃ nāpi ahaṃ itaraṃ aññassa dātukāmo, api kho pana mayā ohite pāse eko baddho" ti āvikaronto āha:

  Ja_XXI.2(=534).48: Yassa lohitakā tālā tapaneyyanibhā subhā
                    uraṃ saṃhacca tiṭṭhanti so me bandhaṃ upāgami. || Ja_XXI:136 ||


  Ja_XXI.2(=534).49: Athāyaṃ bhassaro pakkhī abaddho baddham āturaṃ
                    ariyaṃ bruvāno aṭṭhāsi cajanto mānusiṃ giran ti. || Ja_XXI:137 ||


     Ta. lohitakā ti rattavaṇṇā, tālā ti rājiyo,uraṃsaṃhaccā 'ti uraṃ āhacca, i. v. h.: mahārāja yass'; etā rattasuvaṇṇasappaṭibhāgā tisso lohitakā rājiyo gīvaṃ parikkhipitvā uraṃ āhacca tiṭṭhanti so eko va mama pāse bandhaṃ upagato ti, bhassaro ti parisuddho pabhāsampanno, āturan ti gilānaṃ dukkhitaṃ aṭṭhāsīti
     "Dhataraṭṭhassa {baddhabhāvaṃ} ñatvā nivattitvā etaṃ samassāsetvā mamāgamanakāle paccuggamanaṃ katvā ākāse yeva mayā saddhiṃ madhurapaṭisanthāraṃ katvā manussabhāsāya dhataraṭṭhassa guṇe kathento aṭṭhāsi, mama hadayaṃ mudukaṃ katvā puna etass'; eva purato aṭṭhāsi,


[page 373]
2. Mahāhaṃsajātaka. (534.) 373
[... content straddling page break has been moved to the page above ...] athāhaṃ deva Su-assa subhāsitaṃ sutvā pasannacitto dhataraṭṭhaṃ vissajjesiṃ, iti dhataraṭṭhassa pāsato mokkho, ime haṃse ādāya mama idhāgamanañ ca Sumukhen'; eva katan" ti evaṃ so Su-assa guṇaṃ kathesi. Taṃ sutvā rājā Su-assa dhammakathaṃ sotukāmo ahosi, luddaputtassa sakkāraṃ karantass'; eva suriyo atthagamito, dīpā pajjalitā, bahū khattiyādayo sannipatitā, Khemā devī pi vividhanāṭakaparivārā rañño dakkhiṇapasse nisīdi, tasmiṃ khaṇe rājā Su-am kathāpetukāmo g. ā.:

  Ja_XXI.2(=534).50: Atha kin nu dāni Sumukha hanū saṃhacca tiṭṭhasi
                    adu me parisaṃ patto bhayā bhīto no bhāsasīti. || Ja_XXI:138 ||


     Ta. saṃhaccā 'ti madhurakatho kira tvaṃ atha kasmā idāni mukhaṃ pidhāya tiṭṭhasi, ādū ti kacci, bhayā bihīto ti parisasārajjabhayena bhīto hutvā
     Taṃ sutvā Sumukho abhītabhāvaṃ dassento ā.:

  Ja_XXI.2(=534).51: Nāhaṃ Kāsipati bhīto ogayha parisan tava,
                    nāhaṃ bhayā na bhāsissaṃ vākyaṃ atthasmiṃ tādise ti. || Ja_XXI:139 ||


     Ta. tādise ti api ca kho pana tathārūpe atthe uppanne vākyaṃ bhāsissāmīti vacanokāsaṃ olokento nisinno 'mhīti a.
     Taṃ sutvā rājā kathaṃ vaḍḍhetukāmatāya paribhāsaṃ karonto ā.:

  Ja_XXI.2(=534).52: Na te abhisaraṃ passe na rathe nāpi pattike
                    nāssa cammaṃ vā kīṭaṃ vā vammine ca dhanuggahe || Ja_XXI:140 ||


  Ja_XXI.2(=534).53: Na hiraññaṃ suvaṇṇaṃ vā nagaraṃ vā sumāpitaṃ
                    otiṇṇaṃ parikhaṃ duggaṃ daḷham aṭṭālakkoṭṭhakaṃ
                    yattha paviṭṭho Sumukha bhāyitabbaṃ na bhāyasīti. || Ja_XXI:141 ||


     Ta. abhisaran ti rakkhanatthāya parivāretvā ṭhitaṃ āvudhahatthaṃ parisan te na passāmi, nāssā 'ti ettha assā 'ti nipātamattaṃ, camman ti saraparittānacammaṃ, kīṭan ti kīṭakaṃ cāṭipālaṃ vuccati, cāṭikapālahatthāpi te santike n'; atthīti dīpeti, vammine ti vammasannaddhe, na hiraññan ti.
yaṃ nissāya na bhāyasi taṃ hiraññam pi te na passāmi.


[page 374]
374 XXI. Asītinipāta.
     Evaṃ raññā "kiṃ te abhāyanakāraṇan" ti vutte taṃ kathento ā.:

  Ja_XXI.2(=534).54: Na me abhisaren'; attho nagarena dhanena vā,
                    apathena pathaṃ yāma antalikkhecarā mayaṃ. || Ja_XXI:142 ||


  Ja_XXI.2(=534).55: Sutā ca paṇḍitā ty-amhā nipuṇā atthacintakā,
                    bhāsem'; atthavatiṃ vācaṃ sacce c'; assa patiṭṭhito. || Ja_XXI:143 ||


  Ja_XXI.2(=534).56: Kiñ ca tuyhaṃ asaccassa anariyassa karissati
                    musāvadissa luddassa bhaṇitam pi subhāsitan ti. || Ja_XXI:144 ||


     Ta. abhisarenā 'ti ārakkhaparivārena, attho ti etena mama kiccaṃ n'; atthi, kasmā yasmā aparena tumhādisānaṃ amaggena maggaṃ māpetvā yāma ākāsacārino mayan ti, paṇḍitā tyamhā ti tayā sut'; amhā, ten'; eva kāraṇena amhākaṃ santikā dhammasotukāmo kira no gāhāpesi, saccecassā 'ti sace pana tvaṃ sacce patiṭṭhito assa atthavatiṃ kāraṇanissitaṃ vācaṃ bhāseyyāma, asaccassā 'ti vacīsaccarahitassa tava subhāsitaṃ muṇḍassa dantasucī viya kiṃ karissati.
     Taṃ sutvā rājā "kasmā maṃ musāvādī anariyo ti vadasi, kiṃ mayā katan" ti āha. Atha naṃ Sumukho tena hi suṇāhīti vatvā ā.:

  Ja_XXI.2(=534).57: Taṃ brāhmaṇānaṃ vācanā imaṃ Khemiṃ akārayi,
                    abhayañ ca tayā ghuṭṭhaṃ imāyo dasadhā disā. || Ja_XXI:145 ||


  Ja_XXI.2(=534).58: Ogayha te pokkharaṇiṃ vippasannodakaṃ suciṃ
                    pahūtaṃ cādanam tattha ahiṃsā c'; ettha pakkhinaṃ. || Ja_XXI:146 ||


  Ja_XXI.2(=534).59: Idaṃ sutvāna nigghosaṃ āgat'; asmā tav'; antike,
                    te te baddh'; asmā pāsena, etaṃ te bhāsitaṃ musā. || Ja_XXI:147 ||


  Ja_XXI.2(=534).60: Musāvādaṃ purakkhatvā icchālobhañ ca pāpakaṃ
                    ubho sandhiṃ atikkamma asātaṃ upapajjatīti. || Ja_XXI:148 ||


     Ta. tan ti tvaṃ, Khemin ti evaṃnāmikaṃ pokkharaṇiṃ, ghuṭṭhan ti catūsu kaṇṇesu ṭhatvā ghosāpitaṃ, dasadhā ti imā tā dasadhā ṭhitā ti disāsu tayā abhayaṃ ghuṭṭhaṃ, ogayhā 'ti ogahitvā āgatānaṃ santikā, pahūtañcādanan ti pahūtañ ca padumuppalasāliādikaṃ adanaṃ, idaṃ sutvānā ti tesaṃ tava pokkharaṇiṃ ogahitvā āgatānaṃ santikā idaṃ abhayaṃ sutvā tava santike tava samīpe tayā kāritapokkharaniṃ āgat'; amhā ti a.,


[page 375]
2. Mahāhaṃsajātaka. (534.) 375
[... content straddling page break has been moved to the page above ...] te te ti te mayaṃ tava pāsena baddhā, purakkhatvā ti purato katvā, icchālobhan ti icchāsaṃkhātaṃ pāpakaṃ lobham, ubho sandhin ti ubhayam devaloke ca manussaloke ca paṭisandhiṃ, imam eva pāpadhamme purato katvā caranto puggalo sugatipaṭisandhim atikkamitvā, asātan ti nirayam upapajjatīti.
     Evaṃ parisamajjhe yeva rājānaṃ lajjāpesi. Atha naṃ rājā "nāhaṃ Sumukha tumhe māretvā maṃsakhāditukāmo gaṇhāpesiṃ, paṇḍitabhāvaṃ pana vo sutvā subhāsitaṃ sotukāmo gaṇhāpesin ti" pakāsento ā.:

  Ja_XXI.2(=534).61: Nāparajjhāma Sumukha, na pi lobhā vam aggahiṃ,
                    sutā ca paṇḍitā ty-attha nipuṇā atthacintakā. || Ja_XXI:149 ||


  Ja_XXI.2(=534).62: Appev'; atthavatiṃ vācaṃ vyākareyyuṃ idhāgatā,
                    tathā taṃ samma nesādo vutto Sumukha-m-aggahīti. || Ja_XXI:150 ||


     Ta. nāparajjhāmā ti mārento avarajjhati nāma mayaṃ na mārema, lobhāvamaggahin ti maṃsaṃ khāditukāmo hutvā lobhā vaṃ tumhe na pi aggahiṃ, paṇḍitā tyatthā ti paṇḍitā ti sut'; attha, atthacintakā ti paṭicchannānam atthānaṃ cintakā, atthavatin ti kāraṇanissitaṃ, tathā ti tena kāraṇena, vutto ti mayā vutto hutvā, Sumukhamaggahīti ālapati, makāro sandhikaro, aggahīti dhammaṃ desessatīti tumhe gaṇhi.
     Taṃ sutvā Sumukho "ayuttaṃ te kataṃ mahārājā" 'ti vatvā ā.:

  Ja_XXI.2(=534).63: N'; eva bhītā Kāsipati upanītasmiṃ jīvite,
                    bhāsem'; atthavatiṃ vācaṃ sampattā kālapariyāyaṃ. || Ja_XXI:151 ||


  Ja_XXI.2(=534).64: Yo migena migaṃ hanti pakkhiṃ vā pana pakkhinā
                    sutena vā sutaṃ kiṇe ki anariyataraṃ tato. || Ja_XXI:152 ||


  Ja_XXI.2(=534).65: Yo ca ariyarudaṃ bhāse anariyadhamm'; avassito
                    ubho so dhaṃsate lokā idha c'; eva parattha ca. || Ja_XXI:153 ||


  Ja_XXI.2(=534).66: Na majjetha yasaṃ patto, na vyathe pattasaṃsayaṃ,
                    vāyameth'; eva kiccesu, saṃvare vivarāni ca. || Ja_XXI:154 ||



[page 376]
376 XXI. Asītinipāta.

  Ja_XXI.2(=534).67: Ye vaddhā abbhatikkantā sampattā kālapariyāyan
                    idha dhammaṃ caritvāna ev'; ete tidivaṃ gatā. || Ja_XXI:155 ||


  Ja_XXI.2(=534).68: Idaṃ sutvā Kāsipati dhammam attani pālaya
                    dhataraṭṭhañ ca muñcāhi haṃsānaṃ pavaruttaman ti. || Ja_XXI:156 ||


     Ta. upanītasmin ti maraṇasantikaṃ upanīte, kālapariyāyan ti maraṇakālavāraṃ pattā samānā bhāsissāma na hi dhammakathikaṃ bandhitvā maraṇabhayena tajjetvā dhammaṃ suṇanti, ayuttan te kataṃ, migenā 'ti suṭṭhusikkhāpitena dīpakamigena, hantīti hanti pakkhinā ti dīpakapakkhinā ca, sutenā 'ti khemaṃ nibbhayan ti vissutena dīpakamigapakkhisadisena padumasarena, sutan ti paṇḍito cittakathīti eva sutaṃ dhammakathikaṃ, kiṇe ti dhammaṃ sossāmīti pāsabandhanena vā yo kiṇeyya bādheyya, tato ti tesaṃ kiriyato uttariṃ aññaṃ anariyataraṃ nāma kim atthi, ariyarudan ti mukhena ariyavacanaṃ sundaravacanaṃ bhāsati, dhammavassito ti kammena anariyadhammaṃ avassito, ubho ti devalokā ca manussalokā cā 'ti ubhayamhā, idha cevā 'ti idha upapanno pi parattha upapanno pi evarūpo dvīhi sugatilokehi dhaṃsitvā nirayam eva upapajjati, pattasaṃ sayan ti jīvitasaṃsayapamāṇaṃ pi dukkhaṃ patvā na killameyya, saṃvare cā 'ti attano chiddāni randhāni saṃvareyya pidaheyya, vaddhā ti guṇavaddhā paṇḍitā, abbhatikkantā ti imaṃ manussalokaṃ atikkantā, pariyāyan ti maraṇakālapariyāyapattā hutvā, evete ti evaṃ ete, idan ti idaṃ mayā vuttaṃ atthanissitaṃ vacanaṃ, dhamman ti paveṇidhammam pi sucaritadhammam pi.
     Taṃ sutvā rājā āha:

  Ja_XXI.2(=534).69: Āharant'; udakaṃ pajjaṃ āsanañ ca mahārahaṃ
                    pañjarato pamokkhāmi dhataraṭṭhaṃ yasassinaṃ || Ja_XXI:157 ||


  Ja_XXI.2(=534).70: Tañ ca senāpatiṃ dhiraṃ nipuṇaṃ atthacintakaṃ
                    yo sukhe sukhito rañño dukkhite hoti dukkhito. || Ja_XXI:158 ||


  Ja_XXI.2(=534).71: Etādiso kho arahati piṇḍam asnātu bhattuno
                    yathāyaṃ Sumukho rañño pāṇasādhāraṇo sakhā ti. || Ja_XXI:159 ||


     Ta. udakan ti pādadhovanaṃ, pajjan ti pādabbhañjanaṃ, sukhe ti sukhamhi sati.
     Rañño vacanaṃ sutvā tesaṃ āsanāni hatitvā ta. nisinnānaṃ gandhodakena pāde dhovitvā satapākatelena abbhañjayiṃsu.


[page 377]
2. Mahāhaṃsajātaka. (534.) 377
     Satthā tam atthaṃ pakāsento āha:

  Ja_XXI.2(=534).72: Piṭṭhañ ca sabbasovaṇṇaṃ aṭṭhapādaṃ manoramaṃ
                    maṭṭhaṃ kāsikavatthinaṃ dhataraṭṭho upāvisi. || Ja_XXI:160 ||


  Ja_XXI.2(=534).73: Kocchañ ca sabbasovaṇṇaṃ veyyagghaparisibbitaṃ
                    Sumukho ajja pāvekkhi dhataraṭṭhass'; anantarā. || Ja_XXI:161 ||


  Ja_XXI.2(=534).74: Tesaṃ kañcanapattehi puthū ādāya Kāsiyo
                    haṃsānaṃ abhihāreyyuṃ aggarañño pavāsitan ti. || Ja_XXI:162 ||


     Ta. maṭṭhan ti karaṇapariniṭṭhitaṃ, kāsikavatthinan ti kāsikavatthena atthaṭaṃ, kocchan ti majjhe saṃkhittavyagghacammaparisibbitaṃ maṅgaladivase aggamahesiyā nisīdenapīṭhakaṃ, kañcanapattehīti suvaṇṇabhājanehi, puthū ti bahujanā, Kāsiyo ti Kāsiraṭṭhavāsino, abhihāreyyun ti upanāmesuṃ, aggarañño pavāsitan ti aṭṭhasatasuvaṇṇapātiṃ pakkhittaṃ haṃsarañño paṇṇākāratthāya Kāsirañño pesitaṃ nānaggarasabhojanaṃ.
     Evaṃ upanīte pana tasmiṃ Kāsirājā tesaṃ saṅgahatthaṃ sayaṃ suvaṇṇapātiṃ gahetvā upanāmesi, te tato ca madhulāje khāditvā madhurodakaṃ piviṃsu, atha M. rañño abhihārañ ca pasādañ ca disvā paṭisanthāraṃ akāsi.
     Taṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).75: Disvā abhihaṭaṃ aggaṃ Kāsirājena pesitaṃ
                    kusalo khattadhammānaṃ tato pucchi anantarā: || Ja_XXI:163 ||


  Ja_XXI.2(=534).76: Kaccin nu bhoto kusalaṃ kacci bhoto anāmayaṃ, (IV 427|269 V 348|13)
                    kacci raṭṭham idaṃ phītaṃ dhammena-m-anusissati. || Ja_XXI:164 ||


  Ja_XXI.2(=534).77: Kusalaṃ c'; eva me haṃsa atho haṃsa anāmayaṃ.
                    atho raṭṭham idaṃ phītaṃ dhammena-m-anusissati. || Ja_XXI:165 ||


  Ja_XXI.2(=534).78: Kacci bhoto amaccesu doso koci na vijjati,
                    kaccin nu te tav'; atthesu nāvakaṃkhanti jīvitaṃ. || Ja_XXI:166 ||


  Ja_XXI.2(=534).79: Atho pi me amaccesu doso koci na vijjati,
                    atho pi te mam'; atthesu nāvakaṃkhanti jīvitaṃ. || Ja_XXI:167 ||


  Ja_XXI.2(=534).80: Kacci te sādisī bhariyā assavā piyabhāṇinī
                    puttarūpayasūpetā tava chandavasānugā. || Ja_XXI:168 ||


  Ja_XXI.2(=534).81: Atho me sādisī bhariyā assavā piyabhāṇinī
                    puttarūpayasūpetā mama chandavāsānugā. || Ja_XXI:169 ||




[page 378]
378 XXI. Asītinipāta.

  Ja_XXI.2(=534).82: Kacci raṭṭhaṃ anuppīḷaṃ akutociupaddavaṃ
                    asāhasena dhammena samena-m-anusissati. || Ja_XXI:170 ||


  Ja_XXI.2(=534).83: Atho raṭṭhaṃ anuppīḷaṃ akutociupaddavaṃ
                    asāhasena dhammena samena-m-anusissati. || Ja_XXI:171 ||


  Ja_XXI.2(=534).84: Kacci santo apacitā asanto parivajjitā,
                    noce dhammaṃ niraṃkatvā adhammam anuvattasi. || Ja_XXI:172 ||


  Ja_XXI.2(=534).85: Santo ca me apacitā asanto parivajjitā
                    dhamme c'; evānuvattāmi, adhammo me niraṃkato. || Ja_XXI:173 ||


  Ja_XXI.2(=534).86: Kacci nānāgataṃ dīghaṃ samavekkhasi khattiya,
                    kacci matto madanīye paralokaṃ na santasi. || Ja_XXI:174 ||


  Ja_XXI.2(=534).87: N'; ahaṃ anāgataṃ dīghaṃ samavekkhāmi pakkhima.
                    ṭhito dasasu dhammesu paralokaṃ na santase: || Ja_XXI:175 ||


  Ja_XXI.2(=534).88: Dānaṃ sīlaṃ pariccāgaṃ ajjavaṃ maddavaṃ tapaṃ
                    akkodhaṃ avihiṃsañ ca khantiñ ca avirodhanaṃ || Ja_XXI:176 ||


  Ja_XXI.2(=534).89: Icc-ete kusale dhamme ṭhite passāmi attani.
                    tato me jāyate pīti somanassañ c'; anappakaṃ. || Ja_XXI:177 ||


  Ja_XXI.2(=534).90: Sumukho ca acintetvā vissaji pharusaṃ giraṃ
                    bhāvadosam anaññāya asmāk'āyaṃ vihaṅgamo. || Ja_XXI:178 ||


  Ja_XXI.2(=534).91: So kuddho pharusaṃ vācaṃ nicchāresi ayoniso
                    yān'; asmāsu na vijjanti, na idaṃ paññavatām ivā 'ti. || Ja_XXI:179 ||


     Ta disvā ti taṃ bahuaggapānabhojanam disvā, pesitan ti āharāpetvā upanītam, khattadhammānan ti paṭhamakārakesu paṭisanthāradhammānam, tato pucchi anantarā ti tasmim kāle kacci nu bhoto ti anupaṭipāṭiyā pucchi, tā pana cha gāthā heṭṭhāvuttatthā yeva, anuppīḷan ti kacci raṭṭhavāsino yante ucchum viya na pīḷesīti pucchati, akutociupaddavan ti kutoci anupaddavaṃ, samenamanusissatīti kacci tayā raṭṭhaṃ dhammena samena anusāsīyati, santo ti sīlādiguṇayuttā sappurisā, niraṃkatvā ti chaḍḍetvā, nānāgataṃ dīghan ti anāgataṃ attano jīvitapavattiṃ kacci dīghan ti na samavekkhasi āyusaṃkhārānaṃ parittabhāvaṃ jānāsīti pucchati, nadanīye ti madāvahe rūpādiārammaṇe, na santasīti na bhāyasi, i. v. h.: kacci rūpādīsu kāraṇesu amatto appamatto hutvā dānādīnaṃ kusalānaṃ katattā paralokaṃ na bhāyasīti, dasasū 'ti dasasu rājadhammesu dānādīsu dasavatthukācetanādānaṃ pañcasīladesasīlādisilaṃ deyyadhammaṃ cāgo pariccāgo ujubhāvo ajjavaṃ mudubhāvo maddavaṃ uposathakammaṃ tapo mettāpubbabhāgo akkodho daruṇāpubbabhāgo avihiṃsā adhivāsanā khanti avirodho avirodhanaṃ,


[page 379]
2. Mahāhaṃsajātaka. (534.) 379
[... content straddling page break has been moved to the page above ...] acintetvā ti mama imaṃ guṇasampattiṃ acintetvā, bhāvadosan ti cittadosaṃ, anaññāyā 'ti ajānitvā, asmākam pi cittadoso nāma n'; atthi, yam esa jāneyya taṃ ajānitvā pharusaṃ kakkhalaṃ giraṃ vissajjesi, ayoniso ti anupāyena, yānasmāsū 'ti yāni vajjāni amhesu na santi tāni vadati, na idan ti tasmāssa idaṃ vacanaṃ paññavatāmiva na hoti ten'; eva samma na paṇḍito viya upaṭṭhāti.
     Taṃ sutvā Sumukho "mayā guṇasampanno va rājā apasādito, so me kuddho, khamāpessāmi nan" ti cintetvā ā.:

  Ja_XXI.2(=534).92: Atthi me taṃ atisāraṃ vegena manujādhipa
                    dhataraṭṭhe ca baddhasmiṃ dukkham me vipulaṃ ahu. || Ja_XXI:180 ||


  Ja_XXI.2(=534).93: Tvam pitā viya puttānaṃ bhūtānaṃ dharaṇī-r-iva
                    asmākaṃ adhipannānaṃ khamassu rājakuñjarā 'ti. || Ja_XXI:181 ||


     Ta. atisāran ti pakkhalitam, vegenā 'ti ahaṃ etaṃ kathaṃ kathento vegena sahasā kathesiṃ dukkhan ti cetasikadukkhaṃ mama vipulaṃ ahosi, tasmā kodhavasena yaṃ mayā vuttaṃ tam me khama mahārājā 'ti, puttānan ti tvaṃ amhākaṃ puttānaṃ pitā viya, dharaṇīrivā 'ti pāṇabhūtānaṃ paṭhavi viya ca tvaṃ amhākaṃ avassayo, adhipannānan ti dosena aparādhena {ajjhothaṭānaṃ}, khamassū 'ti idaṃ so āsanā oruyha pakkhehi añjaliṃ katvā ā.
     Atha naṃ rājā āliṅgitvā ādāya suvaṇṇapīṭhe nisīdāpetvā accayena desanaṃ patigaṇhanto ā.:

  Ja_XXI.2(=534).94: Etan te anumodāma yaṃ bhāvaṃ na nigūhasi,
                    khilaṃ pabhindasi pakkhi, ujuko si vihaṅgamā 'ti. || Ja_XXI:182 ||


     Ta. anumodāmā 'ti etaṃ te dosaṃ khamāma, yan ti yasmā tvaṃ attano cittaṃ paṭicchannabhāvaṃ na gūhasi, khilan ti cittakhāṇukaṃ.
     Idaṃ vatvā pana rājā M-assa dhammakathāya Sumukhassa ca ujubhāve pasīditvā "pasannena nāma pasannākāro kātabbo" ti ubhinnam pi tesaṃ attano rajjasiriṃ niyyādento ā.:

  Ja_XXI.2(=534).95: Yaṃ kiñci ratanaṃ atthi Kāsirājanivesane
                    rajataṃ jātarūpañ ca muttā veḷuriyā bahū || Ja_XXI:183 ||



[page 380]
380 XXI. Asītinipāta.

  Ja_XXI.2(=534).96: Maṇayo saṃkhamuttañ ca vatthakaṃ haricandanaṃ
                    ajinaṃ dantabhaṇḍañ ca lohaṃ kāḷāyasaṃ bahuṃ,
                    etaṃ dadāmi vo vittaṃ, issaraṃ vissajāmi vo ti. || Ja_XXI:184 ||


     Ta. atthīti nidahitaṃ, muttā ti viddhāviddhamuttā, maṇayo ti maṇibhaṇḍakāni, saṃkhamuttañcā 'ti dakkhiṇavaṭṭasaṃkharatanañ ca āmalavaṭṭamuttaratanañ ca, vatthakan ti sukhumakāsiyavatthāni, ajinan ti ajinamigacammaṃ, lohaṃ kāḷāyasan ti tambalohañ ca kāḷalohañ ca, issaran ti kañcanamālena setacchattena saddhiṃ dvādasayojanike Bārāṇasinagare rajjaṃ.
     Evañ ca pana vatvā ubho pi te setacchattena pūjetvā r.
paṭicchāpesi. Atha M.raññā saddhiṃ sallapanto ā.:

  Ja_XXI.2(=534).97: Addhā apacitā ty-amhā sakkatā ca rathesabha,
                    dhammesu vattamānānaṃ tvaṃ no ācariyo bhava. || Ja_XXI:185 ||


  Ja_XXI.2(=534).98: Ācariya samanuññātā tayā anumatā mayaṃ,
                    taṃ padakkhiṇato katvā ñātī passem'; Arindamā 'ti. || Ja_XXI:186 ||


     Ta. dhammesū 'ti kusalakammapathadhammesu, ācariyo ti tvaṃ amhehi vyattataro tasmā no ācariyo hohi, api ca dasannaṃ rājadhammānaṃ akathitattā Sumukhassa dosaṃ dassetvā accayapaṭiggahaṇassa katattāpi tvaṃ amhākaṃ ācariyo va, tasmā idāni pi no ācārasikkhāpadena ācariyo bhavā 'ti a., passemarindamā 'ti passemu Arindama.
     So tesaṃ saṃgamanaṃ anujāni. B-ttassāpi dh. kathentass'; eva aruṇaṃ uṭṭhahi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).99: Sabbarattiṃ cintayitvā mantayitvā yathātathaṃ
                    Kāsirājā anuññāsi haṃsānaṃ pavaruttaman ti g. ā. || Ja_XXI:187 ||


     Ta yathātathan ti yaṃ kiñci attham tehi saddhiṃ cintetabbañ ca mantetabbañ ca sabbaṃ taṃ cintetvā ca mantetvā cā 'ti a., anuññāsīti gacchathā 'ti anuññāsi.
     Evaṃ tena anuññāto B. rājānaṃ "appamatto dhammena r. kārehīti" vatvā pañcasu sīlesu patiṭṭhāpesi. Rājāpi tesaṃ kañcanabhājanehi madhulāje madhurodakañ ca upanetvā niṭṭhitāhārakicce gandhamālādīhi pūjetvā B-aṃ suvaṇṇacaṅgoṭakena sayaṃ ukkhipi,


[page 381]
2. Mahāhaṃsajātaka. (534.) 381
[... content straddling page break has been moved to the page above ...] Khemā devī Sumukhaṃ ukkhipi, atha ne sīhapañjaraṃ ugghāṭāpetvā suriyuggamanavelāya "gacchatha sāmino" ti vissajjesuṃ
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).100: Tato ratyā vivasane suriyuggamanam pati
                    pekkhato Kāsirājassa bhavanā te vigāhisun ti g. ā. || Ja_XXI:188 ||


     Tattha vigāhisun ti ākāsaṃ pakkhandiṃsu.
     Tesu M. suvaṇṇacaṅgoṭakā uppatitvā ākāse ṭhatvā "mā cintayi mahārāja, appamatto amhākaṃ ovāde vatteyyāsīti" rājānaṃ samassāsetvā Sumukhaṃ ādāya Cittakūṭam eva gato, tāni pi kho navutihaṃsasahassāni Kañcanaguhato nikkhamitvā pabbatatale nisinnāni te āgacchante disvā paccuggantvā parivāresuṃ, te ñātigaṇaparivutā Cittakūṭatalaṃ pavisiṃsu.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).101: Te aroge anuppatte disvāna parame dije
                    keke ti-m-akaruṃ haṃsā, puthusaddo ajāyatha. || Ja_XXI:189 ||


  Ja_XXI.2(=534).102: Te patītā pamuttena bhattunā bhattugāravā
                    samantā parikariṃsu aṇḍajā laddhapaccayā. || Ja_XXI:190 ||


     Ta. parame ti uttame, akarun ti mahāsaddaṃ nicchāresuṃ, keke ti attano sabhāvena keke ti saddam akaṃsu, bhattugāravā parikariṃsū 'ti bhattuno pamuttabhāvena gantvā attānaṃ (bhattāraṃ?) samantā parivārayiṃsu, laddhapaccayā ti laddhapatiṭṭhā.
     Evaṃ parivāretvā ca pana te haṃsā "kathaṃ mutto si mahārājā" 'ti pucchiṃsu. M. Sumukhaṃ nissāya muttabhāvaṃ Saṃyamarājaputtehi katakammañ ca kathesi, taṃ sutvā tuṭṭhā haṃsagaṇā "Sumukho pana senāpati ca rājā ca luddo ca sukhitā niddukkhā naciraṃ jīvantū" 'ti āhaṃsu.


[page 382]
382 XXI. Asītinipāta.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.2(=534).103: Evaṃ mittavataṃ atthā sabbe honti padakkhiṇā
                    haṃsā yathā dhataraṭṭhā ñātisaṃgham upāgamun ti. || Ja_XXI:191 ||


     Taṃ Cullahaṃsajātake vitthāritam eva.
     S. i. d. ā. j. s.: "Tadā luddo Channo ahosi. Khemā devī Khemā bhikkhunī. rājā Sāriputto, parisā Buddhaparisā, Sumukho Anando, dhataraṭṭho aham evā" 'ti. Mahāhaṃsajātakaṃ.

                      3. Sudhābhojanajātaka.
     Naguttame ti. Idaṃ S. J. v. ekaṃ dānajjhāsayam bhikkhuṃ ā. k. So kira Sāvatthiyaṃ eko kulaputto Satthu dhammakathaṃ sutvā pasannacitto pabbajitvā sīlesu paripūrakārī dhutaṅgaguṇasamannāgato sabrahmacārīsu pavattamettacitto divasassa tikkhattuṃ Buddhadhammasaṃghupaṭṭhāne appamatto ācārasampanno dānajjhāsayo ahosi, sārāṇīyadhammapūrako attanā laddhaṃ paṭiggāhakesu vijjamānesu chinnabhatto hutvā deti yeva, tassa so dānajjhāsayo dānābhiratabhāvo bhikkhusaṃghe pākaṭo ahosi. Ath'; ekadivasaṃ dh.
k. s. "āvuso asuko nāma bhikkhu dānajjhāsayo dānābhirato attanā laddhaṃ pasatamattaṃ pānīyam pi lobhaṃ chinditvā sabrahmacārīnaṃ deti, Bodhisattass'; ev'; assa ajjhāsayo" ti. S. taṃ kathaṃ dibbāya sotadhātuyā sutvā Gandhakuṭito nikkhamitvā āgantvā "k. n. bh. e.
k. s" ti p. "i. n." ti v. "ayaṃ bhikkhave bhikkhu pubbe adānasīlo maccharī tiṇaggena telabindum pi adātā ahosi, atha taṃ ahaṃ dametvā nibbisevanam katvā dānaphalaṃ vaṇṇetvā dāne patiṭṭhāpesiṃ, so pasatamattaṃ udakam pi labhitvā ‘adatvā na pivissāmīti'; mama santike varaṃ aggahesi, tassa phalena dānajjhāsayo dānābhirato" ti vatvā a. ā.:
     A. B. Br. r. k. eko gahapati aḍḍho ahosi asītikoṭivibhavo Ath'; assa rājā seṭṭhiṭṭhānaṃ adāsi. So rājapūjito nagarajanapadapūjito hutvā ekadivasaṃ attano sampattiṃ oloketvā cintesi: "ayaṃ yaso mayā atītabhaven'; eva niddāyantena kāyaduccaritādīni karontena (add: na) laddho sucaritāni pana pūretvā laddho,


[page 383]
3. Sudhābhojanajātaka. (535.) 383
[... content straddling page break has been moved to the page above ...] anāgate pi mayā mama patiṭṭhaṃ kātuṃ vaṭṭatīti" so rañño santikaṃ gantvā "deva mama ghare asītikoṭidhanaṃ atthi, taṃ gaṇhā" 'ti vatvā "na mayhaṃ tava dhanena attho, bahum me dhanaṃ, tato pi yad icchasi gaṇhā" 'ti vutte "kin nu deva mama dhanaṃ dānaṃ dātuṃ labhāmīti" ā. Atha raññā "yathāruciṃ karohīti" vutte catūsu nagaradvāresu nagaramajjhe nivesanadvāre cā 'ti cha dānasālā kāretvā devasikaṃ chasatasahassapariccāgaṃ karonto mahādānaṃ pavattesi. So yāvajīvaṃ dānaṃ datvā "imaṃ mama dānavaṃsaṃ mā ucchinditthā" 'ti putte anusāsitvā jīvitapariyosāne Sakko hutvā nibbatti. Putto pi 'ssa tath'; eva dānaṃ datvā Cando hutvā nibbatti, tassa putto Suriyo hutvā tassa putto Mātali hutvā tassa putto Pañcasikho hutvā nibbatti. Tassa pana putto Chaṭṭho seṭṭhi Maccharikosiyo nāma ahosi asītikoṭivibhavo yeva, so "mama pitupitāmahā bālā ahesuṃ, dukkhena sambhataṃ dhanaṃ chaḍḍesuṃ, ahaṃ pana dhanaṃ rakkhissāmi, kassaci kiñci na dassāmīti" cintetvā dānasālaṃ viddhaṃsetvā agginā jhāpetvā thaddhamaccharī ahosi. Ath'; assa gehadvāre yācakā sannipatitvā bāhā paggayha "mahāseṭṭhi mā attano pitipitāmahānaṃ vaṃsaṃ nāsayi, dānaṃ dehīti" mahāsaddena parideviṃsu. Taṃ sutvā mahājano "Maccharikosiyena attano vaṃso ucchinno" ti naṃ garahi. So lajjito vivesanadvāre yācakānaṃ ṭhānaṃ nivāre tuṃ ārakkhaṃ ṭhapesi, te nippaccayā hutvā puna tassa gehadvāraṃ na olokesuṃ, so tato paṭṭhāya dhanam eva saṃgharati, n'; ev'; attanā paribhuñjati na puttadārādīnaṃ deti, kañjikadutiyaṃ sakuṇḍakabhattaṃ bhuñjati, mūlaphalamattatantāni thullavatthāni nivāseti, paṇṇachattaṃ matthake kāretvā jaragoṇāyuttajajjararathakena yāti, iti tassa asappurisassa tattakaṃ dhanaṃ sunakhena laddhanāḷikeraṃ viya ahosi.


[page 384]
384 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] So ekadivasaṃ rājupaṭṭhānaṃ gacchanto "anuseṭṭhiṃ ādāya gamissāmīti" tassa gehaṃ agamāsi, tasmiñ ca khaṇe anuseṭṭhi puttadhītāhi parivuto navasappipakkamadhurasakkharacuṇṇehi saṃkhataṃ pāyāsaṃ bhuñjamāno nisinno ahosi, so Macchariyakosiyaṃ disvā āsanā vuṭṭhāya "ehi mahāseṭṭhi imasmiṃ pallaṃke nisīda pāyāsaṃ bhuñjissāmā" 'ti ā. So tassa pāyāsaṃ disvā va mukhe kheḷo uppajji, bhuñjitukāmo ahosi, evaṃ pana cintesi: "sac'; āhaṃ bhuñjissāmi seṭṭhino mama gehaṃ āgatakāle paṭisakkāro kātabbo bhavissati, evaṃ me dhanaṃ nassissati, na bhuñjissāmīti" ā., atha punappuna yāciyamāno pi "idāni me bhuttaṃ, suhito smīti" na icchi, anuseṭṭhimhi bhuñjante pana olokento mukhe sañjāyamānena kheḷena nisīditvā tassa bhattakiccāvasāne tena saddhiṃ rājanivesanaṃ gantvā puna attano gehaṃ anuppatto pāyāsataṇhāya pīḷiyamāno cintesi: "sac'; āhaṃ ‘pāyāsaṃ bhuñjitukāmo 'mhīti'; vakkhāmi mahājano bhuñjitukāmo bhavissati bahutaṇḍulādayo nassissanti, na kassaci kathessāmīti" so rattindivaṃ pāyāsam eva cintento vītināmetvāpi dhananāsanabhayena kassaci akathetvā va pipāsaṃ adhivāsesi, anukkamena adhivāsetuṃ asakkonto uppaṇḍuppaṇḍukajāto ahosi, evaṃ sante pi dhananāsabhayena akathento aparabhāge dubbalo hutvā seyyaṃ upagūhitvā nipajji. Atha naṃ bhariyā upasaṃkamitvā hatthena piṭṭhiṃ parimajjānā "kin te sāmi aphāsukan" ti pucchi, "tav'; eva sarīre aphāsukaṃ karohi" "Mama aphāsukaṃ n'; atthīti".
"Sami, {paṇḍuvaṇṇo} si {jāto}, kin nu te {kāci} cintā atthi, udāhu {rājā} kupito, ādu puttehi avamāno kato, atha vāpi kāci {taṇhā} {uppannā"} ti. "Āma {taṇhā} uppannā" ti, "kathehi sāmi, sakkhissasi {naṃ} rakkhitun" ti. "Rakkhitabbayuttakāme rakkhissāmīti." Evam pi dhananāsabhayena kathetuṃ na ussahi,


[page 385]
3. Sudhābhojanajātaka. (535.) 385
[... content straddling page break has been moved to the page above ...] tāya pana punappuna pīḷiyamāno kathesi: "bhadde ahaṃ ekadivasaṃ anuseṭṭhiṃ sappimadhusakkharacuṇṇehi saṃkhataṃ pāyāsaṃ bhuñjantaṃ disvā tato paṭṭhāya tādisaṃ pāyāsaṃ bhuñjitukāmo jāto" ti. "Asappurisa, kiṃ tvaṃ duggato, sakala-Bārāṇasivāsīnaṃ pahonakaṃ pāyāsaṃ pacissāmīti." Ath'; assa sīse daṇḍena paharaṇakālo viya ahosi. So tassā kujjhitvā "jānām'; ahaṃ tava mahaddhanabhāvaṃ, sace te kulagharā ābhataṃ atthi pāyāsaṃ pacitvā nāgarānaṃ dehīti" ā. "Tena hi ekavīthivāsīnaṃ pahonakaṃ katvā pacāmīti". "Kin te tehi, attano santakaṃ khādantū" 'ti. "Tena hi ito c'; ito ca sattagharavāsīnaṃ pahonakaṃ katvā" ti. "Kin te tehīti. "Tena hi imasmiṃ gehe parijanassā" 'ti. "Kin te tenā" 'ti.
"Tena hi bandhujanass'; eva pacāmīti" "kin te etenā" 'ti.
"Tena hi tuyhañ ca mayhañ ca pacāmi sāmīti" "Kāsi tvaṃ, tuyhaṃ na vaṭṭatīti" "Ekakass'; eva te pacāmi sāmīti" "Mayhañ ca mā paci, gehe pacante bahū paccāsiṃsanti, mayhaṃ pana patthaṃ taṇḍulānañ ca catubhāgaṃ khīrassa accharaṃ sakkharāya karaṇḍakaṃ madhussa ekañ ca pacanabhājanaṃ dehi, araññaṃ pavisitvā tattha pacitvā bhuñjissāmīti".
Sā tathā akāsi. So taṃ sabbaṃ ceṭakena gāhāpetvā gaccha "asukaṭṭhāne tiṭṭhā" 'ti taṃ purato pesetvā ekako va oguṇṭhikaṃ katvā aññātakavesena tattha gantvā nadītīre ekasmiṃ gacchamūle uddhanaṃ kāretvā dārudakaṃ āharāpetvā "tvaṃ gantvā ekasmiṃ magge ṭhatvā kañcid eva disvā mama saññaṃ dadeyyāsi, mayā pakkositakāle āgaccheyyāsīti" taṃ pesetvā aggiṃ katvā pāyāsaṃ paci. Tasmiṃ khaṇe Sakko devarājā dasasahassayojanaṃ alaṃkatadevanagaraṃ saṭṭhiyojanaṃ Suvaṇṇavīthiṃ yojanasahassussitaṃ Vejayantaṃ pañcayojanasatikaṃ Sudhammaṃ saṭṭhiyojanaṃ Paṇḍukambalasilāsanaṃ pañcayojanāvaṭṭaṃ Kañcanamālasetacchattaṃ aḍḍhateyyakoṭisaṃkhādevaccharāalaṃkatapaṭiyattaṃ attabhāvan ti imaṃ attaṇo siriṃ oloketvā


[page 386]
386 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] "kin nu kho katvā mayā ayaṃ yaso laddho" ti cintetvā Bārāṇasiyaṃ seṭṭhibhūtena pavattitadānaṃ addasa, tato "mama puttādayo kuhiṃ nibbattā" ti olokento "putto me Cando devaputto hutvā nibbatti tassa putto Suriyo" ti sabbesaṃ nibbattiṃ disvā "Pañcasikhassa putto kīdiso" ti olokento attano vaṃsassa ucchinnabhāvaṃ passi, ath'; assa etad ahosi: "ayaṃ asappuriso maccharī hutvā n'; ev'; attanā paribhuñjati na paresaṃ deti, mama tena vaṃso ucchinno, kālaṃ katvā niraye nibbattissati, ovādam assa datvā mama vaṃsaṃ patiṭṭhāpetvā etassa imasmiṃ devanagare nibbattanākāraṃ karissāmīti" so Candādayo pakkosāpetvā "etha manussapathaṃ gacchissāma, Maccharikosikena amhākaṃ vaṃso ucchinno: dānasālā jhāpitā n'; ev'; attanā paribhuñjati na paresaṃ deti, idāni pana pāyāsaṃ paribhuñjitukāmo hutvā ghare paccante aññassāpi pāyāso dātabbo bhavissatīti araññaṃ pavisitvā ekako va pacati, etaṃ dametvā dānaphalaṃ jānāpetvā āgamissāma, api kho pana amhehi sabbehi ekato yāciyamāno tatth'; eva mareyya, mama paṭhamaṃ gantvā pāyāsaṃ yācitvā nisinnakāle tumhe brāhmaṇavaṇṇena paṭipāṭiyā āgantvā yāceyyāthā" 'ti vatvā sayaṃ tāva brāhmaṇavesena taṃ upasaṃkamitvā "bho kataro Bārāṇasigamamaggo" ti pucchi. Atha naṃ Maccharikosiyo "kiṃ ummatto si, Bā-maggaṃ pi na jānāsi, kiṃ ito esi etto yāhīti" ā. Sakko tassa vacanaṃ asuṇanto viya "kiṃ kathesīti" taṃ upagacchat'; eva. So pi


[page 387]
3. {Sudhābhojanajātaka}. (535.) 387
"are badhirabrāhmaṇa kiṃ ito esi parato yāhīti" viravi. Atha naṃ Sakko "bho kasmā viravasi, dhūmo paññāyati, aggi paññāyati, pāyāso paccati, brāhmaṇanimantanaṭṭhānena bhavitabbaṃ, aham pi brāhmaṇānaṃ bhojanakāle thokaṃ labhissāmi, kiṃ mam nicchubhasīti" vatvā "n'; atth'; ettha brāhmaṇanimantanaṃ, parato yāhīti" vutte "tena hi kasmā kujjhasi, tava bhojanakāle thokaṃ labhissāmīti" ā. Atha naṃ so.
"ahaṃ te ekasittham pi na dassāmi, thokaṃ idaṃ mama yāpanamattam eva, mayāpi c'; etaṃ yācitvā va laddhakaṃ, tvaṃ aññato tavāhāraṃ pariyesā" 'ti bhariyaṃ yācitvā laddhabhāvaṃ sandhāy'; evaṃ vatvā:

  Ja_XXI.3(=535).1: N'; eva kiṇāmi na pi vikkiṇāmi,(cfr. Mahāvastu II p.49 sq)
                    na cāpi me sannicayo ca atthi,
                    sukiccharūpaṃ vat'; idaṃ parittaṃ,
                    patthodano nālam ayaṃ duvindan ti g. ā. || Ja_XXI:192 ||


     Taṃ sutvā Sakko "aham pi te madhurasaddena ekaṃ silokam kathessāmi, suṇāhīti" vatvā "na me tava silokena attho" ti tassa vārentassa vārentassa

  Ja_XXI.3(=535).2: Appamhā appakaṃ dajjā anumajjhato majjhakaṃ,
                    bahumhā bahukaṃ dajjā, adānaṃ na upapajjati. || Ja_XXI:193 ||


  Ja_XXI.3(=535).3: Taṃ taṃ vadāmi Kosiya: dehi dānāni bhuñja ca
                    ariyaṃ maggaṃ samāruha,
                    n'; ekāsī labhate sukhan ti || Ja_XXI:194 ||


gāthadvayam āha.
     Ta. anumajjhato majjhakan ti appakam pi majjhe chetvā dve koṭṭhāse karitvā ekakoṭṭhāsaṃ datvā tato avasesato anumajjhato pi puna majjhe chetvā eko koṭṭhāso dātabbo yeva, adānaṃ na-- ti appaṃ vā bahuṃ vā dinnaṃ hotu, adānaṃ nāma na hoti, tam pi dānaṃ eva mahapphalam evā 'ti.


[page 388]
388 XXI. Asītinipāta.
     So tassa vacanaṃ sutvā "manāpan te brāhmaṇa kathitaṃ, pāyāse pakke thokaṃ labhissasi, nisīdā" 'ti ā. Sakko ekamante nisīdi. Tasmiṃ nisinne Cando ten'; eva nayena upasaṃkamitvā tath'; eva kathaṃ pavattetvā tassa vārentassa vārentass'; eva

  Ja_XXI.3(=535).4: Moghañ c'; assa hutaṃ hoti moghañ cāpi samīhitaṃ
                    atithismiṃ yo nisinnasmiṃ eko bhuñjati bhojanaṃ. || Ja_XXI:195 ||


  Ja_XXI.3(=535).5: Taṃ taṃ vadāmi Kosiya: dehi dānāni bhuñja ca,
                    ariyamaggaṃ samārūha,
                    n'; ekāsī labhate sukhan ti g. ā. || Ja_XXI:196 ||


     Tattha samīhitan ti dhanuppādanaviriyaṃ.
     So tassa vacanaṃ sutvā kicchena kasirena "tena hi nisīda, thokaṃ labhissasīti" ā. So gantvā Sakkassa santike nisīdi. Tato Suriyo ten'; eva nayena upasaṃkamitvā tath'; eva kathaṃ pavattetvā tassa vārentassa vārentass'; eva

  Ja_XXI.3(=535).6: Saccaṃ tassa hutaṃ hoti saccañ cāpi samīhitaṃ
                    atithismiṃ yo nisinnasmiṃ
                    n'; eko bhuñjati bhojanaṃ. || Ja_XXI:197 ||


  Ja_XXI.3(=535).7: Taṃ taṃ vadāmi etc. gāthadvayam āha. || Ja_XXI:198 ||

     Tassa pi vacanaṃ sutvā kicchena kasirena "tena hi nisīda, thokaṃ labhissasīti" ā. So gantvā Candassa santike nisīdi. Atha naṃ Mātali ten'; eva nayen'; upasaṃkamitvā tath'; eva kathaṃ pavattetvā tassa vārentassa vārentass'; eva

  Ja_XXI.3(=535).8: Sarasañ ca yo juhati bahukāya Gayāya ca
                    Doṇe Timbarutitthasmiṃ sīghasote mahāvahe || Ja_XXI:199 ||


  Ja_XXI.3(=535).9-10: Atra c'; assa hutaṃ hoti atra c'; assa samīhitaṃ
                    atithismiṃ yo-- sukhan ti imā gāthā abhāsi. || Ja_XXI:200-201 ||


     Tāsaṃ attho: yo puriso nāgayakkhādīnaṃ baliṃ karomiti samuddaloṇipokkharaṇiādisu yaṃ kiñci saraṃ upagantvā juhati tattha balikammaṃ karoti tathā bahukāya nadiyā Gayāya pokkharaniyā Doṇanāmake ca Timbarūnāmake ca titthe,


[page 389]
3. Sudhābhojanajātaka. (535.) 389
[... content straddling page break has been moved to the page above ...] sīghasote mahante vārivahe, atra cassā 'ti yadi atrāpi etesu sarādīsu assa purisassa hutañ c'; eva samīhitañ ca hoti saphalaṃ sukhudrayaṃ sampajjati, atithismiṃ yo nisinnasmiṃ neko bhuñjati bhojanaṃ ettha vattabbam eva n'; atthi, tena taṃ vadāmi Kosiya dānāni ca dehi sayañ ca bhuñja ariyānaṃ dānābhiratānaṃ Buddhādīnaṃ maggaṃ abhirūha na hi ekāsīti eko va bhuñjamāno sukhan nāma labhatīti
     So tassāpi vacanaṃ sutvā pabbatakūṭena otthaṭo viya kicchena "tena hi nisīda, thokaṃ labhissasīti" ā. Mātali gantvā Suriyassa santike nisīdi. Tato Pañcasikho ten'; eva nayena upasaṃkamitvā tath'; eva kathaṃ pavattetvā tassa vārentassa vārentass'; eva

  Ja_XXI.3(=535).11-12: Balisaṃ hi so niggilati dīghasuttaṃ sabandhanaṃ
                    atithismiṃ yo nisinnasmiṃ eko-- sukhan ti || Ja_XXI:202-203 ||


gāthadvayam āha.
     Maccharikosiyo taṃ sutvā dukkhayogena nitthunanto "tena hi nisīda, thokaṃ labhissasīti" ā. Pañcasikho gantvā Mātalissa santike nisīdi. Iti tesu pañcasu brāhmaṇesu nisinnamattesv-eva pāyāso pacci. Atha naṃ Kosiyo uddhanā otāretvā "tumhākaṃ pattāni āharathā" 'ti ā. Te yathānisinnā va hatthe pasāretvā Himavantato māluvapattāni āhariṃsu. Kosiyo tāni disvā "tumhākaṃ etesu pattesu dātabbapāyāso n'; atthi, khadirādīnaṃ pattāni āharathā" 'ti.
Te tāni āhariṃsu, ekekapattaṃ yodhaphalakappamānaṃ ahosi.
So sabbesam dabbiyā pāyāsaṃ adāsi, sabbantimassa dānakkāle pi ukkhaliyā ūnaṃ na paññāyi. Pañcannam pi datvā sayaṃ ukkhaliṃ gahetvā nisīdi. Tasmiṃ khaṇe Pañcasikho uṭṭhāya attabhāvaṃ jahitvā sunakho hutvā tesaṃ purato passāvaṃ karonto āgamāsi, brāhmaṇā attano pāyāsaṃ pattena pidahiṃsu, Kosiyassa hatthapiṭṭhe passāvabindu pati, brāhmaṇā kuṇḍikāhi udakaṃ gahetvā pāyāsaṃ abbhukkiritvā bhuñjamānā viya ahesuṃ.


[page 390]
390 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] Kosiyo "mayham pi udakaṃ detha, hatthaṃ dhovitvā bhuñjissāmīti" ā. "Tava udakaṃ āharitvā hatthaṃ dhovā" 'ti. "Mayā tumhākaṃ pāyāso dinno, mayhaṃ thokaṃ udakaṃ dethā" 'ti. "Mayaṃ piṇḍapatipiṇḍakammaṃ nāma na karomā" 'ti "Tena hi imaṃ ukkhaliṃ oloketha, hatthaṃ dhovitvā āgamissāmīti" nadiṃ otari, Tasmiṃ khaṇe sunakho ukkhaliṃ passāvena pūresi, so taṃ passāvaṃ karontaṃ disvā mahantaṃ daṇḍam ādāya tajjento āgacchi, so assājāniyamatto hutvā taṃ anubandhanto nānāvaṇṇo ahosi, kāḷo pi hoti seto pi suvaṇṇavaṇṇo pi kabaro pi ucco pi nīco pi, evaṃ nānāvaṇṇo hutvā Maccharikosiyaṃ anubandhi, so maraṇabhayabhīto brāhmaṇe upasaṃkami, te pi uppatitvā ākāse ṭhitā. So tesaṃ tam iddhiṃ disvā:

  Ja_XXI.3(=535).13: Uḷāravaṇṇā vata brāhmaṇā ime,
                    ayaṃ ca vo sunakho kissa hetu
                    uccāavacaṃ vaṇṇanibhaṃ vikubbati,
                    akkhātha no brāhmaṇā: ko nu tumhe ti. || Ja_XXI:204 ||


     Taṃ sutvā Sakko devarājā:

  Ja_XXI.3(=535).14: Cando ca Suriyo ca ubho idhāgatā,
                    ayaṃ pana Mātali devasārathi,
                    Sakko 'ham asmi tidasānam indo,
                    eso ca kho Pañcasikho ti vuccatīti g. vatvā || Ja_XXI:205 ||


     tassa yasaṃ vaṇṇento:

  Ja_XXI.3(=535).15: Pāṇissarā mutiṅgā ca murajālambarāni ca
                    suttam etaṃ pabodhenti, paṭibuddho ca nandatīti g. ā. || Ja_XXI:206 ||


     So tassa vacanaṃ sutvā "evarūpaṃ dibbasampattiṃ kinti katvā labhantīti" pucchi. "Adānasīlā tāva pāpadhammā maccharino devalokaṃ na gacchanti, niraye nibbattantīti" dassento:


[page 391]
3. Sudhābhojanajātaka. (536.) 391

  Ja_XXI.3(=535).16: Ye kec'; ime maccharino kadariyā
                    paribhāsakā samaṇabrāhmaṇānaṃ
                    idh'; eva nikkhippa sarīradehaṃ
                    kāyassa bhedā nirayaṃ vajantīti || Ja_XXI:207 ||


imaṃ gāthaṃ vatvā dhamme ṭhitānaṃ devalokapaṭilābhaṃ dassetuṃ:

  Ja_XXI.3(=535).17: Ye kic'; ime suggatim āsasānā
                    dhamme ṭhitā saṃyame saṃvibhāge
                    idh'; eva nikkhippa sarīradehaṃ
                    kāyassa bhedā sugatiṃ vajantīti g. ā. || Ja_XXI:208 ||


     Ta. āsasānā ti āsiṃsantā, ye keci sugatiṃ āsiṃsanti sabbe te saṃyamasaṃkhāte dasasīladhamme saṃvibhāgasaṃkhāte dānadhamme ca ṭhitā hutvā idha sarīrasaṃkhātaṃ dehaṃ nikkhipitvā tassa kāyassa bhedā sugatiṃ vajantīti a.
     Evaṃ vatvā ca "Kosiya, no mayaṃ tava santike pāyāsatthāya āgatā, kāruññena pana taṃ anukampamānā āgat'; amhā" 'ti tassa pakāsetuṃ:

  Ja_XXI.3(=535).18: Tvaṃ no si ñātī purimāsu jātisu
                    so maccharī rosako pāpadhammo,
                    tav'; eva atthāya idhāgat'; amhā
                    mā pāpadhammo nirayaṃ apatthā 'ti āha. || Ja_XXI:209 ||


     Ta. so ti so tvaṃ mā pāpadhammo ti ayaṃ amhākaṃ ñāti pāpadhammo mā nirayaṃ agamā ti etadatthaṃ āgāt'; amhā 'ti a.
     Tam sutvā Kosiyo "atthakāmā kira me ete, maṃ nirayā uddharitvā sagge patiṭṭhāpetukāmā" ti tuṭṭhacitto:

  Ja_XXI.3(=535).19: Addhā [hi] maṃ vo hitakāmā yaṃ maṃ samanusāsatha,
                    so 'haṃ tathā karissāmi sabbaṃ vuttaṃ hitesihi. || Ja_XXI:210 ||


  Ja_XXI.3(=535).20: Esāham ajj'; eva upāramāmi,
                    na cāp'; ahaṃ kiñci kareyya pāpam



[page 392]
392 XXI. Asītinipāta.
                    na cāpi me kiñci-m-adeyyam atthi
                    na cāpi datvā udakaṃ p'; ahaṃ piye. || Ja_XXI:211 ||


  Ja_XXI.3(=535).21: Evañ ca me dadato sabbakālaṃ
                    bhogā ime Vāsava khīyissanti,
                    tato ahaṃ pabbajissāmi Sakka
                    hitvāna kāmāni yathodhikānīti āha. || Ja_XXI:212 ||


     Ta. man ti mama, vo ti tumhe. yaṃ man ti yena maṃ samanusāsatha tena me tumhe hitakāmā, tathā ti yathā vadatha tath'; eva karissāmi, upāramāmīti maccharibhāvato upāramāmi, adeyyamatthīti ito paṭṭhāya mama ālopato upaḍḍham pi adeyyaṃ nāma n'; atthi, na cāpi datvā ti udakapasatam pi cahaṃ labhitvā {adatvā} na pivissānni, khīyissantīti vikhīyissanti, yathodhikānīti vatthukāmakilesakāmavasena yathāṭhitakoṭṭhāsāni yeva.
     Sakko Maccharikosiyaṃ dametvā nibbisevanaṃ katvā dānaphalaṃ jānāpetvā dhammadesanāya pañcasu sīlesu patiṭṭhāpetvā saddhiṃ tehi devanagaram eva gato. Maccharikosiko pi nagaraṃ pavisitvā rājānaṃ anujānāpetvā gahitagahitabhājānāni pūretvā gaṇhantū ti yācakānaṃ dhanaṃ datvā tasmiṃ khaṇe nikkhamma Himavato dakkhiṇapasse Gaṅgāya C'; eva ekassa jātassarassa (add ca?) antare paṇṇasālaṃ katvā pabbajitvā vanamūlaphalāhāro tattha ciraṃ vihāsi jaraṃ pāpuṇi.
Tadā Sakkassa Āsā Saddhā Siri Hirīti catasso dhītaro honti, tā bahudibbagandhamālaṃ ādāya udakakīḷanatthāya Anotattadahaṃ gantvā tattha kīḷitvā Manosilātale nisīdiṃsu. Tasmiṃ khaṇe Nārado nāma brāhmaṇatāpaso Tāvatiṃsabhavanaṃ divāvihāratthāya gantvā Nandavana-Cittakūṭalatāvanesu dīvāvihāraṃ katvā pāricchattakapupphaṃ chattaṃ viya chāyatthāya dhārayamāno Manosilātalamatthake attano vasanaṭṭhānaṃ Kañcanaguhaṃ gacchati. Atha tā tassa hatthe taṃ pupphaṃ disvā yāciṃsu.


[page 393]
3. Sudhābhojanajātaka. (535.) 393
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.3(=535).22: Naguttame girivare Gandhamādane
                    modanti tā devavarābhipālitā,
                    athāgamā isivaro sabbalokagū
                    supupphitaṃ dumavarasākham ādiya || Ja_XXI:213 ||


  Ja_XXI.3(=535).23: Suciṃ sugandhaṃ tidasehi sakkataṃ
                    pupphuttamaṃ amaravarehi sevitaṃ
                    aladdha maccehi vā dānavehi vā
                    aññatra devehi tadārahaṃ h'; idaṃ. || Ja_XXI:214 ||


  Ja_XXI.3(=535).24: Tato catasso kanakattacūpamā
                    uṭṭhāya nariyo pamadādhipā muniṃ
                    Asā ca Saddhā ca tato Sirī Hirī
                    icc-abravuṃ Nāradadevabrāhmaṇaṃ: || Ja_XXI:215 ||


  Ja_XXI.3(=535).25: Sace anuddiṭṭhaṃ tayā mahāmuni
                    pupphaṃ imaṃ pāricchattassa brahme
                    dadāhi no, sabbagatī te ijjhantu,
                    tvam pi no hohi yath'; eva Vāsavo. || Ja_XXI:216 ||


  Ja_XXI.3(=535).26: Taṃ yācamānābhisamekkha Nārado
                    icc-abravī saṃkalahaṃ udīrayi:
                    na mayham atth'; atthi imehi koci naṃ.
                    yā yeva vo seyyasi sā piḷayhathā 'ti. || Ja_XXI:217 ||


     Ta. girivare ti purimassa vevacanaṃ, devavarābhipālitā ti Sakkena rakkhitā, sabbalokagū ti devaloke ca manussaloke ca sabbattha gamanasamattho, dumavarasākhamādiyā 'ti sākhāya jātattā dumavarassa Sākhan ti laddhanāmapupphaṃ gahetvā, sakkatan ti katasakkāraṃ, amaravarehīti Sakkaṃ sandhāya vuttaṃ, aññatra devehīti ṭhapetvā deve ca iddhimante ca aññehi manussehi vā yakkhādīhi vā aladdhaṃ, tadārahaṃ hidan ti tesaṃ yeva hidaṃ arahaṃ anucchavikaṃ, kanakattacūpamā ti kanakūpamattacā, uṭṭhāyā 'ti ayyo mālāgandhavilepanādipaṭivirato pupphaṃ na piḷandhissati ekasmiṃ padese chaḍḍessati, etaṃ yācitvā pupphaṃ piḷandhissāmā 'ti hatthe pasāretvā yācamānā ekappahāren'; eva uṭṭhahitvā, pamadādhipā ti pamadānaṃ uttamā, munin ti isiṃ, anuddiṭṭhan ti asukassa nāma dassāmīti anuddiṭṭhaṃ, sabbagatī te ijjhantū 'ti sabbā te cittagati ijjhatu patthitapatthitassa lābhī hohīti assa maṅgalaṃ vadanti,


[page 394]
394 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] yatheva vāsavo ti yathā amhākaṃ pitā Vāsavo icchiticchitaṃ deti tath'; eva no tvam pi hohīti, tan ti taṃ pupphaṃ, abhisamekkhā 'ti disvā, saṃkalahan ti nānāgāhaṃ kalahavaddhanaṃ kathaṃ udīresi, imehīti imehi pupphehi nāma mayhaṃ attho n'; atthi, paṭivirato ahaṃ mālādhāraṇato ti dīpeti, yā yeva vo seyyasīti yā tumhākaṃ antare jeṭṭhikā, sā piḷayhathā 'ti sā etaṃ pilandhatū 'ti a.
     Tā catasso pi tass vacanaṃ sutvā gātham āhaṃsu:

  Ja_XXI.3(=535).27: Tvaṃ no 'ttamo vābhisamekkha Nārada
                    yass'; icchasi tassam anuppavecchasu,
                    yassā hi no Nāradā tvaṃ padassasi
                    sā yeva no hohiti seṭṭhasammatā ti. || Ja_XXI:218 ||


     Ta. tvaṃ nottamo ti uttamamahāmuni tvam eva no upadhārehiti.
     Tāsaṃ vacanaṃ sutvā Nārado tā ālapanto:

  Ja_XXI.3(=535).28: Akallam etaṃ vacanaṃ sugatte,
                    ko brāhmaṇo ko kalahaṃ udīraye,
                    gantvāna bhūtādhipam eva pucchatha
                    sace na jānātha idh'; uttamādhaman ti g. a. || Ja_XXI:219 ||


     T. a.: bhadde sugatte, idaṃ tumhehi vuttaṃ vacanaṃ mama ayuttam, evaṃ hi sati mayā tumhesu ekaṃ seṭṭhaṃ sesā hīnā karontena kalaho vaḍḍhito bhavissati, ko ca bāhitapāpo brāhmano kalahaṃ udīreyya vaḍḍheyya, evarūpassa hi kalahavaḍḍhanaṃ nāma ayuttaṃ, tasmā ito gantvā attano pitaraṃ bhūtādhipaṃ Sakkam eva pucchatha sace attano uttamaṃ vā adhamaṃ vā na jānāthā 'ti.
     Tato Satthā:

  Ja_XXI.3(=535).29: Tā Nāradena paramappakopitā
                    udīritā vaṇṇamadena mattā
                    sakāse gantvāna Sahassacakkhuno
                    pucchiṃsu bhūtādhipaṃ: kā nu seyyasīti g. ā. || Ja_XXI:220 ||


     Ta. paramappakopitā ti pupphaṃ adentena ativiya kopitā tassa kupitā hutvā, udīritā ti bhūtādhipam eva pucchathā 'ti vuttā, sahassa -- ti Sakkassa santikaṃ gantvā, kā nū 'ti amhākaṃ antare katarā uttamā ti pucchiṃsu.


[page 395]
3. Sudhābhojanajātaka. (535.) 395
     Evaṃ pucchitvā ṭhitā:

  Ja_XXI.3(=535).30: Tā disvā āyattamanā Purindado
                    icc-abravī devavaro katañjali:
                    sabbā va vo hotha sugatte sādisī,
                    ko n'; eva bhadde kalahaṃ udīrayīti. || Ja_XXI:221 ||


     Ta. tādisvā ti bhikkhave catasso pi attano santikaṃ āgatā disvā, āyattamanā ti ussukkamanā vyāvaṭacittā, katañjalīti namassamānāhi devatāhi paggahitañjali, sādisīti sabbā va tumhe sādisiyo, konevā 'ti ko nu eva kalaham udīrayīti imaṃ nānāgāhaṃ viggahaṃ kathesi vaḍḍhesi.
     Ath'; assa tā kathayamānā:

  Ja_XXI.3(=535).31: Yo sabbalokaṃ carako mahāmuni
                    dhamme ṭhito Nārado saccanikkamo
                    so no bravī girivare Gandhamādane:
                    gantvāna bhūtādhipam eva pucchatha
                    sace na jānātha idh'; uttamādhaman ti g. āhaṃsu. || Ja_XXI:222 ||


     Tatha saccanikkamo ti tathaparakkamo.
     Taṃ sutvā Sakko "imā catasso pi mayhaṃ dhītaro, sac'; āhaṃ etāsu ekā guṇasampannā uttamā ti vakkhāmi sesā kujjhissanti, na sakkā ayaṃ aṭṭo vinicchinituṃ, imā Himavante Kosiyatāpasassa santikaṃ pesessāmi, so etāsaṃ aṭṭaṃ vinicchinissatīti" cintetvā "ahaṃ tumhākaṃ aṭṭaṃ na vinicchināmi, Himavante Kosiyatāpaso nāma atthi, tassāhaṃ attano sudhābhojanaṃ pesessāmi, so parassa adatvā na bhuñjati dadanto ca vicinitvā guṇavantānaṃ deti, yā tumhesu tatth'; assa hatthato bhattaṃ labhissati sā uttamā bhavissatīti" ācikkhanto:

  Ja_XXI.3(=535).32: Asu brahāraññacaro mahāmuni
                    nādatvā bhattaṃ varagatte bhuñjati,
                    viceyya dānāni dadāti Kosiyo,
                    vassā hi so dassati sā va seyyasīti g. ā. || Ja_XXI:223 ||



[page 396]
396 XXI. Asītinipāta.
     Ta. brahāraññacaro ti mahāaraññavāsī.
     Iti so tāpasassa santikaṃ pesetvā Mātaliṃ pakkosāpetvā tassa santikaṃ pesento anantaraṃ g. ā.:

  Ja_XXI.3(=535).33: Asū hi yo sammati dakkhiṇaṃ disaṃ
                    Gaṅgāya tīre Himavantapasmani
                    sa Kosiyo dullabhapānabhojano,
                    tassa sudham pāpaya devasārathīti. || Ja_XXI:224 ||


     Ta. sammatī ti vasati, dakkhiṇan ti Himavantassa dakkhiṇāya disāya, pasmanīti passe.
     Tato Satthā āha:

  Ja_XXI.3(=535).34: Sa Mātali devavarena pesito
                    sahassayuttaṃ abhirūyha sandanaṃ
                    sa khippam eva upagamma assamaṃ
                    adissamāno munino sudhaṃ adā ti. || Ja_XXI:225 ||


     Ta. adissamāno ti bhikkhave so Mātali devarājassa vacanaṃ sampaṭicchitvā taṃ assamaṃ gantvā adissamānakāyo hutvā tassa sudhaṃ adā, dadamāno ca rattiṃ padhānam anuyuñjitvā paccūsasamaye aggiṃ paricaritvā vibhātāya rattiyā udentaṃ suriyaṃ namassamānassa ṭhitassa tassa hatthe sudhābhojanam patiṭṭhāpesi.
     Kosiko taṃ gahetvā ṭhitako va gāthadvayam ā.:

  Ja_XXI.3(=535).35: Udaggihuttam upatiṭṭhato hi me
                    pabhaṃkaraṃ lokatamonud'; uttamaṃ
                    sabbāni bhūtāni aticca Vāsavo,
                    ko n'; eva me pāṇisu kiṃsudh'; odahi. || Ja_XXI:226 ||


  Ja_XXI.3(=535).36: Saṃkhūpamaṃ setam atulyadassanaṃ
                    suciṃ sugandhaṃ piyarūpaṃ abbhutaṃ
                    adiṭṭhapubbaṃ mama jātacakkhuhi
                    kā devatā pāṇisu kiṃsudh'; odahīti. || Ja_XXI:227 ||


     Ta. udaggihuttan ti udāggihuttaṃ paricaritvā udāggisālato nikkhamma paṇṇasāladvāre ṭhatvā pabhaṃkaraṃ lokatamonudaṃ uttamaṃ ādiccaṃ upatiṭṭhato mama sabbāni bhūtāni aticca atikkamitvā vattamāno Vāsavo nu kho evaṃ mama pāṇisu kiṃsudhaṃ kiṃ nām'; etaṃ odahi, saṃkhūpaman ti ādihi ṭhitako sudhaṃ vaṇṇeti.


[page 397]
1. Sudhābhojanajātaka. (535.) 397
     Tato Mātali āha:

  Ja_XXI.3(=535).37: Ahaṃ Mahindena mahesi pesito
                    sudh'ābhihāsim turito mahāmuni,
                    jānāsi maṃ Mātali devasārathi,
                    bhuñjassu bhattuttamaṃ, mā vicārayi. || Ja_XXI:228 ||


  Ja_XXI.3(=535).38: Bhuttā ca sā dvādasa hanti pāpake:
                    khudaṃ pipāsaṃ aratiṃ duraklamaṃ
                    kodhūpanāhañ ca vivādapesuṇaṃ
                    sītuṇhatandiñ ca rasuttamaṃ idan ti. || Ja_XXI:229 ||


     Ta. sudhābhihāsin ti idam sudhābhojanaṃ tuyhaṃ abhihariṃ, jānāsīti jānāsi maṃ tvaṃ, ahaṃ Mātali nāma devasārathīti a., mā vicārayīti na {bhuñjāmī} {appaṭikkhipitvā} bhuñja, mā papañcaṃ kara, pāpāke ti ayam sudhā bhuttā dvādasa pāpadhamme hanti, khudan ti paṭhamaṃ tāva chātabhāvaṃ hanti dutiyaṃ pānīyapipāsaṃ tatiyaṃ ukkaṇṭhitaṃ catutthaṃ kāyadarathaṃ pañcamaṃ klamaṃ kilantabhāvaṃ chaṭṭhaṃ kodhaṃ sattamaṃ upanāhaṃ aṭṭhamaṃ vivādaṃ pesuṇaṃ dasamaṃ sītaṃ ekādasamaṃ uṇhaṃ dvādasamaṃ tandiṃ ālasiyabhāvaṃ, idaṃ rasuttamaṃ uttamarasaṃ sudhābhojanaṃ ime dvādasa pāpadhamme hanti.
     Taṃ sutvā Kosiyo attano vatasamādānaṃ āvikaronto:

  Ja_XXI.3(=535).39: Na kappatī Mātali mayha bhuñjitum
                    pubbe adatvā iti me vatuttamaṃ,
                    na cāpi ekāsanam ariyapūjitaṃ,
                    asaṃvibhāgī ca sukhaṃ na vindatīti g. vatvā || Ja_XXI:230 ||


"bhante tumhehi parassa adatvā bhojane kaṃ dosaṃ disvā idaṃ vataṃ samādinnan" ti Mātalinā puṭṭho āha:

  Ja_XXI.3(=535).40: Thīghātakā ye c'; ime pāradārikā
                    mittadduno ye ca sapanti subbate
                    sabbe ca te maccharipañcamādhamā,
                    tasmā adatvā udakam pi nāsmiye. || Ja_XXI:231 ||



[page 398]
398 XXI. Asītinipato.

  Ja_XXI.3(=535).41: So 'h'; itthiyā vā purisassa vā pana
                    dassāmi dānaṃ vidusam pavaṇṇitaṃ,
                    sabbā vadaññū idha vītamaccharā
                    bhavanti h'; ete sucisaccasammatā ti. || Ja_XXI:232 ||


     Ta. pubbe ti paṭhamaṃ adatvā, athavā iti me pubbe vatuttamaṃ, idaṃ pubbe va mayā vataṃ samādinnan ti dasseti, na cāpi ekāsanan ti ekakassa āsanaṃ na ariyehi Buddhādīhi pūjitaṃ, sukhan ti dibbamānusakasukhaṃ na labhati, thīghātakā ti itthighātakā, ye cime ti ye ca ime, sapantīti akkosanti, subbate ti dhammikasamaṇabrāhmaṇe, maccharipañcamā ti maccharipañcamo etesan ti maccharipañcamā, adhamā ti ime pañca adhamā nāma, tasmāti yasmā ahaṃ pañcamādhammabhāvabhayena adatvā udakam pi nāsmiye na paribhuñjissāmīti imaṃ vataṃ samādiyiṃ, so hitthiyā vā ti so ahaṃ itthiyā vā, vidusampavaṇṇitan ti vidūhi paṇḍitehi Buddhādīhi vaṇṇitaṃ, sucisaccasammatā ti ete okappaniyasaddhāya samannāgatā vadaññū vigatamaccherā purisā sucī c'; eva uttamasammatā ca hontīti a.
     Taṃ sutvā Mātali dissamānakāyena aṭṭhāsi. Tasmiṃ khaṇe tā catasso devakaññā catuddisaṃ aṭṭhaṃsu: Siri pācīnadisāya aṭṭhāsi, Āsā dakkhiṇadisāya aṭṭhāsi, Saddhā pacchimadisāya, Hiri uttaradisāya.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.3(=535).42: Ato mutā devavarena pesitā
                    kaññā catasso kanakattacūpamā:
                    Asā ca Saddhā ca Sirī Hirī tato
                    taṃ assamaṃ āgamuṃ yattha Kosiyo. || Ja_XXI:233 ||


  Ja_XXI.3(=535).43: Tā disvā sabbo paramappamodito
                    subhena vaṇṇena sikhā-r-iv'; aggino
                    kaññā catasso caturo catuddisā
                    icc-abravī Mātalino ca sammukhā: || Ja_XXI:234 ||


  Ja_XXI.3(=535).44: Purimaṃ disaṃ kā tvaṃ pabhāsi devate
                    alaṃkatā tāravarā osadhī,
                    pucchāmi taṃ kañcanavelliviggahe,
                    ācikkha me tvaṃ katamāsi devatā. || Ja_XXI:235 ||



[page 399]
3. Sudhābhojanajātaka. (535.) 399

  Ja_XXI.3(=535).45: Sir'āhaṃ devī manujesu pūjitā
                    apāpasattūpanisevinī sadā
                    sudhāvivādena tav'; antim āgatā,
                    taṃ maṃ sudhāya varapañña bhājaya. || Ja_XXI:236 ||


  Ja_XXI.3(=535).46: Yassāhaṃ icchāmi sukhaṃ mahāmuni
                    sa sabbakāmehi naro pamodati,
                    Sirīti maṃ jānahi jūhat'; uttama,
                    tam maṃ sudhāya varapañña bhājayā 'ti. || Ja_XXI:237 ||


     Ta. ato ti tato, mutā ti anumatā, atha devavarena anumatā c'; eva pesitā cā 'ti a., sabbo-- to ti anavasseso hutvā atipamudito, sāman ti pi pāṭho, tā devatā sāmaṃ disvā ti a., caturo ti caturā, ayam eva vā pāṭho cāturiyena samannāgatā ti a., tāravarā ti tārānaṃ varā, kañcana -- gahe ti kañcanarūpakasadisasarīre, Sirāhan ti Siri ahaṃ, tavantimāgatā ti tava santikaṃ āgatā, bhājayā 'ti yathā maṃ sudhā bhajati tathā karohi, sudhaṃ me dehīti a., jānāhīti jāna, jūhatuttamā 'ti aggiṃ jūhantānaṃ uttama.
     Taṃ sutvā Kosiyo āha:

  Ja_XXI.3(=535).47: Sippena vijjācaraṇena buddhiyā
                    narā upetā paguṇā sakammanā
                    tayā vihīnā na labhanti kiñcanaṃ,
                    tay-idaṃ na sādhu yadidaṃ tayā kataṃ. || Ja_XXI:238 ||


  Ja_XXI.3(=535).48: Passāmi posaṃ alasaṃ mahagghasaṃ
                    sudukkulīnaṃ pi arūpimaṃ naraṃ,
                    tayānugutto Siri jātimām api
                    peseti dāsaṃ viya bhogavā sukhī. || Ja_XXI:239 ||


  Ja_XXI.3(=535).49: Tan taṃ asaccaṃ avibhajjaseviniṃ
                    jānāmi mūḷhaṃ vidurānupātiniṃ,
                    na tādisī arahati āsanūdakaṃ
                    kuto sudhā, gaccha na mayha ruccasīti. || Ja_XXI:240 ||


     Ta. sippenā 'ti hatthiassarathatharusippādinā vijjācaraṇenā 'ti vedattayasaṃkhātāya vijjāya c'; eva sīlena ca paguṇā, sakammanā ti attano purisākārena padhānaguṇasamannāgatā, kiñcanan ti kiñci appamattakam pi yasaṃ vā sukhaṃ vā na labhanti, yadidan ti yam etaṃ issariyatthāya sippādīni uggahetvā carantānaṃ tayā vekallaṃ kataṃ taṃ te na sādhu,


[page 400]
400 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] arūpiman ti virūpaṃ, tayānugutto ti tayā anurakkhito, jātimāmapīti jātisampannam pi sippavijjācaraṇabuddhikammehi sampannaṃ pi, pesetīti pesanakāraṃ karoti, taṃ tan ti tasmā taṃ, asaccan ti sabhāvasaṃkhāte sacce avattanatāya asaccaṃ uttamabhāvarahitaṃ, avibhajjasevinin ti avibhajitvā yuttāyuttam ajānitvā sippādisampanne pi itare pi sevamānaṃ, vidurānupātinin ti paṇḍitānupātiniṃ paṇḍite pātetvā pothetvā viheṭhetvā caramānaṃ, kuto sudhā ti tādisāya nigguṇāya kuto sudhābhojanaṃ, na me ruccasi gaccha mā idha tiṭṭhā 'ti.
     Sā tath'; ev antaradhāyi. Tato so Āsāya saddhiṃ sallapanto ā.:

  Ja_XXI.3(=535).50: Kā sukkadāṭhā paṭimuttakuṇḍalā
                    cittaṅgadā kambuvimaṭṭhadhārinī,
                    osittavaṇṇaṃ paridayha sobhasi
                    kusaggirattaṃ apiḷayha mañjariṃ. || Ja_XXI:241 ||


  Ja_XXI.3(=535).51: Migīva bhantā saracāpadhārinā
                    virādhitā mandam iva udikkhasi.
                    ko te dutīyo idha mandalocane,
                    na bhāyasi ekikā kānane vane ti. || Ja_XXI:242 ||


     Ta. cittaṅgadā ti citrehi aṅgadehi samannāgatā, kambu -- nīti karaṇapariniṭṭhānena vimaṭṭhasuvaṇṇālaṃkāradhārinī, osittavaṇṇan ti avasittaudakadhāravaṇṇaṃ dibbadukūlaṃ, paridayhā 'ti nivāsetvā ca pārupitvā ca, kusaggirattan ti kusatiṇaggisikhāvaṇṇaṃ, apiḷayhamañjarin ti sapallavaṃ asokakaṇṇikaṃ kaṇṇe piḷandhitvā ti vuttaṃ hoti, saracāpadhārinā ti luddhena, virādhitā ti viraddhapahārā, mandamivā 'ti yathā, sā migī bhītā vanante ṭhatvā taṃ mandaṃ oloketi evaṃ olokesi.
     Tato sā:

  Ja_XXI.3(=535).52: Na me dutīyo idha-m-atthi Kosiya,
                    Masakkasārappabhav'; amhi devatā,
                    Āsā sudhāsāya tav'; antim āgatā,
                    taṃ maṃ sudhāya varapañña bhājayā 'ti g. ā. || Ja_XXI:243 ||


     Ta. Masakkasārappabhavamhīti Tāvatiṃsabhavane sambhavā.


[page 401]
3. Sudhābhojanajātaka. (535.) 401
     Taṃ sutvā Kosiyo "tvaṃ kira yo te ruccati tassa āsāphalanipphādanena āsaṃ desi, yo te na ruccati tassa na desi, n'; atthi tayā samāpatti tattha vināsakārīti" dīpento ā.

  Ja_XXI.3(=535).53: Āsāya yanti vāṇijā dhanesino,
                    nāvaṃ samāruyha parenti aṇṇave,
                    te tattha sīdanti atho pi ekadā
                    jīnādhanā enti vinaṭṭhapābhatā. || Ja_XXI:244 ||


  Ja_XXI.3(=535).54: Āsāya khettāni kasanti kassakā,
                    vapanti bījāni, karonti 'pāyaso,
                    ītīnipātena avuṭṭhikāya vā
                    na kiñci vindanti tato phalāgamaṃ. || Ja_XXI:245 ||


  Ja_XXI.3(=535).55: Ath'; attakārāni karonti bhattusu
                    āsaṃ purakkhatvā narā sukhesino,
                    te bhattur atthā atigāḷhitā puna
                    disā panassanti aladdha kiñcanaṃ. || Ja_XXI:246 ||


  Ja_XXI.3(=535).56: Jahitva dhaññañ ca dhanañ ca ñātake
                    āsāya saggādhimanā sukhesino
                    tapanti lūkham pi tapaṃ cirantaraṃ,
                    kummaggam āruyha parenti duggatiṃ. || Ja_XXI:247 ||


  Ja_XXI.3(=535).57: Āsāvisaṃvādikasammatā ime,
                    Āse sudhāya vinayassu attani,
                    na tādisī arahati āsanūdakaṃ
                    kuto sudhā, gaccha na mayha ruccasīti. || Ja_XXI:248 ||


     Ta. parentīti pakkhandanti, jīnādhanā ti jinadhanā, iti tava vasena eke sampajjanti eke vipajjanti n'; atthi tayā sadisā pāpadhammā ti vadati.
karonti pāyaso ti taṃ taṃ kiccaṃ upāyena karonti, ītinipātenā 'ti visavātamūsikasalabhasukapāṇakasetaṭṭhikarogādīnaṃ sassupaddavānaṃ aññataranipātena vā, tato ti tato sassato te kiñci phalaṃ na vindanti, tesam pi āsacchedakakammaṃ tvam eva karosīti vadati, athattakārānīti yuddhabhūmisu purisākāre, Āsaṃ purakkhatvā ti issariyāsaṃ purato katvā, bhatturatthā ti sāmino atthāya, atigāḷhitā ti paccatthikehi atipīḷitā viluttasāpateyyā viddhastavāhanā hutvā, panassantīti palāyanti, aladdha kiñcanan ti kiñci issariyaṃ alabhitvā,


[page 402]
402 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] iti etesam pi issariyālābhaṃ tvameva karosīti vadati, saggādhimanā ti saggaṃ adhigantumanā, lūkhan ti nirojaṃ pañcatapādikaṃ kāyakilamathaṃ, cirantaran ti cirakālaṃ, āsāvisaṃvādikasammatā ime ti evaṃ ime sattā saggāsayā duggatiṃ gacchanti tasmā tvaṃ Āsā nāma visaṃvādikasammatā visaṃvādikā ti saṃkhaṃ gatā, Āse ti taṃ ālapati.
     Sāpi tena paṭikkhittā tatth'; ev'; antaradhāyi. Tato Saddhāya saddhiṃ sallapanto g. ā.:

  Ja_XXI.3(=535).58: Daddallamānā yasasā yasassinī
                    dighaññanāmavhayanaṃ disaṃ pati,
                    pucchāmi taṃ kañcanavelliviggahe
                    ācikkha me tvaṃ katamāsi devatā ti. || Ja_XXI:249 ||


     Ta. daddallamānā ti jalamānā, dighaññanāmavhayanan ti aparā ti ca pacchimā ti ca evaṃ dighaññena lāmakena nāmena vuccamānaṃ disam pati daddallamānā tiṭṭhasi.
     Tato sā gātham āha:

  Ja_XXI.3(=535).59: Saddhāhaṃ devī manujesu pūjitā
                    apāpasattūpanisevinī sadā
                    sudhāvivādena tav'; antim āgatā,
                    taṃ maṃ sudhāya varapañña bhājayā 'ti. || Ja_XXI:250 ||


     Ta. Saddhā ti yassa kassaci vacanapattiyāyanā sā sāvajjāpi hoti anavajjāpi, pūjitā ti anavajjakoṭṭhāsavasena pūjitā, apāpasattūpanisevinīti anavajjasaddhāya ca ekantapattiyāyanasabhāvāya paresu pi pattiyāyanavidahanasamatthāya devatāy'; etaṃ nāmaṃ.
     Atha nam Kosiyo "ime sattā tassa tassa vacanaṃ saddahitvā taṃ taṃ karontā kattabbato akattabbam eva bahutaraṃ karonti, taṃ sabbaṃ tayā kāritaṃ nāma hotīti" vatvā evam āha:

  Ja_XXI.3(=535).60: Dānaṃ damañ cāgam atho pi saṃyamaṃ
                    ādāya saddhāya karonti h'; ekadā,



[page 403]
3. Sudhābhojanajātaka. (535.) 403
                    theyyaṃ musākūṭam atho pi pesuṇaṃ
                    karonti h'; eke puna viccutā tayā. || Ja_XXI:251 ||


  Ja_XXI.3(=535).61: Bhariyāsu poso sadisīsu pekhavā
                    sīlūpapannāsu patibbatāsu pi
                    vinetvā chandaṃ kuladhītiyāsu pi
                    karoti saddhaṃ pana kumbhadāsiyā. || Ja_XXI:252 ||


  Ja_XXI.3(=535).62: Tvam eva Saddhe paradārasevinī
                    pāpaṃ karosi kusalam pi riñcasi,
                    na tādisī arahasi āsanūdakaṃ
                    kuto sudhā, gaccha na mayha ruccasīti. || Ja_XXI:253 ||


     Ta. dānan ti savatthukaṃ puññacetanaṃ, daman ti indriyadamaṃ, cāgan ti deyyapariccāgaṃ, saṃyaman ti sīlaṃ, ādāya saddhāyā 'ti etāni dānādīni mahānisaṃsāni kātabbānīti vadataṃ vacanaṃ saddhāya ādiyitvā karonti ekadā, kūṭan ti tulākūṭādikaṃ katvā gāmakūṭādikaṃ vā karonti, heke ti eke manussā evarūpesu nāma kālesu imesañ ca atthāya theyyādīni kattabbānīti kesañci vacanaṃ saddahitvā etāni pi karonti, pana viccutā tayā ti pana tayā viyuttā sāvajjadukkhavipākān'; etāni na kattabbānīti vadataṃ vacanaṃ apattiyāyitvāpi karonti, iti tava vasena anavajjam pi sāvajjam pi kareyya, tava sadisīsū 'ti jātigottasīlādīhi sadisīsu, pekhavā ti pekhā vuccati taṇhā, sataṇho ti a, chandan ti chandarāgaṃ, saddhan ti kumbhadāsiyāpi vacane saddhaṃ karonti tassā ahaṃ tumhākaṃ imaṃ nāma upakāraṃ karissāmīti vadantiyā pattiyāyitvā kulitthiyo pi chaḍḍetvā tam eva nisevanti asukā nāma tumhesu paṭibaddhacittā ti kumbhadāsiyāpi vacane saddhaṃ katvā ca paradāraṃ sevanti, tvam eva Saddhe paradārasevinīti yasmā taṃ taṃ pattiyāyitvā tava vasena paradāraṃ sevanti pāpaṃ karonti kusalaṃ jahanti tasmā tvam eva paradārasevinī tvaṃ pāpāni karosi kusalaṃ riñcasi, n'; atthi tayā samānā lokavināsikā pāpadhammā, gaccha na me ruccasīti.
     Sā tatth'; ev'; antaradhāyi. Kosiyo pi uttarato ṭhitāya Hiriyā saddhiṃ sallapanto gāthadvayam āha:

  Ja_XXI.3(=535).63: Dighaññarattiṃ aruṇasmi ūhate
                    yā dissati uttamarūpavaṇṇinī



[page 404]
404 XXI. Asītinipāta.
                    tathūpamā maṃ paṭibhāsi devate,
                    acikkha me tvaṃ katamāsi accharā. || Ja_XXI:254 ||


  Ja_XXI.3(=535).64: Kālā nidāghe-r-iva aggijāt'; iva
                    anileritā lohitapattamālinī
                    kā tiṭṭhasi mandam ivāvalokayaṃ,
                    bhāsesamānā va giraṃ na muñcasīti. || Ja_XXI:255 ||


     Ta. dighaññarattin ti pacchimarattiṃ, rattipariyosāne ti a., ūhate ti aruṇe uggate, yā ti yā puratthimā disā rattasuvaṇṇatāya uttamarūpadharā hutvā dissati, kālā nidāgherivā 'ti nidāghasamaye kāḷavalli viya, aggijātiva 'ti aggijā iva sāpi navajjhāmakkhette paṭhamajātā viyā 'ti a., lohitapattamālinīti lohitavaṇṇehi patteni parivutā, kā tiṭṭhasīti yathā sā taruṇakālavalli vāteritā vilāsamānā sobhamānā tiṭṭhati evaṃ kā nāma tvaṃ tiṭṭhasi, bhāsesamān vā 'ti mayā saddhiṃ bhāsitukāmā viya hosi na ca giraṃ muñcasi.
     Tato sā gātham āha:

  Ja_XXI.3(=535).65: Hir'; āha devī manujesu pūjitā
                    apāpasattūpanisevinī sadā
                    sudhāvivādena tav'; antim āgatā,
                    sā taṃ na sakkomi sudham pi yācituṃ,
                    kopīnarūpā viya yācan'; itthiyā ti. || Ja_XXI:256 ||


     Ta. hirāhan ti Hiri ahaṃ, sudhampīti sā ahaṃ sudhābhojanaṃ taṃ yācitum pi na sakkomi, kiṃkāraṇā ti, kopīnarūpā viya yācanitthiyā yasmā itthiyā yācanā nāma kopīnarūpā viya rahassavivaraṇasadisā hoti, nillajjā viya hotīti a.
     Taṃ sutvā tāpaso dve gāthā abhāsi:

  Ja_XXI.3(=535).66: Dhammena ñāyena sugatte lacchasi,
                    eso hi dhammo na hi yācanā sudhā,
                    taṃ taṃ ayācantim ahan nimantaye,
                    sudhāya yam p'; icchasi tam pi dammi te. || Ja_XXI:257 ||



[page 405]
3. Sudhābhojanajātaka. (535.) 405

  Ja_XXI.3(=535).67: Sā tvaṃ mayā ajja sakamhi assame
                    nimantitā kañcanavelliviggahe,
                    tvaṃ hi me sabbarasehi pūjiyā,
                    taṃ pūjayitvāna sudham pi asmiye ti. || Ja_XXI:258 ||


     Ta. dhammenā 'ti sabhāvena, ñāyenā 'ti kāraṇena, na hi yācanā sudhā ti na hi yācanāya sudhā labbhati, ten'; eva kāraṇena itarā tisso na labhiṃsu, taṃ tan ti tasmā taṃ, yamicchasīti na kevalaṃ nimantemi yeva yañ ca sudhaṃ icchasi tam pi dammi te, kañcanavelliviggahe ti kañcanarāsisassirīkasarīre, pūjiyā ti na kevalaṃ sudhāya aññehi pi sabbarasehi tvaṃ mayā pūjetabbayuttikā va, asmiye ti taṃ pūjetvā sace sudhāya avasesaṃ bhavissati aham pi bhuñjissāmi.
     Tato aparā abhisambuddhagāthā:

  Ja_XXI.3(=535).68: Sā Kosiyenānumatā jutīmatā
                    addhā Hirī rammaṃ pāvisi-y-assamaṃ
                    udaññavantaṃ phalam ariyapūjitaṃ
                    apāpasattūpanisevitaṃ sadā. || Ja_XXI:259 ||


  Ja_XXI.3(=535).69: Rukkhaggahāṇā bahuk'; ettha pupphitā
                    ambā piyālā panasā ca kiṃsukā
                    sobhañjanā lodda-m-atho pi padmakā
                    kekā ca bhaṅgā tilakā ca pupphitā. || Ja_XXI:260 ||


  Ja_XXI.3(=535).70: Sālā kareri bahuk'; ettha jambuyo
                    assatthanigrodhamadhukā ca vedisā
                    uddālakā pāṭali sindhuvāritā
                    supuññagandhā mucalindaketakā. || Ja_XXI:261 ||


  Ja_XXI.3(=535).71: Hareṇukā veḷukā veṇutindukā
                    sāmākanīvāra-m-atho pi cīnakā
                    mocā kadalī bahuk'; ettha sāliyo
                    pavīhayo ābhujino pi taṇḍulā. || Ja_XXI:262 ||


  Ja_XXI.3(=535).72: Tassa ca uttare passe jātā pokkharaṇī sivā
                    akakkasā apabbharā sādu appaṭigandhikā. || Ja_XXI:263 ||


  Ja_XXI.3(=535).73: Tattha macchā sanniratā khemino bahubhojanā
                    siṅgusavaṃkā sakulā satavaṃkā ca rohitā
                    āligaggarakākiṇṇā pāthīnā kākamacchakā. || Ja_XXI:264 ||



[page 406]
406 XXI. Asītinipāta.

  Ja_XXI.3(=535).74: Tattha pakkhī sanniratā khemino bahubhojanā
                    haṃsā koñcā mayūrā ca cakkavākā ca kukkuhā
                    kuṇālakā bahucitrā sikhaṇḍijīvajīvakā. || Ja_XXI:265 ||


  Ja_XXI.3(=535).75: Tattha pānāya-m-āyanti nānāmigagaṇā bahū
                    sīhā vyagghā varāhā ca acchakokataracchayo. || Ja_XXI:266 ||


  Ja_XXI.3(=535).76: Palāsādā ca gavajā mahisā rohitā rurū
                    eṇeyyā varāhā c'; eva gaṇino nīkasūkarā
                    kadalimigā bahū c'; ettha biḷārā sasakaṇṇikā. || Ja_XXI:267 ||


  Ja_XXI.3(=535).77: Chamāgirī pupphavicitrasanthatā
                    dijābhighuṭṭhā dijasaṃghasevitā ti. || Ja_XXI:268 ||


     Ta. jutīmatā ti ānubhāvasampannena, pāvisiyassaman ti pāvisi assamaṃ, yakāro vyañjanasandhikaro, udaññavantan ti tesu tesu ṭhānesu udakasampannaṃ, phalan ti anekaphalasampannaṃ, ariya-- ti nīvaraṇadosarahitehi jhānalābhīhi ariyehi pūjitaṃ pasatthaṃ, rukkhaggahaṇā ti pupphūpagaphalūpagarukkhagahaṇā, sobhañjanā ti siggurukkhā, loddamatho pi padmakā ti loddarukkhā ca padmarukkhā ca, kekā ca bhaṅgā cā 'ti evannāmakā rukkhā eva, karerīti karerirukkhā, uddālakā ti vātaghātakā.
mucalindaketakā ti mucalindā ca pañcavidhaketakā ca, hareṇukā ti aparaṇṇajā ti, veḷukā ti vaṃsacorakā, veṇū ti araññamāsā timbarurukkhā, cīnakā ti khuddakarājamāsā, mocā ti aṭṭhikadali, sāliyo ti nānappakārajātassaraṃ upanissāya jātā nānāsāliyo, pavīhayo ti nānappakārā vihayo, ābhujino ti bhūjapattā, taṇḍulā ti nikkuṇḍakathusā sayañ jātataṇḍulasīsāni, tassa cā 'ti bhikkhave tassa ca assamassa uttaradisābhāge, pokkharaṇīti pañcavidhapadumasañchannajātassarapokkharaṇī, akakkasā ti macchapittasevālādikakkasarahitā, apabbharā ti acchinnataṭā samatitthā, appaṭigandhiyā ti appaṭikkūlagandhena sugandhena udakena samannāgatā, tatthā 'ti tassā pokkharaṇiyā, khemino ti abhayā siṅgū ti ādīni tesaṃ macchānaṃ nāmāni, kuṇālakā ti kokilā, citrā ti citrapattā, sikhaṇḍīti uṭṭhitasikhā morā aññe pi vā matthake jātasikhā pakkhino, pānāyamāyantīti pānāya āyanti, palāsādā ti khaggā gavajā, gaṇino ti gokaṇṇā, kaṇṇikā ti kaṇṇikamigā, chamāgirīti bhūmiyam patthaṭā piṭṭhipāsāṇā, puppha -- tā ti vicitrapupphasanthatā, dijābhighuṭṭhā ti madhurassarehi dijehi abhighuṭṭhā, evarūpā yattha bhūmipabbatā ti.
     Evaṃ Bh. Kosiyassa assamaṃ vaṇṇesi. Idāni Hirideviyā ta. pavisanādīni dassetuṃ āha:


[page 407]
3. Sudhābhojanajātaka. (535.) 407

  Ja_XXI.3(=535).78: Sā suttacā nīladumābhilambitā
                    vijjumahāmegha-r-ivānupajjatha
                    tassā susambandhasiraṃ kusāmayaṃ
                    suciṃ sugandhaṃ ajinūpasevitaṃ
                    atricchakocchaṃ, Hirim etad abravi:
                    nisīda kalyāṇi sukha-y-idam āsanaṃ. || Ja_XXI:269 ||


  Ja_XXI.3(=535).79: Tassā tadā kocchagatāyā Kosiyo
                    yad icchamānāya jaṭājinaṃdharo
                    navehi pattehi sayaṃ sahūdakaṃ
                    sudh'; ābhihāsi turito mahāmuni. || Ja_XXI:270 ||


  Ja_XXI.3(=535).80: Sā taṃ patiggayha ubhohi pāṇihi
                    icc-abravi attamanā jaṭādharaṃ:
                    handāham etarahi pūjitā tayā
                    gaccheyya brahme tidivaṃ jitāvinī. || Ja_XXI:271 ||


  Ja_XXI.3(=535).81: Sā Kosiyenānumatā jutīmatā
                    udīritā vaṇṇamadena mattā
                    sakāse gantvāna sahassacakkhuno:
                    ayaṃ sudhā Vāsava, dehi me jayaṃ. || Ja_XXI:272 ||


  Ja_XXI.3(=535).82: Tam ena Sakko pi tadā apūjayi
                    sahindā ca devā surakaññam uttamaṃ
                    sā pañjalī devamanussapūjitā
                    navamhi kocchamhi yadā upāvisīti. || Ja_XXI:273 ||


     Ta. suttacā ti suchavi, nīladumābhilambitā ti nīlesu dumesu abhilambitā hutvā, taṃ taṃ nīladumasākhaṃ parāmasantīty-attho, mahāmegharivā 'ti tena nimantitā mahāmeghavijju viya tassa taṃ assamaṃ pāvisi, tassā ti tassā Hiriyā, susambandhasiran ti susambandhasīsaṃ, kusāmayan ti usīrādimissakakusatiṇamayaṃ, sugandhan ti usīrena c'; eva aññena ca sugandhatiṇena missakattā sugandhaṃ, ajinūpasevitan ti upari atthaṭena ajinena upasevitaṃ, atricchakocchan ti evarūpaṃ kocchāssanaṃ paṇṇasāladvāre attharitvā, sukhayidaṃ āsanan ti sukhaṃ nisīda idam āsanaṃ, yan ti yāvadatthaṃ, icchamānāyā 'ti sudhaṃ icchantiyā, navehi pattehīti taṃ khaṇaṃ ñeva pokkharaṇito ābhatehi allapaduminipattehi, sayan ti sahatthena,


[page 408]
408 XXI. {Asītinipāta}.
sahūdakan ti dakkhiṇodakasahitaṃ, sudhābhihāsīti sudhaṃ abhihari, turito ti somanassavegena turito, handā 'ti vavassaggatthe nipāto, jitāvinīti jāyappattā hutvā, anumatā ti idāni yathāruciṃ gacchā 'ti anuññātā, udīritā ti tidasapuraṃ gantvā Sakkassa santike ayaṃ sudhā ti udīrayi, surakaññan ti devadhītaraṃ, uttaman ti pavaraṃ, sāpañj -- tā ti pañjalīhi devehi ca manussehi ca pūjitā, yadā ti yadā nisīdanatthāya Sakkena dāpite nave kañcanapīṭhasaṃkhāte kocche sā upāvisi tadā taṃ ta. nisinnaṃ Sakko ca sesadevatā ca paricchattakapupphādīhi pūjayiṃsu.
     Evaṃ Sakko taṃ pūjetvā cintesi: kena nu kho kāraṇena Kosiyo sesānaṃ adatvā imissā va sudhaṃ adāsīti. So tassa kāraṇassa jānanatthāya puna Mātaliṃ pesesi.
     Tam atthaṃ āvikaronto Satthā:

  Ja_XXI.3(=535).83: Tam eva saṃsī punar eva Mātaliṃ
                    sahassanetto tidasānam indo:
                    gantvāna vākyaṃ mama brūhi Kosiyaṃ
                    [Āsāya Saddha-Siriyā ca Kosiyaṃ] (cfr. v. 89)
                    Hirī sudhaṃ kena-m-alattha hetunā ti g. ā. || Ja_XXI:274 ||


     Ta. saṃsīti abhāsi, vākyaṃ manā 'ti mama vākyaṃ Kosiyaṃ brūhi, Āsāya Saddhā-Siriyā cā 'ti Āsāto ca Saddhāto ca Sirito ca Hiri yeva kena hetunā sudham alattha.
     So tassa vacanaṃ sampaṭicchitvā Vajayantarathaṃ āruyha agamāsi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.3(=535).84: Taṃ suplavatthaṃ udatārayī rathaṃ
                    daddallamānaṃ upakiriyasādisaṃ
                    jambonadīsaṃ tapaneyyasannibhaṃ
                    alaṃkataṃ kañcanacittasantikaṃ. || Ja_XXI:275 ||


  Ja_XXI.3(=535).85: Suvaṇṇacand'; ettha bahū nipātitā
                    hatthigavassā kikivyagghadīpiyo
                    eṇeyyakā laṃghamay'; ettha pakkhiyo
                    mig'; ettha veḷuriyamayā yudhāyutā. || Ja_XXI:276 ||


  Ja_XXI.3(=535).86: Tatth'; assarājaharayo ayojayuṃ
                    dasasatāni susunāgasādise



[page 409]
3. Sudhābhojanajātaka. (535.) 409
                    alaṃkate kañcanajāluracchade
                    āveḷine saddagame asaṃgite. || Ja_XXI:277 ||


  Ja_XXI.3(=535).87: Taṃ yānaseṭṭhaṃ abhiruyha Mātali
                    dasa disā imā abhinādayittha
                    nabhañ ca selañ ca vanaspatīni ca
                    sasāgaraṃ pavyathayittha mediniṃ. || Ja_XXI:278 ||


  Ja_XXI.3(=535).88: Sa khippam eva upagamma assamaṃ
                    pāvāramekaṃsakato katañjali
                    bahussutaṃ vaddhaṃ vinītavantaṃ
                    icc-abravī Mātaḷi devabrāhmaṇaṃ: || Ja_XXI:279 ||


  Ja_XXI.3(=535).89: Indassa vākyaṃ nisāmehi Kosiya,
                    dūto ahaṃ, pucchati taṃ purindado:
                    Asāya Saddhā-Siriyā ca Kosiya
                    Hirī sudhaṃ kena-m-alattha hetunā ti. || Ja_XXI:280 ||


     Ta. taṃ suplavatthan ti taṃ Vejayantaratham sukhena plavanatthaṃ udatārayīti uttāresi, ukkhipitvā gamanasajjam akāsi, upakiriyasādisan ti upakaraṇabhaṇḍehi sadisaṃ, yathā tassa aggisikhāsamānavaṇṇāni jalanti tatth eva jalitan ti a., jambunadīsan ti jambunadasaṃkhātarattasuvaṇṇamayaṃ īsaṃ, kañcanacittasantikan ti kañcanamayena sattaratanacittena aṭṭhamaṅgalena samannāgataṃ, suvaṇṇacandetthā 'ti suvaṇṇamayā candakā ettha rathe, hatthīti suvaṇṇarajatamaṇimayā hatthi, gavādisu pi es'; eva nayo, laṃghimayettha pakkhiyo ti ettha rathe laṃghamayā nānāratanamayā pakkhiyo paṭipāṭiyā ca ṭhitā, yudhāyutā ti attano attano yūdhena saddhiṃ yuttā hutvā dassitā, assarājaharayo ti harivaṇṇamanomayāssarājāno, susunāgasādise ti balasampattiyā taruṇanāgasadise, kañcanajāluracchade ti kañcanajālamayena uracchadālaṃkārena samannāgate, āveḷine ti āveḷasaṃkhātehi kaṇṇālaṃkārehi yutte, saddagame ti patodappahāraṃ vinā saddamatten'; eva gamanasīle, asaṃgite ti nissaṅge sīghajave, evarūpe assarāje tattha yojesun ti a., abhinādayitthā 'ti yānasaddena ekaninnādaṃ akāsi, vanaspatīni cā 'ti vanaspatīni ca vanasaṇḍe cā 'ti a, pavyathayitthā 'ti kampayittha, ta. ākāsaṭṭhavimānakampanena nabhakampanaṃ veditabbaṃ, pāvāramekaṃsakato ti ekaṃsakatapavaradibbavattho, vaddhan ti guṇavuddhaṃ, vinītavantan ti vinītena ācāravattena samannāgataṃ, iccabravīti rathaṃ ākāse ṭhapetvā otaritvā evaṃ abravi, devabrāhmaṇan ti devasamaṃ brāhmaṇaṃ.


[page 410]
410 XXI. Asītinipāta.
     So tassa vacanaṃ sutvā:

  Ja_XXI.3(=535).90: Addhā Sirī maṃ paṭibhāti Mātali
                    Saddhā aniccā pana devasārathi
                    Āsā visaṃvādikasammatā hi me
                    Hirī ca ariyamhi guṇe patiṭṭhitā ti g. ā. || Ja_XXI:281 ||


     Ta. addhā ti sippādisampanne pi asampanne pi bhajanato addhā ti maṃ paṭibhāti, aniccā ti Saddhā pana taṃ taṃ p'ettha vatthuṃ pahāya aññasmiṃ aññasmiṃ uppajjamānato hutvā abhāvākārena aniccā ti maṃ paṭibhāti, visaṃ-- matā ti Āsā pana yasmā dhanatthikā nāvāya samuddaṃ pakkhanditvā vinaṭṭhapābhatā enti tasmā visaṃvādikā ti maṃ paṭibhāti, ariyamhi guṇe ti Hiri pana hirottappabhāvasaṃkhāte parisuddhe ariyaguṇe patiṭṭhitā ti.
     Idāni tassā guṇaṃ vaṇṇento āha:

  Ja_XXI.3(=535).91: Kumāriyo yā c'; imā gottarakkhitā
                    jiṇṇā ca yā yā ca sabhattuitthiyo
                    tā chandarāgaṃ purisesu uggataṃ
                    hiriyā nivārenti sacittam attano. || Ja_XXI:282 ||


  Ja_XXI.3(=535).92: Saṃgāmasīse sarasattisaṃyutte
                    parājitānaṃ patataṃ palāyinaṃ
                    hiriyā nivattanti jahitva jīvitaṃ
                    te sampaṭicchanti punā hirīmanā. || Ja_XXI:283 ||


  Ja_XXI.3(=535).93: Velā yathā sāgaravegavārini
                    hir'; āyaṃ hi pāpajanaṃ nivāraṇī.
                    taṃ sabbaloke Hirim ariyapūjitaṃ
                    Indassa taṃ vedaya devasārathīti. || Ja_XXI:284 ||


     Ta. jiṇṇā ti vidhavā, sabhattū 'ti sassāmikā taruṇitthiyo, attano ti tā sabbāpi parapurisesu attano chandarāgaṃ uggataṃ viditvā ayuttam etaṃ amhākan ti hiriyā sacittaṃ nivārenti, hiri pāpakammaṃ na karoti, patataṃ palāyinan ti patantānañ ca palāyantānañ ca antare, jahitvā jīvitan ti ye hirīmanto honti attano jīvitaṃ cajitvā hiriyā nivattanti, te ti evan nivattā ca pana te hirimanā puna attano sāmikaṃ sampaṭicchanti amittahatthato mocetvā gaṇhanti, pāpajanaṃ nivāraṇīti pāpato janaṃ nivāriṇī, ayam eva vā pāṭho,


[page 411]
3. Sudhābhojanajātaka. (535.) 411
[... content straddling page break has been moved to the page above ...] tan ti taṃ Hiriṃ, ariyapūjitan ti ariyehi Buddhādīhi pūjitaṃ.
Indassa taṃ vedayā 'ti yasmā evaṃ mahāguṇā ariyapūjitā c'; esā tasmā taṃ evaṃ uttamā nām'; esā ti Indassa kathehi.
     Taṃ sutvā Mātali.

  Ja_XXI.3(=535).94: Ko te imaṃ Kosiya diṭṭhim odahi
                    Brahmā Mahindo atha vā Pajāpati.
                    Hir'; āyaṃ devesu hi seṭṭhasammatā
                    dhītā Mahindassa mahesi jāyathā 'ti g. ā. || Ja_XXI:285 ||


     Ta. diṭṭhan, ti Hiri mahāguṇā ariyapūjitā ti laddhiṃ, odahīti hadaye pavesesi, seṭṭhasammatā ti tava santike sudhāya laddhakālato paṭṭhāya Indassa santike kañcanāsanaṃ labhitvā sabbadevatāhi pūjiyamānā uttamasammatā jāyatha.
     Evaṃ tasmiṃ kathente yeva Kosiyassa taṃ khaṇaṃ ñeva cavanadhammo jāto. Atha naṃ Mātali "Kosiya āyusaṃkhāro te ossaṭṭho dānadhammo pi samatto, kin te manussalokena, devalokaṃ gacchāmā" 'ti ta. netukāmo hutvā

  Ja_XXI.3(=535).95: Hand'; ehi dāni tidivaṃ samakkama
                    rathaṃ samāruyha mamāyitaṃ imaṃ.
                    Indo ca taṃ Inda-sagotta kaṃkhati,
                    ajj'; eva tvaṃ Indasahavyataṃ vajā 'ti g. ā. || Ja_XXI:286 ||


     Ta. mamāyitan ti piyaṃ manāpaṃ, Indasagottan ti purimabhave Indena sagottaṃ, kaṃkhatīti tavāgamanaṃ icchanto kaṃkhati.
     Iti tasmiṃ Kosiyena saddhiṃ kathente yeva Kosiyo cavitvā opapātiko devaputto hutvā āruyha dibbarathe aṭṭhāsi.
Atha naṃ Mātali Sakkassa santikaṃ nesi. Sakko taṃ disvā tuṭṭhamānaso attano dhītaraṃ Hirideviṃ tassa aggamahesiṃ katvā adāsi, aparimāṇam assa issariyaṃ ahosi.
     Taṃ atthaṃ viditvā "anomasattānaṃ kammaṃ nāma evaṃ visujjhatīti" S. osānagātham āha:

  Ja_XXI.3(=535).96: Evaṃ samijjhanti apāpakammino,
                    atho suciṇṇassa phalaṃ na nassati,



[page 412]
412 XXI. Asītinipāta.
                    ye keci-m-addakkhu sudhāya bhojanaṃ
                    sabbe va te Indasahavyataṃ gatā ti. || Ja_XXI:287 ||


     Ta. apāpakammino ti apāpakammā sattā evaṃ visujjhanti, ye kecimaddakkhun ti ye keci sattā tasmiṃ Himavantapadese tadā Kosiyena Hiriyā diyyamānaṃ sudhābhojanaṃ addasaṃsu, sabbevate ti sabbe pi taṃ dānaṃ anumoditvā cittaṃ pasādetvā Indasahavyataṃ gatā ti.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe p'; etaṃ adānābhirataṃ thaddhamacchariyaṃ samānaṃ ahaṃ damesim evā" 'ti vatvā j. s.:
"Tadā Hiridevatā Uppalavaṇṇā ahosi, Kosiyo dānapati bhikkhu, Pañcasikho Anuruddho, Mātali Ānando, Suriyo Kassapo, Cando Moggallāno. Nārado Sāriputto, Sakko aham evā" 'ti. Sudhābhojanajātakaṃ.

                      4. Kuṇālajātaka.
     Evamakkhāyatīti. Idaṃ S. Kuṇāladahe v. anabhiratipīḷite pañcasate bhikkhū ā. k. Tatrāyaṃ anupubbikathā: Sākiya-Koliyā* kira Kapilavatthunagarassa ca Koliyanagarassa ca antare Rohiṇiṃ nāma nadiṃ eken eva āvaraṇena bandhāpetvā sassāni kārenti. Atha Jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsīnaṃ pi kammakarā sannipatiṃsu. Tattha Ko-vāsino vadiṃsu: "idaṃ udakaṃ ubhato nīhariyamānaṃ n'; eva tumhākaṃ na amhākaṃ pahossati, amhākaṃ pana sassaṃ ekaudaken'; eva nippajjissati, idaṃ udakaṃ amhākaṃ dethā" 'ti Ka-vāsino vadiṃsu: "tumhesu koṭṭhake pūretvā ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe gahetvā na sakkhissāma pacchipasibbakādihatthā tumhākaṃ gharadvāre vicarituṃ, amhākam pi sassaṃ eken'; eva udakena nippajjissati, idaṃ udakaṃ amhākaṃ dethā" 'ti. "Na mayaṃ dassāmā" 'ti. "Mayam pi na dassāmā" ti. Evaṃ kathaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi so pi aññassā 'ti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭetvā kalahaṃ vaḍḍhesuṃ Koliyakammakarā vadanti: "tumhe Ka-vāsike gahetvā gacchatha,


[page 413]
4. Kuṇālajātaka. (536.) 413
[... content straddling page break has been moved to the page above ...] ye soṇasigālādayo viya attano bhaginīhi saddhiṃ vasiṃsu etesaṃ hatthiassādayo vā phalakāyudhāni vā amhākaṃ kiṃ karissantīti". Sākiyakammakarā vadanti: "tumhe dāni kuṭṭhino dārake gahetvā gacchatha. ye anāthā niggatikā tiracchānā viya kolarukkhe vasiṃsu etesaṃ hatthiassādayo vā phalakāyudhāni vā amhākaṃ kiṃ karissantīti. Te gantvā tasmiṃ kamme niyuttāmaccānaṃ kathesuṃ, amaccā rājakulānaṃ kathesuṃ, tato Sākiyā "bhaginīhi saddhiṃ saṃvāsikānaṃ thāmañ ca balañ ca dassessāmā" 'ti yuddhasajjā nikkhamiṃsu. Koliyāpi "kolarukkhavāsānaṃ thāmañ ca balañ ca dassessāmā" 'ti yuddhasajjā nikkhamiṃsu. Apare panācariyā: SākiyaKoliyānaṃ dāsīsu udakatthāya nadiṃ gantvā cumbaṭāni bhūmiyaṃ nikkhipitvā sukhakathāya nisinnāsu ekissā cumbaṭaṃ ekā sakasaññāya gaṇhi, taṃ nissāya "tava cumbaṭaṃ mama cumbaṭan" ti kalahe pavatte kamena ubhayanagaravāsino dāsakammakarā c'; eva sevakabhojakāmaccauparājāno cā 'ti sabbe yuddhasajjā nikkhamiṃsū 'ti vadanti, imamhā pana nayā purimanayo va bahūsu aṭṭhakathāsu āgato yuttarūpo cā 'ti sv-eva gahetabbo. Te pana sāyanhe yuddhasajjā nikkhamissantīti. Tasmiṃ samaye Bh. Sāvatthiyaṃ viharanto paccūsasamaye lokaṃ volokento ime evaṃ yuddhasajje nikkhamante addasa, disvā "mayi gate esa kalaho vūpamissati nu kho no" ti upadhārento "aham ettha gantvā kalahavūpasamatthaṃ tīṇi jātakāni kathessāmi, tato kalaho vūpasamissati, atha sāmaggidīpanatthāya dve jātakāni kathetvā Attadaṇḍasuttaṃ dessessāmi desanaṃ sutvā ubhayanagaravāsino aḍḍhateyyāni aḍḍhateyyāni kumārasatāni dassessanti ahan te pabbajessāmi, mahanto samāgamo bhavissatīti" sanniṭṭhānaṃ katvā sarīrapaṭijagganaṃ katvā Sāvatthiyaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto sāyaṇhasamaye Gandhakuṭito nikkhamitvā kassaci anārocetvā sayam eva pattacīvaraṃ ādāya dvinnaṃ senānaṃ antare ākāse pallaṃkaṃ ābhujitvā tesaṃ saṃvegajananatthaṃ disvā andhakāraṃ kātuṃ kesaraṃsiyo vissajjento nisīdi, atha tesaṃ saṃviggamānasānaṃ attānaṃ dassento chabbaṇṇabuddharasmiyo vissajjesi.
Ka-vāsino Bh-taṃ disvā "amhākaṃ ñātiseṭṭho S. āgato, diṭṭho nu kho amhākaṃ kalahakaraṇabhāro" ti cintetvā "na kho pana sakkā S-ri āgate amhehi parassa sarīre satthaṃ pātetuṃ. Ko-vāsino amhe hanantu vā pacantu vā" ti āyudhāni chaḍḍesuṃ.


[page 414]
414 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] Ko-vāsino pi tath'; eva akaṃsu. Atha Bh. otaritvā ramaṇīye padese vālikāpuḷine paññattavarabuddhāsane nisīdi anopamāya Buddhasiriyā virocamāno, te pi rājāno Bh-taṃ vanditvā nisīdiṃsu. Atha ne S.jānanto va "kasmā āgat'; attha mahārājā" ti pucchitvā "n'; eva bhante nadīdassanatthāya na kīḷanatthāya imasmiṃ pana ṭhāne saṃgāmaṃ paccupaṭṭhāpetvā āgat'; amhā" ti. "Kiṃ nissāya vo kalaho mahārājā" ti. "Udakaṃ nissāya bhante" ti. "Udakaṃ kiṃ agghati mahārājā" 'ti. "Appaṃ bhante" ti, "Paṭhavī nāma kiṃ agghati m." ti. "Anagghā bh." ti.
"Khattiyā kiṃ agghantīti". "Khattiyā nāma anagghā bh." ti.
"Appagghaṃ udakaṃ nissāya kasmā mahagghe khattiye nāsetha m. ‘ ti "kalahasmiṃ hi assādo nāma n'; atthi, kalahavasena hi mahārāja ekāya rukkhadevatāya kāḷasīhena saddhiṃ baddhāghāto sakalam pi imaṃ kappaṃ anuppatto yevā" 'ti vatvā Phandanajātakaṃ kathesi.
Tato "parapattiyena nāma mahārāja na bhavitabbaṃ, parapattiyā hutvāpi ekassa sasassa kathāya tiyojanasahassavitthate Himavante catuppadagaṇā mahāsamuddaṃ pakkhandino ahesuṃ, tasmā parapattiyena na bhavitabban" ti vatvā Daddabhaj. kathesi. Tato "kadāci mahārāja dubbalo pi mahabbalassa randhe passati, kadāci mahabbalo pi dubbalassa laṭukikāpi sakuṇikā hatthināgaṃ ghātesīti" vatvā Laṭukikaj. kathesi. Evaṃ kalahavūpasamanatthāya tīṇi jātakāni kathetvā sāmaggiparidīpanatthāya dve jātakāni kathesi: "samaggānaṃ hi mahārāja koci otāraṃ nāma passituṃ na sakkotīti" vatvā Rukkhadhammaj. kathesi. tathā "samaggānaṃ mahārāja koci vivaraṃ passituṃ nāsakkhi, yadā pana aññāmaññaṃ vivādam akaṃsu atha ne eko nesādaputto jīvitakkhayaṃ pāpetvā ādāya gato, vivāde assādo nāma n'; atthīti" vatvā Vaṭṭakaj. kathesi. Evaṃ imāni pañca jātakāni kathetvā avasāne Attadaṇḍasuttaṃ kathesi. Rājāno pasannā "sace S.
nāgamissa mayaṃ aññamaññaṃ vadhitvā lohitanadiṃ pavattayissāma, S-ran nissāya no jīvitaṃ laddhaṃ, sace pana S. āgāraṃ ajjhāvasissa dvīpasahassadvayaparivāraṃ catumahādīparajjaṃ hatthagataṃ abhavissa atirekasahassā kho pan'; assa puttā abhavissaṃsu tato khattiyaparivāro abhavissa, taṃ kho pan'; esa sampattiṃ pahāya nikkhamitvā sambodhiṃ patto,


[page 415]
4. Kuṇālajātaka. (536.) 415
[... content straddling page break has been moved to the page above ...] idāni pi khattiyaparivāro va vicaratū" 'ti ubhayanagaravāsino aḍḍhateyyāni aḍḍhateyyāni kumārasatāni adaṃsu, Bh. te pabbājetvā mahāvanaṃ agamāsi, punadivasato paṭṭhāya tehi parivuto ekadā Kapilapure ekadā Koliyanagare ti dvīsu nagaresu piṇḍāya carati, ubhayanagaravāsino mahāsakkāraṃ kariṃsu. Tesaṃ garugāravena na attano ruciyā pabbajitānaṃ anabhirati uppajji, purāṇadutiyikāyo pi tesam anabhiratijānanatthāya taṃ taṃ vatvā sāsanaṃ pesesi, te atirekataraṃ ukkaṇṭhiṃsu. Bh. āvajjanto tesaṃ anabhiratibhāvaṃ ñatvā "ime bhikkhū mādisena Buddhena saddhiṃ ekato vasantā ukkaṇṭhanti, kathaṃrūpā nu kho tesaṃ dhammakathā sappāyā" ti upadhārento Kuṇāladhammadesanaṃ passi. Ath'; assa etad ahosi: "ahaṃ ime bhikkhū Himavantaṃ netvā Kuṇālakathāya tesaṃ mātugāmadosaṃ pakāsetvā anabhiratiṃ haritvā sotāpattimaggaṃ dassāmīti" so pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kapilavatthuṃ piṇḍāya caritvā pācchābhattaṃ piṇḍapātapaṭikkanto bhattakiccavelāyam eva te pañcasate bhikkhū āmantetvā "diṭṭhapubbo vo bhi. ramaṇīyo Himavantapadeso" ti pucchi. "No h'; idaṃ bhante" ti. "Gacchissatha pana Himavantacārikaṃ" ti.
"Bhante aniddhimantā mayaṃ, kathaṃ gamissāmā" 'ti "Sace pana vo koci gahetvā gaccheyya gaccheyyāthā" 'ti. "Āma bhante" ti.
S. sabbe pi ne attano iddhiyā gahetvā ākāse uppatitvā Himavantaṃ gantvā gaganatale ṭhito va ramaṇīye Himavantapadese Kañcanapabbataṃ Maṇip. Hiṅgulap. Añjanap. Sānup. Phalikapabbatan ti nānāvidhe pabbate pañca mahānadiyo Kaṇṇamuṇḍakaṃ Rathakāraṃ Sīhappapātaṃ Chaddantaṃ Tiyaggalaṃ Anotattaṃ Kuṇāladahan ti sattadahe dassesi, Himavanto nāma mahā pañcayojanasatubbedho tiyojanasahassavitthato, tassa imaṃ ramaṇīyaṃ ekadesaṃ attano ānubhāvena dassesi, ta. katanivāsāni sīhavyagghahatthikulādīni catuppādāni pi ekadesato dassesi, ta. ārāmarāmaṇeyyakādīni pupphaphalūpage rukkhe nānāvidhe sakuṇasaṃghe jalathalajapupphāni Himavantassa puratthimapasse suvaṇṇatalaṃ pacchimapasse hiṅgulatalaṃ dassesi, imesaṃ rāmaṇeyyakādīnaṃ diṭṭhakālato paṭṭhāya tesaṃ bhikkhūnaṃ purāṇadutiyikāsu chandarāgo pahīno. Atha S. te bhikkhū gahetvā ākāsato otaritvā Himavantassa pacchimapasse saṭṭhiyojanike silātale sattayojanikassa kappaṭṭhikasālarukkhassa heṭṭhā tiyojanāya manosilāya tehi bhikkhūhi parivuto chabbaṇṇabuddharasmiyo vissajjento aṇṇavakucchiṃ khobhetvā jalamāno suriyo viya nisīditvā madhurassaraṃ nicchārento te bhikkhū āmantesi:


[page 416]
416 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] "bhi, imasmiṃ Himavante tumhehi adiṭṭhapubbaṃ pucchathā" ti. Tasmiṃ khaṇe dve citrakokilā ubhosu koṭisu daṇḍakaṃ mukhena ḍasitvā majjhe attano sāmikaṃ nisīdāpetvā aṭṭha cittakokilā purato aṭṭha pacchato aṭṭha dakkhiṇato aṭṭha vāmato aṭṭha heṭṭhato aṭṭha upari chāyaṃ katvā evaṃ taṃ citrakokilaṃ parivāretvā ādāsenāgacchanti. Te bhikkhū taṃ sakuṇasaṃghaṃ disvā S-raṃ pucchiṃsu: "ke nām'; ete bhante sakuṇā" ti.
"Bhi. mama esa porāṇako vaṃso, mayā ṭhapitapaveṇi maṃ pubbe evaṃ parivāriṃsu, tadā pan'; esa sakuṇagaṇo mahā ahosi, aḍḍhuḍḍhāni dijakaññāsahassāni maṃ parivāriṃsu, anupubbena parihāyitvā idāni ettako jāto" 'ti. "Kathaṃrūpe pana bhante vanasaṇḍe etā dijakaññā tumhe paricariṃsū" 'ti. Atha nesaṃ S. "tena hi bhi. sunāthā" 'ti satiṃ upaṭṭhapāpetvā atītam āharitvā dassento āha:
     Evam akkhāyati evam anusūyati: sabbosadhadharaṇidhare nekapupphamalyavitate gajagavajamahisarurucamarapasadakhaggagokaṇṇasīhavyagghadīpiacchakokataracchauddārakākadalimigabilārasasakaṇṇikānucarite ākiṇṇanelamaṇḍalamahāvarāhanāgakulakaṇerusaṃghādhivutthe issammigasākhammigasarabhammigaeṇimmigavātammigapasadammigapurisallukimpurisayakkharakkhasanisevite amajjamañjarīdharabrahaṭṭhapupphapuphitagganekapādapagaṇavitate kuraracakoravāranamayūraparabhutajīvajīvakacelāvakabhiṃkārakaravīkamattavihaṅgasatasampaghuṭṭhe añjanamanosilaharitālahiṅgulakahemarajatakanakadhātusatavinaddhapatimaṇḍitappadese -- evarūpe khalu kho ramme vanasaṇḍe Kuṇālo nāma sakuṇo paṭivasati ativiya citto ativiya cittapattacchadano,


[page 417]
4. Kuṇālajātaka. (536.) 417
[... content straddling page break has been moved to the page above ...] tass'; eva khalu bho K-assa s-assa aḍḍhuḍḍhāni itthisahassāni paricārikā dijakaññāyo.
Atha khalu bho dve dijakaññāyo kaṭṭhaṃ mukhena ḍasitvā taṃ K-aṃ s-aṃ majjhe nisīdāpetvā uḍḍenti, "mā naṃ K-aṃ s-aṃ addhānapariyāyapathe kilamatho ubbāhetthā" 'ti. Pañcasatadijakaññāyo heṭṭhato heṭṭhato ḍenti, "sac'; āyaṃ K. s.
āsanā paripatissati mayan taṃ pakkhehi paṭiggahessāmā" 'ti.
Pañcasatā dijakaññāyo uparūpari ḍenti, "mā naṃ K-aṃ s-aṃ ātapo paritāpīti" Pañcasatā dijakaññāyo ubhatopasse ḍenti "mā naṃ K-aṃ s-aṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā upapphusīti". Pañcasatā dijakaññāyo purato purato ḍenti, "mā naṃ K-aṃ s-aṃ gopālakā vā pasupālakā vā tiṇahārakā vā kaṭṭhahārakā vā vanakammikā vā kaṭṭhena vā kaṭhalena vā pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā sakkharāhi vā pahāraṃ adaṃsu, māyaṃ K. s.
gacchehi vā latāhi vā rukkhehi vā thambhehi vā pāsāṇehi vā balavantehi vā pakkhīhi saṃgāmesīti". Pañcasatā dijakaññāyo pacchato ḍenti saṇhāhi sakhilāhi mañjūhi madhurāhi vācāhi samudācarantiyo, "māyaṃ K. s. āsane pariyukkaṇṭhīti".
Pañcasatā dijakaññāyo disodisaṃ ḍenti nekarukkhavividhavikatiphalam āharantiyo, "māyaṃ K. s. khudāya parikilamitthā" 'ti. Atha khalu bho dijakaññāyo taṃ K-aṃ s-aṃ ārāmen'; eva ārāmaṃ uyyānen'; eva uyyānaṃ nadītitthen'; eva n-aṃ pabbatasikharen'; eva p-aṃ ambavanen'; eva a-aṃ jambuvanen'; eva j-aṃ labujavanen'; eva l-aṃ nāḷikerasañjādiyen'; eva n-iṃ khippam eva abhisambhonti ratatthāya. Atha khalu bho K. s. tāhi dijakaññāhi divasaṃ paribbūḷho evam apasādeti:


[page 418]
418 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] "nassatha tumhe vasaliyo, vinassatha tumhe vasaliyo coriyo dhuttiyo asatiyo lahucittiyo katassa appatikārikāyo anilo viya yenakāmaṃgamāyo" ti.
     Tatrāyaṃ atthavaṇṇanā: bhi. yo vaṇṇasaṇḍo evam akkhāyati evañ ca anusūyati kin ti kathīyati: sabbosadhadharaṇidhare ti vitthāro, ta. sabbosadhadharaṇidhare ti sabbosadhadharaṇimhi mūlatacapattapupphādisabbosadhadharāya dharaṇiyā samannāgato ti a., sabbosadhayutto vā dharaṇidharo, so hi padeso sabbosadhadharaṇidharo ti evam akkhāyati evañ ca anusūyati, tasmiṃ vanasaṇḍe ti vuttaṃ hoti, sesapadayojanāya pi es'; eva nayo, nekapupphamalyavitate ti nekehi pilandhanatthāya uppannapupphehi c'; eva pilandhanamalyehi ca vitate, rurū 'ti suvaṇṇavaṇṇā migā, uddārā ti upadramigā, bilārā ti mahābilārā nelamaṇḍalaṃ vuccati taruṇā bhiṃkacchācamaṇḍalaṃ, mahāvarāhā ti mahāhatthino, ākiṇṇanelamaṇḍalamahāvarāhena gocarikādibhedena dasavidhena nāgakulena c'; eva kaṇerusaṃghena ca adhivutthe ti a., issammigā ti kāḷasīhā, vātammigā ti pasatammigā ti citramigā, purisallū ti vaḷavāmukhayakkhiniyo, kimpurisā ti devakinnaracandakinnaradumakini aradaṇḍamānavakakontasakuṇakaṇṇapāpurādibhedā kinnarā, amajjamañjaridharabrahaṭṭhapupphapupphitagganekapādapagaṇavitate ti makuladharehi c'; eva mañjaridharehi ca supupphitehi ca aggamattapupphehi c'; anekehi pādapagaṇehi ca vitate, vāraṇā nāma hatthiliṅgasakuṇā, celāpakā ti pi eke sakuṇā yeva, hemañ ca kañcanañ cā 'ti dve suvaṇṇajātiyo, etehi añjanādīhi nekadhātusatehi anekehi vaṇṇadhāturājihi vinaddhapatimaṇḍitappadese, bho ti dhammālapanamattam etaṃ, citto ti mukhatuṇḍake heṭṭhāudarabhāge pi citro va, aḍḍhuḍḍhānīti tīṇi sahassāni pañcasatānīti a., addhānapariyāyapathe ti addhānasaṃkhāte gamanamagge, ubbāhetthā ti bādhayittha, upapphusīti upagantvā phusi, pahāraṃ adaṃsū 'ti ettha mā nan ti padassa sāmivasen'; attho veditabbo, saṃgāmesīti samāgami, saṇhāhīti maṭṭhāhi, sakhilāhīti piyāhi, mañjūhīti sakhilāhi, madhurāhīti madhurassarāhi, samudācarantiyo ti gandhakaraṇavasena paricarantiyo nekarukkhavividhavikatiphalan ti nekehi rukkhehi vividhavikatiphalaṃ, ārāmeneva ārāman ti pupphārāmādisu aññatarena ārāmen'; eva aññaṃ ārāmaṃ nentīti a., uyyānādisu pi es'; eva nayo, nāḷikīrasañjādiyenā ti nāḷikīravanen'; eva aññaṃ nāḷikīravanaṃ abhisambhotīti evaṃ netvā tattha naṃ khippaṃ ñeva ratatthāya pāpuṇanti,


[page 419]
4. Kuṇālajātaka. (536.) 419
[... content straddling page break has been moved to the page above ...] divasaṃ paribbūḷho ti sakaladivasaṃ vūḷho, apasādetīti tā kira taṃ evaṃ divasam pi paricaritvā nivāsarukkhe otāretvā parivāretvā rukkhasākhāsu nisīditvā app-eva nāma madhuravacanaṃ labheyyāmā 'ti patthayantiyo iminā uyyojitakāle attano vasanaṭṭhānaṃ gamissāmā 'ti vasanti, Kuṇālarājā pana tā uyyojento nassathā 'ti ādi vacanehi apasādeti, ta. vinassathā 'ti sabbatobhāgena nassatha gehe dhanadhaññādīnaṃ nāsanena coriyo bahumāyatāya dhuttiyo naṭṭhasatitāya asatiyo anavaṭṭhitacittatāya lahucittāyo katavināsanena mittadūbhitāya appatikāriyo ti.
     Evañ ca pana vatvā "iti kho bhi. ahaṃ tiracchānagato pi itthīnam akataññutaṃ bahumāyataṃ anācāratam dussīlatañ ca jānāmi.
tadā p'; ahaṃ tāsaṃ vase avattitvā tā yeva attano vase vattemīti" imāya kathāya tesaṃ bhikkhūnaṃ anabhiratiṃ haritvā S. tuṇhi ahosi.
Tasmiṃ khaṇe dve kālakokilā sāmikaṃ daṇḍakena ukkhipitvā heṭṭhābhāgādisu catasso catasso hutvā taṃ padesaṃ āgamiṃsu, tāpi disvā te S-raṃ pucchiṃsu. S. "pubbe bhi. mama sahāyo Puṇṇamukho nāma phussakokilo ahosi, tassāyaṃ vaṃso" ti vatvā purimanayen'; eva tehi bhikkhūhi pucchito āha:
     Tass'; eva khalu bho Himavato pabbatarājassa puratthimadisābhāge susukhumasunipuṇagirippabhavā haritupayantiyo ti.
     Ta. suṭṭhusukhumasaṇhasakhilatāya susukhumasunipuṇā girī etāsaṃ pabhavā ti girippabhavā Himavantato sandamānā, haritatiṇamissaoghatāya harita-Kuṇāladahaṃ upagamanena upayantiyo ti sukhumasunipuṇagirippabhavā haritupayantiyo evarūpā nadiyo yasmiṃ santīti a. Idāni yaṃ Kuṇāladahaṃ tā upayanti ta. pupphāni vaṇṇento āha:
     Uppalakumudapadumanaḷinasatapattasogandhikamandālakasampattivirūḷhasucigandhamanuññapāvakappadese ti.
     Ta. uppalan ti nīluppalaṃ, naḷinanti setapadumaṃ, satapattan ti paripuṇṇasatapattapadumaṃ, sampattīti etehi sampattivirūḷhehi abhinavajātehi sucigandhena c'; eva manuññena ca hadayabandhanasamatthatāya pāvakena ca padesena samannāgato ti a. Idāni tasmiṃ dahe rukkhādayo vaṇṇento āha:


[page 420]
420 XXI. Asītinipāta.
     Kuravakamucalindaketakacetasavajuḷapunnāgavakulatilakapiyakahasanasālasalaḷacampakāsokanāgarukkhatirīṭibhūjapattaloddacandanoghavane kāḷāgalupadmakapiyaṅgudevadārukacocagahane kakudhakuṭajāṃkolakaccikārakaṇṇikārakaṇaverakoraṇḍakoviḷārakiṃsukayodhivanamallikamanaṅgaṇamanavajjabhaṇḍisurucirabhaginimālādimalyadhare jātisumanamadhugandhikadhanukārikatālisatālisatagarausīrakoṭṭhakacchavitate atimuttakasaṃkusumitalatāvitatapatimaṇḍitappadese haṃsapilavakādambakāraṇḍavābhinadite vijjādharasiddhasamaṇatāpasagaṇādhivutthe
     varadevayakkharakkhasadānavagandhabbakinnaramahoragānuciṇṇappadese --
     Evarūpe khalu bho ramme vanasaṇḍe Puṇṇamukho nāma phussakokilo pativasati atiyiya madhuragiro vilasitanayanamattakkho, tass'; eva khalu bho P-assa ph-assa aḍḍhuḍḍhāni itthisatāni paricārikā dijakaññāyo. Atha khalu bho dve dijakaññāyo kaṭṭhaṃ mukhena ḍasitvā taṃ P-aṃ ph-aṃ majjhe nisīdāpetvā uḍḍenti, "mā naṃ P-aṃ ph-laṃ addhānapariyāyapathe kilamatho ubbāhetthā" 'ti. Paññāsa dijakaññāyo heṭṭhato ḍenti, "sac'; āyaṃ P. ph. āsanā paripatissati mayaṃ taṃ pakkhehi paṭiggahessāmā" 'ti. Paññāsa dijakaññāyo uparūpari denti, "mā naṃ P-aṃ ph-aṃ ātāpo paritāpīti". Paññāsa dijakaññāyo ubhatopasse ḍenti, "mā naṃ P-aṃ ph-aṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā vāto vā ussāvo vā upapphusīti". Paññāsa dijakaññāyo purato ḍenti, "mā naṃ P-aṃ ph-aṃ gopālakā vā pasupālakā vā tiṇahārakā vā kaṭṭhahārakā vā vanakammikā vā kaṭṭhena vā kaṭhalena vā pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā sakkharāhi vā pahāraṃ adaṃsu, māyaṃ P. ph gacchehi vā latāhi vā rukkhehi vā thambhehi vā pāsāṇehi vā halavantehi vā pakkhīti saṃgāmesīti". Paññāsa dijakaññāyo pacchato ḍenti saṇhāhi sakhilāhi mañjūhi madhurāhi vācāhi samudācarantiyo,


[page 421]
4. Kuṇālajātaka. (536.) 421
[... content straddling page break has been moved to the page above ...] "māyaṃ P. ph. āsane pariyukkaṇṭhīti" Paññāsa dijakaññāyo disodisaṃ ḍenti nekarukkhavividhavikatiphalaṃ āharantiyo, "māyaṃ P. ph. khudāya parikilamitthā" 'ti. Atha khalu bho dijakaññāyo taṃ P-aṃ ph-aṃ ārāmen'; eva ārāmaṃ uyyānen'; eva uyyānaṃ nadītitthen'; eva n-aṃ pabbatasikharen'; eva p-aṃ ambavanen'; eva a-aṃ jambuvanen'; eva j-aṃ lambujavanen eva l-aṃ nāḷikerasañjādiyen'; eva n-iṃ khippam eva abhisambhonti ratatthāya. Atha khalu bho P. ph. tāhi dijakaññāhi divasaṃ paribbūḷho evaṃ pasaṃsati: "sādhu sādhu bhaginiyo, etaṃ kho bhaginiyo tumhākaṃ patirūpaṃ kuladhītānaṃ yaṃ tumhe bhattāraṃ paricareyyāthā" 'ti. Atha khalu bho P. ph.yena Kuṇālo sṭen'; upasaṃkami, addassuṃ kho K-assa s-assa paricārikā dijakaññāyo taṃ P-aṃ ph-aṃ, dūrato āgacchantaṃ disvāna yena P. phṭen'; upasaṃkamiṃsu, upasaṃkamitvā taṃ P. aṃ ph-aṃ etad avocuṃ: "ayaṃ samma P-kha Kuṇālo s. ativiya pharuso ativiya pharusavāco, app-eva nāma tavam pi āgamma piyavācaṃ labheyyāmā" 'ti. "Appeva nāma bhaginiyo" ti vatvā yena K. sṭen'; upasaṃkami, upasaṃkamitvā K-ena s-ena saddhiṃ paṭisammoditvā ekamantaṃ nisinno kho P. ph. taṃ K-aṃ s-aṃ etad avoca; "kissa tvaṃ samma K-la itthīnaṃ sujātānaṃ kuladhītānaṃ sammāpaṭipannānaṃ micchāpaṭipanno, amanāpabhāṇīnam pi kira samma K-la itthīnaṃ manāpabhāṇinā bhavitabbaṃ kimaṅga pana manāpabhāṇinan" ti. Evaṃ vutte Kṣṭaṃ P-aṃ ph-aṃ evaṃ apasādesi: "nassa tvaṃ samma jamma vasala, vinassa tvaṃ samma jamma vasala, ko nu tayā viyatto jāyāyācitenā" 'ti, evaṃ apasādito va pana P. ph. tato h'; eva paṭinivatti.


[page 422]
422 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] Atha khalu bho P-assa ph-assa aparena samayena nacirass'; eva kharo ābādho uppajji lohitapakkhandikā pabāḷhā vedanā vattanti maraṇantikā. Atha khalu bho P-assa kokilassa paricārikānaṃ dijakaññānaṃ etad ahosi:
"ābādhiko ayaṃ P. ph., app-eva nāma imamhā ābādhā vuṭṭhaheyyā" 'ti, ekaṃ adutiyaṃ ohāya yena K. sṭen'; upasaṃkamiṃsu. Addasā kho K. s. tā dijakaññāyo dūrato va āgacchantiyo, disvāna tā dijakaññāyo etad avoca: "kahaṃ pana tumhākaṃ vasaliyo bhattā" ti, "ābādhiko samma K-la P. ph., app-eva nāma tamhā ābādhā vuṭṭhaheyyā" 'ti, evaṃ vutte K. sṭā dijakaññāyo evaṃ apasādesi: "nassatha tumhe vasaliyo, vinassatha tumhe vasaliyo coriyo dhuttiyo asatiyo lahucittiyo katassa appatikārikāyo anilo viya yenakāmaṃgamāyo" ti vatvā yena P. ph. ten'; upasaṃkami upasaṃkamitvā taṃ P-aṃ ph-aṃ etad avoca: "haṃ samma P-khā" 'ti "haṃ samma K-lā" 'ti. Atha khalu bho K. s. taṃ P-aṃ ph-aṃpakkhehi ca tuṇḍakena ca pariggahetvā vuṭṭhāpetvā nānābhesajjāni pāyāpesi, atha khalu bho P-assa ph-assa so ābādho paṭippassambhīti.
     Ta. piyakā ti setapupphā, hasanā ti hakāro sandhikaro, asanāyavā, tirīṭīti ekarukkhajāti, candanā ti rattasurabhicandanā, oghavane ti etesaṃ oghena ghaṭāya samannāgate vane, devadārukacocagahane ti devadārurukkhehi c'; eva kadalīhi ca gahane, kaccikārā ti ekā rukkhajāti, kaṇikārā ti mahāpupphā, kaṇṇikārā ti khuddakapupphā, kiṃsukā ti vighātakā, yodhikā ti yudhikā, vanamallikamanaṅganamanavajjabhaṇḍisurucirabhaginimālamalyadhare ti mallikānañ ca anaṅgaṇānaṃ anavajjānañ ca bhaṇḍānaṃ surucirānañ ca bhaginīnaṃ pupphehi malyadhārayamāne, dhanukārīti dhanupātaḷi tālisā ti tālisapattarukkhā, kacchavitate ti etehi sumanādīhi vitatanadikacchapabbatakacche, saṃkusumitalatā ti tesu tesu ṭhānesu suṭṭhukusumitātimuttakehi c'; eva nānāvidhalatāhi ca vitatapatimaṇḍitappadese, tāpasasamaṇagaṇādhivutthe ti etesaṃ vijjādharādīnaṃ gaṇehi adhivutthe, P-mukho ti mukhaparipuṇṇatāya P-kho, parehi puṭṭhatāya phussakokilo,


[page 423]
4. Kuṇālajātaka. (536.) 423
[... content straddling page break has been moved to the page above ...] vilasitanayano ti vilasitanetto, mattakkho ti yathā mattānaṃ akkhīni rattāni honti evaṃ rattakkho pamāṇayuttanetto vā, bhaginiyo ti ariyavohārena ālapanaṃ, paricareyyāthā 'ti sakaladivasaṃ gahetvā vicareyyātha, iti so piyakathaṃ kathetvā uyyojeti, kadāci pana K. s.
saparivāro P-mukhaṃ dassanāya gacchati kadāci P. K-lassa santikaṃ gacchati, tenāha: atha khalu bho ti, sammā 'ti vayassa, āgammā 'ti paṭicca upanissāya, labheyyāmā 'ti K-assa santikaṃ piyavacanaṃ labheyyāma, appevanāmā 'ti api nāma labheyyāma, vakkhāmi nan ti, sujātānan ti samānajātikānaṃ, nassā 'ti palāya, jammā 'ti lāmaka, vyatto ti ko nu sadiso añño vyatto nāma atthi, jāyāyācitenā 'ti jāyājitena, ayam vā pāṭho, evaṃ itthiparājitena tayā sadiso ko nāma vyatto atthīti, taṃ puna evarūpassa vacanassa ābhaṇanatthāya apasādeti, tato hevā 'ti kuddho m. K. ti cintetvā tato yeva paṭinivatti, so nivattitvā saparivāro attano vasanaṭṭhānam eva agamāsi, appeva nāmā 'ti saṃsayaparivitakko imamhā ābādhā vuṭṭhaheyya vā na vā ti evaṃ cintetvā taṃ ohāya pakkamiṃsu, tumhan ti tumhākaṃ, app-eva nāmā 'ti tamhā ābādhā vuṭṭhaheyya vā na vā, amhākaṃ āgatakāle mato bhavissati, mayaṃ hi idān'; esa marissatīti ñatvā tumhākaṃ pādaparicārikā bhavituṃ āgatā ti, ten'; upasaṃkamīti imā itthiyo sāmikassa matakāle āgatā paḷikkūlā bhavissāmā 'ti taṃ pahāya āgātā gantvā mama sahāyaṃ pupphaphalādīni nānābhesajjāni saṃharitvā ārogaṃ karissāmīti cintetvā nāgabalo M. ādāse uppatitvā yena so ten'; upasaṃkami, han ti nipāto, jīvasi sammā 'ti pucchanto evam āha, itaro pi 'ssa jīvāmīti vadanto haṃ sammā ti āha, pāyāpesiti pāyesi, paṭippassambhīti vūpasanto.
     Tāpi dijakaññāyo tasmiṃ aroge jāte āgatā. K. pi P-khaṃ katipāhaṃ phalāphalāni khādāpetvā tassa balappattakāle "samma tvaṃ idāni ārogo, attano paricārikāhi saddhiṃ vasa, aham pi attano vasanaṭṭhānaṃ gamissāmīti" ā. Atha naṃ so "imā maṃ bāḷhagilānaṃ pahāya palātā, na me etāhi dhuttīhi attho" ti ā. Taṃ sutvā M. "tena hi te samma itthīnaṃ pāpabhāvaṃ ācikkhissāmīti" P-aṃ gahetvā Himavantapasse manosilātalaṃ netvā sattayojaniyasālamūle manosilāsane nisīdi, ekasmiṃ passe P. saparivāro nisīdi. Sakala-Himavante devaghosanācari: "ajja K. sakuṇarājā Himavati manosilāsane nisīditvā Buddhalīhāya dh. desessati, taṃ suṇāhtā" 'ti paramparāghosena chakāmāvacarā devā ñatvā yebhuyyena sannipatiṃsu,


[page 424]
424 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] bahū nāgasupaṇṇagijjhā aṭaviyam pi devā taṃ atthaṃ ugghosiṃsu. Tadā Ānando nāma gijjharājā dasasahassagijjhaparivāro Gijjhapabbate paṭivasati, so pi taṃ kolāhalaṃ sutvā "dh. suṇissāmīti" saparivāro āhantvā ekamantaṃ nisīdi. Nārado pi pañcābhiññātāpaso dasasahassatāpasaparivuto Himavantapadese viharanto taṃ devaghosanaṃ sutvā "sahāyo kira me K. itthīnaṃ aguṇaṃ kathessati, mayāpi taṃ desanaṃ sotuṃ vaṭṭatīti" tāpasasahassena saddhiṃ iddhiyā ta. gantvā ekamantaṃ nisīdi. Buddhānaṃ desanāsannipātasadiso mahāsamāgamo ahosi. Atha M.jātissaraññāṇena itthidosapaṭisaṃyuttaṃ atītabhave diṭṭhakāraṇaṃ P-aṃ kāyasakkhiṃ katvā kathesi.
     Tam atthaṃ pakāsento Satthā āha:
     Atha khalu bho K. s. taṃ P-aṃ ph-aṃ gilānāvuṭṭhitaṃ aciravuṭṭhitaṃ gelaññā etad avoca: "diṭṭhā mayā samma P-kha Kaṇhā dvepitikā pañcapatikā ya chaṭṭhe purise cittaṃ paṭibaddhan ti yā {yadidaṃ} kavandhe pīṭhasappimhīti". Bhavati ca pan'; uttar'; ettha vākyaṃ:

  Ja_XXI.4(=536).1: Ath'; Ajjuno Nakulo Bhīmaseno
                    Yudhiṭṭhilo Sahadevo ca rājā
                    ete patī pañca-m-aticca nārī
                    akāsi khujjavāmanena pāpan ti. || Ja_XXI:288 ||


     "Diṭṭhā mayā samma P-kha Saccatapāvī nāma samaṇī susānamajjhe vasantī catutthabhattaṃ pariṇāmayamānā, sā tulāputtakena pāpam akāsi. Diṭṭhā mayā s. P-kha Kākāti nāma devī samuddamajjhe vasantī bhariyā Venateyyassa Naṭakuverena pāpam akāsi. Diṭṭhā mayā s. P-kha Kuraṅgavī lomasundarī Eḷakamāraṃ kāmayamānā Chaḷaṅgakumāra-dhanantevāsinā pāpam akāsi,


[page 425]
4. Kuṇālajātaka. (536.) 425
[... content straddling page break has been moved to the page above ...] Evaṃ h'; etaṃ mayā ñātaṃ: Brahmadattassa mātaraṃ ohāya Kosalarājā Pañcālacaṇḍena pāpam akāsi. Etā ca aññā ca akaṃsu pāpaṃ. tasmāhaṃ itthīnaṃ na vissase na-ppasaṃse. mahī yathā jagatisamānarattā vasundharā itarītarāpatiṭṭhā sabbasahā aphandanā akuppā tath'; itthiyo, tāyo na vissase naro

  Ja_XXI.4(=536).2: Sīho yathā lohitamaṃsabhojano
                    vāḷāmigo pañcahattho suruddho
                    pasayhakhādī parahiṃsane rato
                    tath'; itthiyo, tāyo na vissase naro. || Ja_XXI:289 ||


Na khalu s. P-kha vesiyo nāriyo gamaniyo, na h'; etā bandhakiyo nāma, vadhikāyo nāma etāyo yadidaṃ vesiyo nāriyo gamaniyo ti, corā viya veṇikatā madir'; iva diddhā vāṇijā viya vācāsanthutiyo issāsiṅgam iva parivattāyo uraga-m-iva dujjivhāyo sobbham iva paṭicchannā pātālam iva duppūrā rakkhasī viya duttosā Yamo v'; ekantahāriyo sikhī-r-iva sabbabhakkhā nadī-r-iva sabbavāhī anilo viya yenakāmaṃcarā Neru viya avisesakārā visarukkho viya niccaphalitāyo ti. Bhavati ca pan'; uttar'; ettha vākyaṃ:

  Ja_XXI.4(=536).3: Yathā coro yathā diddho vāṇijo va vikatthanī
                    issasiṅgam ivāvattā dujjivhaurago yathā. || Ja_XXI:290 ||


  Ja_XXI.4(=536).4: Sobbham iva paṭicchannā pātālam iva duppurā
                    rakkhasī viya duttosā Yamo v'; ekantahāriyo. || Ja_XXI:291 ||


  Ja_XXI.4(=536).5: Yathā sikhī nadī vāto Neru nāvasamākatā
                    visarukkho viya pañcadhā nāsayanti ghare bhogaṃ
                    ratanān'; antakaritthiyo, ti. || Ja_XXI:292 ||


     Ta. gilānāvuṭṭhitan ti paṭhamaṃ gilānaṃ pacchāvuṭṭhitaṃ, diṭṭhā mayā ti atīte kira Brahmadatto Kāsirājā sampannabalavāhanatāya Kosalarajjaṃ gahetvā Kosalarājānaṃ māretvā tassa aggamahesiṃ sannisinnagabbhaṃ gahetvā Bārāṇasiṃ gantvā taṃ attano aggamahesiṃ akāsi,


[page 426]
426 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] sā aparabhāge dhītaraṃ vijāyi, rañño pana pakatiyā dhītā vā putto vā n'; atthi, so tussitvā: bhadde varaṃ gaṇhā 'ti ā., sā gahitakaṃ katvā ṭhapesi, tassā pana kumārikāya Kaṇhā ti nāmaṃ kariṃsu, ath'; assā vayappattāya mātā: amma pitarā te varo dinno, taṃ ahaṃ gahetvā ṭhapesiṃ, tava ruccanakaṃ varaṃ gaṇhā 'ti ā., sā: mayhaṃ avijjamānaṃ n'; atthi, patiṃ gahaṇatthāya me sayaṃvaraṃ kārehīti kilesabahulatāya hirottappaṃ bhinditvā mātaraṃ ā., sā rañño ārocesi, rājā: yathāruciṃ patigaṇhātū 'ti vatvā sayaṃvaraṃ ghosāpesi. rajaṅgaṇe sabbālaṃkārapatimaṇḍitā bahupurisā sannipatiṃsu, Kaṇhā pupphasamuggaṃ ādāya uttarasīhapañjare ṭhitā olokentī ekam pi na rocesi, tadā Paṇḍurājagottato Ajjuno Nakulo Bhīmaseno Yudhiṭṭhilo Sahadevo ti ime pañca Paṇḍurājaputtā Takkasilāya disāpāmokkhassa ācariyassa santike sippaṃ gahetvā desacārittaṃ jānissāmā 'ti vicarantā Rārāṇasiṃ pattā antonagare kolāhalaṃ sutvā pucchitvā taṃ atthaṃ ñatvā mayam pi gamissāmā 'ti kañcanarūpasamānarūpā pañca pi ta. gantvā paṭipāṭiyā aṭṭhaṃsu, Kaṇhā te disavā pañcasu ṭhitesu paṭibaddhacittā hutvā pañcannam pi sīsesu mālācumbaṭakāni khipitvā: amma ime pañca jane vāremīti ā., sā rañño ārocesi, rājā varassa dinnattā na labhissasīti avatvā anattamano va kiṃjātikā kassa puttā ti pucchitvā Paṇḍurājaputtabhāvaṃ ñatvā tesaṃ sakkāraṃ katvā taṃ pādaparicārikaṃ adāsi, sā sattabhūmakapāsāde te kilesavasena saṅgaṇhi, eko pan'; assā paricāriko khujjo pīṭhasappī atthi, sā pañca rājaputte kilesavasena saṅgaṇhitvā tesaṃ bahinikkhantakāle okāsaṃ labhitvā kilesena anuḍayhamānā khujjena saddhiṃ pāpaṃ karoti, tena ca saddhiṃ kathentī: mayhaṃ tayā sadiso piyo n'; atthi rājaputte māretvā tesaṃ galalohitena tava pāde makkhāpessāmīti vadati, itaresu pi jeṭṭhabhātikena missibhūtakāle: imehi catūhi janehi tvam eva mayhaṃ piyataro mayā jīvitam pi tav'; atthāya pariccattaṃ mama pitu accayena tuyhaṃ yeva r. dāpessāmīti vadati, itarehi saddhiṃ missībhūtakāle pi es'; eva nayo, te ayaṃ amhe piyāyati issariyañ ca no etaṃ nissāya jātan ti tassā ativiya tussanti, sā ekadivasaṃ ābādhikā ahosi, atha naṃ te parivāretvā eko sīsaṃ sambāhanto nisīdi sesā ekekaṃ hatthañ ca pādañ ca, khujjo pana pādamūle nisīdi, sā sīsaṃ sambāhamānassa jeṭṭhabhātikassa Ajjunakumārassa: mayhaṃ tayā piyataro n'; atthi jīvamānā tuyhaṃ jīvissāmi pitu accayena tuyhaṃ r. dāpesāmīti sīsena saññaṃ dadamānā taṃ saṃgaṇhi, itaresam pi hatthapādehi tath'; eva saññaṃ adāsi, khujjassa pana: tvaṃ ñeva mama piyo tav'; atthāya ahaṃ jīvissāmīti jivhāya saññaṃ adāsi, te sabbe pi pubbe kathitabhāvena tāya saññāya tam atthaṃ jāniṃsu, tesu sesā attano dinnasaññāyo jāniṃsu, Ajjunakumāro pana tassā hatthapādajivhāvikāre disvā:


[page 427]
4. Kuṇālajātaka. (536.) 427
[... content straddling page break has been moved to the page above ...] yathā mayhaṃ evaṃ sesānam pi imāya saññāya dinnaṃ bhavissati khujjena cāpi saddhiṃ etissā santhavena bhavitabban ti cintetvā bhātaro gahetvā bahi nikkhamitvā pucchi: diṭṭhā vo pañcapatikā mama sīsavikāraṃ dassentīti, āma diṭṭhā ti, kāraṇaṃ jānāthā 'ti, na jānāmā 'ti, idaṃ nām'; ettha kāraṇaṃ: tumhākaṃ hatthapādehi dinnasaññāya kāraṇaṃ jānāthā 'ti amhākam pi ten'; eva kāraṇena adāsīti, khujjassa jivhāvikārena saññādānassa kāraṇaṃ jānāthā 'ti, na jānāmā 'ti atha nesaṃ ācikkhitvā imināpi saddhiṃ etāya pāpakammaṃ katan ti, tesu asaddhahantesu khujjaṃ pakkositvā pucchi, so sabbaṃ pavattiṃ kathesi, te tassa vacanaṃ sutvā tassā vigatachandarāgā: aho mātugāmo nāma pāpo dussīlo, amhādise nāma jātisampanne sobhaggappatte pahāya evarūpena jegucchapaṭikkūlena khujjena saddhiṃ pāpakammaṃ karoti, ko nāma paṇḍitajātiko evaṃ nillajjāhi pāpadhammāhi itthīhi saddhiṃ ramissatīti anekapariyāyena mātugāmaṃ garahitvā alaṃ no gharāvāsenā 'ti pañca janā Himavantam pavisitvā kasiṇaparikammaṃ katvā āyupariyosāne yathākammaṃ gatā, K. sakuṇarājā Ajjunakumāro ahosi, tasmā attanā diṭṭhakāranaṃ dassento diṭṭhā mayā ti ādiṃ ā.
     Ta. dvepitikā ti Kosalarañño Kāsirañño ca vasen'; etaṃ vuttaṃ, pañcapatikā yā 'ti pañcapatikā, yakāro nipātamatto, paṭibaddhantiyā ti paṭibaddhamanā, kavandhe ti tassa kira gīvāya onamitva uraṃ allīnā tasmā chinnasīso viya khāyati, pañcamaticcā 'ti ete pañca atikkamitvā, khujjavāmanenā 'ti khujjena vāmanakena, aparāni pi diṭṭhapubbāni dassento puna diṭṭhā ti ādim āha, ta. paṭhamavatthusmiṃ tāva ayaṃ vibhāvanā:
atīte kira Bārāṇasiṃ nissāya Saccatapāvī nāma setasamaṇī susāne paṇṇasālaṃ kāretvā ta. vasamānā cattāri bhattāni atikkamitvā bhuñjati, sakalanagare Cando viya Suriyo viya ca pākaṭā ahosi, B-sivāsino khipitvāpi khalitvāpi namo Saccatapāviyā ti vadanti, ath'; ekasmiṃ chaṇakāle paṭhamadivase tāva suvaṇṇakārā gaṇabandhane ekasmiṃ padese maṇḍapaṃ kāretvā macchamaṃsasurāgandhamālādīni netvā surāpānaṃ ārabhiṃsu, ath'; eko suvaṇṇakāro surādhiṭṭhako chaḍḍento: namo Saccatapāviyā ti vatvā ekena paṇḍitena: ambho andhabāla calacittāya itthiyā namo karosi aho bālo sīti vutte: samma mā evaṃ avaca mā nirayasaṃvattanikaṃ kammaṃ karīti ā., atha naṃ so: dubbuddhi tuṇhi nohi sahassena abbhutaṃ kara ahan te Saccatapāviṃ ito sattame divase alaṃkatapaṭiyattaṃ imasmiṃ ṭhāne nisinno suravitthaṃ gāhāpetvā suraṃ pivissāmi mātugāmo dhuvasīlo n'; atthīti ā.,


[page 428]
428 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] so na sakkhissasīti vatvā tena saddhiṃ sahassena abbhutaṃ akāsi, so aññesaṃ suvaṇṇakārānaṃ ārocetvā punadivase pāto va tāpasavesena susānaṃ pavisitvā tassā vasanaṭṭhānassa avidūre surivaṃ namassanto aṭṭhāsi, sā bhikkhāya gacchamānā taṃ disvā: mahiddhiko tāpaso bhavissati ahan tāva susānapasse vasāmi ayaṃ majjhe susānassa bhavitabbam ass'; antarena santadhammena vandissāmi nan ti upasaṃkamitvā vandi, so n'; eva olokesi na pi ālapi, dutiyadivase pi tath'; eva akāsi, tatiyadivase pana vanditakāle adhomukho va gacchā 'ti ā., catutthadivase kacci bhikkhāya na kilamasīti paṭisanthāram akāsi, sā paṭisanthāro me laddho ti tuṭṭhā pakkāmi, pañcamadivase bahutaraṃ paṭisanthāraṃ labhitvā thokaṃ nisīditvā gatā, dhaṭṭhadivase pana taṃ āgantvā vanditvā nisinnaṃ: bhagini kin nu kho ajja Bārānasiyaṃ mahāgītavāditasaddo ti vatā: ayya tumhe na jānātha nagare chaṇo ghuṭṭho ta. kīḷantānaṃ esa ṭaddo ti vutte: ettha nām'; esa saddo ti ajānanto viya hutvā: bhagini katibhattāni atikkamasīti pucchi, cattāri ayya tumhe pana kati atikkamethā 'ti, satta bhaginīti, idaṃ so musā abhāsi, devasikaṃ h'; esa rattiṃ bhuñjati, so: kati te bhagini vassāni pabbajitāyā 'ti pucchitvā tāya dvādassa vassānīti vutte tumhākaṃ kati hīti vutto idaṃ chaṭṭhaṃ vassan ti ā., atha naṃ: atthi pana te bhagini santadhammādhigamo ti pucchitvā n'; atthi ayyā 'ti tumhākaṃ pana atthīti vutte mayam pi n'; atthīti vatvā: bhagini mayaṃ n'; eva kāmasukhaṃ labhāma na nekkhammasukhaṃ.
kiṃ amhākaṃ yeva uṇho nirayo mahājanassa kiriyaṃ karoma ahaṃ gihī bhavissāmi atthi me mātu santakaṃ dhanaṃ na sakkomi dukkhaṃ anubhavitun ti ā., sā tassa vacanaṃ sutvā attano calacittatāya tasmiṃ paṭibaddhacittā hutvā:
ayya aham pi ukkaṇṭhitā sace maṃ na chaḍḍetha aham pi gihinī bhavissāmīti ā., atha naṃ so pi: ehi na taṃ chaḍḍessāmi bhariyā me bhavissasīti taṃ nagaraṃ pavesetvā saṃvasitvā surāpānamaṇḍapaṃ gantvā tāya surāvitthakaṃ gāhāpetvā suraṃ pivi, itaro sahassajito, sā taṃ paṭicca puttadhītāhi vaḍḍhi, tadā K. putto ahosi, so taṃ kāranaṃ āharitvā dassento diṭṭhā ti ādiṃ ā.
     Dutiyavatthusmiṃ atītakathāya catukkanipāte Kākātijātakavaṇṇanāya vitthāritā, tadā pana K. Garuḷo ahosi. Tasmā attanā diṭṭham pakāsento diṭṭhā mayā ti ādim ā, tatiyavatthusmiṃ atīte Brahmadatto Kosalarājānaṃ vadhitvā r. gahetvā tassa aggamahesiṃ gabbhiniṃ ādāya Bārāṇasiṃ paccāgantvā tassā gabbhinibhāvaṃ jānanto p'; taṃ aggamahesiṃ akāsi, sā paripakkagabbhā suvaṇṇarūpakasadisaṃ puttaṃ vijāyitvā: vuddhippattaṃ pi naṃ Bārāṇasirājā esa me paccāmittassa putto kiṃ iminā ti mārāpessati mā me putto parahatthena maratū 'ti cintetvā:


[page 429]
4. Kuṇālajātaka. (536.) 429
[... content straddling page break has been moved to the page above ...] amma imaṃ mama dārakaṃ pilotikaṃ attharitvā āmakasusāne nipajjāpetvā ehīti ā., dhāti tathā {katvā} nahātvā paccāgami, Kosalarājāpi maritvā puttassa ārakkhadevatā hutvā nibbatti, tassānubhāvena ekassa eḷapālassa tasmiṃ padese eḷakā vārentassa ekā eḷikā taṃ kumāraṃ disvā sinehaṃ uppādetvā khīraṃ pāyetvā thokaṃ caritvā puna gantvā dve tayo cattāro vāre pāyesi, eḷakapālo tassā kiriyaṃ disvā taṃ ṭhānaṃ gantvā taṃ dārakaṃ disvā puttasinehaṃ paccupaṭṭhāpetvā attano bhariyāya adāsi, sā pana aputtikā, ten'; assā thaññaṃ n'; atthi, atha naṃ eḷikā khīraṃ eva pāyesi. tato paṭṭhāya devasikaṃ dve tisso eḷikā maranti, eḷakapālo: imasmiṃ paṭijaggiyamāne sabbā eḷikā marissanti kiṃ no iminā ti taṃ ekasmiṃ mattikabhājane nipajjāpetvā aparena pidahitvā māsacuṇṇena mukhaṃ nibbivaraṃ limpitvā nadiyā vissajjesi, tam enaṃ vuyhamānaṃ heṭṭhātitthe rājanivesane jiṇṇapaṭisaṃkhārako eko caṇḍālo sapajāpatiko mukhaṃ dhovanto disvā vegena gantvā āharitvā tīre ṭhapetvā kiṃ etthā 'ti vivaritvā olokento dārakaṃ passi, bhariyāpi 'ssa aputtikā, tassā tasmiṃ puttasineho nibbatti, atha naṃ gehaṃ netvā paṭijaggi. taṃ sattaṭṭhavassakālato paṭṭhāya mātāpitaro rājakulaṃ gacchantā ādāya gacchanti, soḷasavassakālato paṭṭhāya so ca bahulaṃ gantvā jiṇṇapaṭisaṃkhāranaṃ karoti, rañño, ca aggamahesiyā Kuraṅgavī nāma dhītā ahosi uttamarūpadharā, sā tassa diṭṭhakālato paṭṭhāya tasmiṃ paṭibaddhacittā hutvā aññattha anabhiratā tassa kammakaraṇaṭṭhānam eva āgacchati, tesaṃ abhiṇhadassanena aññamaññaṃ paṭibaddhacittānaṃ antorājakule yeva paticchannokāse ajjhācāro pavatti, gacchante kāle paricārikāyo rañño ārocesum, rājā kujjhitvā amacce sannipātetvā: iminā caṇḍālaputtena imaṃ nāma kataṃ imassa kattabbaṃ jānāthā 'ti ā., amaccā: mahāparādho esa nānāvidhā kammakaraṇā kāretvā pacchā naṃ māretuṃ vaṭṭatīti vadiṃsu, tasmim khaṇe kumārassa pitā ārakkhadevatā tass'; eva kumārassa mātu sarīre adhimucci, sā devānubhāvena rājānaṃ upasaṃkamitvā: mahārājā nāyaṃ kumāro caṇḍālo esa mama kucchismiṃ nibbatto Kosalarañño putto ahaṃ putto me mato ti tumhākaṃ musā avacaṃ aham etaṃ tumhākaṃ paccāmittassa putto ti dhātiyā datvā āmakasusāne chaḍḍāpesiṃ atha naṃ eko eḷapālako Paṭijaggi so attano eḷikāsu marantīsu nadiyā pavāhesi atha naṃ vuyhamānaṃ amhākaṃ gehe jiṇṇapaṭisaṃkhārako caṇḍālo disvā posesi sace na saddahatha te sabbe pakkosāpetvā pucchathā 'ti, rājā dhātiṃ ādiṃ katvā sabbe pakkosāpetvā pucchitvā tath'; eva taṃ pavattiṃ sutvā jātisampanno kumāro ti tuṭṭho taṃ nahāpetvā alaṃkārāpetvā tass'; eva dhītaraṃ adāsi, tassa pana eḷakānaṃ māritattā Eḷakamāto ti nāmaṃ kariṃsu,


[page 430]
430 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] ath'; assa rājā sasenavāthanaṃ datvā:
gaccha attano pitu santakaṃ r. gaṇhā 'ti taṃ uyyojesi, so hi Kuraṅgaviṃ ādāya gantvā rajje patiṭṭhāsi, ath'; assa Bārāṇasirājā anuggahitasippo ayan ti sippasikkhāpanatthaṃ Chalaṅgakumāraṃ nāma ācariyaṃ katvā pesesi, so tassa ācariyo me ti senāpatiṭṭhānaṃ adāsi, aparabhāge Kuraṅgavī tena saddhiṃ anācāram akāsi, senāpatino pi paricārako Dhanantevāsī nāma atthi, so tassa hatthe Kuraṅgaviyā vatthālaṃkārādīni pesesi, sā tenāpi saddhiṃ pāpam akāsi, K. taṃ kāraṇaṃ āharitvā dassento diṭṭhā mayā ti ādim āha.
     Ta. lomasundarīti romarājiyā maṇḍitaudarā, Chalaṅgakumāradhanantevāsinā ti Eḷakamārakaṃ patthayamānāpi Chaḷaṅgakumārasenāpatinā ca tass'; eva paricārikena dhanantevāsinā ca saddhiṃ pāpaṃ akāsi, evaṃ anācārā itthiyo dussīlā pāpadhammā, tenāhaṃ tā na-ppasaṃsāmīti, idaṃ M. atītaṃ āharitvā dassesi, so hi tadā Chaḷaṅgakumāro ahosi, tasmā attanā diṭṭhakāraṇaṃ āhari.
     Pañcamavatthusmiṃ pi atīte Kosalarājā Bārāṇasirajjaṃ gahetvā B-sirañño aggamahesiṃ gabbhiniṃ pi aggamhesiṃ katvā sakanagaram eva gato, sā aparabhāge puttaṃ vijāyi, rājā aputtakattā taṃ puttasinehena positvā sabbasippāni sikkhāpetvā vayappattaṃ attano pitu santakaṃ r. gaṇhā 'ti pesesi, so tattha gantvā r. kāresi, ath'; assa mātā puttaṃ passitukām'; amhīti Kosalarājānaṃ āpucchitvā mahāparivārā Bārāṇasiṃ gacchantī dvinnaṃ raṭṭhānaṃ antare ekasmiṃ nigame nivāsaṃ gaṇhi, ta, eko Pañcālacaṇḍo nāma brāhmaṇakumāro atthi abhirūpo, so tassā paṇṇākāraṃ upanesi, sā taṃ disvā va paṭibaddhacittā tena saddhiṃ pāpakammaṃ katvā katipāhaṃ tatth'; eva vītināmetvā B-siṃ gantvā puttaṃ disvā khippaṃ nivattitvā puna tasmiṃ yeva nigame nivāsaṃ gahetvā katipāhaṃ tena saddhiṃ anācāraṃ caritvā Kosalanagaraṃ gatā, sā tato paṭṭhāya nacirass'; eva taṃ taṃ kāraṇaṃ vatvā puttassa santikaṃ gacchissāmīti rājānaṃ āpucchitvā gacchantī ca āgacchantī ca tasmiṃ nigame addhamāsamattaṃ tena saddhiṃ anācāraṃ carīti, sampuṇṇamukhaitthiyo nāma dussīlā musāvādiniyo ti, idam pi atītaṃ dassento evaṃ h'; etan ti ādiṃ āha.
     Ta. Brahmadattassa mātaran ti Bārāṇasirajjaṃ kārentassa Brahmadattassa kumārassa mātaraṃ, tadā kira K.: Pañcālacaṇḍo ahosi, tasmā taṃ attanā ñātaṃ kāraṇaṃ dassento evaṃ ā. Etācā 'ti samma Puṇṇamukha etā ca pañca itthiyo pāpaṃ akaṃsu, na aññā ti saññaṃ mā kari, atha kho etā ca aññā ca bahū pāpakammakārikā ti, imasmiṃ thāne ṭhatvā loke aticārinīnaṃ vatthūni kathetabbāni, jagatīti yathā jagatisaṃkhātā mahī samānarattā ti paṭighābhāvena sabbesu samarattā hutvā sā vasundharā itarītarāpatiṭṭhā ti uttamānañ ca adhamānañ ca patiṭṭhā hoti tahā itthiyo pi kilesavasena sabbesam uttamādhamānaṃ patiṭṭhā honti,


[page 431]
4. Kuṇālajātaka. (536.) 431
[... content straddling page break has been moved to the page above ...] itthiyo hi okāsaṃ labhamānā kenaci saddhiṃ pāpaṃ karonti nāma, sabbasahā ti yathā ca sā sabbam eva sahati na phandati na kuppati tathā iṭṭhiyo sabbe pi purise lokassādavasena sahanti, sace tāsaṃ koci puriso citte patiṭṭhito va hoti tassa rakkhanatthaṃ na phandanti na kolāhalaṃ karonti nāma, yathā ca sā na kuppati na calati evaṃ itthiyo methunadhammena na kuppanti na calanti na sakkā tena pūretuṃ, vālamigo ti duṭṭhamigo, pañcahattho ti mukhassa c'; eva catunnañ ca caraṇānaṃ vasen'; etaṃ vuttaṃ, suruddho ti suluddo supharuso, tath'; itthiyo ti yathā sīhassa mukhañ c'; eva cattāro hatthapādā ti pañcāvudhāni tathā itthīnaṃ rūpasaddagandharasapoṭṭhabbāni pañcāvudhāni, yathā so attano bhakkhaṃ gaṇhanto tehi pañcahi pi gaṇhāti tathāpi kilesabhakkhaṃ gaṇhamānā rūpādīhi āvudhehi paharitvā gaṇhanti, yathā so kakkhaḷo pasayha khādati evaṃ etāpi kakkhaḷā pasayha khādikā, tathā h'; etā thirasīle pi purise attano balena pasayhakāraṃ katvā sīlavināsaṃ pāpenti, yathā so parahiṃsane rato evaṃ tāpi kilesavasena parahiṃsane ratā, tāyo ti tā evaṃ aguṇasamannāgatā, tāsu na vissase naro, gamaniyo ti gaṇikāyo, i. v. h.: samma P-kha yān'; etāni itthīnaṃ vesiyo ti ādīni nāmāni na etāni tāsaṃ sabhāvato vuttāni, na h'; etā vesiyo nāma nāriyo nāma na gamaniyo nāma na vandhakiyo nāma, sabhāvanāmato pana vadhikāyo nāma etāyo yā etā vesiyo nāriyo gamaniyo ti vuccanti, vadhikāyo ti sāmikaghātikāyo, sv-āyam attho Mahāhaṃsajātakena dīpetabbo, vuttaṃ h'; etaṃ:
Māyā c'; esā marīcīva soko rogo c'; upaddavo (supra p. 367)
kharā ca bandhanā c'; etā maccupāso guhāsayo
tāsu yo vissase poso so naresu narādhamo ti,
veṇikatā ti kataveṇiyo, yathā hi moliṃ bandhitvā aṭaviyaṃ ṭhitacoro janaṃ vilumpati evam etāpi kilesavasaṃ netvā dhanaṃ vilumpanti, madiriva diddhā ti visamissasurā viya, yathā sā vikāraṃ dasseti evam eva tāpi aññesu purisesu sārattā kiccākiccaṃ ajānantiyo aññasmiṃ kattabbe aññam eva karonti vayovikāraṃ dassenti, vācāsanthutiyo ti yathā vāṇijo attano bhaṇḍassa vaṇṇam eva bhaṇati evam etāpi attano aguṇaṃ paṭicchādetvā gunam eva pakāsenti, parivattāyo ti yathā issāmigassa siṅgaṃ parivattitvā ṭhitaṃ evaṃ lahucittatāya pi parivattā yeva honti, uragamivā 'ti urago viya musāvāditāya dujjivhā nāma,


[page 432]
432 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] sobbhamivā 'ti yathā paṭicchanno gūthakūpo evaṃ vatthālaṃkārapaṭicchannā hutvā vicaranti, yathā ca kacavarādipaṭicchanno āvāṭo akkanto pādadukkhaṃ janeti evam etāpi vissāsena upaseviyamānā, pātālamivā 'ti yathā mahāsamudde pātālaṃ duppūraṃ evam etāpi methunena vijāyanena alaṃkārenā ti tīhi duppūrā, ten'; evāha: tiṇṇaṃ bhi.
dhammānaṃ atitto mātugāmo ti ādi, rakkhasī viyā 'ti yathā rakkhasī nāma maṃsagiddhatāya dhanena na sakkā tosetuṃ bahum pi dhanaṃ paṭikkhipitvā maṃsam eva pattheti evam etāpi metunagiddhatāya bahunāpi dhanena na tussanti dhanaṃ agaṇetvā methunam eva patthenti, Yamo vā 'ti yathā Yamo ekantaharo na kiñci pariharati evametāpi jātisampannādīsu na kiñci pariharanti sabbaṃ kilesavasena sīlavināsaṃ pāpetvā dutiyacittavāre nirayaṃ upanenti, sikhirivā 'ti yathā sikhī sucim pi asucim pi sabbaṃ bhakkhayati tath'; eva tāpi hīnuttame sabbe sevanti, nadīupamāya pi es'; eva nayo, yenakāmaṃcarā ti bhummatthe karaṇavacanaṃ, yattha etāsaṃ kāmo hoti tatth'; eva dhāvanti, Nerū 'ti Himavati eko suvaṇṇapabbato taṃ upagatā kākāpi suvaṇṇavaṇṇāpi honti, yathā so evaṃ etāpi nibbisesakarā attānaṃ upagataṃ ekasadisaṃ katvā passanti, visarukkho ti ambasadiso kimpakkarukkho, so niccam eva phalati vaṇṇādisampanno ca hoti, tena taṃ nirāsaṃkā paribhuñjitvā maranti. evaṃ etāpi rūpādivasena niccaphalitā ramaṇīyā viya khāyanti, seviyamānā pamādaṃ uppādetvā apāyesu pātenti, tena vuttaṃ:
Āyatiṃ dosaṃ nāññāya yo kāme paṭisevati
vipākante hananti naṃ. kiṃpakkam iva bhakkhitan ti
yathā vā visarukkho niccaphatto sadā anattā va hoti evam etāpi sīlādivināsavasena yathā visarukkhassa mūlam pi taco pi pattam pi puppham pi phalam pi visam evā 'ti niccaphalo tath'; etāsaṃ rūpam pi-pe-poṭṭhabbaṃ pi visam evā 'ti visarukkho viya niccaphalitāyo ti. punaruttaran ti gāthābandhanena tam atthaṃ pākaṭataraṃ kātuṃ evam āha ta ratanā ntakaritthiyo ti sāmikehi dukkhasambhatānaṃ ratanānaṃ antarāyakarā itthiyo tāni paresaṃ datvā anācāraṃ caranti.
     Itoparaṃ nānappakārena attano dhammakathāvilāsaṃ dassento āha. cattār'; imāni samma P-kha yāni kicce jāte anatthacarāni bhavanti tāni parakule na vāsetabbāni: goṇaṃ dhenuṃ yānaṃ bhariyaṃ cattāri etāni paṇḍito yani gharā vippavāsaye


[page 433]
4. Kuṇālajātaka. (536.) 433

  Ja_XXI.4(=536).6: Goṇaṃ dhenuṃ ca yānañ ca
                    bhariyaṃ ñātikule na vāsaye
                    bhajanti rathaṃ ajānakā,
                    ativāhena hananti puṅgavaṃ. || Ja_XXI:293 ||


  Ja_XXI.4(=536).7: Dohena hananti vacchakaṃ.
                    bhariyā ñātikule padussatīti. || Ja_XXI:294 ||


Cha imāni samma P-kha yāni kicce jāte anatthacarāni bhavanti:
aguṇaṃ dhanum ñātikule ca bhariyā cāraṃ nāvā akkhabhaggañ ca yānaṃ dūremitto pāpasahāyako ca kicce jāte anatthacarāni bhavantīti. Aṭṭhahi khalu samma P-kha ṭhānehi itthi sāmikaṃ avajānāti: daliddatā āturatā jiṇṇakatā surasoṇḍakatā muddhatā pamattatā sabbakiccesu anuvattanatā sabbadhammaṃ amuppādanena.
imehi khalu s. P-kha aṭṭhahi ṭhānehi itthi sāmikaṃ avajānāti. Bhavati ca pan'; uttar'; ettha vākyaṃ:

  Ja_XXI.4(=536).8: Daliddaṃ āturañ cāpi jiṇṇakaṃ surasoṇḍakaṃ
                    pamattaṃ muddhapattañ ca rattaṃ kiccesu hāpanaṃ
                    sabbakāmapadānena avajānanti sāmikan ti. || Ja_XXI:295 ||


Navahi khalu s. P-kha ṭhānehi itthi padosaṃ āharati: ārāmagamanasīlā ca hoti uyyānasīlā ca hoti nadītitthagamanasīlā ca hoti ñātikulagamanasīlā ca hoti parakulagamanasīlā ca hoti adāsadussamaṇḍanānuyogam anuyuttasīlā ca hoti majjapāyinī ca hoti nillokanasīlā ca hoti padvāraṭṭhāyinī ca hoti, imehi khalu s. P-kha navahi ṭhānehi itthi padosam āharatīti. Bhavati ca pan'; uttar'; ettha vākyaṃ:

  Ja_XXI.4(=536).9: Arāmasīlā uyyānaṃ nadī ñātiparakulaṃ
                    dussamaṇḍanam anuyuttā yā c'; itthi majjapāyinī. || Ja_XXI:296 ||


  Ja_XXI.4(=536).10: yā ca nillokanasīlā yā ca padvāraṭhāyinī
                    navahi etehi ṭhānehi padosam āharat'; itthiyo. || Ja_XXI:297 ||


Cattālīsāhi khalu s. P-kha ṭhānehi itthi purisaṃ accāvadati vijambhati vinamati vilasati vilajjati nakhena nakhaṃ ghaṭṭeti pādena pādaṃ akkamati kaṭṭhena paṭhaviṃ likhati dārakaṃ ullaṃgheti olaṃgheti kīḷati kīḷāpeti cumbati cumbāpeti bhuñjati bhuñjāpeti dadāti āyācati katam anukaroti uccaṃ bhāsati nīcaṃ bhāsati aviccaṃ bhāsati viviccaṃ bhāsati naccena gītena vāditena roditena vilasitena vibhūsitena jagghati pekkhati paṭicāleti guyhabhaṇḍakaṃ sañcāleti ūruṃ vivarati ūruṃ pidahati thanaṃ dasseti kacchaṃ dasseti nābhiṃ dasseti akkhiṃ nikhanati bhamukaṃ ukkhipati oṭṭhaṃ palikhati jivham palikhati jivhaṃ nillāḷeti dussaṃ muñcati dussaṃ bandhati sirasaṃ muñcati sirasaṃ bandhati,


[page 434]
434 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] imehi khalu s. P-kha cattālīsāhi ṭhānehi itthi purisaṃ accāvadati Pañcavīsāhi khalu s. P-kha ṭhānehi itthi paduṭṭhā veditabbā bhavati: sāmikassa pavāsaṃ vaṇṇeti pavutthaṃ na-ssarati āgataṃ nābhinandati avaṇṇaṃ tassa bhaṇati vaṇṇaṃ tassa na bhaṇati anatthaṃ tassa carati atthaṃ tassa na carati akiccaṃ tassa karoti kiccaṃ tassa na karoti paridahitvā sayati parammukhī nipajjati parivattakajātā kho pana hoti kuṃkumiyajātā dīghaṃ assasati dukkhaṃ vediyati uccārapassāvaṃ abhiṃhaṃ gacchati vilomaṃ ācarati parapurisasaddaṃ sutvā kaṇṇasotaṃ vivarati tam odahati nihatabhogā kho pana hoti paṭivissakehi santhavaṃ karoti nikkhantapādā kho pana hoti visikhānucārinī aticārinī kho pana hoti sāmike agāravā paduṭṭhamanasaṃkappā imehi khalu s. P-kha pañcavīsāhi ṭhānehi itthi paduṭṭhā veditabbā bhavatīti. Bhavati ca pan'; uttar'; ettha vākyaṃ:

  Ja_XXI.4(=536).11: Pavāsam assa [vaṇṇeti] gataṃ nānusocati.
                    disvā patiṃ āgataṃ nābhinandati.
                    bhattāra vaṇṇaṃ na kadāci bhāsati,
                    ete paduṭṭhāya bhavanti lakkhaṇā. || Ja_XXI:298 ||


  Ja_XXI.4(=536).12: Anatthaṃ tassa caratī asaññatā,
                    atthañ ca hāpeti akiccakārinī.
                    paridahitvā sayatī paraṃmukhī,
                    ete paduṭṭhāya bhavanti lakkhaṇā. || Ja_XXI:299 ||



[page 435]
4. Kuṇālajātaka. (536.) 435

  Ja_XXI.4(=536).13: Parivattakājatā ca bhavati kuṃkumī.
                    dīghañ ca assasati dukkha vediti.
                    uccārapassāvaṃ abhiṇha gacchati. ete etc. || Ja_XXI:300 ||


  Ja_XXI.4(=536).14: Vilomam ācarati akiccakārinī.
                    saddaṃ nisāmeti parassa bhāsato.
                    nihatabhogā ca karoti santhavam, ete etc. || Ja_XXI:301 ||


  Ja_XXI.4(=536).15: Kicchena laddhaṃ kasirābhataṃ dhanaṃ
                    vittaṃ vināseti dukkhena sambhataṃ.
                    paṭivisakehi ca karoti santhavaṃ, ete etc. || Ja_XXI:302 ||



  Ja_XXI.4(=536).16: Nikkhantapādā visikhānucārinī
                    niccaṃ sasāmimhi paduṭṭhamānasā
                    aticārinī hoti tath'; ev'; agāravā ete etc. || Ja_XXI:303 ||


  Ja_XXI.4(=536).17: Abhikkhaṇaṃ tiṭṭhati dvāramūle
                    thanāni kacchāni ca dassayantī.
                    disodisaṃ pekkhati bhantacittā, ete etc. || Ja_XXI:304 ||


  Ja_XXI.4(=536).18: Sabbā nadī vaṃkagatī sabbe kaṭṭhamayā vanā
                    sabbitthiyo kare pāpaṃ labhamāne nivātake. || Ja_XXI:305 ||


  Ja_XXI.4(=536).19: Sace labhetha khaṇaṃ vā raho vā
                    nivātakaṃ vāpi labhetha tādisaṃ
                    sabbā ca itthī kareyyuṃ no pāpaṃ
                    aññaṃ aladdhā pīṭhasappināpi [saddhiṃ]. || Ja_XXI:306 ||


  Ja_XXI.4(=536).20: Narānam ārāmakarāsu nārisu
                    anekacittāsu aniggahāsu ca,
                    sabb'; attanā pītikarāpi vesiyā,
                    na vissase, titthasamā hi nāriyo ti. || Ja_XXI:307 ||


     Ta goṇaṃ dhenun ti liṅgavipallāsena vuttaṃ, ñātikule padussatīti ta. sā nibbhayā hutvā taruṇakālato paṭṭhāya vissāsikehi dāsādīhi saddhiṃ anācāraṃ carati, ñātakā ñatvāpi niggahaṃ na karonti attano akittiṃ pariharamānā ajānantā viya honti, anatthacārinīti anāsiṃsitabbātthā, akiccakārinīti a., aguṇan ti jiyārahitaṃ, pāpasahāyako ti dummitto, daliddatā ti daliddatāya, sesapadesu pi es'; eva nayo, ta daliddo alaṃkārādīnaṃ abhāvato kilesena saṃgaṇhituṃ na sakkotīti taṃ avajānātīti, gilāno pi vatthukāmakilesakāme saṃgaṇhituṃ na sakkotīti, jarājiṇṇo kāyikavācasikakhiḍḍāratisamattho na hoti,


[page 436]
436 XXI. Asītinipāta.
surāsoṇḍo tassā hatthe pilandhanādīni pi surāgharaṃ ñeva paveseti, muddho andhabālo ratikusalo na hoti, pamatto dāsisoṇḍo hutvā gharadāsīhi saddhiṃ saṃvasati, bhariyaṃ pana akkosati patibhāsati tena taṃ avajānāti sabbakiccesu anuvattantaṃ ayaṃ nittejo mam eva anuvattatīti taṃ akkosati paribhāsati, yo pana sabbadhanaṃ anuppādeti kuṭumbaṃ paṭicchāpeti tassa bhariyā sabbaddhanasāraṃ hatthe katvā taṃ dāsaṃ viya avajānāti icchamānā ko tayā attho ti gharato pi taṃ nikkaḍḍhissati, muddhapattanti muddhabhāvappattaṃ, rattan ti pamattaṃ, padosamāharatīti sāmike padosaṃ āharati dussati pāpakammaṃ karotīti a., ārāmagamanasīlā ti sāmikaṃ anāpucchā va abhiṇhaṃ pupphārāmādīsu aññataraṃ gantvā ta. anācāraṃ caritvā ajja mayā ārāmarukkhadevatāya balikammaṃ katan ti ādīni vatvā bālasāmikaṃ saññapeti, paṇḍito pana addhā esā ta. anācāraṃ caratīti puna tassā gantuṃ na deti, evaṃ sabbattha attho veditabbo, parakulan ti sandiṭṭhasambhattādīnaṃ gehaṃ, taṃ sā asukakule me vaḍḍhi payojitā atthi tāvakālikaṃ dinnaṃ atthi taṃ sodhemīti ādīni vatvā gacchati, nillokanasīlā ti vātapānantarādīhi olokanasīlā, padvā raṭṭhāyinīti attano aṅgapaccaṅgāni dassentī padvāre tiṭṭhati, accāvadatīti atikkamma carati atikkamma vadati sāmikassa santike ṭhitā ca aññassa nimittaṃ dassetīti a., vijambhatīti ahaṃ taṃ disvā vijambhissāmi tāya saññāya okāsassa atthitaṃ vā natthitaṃ vā jāneyyāsīti paṭhamam eva katasaṃketā vā hutvā akatasaṃketā vāpi evaṃ esa mayi bajjhissatīti sāmikassa passe ṭhitā va vijambhati vijambhanaṃ dasseti, vinamatīti kiñcid eva bhūmiyaṃ pātetvā taṃ ukkhipantī viya onamitvā piṭṭhiṃ dasseti, vilasatīti gamanādīhi iriyāpathehi alaṃkārena vilāsaṃ dasseti, vilajjatīti vilajjantī viya vatthena sarīraṃ chādeti kavāṭaṃ vā bhittaṃ vā allīyati, nakhenā 'ti pādanakhena pādanakhaṃ natthanakhena hatthanakhaṃ ghaṭṭheti, kaṭṭhenā 'ti daṇḍakena, dārakan ti attano vā puttaṃ aññassa vā puttaṃ gahetvā ukkhipati vā ukkhipāpeti vā, kīḷatīti sayaṃ kīḷati dārakaṃ kīḷāpeti, cumbanādīsu pi es'; eva nayo, dadātīti tassa kiñcid eva phalaṃ vā pupphaṃ vā deti, yācatīti taṃ eva paṭiyācati, anukarotīti dārakena kataṃ anukaroti, uccan ti mahāsaddavasena vā thomanavasena vā uccaṃ, nīcan ti mandasaddavasena vā amanāpavacanena vā paribhavavacanavasena vā nīcaṃ, aviccan ti bahujanamajjhe apaṭicchanne, viviccan ti raho paṭicchannaṃ, naccenā 'ti etehi naccādīhi nimittaṃ karoti, ta roditena nimittakaraṇena rattiṃ deve vassante vātapānena hatthiṃ āropetvā seṭṭhiputtena nītāya purohitabrāhmaṇiyā vatthuṃ kathetabbaṃ, jagghatīti mahāhasitaṃ hasati, evam pi nimittaṃ karoti,


[page 437]
4. Kuṇālajātaka. (536.) 437
[... content straddling page break has been moved to the page above ...] kacchan ti upakacchakaṃ, palikhatīti dantehi likhati sirasan ti kesavaṭṭim eva, kesānaṃ mocanabandhane pi parapurisānaṃ nimittam karoti aniyāmetvā vā kocid eva sārajjissatīti pi karoti yeva, veditabbā bhavatīti ayaṃ mayi paduṭṭhā kuddhā kujjhitvā pana micchā caratīti paṇḍitena veditabbā bhavati, pavāsan ti asukagāme payuttadhanaṃ nassati gaccha taṃ sādhehi vyavahāraṃ karohīti ādīni vatvā tasmiṃ gate anācāraṃ caritukāmā pavāsaṃ vaṇṇeti, anatthan ti avaḍḍhiṃ akiccan ti akattabbayuttakaṃ, paridahitvā ti gāḷhaṃ nivāsetvā, parivattakajātā ti ito c'; ito ca parivattamānā, kuṃkumiyajātā ti kolāhalajātā pādamūle nipanne upaṭṭhāpeti dīpaṃ jālāpeti nānappakārakaṃ kolāhalaṃ karoti tassa kilesaratiṃ nāseti dukkhaṃ vedayatīti sīsam me rujjatīti ādīni vadati, vilomamācaratīti āhāraṃ sītaṃ icchantassa uṇhaṃ detīti ādīnaṃ vasena paccanīkavutti hoti, nihatabhogā ti sāmikena dukkhaṃ sambhatānaṃ bhogānaṃ surālolatādīhi vināsikā, santhavan ti kilesavasena santhavaṃ karoti, nikkhantapādā ti jārassa upadhāraṇatthāya nikkhantapādā, sāmike patimhi agāraven'; eva ca paduṭṭhamānasatāya ca aticārinī hoti, sabbitthiyo ti ṭhapetvā vipassanāya tanukatakilesā sesā sabbā itthiyo pāpaṃ kareyyuṃ, labhamāneti labhamāne saṃvijjamāne ti a., nivātake ti raho mantanake paribhedake khaṇaṃ vā raho vā ti pāpakaraṇatthāya okāsaṃ vā paṭicchannaṭṭhānaṃ vā kareyya, no ti ettha no ti nipātamattaṃ, alatthā ti aladdhā ayam eva vā pāṭho, aññaṃ sampannapurisaṃ alabhitvā pīṭhasappināpi tato patikiṭṭhatarenāpi pāpakaṃ kareyy'; eva, ārāmakarāsū ti abhiratikārikāsu, aniggahāsū 'ti niggahena vinetuṃ asakkuṇeyyāsu, titthasamā ti yathā titthaṃ uttamādhamesu na kiñci nahāyantaṃ vāreti tathā etāpi raho va khaṇe vā nivātake vā sati na kiñci patikkhipanti.
     Tathā hi: Atīte pana Bārāṇasiyaṃ Kaṇḍari nāma rājā uttamarūpadharo, tassa devasikaṃ amaccā gandhakaraṇḍakasahassaṃ āharanti, ten'; assa mivesane paribhaṇḍaṃ katvā gandhadaraṇḍake phāletvā gandhadārūni katvā āhāraṃ pacanti, bhariyā pan'; assa abhirūpā ahosi nāmena Kinnarā nāma, purohito pi 'ssa samavayo Pañcālacaṇḍo nāma buddhisampanno ahosi. rañño pana pāsādaṃ nissāya antopākāre jamburukkho nibbatti. tassa sākhā pākāramatthake olambanti, tassa chāyāya jeguccho dussaṇṭhāno pīṭhasappī vasati. ath'; ekadivasaṃ Kinnarā devī vātapānena olokentī taṃ disvā patibaddhacittā hutvā rattiṃ rājānaṃ ratiyā saṃgaṇhitvā tasmiṃ niddaṃ okkante saṇikaṃ uṭṭhāya nānaggarasabhojanaṃ suvaṇṇasarake pakkhipitvā ucchaṅge katvā sātakarajjuyā vātapānena otaritvā jambuṃ āruyha sākhāya oruyha pīṭhasappiṃ bhojetvā pāpaṃ katvā āgatamaggen'; eva pāsādaṃ āruyha gandhehi sarīraṃ ubbaṭṭetvā raññā saddhiṃ nipajji,


[page 438]
438 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] eten'; upāyena nibaddhaṃ ten'; eva saddhiṃ pāpam karoti, rājāpi na jānāti. So ekadivasaṃ nagaraṃ padakkhiṇaṃ katvā nivesanaṃ pavisanto jambucchāyāya sayitaṃ paramakāruññappattaṃ pīthasappiṃ disvā purohitaṃ āha: "pass'; etaṃ manussapetan" ti. "Āma devā" 'ti "Api nu kho samma evarūpaṃ paṭikkūlaṃ kāci itthi chandarāgavasena upagaccheyyā" 'ti. Taṃ kathaṃ sutvā pīṭhasappī mānaṃ janetvā "ayaṃ rājā kiṃ kathesi, attano deviyā mama santikaṃ āgamanaṃ na jānāti maññe" ti jamburukkhassa añjalim paggahetvā "suṇa sāmi jamburukkhe nibbattadevate, ṭhapetvā taṃ añño etaṃ kāraṇaṃ na jānātīti" ā. Purohito tassa kiriyaṃ disvā cintesi: "addhā rañño aggamahesi jamburukkhenāgantvā iminā saddhiṃ pāpaṃ karotīti" so rājānaṃ pucchi: "mahārāja deviyā te rattibhāge sarīrasamphasso kīdiso hotīti" "Samma aññaṃ na passāmi, majjhimayāme pan'; assā sarīraṃ sītalaṃ hotīti". "Tena hi deva tiṭṭhatu aññā itthi, aggamahesi te Kinnarā devī iminā saddhiṃ pāpaṃ karotīti" "samma kiṃ vadesi, evarūpā paramavilāsappattā kiṃ iminā paramajegucchena saddhiṃ abhiramissatīti". "Tena hi naṃ deva parigaṇhāhīti". So "sādhū" 'ti rattiṃ bhuttasāyamāso tāya saddhiṃ nipajjitvā "parigaṇhissāmi tan" ti pakatiyā niddūpagamanavelāya niddupagato viya ahosi, sāpi uṭṭhāya tath'; eva akāsi, rājā tassā anupadaṃ yeva gantvā jambucchāyaṃ nissāya aṭṭhāsi. Piṭhasappī deviyā kujjhitvā "tvaṃ aticirāyitvā āgatā" ti hatthena kaṇṇasakkhaliyaṃ pahari, atha naṃ "mā kujjhi sāmi, rañño niddūpagamanaṃ olokesin" ti vatvā tassa gehe pādaparicārikā viya ahosi, tena pan'; assā pahārena sīhamukhakuṇḍalaṃ kaṇṇato galitvā rañño pādamūle pati, rājā "vaṭṭissati ettakan" ti taṃ gahetvā gato, sāpi tena saddhiṃ aticaritvā purimaniyāmen'; eva gantvā raññā saddhiṃ nipajjituṃ ārabhi.
Rājā paṭikkhipitvā punadivase "kinnarā devī mayā dinnaṃ sabbālaṃkāraṃ alaṃkaritvā etū" 'ti āṇāpesi, sā "sīhakuṇḍalaṃ me suvaṇṇakārassa santike" ti vatvā nāgami, puna pesite pana ekakuṇḍalā va āgamāsi..rājā pucchi


[page 439]
4. Kuṇālajātaka. (536.) 439
[... content straddling page break has been moved to the page above ...] "kahan te kuṇḍalan" ti "suvaṇṇakārassa santike" ti suvaṇṇakāraṃ pakkositvā "kiṃkāraṇā imassā kuṇḍalaṃ na desīti" ā., "nāhaṃ gaṇhāmi devā" ti, rājā kujjhitvā "pāpe caṇḍāli māḍisena te suvaṇṇakārena bhavitabban" ti vatvā "taṃ kuṇḍalaṃ purato khipitvā purohitaṃ ā.: "samma saccaṃ tayā vuttaṃ, gaccha sīsam assā chedāpehīti" so taṃ rājagehi yeva ekasmiṃ padese ṭhapetvā rājānaṃ upasaṃkamitvā "deva mā Kimmarādeviyā kujjhi, sabbā itthiyo evarūpā yeva, sace pi itthīnaṃ dussīlabhāvaṃ passitukāmo dassessāmi te etāsaṃ pāpakaṃ c'; eva bahumāyābhāvañ ca, ehi aññātakavesena janapadaṃ carāmā" 'ti. Rājā "sādhū" 'ti mātaraṃ r.
paticchāpetvā tena saddhiṃ cārikaṃ pakkāmi, te saṃyojanamaggaṃ gantvā mahāmagge nisinnānaṃ eko kuṭimbiko puttass'; atthāya maṅgalaṃ katvā ekaṃ kumārikaṃ paṭicchannayāne nisīdāpetvā mahantena parivārena gacchati, taṃ disvā purohito ā.: "sace icchasi imaṃ kumārikaṃ tayā saddhiṃ pāpaṃ kāretuṃ sakkā" ti. "kiṃ kathesi, mahāparivārā na sakkā sammā" 'ti, purohito "tena hi passa devā" 'ti purato gantvā maggato avidūre sāṇiṃ parikkhipitvā rājānaṃ antosāṇiyaṃ katvā sayaṃ maggapasse rodanto nisīdi, atha naṃ kuṭimbiko disvā "tāta kasmā rodasīti" pucchi, "bhariyā me garubhārā, taṃ kulagharaṃ netuṃ maggapaṭipanno 'smi, tassā antarāmagge yeva gabbho cali, esā antosāṇiyaṃ kilamati, kāci 'ssā itthi santike n'; atthi, mayāpi ta. gatuṃ na sakkā, na jānāmi kiṃ bhavissatīti", "ekaṃ itthiṃ ladhuṃ vaṭṭatīti, mā rodi, bahū itthiyo, ekā gamissatīti", "tena hi ayam eva kumārikā gacchatu, etissāpi maṅgalam. bhavissatīti", so cintesi: "saccaṃ vadati, suṇisāya pi maṅgalam eva iminā nimittena, sā puttadhītāhi vaḍḍhissatīti" tam eva pāpesi, sā ta. pavisitvā rājānaṃ disvā paṭibaddhacittā hutvā pāpam akāsi, rājāpi 'ssā aṅgulimuddikaṃ adāsi. atha naṃ katakiccaṃ nikkhamitvā āgataṃ pucchiṃsu: "kiṃ vijātā" ti, "suvaṇṇavaṇṇaṃ puttan" ti, kuṭumbiko taṃ ādāya pāyāsi.
purohito pi rañño santikaṃ gantvā "ditthā te deva kumārikāpi evaṃ pāpā kimaṅga pana aññāpi, api pana te kiñci dinnan" ti, āmā aṅgulimuddikā dinnā" ti, "nāssa taṃ dassāmīti" vegena gantvā yānakaṃ gaṇhitvā "kim etan" ti vutte "ayaṃ me brāhmaṇiyā ussīsake ṭhapitamuddikaṃ gahetvā āgatā" ti "dehi amma muddikan" ti, sā taṃ dadamānā brāhmaṇaṃ hatthe nakhena vijjhitvā "gaṇha corā" 'ti adāsi.


[page 440]
440 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] Evaṃ brāhmaṇo nānāvidhehi upāyehi aññā bahū aticāriniyo rañño dassetvā "idha tāva ettakaṃ hoti, aññattha gamissāma devā" 'ti ā. Rājā sakala-Jambudīpe cari, te pi "sabbā itthiyo evarūpā bhavissanti, kin no etāhi. nivattāmā" 'ti Bārāṇasim eva paccāgantvā "evaṃ mahārāja itthiyo nāma, evaṃ pāpadhammā pakati etāsaṃ, khama deva Kinnarādeviyā" ti purohitena yācito khamitvā rājanivesanato naṃ nikkaḍḍhāpesi, ṭhānato pana taṃ apanetvā aññaṃ aggamahesiṃ akāsi, tañ ca pīṭhasappiṃ nikkaḍḍhāpetvā jambusākhaṃ chedāpesi. Tadā K.Pañcālacaṇḍo ahosi, iti attanā diṭṭhakāraṇam eva āharitvā dassento

  Ja_XXI.4(=536).21: Yaṃ ve disvā Kaṇḍari-Kinnarānaṃ
                    sabbitthiyo na ramantī agāre
                    taṃ tādisaṃ maccaṃ cajitvā bhariyā
                    aññaṃ disvā purisaṃ pīṭhasappin ti g. ā. || Ja_XXI:308 ||


     T. a.: Yaṃ ve Kaṇḍarissa rañño Kinnarāya ca deviyā ti imesaṃ Kaṇḍari-kinnarānaṃ virāgakāraṇaṃ ahosi taṃ disvā jānitabbaṃ sabbitthiyo attano sāmikānaṃ na ramanti agāre, tathā hi aññaṃ pīṭhasappipurisaṃ disvā taṃ rājānaṃ tādisaṃ ratikusalaṃ maccaṃ cajitvā bhariyā tena manussapetena saddhiṃ pāpaṃ akāsīti
     Aparo: atīte Bako nāma Bārāṇasirājā dhammena r. kāresi, tadā Bārāṇasiyā pācīnadvāravāsino ekassa daliddassa Pañcapāpā nāma dhītā ahosi, sā kira pubbe pi ekā daliddadhītā mattikaṃ madditvā gehe bhittiṃ limpati, ath'; eko paccekabuddho attano pabbhāraparibhaṇḍakaraṇatthaṃ "kahaṃ mattikaṃ labhissāmīti" cintetvā "Bārāṇasiyaṃ laddhuṃ sakkā" ti pārupitvā pattahattho nagaraṃ pavisitvā tassā avidūre aṭṭhāsi, sā kujjhitvā olokentī "samaṇa mattikam pi na labhasīti" vatvā mahantaṃ mattikāpiṇḍaṃ āharitvā patte ṭhapesi, so tāya mattikāya pabbhāre paribhaṇḍam akāsi, tassā mattikāpiṇḍaphalena sarīraṃ phassasampannaṃ ahosi,


[page 441]
4. Kuṇālajātaka. (536.) 441
[... content straddling page break has been moved to the page above ...] kujjhitvā olokitattā pana hatthapādamukhākkhināsāni pāpāni virūpāni ahesuṃ, tena naṃ Pañcapāpā t'; eva sañjāniṃsu. Ath'; ekadivasaṃ Bārāṇasirājā rattiṃ aññātakavesena nagaraṃ parigaṇhanto taṃ padesaṃ gato, sāpi gāmadārikāhi saddhiṃ kīḷantī ajānitvā va rājānaṃ hatthe gaṇhi, so tassā hatthasamphassena sabhāvena saṇṭhātuṃ nāsakkhi, dibbaphassena puṭṭho viya ahosi, so phassarāgaratto tathārūpam pi taṃ hatthe gahetvā "kassa dhītāsīti" pucchitvā "dvāravāsino" ti vutte assāmikabhāvaṃ pucchitvā "ahan te sāmiko bhavissāmi, gaccha mātāpitaro anujānāpehīti" ā., sā mātāpitaro upagantvā "eko maṃ puriso icchatīti" vatvā "so pi duggato bhavissati sace tādisam pi icchati, sādhū" 'ti vutte gantvā mātāpitūhi anuññātabhāvaṃ ārocesi, so 'tasmiṃ yeva gehe tāya saddhiṃ vasitvā pāto va rājanivesanaṃ pāvisi, tato paṭṭhāy'; eva rājā aññātakavesena nibaddhaṃ ta. gacchati aññaṃ itthiṃ oloketuṃ na icchati. Ath'; ekadivasaṃ tassā pitu lohitapakkhandikā uppajji, asambhinnakhīrasappimadhusakkharāyutto pāyāso tassa bhesajjaṃ, taṃ te daliddatāya uppādetuṃ na sakkonti, tato Pañcapāpāya mātā dhītaraṃ ā.: "kiṃ amma tava sāmiko pāyāsaṃ uppādetuṃ sakkhissatīti", "amma mama sāmikena amhehi pi duggatatarena bhavitabbaṃ, evaṃ sante pi pucchissāmi naṃ, mā cintayīti" vatvā tassāgamanavelāya dummanā hutvā nisīdi, atha naṃ rājā āgantvā "kiṃ dummanāsīti" pucchitvā tam atthaṃ sutvā "bhadde idaṃ atiissarabhesajjaṃ kuto labhissāmīti" vatvā cintesi: "na sakkā mayā niccakālaṃ evaṃ carituṃ, antarāmagge parissayo pi daṭṭhabbo. sace kho pana etaṃ antepuraṃ nessāmi etissā phassasampadaṃ ajānantā ‘amhākaṃ rājā yakkhiniṃ gahetvā āgato'; ti keliṃ karissanti, sakalanagaravāsino etissā samphassaṃ jānāpetvā garahaṃ mocessāmīti", atha naṃ ā.: "bhadde mā cintayi, āharissāmi te pitu pāyāsan" ti vatvā tāya saddhiṃ abhiramitvā rājanivesanaṃ gantvā punadivase tādisaṃ pāyāsaṃ pacāpetvā paṇṇāni aggahetvā dve puṭe katvā ekasmiṃ pāyāsaṃ pakkhipitvā ekasmiṃ cūḷāmaṇiṃ ṭhapetvā bandhitvā rattibhāge gantvā "bhadde mayaṃ daliddā, kicchena sampāditaṃ, tava pitaraṃ ‘ajja imambā puṭā pāyāsaṃ bhuñja sve imamhā'; ti vadeyyāsīti" ā.: sā tathā akāsi, ath'; assā pitā ojasampannattā pāyāsassa thokam eva bhuñjitvā titto jāto, sesaṃ mātu datvā sayam pi bhuñji,


[page 442]
442 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] tayo pi sukhitā ahesuṃ, cūḷāmaṇipuṭaṃ punadivasatthāya ṭhapesuṃ, rājā nivesanaṃ gantvā mukhaṃ dhovitvā "cūḷāmaṇiṃ me āharathā" 'ti vatvā "na passāma devā" 'ti vutte "sakalanagaraṃ vicinathā" 'ti ā., vicinitvā na passiṃsu, "tena hi bahinagare daliddagehesu bhattapaṇṇapuṭe upādāya vicinathā" 'ti vicinitvā tasmiṃ ghare cūḷāmaṇiṃ disvā "tassā mātāpitaro corā" ti bandhitvā nayiṃsu, ath'; assā pitā "sāmi na mayaṃ corā, aññenāyaṃ maṇi ābhato" ti vatvā "kenā" 'ti vutte, jāmatarā me" ti ācikkhitvā "kahaṃ so" ti pucchite "dhītā me jānātīti ā., tato tāya saddhiṃ kathesi; "amma sāmikan te jānāsīti", "na jānāmīti", "evaṃ sante amhākaṃ jīvitaṃ n'; atthīti", "tāta so andhakāre āgantvā andhakāre yeva yāti, ten'; assa rūpaṃ na jānāmi, hatthasamphassena pana naṃ jānituṃ sakkomīti", so rājapurisānaṃ ārocesi, te pi rañño ārocesuṃ, rājā ajānanto viya hutvā "tena hi taṃ itthiṃ rājaṅgaṇe antosāṇiyaṃ ṭhapetvā sāṇiyā hatthappamāṇaṃ chiddaṃ katvā nagaravāsino sannipātetvā hatthasamphassena coraṃ gaṇhathā" 'ti ā. "rājapurisā tathā kātuṃ tassā santikaṃ gantvā rūpaṃ disvā va vippaṭisārino hutvā āhaṃsu:
"ayaṃ pisācīti" jigucchitvā phusituṃ na ussahiṃsu, ānetvā pana rājaṅgaṇe antosāṇiyaṃ ṭhapetvā sakalanagaravāsino sannipātesuṃ, sā āgatāgatassa chiddena pasāritaṃ hatthaṃ gahetvā va "no eso" vadati, purisā tassā dibbaphassasadise phasse bajjhitvā apagantuṃ na sakkhiṃsu, "sac'āyaṃ daṇḍārahā daṇḍaṃ datvāpi dāsakammakarabhāvaṃ upagantvāpi etaṃ ghare karissāmā" 'ti cintayiṃsu, atha te rājapurisā daṇḍehi koṭṭetvā pabbājesuṃ, uparājaṃ ādikatvā sabbe ummattakā viya ahesuṃ. atha rājā: "kiñci ahaṃ bhaveyyan" ti hatthaṃ pasāresi, taṃ hatthe gahetvā va "coro me gahīto" ti mahāsaddaṃ kari, rājā te purise pucchi: "tumhe etāya hatthe gahitā kim cintayitthā" 'ti, te yathābhūtaṃ ārocesuṃ, atha ne rājā ā.: "ahaṃ attano gehaṃ ānetuṃ evaṃ kāresiṃ, etissā phassaṃ ajānantā maṃ paribhaveyyun" ti vatvā "tasmā mayā sabbe tumhe jānāpitā, vadatha idāni kass'; esā gehe bhavituṃ yuttā" ti, "tumhākaṃ devā" 'ti. atha naṃ abhisiñcitvā aggamahesiṃ aññāsi,


[page 443]
4. Kuṇālajātaka. (536.) 443
mātāpitunnaṃ pi 'ssā issariyaṃ dāpesi, tato paṭṭhāya pana sammatto n'; eva vinicchayaṃ paṭṭhapesi na aññaṃ itthiṃ oloketi, tā tassā antaraṃ pariyesiṃsu, sā ekadivasaṃ dvinnaṃ aggamahesibhāvassa supiṇe nimittaṃ disvā rañño ārocesi, rājā supinapāṭhake pakkosāpetvā "evarūpe supine diṭṭhe kiṃ hotīti" pucchi, te itarāsaṃ itthīnaṃ santikā lañcaṃ gahetvā "mahārāja deviyā sabbasetahatthino khandhe nisinnabhāvo tumhākaṃ maraṇassa pubbanimittaṃ hatthikkhandhagatāya candaparāmasanaṃ tumhākaṃ paccāmittarājānayanassa pubbanimittan" ti vatvā "idāni kiṃ kātabban" ti vutte "deva imaṃ māretuṃ na sakkā, nāvāya pana naṃ ṭhapetvā nadiyaṃ vissajjetuṃ vaṭṭatīti" vadiṃsu, rājā āhāravatthālaṃkārehi saddhiṃ rattibhāge naṃ nāvāyaṃ ṭhapetvā nadiyaṃ vissajjāpesi, sā nadiyā vuyhamānā heṭṭhānadiyā nāvāya udakakīḷaṃ kīḷantassa Pāvāriyarañño abhimukhaṃ pattā, tassa senāpati nāvaṃ disvā "ayaṃ nāvā mayhan" ti ā., rājā "nāvāya bhaṇḍaṃ mayhan" ti vatvā āgatāya nāvāya taṃ disvā "kā nāma tvaṃ pisācisadisā" ti pucchi, sā sitaṃ katvā Bakassa rañño aggamahesibhāvaṃ kathetvā taṃ sabbaṃ pavattiṃ tassa kathesi, sā pana Pañcapāpā ti sakala-Jambudīpe pākaṭā, atha naṃ rājā hatthe gahetvā ukkhipi, saha gahaṇen'; eva phassarāgaratto aññāsu itthīsu itthisaññam pi akatvā taṃ aggamahesiṭṭhāne ṭhapesi, sā tassa pāṇasamā ahosi, Bako taṃ pavattiṃ sutvā "nāhaṃ tassa aggamahesiṃ kātuṃ dassāmīti" senaṃ saṃkaḍḍhitvā tassa paṭititthe nivesanaṃ katvā paṇṇaṃ pesesi: "bhariyaṃ vā me detu yuddhaṃ vā" ti, so yuddhasajjo ahosi, ubhinnaṃ amaccā "mātugāmaṃ nissāya maraṇakiccaṃ n'; atthi, purimasāmikattā esa Bakassa pāpuṇāti nāvāya laddhattā Pāvāriyassa, tasmā ekekassa gehe sattasattadivasāni hotū" 'ti mantetvā dve pi rājāno saññāpesuṃ, te ubho pi attamanā hutvā titthapaṭititthe nagarāni māpetvā vasiṃsu, sā dvinnam pi tesaṃ mahesittaṃ kāresi, dve pi tassā sammattā ahesuṃ, sā pana ekassa ghare sattāhaṃ vasitvā nāvāya itarassa gharaṃ gacchati, nāvaṃ pājetvā nentena ekena mahallakakhañjakena vattena saddhiṃ nadimajjhe pāpaṃ karoti. Tadā K.


[page 444]
444 XXI. Asītinipāta.
sakuṇarājā Bako ahosi, tasmā idaṃ attanā diṭṭhakaṃ āharitvā dassento ā.:

  Ja_XXI.4(=536).22: Bakassa ca Pāvārikassa rañño
                    accantakāmānugatassa bhariyā
                    avācarī baddhavasānugassa
                    kaṃ vā itthī nāticare tadaññan ti. || Ja_XXI:309 ||


     Ta. accantakāmānugatassā 'ti accantaṃ kāmaṃ anugatassa, avācarīti anācāraṃ cari, baddhavasānugassā 'ti baddhassa attano vasānugatassa attano pesanakārassa santike ti a., karaṇatthe vā sāmivacanaṃ. tena saddhiṃ pāpam akāsīti vuttaṃ hoti, tadaññan ti kataraṃ aññaṃ purisaṃ nāticareyyā 'ti a.
     Aparam pi: atīte Brahmadattassa bhariyā Piṅgiyānī nāma sīhapañjaraṃ vivaritvā olokentī maṅgalassagopakaṃ disvā rañño niddokkamanakāle vātapānena oruyha tena saddhiṃ aticaritvā puna pāsādaṃ abhiruya gandhehi sarīraṃ ubbaṭṭetvā raññā saddhiṃ nipajji, ath'; ekadivasaṃ rāja "kin nu kho deviyā aḍḍharattasamaye niccaṃ sarīraṃ sītalaṃ hoti, parigaṇhissāmi nan" ti ekadivasaṃ niddūpagato viya hutvā taṃ uṭṭhāya gacchantiṃ anugantvā assabandhena saddhiṃ aticarantiṃ disvā nivattitvā sayanaṃ abhirūhi sāpi aticaritvā āgantvā cullasayane nipajji, punadivase rājāmaccamajjhe yeva taṃ pakkosāpetvā taṃ kiccaṃ āvikaritvā "sabbā va itthiyo pāpadhammā" ti tassā vadhabandhanachejjabhejjārahaṃ dosaṃ khamitvā ṭhānā cāvetvā aññaṃ aggamahesiṃ akāsi. Tadā Kuṇālarājā Brahmadatto ahosi, tena taṃ attanā diṭṭhakaṃ āharitvā dassento pi:

  Ja_XXI.4(=536).23: Piṅgiyānī sabbalokissarassa
                    rañño piyā Brahmadattassa bhariyā
                    avācarī baddhavasānugassa,
                    taṃ vāpi sā nājjhaga kāmakāminīti g. ā. || Ja_XXI:310 ||


     Ta. taṃ ti sā evaṃ aticarantī taṃ va assabandhaṃ taṃ vā aggamahesiṭhānan ti ubhayam pi na ajjhaga ubhayato bhaṭṭhā ahosi, kāmakāminīti kāme patthayamānā, evaṃ pāpadhammā itthiyo ti.


[page 445]
4. Kuṇālajātaka. (536.) 445
     Atītavatthumhi itthīnaṃ dosaṃ kathetvā aparena pi pariyāyena tāsaṃ dosam eva kathento āha:

  Ja_XXI.4(=536).24: Khuddānaṃ lahucittānaṃ akataññuna dūbhinaṃ
                    nādevasatto puriso thīnaṃ saddhātum arahati. || Ja_XXI:311 ||


  Ja_XXI.4(=536).25: Na tā pajānanti kataṃ na kiccaṃ
                    na mātaraṃ pitaraṃ bhātaraṃ vā,
                    anariyā samatikkantadhammā
                    sass'; eva cittassa vasaṃ vajanti. || Ja_XXI:312 ||


  Ja_XXI.4(=536).26: Cirānuvuttham pi piyaṃ manāpaṃ
                    anukampakaṃ pāṇasamam pi santaṃ
                    āvāsu kiccesu ca naṃ jahanti,
                    tasmāham itthīnaṃ na vissasāmi. || Ja_XXI:313 ||


  Ja_XXI.4(=536).27: Thīnaṃ hi cittaṃ yathā vānarassa
                    kannappakannaṃ yathā rukkhachāyā,
                    calācalaṃ hadayaṃ itthiyānaṃ
                    cakkassa nemi viya parivattati. || Ja_XXI:314 ||


  Ja_XXI.4(=536).28: Yadā tā passanti samekkhamānā
                    ādeyyarūpaṃ purisassa vittaṃ
                    saṇhāhi vācāhi nayanti-m-etaṃ
                    kambojakā jalajeneva assaṃ. || Ja_XXI:315 ||


  Ja_XXI.4(=536).29: Yadā na passanti samekkhamānā
                    ādeyyarūpaṃ purisassa vittaṃ
                    samantato naṃ parivajjayanti
                    tiṇṇo nadīpāragato va kullaṃ. || Ja_XXI:316 ||


  Ja_XXI.4(=536).30: Silesūpamā sikhi-r-iva sabbabbhakkhā
                    tikkhāmayā nadi-r-iva sīghasotā
                    sevanti h'; etā piyam appiyañ ca
                    nāvā yathā orakūlaṃ parañ ca. || Ja_XXI:317 ||


  Ja_XXI.4(=536).31: Na tā ekassa na dvinnaṃ āpaṇo va pasārito,
                    yo tā mayhan ti maññeyya vātaṃ jālena bādhaye. || Ja_XXI:318 ||



[page 446]
446 XXI. Asītinipāta.

  Ja_XXI.4(=536).32: Yathā nadī ca pantho ca pānāgāraṃ sabhā papā
                    evaṃ lokitthiyo nāma. velā tāsaṃ na vijjati. || Ja_XXI:319 ||


  Ja_XXI.4(=536).33: Ghatāsanasamā h'; etā kaṇhasappasirūpamā,
                    gāvo bahitiṇasseva omasanti varaṃ varaṃ. || Ja_XXI:320 ||


  Ja_XXI.4(=536).34: Ghatāsanaṃ kuñjaraṃ kaṇhasappaṃ
                    muddhābhisittaṃ pamadā ca sabbā
                    ete na so niccayatto bhajetha,
                    tesaṃ bhave dubbidu sabbabhāvo. || Ja_XXI:321 ||


  Ja_XXI.4(=536).35: Nāccantavaṇṇā na bahūna kantā
                    na dakkhiṇā pamadā sevitabbā,
                    na parassa bhariyā na dhanassa hetu
                    et'; itthiyo pañca na sevitabbā ti. || Ja_XXI:322 ||


     Ta. khuddānan ti khuddānaṃ, Kaṇaverajātake viya baddhacore pi sārajjanaṃ sandhāy'; etaṃ vuttaṃ, lahucittānan ti taṃ muhuttam eva parivattanacittānaṃ, Culladhanuggahajātaken'; etaṃ kathetabbaṃ, akatuññutā pana etāsaṃ Ekanipāte Takkāriyajātakena dīpetabbā, nādevasatto ti na adevasatto devena asatto anāsatto ayakkhagahitako abhūtāvaṭṭhito puriso thīnaṃ sīlavantataṃ saddhātuṃ nārahati bhūtāvaṭṭo pana saddaheyya, katan ti attano kataṃ upakāraṃ, kiccan ti attanā kātabbakiccaṃ, na mātaran ti sabbe pi ñātake chaḍḍetvā yasmiṃ paṭibaddhacittā honti taṃ ñeva anubandhanato ete mātādayo na jānanti nāma mahāpanthakamātā viya, anaryā ti nillajjā, sassā 'ti sakassa, avāsū 'ti āpadāsu, kiccesū 'ti tesu tesu karaṇīyesu, kannappakannan ti otiṇṇotiṇṇaṃ, yathā hi visame padese rukkhacchāyā ninnam pi orohati thalam pi abhirūhati tathā etāsam pi cittaṃ na kiñci uttamādhamaṃ vajjeti, calācalan ti ekasmim yeva apatiṭṭhitaṃ, nemīti sakaṭassa gacchato cakkanemi viya. ādeyyarūpan ti gahetabbajātikaṃ, vittan ti dhanaṃ, nayantīti attano vasaṃ nenti, jalajenā 'ti jalajātasevālena, Kambojakaraṭṭha-vāsino kira yadā aṭavito asse gaṇhitukāmā honti tadā ekasmiṃ ṭhāne vatiṃ parikkhipitvā dvāraṃ yojetvā assānaṃ udakapānatitthe sevālaṃ madhunā makkhetvā sevālasambaddhāni tīre tiṇāni ādiṃ katvā yāva parikkhepadvārā makkhenti, assā pānīyaṃ pivitvā rasagedhena madhumakkhitāni tiṇāni carantā anukkamena taṃ ṭhānaṃ pavisanti, iti te yathā jalajena palobhetvā asse vasaṃ nenti tathā etāpi dhanaṃ disvā tassa gahaṇatthāya saṇhāhi vācāhi purisaṃ vasaṃ nentīti a.,


[page 447]
4. Kuṇālajātaka. (536.) 447
[... content straddling page break has been moved to the page above ...] kullan ti taraṇatthāya gahitaṃ yaṃ kiñci, silesūpamā ti purisānaṃ cittabandhanena silesasadisā, tikkhāmayā ti tikhiṇamayā, sīghasotā nadīrivā 'ti yathā pabbateyyā nadī sīghasotā ti a., āpaṇo ti yathā ca pasāritāpaṇo yesaṃ mūlaṃ atthi tesaṃ yeva upakāro tath'; etāpi, yo tā ti yo puriso tā itthiyo, bādhaye ti yo vātam pi jālena bādheyya, velā tāsaṃ na vijjatīti yathā etāsaṃ nadīnaṃ asukavelāyam ev'; ettha gantabban ti velā n'; atthi rattim pi divāpi icchiticchitakkhaṇe upagantabbā n'; eva asuken'; evā 'ti pi mariyādā n'; atthi atthikatthikena upagantabbā n'; eva (-?) tathā etāpīti a., ghatāsanasamā ti yathā aggi indhanena tappati etāpi kilesaratiyā, kaṇha-- ti kodhanatāya upanāhitāya ghoravisatāya dūjivhatāya mittadūbhitāyā ti pañcahi kāraṇehi kaṇhasappasirasadisā, tattha bahularāgatāya ghoravisatā pisuṇatāya dūjivhatā aticāritāya mittadūbhitā veditabbā, gāvo bahitiṇassā 'ti yathā gāvo khāditaṭṭhānaṃ chaḍḍetvā bahimanāpassa tiṇassa varaṃ varaṃ omasanti khādanti evam etāpi niddhanaṃ chaḍḍetvā aññaṃ sadhanam eva gacchantīti a., muddhābhisittan ti rājānaṃ, pamadā ca sabbā ti sabbā tā itthiyo, ete ti ete pañca jane, niccayatto ti niccaṃ {saññato} upaṭṭhitasati, appamatto va hutvā ti a., dubbidū 'ti dujjāno, sabbabhāvo ti ajjhāsayo, cirapariciṇṇo pi hi aggi dahati ciravissāsiko pi kuñjaro ghāteti ciraparicito pi sappo ḍasati ciravissāsiko pi rājā anatthakāro hoti, evaṃ cirapariciṇṇāpi itthiyo vikāraṃ dassentīti, naccantavaṇṇā ti abhirūpavatī, na bahūna kantā ti aḍḍhakāsigaṇikā viya na bahunnaṃ piyā manāpā, na dakkhiṇā ti naccagītakusalā, tathārūpā hi bahumittā honti tasmā na sevitabbā, na dhanassa hetū 'ti yā dhanahetu yeva bhajati sā apariggahāpi na sevitabbā, sā hi dhanaṃ alabhamānā kujjhati.
     Evaṃ vutte mahājano M-assa "aho sukathitan" ti sādhukāram adāsi, so etehi kāraṇehi itthīnaṃ aguṇaṃ kathetvā tuṇhi ahosi.
     Taṃ sutvā Ānando gijjharājā "samma Kuṇālarājā aham pi attano ñāṇabalena itthīnaṃ aguṇaṃ kathessāmīti" vatvā aguṇakathaṃ ārabhi.
     Taṃ dassento Bhagavā āha: Atha khalu bho A. gijjharājā K-ssa sakuṇassa ādimajjhakathāpariyosānaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:


[page 448]
448 XXI. Asītinipāta.

  Ja_XXI.4(=536).36: Puṇṇam pi ce 'maṃ paṭhaviṃ dhanena
                    dajj'; itthiyā puriso sammatāya
                    laddhā khaṇaṃ atimaññeyya tam pi,
                    tāsaṃ vasaṃ asatīnaṃ na gacche. || Ja_XXI:323 ||


  Ja_XXI.4(=536).37: Uṭṭhāhakañ ce pi alīnavuttiṃ
                    komārabhattāraṃ piyaṃ manāpaṃ
                    āvāsu kiccesu ca naṃ jahanti,
                    tasmā hi itthīnaṃ na vissasāmi. || Ja_XXI:324 ||


  Ja_XXI.4(=536).38: Na vissase icchati man ti poso,
                    na vissase rodati me sakāse,
                    sevanti h'; etā piyam appiyañ ca
                    nāvā yathā orakūlaṃ parañ ca. || Ja_XXI:325 ||


  Ja_XXI.4(=536).39: Na vissase sākhapurāṇasanthataṃ,
                    na vissase mittapurāṇacoraṃ,
                    na vissase rājā sakhā maman ti,
                    na vissase itthi dasanna mātaraṃ. || Ja_XXI:326 ||


  Ja_XXI.4(=536).40: Na vissase rāmakarāsu nārisu
                    accantasīlāsu asaññatāsu,
                    accantapemānugat'; assa bhariyā
                    na vissase, titthasamā hi nāriyo. || Ja_XXI:327 ||


  Ja_XXI.4(=536).41: Haneyyu chindeyyum pi chedayeyyuṃ
                    kaṇṭham pi chetvā rudhiraṃ pipeyyuṃ,
                    mā dīnakāmāsu asaññatāsu
                    bhāvaṃ kare Gaṅgatitthūpamāsu. || Ja_XXI:328 ||


  Ja_XXI.4(=536).42: Musā tāsaṃ yathā saccaṃ saccaṃ tāsaṃ tathā musā,
                    gāvo bahitiṇasseva omasanti varaṃ varaṃ. || Ja_XXI:329 ||


  Ja_XXI.4(=536).43: Gaten'; etā palobhenti pekkhitena mihitena ca
                    atho pi dunnivatthena mañjunā bhaṇitena ca. || Ja_XXI:330 ||


  Ja_XXI.4(=536).44: Coriyo kaṭhinā h'; etā vāḷā ca lapasakkharā,
                    na tā kiñci na jānanti yaṃ manussesu vañcanaṃ. || Ja_XXI:331 ||


  Ja_XXI.4(=536).45: Asā lokitthiyo nāma, velā tāsaṃ na vijjati,
                    sārattā ca pagabbhā ca sikhī sabbaghaso yathā. || Ja_XXI:332 ||


  Ja_XXI.4(=536).46: N'; atth'; itthīnaṃ piyo nāma appiyo pi na vijjati,
                    sevanti h'; etā piyam appiyañ ca
                    nāvā yathā orakūlaṃ parañ ca. || Ja_XXI:333 ||



[page 449]
4 Kuṇālajātaka. (536.) 449

  Ja_XXI.4(=536).47: N'; atth'; itthīnaṃ piyo nāma appiyo pi na vijjati,
                    dhanattā pativellanti latā va dumanissitā. || Ja_XXI:334 ||


  Ja_XXI.4(=536).48: Hatthibandhaṃ assabandhaṃ gopurisañ ca caṇḍālaṃ
                    chavaḍāhakaṃ [pupphachaḍḍakaṃ]
                    sadhanam anupatanti nāriyo. || Ja_XXI:335 ||


  Ja_XXI.4(=536).49: Kulaputtam pi jahanti akiñcanaṃ chavakasamaṃ
                    sadisam api gacchanti [anupatanti] dhanahetu nāriyo ti. || Ja_XXI:336 ||


     Ta. ādimajjhakathāpariyosānan ti kathāya ādimajjhapariyosānaṃ, laddhā khaṇan ti okāsaṃ labhitvā, icchati man ti maṃ esā icchatīti pi puriso itthīnaṃ na vissaseyya, sākhapurāṇasanthatan ti hiyyo vā pare vā santhataṃ purāṇapaṇṇasanthataṃ na vissase, appoṭhetvā apaccavekkhitvā na paribhuñjeyya, tatra hi dīghajātiko vā pavisitvā tiṭṭheyya paccāmito vā satthaṃ nikkhipeyya, mittapurāṇacoran ti panthadūbhanaṭṭhāne ṭhitaṃ coraṃ purāṇamitto me ti na vissaseyya, corā hi ye saṃjānanti te yeva mārenti, sakhā maman ti so hi khippam eva kujjhati, tasmā rājānaṃ sakhā me ti na vissase, dasannamātaran ti ayaṃ mahallikā idāni maṃ na aticarissati attānaṃ rakkhissatīti na vissasitabbā, rāmakarāsū 'ti bālānaṃ ratikarāsu, accantasīlāsū 'ti atikkantasīlāsu, accanta -- gatassāpīti sace pi accantaanugatapemā assa tathāpi naṃ na vissase, kiṃkāraṇā: titthasamā hi nāriyo ti sambandho, titthaṃ viya sabbasādhāraṇā ti a., haneyyun ti kuddhā vā aññapurisasārattā vā hutvā sabbesaṃ taṃ hananādikaṃ kareyyuṃ, mā dīnakāmāsū 'ti hīnajjhāsayāsu kiliṭṭhāasayāsu, bhāvan ti evarūpāsu sinehaṃ mā kari, Gaṅgātitthūpamāsū 'ti sabbasādhāraṇaṭṭhena Gaṅgātitthasadisāsu, musā ti musāvādo tāsaṃ saccasadiso va, gatenā 'ti ādisu pekkhitena palobhanena Ummadantijātakaṃ dunnivatthena Naḷinijātakaṃ mañjunā bhaṇitena ‘tuvaṭaṃ kho ayyaputta āgaccheyyāsīti'; Nandattherassa vatthuṃ kathetabbaṃ, coriyo ti sambhatassa vināsanena coriyo, kaṭhinā ti thaddhahadayā, vāḷā ti duṭṭhā appaken'; eva kujjhanasīlā, lapassakkharā ti niratthakalapanena sakkharā viya madhurā, asā ti asatiyo lāmikā, sārattā ti sabbasārattā, pagabbhā ti kāyapagabbhiyādīhi pagabbhā, yathā ti yathā sikhī sabbaghaso evaṃ tāpi sabbaghasā, pativellantīti parissajanti upagūhanti veṭhenti, latā vā 'ti yathā latā rukkhanissitā rukkhaṃ veṭheti evam etā purisaṃ parissajantiyo pi dhanaṃ parissajanti nāma, hatthibandhādīsu gopuriso ti vuccati gopālako, chavaḍāhakan ti chavānaṃ ḍāhakaṃ susānagopānan ti vuttaṃ hoti, pupphachaḍḍakan ti vaccaṭṭhānasodhakaṃ, sadhanan ti etesu pi sadhanaṃ anugacchanti yeva,


[page 450]
450 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] akiñcanan ti adhanaṃ, chavakasaman ti sunakhamaṃsakhādakacaṇḍālena samaṃ sadisaṃ tena nibbisesam pi purisaṃ bhajanti gacchanti, kasmā: yasmā anupatanti dhanahetu nāriyo.
     Evaṃ attano ñāṇe ṭhatvā Ānando gijjharājā itthīnaṃ aguṇaṃ kathetvā tuṇhi ahosi. Tassa vacanaṃ sutvā Nārado pi attano ñāṇe ṭhatvā tāsaṃ {aguṇaṃ} kathesi.
     Taṃ dassento Satthā āha: Atha khalu bho Nārado devabrāhmaṇo Ānandassa g-assa ādimajjhakathāpariyosānaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:

  Ja_XXI.4(=536).50: Cattāro 'me na pūrenti, te me suṇātha bhāsato:
                    samuddo brāhmaṇo rājā itthi cāpi dijampati. || Ja_XXI:337 ||


  Ja_XXI.4(=536).51: Saritā sāgaraṃ yanti yā kāci pathaviṃ sitā
                    tā samuddaṃ na pūrenti, ūnattā hi na pūrati. || Ja_XXI:338 ||


  Ja_XXI.4(=536).52: Brāhmaṇo ca adhiyānaṃ vedam akkhānapañcamaṃ
                    bhiyyo pi sutam iccheyya, ūnattā hi na pūrati. || Ja_XXI:339 ||


  Ja_XXI.4(=536).53: Rājā ca paṭhaviṃ sabbaṃ sasamuddaṃ sapabbataṃ
                    ajjhāvase vijinitvā anantaratanocitaṃ.
                    pāraṃ samuddaṃ pattheti, ūnattā hi na pūrati. || Ja_XXI:340 ||


  Ja_XXI.4(=536).54: Ekamekāya itthiyā aṭṭhaṭṭha patino siyā
                    sūrā ca balavantā ca sabbakāmarasāharā,
                    kareyya navame chandaṃ, ūnattā hi na pūrati. || Ja_XXI:341 ||


  Ja_XXI.4(=536).55: Sabbitthiyo sikhi-r-iva sabbabhakkhā,
                    sabbitthiyo nadi-r-iva sabbavāhī,
                    sabbitthiyo kaṇṭhakānaṃ pasākhā,
                    sabbitthiyo dhanahetū vajanti. || Ja_XXI:342 ||


  Ja_XXI.4(=536).56: Vātaṃ jalena paro parāmase
                    osiñciyā sāgaraṃ ekapāṇinā
                    sakena tālena haneyya ghosanaṃ
                    yo sabbabhāvaṃ pamadāsu ossajeyya. || Ja_XXI:343 ||


  Ja_XXI.4(=536).57: Corīnaṃ bahubuddhīnaṃ yāsu saccaṃ sudullabhaṃ (94|23)
                    thīnaṃ bhāvo durājāno macchassevodake gataṃ. || Ja_XXI:344 ||



[page 451]
4. Kuṇālajātaka. (536.) 451

  Ja_XXI.4(=536).58: Analā mudusambhāsā duppūrā tā madīsamā (II 326|13, IV 471|21)
                    sīdanti, naṃ viditvāna ārakā parivajjaye. || Ja_XXI:345 ||


  Ja_XXI.4(=536).59: Āvaṭṭanī mahāmāyā brahmacariyavikopanā (II 330|10, IV 471|19)
                    sīdanti, naṃ viditvāna ārakā parivajjaye. || Ja_XXI:346 ||


  Ja_XXI.4(=536).60: Yaṃ etā upasevanti chandasā vā dhanena vā
                    jātavedo va saṇ ṭhānaṃ khippaṃ anuḍahanti nan ti. || Ja_XXI:347 ||


     Ta. dijampatīti dijaseṭṭhakaṃ Kuṇālaṃ ālapati, saritā ti ādi ṭhapitamātikāya bhājanattaṃ vuttaṃ, ūnattā ti udakapatiṭṭhānassa hi mahantattā ūnā yeva, adhiyāhan ti sajjhāyitvā, vedamakkhānapañcaman ti itihāsapañcamaṃ vedacatukkaṃ, ūnattā ti so hi ajjhāsayamahantatāya sikkhitabbassa na pūrati, ratanocitan ti nānāratanehi citaṃ paripuṇṇaṃ, ūnattā ti so hi taṇhāmahantatāya na pūrati, siyā ti siyuṃ, ayam eva vā pāṭho, sabbakāmarasāharā ti sabbesaṃ kāmarasānaṃ āharaṇakā, navame ti aṭṭhahi atittibhāvadassanatthaṃ vuttaṃ, sā pana dasame pi tato uttaritare pi chandaṃ karot'; eva, ūnattā ti sā hi kāmataṇhāmahantatāya na pūrati, kaṇṭakānaṃ pasākhā ti sambādhamagge kaṇṭakasākhāsadisā, yathā hi sākhā laggitvā ākaḍḍhati evaṃ etāpi rūpādīhi kaḍḍhanti, yathā sākhā hatthādīsu vijjhitvā dukkhaṃ uppādeti evaṃ etāpi puṭṭhamattā va sarīrasamphassena vijjhitvā mahāvināsaṃ pāpenti. vajantīti parapurisaṃ vajanti, parāmase ti gaṇheyya, osiñciyā ti nahāyituṃ otiṇṇo ekena pāṇinā sakalasamudde udakaṃ osiñceyya gahetvā chaḍḍeyya, sakenā 'ti ekena attano hatthena tam eva hatthaṃ hanitvā ghosaṃ uppādeyya, sabbabhāvan ti tvaṃ me iṭṭho kanto piyo manāpo ti vuccamāno yo puriso evam ev'; etan ti saddahanto attano ajjhāsayaṃ pamadāsu ossajjeyya so jālādīhi vātagahaṇādīni kareyyā 'ti a., gatan ti gamanaṃ, analā ti tīhi dhammehi alan ti vacanarahitā, duppūrā ti yathā mahānadī ndakena evaṃ kīlesaratiyā duppūrā, sīdantī naṃ-- nā ti tattha nan ti nipātamattaṃ, itthiyo allīnā catūsu apāyesu sīdantīti viditvā, āvaṭṭanīti yathā āvaṭṭanī mahājanassa hadayaṃ mohetvā attano vase vatteti evam etāpīti a., vikopanā ti nāsanaṭṭhena ca garahanaṭṭhena ca brahmacariyassa kopikā, chandasā vā ti piyasaṃvāsavasena vā, dhanena vā ti dhanahetu vā, saṇṭhānan ti yathā jātavedo attano ṭhānaṃ yaṃ yaṃ padesaṃ allīyati taṃ taṃ ḍahati tathā etāpi yaṃ yaṃ purisaṃ kilesavasena allīyanti taṃ taṃ anuḍahanti mahāvināsaṃ pāpenti.
     Evaṃ Nāradena itthīnaṃ aguṇe pakāsite puna M. visesetvā tāsaṃ aguṇaṃ pakāsesi.


[page 452]
452 XXI. Asītinipāto.
     Taṃ dassetuṃ Satthā āha: Atha khalu bho K. s. Nāradassa devabrāhmaṇassa ādimajjhakathāpariyosānaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:

  Ja_XXI.4(=536).61: Sallape nisitakhaggapāṇinā
                    paṇḍito api pisācadosinā.
                    uggatejauragam pi āside,
                    eko ekapamadaṃ hi nālape. || Ja_XXI:348 ||


  Ja_XXI.4(=536).62: Lokacittamathanā hi nāriyo
                    naccagītabhaṇitamihitāvudhā,
                    bādhayanti anupaṭṭhitāsatī
                    dīpe rakkhasigaṇo va vāṇije. || Ja_XXI:349 ||


  Ja_XXI.4(=536).63: N'; atthi tāsaṃ vinayo na saṃvaro.
                    majjamaṃsaniratā asaññatā
                    tā gilanti purisassa pābhataṃ
                    sāgare va makaran timiṅgilo. || Ja_XXI:350 ||


  Ja_XXI.4(=536).64: Pañcakāmaguṇasātagocarā
                    uddhatā aniyatā asaññatā
                    osaranti pamadā pamādinaṃ
                    loṇatoyavatiyaṃ va āpakā. || Ja_XXI:351 ||

  Ja_XXI.4(=536).65: Yaṃ naraṃ uparamanti nāriyo
                    chandasā ca ratiyā dhanena vā
                    jātavedasadisam pi tādisaṃ
                    rāgadosavatiyo ḍahanti naṃ. || Ja_XXI:352 ||


  Ja_XXI.4(=536).66: Aḍḍhaṃ ñatvā purisaṃ mahaddhanaṃ
                    osaranti sadhanaṃ sah'; attanā,
                    rattacittaṃ ativeṭhayanti naṃ
                    sāla māluvalatā kānane. || Ja_XXI:353 ||


  Ja_XXI.4(=536).67: Tā upenti vividhena chandasā
                    citrabimbamukhiyo alaṃkatā,
                    ūhasanti pahasanti nāriyo
                    Saṃvaro va sati māyakovidā. || Ja_XXI:354 ||


  Ja_XXI.4(=536).68: Jātarūpamaṇimuttabhūsitā
                    sakkatā patikulesu nāriyo



[page 453]
4. Kuṇālajātaka. (536.) 453
                    rakkhitā aticaranti sāmikaṃ
                    dānavaṃ va hadayantarassitā || Ja_XXI:355 ||


  Ja_XXI.4(=536).69: Tejavāpi hi naro vicakkhaṇo
                    sakkato bahujanassa pūjito
                    nārinaṃ vasagato na bhāsati
                    Rāhunā upagato va candimā, || Ja_XXI:356 ||


  Ja_XXI.4(=536).70: Yaṃ kareyya kupito diso disaṃ
                    duṭṭhacitto vasam āgataṃ ari
                    tena bhiyyo vyasanaṃ nigacchati
                    nārinaṃ vasagato apekkhavā. || Ja_XXI:357 ||


  Ja_XXI.4(=536).71: Kesalūnanakhachinnatajjitā
                    pādapāṇikasadaṇḍatāḷitā
                    hīnam eva upagatā hi nāriyo
                    tā ramanti kuṇape va makkhikā. || Ja_XXI:358 ||


  Ja_XXI.4(=536).72: Tā kulesu visikhantaresu vā
                    rājadhāninigamesu vā puna
                    oḍḍitaṃ Namucipāsavākaraṃ
                    cakkhumā parivajje sukhatthiyo. || Ja_XXI:359 ||


  Ja_XXI.4(=536).73: Ossajitva kusalaṃ tapoguṇaṃ
                    yo anariyacaritāni-m-ācari
                    devatāhi nirayaṃ nimissati
                    chedagāmimaṇiyaṃ va vāṇijo. || Ja_XXI:360 ||


  Ja_XXI.4(=536).74: So idha garahito parattha ca
                    dummatī upagato sakammunā
                    gacchatī aniyato gaḷāgaḷaṃ
                    duṭṭhagadrabharatho va uppathe. || Ja_XXI:361 ||


  Ja_XXI.4(=536).75: So upeti nirayaṃ Patāpanaṃ
                    sattisimbalivanañ ca-m-āyasaṃ
                    āvasitvā [na] tiracchānayoniyaṃ
                    petarājavisayaṃ na muñcati. || Ja_XXI:362 ||


  Ja_XXI.4(=536).76: Dibbakhiḍḍaratiyo ca Nandane
                    cakkavatticaritañ ca mānuse
                    nāsayanti pamadā pamādinaṃ
                    duggatiñ ca paṭipādayanti naṃ. || Ja_XXI:363 ||



[page 454]
454 XXI. Asītinipāta.

  Ja_XXI.4(=536).77: Dibbakhiḍḍaratiyo na dullabhā
                    cakkavatticaritañ ca mānuse
                    sovaṇṇavyamhanilayā va accharā
                    ye caranti pamadāh'; anatthikā. || Ja_XXI:364 ||


  Ja_XXI.4(=536).78: Kāmadhātusamatikkamā gati
                    rūpadhātuyā bhāvo na dullabho
                    vītarāgavisayūpapattiyā
                    ye caranti pamadāh'; anatthikā. || Ja_XXI:365 ||


  Ja_XXI.4(=536).79: Sabbadukkhasamatikkamaṃ sivam
                    accantaṃ acalitaṃ asaṃkhataṃ
                    nibbutehi sucihī na dullabhaṃ
                    ye caranti pamadāh'; anatthikā ti. || Ja_XXI:366 ||


     Ta. sallape ti sace mayā saddhiṃ sallapessasi sīsan te pātessāmīti vatvā khaggaṃ ādāya ṭhitenāpi sallapitamatte yeva taṃ khāditvā jīvitavināsaṃ pāpessāmīti dosinā hutvā ṭhitena pisācenāpi saddhiṃ sallape, upagataṃ ḍasitvā nāsessāmīti ṭhitaṃ uggatejaṃ uragaṃ āside va, eko pana hutvā raho ekāya pamadāya na hi sallape, lokacittamathanā ti lokassa cittaghātikā, dīperakkhasigaṇo ti yathā yakkhadīpe rakkhasigaṇo manussena vesena vāṇije palobhetvā attano vasagate katvā khādanti evaṃ imāpi kāmaguṇehi attano vase katvā satte mahāvināsaṃ pāpentīti a., vinayo ti ācāro, saṃvaro ti mariyādā, pābhatan ti dukkhasambhatam dhanaṃ gilanti nāsenti, aniyatā ti aniyatacittā, loṇatoyavatiyan ti loṇatoyavantaṃ samuddan ti a., āpakā ti āpagā, ayam eva vā pāṭho, yathā samuddaṃ nadiyo osaranti evaṃ pamādinaṃ pamadā ti a., chandasā ti pemena, ratiyā ti pañcakāmaguṇaratiyā, dhanena vā ti dhanahetu vā, jātavedasadisan ti guṇasampattiyā aggim iva jalantam pi, rāgadosavatiyo ti rāgadosehi vadhikā.
rājadosagatiyo ti pi pāṭho, osarantīti madhuravacanena taṃ bandhantiyo upagacchanti, sadhanan ti sadhanā, ayam eva vā pāṭho, vatthālaṃkāratthāya kiñci attano dhanaṃ datvāpi otarantīti a, sahattanā 'ti attabhāvena saddhiṃ attano bhāvam pi tass'; eva pariccajantiyo viya honti, ativeṭhayantīti dhanagahaṇaṭṭhāya ativiya veṭhenti pīḷenti, vividhena chandasā ti nānāvidhena ākārena, citrabimbamukhiyo ti alaṃkāraṇavasena citrasarīrā vicitramukhiyo va hutvā, ūhasantīti mahāhasitaṃ hasanti, pahasantīti mandahasitaṃ hasanti, Saṃvaro vā 'ti māyākārapuriso viya asurindo viya ca,


[page 455]
4. Kuṇālajātaka. (536.) 455
[... content straddling page break has been moved to the page above ...] dānavaṃ va hadayantarassitā ti yathā kuto nu āgacchatha bho tayo janā ti Karanḍakajātake hadayantarassitā antoudaragatāpi dānavaṃ aticāri evaṃ aticaranti, arakkhiyo h'; etā ti dīpeti, na bhāsatīti na virocati HāritaLomasakassapa-Kusa-rājāno viya, tenā 'ti tato amittena katavyasanā atirekataravyasanan ti a., apekkhavā ti sataṇho, kesa-- tajjitā ti ākaḍḍhitvā lūnakesā nakhehi chinnagattā tajjitā pādādīhi ca tāḷitā va hutvā yo keḷivasena ete pi vippakāre karoti tādisaṃ hīnam eva upagatā nāriyo ramanti na ete vippakāre pariharanti madhurasamācāre, kiṃkāraṇā: ramanti kuṇape va makkhikā ti yasmā jegucche hatthikuṇapādimhi makkhikā viya tā hīne yeva ramantīti a., oḍḍitan ti na etā itthiyo nāma atha kho imesu ṭhānesu Namucino Kilesamārassa migapakkhigahaṇatthaṃ luddakehi oḍḍitaṃ pāsañ ca vākarañ cā 'ti maññamāno paññācakkhunā ca cakkhumā dibbamānusakena sukhena atthiko parivajjeyya, ossajjitvā ti devamanussesu mahāsampattidāyakaṃ tapoguṇaṃ chaḍḍetvā yo puriso anariyesu pañcasu kāmaguṇesu kāmaraticaritāni ācarati, devatāhi nirayaṃ nimissatīti so sadevalokena parivattetvā nirayaṃ gaṇhissati, chedagāmimaṇiyaṃ va vāṇijo ti yathā bālavāṇijo mahagghabhaṇḍaṃ datvā chedagāmilāmakaṃ maṇikaṃ gaṇhati tathārūpo ayaṃ hotīti a, so ti so itthīnaṃ vasaṃ gato, aniyato ti ettakaṃ kālaṃ apāyesu paccissati, gaḷāgaḷan ti devalokā ca manussalokā ca galitvā apāyam eva gacchatīti a., yathā kiṃ: duṭṭha-- uppathe ti yathā kūṭagadrabhayuttaratho maggā okkamitvā uppathe yeva gacchati tathā, sattisimbalivanan ti sattisadisehi kaṇṭakehi yuttam āyasasimbalivanaṃ, petarājavisayan ti petavisayañ ca kālakañjakāsuravisayañ ca, pamādinan ti pamattānaṃ, te hi pamadāsu pamattā tāsaṃ sampattīnaṃ mūlabhūtaṃ kusalaṃ na karonti, iti tesaṃ pamadā sabbā tā nāsayanti nāma, paṭipādayanti nan ti tathāvidhaṃ purisaṃ tā pamādavasen'; eva akusalaṃ kāretvā duggatiṃ paṭipādenti nāma, sovaṇṇavyamhanilayā ti suvaṇṇamayavimānavāsiniyo, pamadāhanatthikā ti ye purisā pamadāhi anatthikā hutvā brahmacariyaṃ caranti, samatikkamā ti kāmadhātusamatikkamena ya gati, rūpadhātuyā bhāvo ti yo kāmadhātusamatikkamagatisaṃkhāto rūpadhātusambhavo tesaṃ na dullabho, vītarāgavisayūpapattiyā ti yā vītarāgavisaye suddhāvāsaloke uppatti sāpi tesaṃ na dullabhā ti a., accantan ti anatītaṃ avināsadhammakaṃ acalitan ti kilesehi akampitaṃ, nibbutehīti nibbutakilesehi, sucīhīti parisuddhehi evarūpaṃ nibbānam pi na dullabhaṃ.


[page 456]
456 XXI. Asītinipāta.
     Evaṃ M. amatamahānibbānam pāpetvā desanaṃ niṭṭhapesi. Himavante kinnaramahoragādayo ākāse ṭhitadevatā ca "aho Buddhalīḷhāya kathitan" ti sādhukāram adaṃsu. Ānando gijjharājā Nārado devabrāhmaṇo Puṇṇamukho ca phussakokilo attano attano parisaṃ ādāya yathāṭhāṇam eva gamiṃsu. M.
sakaṭṭhānam eva gato. Itare pana antarantarā āgantvā Mahāsattassa santike ovādaṃ gahetvā tasmiṃ ovāde ṭhatvā saggaparāyanā ahesuṃ.
     S. i. d. ā. j. samodhānento osānagāthā abhāsi:

  Ja_XXI.4(=536).80: {Kuṇālo} 'haṃ tadā āsiṃ, Udāyi phussakokilo,
                    Ānando gijjharājāsi, Sāriputto ca Nārado,
                    evaṃ dhāretha jātakan ti. || Ja_XXI:367 ||


Te pana bhikkhū gamanakāle Satthu ānubhāvena gantvā āgamanakāle attano attano ānubhāvena āgatā, tesaṃ S. mahāvane kammaṭṭhānaṃ kathesi, te taṃ divasam eva arahattaṃ pāpuṇiṃsu. Mahā devatāsamāgamo ahosi, atha Bh. Mahāsamayasuttaṃ kathesīti. Kuṇālajātakaṃ. Asītinipātaṃ.

                      5. Mahāsutasomajātaka.
     Kasmā tuvan ti. Idaṃ S. J. v. Aṅgulimālattheraṃ ā. k. Tassa uppatti ca pabbajjā ca Aṅgulimālasuttavaṇṇanāya vuttanayena vitthārato veditabbā. So pana saccakiriyāya mūḷhagabbhāya itthiyā sotthibhāvaṃ katvā tato paṭṭhāya sulabhapiṇḍo hutvā vivekam anubrūhanto aparabhāge arahattaṃ patvā abhiññāto asītimahātherānaṃ abbhantaro ahosi. Tasmiṃ kāle dh. k. s.: "āvuso aho Bhagavatā tathārūpaṃ luddaṃ lohitapāṇiṃ mahācoraṃ Aṅgulimālaṃ adaṇḍena asatthena dametvā nibbisevanaṃ karontena dukkaraṃ kataṃ, aho Buddhā nāma dukkarakārikā" ti. S. Gandhakuṭiyaṃ nisinno va dibbasotena kathaṃ sutvā "ajja mama gamanaṃ bahūpakāraṃ bhavissati, mahādhammadesanā pavattissatīti" ñatvā anopamāya Buddhalīḷhāya dhammasabhaṃ gantvā paññattāsane nisīditvā "k. n. bh. e.
k. s." ti p. "i. n." ti v. "anacchariyaṃ bhi. idāni paramābhisambodhiṃ pattena mayā etassa vinayanaṃ,


[page 457]
5. Mahāsutasomajātaka. (537.) 457
[... content straddling page break has been moved to the page above ...] sv-āhaṃ pubbacariyaṃ caranto padesañāṇe ṭhito pi etaṃ damesin" ti vatvā a. ā.:
     A. Kururaṭṭhe Indapattanagare Koravyo nāma rājā dhammena r. kāresi. B. tassa aggamahesiyā kucchismiṃ nibbatti, sutavittakatāya pana taṃ Sutasomo ti sañjāniṃsu, tam enaṃ rājā vayappattaṃ disāpāmokkhācariyassa santike sippaṃ gahaṇatthāya Takkasilaṃ pesesi, so ācariyabhāgaṃ adāya nikkhamitvā maggaṃ paṭipajji. Bārāṇasiyaṃ Kāsirañño putto Brahmadattakumāro pi tath'; eva vatvā pitarā pesito, nikkhamitvā tam eva maggaṃ paṭipajji. Sutasomo maggaṃ gantvā nagaradvāre sālāya phalake vissamanatthāya nisīdi.
Brahmadattakumāro pi gantvā tena saddhiṃ ekaphalake nisīdi.
Atha naṃ Sutasomo paṭisanthāraṃ karonto "samma maggakilanto kuto āgacchasīti" pucchitvā "Bārāṇasito" ti vutte "kassa putto" ti "Brahmadattassā" 'ti "konāmo"ti "Brahmadattakumāro nāmā" 'ti "kena kāraṇena āgato sīti" pucchi.
So "sippagahaṇāya" 'ti vatvā tam pi maggakilanto ti ten'; eva nayena itaraṃ pucchi. So pi sabbaṃ ācikkhi. Te ubho pi "mayaṃ khattiyā ekācariyass'; eva santike sippagahaṇāya gacchāmā" 'ti aññamaññaṃ mittabhāvaṃ katvā nagaraṃ pavisitvā ācariyakulaṃ gantvā ācariyaṃ abhivādetvā attano jātiṃ āvikatvā sippagahaṇāya āgatabhāvaṃ kathesuṃ. So "sādhū" 'ti sampaṭicchi. Te ācariyabhāgam datvā sippaṃ paṭṭhapesuṃ, na kevalañ ca te yeva aññe pi tadā Jambudīpe ekasatamattā rājaputtā tassa santike sippaṃ gaṇhanti. Sutasomo tesaṃ jeṭṭhantevāsiko hutvā sippaṃ upadisanto nacirass'; eva nipphattiṃ pāpuṇi, so aññesaṃ santikaṃ agantvā "sahāyo me" ti vatvā Brahmadattakumāram eva gantvā tassa piṭṭhiācariyo hutvā khippaṃ sikkhāpesi,


[page 458]
458 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] itaresam pi kamena sippaṃ niṭṭhitaṃ. Te anuyogaṃ datvā ācariyaṃ vanditvā Sutasomaṃ parivāretvā nikkhamiṃsu, atha ne Sutasomo maggadhure ṭhatvā uyyojento "tumhe attano attano pitunnaṃ sippaṃ dassetvā rajjesu patiṭṭhahessatha, patiṭṭhitā pana mam'; ovādaṃ kareyyāthā" 'ti ā. "Kiṃ ācariyā" 'ti. "Pakkhadivasesu uposathikā hutvā mā ghātaṃ kareyyāthā" 'ti. Te "sādhū" ti sampaṭicchiṃsu. B. hi aṅgavijjāpāṭhakattā "anāgate Bārāṇasikumāraṃ nissāya mahābhayaṃ uppajjissatīti" ñatvā ca te evaṃ ovaditvā uyyojesi. Te sabbe pi attano attano janapadaṃ gantvā pitunnaṃ sippaṃ dassetvā rajje patiṭṭhāya patiṭṭhitabhāvañ c'; eva ovāde vattanabhāvañ ca jānāpetuṃ paṇṇākārena saddhiṃ paṇṇāni pahiṇiṃsu. M. taṃ pavattiṃ ñatvā "appamattā hothā" 'ti paṇṇāni pahiṇi. Tesu Bārāṇasirājā maṃsena vinā bhattaṃ na bhuñjati, uposathadivasatthāya pi 'ssa maṃsaṃ gahetvā ṭhapenti, ath'; ekadivasaṃ evaṃ ṭhapitamaṃsaṃ bhattakārakassaṃ pamādena rājagehe koleyyasunakhā khādiṃsu, bhattakārako maṃsaṃ adisvā kahāpaṇamuṭṭhiṃ ādāya caranto maṃsaṃ uppādetuṃ asakkonto "sace amaṃsakabhattaṃ upanāmessāmi jīvitaṃ me n'; atthi, kin nu kho karissāmīti" cintetvā "atth'; eso upāyo" ti vikāle āmakasusānaṃ gantvā taṃmuhuttamatassa purisassa ūrumaṃsaṃ āharitvā supakkaṃ pacitvā bhattaṃ upanāmesi, rañño maṃsakhaṇḍaṃ jivhagge ṭhapimattam eva sattarasaharaṇisahassāni phari, sakalasarīraṃ khobhetvā aṭṭhāsi, kiṃkāranā:
pubbe sevitatāya, so kira atītānantare attabhāve yakkho hutvā bahuṃ manussamaṃsaṃ khādi, ten'; assa taṃ piyaṃ ahosi,


[page 459]
5. Mahāsutasomajātaka. (537.) 459
[... content straddling page break has been moved to the page above ...] so "sac'; āhaṃ tuṇhi yeva paribhuñjissāmi na me ayaṃ imaṃ maṃsaṃ kathessatīti" cintetvā saha kheḷena bhūmiyaṃ pātesi, "niddosaṃ deva khādāhīti" ca vutte manusse paṭikkamāpetvā "aham etassa niddosabhāvaṃ jānāmi, kiṃ maṃsam etan" ti "purimadivasesu paribhogamaṃsam eva devā" 'ti "nanu aññasmiṃ kāle ayaṃ raso n'; atthīti" "ajja supakkaṃ devā" 'ti "nanu pubbe pi evam eva pacasīti", atha naṃ tuṇhibhūtaṃ ñatvā "sabhāvaṃ vā kathehi jīvitaṃ vā te n'; atthīti" ā., so abhayaṃ yācitvā yathābhūtaṃ kathesi, rājā "mā saddam akāsi, pakatiyā pacanamaṃsaṃ tvaṃ khāditvā mayhaṃ manussamaṃsam eva pacāhīti" ā., "nanu dukkaraṃ devā" 'ti, "mā bhāyi, na dukkaran" ti, "nibaddhaṃ kuto labhissāmīti", "nanu bandhanāgāre bahumanussā" ti,. so tato paṭṭhāya tathā akāsi, aparabhāge bandhanāgāre manussesu khīṇesu "idāni kiṃ karomīti" ā., "antarāmagge sahassabhaṇḍikaṃ khipitvā yo taṃ gaṇhati taṃ ‘coro'; ti gahetvā mārehīti", so tathā katvā aparabhāge sahassabhaṇḍikaṃ olokentam pi adisvā "idāni kiṃ karomīti" ā., "yāmabherivelāya nagaraṃ ākulaṃ hoti, tvaṃ ekasmiṃ gharasandhimhi vā catukke vā ṭhatvā manussaṃ paharitvā maṃsaṃ gaṇhā" 'ti, so tato paṭṭhāya thūlamaṃsaṃ ādāya gacchati, tesu tesu ṭhānesu kaḷebarāni dissanti, "mama mātā na paññāyati, pitā na paññāyati, bhātā bhaginī na paññāyatīti" manussānaṃ paridevanasaddo suyyati, nāgarā bhītatasitā hutvā "ime manusse sīho nu kho khādati vyaggho nu kho yakkho nu kho" ti olokentā pahāramukhaṃ disvā "eko manusso khādati maññe" ti mahājano rājaṅgaṇe sannipatitvā upakkosi, rājā "kiṃ tātā" ti pucchi, "deva imasmiṃ nagare manussakhādako coro atthi, gaṇhāpethā" 'ti, "ahaṃ kathaṃ jānissāmi, kiṃ ahaṃ nagaraṃ rakkhanto carāmīti", mahājano "rājā nagarena anatthiko,


[page 460]
460 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] Kālahatthisenāpatissa ācikkhissāmā" 'ti vatvā tassa kathetvā "coraṃ pariyesituṃ vaṭṭatīti" vadiṃsu, so "sattāhaṃ āgametha, pariyesitvā coraṃ dassāmīti" mahājanaṃ uyyojetvā purise āṇāpesi "tātā nagare kira manussakhādako coro atthi, tumhe tesu tesu ṭhānesu nilīyitvā taṃ gaṇhathā" 'ti, te "sādhū" 'ti vatvā tato paṭṭhāya nagaraṃ parigaṇhanti, bhattakārako pi ekasmiṃ gharasandhimhi paṭicchanno hutvā ekaṃ itthiṃ māretvā ghanaghanamaṃsaṃ ādāya pacchiṃ pūretuṃ ārabhi, atha naṃ te purisā gahetvā pothetvā pacchābāhaṃ bandhitvā "gahito manussakhādako coro" ti mahāsaddaṃ kariṃsu, mahājano parivāresi, atha naṃ suṭṭhu vadhitvā maṃsapacchiṃ gīvāya bandhitvā senāpatissa dassesuṃ, senāpati disvā "kin nu kho esa imaṃ maṃsaṃ khādati udāhu aññena maṃsena missetvā vikkiṇāti udāhu aññassa vacanena māretīti" cintetvā tam atthaṃ pucchanto paṭhamaṃ gātham āha:

  Ja_XXI.5(=537).1: Kasmā tuvaṃ rasaka edisāni
                    karosi kammāni sudāruṇāni,
                    hanāsi itthī purise ca mūḷho
                    maṃsassa hetu adu dhanassa kāraṇā ti. || Ja_XXI:368 ||


     Ta. rasakā 'ti bhattakārakaṃ ālapati, itoparaṃ uttānasambandhāni vacanapaṭivacanāni Pālivasen'; eva veditabbāni.

  Ja_XXI.5(=537).2: Na attahetu na dhanassa kāraṇā
                    na puttadārassa sahāyañātinaṃ,
                    bhattā ca me bhagavā bhūmipālo
                    so khādatī maṃsaṃ bhadante edisaṃ. || Ja_XXI:369 ||


  Ja_XXI.5(=537).3: Sace tuvaṃ bhattur atthe payutto
                    karosi kammāni sudāruṇāni



[page 461]
5. Mahāsutasomajātaka. (537.) 461
                    pāto va antepuraṃ pāpuṇitvā
                    lapeyyāsi me rājino sammukhe taṃ. || Ja_XXI:370 ||


  Ja_XXI.5(=537).4: Tathā karissāmi ahaṃ bhadante
                    yathā tuvaṃ bhāsasi Kālahatthi,
                    pāto va antepuraṃ pāpuṇitvā
                    vakkhāmi te rājino sammukhe tan ti. || Ja_XXI:371 ||


     Ta. bhagavā ti gāravādivacanam etaṃ, sace tuvan ti saccaṃ nu kho bhaṇati udāhu maraṇamukhena musā ti vīmaṃsanto evaṃ ā., ta. sudāruṇānīti manussaghātakammāni, sammukhetan ti sammukhe ṭhatvā evaṃ vadeyyāsīti so sampaticchanto g. ā.
     Atha naṃ senāpati gāḷhabandhanam eva sayāpetvā vibhātāya rattiyā amaccehi ca saddhiṃ mantetvā sabbesu ekavādesu jātesu sabbaṭṭhānesu ārakkhaṃ ṭhapetvā nagaram hatthagataṃ katvā rasakassa pi gīvāya maṃsapacchiṃ bandhitvā ādāya rājanivesanaṃ pāyāsi, sakalanagaraṃ viravi, rājā hiyyo bhuttapātarāso sāyamāsam pi alabhitvā "rasako idāni āgacchissati idāni āgacchissatīti" nisinno va rattiṃ vītināmetvā "ajjāpi rasako nāgacchati, nāgarānañ ca mahāsaddo suyyati, kin nu kho etan" ti vātapānena olokento taṃ tathārūpaṃ ānīyamānaṃ disvā "pākaṭaṃ idaṃ kāraṇaṃ jātan" ti cintetvā dhitiṃ upaṭṭhapetvā pallaṃke nisīdi, Kālahatthi pi naṃ upasaṃkamitvā anuyuñji, so pi 'ssa kathesi.
     Tam atthaṃ pakāsento Satthā āha:

  Ja_XXI.5(=537).5: Tato ratyā vivasane suriyass'; uggamanam pati
                    Kālo rasakam ādāya rājānaṃ upasaṃkami.
                    upasaṃkamitvā rājānaṃ idaṃ vacanam abravi: || Ja_XXI:372 ||


  Ja_XXI.5(=537).6: Saccaṃ kira mahārāja rasako pesito tayā
                    hanāti itthī purise tuvaṃ maṃsāni khādasi. || Ja_XXI:373 ||



[page 462]
462 XXI. Asītinipāta.

  Ja_XXI.5(=537).7: Evam evaṃ tathā Kāḷa rasako pesito mayā.
                    mama atthaṃ karontassa kim etaṃ paribhāsasīti. || Ja_XXI:374 ||


     Ta. Kālā 'ti Kāḷahatthi, evamevan ti tejavantena senāpatinā anuyutto musā vattuṃ asakkonto evam āha, ta. tathā ti idaṃ purimass'; eva vevacanaṃ, mamatthan ti mama vaḍḍhim, karontassā 'ti karontaṃ, kimetan ti kasmā evaṃ paribhāsasi aho dukkaraṃ karosi tvaṃ nāma aññaṃ coraṃ agahetvā mamam pesanakārakaṃ gaṇhāsīti tassa bhayaṃ janento kathesi.
     Tam sutvā senāpati "ayaṃ saken'; eva mukhena paṭijānāti, aho sāhasiko, ettakaṃ nāma kāḷaṃ manussā etena khāditā, vāressāmi nan" ti cintetvā āha: "mahārāja mā evaṃ kari, mā manussamaṃsaṃ khādīti". "Kāḷahatthi kiṃ kathesi, nāhaṃ ito viramituṃ sakkomīti". "Mahārāja sace na viramissasi attānañ ca raṭṭhañ ca nāsessasīti. "Evaṃ nassante pi ahaṃ n'; eva viramituṃ sakkomīti" Tato senāpati tassa saññāpanāya vatthuṃ āharitvā dassesi: atītasmiṃ hi mahāsamudde cha mahāmacchā ahesuṃ, tesu Ānando Timando Ajjhohāro ti ime tayo janā pañcayojanasatikā, Tītimīti Miṅgalo Timirapiṅgalo ti ime sahassayojanikā, te sabbe pi pāsāṇasevālabhakkhā ahesuṃ, tesu Ānando samuddassa ekapasse vasati, taṃ bahū macchā dassanāya upasaṃkamanti, ekadivasaṃ "sabbesaṃ dipadacatuppadānaṃ rājā paññāyati, amhākaṃ rājā n'; atthi, mayam p'; etaṃ rājānaṃ karissāmā" 'ti cintetvā sabbe ekacchandā hutvā Ānandaṃ rājānaṃ kariṃsu, macchā tato paṭṭhāya tassa sāyapātaṃ upaṭṭhānaṃ gacchanti. Ath'; ekadīvasaṃ Ānando ekasmiṃ pabbate pāsāṇasevālaṃ khādanto ajānitvā sevālo ti saññāya ekamacchaṃ khādi,


[page 463]
5. Mahāsutasomajātaka. (537.) 463
[... content straddling page break has been moved to the page above ...] tassa taṃ maṃsaṃ chādesi, so "kin nu kho idaṃ ativiya madhuran" ti nīharitvā olokento macchakhaṇḍaṃ disvā "ettakaṃ kālaṃ ajānitvā na khādin" ti cintetvā "sāyam pi pāto pi macchānaṃ upaṭṭhānaṃ katvā gamanakāle ekadve macche khādissāmi, pākaṭaṃ katvā khādiyamānesu hi eko pi maṃ na upasaṃkamissati, sabbe palāyissantīti" paṭicchanno hutvā pacchā osakkitosakkitaṃ paharitvā khādi, macchā parikkhayaṃ gacchantā cintayiṃsu: "kuto nu kho ñātīnaṃ bhayaṃ uppajjissatīti", ath'; eko paṇḍitamaccho "mayhaṃ Ānandassa kiriyaṃ na ruccati, parigaṇhissāmi nan" ti macchesu upaṭṭhānaṃ gatesu Ānandassa kaṇṇapattena paṭicchanno aṭṭhāsi, Ānando macche uyyojetvā pacchato gacchante khādi, so maccho taṃ disvā itaresaṃ ārocesi, te sabbe pi bhītā palāyiṃsu, Ānando tato paṭṭhāya maccharasalobhena {aññaṃ} gocaraṃ na gaṇhāti, so jighacchāya kilamanto "kahaṃ nu kho gatā" ti te macche pariyesanto ekaṃ pabbataṃ disvā "mama bhayena imaṃ pabbataṃ nissāya vasanti maññe, pabbataṃ parikkhipitvā upadhāressāmīti" naṅguṭṭhena sīsena ca ubho passāni parikkhipitvā gaṇhi, "sace idha vasissanti palāyissantīti" pabbataṃ parikkhipantaṃ attano naṅguṭṭhaṃ disvā "ayaṃ maccho maṃ vañcetvā pabbataṃ nissāya vasatīti" kuddho paṇṇāsayojanamattaṃ naṅguṭṭhaṃ gaṇhi, aññaṃ macchan ti saññāya gahetvā murumurāyanto khādi, dukkhā vedanā uppajji, lohitagandhena macchā sannipatitvā luñcitvā luñcitvā khādantā yāvasīsam {āgamiṃsu},


[page 464]
464 XXI. Asītinipāta.
mahāsarīratāya nivattituṃ asakkonto tatth'; eva jīvitakkhayaṃ pāpuṇi, pabbatākāro aṭṭhirāsi ahosi, ākāsacārino tāpasaparibbājikā manussānaṃ kathayiṃsu, sakala-Jambudīpe manussā jāniṃsu. Taṃ vatthuṃ āharitvā dassento Kālahatthi ā.:

  Ja_XXI.5(=537).8: Ānando sabbamacchānaṃ khāditvā rasagiddhimā
                    parikkhīṇāya parisāya attānaṃ khādiyā mato. || Ja_XXI:375 ||


  Ja_XXI.5(=537).9: Evaṃ pamatto rasagārave rato
                    bālo yadī āyatiṃ nāvabujjhati
                    vidhamma putte caji ñātake ca
                    parivattiyā attānam eva khādati. || Ja_XXI:376 ||


  Ja_XXI.5(=537).10: Idan te sutvāna vihetu chando,
                    mā bhakkhasī rāja manussamaṃsaṃ,
                    mā tvaṃ imaṃ kevalaṃ vārijo va
                    dipadādhipa suññam akāsi raṭṭhan ti. || Ja_XXI:377 ||


     Ta. sabbamacchānan ti sabbesaṃ macchānaṃ jeṭṭhako, khāditvā ti so attano parisaṃ khādi, khādiyā ti pacchā attānaṃ khāditvā mato, āyatin ti yadi anāgate uppajjanadukkhaṃ na jānāti, vidhammā 'ti vidhamitvā nāsetvā, putte cā 'ti puttadhītaro caji, ñātake cā 'ti sesañātake caji, vidhamma putte cajitvā ñātake cā 'ti a., parivattiyā ti aññaṃ alabhanto nivattitvā attānam eva khādati, vihetū 'ti vigacchatu, kevalan ti sakalaraṭṭhaṃ, vārijo vā 'ti Ānandamaccho viya.


[page 465]
5. Mahāsutasomajātaka. (537.) 465
     Taṃ sutvā rājā "Kāḷahatthi tvam eva upamaṃ jānāsi aham pi jānāmīti" manussamaṃsagiddhatāya porāṇakavatthuṃ āharitvā dassento āha:

  Ja_XXI.5(=537).11: Sujāto nāma nāmena tassa atrajaoraso
                    jambupesiṃ aladdhāna mato so tassa saṃkhaye. || Ja_XXI:378 ||


  Ja_XXI.5(=537).12: Evam eva ahaṃ Kāḷa bhuttā bhakkhaṃ rasuttamaṃ
                    aladdhā mānusaṃ maṃsaṃ maññe hassāmi jīvitan ti. || Ja_XXI:379 ||


     Ta. tassā 'ti tassa Sujātassa; atīte kira Bārāṇasiyaṃ Sujāto nāma kuṭimbiko loṇambilasevanatthāya Himavantā āgatāni pañca isisatāni attano uyyāne vasāpetvā upaṭṭhahi, ghare niccapaññattā va bhikkhā ahosi, te pana tāpasā kadāci janapade pi bhikkhāya caranti, mahājambupesī pi āharitvā khādanti, tesaṃ jambupesiṃ āharitvā khādanakāle Sujāto cintesi: ajja bhadantānaṃ tayo cattāro divasā anāgacchantānaṃ kahan nu kho gatā ti so puttakaṃ aṅguḷiyā gāhāpetvā tesaṃ bhattakiccakāle tattha agamāsi, tasmiṃ samaye mahallakānaṃ mukhavikkhālanaudakaṃ datvā sabbanavako jambupesiṃ khādati, Sujāto tāpase vanditvā nisinno: kiṃ bhante khādathā 'ti pucchi, mahājambupesiṃ āvuso ti, taṃ sutvā kumāro pipāsaṃ uppādesi, ath'; assa gaṇajeṭṭhako thokaṃ dāpesi, so tam khāditvā vararase bajjhitvā: pesim me detha pesim me dethā 'ti punappuna yāci, kuṭimbiko dhammaṃ suṇanto: mā viravi gehaṃ gantvā khādissatīti naṃ vañcetvā imaṃ nissāya bhadantā ukkaṇṭheyyun ti taṃ samassāsento taṃ isigaṇaṃ āpucchitvā va gehaṃ gato, gatakālato paṭṭhāy'; eva c'; assa putto:
pesim me dethā 'ti paridevi, isayo pi ciraṃ vutth'; amhā 'ti vatvā Himavantam eva gatā, ārāme isayo apassantā tassa ambajambupanasamocādīnaṃ pesiyo sakkharācuṇṇasaṃyuttā adaṃsu, tā tassa jivhagge ṭhapitamattā halāhalavisasadisā honti, so sattāhaṃ nirāhāro hutvā jīvitakkhayaṃ pāpuṇi; rājā idaṃ kāraṇaṃ āharitvā dassento evam āha,


[page 466]
466 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] tassa saṃkhaye ti tassa jambupesiyā khaye aññaṃ āhāraṃ anāharitvā mato, bhakkhan ti khādaniyaṃ, rasuttaman ti uttamaṃ rasaṃ, hassāmīti jahissāmi, hasāmīti pi pāṭho.
     Tato Kāḷahatthi "ayaṃ rājā ativiya rasagiddho, aparāni udāharaṇāni āharissāmīti" cintetvā "mahārāja viramā" 'ti ā., "na sakkomīti," "sace na viramissasi ñātimaṇḍalato c'; eva rajjasirito ca parihāyissasi";-- atītasmiṃ pi idh'; eva Bārāṇasiyaṃ pañcasīlarakkhakaṃ sotthiyakulaṃ ahosi, tassa kulassa eko puttako ahosi, so mātāpitunnaṃ piyo manāpo paṇḍito tiṇṇaṃ vedānaṃ pāragū, so samavayehi taruṇehi saddhiṃ gaṇabandhanena vicari, sesagaṇabandhā macchamaṃsādīni khādantā suraṃ pivanti, māṇavo maṃsādīni na khādati suram pi na pivati, te cintayiṃsu: "ayaṃ surāya apivanato amhākaṃ mūlaṃ na deti, upāyena naṃ suraṃ pāyessāmā" 'ti te sannipatitvā "samma chaṇaṃ kīlissāmā" 'ti āhaṃsu, "tumhe suraṃ pivatha aham na pivāmi, tumhe va gacchathā" 'ti, "samma tava pānatthāya khīraṃ gaṇhāpessāmā" 'ti, so "sādhū" 'ti sampaṭicchi, dhuttā uyyānaṃ gantvā paduminipaṇṇesu tikkhiṇaṃ suraṃ bandhāpetvā ṭhapayiṃsu, atha nesaṃ pānakāle māṇavassa khīraṃ upanayiṃsu, eko dhutto "pokkharamadhuṃ bho āharā" 'ti āharāpetvā paduminipatte puṭaṃ heṭṭhā chiddaṃ katvā mukhe ṭhapetvā ākaḍḍhi, evaṃ itare pi āharāpetvā piviṃsu, māṇavo "kim etan" ti pucchi, "pokkharamadhusaññāya suraṃ pivi, ath'; assa aṅgāre pakkamaṃsaṃ adaṃsu, tam pi khādi, evam assa punappunaṃ pivantassa mattakāle "na etaṃ pokkharamadhu, surā esā" ti vadiṃsu, so "ettakaṃ kālaṃ madhurarasaṃ na jāniṃ, āharatha bho suran" ti ā., āharitvā puna pi adaṃsu, pipāsā mahatī ahosi,


[page 467]
5. Mahāsutasomajātaka. (537.) 467
ath'; assa puna yācentassa "khīṇā" ti vadiṃsu, so "handa taṃ bho āharāpethā" 'ti aṅgulimuddikaṃ adāsi, tato sakaladivasaṃ tehi saddhiṃ pivitvā matto rattakkho kampanto vippalapanto gehaṃ gantvā nipajji, ath'; assa pitā surāya pītabhāvaṃ ñatvā vigate made "tāta ayuttan te kataṃ sotthiyakule jātena suraṃ pivantena, mā puna evam akāsīti" ā, "tāta ko mayhaṃ doso" ti, "surāya pītabhāvo", "tāta kiṃ kathesi, mayā evarūpaṃ madhurarasaṃ ettakaṃ kālaṃ aladdhapubban" ti, brāhmaṇo punappuna yāci, so pi "na sakkā viramitun" ti ā., atha brāhmaṇo "evaṃ sante amhākaṃ kulavaṃso ca ucchijjissati dhanañ ca nassissatīti" cintetvā:

  Ja_XXI.5(=537).13: Māṇava abhirūpo si, kule jāto si sotthiye,
                    na tvam arahasi tāta abhakkhaṃ bhakkhayetave ti g. ā. || Ja_XXI:380 ||


     Ta. abhakkhaṃ -- ti abhakkhitabbayuttakaṃ bhakkhituṃ.
     Evañ ca pana vatvā "tāta virama sace na viramasi ahaṃ vā ito gehā nikkhamissāmi tava vā raṭṭhā pabbājaniyakammaṃ karissāmīti" ā "māṇavo "evaṃ sante pi ahaṃ suraṃ jahituṃ na sakkomīti" vatvā gāthādvayam ā.:

  Ja_XXI.5(=537).14: Rasānaṃ aññataraṃ etaṃ yasmā maṃ tvaṃ nivāraye,
                    so 'haṃ tattha gamissāmi yattha lacchāmi edisaṃ. || Ja_XXI:381 ||


  Ja_XXI.5(=537).15: So vāhaṃ nippatissāmi, na te vacchāmi santike
                    yassa me dassanena tvaṃ nābhinandasi brāhmaṇā 'ti. || Ja_XXI:382 ||


     Ta. rasānan ti loṇambilatittakaṭukakhārikamadhurakasāvānaṃ sattannaṃ aññataraṃ, uttamarasabhūtam etaṃ majjan nāma, so vāhan ti so aham eva, nippatissāmīti nikkhamissāmi.
     Evañ ca pana vatvā "nāhaṃ surāpānā viramissāmi, yan te ruccati taṃ karohīti" ā., atha brāhmaṇo "tayi amhe pariccajante mayam pi taṃ pariccajissāmā" 'ti vatvā


[page 468]
468 XXI. Asītinipāta.

  Ja_XXI.5(=537).16: Addhā aññe pi dāyāde putte lacchāma māṇava,
                    tvañ ca jamma vinassasu
                    yattha pattaṃ na [taṃ] suṇomā 'ti g. ā. || Ja_XXI:383 ||


     Ta. yattha pattan ti yattha gataṃ taṃ asukaṭṭhāne nāma vasatīti na suṇāma tattha gacchā 'ti a.
     Atha naṃ vinicchayaṃ netvā aputtabhāvaṃ katvā nīharāpesi, so aparabhāge nippaccayo kapaṇo pilotikaṃ nivāsetvā kapālahattho piṇḍāya caranto aññataraṃ kuḍḍaṃ nissāya kālam akāsi. -- Idaṃ kāraṇaṃ āharitvā Kāḷahatthi rañño dassetvā "mahārāja sace tvaṃ amhākaṃ vacanaṃ na karissasi pabbājaniyakamman te karissantīti" vatvā g. ā.:

  Ja_XXI.5(=537).17: Evam eva tuvaṃ rāja dipadinda suṇohi me:
                    pabbājessanti taṃ raṭṭhā soṇḍamāṇavakaṃ yathā ti. || Ja_XXI:384 ||


     Evaṃ Kāḷahatthinā upamāya ābhatāya pi rājā tato viramituṃ asakkonto aparam pi udāharaṇaṃ dassetuṃ ā.:

  Ja_XXI.5(=537).18: Sujāto nāma nāmena bhāvitattāna sāvako
                    accharaṃ kāmayanto va na so bhuñji na so pivi. || Ja_XXI:385 ||


  Ja_XXI.5(=537).19: Kusagge udakam ādāya samudde udakaṃ mine
                    evaṃ mānusakā kāmā dibbakāmāna santike. || Ja_XXI:386 ||


  Ja_XXI.5(=537).20: Evam eva ahaṃ Kāḷa bhutvā bhakkhaṃ rasuttamaṃ
                    aladdhā mānusaṃ maṃsaṃ maññe hessāmi jīvitan ti. || Ja_XXI:387 ||


Vatthuṃ heṭṭhāvuttanayen'; eva.
     Ta. bhāvitattānan ti bhāvitacittānaṃ tesaṃ pañcannaṃ isisatānaṃ, accharaṃ kāmayanto ti, so kira isīnaṃ mahājambupesikhādanakāle anāgamanaṃ viditvā kena nu kho kāraṇena na āgacchanti sace katthaci gatā jānissāmi noce atha nesaṃ santike dhammaṃ suṇissāmīti uyyānaṃ gantvā gaṇajeṭṭhakassa santikā dhammaṃ suṇanto suriye atthaṃgate uyyojiyamāno pi ajja idh'; eva vasissāmīti vatvā isigaṇaṃ vanditvā paṇṇasālaṃ pavisitvā nipajji, rattibhāge Sakko devarājā devasaṃghaparivuto saddhiṃ attano paricārikāhi isigaṇaṃ vandituṃ āgato, sakalārāmo ekobhāso ahosi, Sujāto kin nu kho etan ti uṭṭhāya paṇṇasālacchiddena oloketvā Sakkaṃ isigaṇaṃ vandituṃ āgataṃ devaccharāparivutaṃ disvā accharānaṃ sahadassanen'; eva rāgaratto ahosi.


[page 469]
5. Mahāsutasomajātaka. (537.) 469
[... content straddling page break has been moved to the page above ...] Sakko nisīditvā dhammakathaṃ sutvā sakaṭṭhānam eva gato, kuṭimbiko punadivase isigaṇaṃ vanditvā pucchi: bhante ko nām'; esa rattibhāge tumhākaṃ vandanatthāya āgato ti, Sakko āvuso ti, taṃ parivāretvā nisinnā katamā ti, devaccharā nām'; etā ti, so isigaṇaṃ vanditvā gehaṃ gantvā gatakālato paṭṭhāya accharam me detha accharam me dethā ti vilapi, ñātakā parivāretvā bhūtapaviṭṭho nu kho ti accharaṃ pahariṃsu, so nāhaṃ etaṃ accharaṃ kathemi devaccharaṃ kathemīti vatvā ayaṃ accharā ti alaṃkaritvā ānītaṃ bhariyam pi gaṇikam pi oloketvā nāyaṃ accharā yakkhinī esā ti devaccharam me dethā 'ti vippalapanto nirāhāro jīvitakkhayaṃ pāpuṇi, tena vuttaṃ: accharaṃ kāmayanto va na so bhuñji na so pivīti, samudde udakaṃ mine ti samma Kāḷahatthi yo kusaggena udakaṃ gahetvā ettakaṃ siyā samudde udakan ti tena saddhiṃ upamāya mineyya so kevalaṃ mineyy'; eva kusagge udakaṃ pana ativiya parittam eva yathā taṃ evaṃ mānusakā kāmā dibbakāmānaṃ santike, tasmā so Sujāto aññaṃ itthiṃ na olokesi, accharam eva patthento mato, evamevā 'ti yathā so dibbakāmaṃ alabhanto jīvitaṃ jahi evaṃ aham pi uttamarasaṃ manussamaṃsaṃ alabhanto jīvitaṃ jahissāmīti vadati.
     Taṃ sutvā Kāḷahatthi "ayaṃ rājā ativiya rasagiddho, saññāpessāmi nan" 'ti, "sakajātimaṃsaṃ khāditvā ākāsacarasuvaṇṇahaṃsāpi tāva naṭṭhā" ti dassetuṃ gāthādvayam āha:

  Ja_XXI.5(=537).21: Yathāpi te dhataraṭṭhā haṃsā vehāsayaṃgamā
                    avuttiparibhogena sabbe abbhatthataṃ gatā || Ja_XXI:388 ||


  Ja_XXI.5(=537).22: Evam eva tuvaṃ rāja dipadinda suṇohi me:
                    abhakkhaṃ rāja bhakkhesi tasmā pabbājayanti tan ti. || Ja_XXI:389 ||


     Ta. avuttiparibhogenā 'ti attano anājīvabhūtena paribhogena, abbhatthatan ti sabbe maraṇaṃ eva pattā: atīte kira Cittakūṭe Suvaṇṇaguhāya navutihaṃsasahassāni vasanti, te vassike cattāro māse na nikkhamanti, sace nikkhameyyuṃ udakapuṇṇehi pakkhehi āhiṇḍetuṃ asakkontā samudde yeva pateyyuṃ, tasmā na nikkhamanti, upakaṭṭhe pana vassakāle jātassarato sayañjātasāliṃ āharitvā guhaṃ pūretvā sāliṃ khādantā vasanti, tesaṃ pana guhaṃ paviṭṭhakāle guhādvāre eko rathacakkapamāṇo uṇṇanābhimakkaṭako ekekasmiṃ māse ekekaṃ jālaṃ bandhati, tassa ekekaṃ suttaṃ gorajjuppamāṇaṃ, haṃsā naṃ jālaṃ chindissatīti ekassa taruṇahaṃsassa dve koṭṭhāse denti,


[page 470]
470 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] so vigate deve purato hutvā jālaṃ chindati, ten'; eva maggena sesā gacchanti, ath'; ekasmiṃ kāle pañca māse vassāratto ahosi, haṃsā khīṇagocarā kin nu kho kattabban ti mantetvā jīvantā aṇḍāni labhissāmā 'ti paṭhamaṃ aṇḍāni khādiṃsu tato potake tato jiṇṇahaṃse, pañcamāsaccayena vassaṃ apagataṃ, makkaṭako pañcajālāni vibandhati, haṃsā sakajātikānaṃ maṃsaṃ khāditvā appatthāmā jātā, dviguṇakoṭṭhāsalābhitaruṇahaṃso jālaṃ paharitvā cattāri bhindi, pañcamaṃ bhindituṃ nāsakkhi, tatth'; eva laggi, ath'; assa sīsaṃ chinditvā makkaṭo lohitaṃ pivi, añño pi añño pi āgantvā jālaṃ pahari, so pi tatth'; eva laggo ti evaṃ sabbesaṃ makkaṭako lohitaṃ pivi, tadā dhataraṭṭhakulaṃ ucchinnan ti vadanti, tena vuttaṃ: sabbe abbhatthataṃ gatā ti, evamevan ti yathā te haṃsā abhakkhaṃ sajātimaṃsaṃ khādiṃsu tathā tvam pi khādasi sakalanagaraṃ bhayappattaṃ virama mahārājā 'ti, tasmā pabbājayanti tan ti yasmā abhakkhaṃ sajātimaṃsaṃ bhakkhesi tasmā nagaravāsino taṃ raṭṭhā pabbājenti.
     Rājā aparam pi upamaṃ vattukāmo ahosi, nāgarā pana uṭṭhāya "sāmi senāpati kiṃ karosi, kiṃ manussamaṃsakhādakacoraṃ gahetvā carasi, sace na viramati raṭṭhato naṃ pabbājehīti" nāssa kathetuṃ adaṃsu, rājā bahunnaṃ kathaṃ sutvā bhīto pana vattuṃ nāsakkhi, puna pi naṃ senāpati "kiṃ mahārāja viramituṃ sakkhissasīti" vatvā "na sakkomīti" vutte sabbaṃ orodhajanañ ca puttadhītaro ca sabbālaṃkārapaṭimaṇḍitaṃ passe ṭhapetvā "mahārāja imaṃ ñāṭimaṇḍalam eva amaccagaṇañ ca rajjasiriñ ca olokehi, mā nassi, virama manussamaṃsato" ti ā., rājā "na mayhaṃ etaṃ manussamaṃsato piyataran" ti vatvā "tena hi mahārāja imamhā nagarā ca raṭṭhā ca nikkhamathā" 'ti vutte "Kāḷahatthi, na me rajjen'; attho, nikkhamāmi, ekaṃ pana khaggañ ca rasakañ ca dehīti" ā., ath'; assa khaggañ ca manussamaṃsapacanabhājanañ ca pacchiñ ca ukkhipāpetvā rasakañ ca datvā raṭṭhā pabbājaniyakammaṃ kariṃsu. So rasakaṃ ādāya nagarā nikkhamitvā araññaṃ pavisitvā ekasmiṃ nigrodhamūle vasanaṭṭhānaṃ katvā ta.


[page 471]
5. Mahāsutasomajātaka. (537.) 471
[... content straddling page break has been moved to the page above ...] vasanto aṭavimagge ṭhatvā manusse māretvā āharitvā rasakassa deti, so pi 'ssa maṃsaṃ pacitvā upanāmeti, evaṃ ubho pi jīvanti, "ahaṃ are coro porisādo" ti vatvā tasmiṃ pakkhante koci sakabhāvena saṇṭhātuṃ na sakkoti, sabbe bhūmiyaṃ patanti, tesu yaṃ icchati taṃ uddhapādaṃ vā adhopādaṃ vā katvā rasakassa deti, so ekadivasaṃ araññe kañci manussaṃ alabhitvā āgato rasakena "kiṃ devā" 'ti vutte "uddhane ukkhaliṃ āropehīti" ā., "maṃsaṃ kahaṃ devā" 'ti, "labhissām'; ahaṃ maṃsan" ti, so "n'; atthi dāni me jīvitan" ti kampamāno uddhane aggiṃ katvā ukkhaliṃ āropesi, atha naṃ porisādo asinā paharitvā māretvā maṃsaṃ pacitvā khādi. Tato paṭṭhāya ekako jāto sayam eva pacitvā khādi. "Porisādo maggaṃ paṭipanne hanatīti" sakala-Jambudīpe pākaṭaṃ ahosi. Tadā eko sampannavibhavo brāhmaṇo pañcahi sakaṭasatehi vohāraṃ karonto pubbantato aparantaṃ sañcarati, so cintesi: "porisādo nāma kira coro magge manusse māreti, dhanaṃ datvā aṭaviṃ atikkamissāmīti" so aṭavimukhavāsinaṃ manussānaṃ "maṃ aṭaviṃ atikkamethā" 'ti sahassaṃ datvā tehi saddhiṃ maggaṃ paṭipajji, gacchanto ca sabbasatthaṃ purato katvā nahātānulitto sabbālaṃkārapatimaṇḍito setagoṇayutte sukhayānake nisinno tehi ativāhikapurisehi parivuto sabbapacchato agamāsi, porisādo rukkhaṃ āruyha purise upadhārento "sesamanussesu kim imesu khāditabbaṃ atthīti" vigatacchando hutvā brāhmaṇadiṭṭhakālato paṭṭhāya taṃ khāditukāmatāya upagaḷitakhelo ahosi, so tasmiṃ attano santikaṃ āgate "aham are coro porisādo"


[page 472]
472 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] ti nāmaṃ sāvetvā khaggaṃ parivattento vālukāya akkhīni pūrento viya pakkhandi, eko pi uṭṭhātuṃ samattho nāma nāhosi, sabbe urena bhūmiyaṃ nipajjiṃsu, so sukhayānake nisinnaṃ brāhmaṇaṃ pāde gāhetvā piṭṭhiyaṃ adhosīsakaṃ olambetvā sīsaṃ gopphakehi paharanto ukkhipitvā pāyāsi, purisā uṭṭhāya "bho purisa cara, mayaṃ brāhmaṇassa hatthato sahassaṃ gaṇhimha, ko nāma amhākaṃ purisākāro sakkonto vā asakkonto vā, thokaṃ anubandhāmā" 'ti anubandhiṃsu, porisādo pi nivattitvā olokento kiñci adisvā saṇikaṃ pāyāsi, tasmiṃ khaṇe eko sūrapuriso vegena taṃ pāpuṇi, so taṃ disvā ekaṃ vatiṃ laṃghento khadirakhānukaṃ akkamitvā khānuṃ piṭṭhipādena nikkhami, so lohitena gaḷantena laṃghamāno yāti, atha naṃ so puriso disvā "kho mayā esa viddho, kevalaṃ tumhe pacchato etha, gaṇhissāmi nan" ti ā., te dubbalabhāvaṃ ñatvā taṃ anubandhiṃsu, so tehi anubandhanabhāvaṃ ñatvā brāhmaṇaṃ vissajjetvā attānaṃ sotthim akāsi, ativāhikā brāhmaṇassa laddhakālato paṭṭhāya "kiṃ amhākaṃ corenā" 'ti tato nivattiṃsu, porisādo pi attano nigrodhamūlaṃ gantvā pārohantaraṃ pavisitvā nipanno "ayyo rukkhadevate, sace me sattāhabbhantare yeva vaṇaṃ phāsukaṃ kātuṃ sakkhissasi sakala-Jambudīpe ekasatakhattiyānaṃ galalohitena te khandhaṃ dhovitvā antehi parikkhipitvā pañcamadhuramaṃsena balikammaṃ karissāmīti" āyācanaṃ akāsi, tassa pana annapānaṃ alabhantassa sarīraṃ sukkhi, antosattāhe yeva vaṇo phāsuko ahosi, devatānubhāvena tassa phāsukabhāvaṃ sallakkhesi, so katipāhaṃ manussamaṃsaṃ khāditvā bale gahetvā cintesi: "bahūpakārā me devatā, āyācanā muccissāmīti" so khaggaṃ ādāya rukkhamūlato nikkhamitvā "rājāno ānessāmīti" pāyāsi,


[page 473]
5. Mahāsutasomajātaka. (537.) 473
[... content straddling page break has been moved to the page above ...] atha naṃ purimabhave yakkhakāle ekato manussamaṃsakhādako sahāyako yakkho anuvicaranto taṃ disvā "ayaṃ mama atītabhave sahāyo" ti ñatvā "samma maṃ sañjānāsīti" pucchi, "na jānāmīti", ath'; assa purimabhave katakāraṇaṃ kathesi, so sañjānitvā paṭisanthāram akāsi, kuhiṃ nibbatto sīti" puṭṭho nibbattaṭṭhānañ ca raṭṭhato pabbājitakāraṇañ ca idāni vasanaṭṭhānañ ca khānuviddhakāranañ ca devatāya āyācanamocanatthaṃ gamanakāraṇañ ca ārocetvā "tayāpi |mama taṃ kiccaṃ nittharitabbaṃ, ubho pi gacchāma sammā" 'ti ā., "samma gaccheyyāma, ekaṃ pana me kammaṃ atthi, ahaṃ kho pana agghapadalakkhaṇaṃ nāma mantaṃ jānāmi, so balañ ca javañ ca tejussattañ ca karoti, taṃ mantaṃ gaṇhā" 'ti ā., so "sādhū" 'ti sampaṭicchi, yakkho pi 'ssa taṃ datvā pakkāmi, porisādo mantaṃ uggahetvā tato paṭṭhāya vātajavo atisūro ahosi, so sattāhabbhantare yeva ekasatarājāno uyyānādīni gacchante disvā vātavegena pakkhanditvā nāmaṃ sāvetvā vagganto nadanto bhayappatte katvā pāde gahetvā adhosire katvā paṇhiyā sīsaṃ paharanto vātavegena netvā hatthatalesu chiddāni katvā rajjuyā nigrodharukkhe olambesi, aggapādaṅgulīhi bhūmiyaṃ phusamānāhi vāte paharante milātekaraṇḍakadāmāni viya parivattantā olambiṃsu, Sutasomaṃ pana "piṭṭhiācariyo me" ti ca"Jambudīpo mā tuccho ahosīti" pi nānesi, so "balikammaṃ karissāmīti" aggiṃ katvā sūlaṃ tacchento nisīdi, rukkhadevatā disvā "mayhaṃ kir'; esa balikammaṃ karoti, vaṇo pi 'ssa mayā phāsukaṃ kataṃ n'; atthi, idāni mahāvināsaṃ karissati,


[page 474]
474 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] kin nu kho kattabban" ti cintetvā "ahaṃ etam vāretuṃ na sakkhissāmīti" cātummahārājikānam santikaṃ gantvā kathetvā "nivāretha nan" ti ā., tehi "na mayaṃ sakkhissāmā" 'ti vutte Sakkaṃ upasaṃkamitvā tam atthaṃ kathetvā "nivarehi nan" ti ā., so pi "nāhaṃ sakkomi nivāretuṃ, samatthaṃ pana ācikkhissāmīti" vatvā "ko nāmā" 'ti vutte "sadevake loke añño n'; atthi, Kururaṭṭhe pana Indapattanagare Korabyarājaputto Sutasomo nāma, taṃ nibbisevanaṃ damessati rājūnañ ca jīvitaṃ dassati, tañ ca manussamaṃsā oramāpessati, sakala-Jambudīpe amataṃ abhisiñcissati, sace pi rājūnaṃ jīvitaṃ dātukāmo Sutasomaṃ ānetvā balikammaṃ kātuṃ vadehīti", so "sādhū" 'ti khippaṃ āgantvā pabbajitavesena tassa avidūre pāyāsi, so padasaddena "rājā nu kho koci palāto" ti olokento taṃ disvā "pabbajitā nāma khattiyā va, imaṃ gahetvā ekasataṃ pūretvā balikammaṃ karissāmīti" uṭṭhāya asihattho anubandhi, tiyojanaṃ anubandhitvāpi pāpuṇituṃ nāsakkhi, gattehi sedā mucciṃsu, so cintesi: "ahaṃ pubbe hatthim pi assam pi ratham pi dhāvantaṃ anubandhitvā gaṇhāmi. ajj'; imaṃ pabbajitaṃ sakāya gatiyā gacchantaṃ sabbatthāmena dhāvanto pi gaṇhitum na sakkomi, kin nu kho kāraṇan" ti, tato "pabbajitā nāma vacanakārakā hontīti tiṭṭhā" 'ti naṃ vatvā "thitaṃ gahessāmīti" cintetvā "tiṭṭha samaṇā" 'ti ā., ahaṃ tāva ṭhito, tvaṃ pana ṭhātum vāyamā 'ti ā., atha naṃ "bho pabbajitā nāma jīvitahetu pi alikaṃ na bhaṇanti, tvaṃ pana musā kathesīti" vatvā g. ā.:


[page 475]
5. Mahāsutasomajātaka. (537.) 475

  Ja_XXI.5(=537).23: Tiṭṭhāhīti mayā vutto so tvaṃ gacchasi yammukho,
                    aṭhito ṭhito 'mhīti lapasi
                    brahmacāri idaṃ te samaṇa ayuttaṃ,
                    asiñ ca me maññasi kaṃkapattan ti. || Ja_XXI:390 ||


     Tattha sammukho ti parammukho.
     Tato devatā gāthadvayam āha:

  Ja_XXI.5(=537).24: Ṭhito 'ham asmi saddhammesu rāja,
                    na nāmagottaṃ parivattayāmi,
                    corañ ca loke aṭhitaṃ vadanti
                    apāyikaṃ nerayikaṃ ito cutaṃ. || Ja_XXI:391 ||


  Ja_XXI.5(=537).25: Sace pi sahasi rāja sutaṃ gaṇhāhi khattiya,
                    tena yaññaṃ yajitvāna evaṃ saggaṃ gamissasīti. || Ja_XXI:392 ||


     Ta. saddhammesū 'ti sakesu kusalakammapathesu, na nāmagottan ti yathā tvaṃ pubbe Brahmadatto hutvā taṃ nāmaṃ jahitvā porisādo hutvā idāni kammāsapādo jāto khattiyakule jāto abhakkhaṃ bhakkhesi nāhaṃ tathā nāmagottaṃ parivattayāmi, corañcā 'ti akusalakammapathesu ṭhitaṃ coraṃ aṭhitaṃ nāma vadanti, ito cutan ti ito cutaṃ hutvā apāye niraye nibbattamānaṃ, so hi niraye patanto na patiṭṭhānaṃ labhati nāma, sutan ti bho porisāda musāvādi tayā mayhaṃ sakala-Jambudīpe rājāno ānetvā balikammaṃ karissāmīti paṭissutaṃ idāni ye vā te vā dubbalarājāno ānesi Jambudīpatale jeṭṭhakaṃ Sutasomarājānaṃ sace tvaṃ nānessasi vacanan te musā nāma hoti tasmā Sutasomaṃ gaṇhāhīti.
     Evaṃ vatvā devatā pabbajitavesaṃ antaradhāpetvā sakena vaṇṇena ākāse suriyo viya jalamānā aṭṭhāsi, so tassā kathaṃ sutvā rūpaṃ ca oloketvā "kāsi tvan" ti ā., "imasmiṃ rukkhe nibbattadevatā" ti, so "diṭṭhā me attano devatā" ti tussitvā "sāmi devarāja, mā Sutasomassa kāraṇā cintayi, attano rukkhaṃ pavisā" 'ti ā.,


[page 476]
476 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] devatā tassa passantass'; eva rukkhaṃ pāvisi, tasmiṃ khaṇe suriyo atthaṃgamito cando uggato, porisādo vedavedaṅgakusalo nakkhattacāraṃ jānāti, so nabhaṃ oloketvā "sve Phussanakkhattaṃ bhavissati, Sutasomo nahāyituṃ uyyānaṃ gamissati, tattha taṃ gaṇhissāmi, ārakkho pana mahā bhavissati, samantā tiyojanaṃ sakala-Jambudīpavāsino rakkhantā carissanti, asaṃvihite ārakkhe paṭhamayāme yeva Migāciruyyānaṃ gantvā maṅgalapokkharaṇiṃ otaritvā ṭhassāmīti" cintetvā gantvā pokkharaṇiṃ oruyha paduminipattena sīsaṃ paṭicchādetvā aṭṭhāsi, tassa tejena macchakacchapādayo osakkitvā udakapariyante vaggavaggā hutvā vicariṃsu, "kuto pan'; assāyaṃ tejo" ti pubbayogato, so hi Kassapadasabalassa kāle khīrasalākabbattaṃ upaṭṭhāpesi, tena mahāthāmo ahosi, aggisālaṃ kāretvā bhikkhusaṃghaṃ sītavinodanatthaṃ aggiñ ca dārūni ca dārucchedanavāsīpharasuñ ca adāsi, tena tejavā ahosi, evaṃ tasmiṃ antouyyānaṃ gate yeva balavapaccūse samantā tiyojane ārakkhaṃ gaṇhiṃsu, rājāpi pāto va bhuttapātarāso alaṃkatahatthikkhandhagato caturaṅginiyā senāya nagarā nikkhami, tasmiṃ khaṇe Takkasilato Nando nāma brāhmaṇo catasso satārahagāthā ādāya vīsaṃyojanasataṃ maggaṃ atikkamma taṃ nagaraṃ patvā dvāragāme vasitvā suriye uggate nagaraṃ pavisanto rājānaṃ pācīnadvārena nikkhamantaṃ disvā hatthaṃ ussāpetvā jayāpesi, rājā disācakkhuko hutvā gacchanto unnatappadese ṭhitassa brāhmaṇassa pasāritahatthaṃ disvā hatthinā taṃ upasaṃkamitvā evam āha:

  Ja_XXI.5(=537).26: Kasmin nu raṭṭhe tava jātibhūmi,
                    atha kena atthena idhānupatto,



[page 477]
5. Mahāsutasomajātaka. (537.) 477
                    akkhāhi me brāhmaṇa etam atthaṃ,
                    kim icchasī demi tay-ajja patthitan ti. || Ja_XXI:393 ||


     Atha naṃ so āha:

  Ja_XXI.5(=537).27: Gāthā catasso dharaṇīmahessara
                    sugambhiratthā varasāgarūpamā,
                    tav'; eva atthāya idhāgato 'smi,
                    suṇohi gāthā paramatthasaṃhitā ti. || Ja_XXI:394 ||


vatvā "mahārāja imā Kassapadasabalena desitā catasso satārahā gāthā, tumhe sutavittakā ti sutvā tumhākaṃ desetuṃ āgato mhīti" āha, rājā tuṭṭhamānaso hutvā "ācariya suṭṭhu te kataṃ, mayā pana nivattituṃ na sakkā, ajja Phussayogena sīsaṃ nahāyitudivaso, āgantvā sossāmi, tvaṃ mā ukkaṇṭhīti" vatvā "gacchatha brāhmaṇassa asuke gehe sayanaṃ paññāpetvā ghāsacchādanam saṃvidahathā" 'ti amacce āṇāpetvā uyyānaṃ pāvisi, taṃ aṭṭhārasahatthena pākārena parikkhittaṃ ahosi, taṃ aññamaññaṃ ghaṃsantā hatthī parikkhipiṃsu, tato assā tato rathā tato dhanuggahādayo pattīti khubhitamahāsamuddo viya uttiṇṇabalakāyo ahosi, rājā oḷārikāni ābharaṇāni muñcitvā massukammaṃ kāretvā ubbaṭṭitasarīro pokkharaṇiyā rājavibhavena nahātvā paccuttaritvā udakagahaṇasāṭake nivāsetvā aṭṭhāsi, ath'; assa gandhamālālaṃkāre upahariṃsu, so porisādo cintesi: "rājā alaṃkatakāle bhāriko bhavissati, sallahukakāle yeva naṃ gaṇhissāmīti"


[page 478]
478 XXI. Asītinipāta.
so nadanto vagganto vijju viya matthakupari khaggaṃ parivattento "aham are coro porisādo" ti nāmaṃ sāvetvā aṅguliṃ nalāṭe ṭhapetvā udakā nikkhami, tassa saddaṃ sutvā va hatthārohā hatthīhi assārohā assehi rathikā rathehi bhassiṃsu, balakāyo gahitāni āvudhāni chaḍḍetvā udarena nipajji, porisādo Sutasomaṃ ukkhipitvā gaṇhi, sesarājāno pāde gahetvā adhosiraṃ katvā paṇhiyā sīsaṃ paharanto gacchati, Bodhisattaṃ pana upagantvā onato ukkhipitvā khandhe nisīdāpesi, so "dvārena gamanaṃ papañco" ti sammukhaṭṭhānen'; eva aṭṭhārasahatthaṃ pākāraṃ laṃghitvā purato pi gaḷitamadamattavāraṇakumbhe okkamitvā pabbatakūṭāni pātento viya vātajavāni assaratanāni piṭṭhe akkamanto pātetvā rathavare rāthasīse akkamitvā bhamarikam bhamanto viya nīlaphalakāni nigrodhapattāni maddanto viya ekavegen'; eva tiyojanamattaṃ gantvā "atthi nu kho koci Sutasomass'; atthāya pacchato āgacchanto" ti avaloketvā kañci adisvā saṇikaṃ gacchanto Sutasomassa kesehi udabindūni attano upari patantāni disvā "maraṇassa abhāyanto nāma n'; atthi, Sutasomo pi maraṇabhayena rodati maññe" ti cintetvā āha:

  Ja_XXI.5(=537).28: Na ve rudanti matimanto sapaññā
                    bahussutā ye bahuṭhānacintino, (Cfr. IV 467|12)
                    dīpaṃ hi etaṃ paramaṃ narānaṃ
                    yaṃ paṇḍitā sokanudā bhavanti. || Ja_XXI:395 ||


  Ja_XXI.5(=537).29: Attānaṃ ñāti uda puttadāraṃ
                    dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ



[page 479]
5. Mahāsutasomajātaka. (537.) 479
                    kimo nu tvaṃ Sutasomānutappe,
                    Koravyaseṭṭha vacanaṃ suṇoma te ti. || Ja_XXI:396 ||


     Ta. yaṃ paṇḍitā ti yaṃ tumhādisā paṇḍitā aññesam pi sokanudā bhavanti evaṃ sokavinodanaṃ aññesam pi dīpaṃ samudde bhinnanāvānaṃ dīpo viya patiṭṭhā boti tasmā tumhādisā matimantā (add na) rudantīti a., kimo nu tvan ti samma Sutasoma tumhādise maraṇabhayena rodante aññe andhabālā kiṃ karissanti api ca taṃ pucchāmi imesu puttādisu kimo nu tvaṃ Sutasomānutappe ti kim eva anusocasi kiṃ cintesīti a.
     Sutasomo āha:

  Ja_XXI.5(=537).30: Na vāham attānam anutthunāmi
                    na puttadāraṃ na dhanaṃ na raṭṭhaṃ,
                    satañ ca dhammo carito purāṇo,
                    taṃ saṃgaraṃ brāhmaṇassāṇutappe. || Ja_XXI:397 ||


  Ja_XXI.5(=537).31: Kato mayā saṃgaro brāhmaṇena
                    raṭṭhe sake issariye ṭhitena,
                    taṃ saṃgaraṃ brāhmaṇassa-ppadāya (supra p. 24, 15.)
                    saccānurakkhī punar āvajissan ti. || Ja_XXI:398 ||


     Ta. anutthunāmīti ahaṃ na te rudāmi, imesam pi puttādīnaṃ atthāya na anutthunāmi na socāmi, api ca kho sataṃ paṇḍitānaṃ carito purāṇadhammo atthi, saṃgaraṃ katvā saddhānuppattaṃ nām'; etaṃ saṃgaraṃ brāhmaṇassa aham anusocāmīti a., saccānurakkhīti saccaṃ anurakkhanto, so brāhmaṇo Takkasilato Kassapadasabalena desitā catasso gāthāyo ādāya āgato, tassāhaṃ āgantukavattaṃ kāretvā nahātvā āgato suṇissāmi, yāva mamāgamanā āgamehīti saṃgaraṃ katvā āgato, tvaṃ tā gāthā sotuṃ adatvā va maṃ gaṇhi, sace maṃ vissajjesi taṃ dhammaṃ sutvā saccānurakkhī punar āvajjissan ti vadati.
     Atha porisādo āha:

  Ja_XXI.5(=537).32: Na vāhaṃ etaṃ abhisaddahāmi:
                    sukhī naro maccumukhā pamutto
                    amittahatthaṃ punar āvajeyya,
                    Koravyaseṭṭha na hi maṃ upehi. || Ja_XXI:399 ||



[page 480]
480 XXI. Asītinipāta.

  Ja_XXI.5(=537).33: Mutto tuvaṃ porisādassa hatthā (cfr. supra p. 25, 27.)
                    gantvā sakaṃ mandiraṃ kāmakāmi
                    madhuraṃ piyam jīvitaṃ laddha rāja
                    kuto tuvaṃ ehisi me sakāsan ti. || Ja_XXI:400 ||


     Ta. sukhīti sukhappatto hutvā, maccumukhā pamutto ti mādisassa corassa hatthato mutthatāya maraṇamukhā pamutto nāma hutvā, na hi maṃ upehīti na hi maṃ upagamissasi, mandiran ti rājadhānigehaṃ gantvā, kāmakāmīti ālapanam etaṃ, kāmaṃ kāmayamāno ti a, kuto ti kena nāma kāraṇena.
     Taṃ sutvā Mahāsatto sīho viya asambhīto āha:

  Ja_XXI.5(=537).34: Mataṃ vareyya parisuddhasīlo
                    na jīvitaṃ garahito pāpadhammo,
                    na hi taṃ naraṃ tāyate duggatīhi
                    yassāpi hetū alikaṃ bhaṇeyya. || Ja_XXI:401 ||


  Ja_XXI.5(=537).35: Sace pi vāto giriṃ āvaheyya (IV 462|16)
                    cando ca suriyo ca chamā pateyyuṃ
                    sabbā va najjo paṭisotaṃ vajeyyuṃ
                    na tv-ev'; ahaṃ rāja musā bhaṇeyyan ti. || Ja_XXI:402 ||


     Ta. nataṃ vareyyā 'ti maraṇaṃ iccheyya, icchatu patthetū 'ti a., na hi jīvitan ti pāpadhammo pana garahito jīvitaṃ na vareyya mā icchatu, jīvitaṃ hi tassa anāyatabhadrakattā dujjīvitaṃ nāma, yassā 'ti yassa attādino atthāya dussīlo alikaṃ bhaṇeyya etaṃ attādivatthuṃ na taṃ purisaṃ duggatīhi na tāyate na rakkhati, girimāvaheyyā 'ti samma porisāda mayā saddhiṃ ekācariyakule sikkhito evarūpo sahāyako hutvā ayaṃ jīvitahetu musā na kathetīti, kim pana na saddahasi: sace hi puratthimādibhedo vāto uṭṭhāya mahantaṃ pabbataṃ tulapicu viya ākāse āvaheyya taṃ saddhātabbaṃ ahaṃ ca musā na bhaṇeyyan ti idaṃ pana na tv-eva saddhātabbaṃ
     Evaṃ vutte pi so na saddhahi yeva, atha Bodhisatto "ayaṃ mayhaṃ na saddahati, sapathena pi naṃ saddahāpessāmīti" cintetvā "samma porisāda, khandhato tāvā maṃ otārehi, sapatham pi katvā taṃ saddahāpessāmīti" vutte tena otāretvā bhūmiyaṃ ṭhapito sapathaṃ karonto āha:


[page 481]
5. Mahāsutasomajātaka. (537.) 481

  Ja_XXI.5(=537).36: Asiñ ca sattiñ ca parāmasāmi,
                    sapatham pi te samma ahaṃ karomi,
                    tayā pamutto anaṇo bhavitvā
                    saccānurakkhī punar āvajissan ti. || Ja_XXI:403 ||


     Tass'; attho: sace icchasi evarūpehi āvudhehi susaṃvihitārakkhe khattiyakule nibbatti nāma mā hotū 'ti asiṃ vā sattiṃ vā parāmasāmi aññaṃ vā yaṃ icchasi taṃ sapatham pi te samma ahaṃ karomi yathā ahaṃ tayā mutto gantvā brāhmaṇassa anaṇo hutvā saccam anurakkhanto punāgamissan ti.
     Tato porisādo "ayaṃ Sutasomo khattiyehi akattabbaṃ sapathaṃ karoti. kim me iminā, etamhā aham pi khattiyarājā, mam'; eva bāhulohitaṃ gahetvā devatāya balikammaṃ karissāmi, ayaṃ ativiya kilamatīti" cintetvā āha:

  Ja_XXI.5(=537).37: Yo te kato saṅgaro brāhmaṇena
                    raṭṭhe sake issariye ṭhitena
                    taṃ saṃgaraṃ brāhmaṇassa-ppadāya
                    saccānurakkhī punar āvajassū 'ti g. ā. || Ja_XXI:404 ||


     Ta. punarāvajassū 'ti puna āgaccheyyāsi.
     Atha naṃ Mahāsatto "samma mā cintayi, catasso satārahā gāthā sutvā dhammakathikassa pūjaṃ katvā pāto vāgamissan" ti vatvā g. ā.:

  Ja_XXI.5(=537).38: Yo me kato saṅgaro brāhmaṇena
                    raṭṭhe sake issariye ṭhitena
                    taṃ saṅgaraṃ brāhmaṇassa-ppadāya
                    saccānurakkhī punar āvajissan ti. || Ja_XXI:405 ||


     Atha naṃ porisādo "mahārāja tumhe khattiyehi akattabbaṃ sapathaṃ karittha, taṃ anusareyyāthā" 'ti vatvā "samma porisāda, tvaṃ maṃ daharakālato paṭṭhāya jānāsi, hassena pi me musā na kathitapubbaṃ, sv-āhaṃ idāni rajje ṭhito dhammādhammaṃ jānanto kiṃ musā kathessāmi, saddaha mayhaṃ,


[page 482]
482 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] ahaṃ te balikammaṃ pāpuṇissāmīti" saddahāpito "tena hi gaccha mahārāja, tumhesu anāgatesu balikammaṃ na bhavissati, devatāpi tumhehi vinā na sampaṭicchati, mā me balikammassa |antarāyaṃ karitthā" 'ti M-aṃ uyyojesi, so Rāhumukhā pamuttacando viya nāgabalo thāmasampanno khippam eva nagaraṃ pāpuṇi, senāpi 'ssa "Sutasomarājā paṇḍito madhuradhammakathiko ekadvekathā kathetuṃ labhanto porisādaṃ dametvā sīhamukhā muttamattavāraṇo viya āgamissatīti" ca "rājānaṃ porisādassa datvā āgatā ti no garahissatīti" ca cintetvā bahinagare yeva niviṭṭhā naṃ dūrato va āgacchantaṃ disvā paccuggantvā vanditvā "kiñcittha mahārāja porisādena na kilamitthā" 'ti paṭisanthāraṃ katvā "porisādena mayhaṃ mātāpitūhi pi dukkarataraṃ kataṃ, tathārupo nāma caṇḍo sāhasiko mama dhammakathaṃ sutvā maṃ vissajjesīti" vutte rājānaṃ alaṃkaritvā hatthikkandhaṃ āropetvā parivāretvā nagaraṃ pavisiṃsu, taṃ disvā sabbe nāgarā tussiṃsu, so pi dhammasoṇḍatāya mātāpitaro adisvā va "pacchāpi ne passissāmīti" rājanivesanaṃ pavisitvā rājāsane nisajja brāhmaṇaṃ pakkosāpetvā massukammāni 'ssa āṇāpetvā taṃ kappitakesamassuṃ nahātānulittaṃ vatthālaṃkārapatimaṇḍitaṃ katvā ānetvā dassitakāle sayaṃ pacchā nahātvā tassa attano bhojanaṃ dāpetvā tasmiṃ bhutte sayaṃ bhuñjitvā taṃ mahārahe pallaṃke nisīdāpetvā dhammagarukatāy'; assa gandhamālādīhi pūjaṃ katvā sayaṃ nīcāsane nisīditvā "tumhehi mayhaṃ ābhatā gāthā suṇāma ācariyā" 'ti yāci.
     Tam atthaṃ dīpento Satthā āha:

  Ja_XXI.5(=537).39: Mutto ca so porisādassa hatthā
                    gantvāna taṃ brāhmaṇaṃ etad avoca:



[page 483]
5. Mahāsutasomajātaka. (537.) 483
                    suṇoma gāthāyo satārahāyo
                    yā me sutā assu hitāya brahme ti. || Ja_XXI:406 ||


     Ta. etadavocā 'ti etaṃ avoca.
     Brāhmaṇo Bodhisattena yācitakāle gandhehi hatthe ubbaṭṭetvā pasibbakā manoramaṃ potthakaṃ nīharitvā ubhohi hatthehi gahetvā "tena hi mahārāja Kassapadasabalena desitā rāgamadādinimmadanā ālayasamugghātavaṭṭupacchedataṇhakkhayatthāya virāganirodhāmatamahānibbānasampāpikā catasso satārahā gāthā suṇāhīti" vatvā potthakaṃ olokento āha:

  Ja_XXI.5(=537).40: Sakid eva Sutasoma sabbhi hotu samāgamo,
                    sā naṃ saṃgati pāleti nāsabbhi bahusaṃgamo. || Ja_XXI:407 ||


  Ja_XXI.5(=537).41: Sabbhir eva samāsetha
                    sabbhi kubbetha santhavaṃ, (Saṃyuta-N. I. p. 17.)
                    sataṃ saddhammam aññāya seyyo hoti na pāpiyo. || Ja_XXI:408 ||


  Ja_XXI.5(=537).42: Jīranti ve rājarathā sucittā, (Dhp. v. 151, Saṃyutta-N. I. p. 71.)
                    atho sarīram pi jaraṃ upeti,
                    satañ ca dhammo na jaraṃ upeti,
                    santo have sabbhi pavedayanti. || Ja_XXI:409 ||


  Ja_XXI.5(=537).43: Nabhā ca dūre paṭhavī ca dūre,
                    pāraṃ samuddassa tad āhu dūre,
                    tato have dūrataraṃ vadanti
                    satañ ca dhammaṃ asatañ ca rājā 'ti. || Ja_XXI:410 ||


     Ta. sakidevā 'ti ekavāram: eva, sabbhīti sappurisehi, sā nan ti sā sabbhi saṃgati samāgamo ekavāraṃ pavatto pi taṃ puggalaṃ pāleti rakkhati, nāsabbhīti asappurisehi pana bahuṃ suciram pi kato saṃgamo ekaṭṭhāne nivāso na pāleti, na thāvaro hotīti a., samāsethā 'ti saddhiṃ nisīdeyya, sabbe pi iriyāpathe paṇḍiten'; eva saddhiṃ pavatteyyā 'ti a., santhavan ti mittasanthavaṃ, sataṃ saddhamman ti paṇḍitānaṃ Buddhādīnaṃ sattatiṃsabodhapakkhiyadhammasaṃkhātaṃ saddhammaṃ seyyo hoti, etaṃ dhammaṃ ñatvā vaḍḍhi yeva hotīti, hāni nāma n'; atthīti a., rājarathā ti rājūnaṃ ārohaniyarathā,


[page 484]
484 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] sucittā ti suparikammakatā, sabbhi pavedayāntīti Buddhādayo santo sabbhīti saṃkhaṃ gataṃ sobhanaṃ uttamaṃ nibbānaṃ pavedenti, so nibbānasaṃkhāto santadhammo jaraṃ na upeti na jītati, nabhā ti ākāso, dūre ti paṭhavī hi sappatiṭṭhā saṅgahaṇā ākāso nirālambo appatiṭṭho, iti ubho ete ekā baddhāpi visaṃyogaṭṭhena anupalittaṭṭhena ca dūre nāma honti, pāran ti orimatīrato paratīraṃ, tadāhū ti taṃ āhu.
     Iti brāhmaṇo catasso satārahā gāthā Kassapadasabalena desitaniyāmena desetvā tuṇhi ahosi, tā sutvā M. "saphalaṃ me āgamanan" ti tuṭṭhacitto "imā gāthā n'; eva sāvakabhāsitā na isibhāsitā na |kavikatā, sabbaññunā va bhāsitā, kin nu kho agghantīti" cintetvā "imāsaṃ sakalam pi cakkavāḷaṃ yāva Brahmalokā sattaratanapuṇṇaṃ katvā dadamāno n'; eva anucchavikaṃ kātuṃ sakkoti, ahaṃ kho pan'; assa tiyojanasate Kururaṭṭhe sattayojanike Indapattanagare rajjam dātuṃ pahomi, atthi khv-assa rajjaṃ kāretum bhāgyan" ti aṅgavijjānubhāvena olokento nāddasa, tato senāpatiṭṭhānādīni cintetvā ekagāmabhojanam pi tassa bhāgyaṃ adisvā dhanalābhassa olokento koṭidhanto paṭṭhāya oloketvā catunnaṃ kahāpaṇasahassānaṃ bhāgyaṃ disvā "ettakena naṃ pūjessāmīti" catasso sahassatthavikā dāpetvā "ācariya tumhe aññesaṃ khattiyānaṃ imā gāthā desetvā kiṃ labhathā" 'ti pucchi, "ekekāya sataṃ sataṃ mahārāja, ten'; eva satārahā nāma jātā" ti āha, atha naṃ Mahāsatto "ācariya tvaṃ attanā gahetvā vicaraṇabhaṇḍassa anagghaṃ na jānāsi, ito paṭṭhāya tā sahassārahā nāma hontū" 'ti vatvā gātham āha:

  Ja_XXI.5(=537).44: Sahassiyo imā gāthā na imā gāthā satārahā,
                    cattāri tvaṃ sahassāni khippaṃ gaṇhāhi brāhmaṇā 'ti. || Ja_XXI:411 ||


     Ath'; assa ekaṃ sukhayānakaṃ datvā "brāhmaṇaṃ sotthinā gehaṃ pavesethā"


[page 485]
5. Mahāsutasomajātaka. (537.) 485
[... content straddling page break has been moved to the page above ...] 'ti purise āṇāpetvā taṃ uyyojesi, tasmiṃ khaṇe Sutasomena raññā satārahā yathā sahassārahā katvā pūjitā, sādhū sādhū 'ti mahāsādhukārasaddo ahosi, tassa mātāpitaro taṃ saddaṃ sutvā "kiṃsaddo nām'; eso" ti pucchitvā yathābhūtaṃ sutvā dhanalolatāya Mahāsattassa kujjhiṃsu, so pi brāhmaṇaṃ uyyojetvā tesaṃ santikaṃ gantvā vanditvā aṭṭhāsi, ath'; assa pitā "tāta evarūpassa sāhasikacorassa hatthato mutto sīti" paṭisanthāram pi akatvā attano dhanalolatāya "saccaṃ kira tāta tayo catasso gāthā sutvā cattāri sahassāni dinnānīti" pucchitvā "saccan" ti vutte

  Ja_XXI.5(=537).45: Asītiyā navutiyā ca gāthā,
                    satārahā cāpi bhaveyyu gāthā,
                    paccattam eva Suttasoma jānāhi
                    sahassiyo nāma kuth'; atthi gāthā ti āha. || Ja_XXI:412 ||


     Ta. paccattamevā 'ti attanā jānāhi, kudhatthīti kuhiṃ atthi
     Atha naṃ Mahāsatto "nāhaṃ tāta dhanena vaddhiṃ icchāmi sutena icchāmīti" saññāpento āha:

  Ja_XXI.5(=537).46: Icchāmi vo 'haṃ sutavuddhim attano,
                    santo ca maṃ suppurisā bhajeyyuṃ,
                    ahaṃ savantīhi mahodadhīva
                    na hi tāta tappāmi subhāsitena. || Ja_XXI:413 ||


  Ja_XXI.5(=537).47: Aggi yathā tiṇakaṭṭhaṃ ḍahanto
                    na tappatī sāgaro vā nadīhi
                    evam pi te paṇḍitā rājaseṭṭha
                    sutvā na tappanti subhāsitena || Ja_XXI:414 ||


  Ja_XXI.5(=537).48: Sakassa dāsassa yadā suṇomi
                    gāthā ahaṃ atthavatī janinda



[page 486]
486 XXI. Asītinipāta.
                    tam eva sakkacca nisāmayāmi,
                    na hi tāta dhammesu mam'; atthi tittīti. || Ja_XXI:415 ||


     Ta. vo ti nipātamattaṃ, santo ti ete ca maṃ bhajeyyun ti icchāmi, savantīhīti nadīhi, sakassā 'ti tiṭṭhatu Nandabrāhmano yadā ahaṃ attano dāsassāpi suṇomi
     Evañ ca pana vatvā "mā maṃ tāva dhanahetu paribhāsi, ahaṃ ‘dhammam sutvā āgamissāmīti'; sapathaṃ katvā āgato, idān'; āhaṃ porisādassa santikaṃ gamissāmi. idaṃ vo rajjaṃ gaṇhathā" 'ti niyyādento

  Ja_XXI.5(=537).49: Idaṃ te raṭṭhaṃ sadhanaṃ sayoggam (289|19)
                    sakāyuraṃ sabbakāmūpapannaṃ,
                    kiṃ kāmahetu paribhāsase maṃ,
                    gacchām'; ahaṃ porisādassa kante ti g. ā. || Ja_XXI:416 ||


     Ta. kante ti santike.
     Tasmiṃ samaye pitu rañño hadayaṃ uṇham ahosi, so "tāta Sutasoma kin nām'; etaṃ kathesi, caturaṅginiyā senāya coraṃ gahessāmīti" vatvā g. āha:

  Ja_XXI.5(=537).50: Attānurakkhāya bhavanti h'; ete
                    hatthārohā rathikā pattikā ca
                    assārohā yeva dhanuggahāse,
                    senaṃ payuñjāma, hanāma sattun ti. || Ja_XXI:417 ||


     Ta. hanāmā 'ti sace evaṃ payojitā senā taṃ gahetuṃ na sakkonti atha naṃ sakalaraṭṭhavāsino gahetvā gantvā hanāma sattuṃ mārema taṃ attano paccāmittan ti a
     Atha naṃ mātāpitaro assupuṇṇamukhā "tāta mā gantuṃ labbhā" ti yāciṃsu, soḷasasahassā nāṭakitthiyo pi sesaparijano pi "amhe anāthe katvā kuhiṃ gacchasi devā" 'ti parideviṃsu, sakalanagare koci sakabhāvena saṇṭhātuṃ asakkonto "porisādassa kira paṭiññaṃ datvā āgato, idāni catasso satārahā gāthā sutvā dhammakathikassa sakkāraṃ katvā mātāpitaro vanditvā puna kira corassa santikaṃ gamissatīti" sakalanagaraṃ ekakolāhalaṃ ahosi,


[page 487]
5. Mahāsutasomajātaka. (537.) 487
[... content straddling page break has been moved to the page above ...] so mātāpitunnaṃ vacanaṃ sutvā

  Ja_XXI.5(=537).51: Sudukkaraṃ porisādo akāsi:
                    jīvaṃ gahetvāna avassajī maṃ,
                    taṃ tādisaṃ pubbakiccaṃ saranto
                    dubbhe ahaṃ tassa kathaṃ janindā 'ti g. ā. || Ja_XXI:418 ||


     Ta. jīvaṃ gahetvānā 'ti jīvagāhaṃ gahetvā, taṃ tādisan ti taṃ tena kataṃ tathārūpaṃ pubbakiccan ti purimaupakāraṃ, janindā 'ti pitaraṃ ālapati.
     So mātāpitaro assāsetvā "amma tāta tumhe mayhaṃ mā cintayittha, katakalyāṇo ahaṃ, chakāmaggissariyaṃ na dullabhan" ti mātāpitaro vanditvā sesajanaṃ anusāsetvā pakkāmi.
     Tam atthaṃ pakāsento Satthā gātham āha:

  Ja_XXI.5(=537).52: Vanditvā so pitaraṃ mātarañ ca
                    anusāsetvā negamañ [ca] balañ ca
                    saccavādī saccānurakkhamāno
                    agamāsi so yena so porisādo ti. || Ja_XXI:419 ||


     Ta. saccānurakkhamāno ti saccaṃ anurakkhamāno, agamāsīti taṃ rattiṃ nivesane yeva sayitvā punadivase aruṇuggamanavelāya mātāpitaro vanditvā sesajanaṃ anusāsetvā assumukhena nānappakāraṃ paridevantena itthāgārādijanena anugato nagarā nikkhamma taṃ janaṃ nivattetuṃ asakkonto mahāmagge daṇḍakena tiriyaṃ lekhaṃ katvā "imaṃ mayi sasnehā mā atikkamiṃsū" 'ti āha, mahājano tejavato sīlavantassa āṇaṃ atikkamituṃ asakkonto mahāsaddena paridevamāno taṃ sīhavijambhitena gacchantaṃ olokento ṭhatvā tasmiṃ dassanūpacāraṃ atikkamante ekarāvaṃ ravanto nagaraṃ pāvisi, so pi āgatamaggen'; eva tassa santikaṃ gato, tena vuttaṃ: agamāsi so yattha so porisādo ti.
     Tato porisādo cintesi: "sace mama sahāyo Sutasomo āgantukāmo āgacchatu vā mā vā rukkhadevatā me yaṃ icchatu taṃ karotu,


[page 488]
488 XXI. Asītinipāta.
[... content straddling page break has been moved to the page above ...] ime rājāno māretvā pañca madhuramaṃsena balikammaṃ karissāmīti" citakaṃ katvā aggiṃ jāletvā "aṃgāraṃ tāva hotū" 'ti tassa sūlaṃ tacchantassa nisinnakāle āgato, atha naṃ porisādo disvā tuṭṭhacitto "samma gantvā kattabbakiccaṃ te katan" ti pucchi, Mahāsatto "āma mahārāja Kassapadasabalena desitā me gāthā sutā, dhammakathikassa sakkāro ca kato, tasmā gantvā kattabbakiccaṃ nāma hotīti" dassetuṃ gātham āha:

  Ja_XXI.5(=537).53: Kato mayā saṃgaro brāhmaṇena
                    raṭṭhe sake issariye ṭhitena,
                    taṃ saṃgaraṃ brāhmaṇassa-ppadāya
                    saccānurakkhī punar āgato 'smi,
                    yajassu yaññaṃ hantvāna mama maṃsaṃ
                    khādāhi vā maṃ samma porisādā 'ti. || Ja_XXI:420 ||


     Ta. yajassū 'ti maṃ māretvā devatāya vā yaññaṃ yajassu maṃsaṃ vā me khādāhīti a.
     Taṃ sutvā porisādo "ayaṃ rājā na bhāyati, vigatamaraṇabhayo hutvā katheti, kissa nu kho esa ānubhāvo" ti cintetvā "aññaṃ n'; atthi: ayaṃ ‘Kassapadasabalena desitā me gāthā sutā'; ti vadati, tāsaṃ etenānubhāvena bhavitabbaṃ, aham p'; etaṃ kathāpetvā tā gāthā sossāmi, evaṃ aham pi nibbhayo bhavissāmīti" sanniṭṭhānaṃ katvā gātham āha:

  Ja_XXI.5(=537).54: Na hāyate khādituṃ mayhaṃ pacchā,
                    citakā ayaṃ tāva sadhūmikā va,
                    niddhūmake pacitaṃ sādhu pakkaṃ,
                    suṇāma gāthāyo satārahāyo ti. || Ja_XXI:421 ||


     Ta. khāditun ti khādanaṃ, tava khādanaṃ mayhaṃ pacchā vā pure vā na parihāyati, pacchāpi hi tvaṃ mayā khāditabbo va, pacitan ti nidhūmake nijjāle aggimhi pakkamaṃsaṃ sādhupakkaṃ nāma hoti.


[page 489]
5. Mahāsutasomajātaka. (537.) 489
     Taṃ sutvā Mahāsatto "ayaṃ porisādo pāpadhammo, imaṃ thokaṃ niggahetvā lajjāpetvā kathessāmīti" cintetvā āha:

  Ja_XXI.5(=537).55: Adhammiko tvaṃ porisādak'; āsi
                    raṭṭhāto bhaṭṭho udarassa hetu,
                    dhammañ c'; imā abhivadanti gāthā,
                    dhammo adhammo ca kuhiṃ sameti. || Ja_XXI:422 ||


  Ja_XXI.5(=537).56: Adhammikassa luddassa niccaṃ lohitapāṇino
                    n'; atthi saccaṃ kuto dhammaṃ, kiṃ sutena karissasīti. || Ja_XXI:423 ||


     Ta. dhammañcā 'ti imā ca gāthā navalokuttaradhammaṃ abhivadanti, kuhiṃ sametīti kattha samāgacchati, dhammo hi sugatiṃ vā agatiṃ vā pāpeti adhammo duggatiṃ, kuto dhamman ti vacīsaccamattam pi n'; atthi kuto dhammo, kiṃ sutenā 'ti tvaṃ etena sutena kiṃ karissasi, mattikābhājanaṃ viya sīhavasāya abhājanaṃ tvaṃ dhammassa.
     So evaṃ kathite n'; eva kujjhi, kasmā: Mahāsattassa mettānubhāvena mahantena, atha naṃ "kiṃ puna samma Sutasoma aham eva adhammiko" ti vatvā gātham āha:

  Ja_XXI.5(=537).57: Yo maṃsahetu migavaṃ careyya
                    yo cāhane purisaṃ attahetu
                    ubho pi te pecca samā bhavanti,
                    kasmā no adhammikaṃ brūsi maṃ tvan ti. || Ja_XXI:424 ||


     Ta. kasmā no ti ye Jambudīpatale rājāno alaṃkatapaṭiyattā mahābalaparivārā rathavaragatā migavaṃ carantā tikhiṇehi sarehi mige vijjhitvā mārenti te avatvā kasmā tvaṃ maṃ yeva adhammikaṃ vadesi, yadi te niddosā aham pi niddoso yevā 'ti dīpeti.
     Taṃ sutvā Mahāsatto laddhiṃ bhindanto gātham āha:

  Ja_XXI.5(=537).58: Pañca pañca na khā bhakkhā khattiyena pajānatā,
                    abhakkhaṃ rāja bhakkhesi, tasmā adhammiko tuvan ti. || Ja_XXI:425 ||


     Tass'; attho: samma porisāda khattiyadhammaṃ jānantena pañca pañca 'ti hatthiādayo das'; eva sattā maṃsamayena na kho bhakkhā na kho khāditabbayuttakā, na kho t'; eva vā pāṭho, aparo nayo: khattiyena khattiyadhammaṃ jānantena pañcanakhesu sattesu sasako sallako godho sāmi kummo ti ime pañc'; eva sattā bhakkhitabbayuttakā na aññe,


[page 490]
490 XXI.Asītinipāta.
[... content straddling page break has been moved to the page above ...] tvaṃ pana abbakkhaṃ purisamaṃsaṃ bhakkhesi, tenāpi adhammiko ti.
     Iti so niggahaṃ patvā aññaṃ nissaraṇaṃ adisvā attano pāpaṃ paṭicchādento gātham āha:

  Ja_XXI.5(=537).59: Mutto tuvaṃ porisādassa hatthā
                    gantvā sakaṃ mandiraṃ kāmakāmī
                    amittahatthaṃ punar āgato si,
                    nakkhattadhamme kusalo si rājā 'ti. || Ja_XXI:426 ||


     Ta. nakkhattadhamme ti tvaṃ nakkhatthadhammasaṃkhāte nītisatthe na kusalo si, attano atthānatthaṃ na jānāsi, akāraṇen'; eva te loke paṇḍito ti kitti patthaṭā, ahaṃ pana te paṇḍitabhāvaṃ na passāmi, atibālo sīti vadati.
     Atha naṃ Mahāsatto "samma khattadhamme kusalena nāma mādisen'; eva bhavitabbaṃ, ahaṃ taṃ jānāmi, na puna tathattāya paṭipajjāmīti" vatvā gātham āha:

  Ja_XXI.5(=537).60: Ye khattadhamme kusalā bhavanti
                    pāyena te nerayikā bhavanti,
                    tasmā ahaṃ khattadhammaṃ pahāya
                    saccānurakkhī punar āgato 'smi,
                    yajassu yaññaṃ khāda maṃ porisādā 'ti. || Ja_XXI:427 ||


     Ta. kusalā ti tathattāya paṭipajjanakusalā, pāyenā 'ti yebhuyyena nerayikā, ye pana tattha na nibbattanti te sesāpāyesu nibbattanti.
     Porisādo āha:

  Ja_XXI.5(=537).61: Pāsādavāsā paṭhavīgavāssaṃ
                    kāmitthiyo kāsikacandanañ ca
                    sabbaṃ tahiṃ labbhati sāmitāya,
                    saccena kiṃ passasi ānisaṃsan ti. || Ja_XXI:428 ||


     Ta. pāsādavāsā ti samma Sutasoma tava tiṇṇaṃ utūnaṃ anucchavikā dibbavimānakappā tayo nivāsapāsādā, paṭhavigavāssan ti paṭhavī ca gāvo ca assā ca bahū, kāmitthiyo ti kāmavatthubhūtā itthiyo, kāsikacandanañ cā 'ti kāsikavatthañ ca lohitacandanañ ca.


[page 491]
5. Mahāsutasomajātaka.(537.) 491
[... content straddling page break has been moved to the page above ...] sabbaṃ tahin ti etañ ca aññañ ca upabhogaparibhogaṃ sabbaṃ tahiṃ attano nagare sāmitāya labhasi, sāmi hutvā yathā icchasi tathā paribhuñjituṃ labhasi, so tvaṃ sabbaṃ etaṃ pahāya saccānurakkhī idhāgacchanto saccena kim ānisaṃsaṃ passasi.
     Bodhisatto āha:

  Ja_XXI.5(=537).62: Ye kec'; ime atthi rasā pathavyā
                    saccaṃ tesaṃ sādhutaraṃ rasānaṃ,
                    sacce ṭhitā samaṇabrāhmaṇā ca
                    taranti jātimaraṇassa pāran ti. || Ja_XXI:429 ||


     Ta. sādhutaran ti yasmā sabbe pi rasā sattānaṃ saccakāle yeva paṇītā honti tasmā saccaṃ tesaṃ sādhutaraṃ, yasmā vā viratisaccavacīsacce ṭhitā jātimaraṇasaṃkhātassa tebhūmakavaṭṭassa pāraṃ amatamahānibbānaṃ taranti pāpuṇanti tasmā taṃ sādhutaran ti.
     Evam assa Mahāsatto sacce ānisaṃsaṃ kathesi, tato porisādo vikasitapadumapuṇṇacandasassirīkam ev'; assa mukhaṃ oloketvā "ayaṃ Sutasomo aṅgāracitakaṃ maṃ sasūlaṃ tacchantaṃ passati, cittutrāsamattam pi 'ssa n'; atthi, kin nu kho esa satārahānaṃ gāthānaṃ ānubhāvo udāhu saccassa aññass'; eva vā kassacīti" cintetvā "pucchissāmi tāva nan" ti pucchanto gātham āha:

  Ja_XXI.5(=537).63: Mutto tuvaṃ porisādassa hatthā
                    gantvā sakaṃ mandiraṃ kāmakāmī
                    amittahatthaṃ punar āgato si,
                    na ha nūna te maraṇabhayaṃ janinda,
                    alinacitto c'; asi saccavādīti. || Ja_XXI:430 ||


     Mahāsatto pi 'ssa ācikkhanto āha:

  Ja_XXI.5(=537).64: Katā me kalyāṇā anekarūpā,
                    yaññā yiṭṭhā ye vipulā pasatthā,
                    visodhito paralokassa maggo,
                    dhamme ṭhito ko maraṇassa bhāye. || Ja_XXI:431 ||


  Ja_XXI.5(=537).65: Katā me kalyāṇā anekarūpā,
                    yaññā yiṭṭhā ye vipulā pasatthā,



[page 492]
492 XXI. {Asītinipāta}.
                    anānutappaṃ paralokaṃ gamissaṃ,
                    yajassu yaññaṃ khāda maṃ porisāda. || Ja_XXI:432 ||


  Ja_XXI.5(=537).66: Pitā ca mātā ca upaṭṭhitā me,
                    dhammena me issariyaṃ pasatthaṃ,
                    visodhito paralokassa maggo,
                    dhamme ṭhito ko maraṇassa bhāye. || Ja_XXI:433 ||


  Ja_XXI.5(=537).67: Pitā ca mātā ca upaṭṭhitā me,
                    dhammena me issariyaṃ pasatthaṃ,
                    anānutappaṃ paralokaṃ gamissaṃ,
                    yajassu yaññaṃ khāda maṃ porisādo. || Ja_XXI:434 ||


  Ja_XXI.5(=537).68: Ñātīsu mittesu katā me kārā,
                    dhammena me issariyaṃ pasatthaṃ --pe--. || Ja_XXI:435 ||


  Ja_XXI.5(=537).69: Ñātīsu mittesu katā me kārā,
                    dhammena me issariyaṃ pasatthaṃ,
                    anānutappaṃ --pe--. || Ja_XXI:436 ||


  Ja_XXI.5(=537).70: Dinnaṃ me dānaṃ bahudhā bahunnaṃ,
                    santappitā samaṇā brāhmaṇā ca,
                    visodhito paralokassa maggo --pe--. || Ja_XXI:437 ||


  Ja_XXI.5(=537).71: Dinnaṃ me dānaṃ bahudhā bahunnaṃ,
                    santappitā samaṇā brāhmanā ca,
                    anānutappaṃ paralokaṃ gamissaṃ,
                    yajassu yaññaṃ khāda maṃ porisādā 'ti. || Ja_XXI:438 ||


     Ta. kalyāṇā ti kalyāṇakammā, anekarūpā ti dānādivasena nekavidhā, yaññā ti dasavidhadānavatthupariccāgavasena ativipulā paṇḍitapasatthā yaññāpi yiṭṭhā pavattitā, dhamme ṭhito ti evaṃ dhamme patiṭṭhito mādiso ko nāma maraṇassa bhāyeyya, anānutappan ti ananutappamāno, dhammena me issariyaṃ pasatthan ti dasavidharājadhammaṃ akopetvā dhammen'; eva mayā rajjaṃ pasaṃsitaṃ, kārā ti ñātisu ñātikiccāni nittesu ca mittakiccāni, dānan ti savatthukacetanā, bahudhā ti bahūhi ākārehi, bahunnan ti na pañcannaṃ ma dasannaṃ satassa pi sahassassa pi dinnam eva, santappitā ti gahitagahitabhājanāni pūretvā suṭṭhu tappitā.


[page 493]
5. {Mahāsutasomajātaka}. (537.) 493
     Taṃ sutvā porisādo "ayaṃ Sutasomarājā sappuriso ñāṇasampanno, sac'; āhaṃ etaṃ khādeyyaṃ muddhā me sattadhā phaleyya paṭhavi vā pana me vivaraṃ dadeyyā" 'ti bhītatasito "samma na tvaṃ mayā khāditabbayuttarūpo" ti vatvā gātham āha:

  Ja_XXI.5(=537).72: Visaṃ pajānaṃ puriso adeyya
                    āsīvisaṃ jalitaṃ uggatejaṃ,
                    muddhāpi tassa vipateyya sattadhā
                    yo tādisaṃ saccavādiṃ adeyyā 'ti. || Ja_XXI:439 ||


     Ta. visan ti tatth'; eva māraṇasamatthaṃ halāhalavisaṃ, jalitan ti attano visatejen'; eva jalitaṃ tena uggatejaṃ aggikkhandhaṃ viya vicarantaṃ āsīvisaṃ vā pana so gīvāya gaṇheyya.
     Iti so Mahāsattaṃ "halāhalavisasadiso me tvaṃ, ko taṃ khādissatīti" vatvā tā gāthāyo sotukāmo taṃ yācitvā tena dhammagāravajananatthaṃ "evarūpānaṃ anavajjadhammānaṃ gāthānaṃ tvaṃ abhājanan" ti paṭikkhitto pi "sakala-Jambudīpe iminā sadiso paṇḍito n'; atthi, ayaṃ nāma mama hatthā muñcitvā gantvā tā gāthā sutvā dhammakathikassa sakkāraṃ katvā nalāṭena maccuṃ ādāya punāgato, ativiya sādhurūpā gāthā bhavissantīti" suṭṭhutaraṃ sañjātasavanādaro hutvā yācanto gātham āha:

  Ja_XXI.5(=537).73: Sutvā dhammaṃ vijānanti narā kalyāṇapāpakaṃ,
                    api gāthā suṇitvāna dhamme me ramatī mano ti. || Ja_XXI:440 ||


     Tass'; attho: samma sutasoma narā nāma dhammaṃ sutvā kalyāṇam pi pāpam pi jānanti, app-eva tā gāthā sutvā mama pi kusalapathadhamme mano rameyyā 'ti.
     Atha Mahāsatto "sotukāmo dāni porisādo, kathessāmi 'ssa nan" ti cintetvā "tena hi samma sādhukaṃ suṇāhīti" taṃ ohitasotaṃ katvā Nandabrāhmaṇena kathitaniyāmen'; eva gāthānaṃ thutiṃ katvā chakāmāvacaradevesu ekakolāhalaṃ katvā devatāsu sādhukāraṃ dadamanāsu Mahāsatto porisādassa dhammaṃ kathesi:


[page 494]
494 XXI. Asītinipāta
[... content straddling page break has been moved to the page above ...]

  Ja_XXI.5(=537).74: Sakideva Sutasoma sabbhi hotu samāgamo,
                    sā naṃ saṃgati pāleti nāsabbhi bahusaṃgamo. || Ja_XXI:441 ||


  Ja_XXI.5(=537).75: Sabbhir eva samāsetha sabbhi kubbetha santhavaṃ,
                    sataṃ saddhammam aññāya seyyo hoti na pāpiyo. || Ja_XXI:442 ||


  Ja_XXI.5(=537).76: Jīranti ve rājarathā sucittā,
                    atho sarīram pi jaraṃ upeti,
                    satañ ca dhammo na jaraṃ upeti,
                    santo have sabbhi pavedayanti. || Ja_XXI:443 ||


  Ja_XXI.5(=537).77: Nabhā ca dūre paṭhavī ca dūre,
                    pāraṃ samuddassa tad āhu dūre,
                    tato have dūrataraṃ vadanti
                    satañ ca dhammaṃ asatañ ca rājā 'ti. || Ja_XXI:444 ||


     Tassa tena sukathitattā c'; eva attano paṇḍitabhāvena ca "gāthā sabbaññūbuddhakathitā viyā" 'ti cintentassa sakalasarīraṃ pañcavaṇṇāya pītiyā phari, Bodhisatte muducittaṃ ahosi, setacchattadāyakaṃ pitaram viya naṃ amaññi, so "ahaṃ Sutasomassa dātabbahiraññasuvaṇṇe na passāmi, ekekāya pan'; assa gāthāya ekekaṃ varaṃ dassāmīti" cintetvā gātham āha:

  Ja_XXI.5(=537).78: Gāthā imā atthavatī suvyañjanā (151|10)
                    subhāsitā tuyhaṃ janinda sutvā
                    ānandicitto sumano patīto,
                    cattāri te samma vare dadāmīti. || Ja_XXI:445 ||


     Ta. ānandīti ānandajāto, sesāni tass'; eva vevacanāni, cattāro pi h'; ete tuṭṭhākārā yeva.
     Atha naṃ Mahāsatto "kiṃ nāma tvaṃ varaṃ dassasīti" apasādento āha:


[page 495]
5. Mahāsutasomajātaka.(537.) 495

  Ja_XXI.5(=537).79: Yo n'; attano maraṇaṃ bujjhasi tvaṃ
                    hitāhitaṃ vinipātañ ca saggaṃ
                    giddho rase duccarite niviṭṭho
                    kiṃ tvaṃ varaṃ passasi pāpadhamma. || Ja_XXI:446 ||


  Ja_XXI.5(=537).80: Ahañ ca taṃ dehi varan ti vajjaṃ
                    tvañ cāpi datvāna avākareyya,
                    sandiṭṭhikaṃ kalaham imaṃ vivādaṃ
                    ko paṇḍito jānam upabbajeyyā 'ti. || Ja_XXI:447 ||


     Ta. yo ti yo tvaṃ maraṇadhammo aham asmīti attano maraṇaṃ na jānāsi na bujjhasi pāpadhammam eva karosi, hitāhitan ti idaṃ me kammaṃ hitaṃ idaṃ ahitaṃ idaṃ vinipātaṃ nessati idaṃ saggan ti na jānāsi, rase ti manussamaṃsarase, vajjan ti vadeyyaṃ, avākareyyā 'ti vācāya datvā dehi me varan ti vuccamāno avākareyyāsi na dadeyyāsi, upabbajeyyā 'ti ko imaṃ kalahaṃ paṇḍito upagaccheyya.
     Tato porisādo "nāyaṃ mayhaṃ saddahati, saddahāpessāmi nan" ti gātham āha:

  Ja_XXI.5(=537).81: Na taṃ varaṃ arahati jantu dātuṃ
                    yaṃ vāpi datvāna avākareyya,
                    varassu samma avikampamāno,
                    pāṇaṃ cajitvāna pi dassam evā 'ti. || Ja_XXI:448 ||


     Ta. avikampamāno ti anolīyamāno
     Atha Mahāsatto "ayaṃ ativiya sūro hutvā kathesi, karissati me vacanaṃ gaṇhissāmi, sace pana ‘manussamaṃsaṃ na khāditabban'; ti paṭhamam eva varaṃ varissaṃ ativiya kilamissati, paṭhamaṃ aññe tayo vare gahetvā pacchā etaṃ gaṇhissāmīti" cintetvā āha:

  Ja_XXI.5(=537).82: Ariyassa ariyena sameti sakkhi
                    paññassa paññāṇavatā sameti,
                    passeyya taṃ vassasataṃ arogaṃ,
                    etaṃ varānaṃ paṭhamaṃ varāmīti. || Ja_XXI:449 ||


[page 496]
496 XXI.Asītinipāta.
     Ta. ariyassā 'ti ācārāriyassa, sakkhīti sakkhiḍhammo ti mittadhammo, paññāṇavatā ti ñāṇasampannena, sametīti Gaṅgodakaṃ viya Yamunodakena saṃsandati dhātuso hi sattā saṃsandanti, passeyya tan ti porisādassa ciraṃ jīvitaṃ icchanto paṭhamaṃ attano jīvitavaraṃ yācati paṇḍitassa hi pana mama jīvitaṃ dehīti vattuṃ ayuttaṃ api ca so mayham eva ārogyaṃ icchatīti cintetvā tussissatīti pi evam āha.
     So taṃ sutvā va "ayaṃ issariya dhaṃsetvā idāni maṃsaṃ khāditukāmassa evaṃ mahāanatthakārassa mahācorassa mayham eva jīvitaṃ icchati, aho mama hitakāmo" ti tuṭṭhamānaso taṃ vañcetvā varassa gahitabhāvaṃ ajānitvā va taṃ varaṃ dadamāno gātham āha:

  Ja_XXI.5(=537).83: Ariyassa ariyena sameti sakkhi
                    paññassa paññāṇavatā sameti,
                    passe pi maṃ vassasataṃ arogaṃ,
                    etaṃ varānaṃ paṭhamaṃ dadāmīti. || Ja_XXI:450 ||


     Ta. varānan ti catunnaṃ varānaṃ paṭhamaṃ.
     Tato Bodhisatto āha:

  Ja_XXI.5(=537).84: Ye khattiyā ye idha bhūmipālā
                    muddhābhisittā katanāmadheyyā
                    na tādise bhūmipatī adesi,
                    etaṃ varānaṃ dutiyaṃ varāmīti. || Ja_XXI:451 ||


     Ta. katanāmadheyyā ti muddhani abhisittattā va muddhābhisittā katanāmadheyyā ti, na tādise ti tādise khattiye na adesi mā khādīti.
     Iti so dutiyaṃ varaṃ gaṇhanto parosatānaṃ khattiyānaṃ jīvitavaraṃ gaṇhi, porisādo pi 'ssa dadamāno āha:

  Ja_XXI.5(=537).85: Ye khattiyā ye idha bhūmipālā
                    muddhābisittā katanāmadheyyā
                    na tādise bhūmipatī ademi,
                    etaṃ varānaṃ dutiyaṃ dadāmīti. || Ja_XXI:452 ||



[page 497]
5. Mahāsutasomajātaka.(537.) 497
     Kiṃ pana te tesaṃ saddaṃ suṇanti na suṇantīti na sabbaṃ suṇanti, porisādena hi rukkhassa dhūmajālupaddavabhayena paṭikkamitvā aggi kato, aggino ca rukkhassa ca antare nisīditvā Mahāsatto tena saddhiṃ kathesi, tasmā sabbaṃ {asutvā} upaḍḍhupaḍḍham suṇiṃsu, te "idāni Sutasomo porisādaṃ damessati, mā bhāyathā" 'ti aññamaññaṃ samassāsesuṃ, tasmiṃ khaṇe Mahāsatto imaṃ gātham āha:

  Ja_XXI.5(=537).86: Parosataṃ khattiyā te gahītā
                    talāvutā assumukhā rudantā,
                    sake te raṭṭhe paṭipādayāhi,
                    etaṃ varānaṃ tatiyaṃ varāmīti. || Ja_XXI:453 ||


     Ta, parosatan ti atirekasataṃ, te gahitā ti tayā gahitā, talāvutā ti hatthatalesu āvutā.
     Iti Mahāsatto tatiyaṃ varaṃ gaṇhanto tesaṃ khattiyānaṃ sakaraṭṭhaṃ niyyātanavaraṃ gaṇhi, kiṃkāraṇā: so akhādanto pi verabhayena sabbe te dāse {katvā} araññe yeva vāsāpeyya māretvā vā chaḍḍeyya paccantaṃ vā netvā vikkineyya, tasmā tesaṃ sakaraṭṭhaniyyātanavaraṃ gaṇhi, itaro pi 'ssa dadamāno imaṃ gātham āha:

  Ja_XXI.5(=537).87: Parosataṃ khattiyā me gahītā
                    talāvutā assumukhā rudantā,
                    sake te raṭṭhe paṭipādayāmi,
                    etaṃ varānaṃ tatiyaṃ dadāmīti. || Ja_XXI:454 ||


     Catutthaṃ pana gaṇhanto Bodhisatto imaṃ gātham āha:

  Ja_XXI.5(=537).88: Chiddan te raṭṭhaṃ vyādhitaṃ bhayāhi,
                    puthū narā lenam anuppaviṭṭhā,
                    manussamaṃsaṃ viramehi rāja,
                    etaṃ varānaṃ catutthaṃ varāmīti. || Ja_XXI:455 ||



[page 498]
498 XXI.Asītinipāta.
     Ta. chiddan ti na ghanāvāsaṃ, tattha gāmādīnaṃ uṭṭhitattā savivaraṃ, vyādhitaṃ bhayāhīti porisādo idāni āgamissatīti tava bhayena kampamānā, lenamanuppaviṭṭhā ti dārake hatthesu gahetvā tiṇagahanādinilīyanaṭṭhānaṃ paviṭṭhā, manussamaṃsan ti duggandhajegucchapaṭikkūlaṃ manussamaṃsaṃ pajaha nissakkatthe vā upayogaṃ, manussamaṃsato viramāhīti attho.
     Evaṃ vutte porisādo pāṇiṃ paharitvā hasanto "samma Sutasoma, kin nām'; etaṃ kathesi, kath'āhaṃ tuyhaṃ etaṃ varaṃ dadeyyāmi, sace pi gaṇhitukāmo aññaṃ gaṇhā" 'ti vatvā gātham āha:

  Ja_XXI.5(=537).89: Addhā hi so bhakkho mamaṃ manāpo,
                    etassa hetum pi vanaṃ paviṭṭho,
                    so 'haṃ kathaṃ etto upārameyyaṃ,
                    aññaṃ varānaṃ catutthaṃ varassū 'ti. || Ja_XXI:456 ||


     Ta. vanan ti rajjaṃ pahāya imaṃ vanaṃ paviṭṭho.
     Atha naṃ Mahāsatto "tvaṃ manussamaṃsassa piyattā ‘tato viramituṃ. na sakkomīti'; vadasi, yo hi piyaṃ nissāya pāpaṃ karoti ayaṃ bālo" ti vatvā gātham āha:

  Ja_XXI.5(=537).90: Na ve piyaṃ me ti janinda tādiso (III 280|3)
                    attaṃ niraṃkatvā piyāni sevati,
                    attā va seyyo paramā va seyyo,
                    labbhā piyā ocitatthena pacchā ti. || Ja_XXI:457 ||


     Ta. tādiso ti janinda tādiso yuvā abhirūpo mahāyaso idaṃ nāma me piyan ti piyavatthūh'; ālaggo attānaṃ niraṃkatvā sabbasugatīhi c'; eva sukhavisesehi ca nuditvā niraye pātetvā na ve piyāni sevati, paramā va seyyo ti purisassa hi paramhā piyavatthumhā attā va varataro, labbhā piyā ti piyā nāma visayavasena c'; eva puññena ca ocitatthena vaḍḍhitatthena diṭṭhadhamme c'; eva parattha ca devamanussasampattiṃ patvā sakkā laddhuṃ.
     Evaṃ vutte porisādo bhayappatto hutvā "ahaṃ Sutasomena gahitavaraṃ vissajjāpetum pi manussamaṃsato viramitum pi na sakkomi,


[page 499]
5. Mahāsutasomajātaka.(537.) 499
[... content straddling page break has been moved to the page above ...] kin nu kho karissāmīti" assupuṇṇehi nettehi gātham āha:

  Ja_XXI.5(=537).91: Piyaṃ me mānusaṃ maṃsaṃ
                    Sutasoma vijānahi,
                    n'; amhi sakko nivāretuṃ
                    aññaṃ tuvaṃ samma varaṃ varassū 'ti. || Ja_XXI:458 ||


     Ta. vijānāhīti tvam pi jānāhi
     Tato Bodhisatto āha:

  Ja_XXI.5(=537).92: Yo ve piyaṃ me ti piyānukaṃkhī
                    attaṃ niraṃkatvā piyāni sevati
                    soṇḍo va pītvāna visassa thālaṃ
                    ten'; eva so hoti dukkhī parattha. || Ja_XXI:459 ||


  Ja_XXI.5(=537).93: Yo c'; īdha saṃkhāya piyāni hitvā
                    kicchena pi sevati ariyadhammaṃ
                    dukkhito va pītvāna yathosadhāni
                    ten'; eva so hoti sukhī paratthā 'ti. || Ja_XXI:460 ||


     Ta. yo ve ti samma porisāda yo idam me piyan ti pāpakiriyāya attānaṃ niraṃkatvā yāni vatthūni sevati so surāpemena visamissaṃ suraṃ pītvā soṇḍo viya tena pāpakammena parattha nirayādīsu dukkhī hoti, saṃkhāyā 'ti jānitvā tuletvā piyāni hitvāpi adhammapaṭisaṃyuttāni piyāni chaḍḍetvā.
     Evaṃ vutte porisādo kapaṇaṃ paridevanto gātham āha:

  Ja_XXI.5(=537).94: Ohāy'; ahaṃ pitaraṃ mātarañ ca
                    manāpike kāmaguṇe ca pañca
                    etassa hetumhi vanaṃ paviṭṭho,
                    tan te varaṃ kin ti-m-ahaṃ dadāmīti. || Ja_XXI:461 ||


     Ta. etassā 'ti manussamaṃsaṃ dasseti, kintimahan ti kiṃ katvā ahaṃ taṃ varaṃ demi.
     Tato Mahāsatto imaṃ gātham āha:

  Ja_XXI.5(=537).95: Na paṇḍitā diguṇaṃ āhu vākyaṃ,
                    saccappaṭiññā ca bhavanti santo,



[page 500]
500 XXI.Asītinipāta.
                    varassu samma iti maṃ avoca,
                    icc-abravī tvaṃ na hi te sametīti. || Ja_XXI:462 ||


     Ta. diguṇan ti samma porisāda paṇḍitā nāma ekaṃ vatvā puna taṃ visaṃvādento dutiyaṃ vacanaṃ na vadanti, iti maṃ avocā 'ti samma Sutasoma varassu varan ti evaṃ maṃ avocā 'ti, iccabravīti tasmā yaṃ tvaṃ iti abravi te idāni na sameti.
     Puna so rodanto yeva gātham āha:

  Ja_XXI.5(=537).96: Apuññalābhaṃ ayasaṃ akittiṃ
                    pāpaṃ bahuṃ duccaritaṃ kilesaṃ
                    manussamaṃsassa kate upāgā,
                    tan te varaṃ kin ti-m-ahaṃ dadeyyan ti. || Ja_XXI:463 ||


     Ta. pāpan ti kammapathaṃ apattaṃ, duccaritan ti kammapathappattaṃ, kilesan ti dukkhaṃ, manussamaṃsassa kate ti manussamaṃsassa hetu, upāgā ti upagato 'mhi, tan te ti taṃ tuyhaṃ, kath'āhaṃ varaṃ demi, mā maṃ mārayi, anukampaṃ kāruññaṃ mayi karohi, aññaṃ varaṃ gaṇhā 'ti āha.
     Atha Mahāsatto āha:

  Ja_XXI.5(=537).97: Na taṃ varaṃ arahati jantu dātuṃ
                    yaṃ vāpi datvāna avākareyya,
                    varassu samma avikampamāno,
                    pāṇaṃ jahitvāna pi dassam evā 'ti. || Ja_XXI:464 ||


     Evaṃ tena paṭhamaṃ vuttagāthaṃ āharitvā dassetvā varadāne ussāhaṃ janento gātham āha:

  Ja_XXI.5(=537).98: Pāṇañ cajanti santo nāpi dhammaṃ,
                    saccappaṭiññā ca bhavanti santo,
                    datvā varaṃ khippam avākarohi
                    etena sampajja surājaseṭṭha. || Ja_XXI:465 ||


  Ja_XXI.5(=537).99: Caje dhanaṃ yo pana aṅgahetu
                    aṅgaṃ caje jīvitaṃ rakkhamāno,



[page 501]
5. Mahāsutasomajātaka.(537.) 501
                    aṅgadhanaṃ jīvitaṃ cāpi sabbaṃ
                    caje naro dhammam anussaranto ti. || Ja_XXI:466 ||


     Ta. pāṇan ti jīvitaṃ, santo tañ ca api jīvitaṃ cajanti, na dhammaṃ khippamavākarohīti idha khippaṃ mayhaṃ dehīti attho, etenā 'ti etena dhammena c'; eva saccena ca sampajja sampanno upapanno hohi, surājaseṭṭhā 'ti taṃ saṃgaṇhanto ālapati, caje dhanan ti samma porisāda paṇḍito puriso hatthapādādimhi aṅge chejjamāne tassa rakkhanatthāya bahum pi dhanaṃ cajeyya, dhammamanussaranto ti aṅgadhanajīvitaṃ pariccajanto pi satam dhammaṃ na vītikkamissāmīti evaṃ dhammaṃ anussaranto.
     Evaṃ Mahāsatto imehi kāraṇehi taṃ sacce patiṭṭhāpento idāni attano garubhāvaṃ dassetuṃ

  Ja_XXI.5(=537).100: Yassāpi dhammaṃ puriso vijaññā
                    ye c'; assa kaṃkhaṃ vinayanti santo
                    taṃ hi 'ssa dīpañ ca parāyanañ ca
                    na tena mittiṃ jarayetha pañño ti gātham āha. || Ja_XXI:467 ||


     Ta. yassā 'ti yamhā purisā, dhamman ti kusalākusalajotakaṃ kāraṇaṃ, vijaññā ti jāneyya, taṃ hissā 'ti taṃ ācariyakulaṃ etassa puggalassa patiṭṭhānaṭṭhena dīpaṃ uppanne bhaye gantabbaṭhānaṭṭhena parāyanañ ca, na tena mittin ti tena ācariyapuggalena saha paṇḍito kenaci kāraṇena mettiṃ na jarayetha na vināseyya.
     Evañ ca pana vatvā "samma porisāda guṇavantassa ācariyassa vacanaṃ nāma bhindituṃ na vaṭṭati, ahañ ca taruṇakāle pi tava piṭṭhiācariyo hutvā bahuṃ sikkhāpesiṃ, idāni Buddhalīḷhāya satārahā gāthā kathesiṃ, tena me vacanaṃ kātuṃ arahasīti" āha, taṃ sutvā porisādo "Sutasomo mayhaṃ ācariyo c'; eva paṇḍito ca, varo c'; assa mayā dinno, kiṃ sakkā kātuṃ, ekasmiṃ attabhāve maraṇaṃ nāma dhuvaṃ, manussamaṃsaṃ na khādissāmi, dassāmi 'ssa varan" ti assudhārāhi pavattamānāhi uṭṭhāya Sutasomanarindassa pādesu patitvā varaṃ dadamāno imaṃ gātham āha:


[page 502]
502 XXI.Asītinipāta.

  Ja_XXI.5(=537).101: Addhā hi so bhakkho mamaṃ manāpo,
                    etassa hetum pi vanaṃ paviṭṭho,
                    sace va maṃ yācasi etam atthaṃ
                    etam pi te samma varaṃ dadāmīti. || Ja_XXI:468 ||


     Atha naṃ Mahāsatto "evam atthu samma, sīle patiṭṭhitassa maraṇam pi nāma varaṃ, gaṇhāmi mahārāja tayā dinnaṃ varaṃ, ajja paṭṭhāya ācariyapathe patiṭṭhito 'si, evaṃ sante pi taṃ yācāmi: sace te mayi sineho atthi pañcasīlāni gaṇha mahārājā" 'ti āha, "sādhu samma dehi me sīlānīti", "gaṇha mahārājā" 'ti, so Mahāsattaṃ pañcapatiṭṭhitena vanditvā ekamantaṃ nisīdi, Mahāsatto pi taṃ sīle patiṭṭhāpesi, tasmiṃ khaṇe tattha sannipatitā bhummadevā "Mahāsatte pītiṃ janento Avīcito yāva bhavaggā añño porisādaṃ manussamaṃsato nivāretuṃ samattho nāma n'; atthi, aho Sutasomena dukkaraṃ katan" ti mahantena saddena vanaghaṭaṃ unnādento sādhukāram adaṃsu, tesaṃ saddaṃ sutvā cātummahārājikā ti evaṃ yāva Brahmalokā ekakolāhalaṃ ahosi, rukkhe laggitarājāno pi taṃ devatānaṃ sādhukārasaddaṃ suṇiṃsu, rukkhadevatāpi vimāne ṭhitā va sādhūkāraṃ adāsi, iti devatānaṃ saddo sūyati rūpaṃ na dissati, devatānaṃ sādhukārasaddaṃ sutvā rājāno cintayiṃsu: "Sutasomaṃ nissāya jīvitaṃ laddhaṃ, dukkaraṃ kataṃ Sutasomena porisādaṃ damento" ti Bodhisattassa thutiṃ kariṃsu, porisādo Mahāsattassa pāde vanditvā ekamantaṃ aṭṭhāsi, atha naṃ Mahāsatto "samma khattiye mocehīti" āha, so cintesi: "ahaṃ etesaṃ paccāmitto, ete mayā mocitā ‘gaṇhatha no paccāmittan'; ti maṃ hiṃseyyum pi, mayā jīvitaṃ cajantenāpi na sakkā Sutasomassa hatthato gahitaṃ sīlaṃ bhindituṃ iminā saddhiṃ yeva gantvā mocessāmi, evaṃ me abhayaṃ bhavissatīti", atha Bodhisattaṃ vanditvā "Sutasoma ubho pi gantvā khattiye mocessāmā" ti gātham āha:


[page 503]
5. Mahāsutasomajātaka.(537.) 503

  Ja_XXI.5(=537).102: Satthā ca me hosi sakkhā ca me si,
                    vacanam pi te samma ahaṃ akāsiṃ,
                    tuvaṃ pi me samma karohi vākyaṃ,
                    ubho pi gantvāna pamocayāmā 'ti. || Ja_XXI:469 ||


     Ta. satthā ti saggamaggassa desitattā satthā, taruṇakālato paṭṭhāya sakhā ca.
     Atha naṃ Bodhisatto

  Ja_XXI.5(=537).103: Satthā ca te homi sakhā ca ty-amhi,
                    vacanam pi me samma tuvaṃ akāsi,
                    aham pi te samma karomi vākyaṃ,
                    ubho pi gantvāna pamocayāmā 'ti vatvā || Ja_XXI:470 ||


te upasaṃkamitvā āha:

  Ja_XXI.5(=537).104: Kammāsapādena viheṭhitattā
                    talāvutā assumukhā rudantā,
                    na jātu dubbhetha imassa rañño,
                    saccappaṭiññaṃ me paṭissuṇāthā 'ti. || Ja_XXI:471 ||


     Ta. kammāsapādenā 'ti idaṃ Mahāsatto ubho pi gantvāna pamocayāmā sampaṭicchitvā khattiyā nāma mānatthaddhā honti muttamattā iminā viheṭhit'; amhā 'ti porisādaṃ potheyyum pi haneyyum pi na kho pan'; esa tesu dubbhissati aham ekako va gantvā paṭiññaṃ tāva nesaṃ gaṇhāmīti cintetvā tattha gantvā te hatthatale āvuṇitvā aggapādaṅgulīhi bhūmiyaṃ phusamānāsu rukkhasākhāsu olambite vātappahāraṇakāle nāgadantesu olambitakaraṇḍakadumāni viya samparivattante addasa, te pi taṃ disvā idāni 'mha arogā ti ekappahāren'; eva mahāravaṃ raviṃsu, atha te Mahāsatto mā bhāyathā ti assāsetvā mayā porisādato tumhākaṃ abhayaṃ gahitaṃ tumhe pana me vacanaṃ karothā 'ti vatvā evam āha, tattha na jātū 'ti ekaṃsen'; eva na dubbhetha.
     Tato te āhaṃsu:

  Ja_XXI.5(=537).105: Kammāsapādena viheṭhit'; amhā
                    talāvutā assumukhā rudantā,
                    na jātu dubbhema imassa rañño,
                    saccappaṭiññan te paṭissuṇāmā 'ti. || Ja_XXI:472 ||



[page 504]
504 XXI. Asītinipāta.
     Ta. paṭissuṇāmā 'ti evaṃ paṭiññaṃ adhivāsema sampaṭicchāma api ca kho pana mayaṃ kilantā kathetuṃ na sakkoma tumhe sabbasattānaṃ saraṇaṃ tumhe va kathetha mayaṃ vo vacanaṃ sutvā paṭiññaṃ dassāmā 'ti.
     Atha naṃ Bodhisatto "tena hi me paṭiññaṃ dethā" 'ti vatvā

  Ja_XXI.5(=537).106: Yathā pitā vā athavāpi mātā
                    anukampakā atthakāmā pajānaṃ
                    evam eva no hotu ayañ ca rājā,
                    tumhe ca vo hotha yath'; eva puttā ti. || Ja_XXI:473 ||


     Te pi sampaṭicchamānā imaṃ gātham āhaṃsu:

  Ja_XXI.5(=537).107: Yathā pitā vā athavāpi mātā
                    anukampakā atthakāmā pajānaṃ
                    evam eva no hotu ayañ ca rājā,
                    mayam pi hessāma tath'; eva puttā ti. || Ja_XXI:474 ||


     Ta. tumhe ca vo ti vokāro nipātamattaṃ.
     Iti Mahāsatto tesaṃ paṭiññaṃ gahetvā porisādaṃ pakkositvā "ehi, khattiye mocehīti" āha, so khaggaṃ gahetvā ekassa rañño bandhanaṃ chindi, rājā sattāhaṃ nirāhāro vedanāmatto sahabandhanacchedā mucchito bhūmiyaṃ pati, taṃ disvā Mahāsatto kāruññaṃ katvā "samma porisāda, mā evaṃ chindīti" ekaṃ rājānaṃ ubhohi hatthehi daḷhaṃ gahetvā ure katvā "idāni bandhanaṃ chindā" 'ti āha, atha porisādo khaggena chindi, Mahāsatto pi thāmasampannatāya taṃ ure nipajjāpetvā orasaputtaṃ viya muducittena otāretvā bhūmiyaṃ nipajjāpesi, evaṃ sabbe pi te bhūmiyaṃ nipajjāpetvā vaṇe dhovitvā dārakānaṃ kaṇṇato suttaṃ viya saṇikaṃ rajjuyo nikkaḍḍhitvā pubbalohitaṃ dhovitvā vaṇe niddose katvā "samma porisāda, ekaṃ rukkhatacaṃ pāsāṇe ghaṃsitvā āharā" 'ti āharāpetvā saccakiriyaṃ katvā tesaṃ hatthatalāni makkhesi, taṃ khaṇaṃ yeva vaṇo phāsukaṃ ahosi, porisādo taṇḍule gahetvā vāraṇaṃ paci,


[page 505]
5. Mahāsutasomajātaka. (537.) 505
[... content straddling page break has been moved to the page above ...] ubho janā parosataṃ khattiye vāraṇaṃ pāyesuṃ, iti te sabbe santappitā, suriyo pi atthaṃgato, punadivase pi pāto ca majjhantike ca sāyañ ca vāraṇam eva pāyetvā tatiyadivase sasitthakaṃ yāguṃ pāyesuṃ, tāvatā arogā ahesuṃ, atha te Mahāsatto "gantuṃ sakkhissathā" 'ti pucchitvā "gacchāmā" 'ti vutte "ehi samma porisāda, sakaraṭṭhaṃ gacchāmā" 'ti āha, so rodamāno tassa pādesu patitvā "tvaṃ samma rājāno gahetvā gaccha, ahaṃ idh'; eva mūlaphalāni khādanto vasissāmīti" āha, "samma idha kiṃ karissasi, ramaṇīyan te raṭṭhaṃ, Bārāṇasiyaṃ rajjaṃ karohīti", "samma kiṃ kathesi na sakkā mayā tattha gantuṃ, sakalanagaravāsino pi me verikā, te ‘mayhaṃ iminā mātā khāditā mayhaṃ pitā'; ti maṃ paribhāsissanti, ‘gaṇhath'; imaṃ coran'; ti ekaleḍḍunā va maṃ jīvitā voropessanti, ahañ ca tumhākaṃ santike sīle patiṭṭhito, jīvitahetum pi na sakkā mayā paraṃ māretuṃ, nāhaṃ gacchāmi, ahaṃ manussamaṃsato viratattā kittakaṃ jīvissāmi, idāni mama tumhākaṃ dassanaṃ n'; atthīti" roditvā "gacchatha tumhe" ti āha, ath'; assa Mahāsatto piṭṭhiṃ parimajjitvā "samma Sutasomo nāmāhaṃ, mayā hi tādiso kakkhaḷo vinīto, Bārāṇasivāsikesu kiṃ vattabbaṃ atthi, ahaṃ taṃ tattha patiṭṭhāpessāmī, attano rajjaṃ dvidhā bhinditvā dassāmīti", "tumhākam pi nagare mama verino atthi yevā" 'ti vutte "iminā mama vacanaṃ karontena dukkaraṃ kataṃ, yena ten'; upāyena porāṇakayase patiṭṭhāpetabbo esa mayā" ti cintetvā tassa palobhanatthāya nagarasampattiṃ vaṇṇento āha:

  Ja_XXI.5(=537).108: Catuppadaṃ sakuṇañ cāpi maṃsaṃ
                    sūdehi randhaṃ sukataṃ suniṭṭhitaṃ
                    sudhaṃ va Indo paribhuñjiyāna
                    hitvā kath'; eko ramasī araññe. || Ja_XXI:475 ||



[page 506]
506 XXI. Asītinipāta.

  Ja_XXI.5(=537).109: Tā khattiyā vellivilākamajjhā
                    alaṃkatā samparivārayitvā
                    Indaṃ va devesu pamodayiṃsu
                    hitvā kath'; eko ramasī araññe. || Ja_XXI:476 ||


  Ja_XXI.5(=537).110: Tambūpadhāne bahugoṇakamhi
                    sucimhi sabbasayanamhi saññate
                    sayanassa majjhamhi sukhaṃ sayitvā
                    hitvā kath'; eko ramasī araññe. || Ja_XXI:477 ||


  Ja_XXI.5(=537).111: Pāṇissaraṃ kumbhathūnaṃ nisīthe
                    atho pi ve nippurisam hi turiyaṃ
                    bahuṃ sugītañ ca suvāditañ ca
                    hitvā kath'; eko ramasī araññe. || Ja_XXI:478 ||


  Ja_XXI.5(=537).112: Uyyānasampannaṃ pahūtamalyaṃ
                    migācirūpetapuraṃ surammaṃ
                    hayehi nāgehi ratheh'; upetaṃ
                    hitvā kath'; eko ramasī araññe. || Ja_XXI:479 ||


     Ta. sukatan ti nānappakārehi suṭṭhukataṃ, suniṭṭhitan ti sambhārayojanena taṃ suṭṭhuyojitaṃ, katheko ti kathaṃ eko, ramasīti mūlaphalāni khādanto kathaṃ ramissasi, ehi mahārāja gamissāmā 'ti, vellivilākamajjhā ti ettha vellīti rāsi vilākamajjhā ti vilaggamajjhā uttattaghanasuvaṇṇarāsippabhā c'; eva tanudīghamajjhā ca 'ti dasseti, devesu 'ti devaloke accharā Indaṃ va ramaṇīye Bārāṇasinagare pubbe taṃ pamodayiṃsu 'ti, tā hitvā idha kiṃ karissasi, ehi samma gacchāmā 'ti, tambupadhāne ti rattupadhāne sabbasayanamhīti sabbattharaṇatthate sayane, saññate ti anekabhūmike dassetvā attharattālaṃkatayutte tuvaṃ pubbe sayīti attho, sukhan ti tādisassa sayanassa majjhamhi sukhaṃ sayitvā idāni kathaṃ araññe ramissasi, ehi gacchāma sammā 'ti, nisīthe ti rattibhāge, hitvā ti evarūpaṃ sampattiṃ chaḍḍetvā, uyyānasampannaṃ pahūtamalyan ti mahārājā tava uyyānasampannaṃ nānāvidhapupphaṃ, migācirūpetapuran suramman ti taṃ uyyānaṃ Migāciran nāma nāmena upetaṃ puram pi te suṭṭhu rammaṃ hitvā ti evarūpaṃ manoramaṃ chaḍḍetvā.


[page 507]
5. Mahāsutasomajātaka (537) 507
[... content straddling page break has been moved to the page above ...]
     Iti Mahāsatto "app-eva nāma esa pubbe upabhuttaupabhogarasaṃ saritvā gantukāmo bhaveyyā" 'ti paṭhamaṃ bhojanena palobhesi dutiyaṃ kilesena tatiyaṃ sayanena catutthaṃ naccagītavāditena pañcamaṃ uyyānena c'; eva nagarena cā 'ti imehi ettakehi palobhetvā "ehi mahārāja, ahaṃ taṃ ādāya gantvā Bārāṇasiyaṃ patiṭṭhāpetvā pacchā sakaraṭṭhaṃ gacchāmi, sace Bārāṇasirajjaṃ na labhissāma kupaḍḍharajjan te dassāmi, kiṃ te araññavāsena, mama vacanaṃ karohīti" āha, so tassa kathaṃ sutvā gantukāmo hutvā "Sutasomo mayhaṃ atthakāmo anukampako paṭhamaṃ kalyāṇe patiṭṭhāpetvā ‘idāni porāṇakayase patiṭṭhāpessāmīti'; vadati, sakkhissati c'; esa patiṭṭhāpetuṃ, iminā saddhiṃ yeva gantuṃ vaṭṭati, kim me araññenā" 'ti cintetvā tuṭṭhacitto tassa guṇaṃ nissāya vaññaṃ kathetukāmo "samma Sutasoma kalyāṇamittasaṃsaggato sādhutaraṃ pāpamittasaṃsaggato ca pāpataram nāma n'; atthīti" vatvā āha:

  Ja_XXI.5(=537).113: Kāḷapakkhe yathā cando hāyat'; eva suve seve
                    kāḷapakkhūpamo rāja asataṃ hoti samāgamo. || Ja_XXI:480 ||


  Ja_XXI.5(=537).114: Yathāhaṃ rasakam āgamma sūdakaṃ purisādhamaṃ
                    akāsiṃ pāpakaṃ kammaṃ yena gacchāmi duggatiṃ. || Ja_XXI:481 ||


  Ja_XXI.5(=537).115: Sukkapakkhe yathā cando vaḍḍhat'; eva suve suve
                    sukkapakkhūpamo rāja sataṃ hoti samāgamo. || Ja_XXI:482 ||


  Ja_XXI.5(=537).116: Yathāhaṃ tavam āgamma Sutasoma vijānahi
                    kāhāmi kusalaṃ kammaṃ yena gacchāmi suggatiṃ. || Ja_XXI:483 ||


  Ja_XXI.5(=537).117: Thale yathā vārijanindavaṭṭaṃ
                    anaddhaneyyaṃ aciraṭṭhitīkaṃ



[page 508]
508 XXI. Asītinipāta.
                    evam pi ce hoti asataṃ samāgamo
                    anaddhaneyyo udakaṃ thale va. || Ja_XXI:484 ||


  Ja_XXI.5(=537).118: Sare yathā vārijanindavaṭṭaṃ
                    ciraṭṭhitīkaṃ naraviriyaseṭṭha
                    evam pi ce hoti sataṃ samāgamo
                    ciraṭṭhitīko udakaṃ sare va. || Ja_XXI:485 ||


  Ja_XXI.5(=537).119: Avyāyiko hoti sataṃ samāgamo,
                    yāvam pi tiṭṭheyya tath'; eva hoti,
                    khippaṃ hi veti asataṃ samāgamo,
                    tasmā sataṃ dhammo asabbhi ārakā ti. || Ja_XXI:486 ||


     Ta. suve suve ti divase divase, anaddhaneyyan ti na addhānakkamaṃ, sare ti samudde, naraviriyaseṭṭhā 'ti naresu viriyena seṭṭha, udakaṃ sare vā 'ti samudde vaṭṭaudakaṃ viya, avyāyiko ti avigacchanako, yāvam pi tiṭṭheyyā 'ti yattakaṃ kālaṃ jīvitaṃ tiṭṭheyya tattakaṃ kālaṃ tath'; eva hoti, na jīrati sappurisehi mittabhāvo.
     Iti so porisādo sattahi gāthāhi Mahāsattass'; eva vaṇṇaṃ kathesi, so porisādañ ca te rājāno ca gahetvā paccantagāmaṃ agamāsi, paccantavāsino Mahāsattaṃ disvā nagaraṃ gantvā ācikkhiṃsu, amaccā balakāyaṃ ādāya gantvā parivārayiṃsu, Mahāsatto tena parivārena Bārāṇasirajjaṃ agamāsi, antarāmagge janapadavāsino paṇṇākāraṃ datvā anugamaṃsu, mahanto parivāro ahosi, tena saddhiṃ Bārāṇasiṃ sampāpuṇi, tadā porisādassa putto rājā hoti, senāpati Kāḷahatthi yeva, nāgarā rañño ārocayiṃsu: "mahārāja Sutasomo kira porisādaṃ dametvā ādāya idhāgacchati, nagaram assa pavisituṃ na dassāmā" 'ti sīghaṃ nagaradvārāni pidahitvā āvudhahatthā aṭṭhaṃsu, Mahāsatto dvārapidahitabhāvaṃ ñatvā porisādañ ca parosatañ ca rājāno ohāya katīhi ca amaccehi saddhim āgantvā "ahaṃ Sutasomo rājā, dvāraṃ vivarathā" 'ti āha, purisā gantvā rañño ārocesuṃ, so "khippaṃ vivarathā" 'ti vivarāpesi, Mahāsatto nagaraṃ pāvisi, rājā ca Kāḷahatthi ca paccuggamanaṃ katvā ādāya pāsādam āropayiṃsu,


[page 509]
5. Mahāsutasomajātaka. (537) 509
[... content straddling page break has been moved to the page above ...] so rājāsane nisīditvā porisādassa aggamahesiñ ca sesāmacce ca pakkosāpetvā Kāḷahaṭṭhim āha: "Kāḷahatthi kasmā rañño nagaraṃ pavisituṃ na dethā" 'ti, "so rajjaṃ karonto imasmiṃ nagare bahumanusse khādi, khattiyehi akattabbaṃ kari, sakala-Jambudīpaṃ chiddam akāsi evarūpo pāpadhammo, tena kāraṇenā 'ti, idāni so evarūpaṃ karissatīti", "mā cintayittha, ahaṃ taṃ dametvā sīlesu patiṭṭhāpesiṃ, jīvitahetu pi kañci na viheṭṭhessati, n'; atthi vo tato bhayaṃ, evaṃ mā karittha, puttehi nāma mātāpitaro paṭijaggitabbā, mātāpitiposakā hi saggaṃ gacchanti, itare nirayaṃ", evaṃ, so nīcāsane nisinnassa puttarājassa ovādaṃ datvā "Kāḷahatthi tvaṃ rañño sahāyo c'; eva sevako ca, raññāsi mahante issariye patiṭṭhāpito, tayāpi rañño atthañ carituṃ vaṭṭatīti" senāpatim pi anusāsitvā "devi tuvam pi kulagehā āgantvā tassa santikā mahesiṭṭhānaṃ patvā puttadhītāhi vuddhippattā, tayāpi tassa atthaṃ carituṃ vaṭṭatīti" deviyā ovādaṃ datvā tam eva vatthuṃ matthakaṃ pāpetuṃ dhammaṃ desento āha:

  Ja_XXI.5(=537).120: Na so rājā yo ajeyyaṃ jināti,
                    na so sakhā yo sakhāraṃ jināti,
                    na sā bhariyā yā patino vibheti,
                    na te puttā ye na bharanti jiṇṇaṃ. || Ja_XXI:487 ||


  Ja_XXI.5(=537).121: Na sā sabhā yattha na santi santo,
                    na te santo ye na bhaṇanti dhammaṃ,
                    rāgañ ca dosañ ca pahāya mohaṃ
                    dhammaṃ bhaṇantā va bhavanti santo. || Ja_XXI:488 ||


  Ja_XXI.5(=537).122: Nābhāsamānaṃ jānanti missaṃ bālehi paṇḍitaṃ,
                    bhāsamānañ ca jānanti desentaṃ amataṃ padaṃ. || Ja_XXI:489 ||


  Ja_XXI.5(=537).123: Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhajaṃ,
                    subhāsitadhajā isayo, dhammo hi isinaṃ dhajo ti. || Ja_XXI:490 ||



[page 510]
510 XXI. Asītinipāta
     Ta. ajeyyan ti ajeyyā nāma mātāpitaro, te jinanto rājā nāma na hoti.
sace tvaṃ pitu santakaṃ rajjaṃ labhitvā tassa paṭisattu hosi akiccakāri nāma bhavissasi, sakhāraṃ jinātīti kuṭaṭṭena jināti, sace tvaṃ Kāḷahatthi raññā saddhiṃ mittadhammaṃ na pūresi adhamme hutvā niraye nibbattissasi, na vibhetīti na bhāyati, sace tvaṃ rañño na bhāyasi ariyadhamme ṭhitā nāma na hosi, jiṇṇan ti mahallakaṃ, tasmiṃ kāle abharantā puttā nāma na honti, santo ti paṇḍitā, ye na bhaṇanti dhamman ti ye pucchitā sabhāvaṃ na vadanti na te paṇḍitā nāma, dhammaṃ bhaṇantā ti ete rāgādayo pahāya parassa hitānukampakā hutvā sabhāvaṃ bhaṇantā paṇḍitā nāma honti, nābhāsamānan ti na abhāsamānaṃ, amataṃ padan ti amatamahānibbānaṃ desentaṃ paṇḍitan ti jānanti, ten'; eva porisādo maṃ ñatvā pasanno cattāro vare datvā pañcasu sīlesu patiṭṭhito, bhāsaye ti paṇḍito puriso dhammaṃ bhāseyya joteyya, Buddhādayo hi isayo, yasmā dhammo tesaṃ dhajo subhāsitadhajā nāma, subhāsitaṃ gaṇhanti, bālā pana subhāsitaṃ gaṇhantā nāma n'; atthīti.
     Imassa dhammakathaṃ sutvā rājā ca senāpati ca tuṭṭhā "gacchāma mahārājānaṃ ānessāmā" 'ti nagare bheriñ cārāpetvā nāgare sannipātetvā "tumhe mā bhāyathā, rājā kira dhamme patiṭṭhito, etha naṃ ānemā" 'ti mahājanaṃ ādāya Mahāsattaṃ purakkhatvā rañño santikam gantvā vanditvā kappake upaṭṭhāpetvā kappitakesamassuṃ nahātapasādhitaṃ rājānaṃ ratanarāsimhi patiṭṭhāpetvā abhisiñcitvā nagaraṃ pavesesuṃ, porisādarājā parosatānaṃ khattiyānaṃ Mahāsattassa ca mahāsakkāraṃ kāresi "Sutasomanarindena kira porisādo dametvā rajje patiṭṭhāpito" ti sakale-Jambudīpe mahākolāhalaṃ udapādi, Indapattanagaravāsino "rājāno āgacchantū" 'ti dūtaṃ pahiṇiṃsu, so tattha māsamattaṃ vasitvā "samma gacchāma mayaṃ, tvaṃ appamatto hohi, nagaradvāre ca nivesanadvāre cā 'ti pañca dānasālā kārehi, dasarājadhamme akopetvā agatigamanaṃ pariharā" 'ti porisādam ovadi, parosatāhi rājadhānīhi balakāyo yebhuyyena sannipati,


[page 511]
5. Mahāsutasomajātaka. (537.) 511
[... content straddling page break has been moved to the page above ...] so tena balakāyena parivuto Bārāṇasito nikkhami, porisādo pi nikkhamitvā upaḍḍhapathā nivatti, Mahāsatto avāhanānaṃ rājūnaṃ vāhanāni datvā sabbe uyyojesi, te pi tena saddhiṃ sammoditvā yathārahaṃ vandanāliṅganādīni katvā attano attano janapadaṃ gamiṃsu, Mahāsatto pi nagaraṃ patvā mahantena issariyena Indapattavāsīhi devanagaraṃ viya alaṃkatanagaram pavisitvā mātāpitaro vanditvā paṭisanthāraṃ katvā mahātalaṃ abhirūhi, so dhammena rajjaṃ karento cintesi: "rukkhadevatā mayhaṃ bahūpakārā, balikammalābham assā karissāmīti" so tassa nigrodhassa avidūre mahantaṃ taḷākaṃ kāretvā bahūni kulāni pesetvā gāmaṃ nivesesi, gāmo mahā ahosi asītimattāapaṇasahassapatimaṇḍito, tam pi rukkhamūlaṃ sākhantatato paṭṭhāya samatalaṃ kāretvā parikkhittaṃ vedikaṃ toraṇadvārayuttaṃ akāsi, devatā pasīdi, kammāsapādassa damitaṭṭhāne niviṭṭhattā pana so gāmo Kammāsadammanigamo nāma jāto, sabbe pi rājāno Mahāsattassa ovāde ṭhatvā dānādīni puññāni katvā saggapadaṃ pūrayiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā "nāhaṃ bhikkhave idān'; eva Aṅgulimālaṃ damemi, pubbe p'; esa mayā damito yevā" 'ti vatvā jātakaṃ samodhānesi: "Tadā porisādarājā Aṅgulimālo ahosi, Kāḷahatthi Sāriputto, Nandabrāhmaṇo Ānando, rukkhadevatā Kassapo, Sakko Anuruddho, sesarājāno Buddhaparisā, mātāpitaro mahārājakulāni, Sutasomarājā kira aham evā" 'ti. Mahāsutasomajātakaṃ. Asītinipātavaṇṇanā niṭṭhitā.