Jataka: XVI. Timsanipata; XVII. Cattalisanipata; XVIII. Pannasanipata; XIX. Chatthinipata; XX. Sattatinipata; XXI. Asitinipata. Based on the ed. by V. Fausb”ll: The Jātaka together with its commentary, being tales of the anterior births of Gotama Buddha. For the first time edited in the original Pāli, Vol. V, London : Pali Text Society 1891. (Reprinted 1963) Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 18.3.2015] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. PLAIN TEXT VERSION (In order to fascilitate word search, all annotations have been removed, and the line breaks of the printed edition have been converted into floating text.) STRUCTURE OF REFERENCES (added): 1. Reference at the beginning of Jātaka verses: Ja_n,n.nn(=nnn).nn = Ja_Nipāta,Vagga[in Nipātas I-VIII only!].Jātaka in that Nipāta/Vagga(=running Jātaka number).Verse 2. Reference at the end of Jātaka verses: Ja_n:nnn = Ja_Nipāta:running verse number EXAMPLE: In Nipāta III, the 10th Jātaka of the 5th Vagga is the altogether 300th Jātaka (counted from Nipāta I, Vagga 1, Jātaka 1). Accordingly, the 3rd verse of this Jātaka is introduced with the reference: "Ja_III,5.10(=300).3:" [Nipātas IXff. having no Vagga division, the Nipāta number is followed by a full-stop (not a comma, as after Vagga numbers) and the number of the Jātaka, e.g. "Ja_IX.2(=428).2:"] Counted from the beginning of Nipāta III, the 3rd verse of Ja_III,5.10 is the altogether 150th verse in that Nipāta, as indicated by the additional reference at the end of that same verse: "Ja_III:150" NOTICE In Nipāta XVI the running verse numbers jump from 261 to 270. #<...># = BOLD %<...>% = ITALICS $<...>$ = UNDERLINE/LARGE \<...>\ = REDLINE @<...>@ = OUTLINE/BLUE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Jātaka with Commentary Vol. V #<[page 001]># %< 1>% XVI. TIũSANIPâTA. $<1. Kiüchandajātaka.>$ Kiüchando kimadhippāyo ti. Idaü S. J. v. uposathakammaü ā. k. Ekadivasaü hi S. bahå upāsake ca upāsikāyo ca uposathike dhammasavanatthāya āgantvā dhammasabhāyaü nisinne "uposathik' attha upāsakā" ti pucchitvā "āma bhante" ti vutte "sādhu vo kataü uposathaü karontehi, porāõakā upaķķhuposathakammassa nissandena mahantaü yasaü paņilabhiüså" 'ti vatvā tehi yācito a. ā.: A. B. Brahmadatto dhammena r. kārento saddho ahosi dānasãlauposathakammesu appamatto. So sese pi amaccādayo dānādãsu samādapesi. Purohito pan' assa parapiņņhimaüsiko la¤cakhādako kåņavinicchayiko ahosi. Rājā uposathadivase amaccādayo pakkosāpetvā "uposathikā hothā" 'ti āha. Purohito uposathaü na samādiyi, atha naü divā la¤caü gahetvā kåņaņņaü katvā upaņņhānaü āgataü rājā "tvaü uposathiko" ti amacce pucchanto "tvam pi ācariya uposathiko" ti pucchi. So "āmā" 'ti musāvādaü katvā pāsādā otari. Atha naü eko amacco "nanu tumhe na uposathikā" ti codesi. So āha: "ahaü velāyam eva bhu¤jiü, gehaü pana gantvā mukhaü vikkhāletvā uposathaü adhiņņhāya sāyaü na bhu¤jissāmãti, #<[page 002]># %<2 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ rattiü sãlaü rakkhissāmi, evaü me upaķķhuposathakammaü bhavissatãti". "Sādhu ācariyā" 'ti. So gehaü gantvā tathā akāsi. Pun' ekadivasaü tasmiü vinicchaye nisinne a¤¤atarā sãlavatã itthi aņņaü karontã gharaü gantuü alabhamānā "uposathakammaü nātikkamissāmãti" upakaņņhakāle mukhaü vikkhāletuü ārabhi. Tasmiü khaõe brāhmaõassa supakkānaü ambānaü ambapiõķã āhariyittha. So tassā uposathikabhāvaü ¤atvā "imaü khāditvā uposathikā hohãti" adāsi. Sā tathā akāsi. Ettakaü brāhmaõassa kammaü. So aparabhāge kālaü katvā Himavantapadese Kosikigaīgāya tãre tiyojanike ambavane ramaõãye bhåmibhāge sobhaggappatte kanakavimāne alaükatasirisayane suttappabuddho viya nibbatti alaükatapaņiyatto uttamaråpadharo soëasasahassadevaka¤¤āparivāro, so rattiü yeva taü sirisampattiü anubhoti, vemānikapetabhāvena hi 'ssa kammassa sarikkhako vipāko ahosi, tasmā aruõe uggacchante ambavanaü pavisati, paviņņhakkhaõe yev' assa dibbattabhāvo antaradhāyati, asãtitālahatthappamāõo attabhāvo nibbattati, sakalasarãram jhāyati, supupphitakiüsuko viya hoti, dvãsu hatthesu ekekā va aīguli, tattha mahākuddālappamāõā nakhā honti, tehi nakhehi attano piņņhimaüsaü phāletvā uddharitvā khādanto vedanāmatto mahāravaü ravanto dukkhaü anubhoti. Suriye atthamente sarãraü antaradhāyati, dibbasarãraü nibbattati, alaükatapaņiyattā dibbanāņakiyo nānāturiyāni gahetvā parivārenti, so mahāsampattiü anubhavanto ramaõãye ambavane dibbapāsādaü abhiråhati. Iti so uposathikāya itthiyā ambaphaladānassa nissandena tiyojanikaü ambavanaü paņilabhi, la¤caü {gahetvā} kåņaņņakaraõanissandena pana {piņņhimaüsaü} uppāņetvā khādati, #<[page 003]># %< 1. Kiüchandajātaka. (511.) 3>% \<[... content straddling page break has been moved to the page above ...]>/ upaķķhuposathassa nissandena rattiü rattiü yasaü anubhoti soëasasahassanāņakiparivuto [parivāreti]. Tasmiü kāle Bārāõasirājā kāmesu dosaü disvā isipabbajjaü pabbajitvā Adhogaīgāya ramaõãye bhåmippadese paõõasālam kāretvā u¤chācariyāya yāpento vihāsi. Ath' ekadivasaü tamhā ambavanā mahāghaņappamāõaü ambapakkaü Gaīgāya patitvā sotena vuyhamānaü tassa tāpasassa paribhogatitthābhimukhaü āgami, so mukhaü dhovanto taü majjhe nadiyā āgacchantaü disvā udakaü taranto gantvā ādāya assamapadaü āharitvā agyāgāre ņhapetvā satthakena phāletvā yāpanamattaü khāditvā sesaü kadalipaõõehi paņicchādetvā punappuna divase divase yāva parikkhayā khādi. Tasmiü pana khãõe a¤¤aü phalāphalam khādituü nāsakkhi, rasataõhāya bajjhitvā "tam eva ambapakkaü khādissāmãti" nadãtãraü gantvā nadiü olokento "ambaü alabhitvā na uņņhahissāmãti" sanniņņhānaü katvā nisãdi. So tattha nirāhāro ekam pi divasaü dve pi tãõi catupa¤cachadivasāni vātātapena parisussanto olokento nisãdi, atha sattame divase nadãdevatā āvajjamānā taü kāraõaü ¤atvā "ayaü tāpaso taõhāvasiko hutvā sattāhaü nirāhāro Gaīgaü olokento pi nisãdi, imassa ambapakkaü adātuü na yuttaü, alabhanto marissati, dassāmi 'ssā" 'ti āgantvā Gaīgāya upari ākāse ņhatvā tena saddhiü sallapantã paņhamaü gātham āha: @@ Tattha chando ti ajjhāsayo, adhippāyo ti cittaü, sammasãti acchasi, ghammanãti gimhe, esan ti esanto, brāhmaõā 'ti pabbajitattā tāpasaü ālapati, idaü vuttaü hoti: brāhmaõa tvaü kiüadhippāyo kiü cintento kiü patthento kiü gavesanto ken' atthena imasmiü Gaīgātãre Gaīgaü olokento nisinno ti. #<[page 004]># %<4 XVI. Tiüsanipāta.>% Taü sutvā tāpaso nava gāthā abhāsi: @@ @@ @@ @@ @@ @@ @@ @@ @@ Tattha vāridharo kumbho ti udakaghaņo, supariõāmavā ti susaõņhito, vaõõagandharasuttaman ti vaõõagandharasehi uttamaü, disvānā 'ti disvā, amalamajjhime ti nimmalamajjhe, devataü ālapanto evam āha, pāõãhãti hatthehi, agyāyatanamāharin ti attano aggihuttasālaü āhariü, vikappetvā ti vicchinditvā, vikantetvā ti pi pāņho, khādin ti pāņhaseso, ahāsi me ti taü jivhagge ņhapitamattam eva sattarasaharaõisatāni pharitvā mama khuda¤ ca pipāsa¤ ca hari, #<[page 005]># %< 1. Kiüchandajātaka. (511.) 5>% \<[... content straddling page break has been moved to the page above ...]>/ apetadaratho ti vigatakāyacittadaratho, sudhābhojanaü bhuttassa viya hi tassa taü sabbadarathaü apāhari, vyantibhåto ti tassa ambapakkassa vigatanto jāto, parikkhãõāmbapakko hutvā ti attho, dukkhakkhamo ti dukkhena asātena kāyakkhamena c' eva cittakkhamena ca samannāgato, a¤¤esu kadalipanasādãsu phalesu parittakam pi assādaü nādhigacchāmi, sabbāni jivhāya ņhapitamattāni tittān' eva sampajjantãti dãpeti, sosetvā ti nirāhāratāya sosetvā sukkhāpetvā, taü maman ti taü mamaü, yassā 'ti yaü assa, yaü ahosãti attho, idaü vuttaü hoti: yaü phalaü mama sāduü ahosi yam ahaü gambhãre puthulaudakakkhandhasaükhāte mahaõõave vuyhamānaü tato udadhismā uddhariü ambaü mama maraõaü āvahissatãti ma¤¤āmi, mayhaü taü alabhantassa jãvitaü na-ppavattissatãti, upavasāmãti khuppipāsāhi upagato vasāmi, rammaü pati nisinno smãti ramaõãyaü nadiü pati ahaü nisinno, puthulomāyutā puthå ti ayaü nadã puthulomehi macchehi āyutā, puthå ti vipulā, api nāma me ito sotthi bhaveyyā 'ti adhippāyo, apalāyinãti apalāyitvā mama sammukhe thite ti devataü ālapati, apalāpinãti pi pāņho, palāparahite anavajjasarãre ti attho, kissa vā ti kissa vā kāraõā idhāgato sãti pucchati, ruppapaņņapalimaņņhãvā 'ti suņņhupalimaņņhaka¤canapaņņasadisā, vyagghãvā 'ti lãlāvilāsena taruõavyagghapotikā viya, devānan ti channaü kāmāvacaradevānaü, yā ca manussalokasmin ti yā ca manussaloke, råpenanvāgatitthiyo ti råpena anvāgatā itthiyo, natthãti attano sambhāvanāya evam āha, tava råpasadisāya nāma na bhavitabban ti hi 'ssa adhippāyo, gandhabbamanussaloke ti målagandhādinissitesu gandhabbesu ca manussaloke ca, cārupubbaīgãti cārunā pubbaīgena varalakkhaõena samannāgato, nāma¤ ca bandhave cā 'ti attano nāma gotta¤ ca bandhave ca mayhaü akkhāhãti vadati. Tato devatā aņņha gāthā abhāsi: @@ @@ #<[page 006]># %<6 XVI. Tiüsanipāta.>% @@ @@ @@ @@ @@ @@ Tattha Kosikin ti yaü tvaü brāhmaõa rammaü Kosikigaīgaü patinisinno, bhusālayā vutthā ti bhuse caõķasote ālayo yassa vimānassa tasmiü addhivatthā, Gaīgaņņhakavimānavāsinãti attho, varavārivahoghasā ti varavārivahena oghena samannāgatā, pamukhā ti tā vuttappakārā girikandarā maü pamukhaü karonti, ahaü tāsaü pāmokkhā homãti dasseti, abhisandantãti sandanti pavattanti, tato āgantvā maü Kosikigaīgaü pavisantãti attho, vanatodā ti na kevalaü kandarā va atha kho bahå vanatodā tamhā tamhā vanamhā udakāni pi bahåni pavisanti, nãlavārivahindharā ti maõivaõõena nãlena vārinā yutte udakakkhandhasaükhāte vahe dhārayantiyo, nāgavittodā ti nāgānaü vittakarena vanasaükhātena udakena samannāgatā, vārinā ti evaråpā hi bahunadiyo maü vārinā va abhisandanti pårentãti dasseti, tā ti tā nadiyo, āvahantãti etāni ambādãni ākaķķhanti, sabbāni hi etāni upayogatthe paccattavacanāni, atha vā tā ti upayogabahuvacanaü, āvahantãti imāni ambādãni tā nadiyo āgacchanti upagacchantãti attho, evaü upagatāni pana mama sotaü pavisantãti addhippāyo, sotassā 'ti yaü ubhatotãre jātarukkhehi phalam mama ambuni patati sabban taü mama sotass' eva vasānugaü hoti, n' atth' ettha saüsayo ti, evaü ambapakkassa nadãsotena āgamanakāraõaü kathesi, medhāvi puthupa¤¤ā 'ti ubhayaü ālapanam eva, mā rocayā 'ti evaü taõhābhisaīgaü mā rocaya, paņisedhā 'ti paņisedha nan ti rājānaü ovadati, vaddhavan ti pa¤¤āvaddhabhāvaü paõķitabhāvaü, raņņhābhivaddhanā 'ti raņņhassa abhivaddhana, #<[page 007]># %< 1. Kiüchandajātaka. (511.) 7>% \<[... content straddling page break has been moved to the page above ...]>/ āceyyamāno ti maüsalohitehi ācãyanto vaķķhanto taruõo va hutvā ti attho, rājisãti taü ālapati, idaü vuttaü hoti: yaü tvaü nirāhāratāya sussamāno taruõo va samāno ambalobhena maraõaü abhikaükhasi na ve ahaü tava paõķitabhāvaü ma¤¤āmãti, tassā 'ti yo puggalo taõhāvasiko hoti tassa taõhāvasikabhāvaü, pitaro ti saükhāgatā brāhmaõā ca saddhiü kāmāvacaradevehi gandhabbā ca vuttapakārā dibbacakkhukā isayo ca asaüsayaü jānanti, anacchariyaü c' etaü yan te iddhimanto jāneyyuü: asuko nāma taõhāvasiko ti, tesaü bhāsamānānaü vacanaü sutvā ye pi tesaü vaddhabhåtā yasassino paricārikā te pi jānanti, pāpaü karontassa hã raho nāma n' atthãti tāpasassa saüvegam uppādentã evam āha. Tato tāpaso catasso gāthā abhāsi: @@ @@ @@ @@ Tattha evaü viditvā ti yathā ahaü sãla¤ ca aniccata¤ ca jānāmi evaü jānitvā ņhitassa, vidå ti viduno, sabbadhamman ti sabbaü sucaritadhammaü, tividhaü sucaritaü hi idha sabbadhammo ti adhippetaü, viddhaüsanan ti bhaīgaü, cavanan ti cutiü, jãvitassā 'ti āyuno, idaü vuttaü hoti: evaü viditvā ņhitassa paõķitassa sabbasucaritadhammaü jãvitassa ca aniccataü jānantassa evaråpassa narassa pāpaü na cãyati na vaķķhati, sace naceteti vadhāya tassā 'ti saükhaü gatassa parapuggalassa vadhāya na ceteti na kappeti, n' eva parapuggalaü vadhāya ceteti nāpi parasantakaü nāseti, aha¤ ca kassaci vadhāya {acetetvā} kevalam ambapakke āsaü katvā Gaīgaü olokento nisinno, tvaü mayhaü kin nāma akusalaü passasãti, isipågasama¤¤āte ti isigaõena suņņhu a¤¤āte isãnaü sammate, #<[page 008]># %<8 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ evaü lokyā ti tvaü nāma pāpapavāhanena lokassa hitā ti evaü viditvā, satãti sati sobhane uttame ti ālapanam etam, anariyaparisambhāse ti tassa jānanti pitaro ti ādikāya asundarāya paribhāsāya samannāgate, jigiüsasãti mayi pāpe avijjante pi maü paribhāsantã maramānaü ajjhupekkhantã ca attano pāpakammaü gavesasi uppādesi, tãre te ti tava tãre, puthusussoõãti puthulāya sundarāya soõiyā samannāgate, pete ti ambapakkaü alabhitvā paralokaü gate, mate ti attho, pakatthāsãti akkosi garahi nindi, paccakkhāsãti pi pāņho. Taü sutvā devadhãtā pa¤ca gāthā abhāsi: @@ @@ @@ @@ @@ Tattha a¤¤ātametan ti garahā te bhavissatãti vadanto ambapakkatthāya vadasãti etaü kāraõaü mayā ¤ātaü, avisayhasāhãti rājāno nāma dussahaü sahantãti tena naü ālapantã evam āha, attānan ti taü {āliīgitvā} ambavanaü nayantã attāna¤ ca te dadāmi ta¤ ca ambaü, kāmaguõe ti ka¤canamālasetacchattapaņimaõķite vatthukāme, santi¤ca dhamma¤cā 'ti dussãlyapasamena santisaükhātaü sãla¤ c' eva sucaritadhamma¤ cā 'ti, adhiņņhitosãti yo tvaü ime guõe upagato etesu vā patiņņhito sãti attho, pubbasaüyogan ti purimabandhanaü, pacchāsaüyojane ti pacchimabandhane, idaü vuttaü hoti: ambho tvam tāpasa yo mahantaü rajjasirivibhavaü pahāya ambapakkamatte rasataõhāya bajjhitvā vātātapaü agaõetvā nadãtãre sussamāno nisãdati so mahāsamuddaü taritvā velante saüsãdanapuggalasadiso, #<[page 009]># %< 1. Kiüchandajātaka. (511.) 9>% \<[... content straddling page break has been moved to the page above ...]>/ yo puggalo rasataõhāvasiko adhamma¤ c' eva carati rasataõhāvasena kariyamānaü pāpa¤ c' assa pavaķķhatãti, iti sā tāpasaü garahantã evam āha, kāmaü appossukko bhavā 'ti ekaüsen' eva ambapakke nirālayo hohi, sãtale ambavane etan ti evaü vadamānā devatā tāpasaü āliīgitvā ure nipajjāpetvā ākāse pakkhantā, tiyojanikaü dibbaü ambavanaü disvā sakuõasadda¤ ca sutvā tāpasassa ācikkhantã ehi tan ti āha, puppharasamattehãti puppharasehi mattehi, vakkaīgehãti vakkaīgãvehi sakuõehi abhināditan ti attho, idāni te sakuõe ācikkhantã ko¤cā ti ādim āha, tattha diviyā ti dibbā, koyaņņhimadhusāliyā ti koyaņņhisakuõā ca nāma suvaõõasālikasakuõā ca ete dibbasakuõā ettha vasantãti dasseti, kåjitā haüsapågehãti haüsagaõehi upakåjitā virāvasaüghaņitā, kokilettha pabodhare ti ettha ambavane kokilā vassantiyo attānaü pabodhenti ¤āpenti, ambetthā ti ambā ettha, vippasånaggā ti phalabhārena uddhumātasākhaggā, palālakhalasannibhā ti pupphasannicayena sālipalālakhalasadisā, pakkatālavilambinoti pakkatālaphalavilambino, evaråpā rukkhā ca ettha atthãti ambavanaü vaõõeti. Vaõõayitvā ca pana tāpasaü tattha otaretvā "imasmiü ambavane ambāni khādanto attano taõhaü pårehãti" vatvā pakkāmi. Tāpaso ambāni khāditvā taõhaü påretvā vissamitvā ambavane vicaranto taü petaü dukkhaü anubhontaü disvā ki¤ci vattuü nāsakkhi, suriye pan' atthamite taü nāņakaparivāritaü dibbasampattiü anubhavamānaü disvā tisso gāthā abhāsi: @@ @@ @@ Tattha mālãti dibbamāladharo, tirãņãti dibbaveņhanadharo, kāyårãti dibbābharaõapatimaõķito, aīgadãti dibbaīgadasamannāgato, candanussado ti dibbacandanavilitto, #<[page 010]># %<10 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ paricāresãti indriyāni dibbavisayesu cāresi, divā ti divā pana mahādukkhaü anubhosi, yā te mā ti yā te ima, abbhuto ti manussaloke abhåtapubbo, lomahaüsano ti ye taü passanti tesaü lomāni haüsanti, pubbe ti purimabhave, attadukhāvahan ti attano dukkhāvahaü, manusseså 'ti yaü manussaloke katvā idāni attano piņņhimaüsāni khādasãti pucchati. Peto taü sa¤jānitvā "tumhe maü na sa¤jānātha, ahaü pana tumhākaü purohito ahosiü, idam me rattiü sukhānubhavanaü tumhe nissāya katassa upaķķhuposathassa nissandena laddhaü, divā dukkhānubhavanaü pana mayā katapāpass' eva nissando, ahaü hi tumhehi vinicchaye ņhapito kåņaņņaü karitvā la¤caü gahetvā parapiņņhimaüsiko hutvā tassa divā katassa kammassa nissandena idaü dukkhaü anubhavāmãti" vatvā gāthadvayam āha: @@ @@ Tattha ajjhenānãti vede, patiggayhā 'ti paņiggahetvā adhãyitvā, acarin ti paņipajji, ahitāyahan ti attanāsanāya ahaü, yo piņņhimaüsiko ti yo puggalo paresaü piņņhimaüsakhādako pisuno hoti, ukkaccā 'ti ukkantitvā. Ida¤ ca pana vatvā tāpasaü pucchi: "tumhe kathaü idhāgatā" ti. Tāpaso sabbaü vitthārena kathesi. "Idāni pana bhante idh' eva vasissatha gamissathā" 'ti. "Na vasissāmi, assamapadaü yeva gamissāmãti". Peto "sādhu bhante, ahaü vo nibaddhaü ambapakkena upaņņhahissāmãti" vatvā attano ānubhāvena assamapade yeva otāretvā "anukkaõņhantā idh' eva vasathā" 'ti pati¤¤aü gahetvā gato. Tato paņņhāya nibaddhaü ambapakkena upaņņhahi. Tāpaso taü paribhu¤janto kasiõaparikammaü jhānābhi¤¤aü nibbattetvā Brahmalokaparāyano ahosi. #<[page 011]># %< 2. Kumbhajātaka. (512). 11>% S. upāsakānaü i. d. ā. s. p. j. s. (Saccapariyosāne keci sotāpannā ahesuü, keci sakadāgāmino, keci anāgāmino: "Tadā devatā Uppalavaõõā ahosi, tāpaso aham evā" 'ti. Kiüchandajātakaü. $<2. Kumbhajātaka.>$ Ko pāturāsãti. Idaü S. J. v. Visākhāya sahāyikā surāpātikā pa¤casatā itthiyo ā. k. Sāvatthiyaü kira surāchaõe ghuņņhe tā pa¤casatā itthiyo sāmikānaü chaõakãëāvasāne tikkhasuram paņiyādetvā "chaõaü kãëissāmā" 'ti sabbāpi Visākhāya santikaü gantvā "sahāyike chaõaü kãëissāmā" 'ti vatvā "ayaü surācchaõo, ahaü suraü na pivissāmãti" vutte "tumhe Sammāsambuddhassa dānaü detha, mayaü chaõaü karissāmā" 'ti āhaüsu. "Sādhå" 'ti sampaņicchitvā tā uyyojetvā S-raü nimantāpetvā mahādānaü datvā bahuü gandhamālaü ādāya sāyaõhasamaye dhammakathaü sotuü tāhi parivāritā Jetavanaü agamāsi. Tā pan' itthiyo suraü pivanamanā va tāya saddhiü gantvā dvārakoņņhake ņhatvāpi suraü pivitvā va tāya saddhiü Satthu santikaü agamaüsu. Visākhā S-raü vanditvā ekamantaü nisãdi, itarāsu ekaccā Satthu santike yeva nacciüsu ekaccā gāyiüsu ekaccā hatthakukkuccapādakukkuccāni ekaccā kalahaü akaüsu. S. tāsaü saüvegaü jananatthāya bhamukalomato raüsim vissajjesi, andhakāratimisā ahosi. Tā bhãtā ahesuü maraõabhayatajjitā, tena tāsaü surā jãri. S. nisinnapallaüke antarahito Sinerumuddhani ņhatvā uõõalomato raüsiü vissajjesi, candasahassuggamanaü viya ahosi. S. tattha ņhito va tāsaü saüvegajananatthāya Ko nu hāso kim ānando niccaü pajjalite sati, (Dhp. p. 146.) andhakārena onaddhā padãpaü na gavessathā 'ti imaü gātham āha. Gāthāpariyosāne tā pa¤casatāpi sotāpattiphale patiņņhahiüsu. S. āgantvā gandhakuņicchāyāya Buddhāsane nisãdi. Atha naü Visākhā vanditvā "bhante idaü hirottappabhedanaü surāpānaü nāma kadā uppannan" ti pucchi. So tassā ācikkhanto a. ā.: #<[page 012]># %<12 XVI. Tiüsanipāta.>% A. B. Br. r. k. eko Kāsiraņņhavāsã Suro nāma vanacarako bhaõķapariyesanatthāya Himavantaü agamāsi. Tatth' eko rukkho uggantvā porisamatte ņhāne tidhākappo ahosi, tassa tiõõaü kappānaü antare surācāņippamāõo āvāņo ahosi, so deve vassante udakena påri. Taü parivāretvā harãņakã āmalakã maricagaccho ca ahosi, tesaü pakkāni phalāni chijjitvā patanti. Tassāvidåre saya¤jāto va sāli. Tato suvā sālisãsāni āharitvā tasmiü rukkhe nisãditvā khādanti, tesaü khādamānānaü patito sāli pi taõķulāpi tattha patanti, iti taü udakaü suriyātapena paccamānaü salohitavaõõaü ahosi. Nidāghasamaye pipāsitā sakuõagaõā taü pivitvā mattā patitvā rukkhamåle thokaü niddāyitvā vikåjamānā pakkamanti, rukkhasunakhamakkaņādãsu pi es' eva nayo. Vanacarako taü disvā "sace idaü visaü bhaveyya ime mareyyuü, ime pana thokaü niddāyitvā yathāsukhaü gacchanti, na idaü visan" ti sayaü pivitvā matto hutvā maüsaü khāditukāmo ahosi, tato aggiü katvā rukkhamåle patite tittirakukkuņādayo māretvā maüsaü aīgāresu pacitvā ekena hatthena naccanto ekena maüsaü khādanto ekāhadvãhaü tatth' eva ahosi. Tato pana avidåre eko Varuõo nāma tāpaso vasati. Vanacarako a¤¤adāpi tassa santikaü gacchati. Ath' assa etad ahosi: "idaü pānaü tāpasena saddhiü pivissāmãti" so ekaü veëunāëikaü påretvā pakkamaüsena saddhiü haritvā paõõasālaü gantvā "bhante imaü pānaü pivathā" 'ti vatvā ubho pi maüsaü khādantā piviüsu. #<[page 013]># %< 2. Kumbhajātaka. (512.) 13>% \<[... content straddling page break has been moved to the page above ...]>/ Iti Surena ca Varuõena ca diņņhattā tassa pānassa "surā" ti ca "vāruõãti" ca nāmaü jātaü. Te ubho pi "atth' eso upāyo" ti veëunāëiyo påretvā kācenādāya paccantanagaraü gantvā "pānāgārikā nāma āgatā" ti ra¤¤o ārocāpesuü. Rājā pakkosāpesi, te tassa pānaü upanesuü, rājā dve tayo vāre pivitvā majji, tassa taü ekāhadvãhamattam eva ahosi. Atha ne "a¤¤am pi atthãti" pucchi, "atthi devā" 'ti, "kuhin" ti, "Himavante devā" 'ti, "tena hi ānethā" 'ti. Te gantvā ekadvevāre ānetvā "nibaddhaü gantuü na sakkhissāmā" 'ti sambhāre sallakkhetvā tassa rukkhassa tacaü ādiü katvā sabbasambhāre parikkhipitvā nagare suraü kariüsu. Nāgarā suraü pivitvā pamādam āpannā duggatā ahesuü, nagaraü su¤¤aü viya ahosi. Te pānāgārikā tato palāyitvā Bārāõasiü gantvā "pānāgārikā āgatā" ti ra¤¤o ārocāpesuü. Rājā pakkosāpetvā paribbayaü adāsi, tatthāpi suraü akaüsu, tam pi nagaraü tath' eva vinassi. Tato palāyitvā Sāketaü Sāketato Sāvatthiü agamaüsu. Tadā Sāvatthiyaü Sabbamitto nāma rājā ahosi, so tesaü saügahaü katvā "kena vo attho" ti pucchitvā "sambhāramålena c' eva sālipiņņhena pa¤cah' eva ca cāņisatehãti" vutte sabbaü dāpesi. Te pa¤casu cāņisatesu suraü saõņhāpetvā cāņirakkhanatthāya ekekāya cāņiyā santike ekekaü biëālaü bandhiüsu, te paccitvā uttaraõakāle cāņikucchisu paggharantaü suraü pivitvā mattā niddāyiüsu, måsikā āgantvā tesaü kaõõanāsikadāņhikanaüguņņhe khāditvā agamiüsu. "Biëālā suraü pivitvā matā" #<[page 014]># %<14 XVI. Tiüsanipāta.>% ti āyuttakapurisā ra¤¤o ārocesuü. Rājā "visakārakā ete bhavissantãti" dvinnaü pi janānaü sãsāni chindāpesi, te "suraü detha, madhuraü dethā" 'ti vadentā va mariüsu. Rājā te mārāpetvā "cāņiyo bhindathā" 'ti āõāpesi. Biëālāpi surāya jiõõāya uņņhahitvā kãëantā vicariüsu. Te disvā ra¤¤o ārocesuü. Rājā "sace visaü assa ete mareyyuü, madhuren' eva bhavitabbaü, pivissāma nan" ti nagaraü alaükārāpetvā rājaīgaõe maõķapaü kāretvā alaükatamaõķape samussitasetacchatte rājapallaüke nisãditvā amaccagaõaparivuto suraü pātuü ārabhi. Tadā Sakko devarājā "ke nu kho mātupaņņhānādãsu appamattā tãõi sucaritādãni pårentãti" lokaü volokento taü rājānaü suraü pātuü nisinnaü disvā "sac' āyaü suraü pivissati sakala-Jambudãpo nassissati, yathā na pivati tathā naü karissāmãti" ekaü surāpuõõaü kumbhaü hatthatale ņhapetvā brāhmaõavesenāgantvā ra¤¤o sammukhaņņhāne ākāse ņhatvā "imaü kumbhaü kiõatha imaü kumbhaü kiõathā" 'ti āha. Sabbamittarājā taü tathā vadantaü ākāse ņhitaü disvā "kuto nu kho brāhmaõo āgacchatãti" tena saddhiü sallapanto tisso gāthā abhāsi: @@ @@ @@ #<[page 015]># %< 2. Kumbhajātaka. (512.) 15>% @< ko vā tuvaü kissa vatāya kumbho akkhāhi me brāhmaõa etam atthan ti. || Ja_XVI:35 ||>@ Tattha ko pāturāsãti kuto pātubhåto kuto āgato sãti attho, tidivā nabhamhãti kiü Tāvatiüsabhavanā āgantvā idha nabhamhi ākāse pākaņo jāto sãti pucchati, saüvarin ti rattiü, sateratā ti evaünāmikā, so ti so tvaü, chinnavātan ti valāhako pi tāva vātena kamati, tassa pana so pi vāto n' atthi, ten' evam āha, kamasãti pavattasi, aghamhãti appaņighe ākāse, vatthukatā ti vatthu viya patiņņhā viya katā, anaddhagånāmapi devatānan ti yā va padasā addhānaü agamanena anaddhagånaü devānaü iddhi yā api tava subhāvitā ti pucchati, vehāsayaü saükammāgammā 'ti ākāse pavattapadavãtihāraü paņicca nissāya ca tiņņhasi, imassa ko vā tuvan ti iminā sambandho, evaü tiņņhamāno ko vā tvan ti attho, yam etamatthan ti yam etaü vadasi imissa kissa vatāyan ti iminā sambandho, yaü etaü kumbhaü kiõāthā 'ti vadasi kissa vā te ayaü kumbho ti attho. Tato Sakko "tena hi suõāhãti" vatvā surāya dose dassento āha: @@ @@ @@ #<[page 016]># %<16 XVI. Tiüsanipāta.>% @< anāthamāno upagāti naccati tassā puõõaü kumbham imaü kiõātha. || Ja_XVI:38 ||>@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 017]># %< 2. Kumbhajātaka. (512.) 17>% @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 018]># %<18 XVI. Tiüsanipāta.>% @< na hi vāruõiyā vego narena susaho-r-iva. || Ja_XVI:55 ||>@ @@ @@ @@ @@ Tattha vajjānãti ādãnavā, gaëeyyā 'ti gacchanto pade pade parivaņņeyya, yaü pãtvā pate ti yaü pivitvā pateyya, sobbhan ti āvāņaü, candaniyoëigallan ti candanika¤ ca oëigalla¤ ca, abhojaneyyan ti bhu¤jituü ayuttaü, anesamāno ti anissaro, gorivā 'ti goõo viya, bhakkhasārãti purāõakasaņakhādako, yathā so tattha tattha bhakkhaü sampariyesanto āhiõķati evaü āhãõķatãti attho, anāthamāno ti niravassayo anātho viya, upagāyatãti a¤¤aü gāyantaü disvā upagantvā va gāyati, acelo vā 'ti acelako viya, visikhantarānãti antaravãhiyā, ativelasāyãti aticiram pi niddaü okkameyya, ativelacātãti pi pāņho, ativelacārã hutvā careyyā 'ti attho, dārukaņallako vā 'ti dārumayayantaråpakaü viya, bbogajāni¤cupentãti bhogajāni¤ ca upenti pāõātipātādãni katvā daõķapãëitā dhanajāni¤ ca a¤¤a¤ c' eva vadhabandhādidukkhaü pāpuõantãti attho, vantagato ti attano vantasmiü gato, #<[page 019]># %< 2. Kumbhajātaka. (512.) 19>% \<[... content straddling page break has been moved to the page above ...]>/ vyasanno ti vyasanāpanno, visanno ti pi pāņho, tasmiü vante osanno ti attho, ukkaņņho ti ayaü mahāyodhako mayā sadiso atthãti evaü ukkaüsagato hutvā, āvilakkho ti rattakkho, sabbā paņhavãti sabbā paņhavi, sabbā puthavãti pi pāņho, cāturanto ti catusamuddantāya paņhaviyā issaro, mānātimānā ti mānakārikā, sesapadesu pi es' eva nayo, gatãti nipphatti, niketo ti nivāso, tassā puõõan ti yā evaråpā tassā puõõaü yattha vināsayantãti yaü nissāya yattha patiņņhitā evaü bahum pi dha¤¤ādisāpateyyaü nāsenti kapaõā honti, iddhānãti samiddhāni, phãtānãti vatthālaükārabhaõķehi pupphitāni, ucchinnadāyajjakatānãti ucchinnadāyajjāni niddhanāni katāni, dittaråpo ti gabbitaråpo, gaõheyyā 'ti bhariyasa¤¤āya kilesavasena hatthena gaõheyya, dāsampi gaõhe ti attano dāsam pi kilesavasena sāmiko me ti gaõheyya, pivitvānā ti pivitvā, duccaritaü caritvā ti evaü tãhi dvārehi dasavidham pi akusalaü katvā, yaü yācamānā ti yaü purisaü pubbe suraü apivantaü, bahuü hira¤¤aü pariccajantāpi musāvādaü karohãti yācamānā na labhanti, pãtvā ti pivitvā ņhito nappajānāti vutto ti ken' atthena gatosãti vutto sāsanassa duggahitattā taü atthaü na jānāti, hirimanāpãti hiriyuttacittāpi, ekathåpā ti såkarapotakā viya hãnjaccehi saddhim ekarāsã hutvā, anāsakā ti nirāhārā, thaõķiladukkhaseyyan ti bhåmiyaü dukkhaseyyaü sayanti, āyasakkan ti garahaü, pattakkhandhā ti patitakkhandhā, kåņahatā ti gãvāya baddhena kåņena hatā gāvo viya, yathā tā tiõaü akādantiyo pānãyaü apivantiyo sayanti tathā sayantãti attho, ghoravisammivā 'ti ghoravisaü viya, visasamānan ti visasadisaü, Andhakaveõhuputtā ti dasabhātikarājāno, upakkamun ti pahariüsu, pubbadevā ti Asurā, tidivā ti Tāvatiüsadevalokā, sassatiyā ti sassatā dãghāyukabhāvena niccasammatā devalokā ti attho, samāyā ti saddhiü asuramāyāhi, jānan ti evaü niratthakaü etan ti jānanto tumhādiso paõķitapuriso kathaü pipeyya, kumbhagatā mayā ti kumbhagataü mayi ayaü eva vā pāņho, akkhātaråpan ti sabhāvato akkhātaü. Taü sutvā rājā surāya ādãnavaü ¤atvā tuņņho Sakkassa thutiü karonto dve gāthā abhāsi: #<[page 020]># %<20 XVIōiüsanipāta.>% @@ @@ Tattha gāmavarānãti brāhmaõa ācariyassa nāma ācariyabhāgo icchitabbo saüvacchare satasahassaņņhānake tuyhaü pa¤ce gāme dadāmãti vadati, dasā ime ti dasa ime purato ņhite ka¤canavicittarathe dassento evam āha. Taü sutvā Sakko devadattabhāvaü dassetvā attānaü jānāpento ākāse ņhatvā dve gāthā abhāsi: @@ @@ Tattha evaü tuvaü dhammarato ti evaü tvaü nānaggarassasubhojanaü bhu¤janto surāpānavirato tãõi duccaritāni pahāya tividhasucaritadhamme rato hutvā kenaci anindito saggaņņhānaü upehiti. Iti Sakko tassa ovādaü datvā saggaņņhānam eva gato. So pi suraü apivitvā surābhājanāni bhindāpetvā sãlaü samādāya dānaü datvā saggaparāyano ahosi. Jambudãpe pi anukkamena suråpānaü vepullappattaü jātaü. S. i. d. ā. j. s.: "Tadā rājā Anando ahosi, Sakko aham evā" 'ti. Kumbhajātakaü. #<[page 021]># %< 3. Jayaddisajātaka. (513.) 21>% $<3. Jayaddisajātaka>$ Cirassaü vata me ti. Idaü S. J. v. mātiposakabhikkhuü ā. k. Paccuppannavatthuü Sāmajātake vatthusadisaü. Tadā pana S. "porāõakapaõķitā ka¤canamālaü setacchattaü pahāya mātāpitaro posesun" ti vatvā a. ā.: Atãte Kampillaraņņhe Uttarapa¤cālanagare Pa¤cālo nāma rājā ahosi. Tassa aggamahesã gabbhaü paņilabhitvā puttaü vijāyi. Tassā purimabhave ekā sapattikā kujjhitvā "tuyhaü jātaü pajaü khādituü samatthā bhavissāmãti" patthanaü {ņhapetvā} yakkhinã ahosi. Sā tadā okāsaü labhitvā tassā passantiyā va taü allamaüsapesivaõõaü kumārakaü gahetvā murumurā ti khāditvā pakkāmi. Punavāre pi tath' eva akāsi. Tatiyavāre pana tassā såtigharaü paviņņhakāle gehaü parivāretvā gāëhaü ārakkhaü akaüsu. Vijātadivase yakkhinã āgantvā puna `dārakaü gahesi. Devã "yakkhinãti" mahāsaddam akāsi. âvudhahatthā purisā āgantvā deviyā dinnasa¤¤āya yakkhiniü anubandhiüsu. Sā khādituü okāsaü alabhantã palāyitvā udakaniddhamanaü pāvisi. Dārako mātusa¤¤āya tassā thanaü mukhena gaõhi, sā puttasinehaü uppādetvā susānaü gantvā dārakaü pāsāõalene katvā paņijaggi. Ath' assa anukkamena vaķķhamānassa manussamaüsaü āharitvā adāsi, ubho pi manussamaüsaü khāditvā vasiüsu. Dārako attano manussabhāvaü na jānāti. "yakkhinãputto 'smãti" sa¤¤āya attabhāvaü jahitvā antaradhāyituü na sakkoti. Ath' assa sā antaradhānatthāya ekaü målaü adāsi. So målānubhāvena antaradhāyitvā manussamaüsaü khādanto vicarati. Yakkhinã Vessavaõamahārajassa veyyāvaccatthāya gatā tatth' eva kālam akāsi. Devã pi catutthe vāre a¤¤aü puttaü vijāyi, #<[page 022]># %<22 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ so yakkhiniyā matattā ārogo ahosi, tassa paccāmittaü yakkhimiü jinitvā jātattā Jayaddisakumāro ti nāmaü akaüsu. So vayappatto sabbasippe nipphattiü patvā chattaü ussāpetvā rajjaü anusāsi. Tadā Bo. tassa aggamahesiyā kucchismiü nibbatti, Alãnasattukumāro ti 'ssa nāmaü kariüsu. So vayappatto uggahitasabbasippo uparājā ahosi. So pi yakkhinãputto aparabhāge pamādena taü målaü nāsetvā antaradhāyituü asakkonto dissamānaråpo va susāne manussamaüsaü khādati. Manussā taü disvā bhãta āgantvā ra¤¤o upakkosiüsu "deva eko yakkho dissamānaråpo susāne manussamaüsaü khādati, so anukkamena nagaraü pavisitvā manusse māretvā khādissati, taü gāhāpetuü vaņņatãti". Rājā "sādhå" 'ti paņisuõitvā "gaõhatha nan" ti āõāpesi. Balakāyo gantvā susānaü parivāretvā aņņhāsi. Yakkhinãputto naggo uggaråpo maraõabhayabhãto viravanto manussānaü antaram pakkhandi. Manussā "yakkho" ti maraõabhayabhãtā dvidhā bhijjiüsu. So pi tato palāyitvā ara¤¤aü pāvisi, na puna manussapathaü āga¤chi So ekaü mahāvattaniaņaviü nissāya maggapaņipannesu manussesu ekekaü gahetvā ara¤¤aü pavisitvā māretvā khādanto ekasmiü nigrodharukkhamåle vāsaü kappesi. Ath' eko satthavāhabrāhmaõo aņavipālānaü sahassaü datvā pa¤cahi sakaņasatehi taü maggaü paņipajji. Manussayakkho viravanto pakkhandã. Bhãtā manussā ure nipajjiüsu. So brāhmaõaü gahetvā palāYanto khāõunā viddho aņavipālesu anubandhantesu brāhmaõaü chaķķetvā gantvā attano vasanarukkhamåle nipajji. Tassa tattha nipannassa sattame divase Jayaddisarājā migavam āõāpetvā nagarā nikkhami. Taü nagarā nikkhantamattam eva Takkasila-vāsã Nando nāma mātiposakabrāhmaõo catasso satārahā gāthā ādāya āgantvā addasa. #<[page 023]># %< 3. jayaddisajātaka (513.) 23>% \<[... content straddling page break has been moved to the page above ...]>/ Rājā nivattitvā "suõissāmãti" tassa nivāsagehaü dāpetvā nigavaü gantvā "yassa passena migo palāyati tass' eva gãvā" ti āha. Ath' eko pasadamigo uņņhahitvā ra¤¤o abhimukhaü gantvā palāyi. Amaccā parihāsaü kariüsu. Rājā khaggaü gahetvā taü anubandhitvā tiyojanamatthake patvā khaggena paharitvā dve khaõķāni kāce katvā āgacchanto manussayakkhassa nisinnaņņhānaü patvā dabbatiõesu nisãditvā thokaü vissamitvā gantuü ārabhi. Atha naü so uņņhāya "tiņņha kuhiü gacchasi, bhakkho me sã" ti hatthe gahetvā paņhamaü gāthaü āha: @@ Tattha bhakkho mahā ti mahābhakkho, sattamibhattakāle ti pāņipadato paņņhāya nirāhārassa sattamiyaü bhattakāle, kuto sãti kuto āgato si. Rājā yakkhaü disvā bhãto årukkhambhaü patvā palāyituü nāsākkhi, dhitiü pana paccupaņņhāpetvā dutiyaü gātham āha: @@ Tattha migavaü pavuttho ti migavadhatthāya raņņhā nikkhanto, kacchānãti pabbatassā 'ti #<[page 024]># %<24 XVI. Tiüsanipāta.>% Taü sutvā yakkho tatiyaü gātham āha: @@ Tattha senevā 'ti mama santaken' eva, paõasãti voharasi attānaü vikkiõasi, sassamāno ti hiüsamāno, taü khādiyānan ti taü paņhamaü khāditvā, pasadan ti pasadamigaü, digha¤¤an ti ghasitukāmo 'smi, khādissan ti tasmā etaü pacchā khādissāmi, na vilāpakālo ti mā vilāpi nāyaü vilāpakālo ti vadati. Taü sutvā rājā Nandabrāhmanaü saritvā catutthaü gātham āha: @@ Tattha na catthãti na ce mayhaü nikkayena vinimayena mokkho atthi, gantvānā ti evaü sante ajja imaü migaü khāditvā mama nagaraü gantvā paõhe ti page yeva sve tava pātarāsakāle paccāgamanatthāya paņi¤¤aü gaõhā 'ti adhippāyo, tam saügaran ti mayā dhanan te dassamãti brāhmaõassa saügaro kato, taü tassa datvā imaü mayā vuttaü saccaü anurakkhanto ahaü puna āgamissāmãti attho. Taü sutvā yakkho pa¤camaü gātham āha: @@ #<[page 025]># %< 3. Jayaddisajātaka. (513.) 25>% Tattha kammameva kammajātaü, anutappatãti anutappati, pattan ti upagataü, api sakkuõemå 'ti api nāma taü tava sokakāraõaü sutvā pāto vā āgamanāya taü anujānituü sakuõeyyāmā 'ti attho. Rājā taü kāraõaü kathento chaņņhaü gātham āha: @@ Tattha paņimokkhaü na muttan ti catasso satārahā gāthā sutvā dhanan te dassāmãti paņi¤¤āya mayā attani paņimu¤citvā ņhapitaü na pana muttaü dhanassa adinnattā. Taü sutvā yakkho sattamaü gātham āha: @@ Tattha punarāvajasså 'ti puna āgacchassu. Eva¤ cā pana vatvā rājānaü vissajjesi. So tena vissaņņho "tvaü mā cintaya, ahaü pāto va āgamissāmãti" vatvā magganimittāni sallakkhanto attano balakāyaü upagantvā balaparivuto nagaraü pavisitvā Nandabrāhmaõaü pakkosāpetvā mahārahe āsane nisãdāpetvā tā gāthā sutvā cattāri sahassāni datvā yānaü āropetvā "imaü Takkasilam eva nethā" 'ti manusse pesetvā brāhmaõaü uyyojetvā dutiyadivase paņigantukāmo hutvā puttaü āmantetvā anusāsi. Tam atthaü dãpento S. dve gāthā abhāsi: @@ #<[page 026]># %<26 XVI. Tiüsanipāta.>% @< taü saügaraü brāhmaõassa-ppadāya āmantayã puttaü Alãnasattuü: || Ja_XVI:71 ||>@ @@ Tattha Alãnasattun ti evaünāmakaü kumārakaü Pāëiyaü pana Adãnasattun tã likhitaü, ajjeva rajjan ti putta rajjaü te dammi tvaü ajj' eva muddhanã abhisekaü abhisecayassu, ¤atte ti ty-ante santike ti attho. Taü sutvā kumāro dasamaü gātham āha: @@ Tattha kubban ti karonto, yamajjā 'ti yena anārādhanena kammena ajja maü rajjamhi tvaü udassaye ussayāpesi tam me ācikkha, ahaü hi tayā vinā rajjaü pi na icchāmãti attho: Taü sutvā rājā anantaraü gātham āha: @@ Tattha aparādhito ti aparādhaü ito, tuyhan ti tava santakam idaü vuttaü hoti: tāta ahaü ito tava kammato vā vacanato vā ki¤ci mama appiyaü aparādhaü na sarāmãti, sandhi¤ca katvā ti maü pana migavaü gataü eko yakkho khādisamãti gaõhi athāhaü brāhmaõassa dhammakathaü sutvā tassa sakkāraü katvā sve tava pātarāsakāle āgamissāmãti tena purisādakena sandhiü katvā āgato tasmā taü saccaü anurakkhanto puna tattha gamissāmãti tvaü rajjaü kārehãti vadati. #<[page 027]># %< 3. Jayaddisajātikā (513.) 27>% \<[... content straddling page break has been moved to the page above ...]>/ Taü sutvā kumāro gātham āha: @@ Tattha idhevā 'ti tvaü idh' eva hohi, tato ti tassa santikā jãvantassa mokkho nāma n' atthi, ubho ti evaü sante ubho pi na bhavissāma. Taü sutvā rājā gātham āha: @@ Tass' attho: addhā esa tāta satānaü paõķitānaü dhammo sabhāvo yuttaü tvaü vadasi, api ca kho pana mayhaü maraõato p' etaü dukkhataraü assa yadā taü so kammāsapādo hitarukkhasåle ti tikhiõarukkhasåle hitvā pacitvā pasayha balakkārena khādeyyā 'ti. Taü sutvā kumāro gātham āha: @@ Tattha nimissan ti aham idh' eva tava pāõena mama pāõam parivattessaü, tasmā ti yasmā etaü pāõaü tava pāõenāhaü nimissaü tasmā tava jãvitass atthāya mama maraõaü vaõõemi, #<[page 028]># %<28 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ maraõam eva vāremi icchāmãti attho. Taü sutvā rājā puttassa balaü jānanto "Sādhu tāta, gacchā 'ti sampaņicchi. So mātāpitaro vanditvā nagarā nikkhami. Tam atthaü pakāsento S. upaķķhagāthaü āha: @@ Tattha pāde ti pāde vanditvā nikkhanto ti attho. Ath' assa mātāpitaro pi bhaginã pi bhariyāpi amaccajanāpi saddhiü yeva nikkhamiüsuü So nagarā nikkhamitvā pitaraü maggaü pucchitvā suņņhu vavatthapetvā sesānaü ovādaü datvā asambhãto kesarasãho viya maggaü āruyha yakkhāvāsaü pāyāsi. Taü gacchantaü disvā mātā sakabhāvena saõņhātuü asakkontã paņhaviyaü papati. Pitā bāhā paggayha mahantena saddena kandati. Tam pi atthaü pakāsento S. @@ upaķķhagāthaü vatvā tassa pitarā payuttaü āsiüsaü mātibhaginibhariyāhi kataü saccakiriyaü pakāsento aparāpi catasso gāthā abhāsi: @@ #<[page 029]># %< 3. Jayaddisajātaka. (513.) 29>% @@ @@ @@ Tattha parammukho ti ayam me putto parammukho gacchatãti taü viditvā, pa¤jalãti tasmiü kāle sirasi a¤jaliü ņhapetvā vandati devatā namassati, purisādakamhā 'ti purisādakassa santikā tena anu¤¤āto sotthinā paccehi, Rāmassakā ti Rāmassa akāsi, eko kira Bārāõasivāsi Rāmo nāma mātiposako mātāpitaro paņijagganto vohāratthāya gato Daõķakira¤¤o vijite Kumbhavatinagaraü gantvā navavidhena vassena sakalaraņņhe vināsiyamāne mātāpitunnaü guõaü sari, atha naü mātupaņņhānadhammassa balena devatā sotthinā ānayitvā mātu adaüsu, taü kāraõaü sutivasena āharivā evam āha, sotthānan ti sotthibhāvaü pana ki¤cāpi devatā kariüsu mātupaņņhānan nissāya nibbattattā pana mātā akāsãti vuttuü, taü te ahan ti aham pi te tath' eva sotthānaü karomi, maü nissāya tath' eva sotthibhāvo hotå 'ti attho, atha vā karomãti icchāmi, etena saccenā 'ti sace devatāhi tassa sotthinā ānãtabhāvo sacco etena saccena mātāpitunnaü sarantu devā, Rāmaü viya tam pi ānetvā mama dassentå 'ti attho, au¤¤āto ti porisādena gacchā 'ti anu¤¤āto devatānaü ānubhāvena sotthiü paņiāgaccha puttā 'ti vadati, jātumālãnasatte ti jātu âlãnasatte mama bhātike ahaü sammukhā vā parammukhā vā manopadosaü na sarāmi, na mayā tamhi manopadoso katapubbo pi, evam assa kaniņņhā saccam akasi, yasmā ca me anadhimano si sāmãti mama sāmi Alãnasattu yasmā tvaü adhimano maü adhibhavitvā atikkamitvā a¤¤aü manena na patthesi, #<[page 030]># %<30 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ na cāpi me manasā appiyo sãti mayham pi ca manasā tvaü appiyo na hosi, a¤¤ama¤¤aü piyasaüvāsā va mayan ti evam assa aggamahesã saccam akāsi. Kumāro pi pitarā akkhātanayena yakkhāvāsamaggaü paņipajji. Yakkho pi "khattiyā nāma bahumāyā honti, ko jānāti kiü bhavissatãti" rukkhaü abhiråhitvā ra¤¤o āgamanaü olokento nisãdi. So kumāraü āgacchantaü disvā "pitaraü nivattetvā putto āgato bhavissati, n' atthi me bhayan" ti otaritvā tassa piņņhiü dassento nisãdi. So āgantvā tassa purato aņņhāsi. Atha yakkho g. ā.: @@ Tattha ko sotthimājānami dhāvajeyyā 'ti kumārako nāma puriso attano sotthibhāvaü jānanto icchanto idhāgaccheyya, ajānanto āgato ma¤¤e ti. Taü sutvā kumāro gātham āha: @@ Tattha pamokkhā ti pamokkhahetu, ahaü pitu jãvitaü datvā idhagato, tasmā taü mu¤ca maü khādā 'ti attho. Tato yakkho gātham āha: @@ #<[page 031]># %< 3. Jayaddisajātaka. (513.) 31>% @< sudukkaraü c' eva kataü tavedaü yo maccum icche pituno pamokkhā ti. || Ja_XVI:85 ||>@ Tattha tathā hi vo ti tādiso va vo tumhākaü ubhinnam pi sadiso va mukhavaõõo ti attho, kataü tavedan ti idaü tava kammaü sudukkaraü. Tato kumāro g. ā.: @@ Tattha ki¤ci mahettha ma¤¤e ti ki¤ci ahaü ettha na ma¤¤āmi, idaü vuttaü hoti: yakkha yo puggalo pitu vā pamokkhatthāya mātu vā hetu paralokaü gantvā sukhena sagge nibbattanasukhena sampayutto bhavituü maccum icche maritum icchati, tasmā ahaü ettha mātāpitunnaü atthāya jãvitapariccāge ki¤ci dukkaraü na ma¤¤āmãti. Taü sutvā yakkho "kumāra maraõassa abhayanakasatto nāma n' atthi, tvaü kasmā na bhāyasãti" pucchi. So tassa kathento dve gāthā abhāsi: @@ @@ Tattha sare na jātu 'ti ekaüsen' eva na sarāmi, saükhātajātãmaraõohamasmãti ahaü ¤ānena suparicohinnajātimaraõo jātasatto amaranadhammo nāma n' atthãti jānāmi. yatheva me idhā 'ti yath' eva mama idha tathā paraloke tathā idhāpi maraõato mutti nāma n' atthãti idam me ¤āõena suparicchinnaü, #<[page 032]># %<32 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ karassu kiccānãti iminā sarãrena kattabbakiccāni kara, iman te mayā nissaņņhaü sarãraü, chādayamāno me yantvamadesimaüsan ti mayi rukkhaggā patitvā mate mama sarãrato tvaü chādayamāno rocayamāno yaü yaü icchasi taü taü maüsaü adesi khādeyyāsãti attho. Yakkho tassa vacanaü sutvā bhãto hutvā "na sakkā imassa maüsāni khādituü, upāyena naü palāpessāmãti" cintetvā @@ Tattha jalehãti ara¤¤aü pavisitvā sāradāråni āharitvā aggiü jaletvā niddhåme aīgāre kara tattha te maüsaü pacitvā khādissāmãti dãpeti. So tathā katvā tassa santikaü agamāsi. Taü kāraõaü pakāsento S. itaraü gātham āha: @@ Yakkho aggiü katvā āgataü kumāraü oloketvā "ayaü purisasãho, maraõena pi 'ssa bhayaü n' atthi, mayā ettakaü kālaü evaü nibbhayo nāma na diņņhapubbo" ti lomahaüsajāto kumāraü punappuna olokento nisãdi. Kumāro tassa kiriyaü disvā g. ā.: @@ #<[page 033]># %< 3. Jayaddisajātaka. (513.) 33>% @< tathā tathā tuyham ahaü karomi yathā yathā maü chādamāno adesãti. || Ja_XVI:91 ||>@ Tattha muhun ti punappuna, tathā tathā tuyhamahan ti ahaü tuyhaü tathā tathā vacanaü karomi, idāni karissāmi yathā yathā maü chādayamāno adesi khādissasi, tasmā khād' ajja man ti. Ath' assa vacanaü sutvā yakkho g. ā.: @@ Taü sutvā kumāro "sace maü na khāditukāmo si atha kasmā dāråni bha¤jāpetvā aggiü kāresãti" vatvā "palāyissati nu kho no ti tava parigaõhatthāyā" 'ti vutte "tvaü idāni maü kathaü parigaõhissasi, so 'haü tiracchānayoniyaü nibbatto Sakkassa devara¤¤o attānaü parigaõhituü na adāsin" ti vatvā @@ Tass' attho: Indaü hi so sasapaõķito brāhmaõo eso ti brāhmaõaü ma¤¤amāno ajja imaü sarãraü khāditvā idha vasā 'ti evaü sake sarãre attano sarãraü dātuü avāsesi vāsāpesãti attho sarãra¤ c' assa bhakkhatthāya adāsi, Sakko pabbatarasaü pãëetvā ādāya candamaõķale sasalakkhaõaü akāsi, tato paņņhāya ten' eva sasalakkhaõena so candimā devaputto sasã sasãti evaü sasatthuto lokassa kāmaduho pemavaddhano ajja yakkho virocati, kappaņņhiyaü h' etaü paņihāriyan ti. #<[page 034]># %<34 XVI. Tiüsanipāta.>% Taü sutvā yakkho kumāraü vissajjento @@ Tattha bhānumā ti suriyo. i. v. h.: yathā pannarase Rāhumukhā pamutto cando vā bhānumā vā virocati evaü tvam pi mama santikā mutto Kampillaraņņhe viroca mahānubhāvā 'ti, nandatå 'ti tussatu "Gaccha mahāvãrā" 'ti M-aü uyyojesi. So pi taü nibbisevanaü katvā pa¤casãlāni datvā "yakkho nu kho eso no" ti parigaõhanto "yakkhānaü akkhãni rattāni honti animisāni, chāyā na pa¤¤āyati, asaübhãtā honti, nāyaü yakkho, manusso esa, mayhaü kira pitu tayo bhātaro yakkhiniyā gahitā, tesu tāya dve khāditā bhavissanti eko puttasinehena paņijaggito bhavissati, iminā tena bhavitabbaü, imaü netvā mayhaü pitu ācikkhitvā rajje patiņņhāpessāmãti" cintetvā "evam bho, na tvaü yakkho, pitu me jeņņhabhātiko si, ehi mayā saddhiü gantvā kulasantake rajje chattaü ussāpehãti" vatvā itarena "nāhaü manusso" ti vutte "na tvaü mayhaü saddahasi, atthi pana so yassa saddahasãti" pucchitvā "atthi asukaņņhāne dibbacakkhutāpaso" ti vutte taü ādāya tattha agamāsi. Tāpaso tam disvā va "kiü karonto pitāputtā ara¤¤e carathā" 'ti vatvā tesaü ¤ātibhāvaü kathesi. So porisādo tassa saddahitvā "tāta tvaü gaccha, ahaü ekasmiü yeva attabhāve dvidhā jāto, na me rajjen' attho, pabbajissām ahan" ti tāpasassa santike isipabbajjaü pabbaji. Atha naü kumāro vanditvā nagaram agamāsi. #<[page 035]># %< 3. Jayaddisajātaka. (513.) 35>% Tam atthaü pakāsento S. @@ gāthaü vatvā tassa nagaraü gatassa negamādãhi katakiriyaü dassento osānagātham ā.: @@ Rājā "kumāro kirāgato" ti sutvā paccuggamanaü akāsi. Kumāro mahājanaparivāro gantvā rājānaü vandi. Atha naü so pucchi: "tāta kathaü tādisā porisādā mutto sãti". "Tāta nāyaü yakkho, tumhākaü jeņņhabhātā esa mayhaü petteyyo" ti sabbapavattiü ārocetvā "tumhehi mama petteyyaü daņņhuü vaņņatãti" āha. Rājā taü khaõaü ¤eva bheriü carāpetvā mahantena parivārena tāpasānaü santikaü agamāsi. Mahātāpaso tassa yakkhiniyā ānetvā akhāditvā positakāraõa¤ ca yakkhabhāvakāraõa¤ ca tesaü ¤ātibhāva¤ ca sabbaü vitthārena kathesi. Rājā "ehi bhātika, rajjaü kārehãti" āha. "Alaü mahārājā" 'ti. "Tena hi etha, uyyāne vasissatha, ahaü vo catupaccayehi upaņņhahissāmãti". "Nāgacchāmi mahārājā" 'ti. Rājā tesaü assamato avidåre ekaü pabbatantaraü khandhāvāram bandhitvā mahantaü taëākaü kāretvā kedāre sampādetvā mahādhanaü kulasahassaü ānetvā mahāgāmaü nivesetvā tāpasānaü bhikkhāhāraü paņņhapesi. So gāmo Cullakammāsadammanigamo jāto. Sutasomamahāsattena porisādassa damitapadeso Mahākammāsadammaü nāmā 'ti veditabbo. #<[page 036]># %<36 XVI. Tiüsanipāta>% \<[... content straddling page break has been moved to the page above ...]>/ S. i. d. ā. s. p. j. s. (Saccapariyosāne mātiposakatthero sotāpattiphale patiņņhahi): "Tadā mātāpitaro mahārājakulāni ahesuü, tāpaso Sāriputto, porisādo Aīgulimālo, kaniņņhā Uppalavaõõā, aggamahesã Rāhulamātā, Alãnasattukumāro aham evā" 'ti. Jayaddisajātakaü. $<4. Chaddantajātaka.>$ Kinnu socasãti. Idam S. J. v. ekaü daharabhikkhuniü ā. k. Sā kira Sāvatthiyaü ekā kuladhãtā gharāvāse ādãnavaü disvā pabbajitvā ekadivasaü bhikkhunãhi saddhiü dhammasavanāya gantvā alaükatadhammāsane nisãditvā dhammaü desentassa Dasabalassa aparimāõapu¤¤appabhāvanibbattaü uttamaråpasampattiyuttaü attabhāvaü oloketvā "pariciõõapubbā nu kho me bhavamhi carantiyā imassa purisassa pādaparicārikā" ti cintesi. Ath' assā taü khaõaü ¤eva jātissara¤¤āõaü uppajji: "Chaddantavāraõakāle ahaü imassa purisassa pādaparicārikā bhåtapubbā" 'ti. Ath' assā sarantiyā mahantaü pãtipāmojjaü uppajji. Sā pãtivegena mahāhasitaü hasitvā puna cintesi: "pādaparicārikā nāma sāmikānaü hitajjhāsayā hi appakā ahitajjhasayā va bahutara, hitajjhāsayā nu kho ahaü imassa purisassa ahosiü ahitajjhāsayā" ti sā anussaramānā "ahaü appamattakaü dosaü hadaye ņhapetvā vãsaüratanasatikaü Chaddantamahāgajissaraü Sonuttaraü nāma nesādaü pesetvā visapãtasallena vijjhāpetvā jãvitakkhayaü pāpesin" ti addasa. Ath' assā soko udapādi, hadayaü uõhaü ahosi, sā sokaü sandhāretuü asakkonti assasitvā passasitvā mahāsaddena parodi. Taü disvā S. sitaü pātukaritvā "ko nu kho bhante hetu sitassa pātukammāyā" 'ti bhikkhusaüghena puņņho "bhikkhave ayaü daharabhikkhunã pubbe mayi kataü aparādhaü saritvā rodãti" vatvā a. ā. #<[page 037]># %< 4. Chaddantajātaka. (514.) 37>% Atãte Himavati Chaddanta-dahaü upanissāya aņņhasahassā hatthināgā vasiüsu iddhimanto vehasayaügamā. Tadā Bo. jeņņhakavāraõassa putto hutvā nibbatti, so sabbaseto ahosi rattamukhapādo. So aparabhāge vuddhippatto aņņhāsãtihatthubbedho ahosi vãsaüratanasatāyāmo aņņhapaõõāsahatthāya rajatadāmasadisāya soõķāya samannāgato, dantā pan' assa parikkhepato paõõarasahatthā ahesuü dãghato tiüsahatthā chabbaõõāhi rasmãhi samannāgatā. So aņņhannam nāgasahassānaü jeņņhako ahosi, paccekabuddhe påjesi. Tassa dve aggamahesiyo ahesuü Cullasubhaddā Mahāsubbaddā cā 'ti. Nāgarājā aņņhasahassanāgaparivāro Ka¤canaguhāyaü vasati. So pana Chaddantadaho āyāmato ca vitthārato ca pa¤¤āsayojano hoti, tassa majjhe dvādasayojanappamāõe ņhāne sevālaü vā paõakaü vā n' atthi, maõikkandhavaõõaü udakam eva santiņņhati. Tadanantaraü yojanavitthataü suddhaü kallahāravanaü taü udakaü parikkhipitvā ņhitaü. Tadanantaraü yojanavitthatam eva suddhaü nãluppalavanaü taü parikkhipitvā ņhitaü, yojanayojanavitthatān' eva rattuppalasetuppala rattapadumasetapadumakumudavanāni purimaü purimaü parikkhipitvā ņhitāni, imesaü pana sattannaü vanānaü anantaraü sabbesam pi tesaü kallahārādivasena omissakavanaü yojanavitthatam eva tāni parikkhipitvā ņhitaü. Tadanantaraü nāgānaü patiņņhappamāõe udake yojanavitthatam eva rattasālivanaü. Tadanantaraü udakapariyante nãlapãtalohitodātasurabhisukhumakusumasamākiõõaü khuddakagacchavanaü. Iti imāni dasa vanāni yojanayojanavittharān' eva. Tato khuddakarājamahārājamāsamuggavanaü. Tadanantaraü tipusaelāëukalābukakumbhaõķavallivanāni. Tato pågarukkhappamāõaü ucchuvanaü. Tato hatthidantappamāõaü kadaliphalaü kadalivanaü. #<[page 038]># %<38 XVI. Tiüsanãpāta>% \<[... content straddling page break has been moved to the page above ...]>/ Tato sālivanaü. Tadanantaraü cāņippamāõaphalaü panasavanaü. Tato madhuraphalaü ci¤cavanaü. Tato kaviņņhavanaü. Tato omissako mahāvanasaõķo. Tato veõuvanaü. Ayam assa tasmiü kāle sampatti, Saüyuttaņņhakathāya pana idāni vattamānasampatti yeva kathitā. Veõuvanaü pana parikkhipitvā sattapabbatā ņhitā, tesaü bāhirantato paņņhāya paņhamo Cullakālapabbato nāma, dutiyo Mahākālapabbato nāma, tato Udakapabbato nāma, tato Candapassapabbato nāma, tato Suriyapassapabbato nāma, tato Maõipassapabbato nāma, tato sattamo Suvaõõapassapabbato nāma, so ubbedhato sattayojaniko Chaddantadahaü parikkhipitvā pattassa mukhavaņņi viya ņhito, tassa abbhantarimapassaü suvaõõavaõõaü, tato nikkhantena obhāsena Chaddantadaho samuggatabālasuriyo viya hoti, bāhirimapabbatesu pana eko ubbedhato cha yojanāni eko pa¤ca eko cattāri eko tãni eko dve eko yojanaü. Evaü sattapabbataparikkhittassa pana tassa dahassa pubbuttarakaõõe udakavātapaharaõokāse mahānigrodharukkho, tassa khandho parikkhepato pa¤cayojaniko ubbedhato sattayojaniko, catåsu disāsu catasso sākhā chayojanikā, uddhaü uggatasākhāpi chayojanikā va, iti so målato paņņhāya ubbedhena terasayojaniko sākhānaü orimantato yāva pārimantā dvādasayojaniko aņņhahi pārohasahassehi paņimaõķito Muõķamaõipabbato viya vilasamāno tiņņhati. Chaddantadahassa pana pacchimadisābhāgena Suvaõõapabbate dvādasayojanikā Ka¤canaguhā. Chaddanto nāgarājā vassāratte aņņhasahassanāgaparivuto Ka¤canaguhāyaü vasati, gimhakāle udakavātaü sampaņicchamāno mahānigrodhamåle pārohantare tiņņhati. Ath' assa ekadivasaü "mahāsālavanaü pupphitan" ti ārocayiüsu, so saparivāro "sālakãlaü kãëissāmãti" #<[page 039]># %< 4. Chaddantajātaka. (514.) 39>% taü sālavanaü gantvā ekaü supupphitaü sālarukkhaü kumbhena pahari. Tadā Cullasubhaddā uparivātapasse ņhitā, tassā sarãre sukkhadaõķakamissāni purāõapaõõāni c' eva tambakipillikāni ca patiüsu. Mahāsubhaddā pana adhovātapasse ņhitā, tassā sarãre pupphareõuki¤jakkhapattāni patiüsu. Cullasubhaddā "attano piyabhariyāya upari pupphareõuki¤jakkhapattāni pātesi, mama sarãre sukkhadaõķakamissāni purāõapaõõāni c' eva tambakipillikāni ca, hotu jānissāmãti" Mahāsatte veraü bandhi. Aparam pi divasaü nāgarājā saparivāro nahānatthāya Chaddantadahaü otari, atha dve taruõanāgā soõķehi usãrakalāpe gahetvā Kelāsakåņaü majjantā viya nahāpesuü, tasmiü nahātvā uttiõõe dve kaõeruyo nahāpesuü, tāpi uttaritvā M-assa santike aņņhaüsu. Tato aņņhasahassanāgā saraü otaritvā udakakãëaü kãëitvā sarato nānāpupphāni āharitvā rajatathåpaü alaükarontā viya M-aü alaükaritvā pacchā dve kaõeruyo alaükariüsu. Ath' eko hatthi sare vicaranto sattuddayamahāpadumaü labhitvā āharitvā M-assa adāsi. So taü soõķāya gahetvā reõuü kumbhe okiritvā jeņņhikāya Mahāsubhaddāya adāsi. Taü disvā itarā "idam pi sattuddayamahāpadumaü attano piyabhariyāya eva dadāti na mayhan" ti puna pi tasmiü veraü bandhi. Ath' ekadivasaü B-tte madhuraphalāni c' eva bhisamuëālāni ca pokkharamadhunā yojetvā pa¤casate paccekabuddhe bhojente Cullasubhaddā attanā laddhaphalāphalaü paccekabuddhānaü datvā "ito dāni cavitvā Maddarājakule nibbattitvā Subhaddā nāma rājaka¤¤ā hutvā vayappattā Bārāõasira¤¤o aggamahesibhāvaü patvā tassa piyā manāpā taü attano ruciü kāretuü samatthā hutvā tassa ācikkhitvā ekaü luddakaü pesetvā imaü hatthiü visapãtena kaõķena vijjhāpetvā jãvitakkhayaü pāpetvā chabbaõõaraüsã vissajjente yamakadante āhārāpetuü samatthā homãti" patthanaü ņhapesi. #<[page 040]># %<40 XVI. Tiüsamipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Sā tato paņņhāya gocaraü agahetvā sussitvā nacirass' eva kālaü katvā Maddaraņņhe rājamahesiyā kucchismiü nibbatti, Subhaddā ti 'ssā nāmaü kariüsu. Atha naü vayappattam Bārāõasira¤¤o adaüsu, sā tassa piyā ahosi manāpā soëasannam itthisahassānaü jeņņhikā, jātissara¤¤āõaü patilabhi. Sā cintesi: "samiddhā me patthanā, idāni tassa nāgassa yamakadante āhārāpessāmãti" Tato sarãraü telena makkhetvā kiliņņhavatthaü nivāsetvā gilānākāraü dassetvā ma¤cake nipajji. Rājā "kuhiü Subhaddā" ti vatvā "gilānā" ti sutvā sirigabbhaü pavisitvā ma¤cake nisãditvā tassā piņņhiü parimajjanto paņhamam g. ā.: @@ Tattha anujjaīgãti ka¤canasannibhasarãre, mālā va parimadditā ti hatthehi parimadditapadumamālā viya. Taü sutvā sā itaraü gāthaü āha: @@ Tattha na so ti yādiso mama supinantena upaccagā supinaü passantiyā mayā diņņho dohaëo so sulabharåpo viya na hoti dullabho so. mayhaü pana taü alabhantiyā jãvitaü n' atthãti avoca. Taü sutvā rājā gātham āha: @@ Tattha pacurā ti bahå sulabhā. Taü sutvā devã "mahārāja, dullabho mama dohaëo, na naü idāni kathemi, yāvatakā pana vo vijite luddā te sabbe sannipātāpetha, #<[page 041]># %< 4.Chaddantajātaka.(514) 41>% \<[... content straddling page break has been moved to the page above ...]>/ tesaü majjhe kathessāmāti" dãpentã anantaraü g. ā. @@ Rājā "sādhå" 'ti sirigabbhā nikkhamitvā "`yāvatikā tiyojanasatike Kāsiraņņhe luddā te sabbe sannipātentå' 'ti bheri¤ carāpethā" 'ti amacce āõāpesi, te tathā akaüsu. Nacirass' eva Kāsiraņņhavāsino luddā yathābalaü paõõākāraü gahetvā āgatabhāvaü ra¤¤o ārocāpesuü, te sabbe pi saņņhisahassamattā ahesuü. Rājā tesaü āgatabhāvaü ¤atvā vātapāne ņhito hatthaü pasāretvā tesaü āgatabhāvaü deviyā kathento @@ Tattha ime te ti ye tvaü sannipātāpesi ime te, katah atthā ti vijjhanachedane sukatahatthā kusalā susikkhitā, visāradā ti nibbhayā, vana¤¤å ca miga¤¤ā cā 'ti vanāni ca mige ca jānanti, mama te ti sabbe pite mama cattajãvitā, yam ahaü icchāmi tam karontãti. Taü sutvā devã te āmantetvā itaraü g. ā.: @@ Tattha nisāmethā ti suõātha, chabbisāõan ti chabbaõõavisāõaü. Taü sutvā luddaputtā @@ #<[page 042]># %<42 XVI. Tiüsanãpāta>% @< yam addasā supine rājaputti, akkāhi no yādiso hatthināgo ti bhāsiüsu. || Ja_XVI:103 ||>@ Tattha pitunnan ti karaõatthe sāmivacanaü, i. v. h.: n' eva amhākaü pitåhi na pitāmahehi evaråpo ku¤jaro diņņhapubbo pageva amhehi, tasmā attanā diņņhalakkhaõavasena akkhāhi no yādiso tayā diņņho hatthināgo ti. Anantaraü gāthāpi tehi yeva vuttā: @@ Tattha disā ti disā, kataman ti etāsu disāsu katamāya disāya. Evaü vutte Subhaddā sabbe ludde oloketvā tesaü antare patthaņapādaü bhattapuņasadisajaüghaü mahājānuü mahāphāsukaü bahalamassuü tambadāņhikaü nibbiddhapiīgalaü dussaõņhānaü bhãbhacchaü sabbesaü matthakamatthakena pa¤¤āyamānaü M-assa pubbe veriü Sonuttaraü nāma nesādaü disvā "esa mama vacanaü kātuü sakkhissatãti" rājānaü anujānāpetvā taü ādāya sattabhåmakapāsādassa uparimatalaü āruyha uttarasãhapa¤jaraü vivaritvā Uttarahimavantābhimukhaü hatthaü pasāretvā catasso gāthā āthāsi. @@ @@ #<[page 043]># %< 4. Chaddantajātaka (514.) 43>% @< atha dakkhasã meghasamānavaõõaü nigrodharājaü aņņhasahassapādaü. || Ja_XVI:106 ||>@ @@ @@ Tattha ito ti imamhā ņhānā, uttariyan ti uttarāyaü, uëāro ti mahā itarehi chahi pabbatehi uccataro, olokayā 'ti olokeyyāsi, tatthacchatãti tasmiü nigrodharukkhamåle gimhasamaye udakavātaü sampaņicchanto tiņņhati, duppasaho ti a¤¤e taü upagantvā pasayhakāraü kātuü samatthā nāma n' atthãti duppasaho parehi, Isādantā ti rathãsāsamānadantā, vātajavappahārino ti vātajaveõa gantvā paccāmitte paharaõasãlā, bhãmålā ti bhiüsanakamahāsaddā nibaddhaü assāsaü mu¤cantā, eritassā 'ti vātassa yaü saddānubaddhaü eritaü calanaü kampanaü tassa pi kuppanti evaü pharusaü, nāssā 'ti tassa nāsāvātena viddhaüsitvā bhasmaü katassa tassa rajo pi na bhaveyya. Taü sutvā Sonuttaro; maraõabhayabhãto @@ #<[page 044]># %<44 XVI. Tiüsanipāta.>% @< muttā maõã veluriyāmayā ca, kiü kāhasã dantapilandhanena, udāhu ghātessasi luddaputte ti āha. || Ja_XVI:109 ||>@ Tattha pilandhanā ti ābharaõāni, veëuriyāmayā ti veëuriyāmayāni, ghātessasãti udāhu pilandhanapadesena luddaputte ghātāpetukāmāsãti pucchati. Tato devã gātham āha: @@ Tattha sā ti sā ahaü, anussarantãti tena vāraõena mayi kataü varaü anussaramānā, dassāmi te ti etasmiü te atthe nipphādite saüvacchare satasahassuņņhānake pa¤ca gāme dadāmãti. Eva¤ ca pana vatvā "samma luddaka `ahaü etaü chaddantahatthiü mārāpetvā yamakadante āharāpetuü samatthā homãti' paccekabuddhānaü dānaü datvā patthanaü ņhapesiü, mayā supinantena diņņhan nāma n' atthi, sā pana mayā patthitapatthanā samijjhissati, tvaü gacchanto mā bhāyãti" taü samassāsesi. So "sādhu ayyo" ti tassā vacanaü sampaticchitvā "tena hi me pākaņaü katvā tassa vasanaņņhānaü kathehãti" pucchanto @@ Tattha katthacchatãti kattha vasati, katthamupeti ņhānan ti kattha ņiņņhatãti attho, vãthissa kā ti tassa nahānagatassa kā vãthi hoti, kataramaggena nāma gacchatãti, kathaü vijānemå 'ti tayā akathite mayaü kathaü tassa gajassa gatiü vijānissāma, tasmā kathehi no ti attho. #<[page 045]># %< 4. Chaddantajātaka. (514.) 45>% Tato sā jātissara¤¤āõena paccakkhato diņņhaņņhānaü tassa ācikkhantã dve gāthā abhāsi: @@ @@ Tattha tatthevā 'ti tassa vasanaņņhāne yeva, pokkharaõãti Chaddantadaham sandhāyāha, sampupphitā ti duvidhehi kumudehi tividhehi uppalehi pa¤cavaõõehi ca padumehi samantato pupphitā, ettha hi so ti so nāgarājā ettha Chaddantadahe nahāyati, uppalamālabhārãti uppalādãnaü jalajathalajānaü pupphānaü mālaü bharanto, puõķarãkattacaügãti puõķarãkasadisattacabhāvena odātena aīgena samannāgato, āmodamāno ti āmoditapamodito, sanniketan ti attano vasanaņņhānaü, purakkhatvā ti sabbabhaddaü nāma mahesiü purato katvā aņņhahi nāgasahassehi parivuto attano vasanaņņhānaü gacchati. Taü sutvā Sonuttaro "sādhu ayye, ahan taü vāraõaü māretvā dante āharissāmãti" sampaņicchi. Ath' assa sā tuņņhā sahassaü datvā "gehaü tāva gaccha, ito sattāhaccayena tattha gamissasãti" taü uyyojetvā kammāre pakkosāpetvā "tāta amhākaü vāsipharasukuddālanikhādanamuņņhikaveëugumbacchedanasatthitiõalāyanāsilohadaõķakhānukāyasiüghāņakehi attho, sabbaü sãghaü katvā āharā" 'ti āõāpetvā cammakāre pakkosāpetvā "tāta amhākaü kumbhakāragāhikaü cammabhastaü kātuü vaņņati, cammayottavarattahatthipādaupāhanacammachattehi pi no attho, sabbaü sãghaü katvā āharā 'ti āõāpesi. Te ubho pi sabbāni tāni sãghaü katvā āharitvā adaüsu. #<[page 046]># %<46 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Sā tassa pātheyyaü saüvidahitvā araõãsahitaü ādiü katvā sabbaü upakaraõa¤ ca baddhasattuādikaü pātheyya¤ ca cammabhastāyaü pakkhipi, taü sabbam pi kumbhabhāramattaü ahosi. Sonuttaro pi attano parivacchaü katvā sattame divase āgantvā deviü vanditvā aņņhāsi. Atha naü sā "niņņhitaü te samma panthåpakaraõaü, imaü tāva pasibbakaü gaõhā" 'ti āha. So pana mahāthāmo pa¤cannaü hatthãnaü balaü dhāreti, tasmā taü påpapasibbakaü viya ukkhipitvā upakacchantare ņhapetvā rittahattho viya aņņhāsi. Cullasubhaddā luddassa dārakānaü paribbayaü datvā ra¤¤o ācikkhitvā Sonuttaraü uyyojesi. So pi rājāna¤ ca devi¤ ca vanditvā rājanivesanā oruyha rathe ņhapetvā mahantena parivārena nagarā nikkhamitvā gāmanigamaparamparāya paccantaü patvā jānapade nivattetvā paccantavāsãhi saddhiü ara¤¤aü pavisitvā manussapathaü atikkamma paccantavāsino pi nivattetvā ekako va gacchanto tiüsayojanikaü maggaü dabbagahanaü kāsagahanaü tiõagahanaü tulasigahanaü saragahanaü tirivacchagahanādãni chakaõņakagumbakagahanānã vettagahanaü omissakagahanaü naëavanasaravanagahanasadisaü uragena pi dubbinivijjhaü ghanavanagahanaü rukkhagahanaü veëugahanaü kalalagahanaü udakagahanaü pabbatagahanan ti aņņhārasagahanāni paņipāņiyā patvā dabbagahanādãni asitena lāyitva tulasigahanādãni veõugumbaccahedanasatthena chinditvā rukkhe pharasunā koņņetvā atimahante nikhādanena vijjhitvā maggaü karonto veëuvane nisseõiü katvā veëugumbaü āruyha veëuü chinditvā aparassa veëugumbassa upari pātetvā veëugumbamatthaken' eva gantvā kalalagahane sukkhapadaraü attharitvā tena gantvā aparaü attharitvā itaraü khipitvā puna purato attharanto taü atikkamitvā doõiü katvā tāya udakagahanaü taritvā pabbatapāde ņhatvā ayasiüghāņakaü yottena bandhitvā uddhaü khipitvā pabbate laggāpetvā yottenāruyha vajiraggena lohadaõķena pabbataü vijjhitvā khāõukam koņņetvā tattha ņhatvā siüghāņakaü ākaķķhitvā puna upari laggāpetvā tattha ņhito cammayottaü olambetvā taü ādāya otaritvā heņņhimakhāõuke bandhitvā vāmahatthena yottaü gahetvā dakkhiõahatthena muggaraü ādāya yottaü paharitvā khāõukaü nãharitvā puna abhiråhati, #<[page 047]># %< 4.Chaddantajātaka (514.) 47>% \<[... content straddling page break has been moved to the page above ...]>/ eten' upāyena pabbatamatthakaü āruyha parato otaranto purimanayen' eva paņhamapabbatamatthake khāõukaü koņņetvā cammapasibbake yottaü bandhitvā khāõuke veņhetvā sayaü antopasibbake nisãditvā makkaņakānaü makkaņasuttavissajjanākārena yottaü viniveņhento otari, cammachattena vātaü gāhāpetvā sakuõo viya otaratãti pi vadanti yeva. Evaü tassā Subhaddāya vacanaü ādāya nagarā nikkhamitvā sattarasagahanāni atikkamitvā pabbatagahanaü patvā tarāpi cha pabbate atikkamitvā Suvaõõapassapabbatamatthakaü abhiråëhabhāvaü ācikkhanto S. ā.: @@ @@ #<[page 048]># %<48 XVI. Tiüsanipāta.>% @@ @@ @@ Tattha so ti bhikkhave so luddo tatth' eva sattabhåmikapāsādatale ņhitāya tassā vacanaü uggahetvā saratåõãra¤ ca mahādhanu¤ ca ādāya pabbatagahanaü patvā kataro nu kho Suvaõõapassapabbato nāmā 'ti satta mahāpabbate vitureyyāti tasmiü kāle tuleti tãreti, so evaü tãrento Suvaõõapassaü nāma girivaraü disvā ayaü so bhavissatãti cintesi, olokayãti taü kinnarānaü bhavanabhåtaü pabbataü āruyha Subhaddāya dinnasa¤¤āvasena heņņhā olokesi, tatthā 'ti tasmim pabbatapādamåle avidåre yeva taü nigrodhaü addasa, tatthā 'ti tasmiü nigrodhamåle ņhitaü tatthā 'ti tatth' eva antopabbate tassa nigrodhassa avidåre yattha so nahāyati taü pokkharaõiü addasa, disvānā 'ti gāthāyaü Suvaõõapassapabbatā oruyha hatthãnaü gatakāle hatthipādakaupāhanaü āruyha tassa nāgara¤¤o gataņņhānaü nibaddhavasanaņņhānāni upadhārento iminā maggena gacchati idha nahāyati nahāyitvā uttiõõo idha tiņņhatãti sabbaü disvā ahirikabhāvena anariyaråpo tāya cittavasānugāya payojito tasmā opātaü āga¤chi paņipajji, āvāņaü khanãti attho. Tatthāyaü anupubbikathā: so kira M-assa vasanokāsaü sattamāsādhikehi sattehi saüvaccharehi sattadivasehi patvā vuttanayena tassa vasanokāsaü sallakkhetvā "idha āvāņaü khaõitvā tasmiü ņhito vāraõādhipatiü vijjhitvā jãvitakkhayaü pāpessāmãti" vavatthapetvā ara¤¤aü pavisitvā thambhādãnaü atthāya rukkhe chinditvā dabbasambhāre sajjetvā hatthãsu nahānatthāya gatesu tassa ņhānokāse mahākuddālena caturassaü āvāņaü khaõitvā uddhaņapaüsuü bãjaü vapanto viya udake vikiritvā udukkhalapāsāõānaü upari thambhe patiņņhāpetvā tulā ca kāce ca datvā padarāni attharitvā kaõķappamāõaü chiddaü katvā upari paüsu¤ ca kacavara¤ ca pakkhipitvā ekena passena attano pavisanaņņhānaü katvā evaü niņņhite āvāņe paccåsakāle yeva paņisãsakaü paņimu¤citvā kāsāvāni paridahitvā saddhiü visapãtena sallena dhanuü ādāya āvāņaü otaritvā aņņhāsi. #<[page 049]># %< 4. Chaddantajātaka. (514.) 49>% \<[... content straddling page break has been moved to the page above ...]>/ Tam atthaü pakāsento S.: @@ @@ @@ Tattha odhāyā 'ti odahitvā pavesetvā, passāgatan ti attano āvāņassa passaü āgataü, so kira dutiyadivase āgantvā nahātvā uņņiõõo tasmiü mahāvisālamālake nāma padese aņņhāsi, ath' assa sarãrato udakaü nābhippadesena ogaëitvā tena chiddena luddassa sarãre pati, tāya sa¤¤āya so M-assa āgantvā ņhitabhāvaü ¤atvā taü passāgataü puthunā sallena samappayi vijjhi, dukkatakammakārãti tassa M-assa kāyikacetasikassa dukkhassa uppādanena dukkatassa kammassa kārakko, ko¤camanādãti ko¤canādaü kari, tassa kira taü sallaü nābhiyā pavisitvā pihakādãni saücuõõitvā antāni chinditvā piņņhibhāgaü pharasunā phālentaü viya uggantvā ākāse pakkhandi, #<[page 050]># %<50 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ bhinnarajatakumbhato rajataü viya pahāramukhena lohitaü pagghari, balavavedanā uppajji, so vedanaü adhivāsetuü asakkonto vedanāmatto sakalapabbataü eka ninnādaü karonto tikkhattuü mahantaü ko¤canādaü nadi, sabbevā 'ti te pi sabbe aņņhasahassā nāgā taü saddaü sutvā maraõabhayabhãtā ghoraråpaü ninaduü, cuõõaü karontā ti tena saddenāgantvā chaddantavāraõaü vedanāmattaü disvā paccāmittaü gaõhissāmā 'ti tiõa¤ca kaņņha¤ ca cuõõavicuõõaü karontā dhāviüsu, vadhissametan ti bhikkhave so chaddantavāraõo disā pakkhantesu nāgesu Subhaddāya kaõeruyā passe ņhatvā sandhāretvā samassāsayamānāya vedanaü adhivāsetvā kaõķassa āgataņņhānaü sallakkhento sace imaü puratthimadisādãhi āgataü bhavissa kumbhādãhi pavisitvā pacchimakāyādãhi nikkhamissati imaü pana nābhiü pavisitvā ākāsaü pakkhantaü tasmā paņhaviyaü ņhitena vossaņņhaü bhavissatãti upadhāretvā ņhitaņņhānaü upaparikkhitukāmo ko jānāti kiü bhavissati Subhaddaü apanetuü {vaņņatãti} cintetvā bhadde aņņhasahassanāgā mama paccāmittaü pariyesantā disā pakkhantā tvaü idha kiü karosãti vatvā deva ahaü tumhe sandhāretvā {samassāsentãti} ņhitā khamatha me ti tikkhattuü padakkhiõaü katvā catåsu ņhānesu vanditvā tāya ākāsaü pakkhantāya bhåmiü pādaīkhena pabari, padaraü uppatitvā gataü, so chiddena olokento Sonuttaraü disvā vadhissaü etan ti cittaü rajatadāmavaõõaü soõķaü pavesetvā parāmasanto Buddhādãnaü isãnaü dhajaü kāsāvaü addakkhi, luddo kāsāvaü M-assa hatthe ņhapesi, so tam ukkhipitvā purato ņhapesi, ath' assa tena tatharåpenāpi dukkhena phuņņhassa arahaddhajo nāma sabbhi paõķitehi avajjharåpo a¤¤adatthu sakkātabbo garukātabbo yevā ti ayaü sa¤¤ā udapādi, so tena saddhiü sallapanto gāthadvayam ā.: @@ (Dhp. 9-10. Jāt. II. 198|8 Therag. v. 969.) @@ Tass' attho: samma luddaputta yo puriso rāgādãhi kasāvehi anikkasāvo indriyadamanena c' eva vacãsaccena ca anupagato tehi guõehi kāsāyarasapãtaü kāsāvavatthaü paridahati so taü kāsāvaü nārahati, ananucchaviko so tassa vatthassa, #<[page 051]># %< 4. Chaddantajātaka. (514.) 51>% \<[... content straddling page break has been moved to the page above ...]>/ yo pana tesaü kāsāvānaü vantattā vantakasāvo assa sãlesu susamāhito suppatiņņhito paripuõõasãlācāro so etaü kāsāvaü arahati nāmā 'ti. Evaü vatvā M. tasmiü cittaü nibbāpetvā "samma kimatthaü tvaü maü vijjhi attano atthena udāhu a¤¤ena payojito sãti" pucchi. Tam attham āvikaronto S. @@ Tattha kimatthiyan ti āyatiü kiü patthento, kissa va ti kissa hetu kena kāraõena, kiü nāma tava mayā saddhim veran ti adhippāyo, kassa vā ti kassa vā a¤¤assa ayaü payogo, kena payojito maü vadhãti attho. Ath' assa ācikkhanto luddo gātham āha: @@ Tattha påjitā ti aggamahesiņņhānena påjitā, addasā ti sā kira taü supinena addasa, asaüsãti sā ca mama sakkāraü kāretvā Himavantapadese evaråpo nāma nāgo asukasmiü nāma ņhāne vasãti ācikkhi, dantehãti tassa nāgassa chabbaõõaraüsã samujjaladantā tehi mam' attho pilandhanaü kātukāmo mhi te me āharā 'ti maü avoca. Taü sutvā "idaü Cullasubhaddāya kamman" ti ¤atvā M. vedanaü adhivāsetvā "tassā mama dantehi attho n' atthi, māretukāmatāya pana pahiõãti" dãpento gāthadvayam ā.: @@ #<[page 052]># %<52 XVI. Tiüsampāta>% @@ Tattha ime ti tassa kira pitupitāmahānaü dantā mā vinassiüså 'ti guhāya sannicitā, te sandhāya evam āha, jānātãti bahunnaü vāraõānaü idha sannicite dante jānāti, vadhatthikā ti kevalaü pana sā maü māretukāmā appamattā dosaü hadaye ņhapetvā attano veraü akāsi, evaråpena pharusakammena matthakaü pāpesi, khuran ti kakacaü, purā marāmãti yāva na marāmi, vajjāsãti vadeyyāsi, handa imassa dantā ti hato so mayā nāgo manoratho te matthakaü patto, gaõha ime tassa dantā ti. So tassa vacanaü sutvā nisinnaņņhānā uņņhāya kakacaü ādāya "dante chindissāmãti" tassa santikaü upagato. So pana ubbedhato aņņhāsãtihattho pabbato viya apaviddho, ten' assa so dantaņņhānaü na pāpuõi. Atha M. kāyaü upanāmento heņņhāsãsako nipajji, tadā nesādo M-assa rajatadāmasadisaü soõķaü maddanto abhiråhitvā Kelāsakåte viya kumbhe ņhatvā mukhakoņimaüsaü jānunā paharitvā anto pakkhipitvā kumbhato oruyha kakacaü antomukhe pavesesi. M-assa balavavedanā uppajji, mukhaü lohitena påri. Nesādo ito c' ito ca sa¤cārento kakacena chindituü na sakkhi. Atha naü M. mukhato lohitaü chaķķetvā vedanaü adhivāsetvā "kiü samma chindituü na sakkosãti" pucchi. "âma sāmãti" vutte M. satiü paccupaņņhāpetvā "tena hi samma mama soõķaü ukkhipitvā kakacakoņiyaü gaõhāpehi, mama sayaü soõķaü ukkhipituü balaü n' atthãti" āha. Nesādo tathā akāsi. M. soõdāya kakacaü gahetvā aparāparaü cālesi, dantā kaëãra viya chijjiüsu. Atha ne āharāpetvā gaõhitvā "samma luddaputta, ahaü ime dante tuyhaü dadamāno n' eva "mayhaü appiyā" #<[page 053]># %< 4. Chaddantajātaka. (514.) 53>% ti dammi na Sakkatta-Māratta-Brahmādiü patthento, imehi pana me dantehi satasahassaguõena sabba¤¤uta¤āõadantā va piyatarā, sabba¤¤uta¤āõapaņivedhāya me idaü pu¤¤ām paccayo hotå" 'ti dante datvā "samma tvaü imaü ņhānaü kittakena kālena āgato" ti pucchitvā "sattamāsasattadivasādhikehi sattasaüvaccharehãti" vutte "gaccha imesaü dantānaü ānubhāvena sattadivasabbhantare yeva Bārāõasiyaü pāpuõissasãti" vatvā tassa parittaü katvā uyyojesi, uyyojetvā ca pana anāgatesu yeva tesu nāgesu c' eva Subhaddāya ca kālam akāsi. Imam atthaü pakāsento S. @@ Tattha vaggå ti vilāsavante, subhe ti sundare, appaņime ti imissā puthuviyaü a¤¤ehi asadise. Tasmiü pakkante nāgā paccāmittaü adisvā āgamiüsu. Tam atthaü pakāsento S. @@ Tattha bhayadditā ti maraõabhayena upaddutā, aņņā ti dukkhitā, gajapaccamittan ti gajassa paccāmittaü, yena so ti yattha mahāvisālamālake so nāgarājā kālaü katvā Kelāsapabbato viya patito taü ņhānaü paccāgamun ti attho. #<[page 054]># %<54 XVI. Tiüsanipāta.>% Tehi saddhiü Subbhaddāpi āgatā, te sabbe tattha roditvā kanditvā M-assa kulåpakapaccekabuddhānaü santikaü gantvā "bhante tumhākaü paccayadāyako visasallena viddho kālakato, sãvathikadassanam assa āgacchathā" 'ti vadiüsu Pa¤casatāpi paccekabuddhā ākāsenāgantvā mālake. otariüsu. Tasmiü khaõe dve taruõanāgā nāgara¤¤o sarãraü dantehi ukkhipitvā paccekabuddhe vandāpetvā citakaü āropetvā jhāpayiüsu. Paccekabuddhā sabbarattiü āëāhane sajjhāyam akaüsu. Aņņhasahassā nāgā āëāhanaü nibbāpetvā nahātvā Subhaddaü purato katvā attano vasanaņņhānaü gamiüsu Etam atthaü pakāsento S. @@ Tattha paüsukan ti āëāhanapaüsukaü. Sonuttaro pi appatte yeva sattame divase dante ādāya Bāraõasiü pāvisi. Tam atthaü pakāsento S. @@ Tattha suvaõõarājãhãti suvaõõaraüsãhi, samantamodare ti samantato obhāsente, sakalavanasaõķaü suvaõõavaõõaü viya karonte, upanesãti Chaddantavāraõassa chabbaõõaraüsã viya vissajjamāne yamakadante ādāya āgacchāmi nagaraü alaükārāpetå 'ti deviyā sāsanaü pesetvā tāya ra¤¤o ārocetvā devanagare viya nagare alaükārāpite Sonuttaro pi nagaraü pavisitvā pāsādaü āruyha dante upanesi. #<[page 055]># %< 4. Chaddantajātaka. (514.) 55>% \<[... content straddling page break has been moved to the page above ...]>/ Upanetvā ca pana "ayye yassa kira tumhe appamattakaü dosaü hadaye karittha so nāgo mayā hato mato" ti "Matabhāvam me āroceyyāsãti" āha. "Tassa matabhāvaü jānātha, ime tassa dantā" ti dante adāsi. Sā M-assa chabbaõõaraüsivicitte dante maõitālavaõņena gahetvā åråsu ņhapetvā purimabhave attano piyasāmikassa dante olokentã "evaråpaü nāma sobhaggappattaü vāraõaü visapãtena sallena jãvitakkhayaü pāpetvā dante chinditvā āgato" ti M-aü anussarantã sokaü uppādetvā adhivāsetuü nāsakkhi, ath' assā tatth' eva hadayaü phali, taü divasam eva kālam akāsi. Tam atthaü-pakāsento S. @@ @@ @@ @@ #<[page 056]># %<56 XVI. Tiüsanipāta>% @< Yo luddako kāsipuraü upāgami so kho tadā Devadatto ahosi. || Ja_XVI:135 ||>@ @@ @@ imā gāthā Dasabalassa guõe vaõõentehi dhammasaügāyikattherehi ņhapitā. Tattha sitaü akāsãti āvuso sambodhippato S. mahānubhāvo alaükatadhammāsane parisamajjhe nisinno ekadivasaü sitaü akāsi, na akāraõe ti bhante buddhā nāma akāraõe sitaü na karonti tumhehi ca sitaü kena nu kho kāranena taü katan ti mahākhãõāsavā bhikkhå pucchiüsu, yamaddasāthā 'ti evaü puņņho āvuso S. attano sitakāraõaü ācikkhanto ekaü danarabhikkhuniü dassetvā evam āha: bhikkhave yaü etaü daharaü yobbanappattaü kumāriü kāsāyavatthaü anagāriyaü upetaü pabbajitvā imasmiü sāsane carantiü addasātha passatha sā tadā visapãtasallena nāgaü gantvā vadhehãti Sonuttaraü pesetvā rājaka¤¤ā ahosi tena gantvā jãvitakkhayaü pāpito ahaü tadā nāgarājā ahosin ti attho, Devadatto ti bhikkhave idāni Devadatto tadā so luddo ahosi, anāvasåran ti na avasuraü anatthaü gatasuriyan ti attho, cirarattasaüsitan ti ito ciraratte anekavassakoņimatthake saüsitaü caritaü anuciõõaü, i. v. h: āvuso ito anekavassakoņimatthake saüsaritam pi pubbaõhe kataü taü divasam eva sāyaõhe saranto viya attano caritavasena uccaü tāya rājadhãtāya ca Sonuttarassa ca carita tavasena nãcattā uccānãcacaritaü idaü purāõaü rāgādãnaü darānaü vigatatāya vãtaddaro ¤ātidhanasokādãnaü abhāvena vãtasoko rāgasallādãnaü vigatattā visallo attanā jānitvā Buddho abhāsi, ahaü vo ti ettha vo ti nipātamattaü, bhikkhave ahaü tena kālena tattha Chaddantadahe ahosin ti attho, nāgarājā ti bhonto va na a¤¤o koci tadā homi, attha kho nāgarājā homãti attho, evaü dhārethā 'ti tumhe etaü jātakaü evaü dhārethā pariyāpuõātha. #<[page 057]># %< 5. Sambhavajātaka. (515). 57>% Ima¤ ca pana desanaü sutvā bahå sotāpannādayo ahesuü, sā pana bhikkhunã pacchā vipassitvā arahattaü pattā ti. ChaddantaJātakaü. $<5. Sambhavajātaka.>$ Rajja¤ca paņipannasmā 'ti. Idaü S. J. v. pa¤¤āpāramiü ā. k. Paccuppannavatthuü Mahāummaggajātake āvibhavissati. Atãte pana Kururaņņhe Indapattanagare Dhana¤jayakorabyo nāma rajjaü kāreti. Tassa Sucãrato nāma brāhmaõo purohito atthadhammānusāsako ahosi. Rājā dānādãni pu¤¤āni karonto dhammena rajjaü anusāsi. So ekādivasaü dhammayāgaü nāma pa¤haü abhisaükharitvā Sucãrataü brāhmaõaü āsane nisãdāpetvā sakkāraü katvā pa¤haü pucchanto catasso gāthā abhāsi: @@ @@ @@ @@ Tattha rajjan ti ācariya mayaü imasmiü sattayojanike Indapattanagare rajja¤ ca tiyojanasatike Kururaņņhe issariyabbāvasaükhātaü adhipacca¤ ca paņipannā adhigatā, mahattan ti idāni mahantabhāvaü pattum icchāmi, vijetun ti imaü paņhaviü dhammena abhibhavituü ajjhottharituü icchāmi, kicco vā 'ti avasesajanehi ra¤¤o va dhammo kicco karanãyataro, rājānuvattako hi loko, so tasmiü dhammike sabbo dhammiko hoti, tasmā esa dhammo ra¤¤o va kicco ti, idha cavaninditā ti yena mayaü idhaloke ca paraloke ca aninditā, #<[page 058]># %<58 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ yena pappomå 'ti yena mayaü nirayādãsu anibbattitvā devesu ca manussesu ca yasaü issariyaü sobhaggaü pāpuõeyyāma taü kāraõaü kathehãti, yo han ti brāhmaõo yo ahaü phalavipākasaükhātaü attha¤ ca tassa atthassa hetubhåtaü dhamma¤ ca kattuü samādāya vattituü uppādetu¤ ca icchāmi, taü tvan ti taü tassa mayhaü tvaü sukhen' eva nibbānagāmimaggaü āruyha appaņisandhikabhāvaü patthentassa taü attha¤ ca dhamma¤ ca pucchito akkhāhi me pākaņaü katvā kathehiti brāhmaõaü dhammayāgapa¤haü pucchi. Ayaü pana pa¤ho gambhãro Buddhavisayo, sabba¤¤ubuddham ev' etam pucchituü yuttaü, tasmiü asati sabba¤¤uta¤āõapariyesakaü Bodhisattaü. Sucãrato pana attano abodhisattatāya pa¤haü kathetuü nāsakkhi asakkonto ca paõķitamānaü akatvā attano asamatthabhāvaü kathento @@ Tass' attho: avisayo esa mahārāja pa¤ho mādisānaü, ahaü hi n' ev' assa ādiü na pariyosānaü passāmi, andhakāram paviņņho viya homi, Bārāõasira¤¤o pana purohito Vidhuro nāma brāhmaõo atthi so etaü ācikkheyya, taü ņhapetvā yaü tvaü attha¤ ca dhamma¤ ca kātum icchasi etad akkhātuü na a¤¤o arahatãti. Rājā tassa vacanaü sutvā "tena hi brāhmaõa khippaü tassa santikam gacchā" 'ti paõõākāraü datvā taü pesetukāmo @@ Tattha upantikan ti santikaü, nikkhan ti pa¤cadasasuvaõõā eko nikkho, ayaü pana rattasuvaõõassa nikkhasahassaü datvā evam āha, imaü dajjā ti tena imasmiü dhammayāgapa¤he kathite tassā atthadhammānusatthiyā abhihāraü påjaü karonto imaü nikkhasahassaü dadeyyāsãti. #<[page 059]># %< 5Sambhavajātaka. (515.) 59>% Eva¤ ca pana vatvā pa¤havissajjanassa likhanatthāya satasahassagghanikaü suvaõõapaņņaü gamanatthāya yānaü parivāraņņhāya balakāyaü ta¤ ca paõõākāraü datvā taü khaõa¤ ¤eva uyyojesi. So Indapattanagarā nikkhamitvā ujukam eva Bārāõasiü agantvā yattha yattha paõķitā vasanti sabbāni tāni ņhānāni upasaükamitvā sakala-Jambudãpe pa¤haü vissajjetāraü alabhitvā anupubbena Bārāõasiü patvā ekasmiü ņhāne nivāsaü gahetvā katipayehi saddhiü pātarāsaü bhu¤janavelāya Vidhurassa nivesanaü gantvā āgatabhāvaü ārocāpetvā tena pakkosāpito taü sake ghare bhu¤jamānaü addasa. Tam atthaü pakāsento S. sattamaü gātham āha: @@ Tattha svādhippāgā ti so Bhāradvājagotto Sucãrato adhippāgato ti attho, mahābrahmā ti mahābrāhmaõo, asamānan ti bhu¤jamānaü. So pana tassa bālasahāyako ekācariyakule uggahitasippo, tasmā tena saddhiü ekato bhu¤jitvā bhattakiccapariyosāne sukhanisinno "samma kimatthaü āgato sãti" puņņho āgamanakāraõaü ācikkhanto aņņhamaü g. ā. @@ Tattha ra¤¤o ti ahaü ra¤¤o Korabyassa yasassino dåto. pahito ti tena pesito idhāgamiü, pucchesiti so Yudhiņņhilagotto Dhana¤jayarājā maü dhammayāgapa¤haü nāma pucchi, ahaü kathetuü asakkonto tvaü sakkhissasãti ¤atvā tassāroccesiü, so paõõākāraü datvā pa¤haü pucchanatthāya maü tava santikaü pesento Vidhurassa santikaü gantvā imassa pa¤hassa attha¤ {ca} pāëidhamma¤ ca puccheyyāsãti iti abravi. taü tvaü idāni mayā pucchito akkhāhãti. #<[page 060]># %<60 XVI. Tiüsanipāta.>% Tadā pana so brāhmaõo "mahājanassa cittaü gaõhissāmãti" Gaīgaü pidahanto viya vinicchayaü vicāreti, nāssa pa¤havissajjane okāso atthi. So tam atthaü ācikkhanto navamaü gātham āha: @@ Tass' attho: brāhmaõa mayhaü mahājanassa nānācittagatisaükhātaü gaügaü pidahisanti, vyāpāro uppanno, tam ahaü mahāsindhuü apidhetuü na sakkomi, tasmā kathaü so okāso bhavissati yasmiü te ahaü pa¤he vissajjeyyaü, iti cittekaggata¤ c' eva okāsa¤ ca alabhanto na te sakkomi akkhātuü atthaü dhamma¤ ca pucchito ti. Eva¤ ca pana vatvā "putto me paõķito mayā ¤āõavantataro, so te vyākarissati, tassa santikaü gacchā" 'ti vatvā dasamaü gātham āha: @@ Tattha oraso ti ure saüvaddho, atrajo ti attano jāto. Taü sutvā Sucãrato Vidhurassa gharā nikkhamitvā Bhadrakārassa bhuttapātarāsassa attano parisāya majjhe nisinnakāle nivesanaü agamāsi. Tam atthaü pakāsento S. ekādasamaü g. āha: @@ Tattha vesmanãti ghare. So tattha gantvā Bhadrakāramāõavena katāsanābhihārasakkāro nisãditvā āgamanakāraõaü puņņho dvādasamaü g. āha: #<[page 061]># %< 5. Sambhavajātaka (515.) 61>% @@ Atha naü Bhadrakāro "tāta ahaü imesu divasesu paradārakakamme abhiniviņņho, cittaü me vyākulaü, tena ty-āhaü vissajjetuü na sakkhissāmi, mayhaü pana kaniņņho Sa¤jayakumāro mayā. visada¤āõataro, taü puccha, so te taü pa¤haü vissajjessatãti" tassa santikaü pesetuü dve gāthā abhāsi: @@ @@ Tattha maüsakācan ti yathā nāma puriso thålamigamaüsaü kācenadāya gacchanto antaramagge godhapotakaü disvā maüsakācaü chaķķetvā taü anubandheyya evam evaü attano ghare vasantiü bhariyaü chaķķetvā parassa rakkhitagopitaü itthiü anubandhanto homãti dãpento evam āha. So tasmiü yeva khaõe Sa¤jayassa nivesanaü gantvā tena katasakkāro āgamanakāraõaü puņņho ācikkhi. Taü atthaü pakāsento S. dve gāthā abhāsi: @@ @@ Sa¤jayakumāro pi pana tadā paradāram eva sevati, ath' assa "so ahaü tāta paradāraü sevāmi, sevanto ca Gaügaü taritvā paratãraü gacchāmi, #<[page 062]># %<62 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ taü maü sāya¤ ca pāto ca nadiü tarantaü maccu gilati nāma, tena me cittaü vyākulaü, na ty-āhaü ācikkhituü sakkhissāmi, kaniņņho pana me Sambhavakumāro nāma atthi jātiyā sattavassiko mayā sataguõena sahassaguõena adhika¤āõo, so te ācikkhissati, gaccha taü pucchā" 'ti. Tam atthaü pakāsento S. dve gāthā abhāsi: @@ @@ Taü sutvā Sucãrato "ayaü pa¤ho imasmiü loke abbhuto bhavissati, imaü vissajjetuü samattho nāma n' atthi, ma¤¤e" ti cintetvā dve gāthā abhāsi: @@ @@ Tattha nāyan ti ayaü pa¤hadhammo abbhuto, imaü kathetuü samathena nāma na bhavitabbaü, tasmā yan tvaü kumāraü kathessatãti vadesi nāyaü amhākaü ruccati, te så 'ti ettha sukāro nipātamattaü, pitā Vidhuro putto Bhadrakāro ca Sa¤jayo cā 'ti te pi me tayo pitā puttā pa¤¤āya imaü dhammaü no vidu na vijānanti, a¤¤o ko jānissatãti attho, na tan ti tumhe tayo jānā pucchitā etaü akkhātuü na sakkotha daharo sattavassikakumāro pucchito nu ja¤¤ā, kena kāraõena jānituü sakkhissatãti attho. Taü sutvā Sa¤jayakumāro "tāta Sambhavakumāraü dharo ti mā ma¤¤āsi, sace pi pa¤haü vissajjane n' atthi ko gaccha taü pucchā" 'ti atthadãpanāhi upamāhi kumārassa vaõõam pakāsento dvādasa gāthā abhāsi: #<[page 063]># %< 5. Sambhavajātaka. (515.) 63>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ Tattha ja¤¤ā ti jānissasi, cando ti puõõacando, vimalo ti abbhādimalarahito, evampi daharåpeto ti evaü Sambhavakumāro daharabhāvena upeto pi pa¤¤āyogena sakale pi Jambudãpatale avasesapaõķitehi atirocati bhāsati, #<[page 064]># %<64 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ rammako ti cittamāso, ateva¤¤ehãti ativiya a¤¤ehi ekādasahi māsehi, evan ti evaü Sambhavo pi pa¤¤āyogena sobhati, himavā ti himapātasamaye himayutto ti himavā, gimhakāle himaü vamatãti himavā, sampattajanaü gandhena madayatãti Gandhamādano, mahābhåtagaõālayo ti devagaõanivāso, disā bhātãti sabbadisā ekobhāso viya karoti, pavātãti gandhena sabbadisā pharati, evan ti Sambhavo pi ¤āõayogena sabbadisā bhāti c' eva pavāti ca, yasassimā ti tejasampattiyā yasassinãhi accãhi yutto, jalamāno caraü kacche ti kacchasaükhāte mahāvane jalanto carati, analo ti atitto gatamaggassa kaõhabhāvena kaõhavattanã ya¤¤e āhutivasena āhutaü ghataü asanātãti ghatāsano dhåmaketu kiccaü assa sādhetãti dhåmaketu, uttamāhevanandaho ti ahevanaü vuccati vanasaõķo, uttamavanasaõķadaho ti attho, nisãthe ti rattibhāge, pabbataggasmin ti pabbatasikhare, pahåtedho ti bahuindhano, virocatãti sabbadisāsu obhāsati, evan ti evaü mama kaniņņho Sambhavakumāro pi pa¤¤āyogena virocati, bhadran ti bhadraü assājānãyaü javasampattiyā jānanti na sarãrena, vāhiye ti vahitabbe bhāre sati bhāravahanatāya ayaü uttamo ti balivaddaü jānanti, dohenā ti dohasampattiyā dhenuü sakhãra ti jānanti, bhāsamānan ti ettha pana bhāsamānaü jānanti missaü bālehi paõķitan ti suttaü āharitabbaü Sucãrato evaü etasmiü Sambhavaü vaõõante "pa¤haü pucchitvā jānissāmãti" "kahaü pana te kumārakaniņņho" ti pucchi. Ath' assa so sãhapa¤jaraü vivaritvā hatthaü pasāretvā "so esa pāsādadvāre antaravãthiyaü kumārakehi saddhiü suvaõõavaõõo kãëati ayaü mama kaniņņho, upasaükamitvā naü puccha, Buddhalãëhāya te pa¤haü kathessatãti" āha. Sucãrato tassa vacanaü sutvā pāsādā oruyha kumārassa santikaü agamāsi, kāya velāyā 'ti kumārasya nivatthasāņakaü mocetvā khandhe khipitvā ubhohi hatthehi paüsuü gahetvā ņhitavelāya. #<[page 065]># %< 5. Sambhavajātaka. (515.) 65>% \<[... content straddling page break has been moved to the page above ...]>/ Tam atthaü āvikaronto S. @@ Tattha bahã pure ti bahi nivesane. M. pi brāhmaõaü āgantvā purato ņhitaü disvā "tāta ken' atthenāgato sãti" pucchitvā "tāta kumāra ahaü Jambudãpatale āhiõķanto mayā pucchitaü pa¤haü kathetuü samatthaü alabhitvā tava santikaü āgato 'mhãti" vutte "sakala-Jambudãpe kira avinicchito pa¤ho, mama santikaü āgato, ahaü ¤āõena mahallako" ti hiriottappaü paņilabhitvā hatthagataü paüsuü chaķķetvā khandhato sāņakaü ādāya nivāsetvā "puccha brāhmaõa, Buddhalãëhāya te kathessāmãti" sabba¤¤å pavāraõaü pavāresi. Tato brāhmaõo @@ gāthāya pa¤haü pucchi. Tass' attho Sambhavapaõķitassa gaganamajjhe puõõacando viya pākato ahosi. Atha naü "tena hi suõāhãti" vatvā dhammayāgapa¤haü vissajjento @@ Tassa antaravãthiyaü ņhatvā madhurassarena dhammaü desentassa saddo dvādasayojanikaü sakala-Bārāõasinagaraü avatthari, atha rājā uparājādayo ca sabbe sannipatiüsu, M. mahājanamajjhe dhammadesanaü paņņhapesi. #<[page 066]># %<66 XVI. Tiüsanipāta.>% Tattha tagghā 'ti ekaüsavacanaü, yathāpi kusalo ti yathā atikusalo sabba¤¤å Buddho ācikkhati tathā ekaüsen' eva aham akkhissan ti attho. rājā ca kho nan ti ahaü etam pa¤haü yathā tumhākaü rājā jānituü sakkoti tathā kathessāmi, tato uttariü rājā evaü taü jānāti yadi karissati vā na vā karissati, karontassa hi vā akarontassa vā tass' eva naü bhavissati mayhaü pana daso n' atthãti dãpeti. Evaü imāya gāthāya pa¤hakathanaü paņijānitvā idāni dhammayāgapa¤haü kathento @@ @@ @@ @@ @@ Tattha saüseyyā 'ti katheyya, i. v h: tāta Sucãrata sace tumhākaü ra¤¤ā ajja dānaü dema sãlaü rakkhāma uposathakammaü karomā 'ti koci puņņho mahārāja ajja tāva pāõaü hanāma kāme paribhu¤jāma suraü pipāma kusalaü pana karissāma sve ti ra¤¤o saüseyya tassa timahantassāpi amaccassa vacanaü katvā tumhākaü rājā Yudhiņņhilagotto tathāråpe atthe jāte taü divasaü pamādena vãtināmento mā avasi tassa vacanaü akatvā uppannaü kusalacittaü aparihāpetvā kusalapaņisaüyuttaü kammaü karotu yeva idam assa katheyyāsãti, evaü M. imāya gāthāya `ajj' eva kiccaü ātappaü ko ja¤¤ā maranaü suve' ti Bhaddekarattasutta¤ c' eva `appamādo amatapadaü pamādo maccuno padan' ti Appamādovāda¤ ca kathesi, ajjhattaü yevā 'ti tāta Sucãrata Sambhavapaõķito tayā dhammayāgapa¤hi pucchite kiü kathesãti ra¤¤ā puņņho samāno tumhākaü ra¤¤o ajjhattam eva saüseyya niyakajjhattasaükhātaü khandhapa¤cakaü hutvā abhāvatāya aniccan ti katheyyāsi, ettāvatā M. `sabbe saükhārā aniccā ti yadā pa¤¤āya passati' `aniccā vata saükhārā uppādavayadhammino' ti evam pi bhāsitaü aniccataü kathesi, kummaggan ti brāhmaõa Yathā måëho acetano andhabālaputhujjano dvāsaņņhidiņņhigatasaükhātaü kummaggaü sevati etaü tava rājā taü na seveyya niyyānikaü dasakusalakammapathamaggaü eva sevatå 'ti evam assa vadeyyāsãti, #<[page 067]># %< 6. Mahākapijātaka. (516.) 67>% \<[... content straddling page break has been moved to the page above ...]>/ attānan ti imaü sugatiyaü ņhitaü attabhāvaü nātivatteyya, yena kammena tisso kusalasampattiyo sabbakāmamagge atikkamitvā apāye nibbattati taü kammaü na kareyyā 'ti attho, adhamman ti tividhaduccaritasaükhātaü adhammaü na samācareyya, atitthe ti dvāsaņņhisaükhāte atithe nappatāreyya, na otāreyyā 'ti pi pāņho, attano diņņhānugatiü āpajjantaü janaü na otāreyya, anatthe 'ti akāraõe, yuto ti yuttapayutto na siyā, brāhmaõa yadi te rājā dhammayāgapa¤he vattitukāmo imasmiü ovāde vattatå 'ti tassa katheyyāsãti ayam ettha adhippāyo, sadā ti satataü, i. v. h.: yo khattiyo etāni kāraõāni kātuü jānāti so rājā sukkapakkhe cando viya sadā vaķķhati, virocatãti mittāmaccamajjhe attano sãlācāra¤āõādiguõehi sobhati virocatãti. Evaü M. gaganatale candaü uņņhāpento viya Buddhalãëhāya brāhmaõassa pa¤he kathesi. Mahājano nadanto selento appoņhento sādhukārasahassāni adāsi cellukkhepe ca aīgulipoņhe ca pavattesi, hattapilandhanādãni khipi, evaü khittadhanaü koņimattaü ahosi. Rājāpi 'ssa tuņņho mahantaü yasaü adāsi. Sucãrato pi nikkhasahassena påjetvā suvaõõapaņņe jātihiīgulakena pa¤he vissajjanaü likhitvā Indapattanagaraü gantvā ra¤¤o dhammayāgapa¤haü kathesi. Rājā tasmiü dhamme vattitvā saggapadaü påresi. S. i. d. ā. "na bhikkhave idān' eva pubbe pi T. mahāpa¤ho yevā" 'ti vatvā j. s.: "Tadā Dhana¤jayarājā ânando ahosi, Sucãrato Anuruddho, Vidhuro Kassapo, Bhadrakāro Moggallāno, Sa¤jayamāõavo Sāriputto, Sambhavapaõķito aham evā" 'ti. Sambhavajātakaü. $<6. Mahākapijātaka.>$ Bārāõassaü ahå rājā ti. Idaü S. Veëuvane v. Devadattassa silāpavijjhanaü ā. k. Tena hi dhanuggahe payojetvā aparabhāge silāya paviddhāya bhikkhåhi Devadattassa avaõõe kathite S. #<[page 068]># %<68 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "na bhikkhave idān' eva pubbe pi Devadatto mayhaü silaü pavijjhi yevā" 'ti vatvā a. ā.: A. B. Br. r. k. Kāsigāmake eko kassakabrāhmaõo khettaü kasitvā goõe vissajjetvā kuddālakammaü kātuü ārabhi. Goõā ekasmiü gacche paõõāni khādantā anukkamena aņaviü pavisitvā palāyiüsu. So velaü sallakkhetvā kuddālaü ņhapetvā goõe olokento adisvā domanassappatto te pariyesanto aņaviü pavisitvā āhiõķanto anto Himavantaü pāvisi, so tattha disāmåëho sattāhaü nirāhāro vicaranto ekaü ņiõķukarukkhaü disvā abhiruyha phalāni khādanto parigalitvā saņņhihatthe narakapapāte pati, tatr' assa dasadivasā vãtivattā. Tadā Bo. kapiyoniyaü nibbattitvā phalāphalāni khādanto taü purisaü disvā silāya yoggaü katvā taü purisaü uddhari. So tassa niddāyantassa silāya matthakaü padālesi. M. tassa taü kammaü ¤atvā uppatitvā sākhāya nisãditvā "bho purisa, tvaü bhåmiyaü gaccha, ahaü sākhaggena tuyhaü maggaü ācikkhanto gamissāmãti" taü purisaü ara¤¤ato nãharitvā magge ņhapetvā pabbatapādam eva pāvisi. So puriso M-e aparajjhitvā kuņņhã hutvā diņņhadhamme yeva manussapeto ahosi, so sattavassāni dukkhapãëito vicaranto Bārāõasiyaü Migaciraü uyyānaü pavisitvā pākārantare kadalipaõõaü attharitvā vedanāmatto nipajji. Tadā Bārāõasirājā uyyānaü gantvā tattha vicaranto taü disvā "ko si tvaü, kiü vā katvā imaü duddhaü patto" ti pucchi. So pi 'ssa sabbaü vitthārato ācikkhi. Tam atthaü pakāsento S. āha: @@ #<[page 069]># %< 6. Mahākapijātaka. (516.) 69>% @@ @@ @@ @@ @@ @@ @@ Tattha Bārāõassan ti Bārāõasiyaü, mittāmaccaparibbåëho ti mittehi ca daëhabhattãhi amaccehi parivuto, Migāciran ti evannāmakaü uyyānaü, setan ti satakuņņhena setaü kabarakuņņhena citraü pabhinnena kaõķåyanakilāsakuņņhena kilāsinaü vedanāmattaü kadalipaõõe nipannaü addasa, viddhastaü kuviëāraü vā 'ti vaõamukhehi patantena maüsena viddhastaü supupphitakuviëārasadisaü, kisan ti ekaccesu padesesu aņņhicammamattasarãraü sirājālasantharaü, vyamhito ti bhãto vimhayapuõõo vā, yakkhānan ti yakkhānaü antare tvaü katarayakkho nāmā 'ti, vaņņhanāvalisaükāsā ti piņņhikaņņhāne āvuõitvā ņhāpitā vaņņhanāvalisadisā, aīgā ti kāëapabbavallisadisāni te aīgāni, nā¤¤an ti a¤¤aü purisa¤ ca edisaü na passāmi, ugghaņņapādo ti rajokiõõapādo, ātattaråpo ti sukkhasarãro, duddasãti dukkhena passitabbo, appakāro sãti sarãrappakārarahito, dussaõņhāno sãti attho, kiü kammaü akaran ti ito pubbe kiü kammaü akara, akāsãti attho, kibbisan ti dāruõakammaü. Tatoparaü brāhmaõo āha: @@ #<[page 070]># %<70 XVI. Tiüsanipāta.>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 071]># %< 6. Mahākapijātaka. (516.) 71>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 072]># %<72 XVI. Tiüsanipāta>% @@ @@ @@ @@ @@ @@ Tattha kusalo ti yathā cheko kusalo katheti tathā kathesāmi, gogaveso ti naņņhagoõe gavesanto, accasarin ti manussapathaü atikkamitvā Himavantaü pāvisiü, ara¤¤e ti arājake su¤¤e, ãriõe ti sukkhakantāre, vicine ti vivitte, vippanaņņho ti maggamåëho, bubhukkhito ti sa¤jātabubhukkho chātajjhatto, papātamabhilambantan ti papātābhimukhaü olambantaü, sampannaphaladhārin ti madhuraphaladhārinaü, vātasãtānãti paņhamaü tāva vātapatitāni khādiü, tattha hessāmãti tasmiü rukkhe suhito bhavissāmiti āråëho 'mhi, tato sā ti tassa abhipatthitassa atthāya hatthe pasārite sā mayā abhiråëhasākhā pharasunā chinnā viya abha¤jatha, anālambe ti ālambitaņņhānarahite, giriduggasmin ti girivisame. sesin ti sayito mhi, kapimāga¤chãti kapi āgacchi, gonaīgulo ti gunnaü naīguņņhasadisanaīguņņho, gonaīguņņho ti pi pāņho, gonaīgulãti pi paņhanti, akaraü mayãti akari mayi, ambho ti maharāja so kapirājā tasmiü Narakapapāte mama udakapothanasaddaü sutvā maü ambho ti ālapitvā ko nāma so ti pucchi, vasappatto ti vyasanaü patto, papātassa vasam patto ti attho, bhaddaü vo ti tasmā tumhe vadāmi: bhaddaü tumhākaü hotu, garusilan ti mahārāja so kapirājā maya evaü vutte mā bhāyãti maü assāsetvā paņhamaü tāva garuü silaü gahetvā yoggaü karonto pabbate vicari, #<[page 073]># %< 6. Mahākapijātaka. (516.) 73>% \<[... content straddling page break has been moved to the page above ...]>/ nisabho ti purisanisabho uttamavānarindo papātataņe ņhatvā maü etad abravi, bāhuhãti dvãhi bāhāhi mama gãvaü sugahitaü gaõhi, vegasā ti vegena, sirãmato ti pa¤¤āvantassa, aggahin, ti saņņhihatthaü Narakapapātaü vātavegena otaritvā udakapiņņhe ņhitassa ahaü vegena piņņhiü abhiråhitvā ubhohi bāhāhi gãvaü aggahesiü, viha¤¤āmāno ti kilanto, kicchenā 'ti dukkhena santo paõķito athavā parisanto kilamanto, rakkhasså 'ti ahaü taü uddharanto va kilanto muhuttaü vissamanto passupissaü tasmā maü rakkhāhãti, yathā c' a¤¤e vane migā ti sãhādãhi a¤¤e pi ye imasmiü ņhāne vāëamigā, pāliyaü pana acchako kataracchayo ti likhanti, paritātånan ti mahārāja evaü so kapirājā maü attano parittāõaü katvā muhuttaü passupi ayonisomanasikārena, bhakkho ti khāditabbayuttako, āsito ti dhāto suhito, sambalan ti pātheyyaü, matthakaü sannitāëayin ti tassa vānarindassa matthakaü pahariü, sannitālayin ti pi pāņho, dubbalo ahå 'ti na balavā āsi yathādhippāyaü na agamāsi, vegenā 'ti mayā pahaņapāsāõavegena, udappatto ti uņņhito, māyyo ti tena mittadåbhipurisena silāya paviddhāya mahācammaü chijjitvā olambi, ruhiraü pagghari, M. vedanamatto cintesi: imasmiü ņhāne a¤¤o n' atthi, idaü bhayaü imaü purisaü nissāya uppannan ti so maraõabhayabhãto olambantaü cammavaņņiü hatthena gahetvā uppatitvā sākhaü abhiruyha tena pāpena saddhiü sallapanto māyyo man ti ādim āha, tattha māyyo maü bhaddante ti mā ayyo maü bhaddante ti taü nivāreti, tvaü nāma evaü mayā papātā uddhato edisaü pharusakammaü mayi kari aho te ayuttaü katan ti, aho vatā 'ti garahanto evam āha, tāva dukkarakārakā 'ti mayi aparajjhanena atidukkatakammakāraka}, paralokā vā 'ti paralokato viya ānãto, dåbheyyan ti {dubbhitabbaü vadhitabbaü, vedanaü kaņukan ti evaü sante pi tvaü adhammaņņha yādisaü ahaü phusāmi edisaü vedanaü kaņukaü mā phusi, taü pāpākammaü phalaü veluü va taü mā vadhãti maü mahārāja piyaputtakaü viya anukampi, atha naü ahaü etad avocaü: ayya mayā kataü dosaü hadaye mā kari, mā maü asappurisaü evaråpe ara¤¤e mārayi, ahaü disāmåëho maggaü na jānāmi, attanā katakammaü mā nāsetha, jãvitadānaü me detha, ara¤¤ā nãharitvā manussapathe ņhapethā 'ti evaü vutto so mayā saddhiü sallapanto tayi me n' atthi vissāso ti ādiü āha, tattha tayãti ito paņņhāya mayhaü tayi vissāso n' atthi, #<[page 074]># %<74 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ ehãti bho purisa ahaü tayā saddhiü magge na gamissāmi tvaü pana ehi mama piņņhito avidåre dissamānasarãto va gaccha ahaü rukkhaggen' eva gamissāmãti, mutto sãti atha maü so mahārāja ara¤¤ā nãharitvā bho purisa mutto si vāëamigānaü hatthā, patto si mānusiü padan ti manussupacāraü āgato si, esa te maggo etena gacchā 'ti āha, giricaro ti giricārivānaro, pakkhalyā 'ti dhovitvā, tenābhisatto ti so ahaü mahārāja tena vānarena abhisatto pāpakamme pariõate tenābhisatto smãti ma¤¤amāno evam āha, aņņito ti upadduto, upāgamin ti ekaü rahadaü upagato 'smi, samapajjathā 'ti jāto evaråpo hutvā upaņņhāsi, yāvanto ti yattakāni, gaõķå jāyethā 'ti gaõķā jāyiüsu, so kira pipāsaü sandhāretuü asakkonto udaka¤jaliü ukkhipitvā thokaü pivitvā sesaü sarãre si¤ci, ath' assa tāvad eva udabindugaõanāya addhabeluvapakkapamāõā gaõķā uņņhahiüsu, tasmā evaü āha, pabhinnā ti te gaõķā taü divasam eva bhijjitvā kuõapā påtigandhikā hutvā pubbalohitāni pagghariüsu, yenā 'ti yena maggena, okkitā ti påtigandhena okiõõā parikkitā parivāritā. māssu orena āgamā ti duņņhasatta orena māssu āgamā, amhākaü santikaü mā agamāsi, evaü vadantā nivārentãti attho, dāni me ti mahārāja tato paņņhāya idāni sattavassāni mama ettakaü kālaü sakakammaü anubhomi, iti so attano mittadåbhikammaü vitthāretvā mahārāja maü yeva oloketvā evaråpaü kammaü na kenaci kattabban ti vatvā taü vo ti ādiü āha, tattha tan ti tasmā yasmā evaråpaü kammaü evaü dukkhavipākaü tasmā ti attho, kuņņhã kilāsã bhavati yo mittānaü idha dubbhati kāyassa bhedā mittaddu nirayaü so upapajjatãti ayaü abhisambuddhagāthā, bhikkhave yo idha imasmiü loke mittānaü dubbhati hiüsati so evaråpo hotãti attho. Tassāpi purisassa ra¤¤ā saddhiü kathentassa kathentass' eva paņhavi vivaram adāsi, taü khaõaü ¤eva cavitvā avãcimhi nibbatto. Rājā tasmiü paņhaviü paviņņhe uyyānā nikkhamitvā nagaraü paviņņho: S. i. d. ā. "na bhikkhave idān' eva pubbe pi Devadatto mayhaü silaü pavijjhi yevā" 'ti vatvā j. s.: "Tadā mittadåbhipuriso Devadatto ahosi, kapirājā aham evā" 'ti. Mahākapijātakaü. #<[page 075]># %< 7. Dakarakkhasajātika. (517.) - 8. Paõķarajātaka.(518.) 75>% $<7. Dakarakkhasajātaka.>$ Sace vo vuyhamānānan ti. Dakarakkhasajātakaü. Taü sabbaü Mahāummaggajātake āvibhavissati. Dakarakkhasajātakaü. $<8. Paõķarajātaka.>$ Vikiõõavācan ti. Idaü S. J. v musāvādaü katvā Devadattassa paņhavipavesanaü ā. k. Tadā hi S. bhikkhåhi tassa avaõõe kathite "na bhikkhave idān' eva pubbe pi Devadatto musāvādaü katvā paņhaviü paviņņho yevā" 'ti vatvā a. ā.: A. B. Br. r. k. pa¤casatavāõijā nāvāya samuddaü pakkhanditvā sattame divase atãradassaniyāya nāvāya samuddapiņņhe bhinnāya ņhapetvā ekaü avasesā macchabhattā ahesuü. Eko pana vātavasena Karambiyapaņņanaü nāma pāpuõi, so samuddato uttaritvā naggabhoggo tasmiü paņņane bhikkhāya cari. Tam enaü manussā "ayaü samaõo apiccho santuņņho" ti sambhāvetvā sakkāraü kariüsu. So "laddho me jãvikopāyo" ti tesu nivāsanapāpuraõaü dadantesu pi na icchi. Te "n' atthi ito uttariü appiccho samaõo" ti bhiyyo bhiyyo pasãditvā tassa assamapadaü katvā tattha naü vāsesuü. So karambiyācelo ti pa¤¤ayi. Tassa tattha vasantassa mahālābhasakkāro udapādi, eko nāgarājāpi 'ssa supaõõarājā ca upaņņhānaü āgacchanti, tesu nāgarājā nāmenā Paõķaro nāma. Ath' ekadivasaü supaõõarājā tassa santikaü gantvā vanditvā ekamantaü nisinno evam āha: "bhante amhākaü ¤ātakā nāge gaõhantā bahu vinassanti, etesaü nāgānaü gaõhananiyāmaü mayaü na jānāma, guyhakāraõaü kira nesaü atthi, sakkheyyātha nu kho tumhe ete piyāyamānā viya taü kāraõaü pucchitun" ti. #<[page 076]># %<76 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ So "sādhå" 'ti sampaņicchitvā supaõõarāje vanditvā pakkante nāgarājassa āgatakāle vanditvā nisinnaü nāgarājānaü pucchi: "nāgarāja supaõõā kira tumhe gaõhantā bahu vinassanti, tumhe gaõhantā kathaü gaõhitum sakkontãti". "Bhante, idaü amhākaü guyhaü rahassaü, mayā imaü kathentena ¤ātisaüghassa maraõaü ābhataü hotãti". "Kiü pana tvaü āvuso `ayaü a¤¤assa kathessatãti' evaüsa¤¤ã hosi, nāhaü a¤¤assa kathessāmi, attanā pana jānitukāmatāya pucchāmi, tvaü mayhaü saddahitvā nibbhayo hutvā kathehãti". Nāgarājā "kathemi bhante" ti vanditvā pakkāmi. Punadivasam pi pucchi, tadāpi 'ssa na kathesi. Atha naü tatiyadivase āgantvā nisinnaü nāgarājānaü "ajja tatiyo divaso, mama pucchantassa kimatthaü na kathesãti". "Tumhe a¤¤assa ācikkhissathā 'ti bhayena bhante" ti. "Kassaci na kathessāmi, nibbhayo kathehãti". "Tena hi bhante a¤¤assa mā kathayitthā" 'ti paņi¤¤aü gahetvā "bhante mayaü mahante mahante pāsāõe gilitvā bhāriyā hutvā nipajjitvā supaõõānaü āgamanakāle mukhaü nibbāhetvā dante vivaritvā supaõõe ķasituü gacchama, te āgantvā amhākaü sãsaü gaõhanti, tesaü amhe garubhāre hutvā nipanne uddharituü vayamantānaü ¤eva udakaü ottharati, te anto udake yeva maranti, iminā kāraõena bahå supaõõā vinassanti, tesaü amhe gaõhantānaü kiü sãsena gahitena, bālā naīguņņhe gahetvā amhe heņņhāsãsake katvā gahitagocaraü mukhena chaķķāpetvā lahuke katvā gantuü sakkontãti". Iti so attano rahassakāraõaü tassa dussãlassa kathesi. Atha tasmiü pakkante supaõõarājā āgantvā karambiyācelakaü vanditvā "kiü bhante pucchitaü te nāgarājassa guyhakāraõan ti āha. So #<[page 077]># %< 8. Paõķarajātaka. (518.) 77>% "āma āvuso" ti vatvā sabbaü tena kathitaniyāmen' eva kathesi. Taü sutvā supaõõo "nāgarājena ayuttaü kataü, ¤ātãnaü nāma nassananiyāmo parassa na kathetabbo, hotu ajja mayā supaõõavātaü katvā paņhamaü evam eva gahetuü vaņņatãti" so supaõõavātaü katvā Paõķaranāgarājānaü naīguņņhe gahetvā heņņhāsãsakaü katvā gahitagocaraü chaķķāpetvā uppatitvā ākāsaü pakkhandi. Paõķarakko ākāse heņņhāsãsakaü olambanto "mayā va mama dukkhaü ābhatan" ti paridevanto āha @@ @@ @@ @@ @@ #<[page 078]># %<78 XVI. Tiüsanipāta.>% @@ @@ @@ Tattha vikiõõavācan ti patthaņavacanaü, anigåëhamantan apaņicchannamantaü, asa¤¤atan ti kāyadvārādãni rakkhituü asakkontaü, aparicakkhitāran ti ayaü mayā kathitamantaü rakkhituü na sakkhissatãti puggalaü oloketuü upaparikkhituü asakkontaü, bhayaü tan ti taü imehi catåhi aīgehi samannāgataü abodhaü nippa¤¤aü puggalaü sayaükatam eva bhayaü anveti yathā maü Paõķarakaü nāgaü supaõõo anvāgato ti, saüsati bhāsamāno ti rakkhituü asamatthassa pāpapurisassa bhāsamāno katheti, nānumitto ti na anumitto anuvattanamattena yo mitto na hadayena so guyham atthaü jānituü nārahatãti paridevati, asambuddhan ti asambuddhaü ajānanto, appa¤¤o ti attho, sambuddhan ti sambuddhaü jānanto ti attho, i. v. h.: yo pi suhadayo mitto apa¤¤o sapa¤¤o pi vā yo anatthavā anatthacaro so pi guyhaü vedituü nārahat' eva 'ti, samaõo ayan ti ayaü samaõo ti ca lokasammato ti ca bhāvitatto ti ca ma¤¤amāno ahaü etasmiü vissāsaü āpajjiü, akkhin ti kathesiü, atãtamattho ti atãtattho atikkantattho hutvā idāni kapaõaü rudāmãti paridevati, tassā 'ti tassa acelassa brahme ti supaõõaü ālapati, saüyametun ti idaü guyhaü vācaü rahassakāraõaü rakkhituü guyhituü na sakkhiü, tappakkhatohãti idāni idaü bhayaü mama tassa acelassa pakkhato koņņhāsato santikā āgataü iti atãtattho kapaõaü rudāmãti. suhadan ti suhado me ayan ti ma¤¤amāno. #<[page 079]># %< 8. Paõķarajātaka. (518.) 79>% dukkulãne ti akulãne nãce, dosā ti etehi dosādãhi kāreõehi yo evaråpe guyhaü saüsati so bālo asaüsayaü pallatthito parivattetvā patito hato yeva nāmā 'ti attho, tirokkhavāco ti attano vācaü bhāsitukāmo tassa tirokkhakattā paņicchannavāco, asataü paviņņho ti asappurisānaü antaraü paviņņho asappurisesu pariyāpanno, saügatisu mudãretãti saügatisu udãreti yo evaråpo paresam rahassaü sutvā parisamajjhesu asukena asukaü nāma kataü vā vuttaü vā ti vākyaü udãreti taü naraü āsãviso dummukho påtimukho ti āhu, tādisamhā purisā ārā ārā saüyame dåradårato virameyya, parivajjeyyā 'ti attho, mālamucchādana¤cā 'ti mālā ca dibbaü catujātigandhaucchādana¤ ca, ohāyā 'ti etehi dibbānnādayo sabbakāme ajja mayaü ohāya chaķķetvā gamissāma, supaõõapāõupagatāvatyamhā 'ti bho supaõõa pāõehi upagatā va te amhe saraõaü no hohãti. Evaü Paõķarako ākāse heņņhasãsako olambanto aņņhahi gāthāhi paridevi. Supaõõo tassa paridevanasaddaü sutvā "nāgarāja attano rahassaü acelakassa kathetvā idāni kimatthaü paridevasãti" taü garahitvā @@ Tattha konãdhā 'ti idha amhesu tãsu janesu ko nu, asmiü dhā 'ti ettha, idhā 'ti nipātamattaü, asmiü loke ti attho, pāõabhå ti pāõabhåto, athavā tavevā 'ti udāhu tava yeva, tattha samaõaü tāva mā garaha, so hi upāyena taü rahassaü pucchi, supaõõam pi mā garaha aham, pi tava paccatthiko, Paõķarakaggahãto ti samma Paõķaraka ahaü kiükāraõā supaõõena gahito ti cintetvā pana attānam eva garaha tayā hi rahassaü kathentena attanā va attano anattho kato ti ayam ettha adhippāyo. Taü sutvā Paõķarako itaraü gātham āha: @@ #<[page 080]># %<80 XVI. Tiüsanipāta.>% @< tasmāham akkhiü vivariü guyham atthaü, atãtamattho kapaõaü rudāmãti. || Ja_XVI:232 ||>@ Tattha sammatatto ti so samaõo mayhaü sappuriso ayan ti sammatabhāvo ahosi, bhāvitatto ti sambhāvitabhāvo ca me ahosi. Tato supaõõo catasso gāthā abhāsi: @@ @@ @@ @@ Tattha amaro ti amaraõasabhāvo satto nāma n' atthi, pa¤¤āvidhā natthãti nakāro padasandhikaro, pa¤¤āvidhā atthãti attho, i. v. h.: nāgarāja loke amaro pi n' atthi, pa¤¤āvidhāpi atthi, sā a¤¤esaü pa¤¤ākoņņhāsasaükhātā pa¤¤āvidhā attano jãvitahetu na ninditabbā ti, athavā pa¤¤āvidhā ti pa¤¤āsadisā na ninditabbā nāma, pa¤¤ājātidhammā n' atthi, taü kasmā nindasãti, yesaü pana pa¤¤āvidhānam pi na ninditabban ti pi pāņho tesaü ujukam eva saccenā 'ti ādãsu vacãsaccena ca sucaritadhammena ca pa¤¤āsaükhātāya dhiyā ca indriyadamanena alabbhaü dullabhaü aņņhasamāpattiphalanibbānasaükhātam pi visesaü avyāharati āvahati taü nipphādeti naro idha, #<[page 081]># %< 8. Paõķarajātaka. (518.) 81>% \<[... content straddling page break has been moved to the page above ...]>/ tasmā nārahasi acelaü nindituü, attānam eva garaha, acelena hi attano pa¤¤āvantatāya upāyakusalatāya taü va¤cetvā tvaü rahassaü gåëhamantaü pucchito ti attho, paramā ti ete ubho bandhavānaü uttamabandhavā nāma, nāssa tatiyo ti assa puggalassa mātāpitåhi a¤¤o tatiyo satto anukampako nāma n' atthi mantassa bhedaü parisaükamāno paõķito, tesaü mātāpitunnam pi paramaguyhaü na saüseyya, tvaü pana mātāpitunam pi akathetabbaü acelassa kathesãti attho, sabhāyā vā ti suhadayamittā vā, sapakkhā ti petteyyamātulapitucchāmātucchādayo samānapakkhā ¤ātayo, tesampãti nesam pi ¤ātimittānaü na katheyya, tvaü pana acelakassa kathesi, attano va kujjhasså 'ti dãpeti, bhariyā vā ti komārã piyabhāõinã puttehi ca råpena ca yasena ca upetā evaråpā bhariyāpi ce ācikkhāhi me tava guyhan ti vadeyya tassāpi na saüseyya. Tatoparā: @@ @@ @@ @@ @@ pa¤ca gāthā Ummaggajātake Pa¤capaõķitapa¤he āvibhavissanti. Tatoparāsu: @@ #<[page 082]># %<82 XVI. Tiüsanipāta.>% @< samantakhātāparikhāupetaü evam pi me te idha guyhamantā. || Ja_XVI:242 ||>@ @@ Bhaddasālan ti āpaõādãhi sālādãhi sampannaü, samantakhātāparikhāupetan ti samantakhātāhi parikhāhi upetaü. evampi me ti evam pi mayhaü te purisā khāyanti katare ye idha guyhamantā, i. v. h.: yathā āëādvārakassa ayomayanagarassa manussānaü upabhogo paribhogo anto hoti na abbhantarimā bahi nikkhamanti na bāhirā anto pavisanti aparāparaü sa¤cāro Chijjati gåëhamantā purisā evaråpā honti attano gåëhaü attano anto yeva jãrāpenti na a¤¤assa kathentãti, daëhā sadattheså 'ti attano atthesu thirā, dujivhā ti Paõķarakaü nāgaü ālapati, vyavajantãti paņikkamanti, āsãvisā vāriva sattusaüghā ti ettha vā 'ti nipātamattaü, āsãvisā sattusaüghārivā 'ti attho, yathā āsãvisato sattusaüghā jãvitukāmā manussā ārā paņikkamanti evaü tehi guyhamantehi narehi ārā amittā paņikkamanti upagantuü otāraü na labhantãti vuttaü hoti. Evaü supaõõena dhamme kathite Paõķarako: @@ @@ Tattha ghāsahetå 'ti nissiriko kucchipåraõatthāya khādaniyabhojaniyaü pariyesanto carati, avāgatamhā ti apagatā parihãn' amhā, kathaükaro cā ti idaü nāgarājā naggassa samaõābhāvaü ¤atvā samaõapaņipattiü pucchanto āha, #<[page 083]># %< 8. Paõķarajātaka. (518.) 83>% \<[... content straddling page break has been moved to the page above ...]>/ tattha kiüsãlo ti katarena ācārena samannāgato, kena vatenā 'ti katarena vatasamādānena vattanto, samano caran ti pabbajjāya sa¤caranto taõhāmamāyitāni hitvā kathaü samitapāpasamaõo nāma hoti, saggan ti kathaükaronto ca suņņhu aggaü devanagaraü samaõo upetãti. Supaõõo āha: @@ Tattha hiriyā ti samma nāgarāja ajjhattabahiddhāsamuņņhānehi hirottappehi titikkhāsaükhātāya adhivāsanakhantiyā indriyadamena ca upeto akujjhanasãlo pisuõavācaü pahāya taõhāmamāyitāni ca hitvā pabbajjāya caranto samaõo nāma hoti, evaükaro yeva ca etāni hiriādãni ca kusalāni karonto saggam upeti ņhānan ti. Imaü supaõõarājassa dhammakathaü sutvā Paõķarako jãvitaü yācanto @@ Tass attho: yathā mātā tanujaü attano sarãrajātaü taruõaputtaü sampassaü disvā taü ure nipajjāpetvā thanaü pāyentã puttasamphassena sabbaü attano gattaü phareti na pi mātā puttato bhāyati na putto mātite evam pi me tvaü pātur ahu pātubhåto dijinda dijarāja, tasmā mātā va puttaü mudukena hadayena anukampamāno maü passa jãvitam me dehãti: Ath' assa supaõõo jãvitaü dadanto itaraü g. ā.: @@ #<[page 084]># %<84 XVI. Tiüsanipāta.>% @< antevāsã dinnako atrajo ca, rajassu, putt' a¤¤ataro me ahosãti. || Ja_XVI:248 ||>@ Tattha {mu¤cā} 'ti mu¤caü, ayam eva vā pāņho, dujivhā 'ti taü ālapati, a¤¤o ti a¤¤o catuttho putto nāma n' atthi, antevāsãti sippaü vā uggaõhanto pa¤haü vā suõanto santike vuttho, dinnako ti ayaü te putto hotå 'ti parehi dinno, rajasså 'ti abhiramassu, a¤¤ataro sãti tåsu puttesu a¤¤ataro antevāsiputto me tvaü jāto ti dãpeti. Eva¤ ca pana vatvā ākāsā otaritvā taü bhåmiyaü patiņņhāpesi. Tam atthaü pakāsento S. dve gāthā abhāsi: @@ @@ Tattha icceva vākyan ti iti evaü vacanaü vatvā taü nāgarājānaü vissajjesi, bhumyā ti so sayam pi bhåmiyaü patiņņhāya dijo taü dujivhaü samassāsento mutto ajjā tvaü ito paņņhāya sabbabhayātivatto thale ca udake ca mayā abhigutto rakkhito hohãti āha, ātaükinan ti gilānānaü, evaüpi te ti evaü ahaü tava saraõaü bhavāmãti "Gaccha tvan" ti taü uyyojesi. So nāgabhavanaü pāvisi. Itaro pi supaõõabhavanaü gantvā "mayā Paõķarako nāgo sapathaü katvā saddahāpetvā vissajjito, kãdisaü nu kho mayi tassa hadayaü, vimaüsissāmi nan" ti nāgabhavanaü gantvā supaõõavātaü akāsi. Taü disvā nāgo "supaõõarājā maü gahetuõi āgato bhavissatãti" ma¤¤amāno vyāmasahassamattaü attabhāvaü māpetvā pāsāõe ca vāluka¤ ca gilitvā bhāriko hutvā naīguņņhaü heņņhā katvā bhogamatthake phaõaü dhārayamāno nipajjitvā supaõõarājānaü ķasitukāmo viya ahosi. #<[page 085]># %< 8. Paõķarajātaka (518.) 85>% \<[... content straddling page break has been moved to the page above ...]>/ Taü disvā supaõõo itaraü g. ā.: @@ Taü sutvā nāgarājā tisso gāthā abhāsi: @@ @@ @@ Tattha abhayā ti abhayaņņhānabhåtā mittamhā bhayam uppannaü jãvitasaükhātāni målān eva kantati, tyamhãti tasmiü, yenāsãti yena saddhiü kalaho kato ahosi, niccayattenā 'ti niccaü paņiyattena, so disamhi na rajjatãti so niccayatto tiņņhati, so attano sattåhi saddhiü vissāsavasena na rajjati, tato tesaü yathākāmakaraõiyo na hotãti attho, vissāsaye ti paraü attani vissāsaya, taü pana sayaü na vissaseyya, parena asaükito attā va taü saükito bhaveyya, bhāvaü paro ti yathā yathā paõķito parakkamati tathā tathā tassa paro bhāvaü na jānāti. tasmā paõķitena viriyaü kattabbam evā 'ti dãpeti. Iti te a¤¤ama¤¤aü sallapitvā samaggā sammodamānā udho pi acelassa assamaü gamiüsu. Tam atthaü pakāsento S.: @@ #<[page 086]># %<86 XVI. Tiüsanipāta.>% @< apāgamuü kārambiyaü acelaü missãbhåtā assavāhā va nāgā ti āha. || Ja_XVI:255 ||>@ Tattha samā ti samānaråpā sadisasaõņhānā hutvā, sujayo ti sucayo parisuddhā ayam eva vā pāņho, pu¤¤agandhā ti katakusalatāya pu¤¤agandhaü vissajjentā viya, missãbhåtā ti hatthena hatthaü gahetvā kāyamissãbhāvaü upagatā, assavāhā va nāgā ti dhurayuttakā rathavāhā dve assā viya purisanāgā tassa assamaü agamaüsu, gantvā pana supaõõarājā cintesi: ayaü nāgarājā acelassa jãvitaü na dassati, etaü dussãlaü na vandissāmãti so bahi ņhatvā nāgarājānam eva tassa santikaü pesesi. Taü sandhāya S. itaraü gātham āha; @@ Tattha piyamhā ti dussãlanaggabhoggamusāvādi nåna mayaü tava manaso na-ppiyā ahumhā ti taü paribhāsi. Tato acelo itaraü gātham āha: @@ Tattha Paõķarakenā 'ti tayā Paõķarakena so mama piyataro ahosi saccam etaü, so ti so ahaü tasmiü supaõõe rāgena ratto hutvā etaü pāpakammaü jānanto va akāsiü na mohena ajānanto ti. Taü sutvā nāgarājā dve gāthā abhāsi: @@ #<[page 087]># %< 8. Paõķarajātaka. (518.) 87>% @@ Tattha na me ti ambho dussãlanaggamusāvādi pabbajitassa hi ima¤ ca para¤ ca lokaü sampassato piyaü vā me appiyaü vāpi me ti na hoti, tvaü pana susa¤¤atānaü sãlavantānaü vya¤janena pabbajitaliīgena asa¤¤ato hutvā imaü lokaü va¤cento carasi, ariyāvakāso sãti ariyapatiråpako asa¤¤ato ti kāyādãhi asa¤¤ato si, kaõhābhijātiko ti kālakasabhāvo, anariyaråpo ti ahirikasabhāvo, acārãti akāsi. Iti naü garahitvā idāni abhisapanto imaü gātham āha: @@ Tass' attho: ambho dåbhi tvaü aduņņhassa mittassa dåbhã ca pisuõo cāsi, etena saccena muddhā te sattadhā phalatå 'ti. Iti nāgarājassa passantass' eva acelassa sãsaü sattadhā phali, nisinnaņņhāne yev' assa bhåmi vivaraü adāsi. So paņhaviü pavisitvā Avãcimhi nibbatti, nāgarājasupaõõarājāno pi attano bhavanam eva agamaüsu. S. tassa paņhaviü paviņņhabhāvam pakāsento osānag. ā.: @@ Tattha tasmā ti yasmā mittadåbhikammassa pharuso vipāko tasmā, āsittasatto ti āsittavisena satto, indassā 'ti nāgindassa vākyena saüvaro ti saüvare ņhito 'smãti paņi¤¤āya evaü pa¤¤āto ājãviko hato. #<[page 088]># %<88 XVI. Tiüsanipāta.>% S. i. d. ā. "na bhikkhave idān' eva pubbe pi Devadatto musāvādaü katvā paņhaviü paviņņho" ti vatvā j. s.: "Tadā acelo Devadatto ahosi, nāgarājā Sāriputto. supaõõarājā aham evā" 'ti. Paõķarajātakaü. $<9. Sambulajātaka.>$ Kā vedhamānā ti. Idaü S. J. v. Mallikaü deviü ā, k. Vatthuü Kummāsapiõķajātake vitthāritam eva. Sā pana T-assa tiõõaü kummāsapiõķakānaü dānānubhāvena taü divasaü ¤eva ra¤¤o aggamahesibhāvaü patvā pubbuņņhāyikādãhi pa¤cahi kalyāõadhammehi samannāgatā ¤āõasampannā Buddhåpaņņhāyikā paņidevatā ahosi, tassā patidevatābhāvo sakalanagare pākaņo ahosi. Ath' ekadivasaü dh. k. s.: "āvuso Mallikā devã kira vattasampannā patidevatā" ti. s. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esā patidevatā yevā" 'ti vatvā a. ā.: A. B. Brahmadattassa ra¤¤o Sotthiseno nāma putto ahosi, taü rājā vayappattaü uparajje patiņņhāpesi, Sambulā nāma aggamahesã ahosi uttamaråpadharā sarãrappabhāsampannā, nivāte jalamānā dãpasikhā viya khāyati. Aparabhāge Sotthisenassa sarãre kuņņhaü uppajji, vejjā tikicchituü nāsakkhiüsu. So bhijjamāne kuņņhe paņikkålo hutvā vippaņisāraü patvā "ko me rajjen' attho, ara¤¤e anāthamaraõaü marissāmãti" ra¤¤o ārocāpetvā itthāgāraü chaķķetvā nikkhami. Sambulā bahåhi upāyehi nivattiyamānāpi anivattitvā "ahaü taü sāmi ara¤¤e paņijaggissāmãti" vatvā saddhiü yeva nikkhami. So ara¤¤aü pavisitvā sulabhaphalāphale {chāyådakasampanne} padese paõõasālaü katvā vāsaü kappesi. Rājadhãtā taü paņijaggi, kathaü: sā hi pāto uņņhāya assamapadaü sammajjitvā pānãyaü paribhojanãyaü upaņņhāpetvā dantakattha¤ ca mukhadhovana¤ ca upanāmetvā mukhe dhote nānāosadhāni piüsitvā tassa vaõe makkhetvā madhurāni phalāphalāni khādāpetvā mukhaü vikkhāletvā hatthesu dhotesu #<[page 089]># %< 9. Sambulajātaka. (519.) 89>% \<[... content straddling page break has been moved to the page above ...]>/ "appamatto hohi devā" 'ti vatvā vanditvā pacchikhanittiaükuse ādāya phalāphalatthāya ara¤¤aü pavisitvā phalāphalāni āharitvā ekamante ņhapetvā ghaņena udakaü āharitvā nānācuõõehi ca mattikāhi ca Sotthisenaü nahāpetvā puna madhuraphalāphalāni upanāmetvā paribhogāvasāne vāsitapānãyaü upanāmetvā sayaü phalāphalāni paribhu¤jitvā padarattharakaü saüvidahitvā tasmiü tattha nipanne tassa pāde dhovitvā sãsaparikammapiņņhiparikammapādaparikammāni katvā sayanapassaü upagantvā nipajji, eten' upāyena sāmikaü paņijaggi. Sā ekadivasaü ara¤¤ā phalāphalāni āharantã ekaü girikandaraü disvā sãsato pacchiü otāretvā kandaratãre ņhatvā "nahāyissāmãti" otaritvā haliddāya sarãraü ubbaņņetvā nahātvā sudhotasarãrā uttaritvā vākacãraü nivāsetvā kandaratãre aņņhāsi. Ath' assā sarãrappabhāya vanaü ekobhāsaü ahosi. Tasmiü khaõe eko dānavo gocaratthāya caranto taü disvā paņibaddhacitto hutvā gāthadvayam āha: @@ @@ Tattha vedhamānā ti nahātamattatāya sãtabhāvena kampamāna, a¤¤atårå 'ti sampiõķitåru uttamaårulakkhaõe, pāõipameyyamajjhe ti hatthena minitabbamajjhe, #<[page 090]># %<90 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ kā vā tvan ti kā vā tvaü, abhivādemãti vandāmi, dānavāhan ti ahaü eko dānavo, ayaü namakkāro tava atthu, a¤jalin te paggaõhāmãti avaca. Sā tassa vacanaü sutvā tisso gāthā abhāsi: @@ @@ @@ Tattha Vedeha putto ti Vedeharājadhãtāya putto, rogasammattan ti rogapãëitaü, upaņņhahan ti upaņņhāmi patijaggāmi, upaņņhitā ti pi pāņho, vanamu¤chāyā 'ti vanaü u¤chitvā cariyaü caritvā, madhumaüsan ti nimmakkhi kamadhu¤ ca migābilamaüsa¤ ca sãhavyagghamigehi khāditamaüsato atirittaü koņņhāsaü, taü bhakkho ti yaü āharāmi taü bhakkho vā, so mama sāmiko, tassa nånajjā 'ti tassa ma¤¤e ajja ahāraü alabhamānassa sarãraü ātape pakkhittapadumaü viya nādhati upatappati milāyati. Tatoparaü dānavassa ca tassā ca vacanapaņivacanagāthā honti: @@ @@ @@ @@ #<[page 091]># %< 9. Sambulajātaka. (519.) 91>% @@ @@ @@ @@ @@ Tattha pariciõõenā 'ti tena āturena pariciõõena kiü karissasi, sokaņņāyā 'ti sokāturāya, sokaņņhāyā ti pi pāņho soke ņhitāyā 'ti attho, durattāyā 'ti duggatakapaõabhāvappattāya attabhāvāyā, ehi man ti mā tvaü duratt' amhãti cintayi, etaü mama girimhi dibbavimānaü ehi. imaü giriü abhiruyha, catussatā ti tasmiü me vimāne aparāpi catussatā bhariyāyo atthi, sabbantan ti yaü ki¤ci upabhogaparibhogāya vatthābharaõādikaü icchasi sabban taü nanu mayhaü pacuraü bahuü sulabhaü, tasmā kapaõ' amhãti mā cintayi, ehi mayā saha ramasså 'ti vadati, maheseyyan ti bhadde Sambule no ce me tvaü mahesibhāvaü kāressasi pariyatta tvaü mama pātarāsāya, tena taü balakkārena vimānaü nessāmi, tatra maü asaügaõhantã mama sve pāto va bhakkhā bhavissasãti, taü cā 'ti evaü vatvā so sattahi jāņāhi samannāgato dāruõo nikkhantadanto tasmiü vane ki¤ci attano nāthaü apassantiü Sambulaü bhuje aggahesi, adhipannā ti ajjhotthaņā, āmisacakkhunā ti kilesalolena, patimevā 'ti attano acintetvā patim eva anusocati, mano hessatãti maü cirāyantiü viditvā a¤¤athā cittaü bhavissati, na santi devā ti idaü sā dānavena bhuje gahitā devatujjhāpanaü karontã āha, lokapālā ti evaråpānaü sãlavantãnaü patidevatānaü pālakā lokapālā nåna idhaloke na santãti paridevati. #<[page 092]># %<92 XVI. iüsanipāta.>% Ath' assā sãlatejena Sakkabhavanaü kampi, Paõķukambalasilāsanaü uõhākāraü dassesi. Sakko āvajjanto taü kāraõaü ¤atvā vajiraü ādāya vegenāgantvā dānavassa matthake ņhatvā itaraü g. ā.: @@ Tattha santā ti upasantā atha vā paõķitā ¤āõasampannā, samā ti kāyavisamādirahitā, adesãti khādasi, phaleyyā 'ti iminā Indavajirena pahaņaü bhijjetha, mā tvaü jahãti tvaü imaü patibbataü mā vāraya. Taü sutvā dānavo Sambulaü vissajjesi. Sakko puna pi "so esa evaråpaü kareyyā" 'ti cintetvā dānavaü devasaükhalikāya bandhitvā puna anāgamanāya tatiye pabbatantare vissajjesi, rājadhãtaraü appamādena ovaditvā sakaņņhānam eva gato. Rājādhãtāpi atthamite suriye candālokena assamaü pāpuõi. T. a. p. S. aņņha gāthā abhāsi: @@ @@ @@ @@ @@ @@ #<[page 093]># %< 9 Sambulajātaka (519.) 93>% @@ @@ Tattha nãëaü phalinasakuõãvā 'ti yathā sakuõikā mukhatuõķakena gocaraü gahetvā kenaci upaddavena sakuõapotakānaü phalinattā phalinasakuõã nãëaü āgaccheyya yathā vā gatasiügan ti nikkhantavacchakaü ālayaü su¤¤aü vacchakasālaü vacchagiddhinã dhenu āgaccheyya evaü su¤¤aü assamaü |āga¤chãti attho, tadā hi Sotthiseno Sambulāya cirāyamānāya itthiyo nāma lolā paccāmittam pi me gahetvā āgaccheyyā 'ti parisaükanto paõõasālato nikkhamitvā gacchantaraü pavisitvā nisãdi, tena vuttaü utumattakkhā ti sokavegasaüjātena uõhautunā mattalocanā, apassantãti tasmiü vane nāthaü attano patiņņhaü apassantã ito c' ito ca sandhāvamānā paridevati, tattha samaõe brāhmaõe ti samitapāpabāhitapāpasamaõabrāhmaõena saha sãlānaü aņņhannaü samāpattinaü vasena sampannacaraõe ise vande ti, evaü vatvā rājaputtaü apassantã tumhākaü saraõaü gat' amhi, sace me sāmikassa nisinnaņņhānaü jānātha ācikkhathā 'ti paridevesãti attho, sesagāthāsu pi es' eva nayo, tiõalatāni osadhyo ti antopheggubāhisāratiõāni ca latāni ca antosāraosadhiyo ca, imaü gāthaü tiõādisu nibbattadevatā sandhāyāha, indãvarãsāman ti indãvarãpupphasamānavaõõaü, tumhaühãti ratiü sandhāya tam pi aham pãti āha, Bhāgãrathin ti evaüpariyāyanāmikaü ga¤haü, savantãnan ti a¤¤āsaü bahunnaü nadãnaü paņiggāhikagaīgāya nibbattadevataü sandhāy' evam āha, Himavante pi es' eva nayo. Taü evaü {paridevamānaü} disvā Sotthiseno cintesi: "ayaü ativiya paridevati, na kho pan' assā bhāvaü jānāmi, sace mayi sinehena etaü karoti hadayam pi `ssā phaleyya, parigaõhissāmi tāva nan" ti gantvā paõõasāladvāre nisãdi. Sāpi paridevamānā paõõasāladvāraü gantvā uassa pāde vanditvā "kuhiü gato si devā" 'ti āha. Atha naü 'so "bhadde tvaü a¤¤esu divasesu na imāya velāya āgacchasi, #<[page 094]># %<94 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ ajja atisāyaü āgatāsãti" pucchanto gātham āha: @@ Atha naü sā "ahaü ayyaputta phalāphalāni ādāya āgacchantã ekaü dānavaü passiü, so mayi paņibaddhacitto hutvā maü hatthe gaõhitvā `sace me vacanaü na karosi khādissāmi tan' ti āha, ahaü tāya velāya taü ¤eva anusocantã evam paridevin" ti vatvā @@ Ath' assa sesam pi pavattiü ārocentã "tena panāhaü deva dānavena gahitā attānaü vissajjāpetuü asakkontã devatujjhāpanakammaü akāsiü, atha Sakko vajirahattho āgantvā ākāse ņhito dānavaü santajjetvā maü vissajjāpetvā taü devasaükhalikāya bandhitvā tatiye pabbatantare khipitvā pakkāmi, ev' āhaü Sakkaü nissāya jãvitaü labhin" ti āha. Taü sutvā Sotthiseno "bhadde hotu, mātugāmassa antare saccaü nāma dullabhaü, Himavante bahå vanacarakatāpasavijjādharādayo vasanti, ko tuyhaü saddahissatãti" vatvā gātham āha: @@ Sā tassa vacanaü sutvā "ayyaputta ahaü taü asaddahantaü mama saccabalen' eva tikicchissāmãti" udakalasaü påretvā saccakiriyaü katvā tassa sãse udakaü āsi¤cantã #<[page 095]># %< 9. Sambulajātaka. (519.) 95>% @@ Tattha tathāsaddo ce maman ti iminā saddhiü yojetabbo, i. v. h: yathāhaü vadāmi tathā mama saccaü, atha maü idāni pi pāletu āyatim pi pālessati, idāni me vacanaü suõa: yathāhaü nābhijānāmãti, potthakesu pana tathā maü saccaü pāletãti likhitaü taü Aņņhakathāyan n' atthi Evaü tāya saccakiriyaü katvā udake āsittamatte yeva Sotthisenassa kuņņhaü ambiladhotaü viya tambamalaü tāvad eva apaga¤chi. Te katipāhaü tattha vasitvā ara¤¤ato nikkhamma Bārāõasiü patvā uyyānaü pavisiüsu. Rājā tesaü āgatabhāvaü ¤atvā uyyānaü gantvā tatth' eva Sotthisenassa chattaü ussāpetvā Sambulaü aggamahesiņņhāne abhisi¤cāpetvā nagaraü pavesetvā sayaü isipabbajjaü pabbajitvā uyyāne vāsaü kappesi, rājanivesane yeva nibaddhaü bhu¤ji. Sotthiseno pi Sambulāya aggamahesiņņhānamattaü eva adāsi, na pana koci sakkāro ahosi, atthibhāvam pi 'ssā va na a¤¤āsi, a¤¤ah' eva itthãhi saddhiü abhirami. Sambulā sapattirosena kisā ahosi uppaõķuppaõķukajātā dhamanisanthatagattā Sā ekadivasaü sokavinodanatthaü bhu¤jituü āgatassa sasuratāpasassa santikaü gantvā taü katabhattakiccaü vanditvā ekamantaü nisãdi. So taü milātindriyaü disvā @@ Tass' attho: bhadde Sambule ye amhākaü sattasatā ku¤jarā te va khaggagatānaü yodhānaü ca vasena uyyutāvudhā aparāni ca soëasa dhanuggahasatāni rattindivaü Bārāõasiü rakkhanti, #<[page 096]># %<96 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ evaü surakkhite nagare kathaüvidhe tvaü sattavo passasi, yassā tava sāsaükā sappaņibhayā ara¤¤ā āgatakāle pabhāsampannaü sarãraü idāni pana milātapaõķupalāsavaõõā ativiya kilantindriyāsi, kassa nāma tvam bhāyasãti. Sā tassa vacanaü sutvā "putto te deva mayi na purimasadiso" ti vatvā pa¤ca gāthā abhāsi: @@ @@ @@ @@ @@ Tattha padumuttarattacā ti padumagabbhasadisauttarattacā, sabbāsaü sarãrato suvaõõābhā niccharantãti vā dãpeti, virāgitā ti vilaggasarãrā tanumajjhā ti attho, #<[page 097]># %< 9. Sambulajātaka. (519.) 97>% \<[... content straddling page break has been moved to the page above ...]>/ haüsagaggarā ti evaråpā haüsamadhurassarā nāriyo passati, tāsan ti so tava putto tāsaü nārãnaü gãtādãnaü sutvā idāni me tāta yathā pure tathā na vattatãti vadati, suvaõõasaükaccadharā ti suvaõõamayā ekaccālaükāradharā, alaükatā ti nānālaükārapatimaõķitā, mānusiyaccharåpamā ti mānusiyo accharåpamā, senåpiyā ti sayanåpagatā, nan ti taü tava puttaü paņilābhayanti, sace ahan ti tāta yathā pure sace ahaü puna pi taü patiü tath' eva kuņņharogena vanaü paviņņhaü u¤chāya tasmiü vane bhare puna pi maü so sammāneyya na vimāneyya tato me ito pi Bārāõasirajjato taü ara¤¤aü eva varaü siyā ti sapattirosena sussantiyā ti dãpeti, yamannapāne ti yaü annapāne, ohite ti ņhapite paņiyatte, iminā {bhavannapānaü} gharaü dasseti, ayaü kir' assa adhippāyo: yā nārã vipulannapāne pi ghare ekikā va asampattisamānā vimaņņhābharaõā nānāalaükārehi alaükatā sabbehi guõehi upetā patino ca appiyā hoti ābajjha gãvāya valliü vā rajjuü vā bandhitvā tassa tato gharāvāsato |maraõam eva varataran ti, anāëhiyā ti nā āëhikā, kālādutiyā ti nipajjanakakaņasārakadutiyā, seyyā ti kapaõāpi samānā sā patino piyā ayam eva uttamā ti. Evaü tāya attano parisussanakāraõe tāpasassa kathite tāpaso rājānaü pakkosāpetvā "tāta Sotthisena tayi kuņņharogābhibhåte ara¤¤aü pavisante tayā saddhiü pavisitvā taü upaņņhahantã attano saccabalena tava rogaü |våpasametvā yā te rajjapatiņņhānakāraõaü akāsi tassā nāma tvaü n' eva ņhitaņņhānaü na nisinnaņņhānaü jānāsi, ayuttaü te kataü, mittadåbhikammaü nām' etaü pāpikan" ti vatvā puttaü ovadanto @@ Tass' attho: tāta yā purisassa hitā muducittā anukampikā itthi yo ca bhattā itthiyā hito kataguõaü jānāti ubho pi te sudullabhā, aya¤ ca Sambulā tuyhaü hitā c' eva sãlasampannā ca, #<[page 098]># %<98 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ tasmā etissā dhamma¤ cara, kataguõaü jānitvā muducitto hohi, cittam assā paritosehãti. Evaü so puttassa ovādaü datvā uņņhāya pakkāmi. Rājā pitari gate Sambulaü pakkosāpetvā "bhadde ettakaü kālaü mayā katadosaü khama, ito paņņhāya sabbissariyaü tuyham eva dammãti" osānagātham āha: @@ Tass' attho: bhadde Sambule sace tvaü ratanarāsimhi ņhapetvā abhisi¤citvā aggamahesiņņhānavasena vipulabhoge labhitvāpi issāya otiõõā maraõaü upesi aha¤ ca imā ca rājaka¤¤āyo sabbe tava vacanakarā bhavāma tvaü yathādhippāyaü imaü rajjaü vicārehãti sabbissariyam tassā adāsi. Tato paņņhāya ubho samaggāvāsaü vasantā dānādãni pu¤¤ānikatvā yathākammaü gamaüsu Tāpaso jhānābhi¤¤aü nibbattetvā Brahmalokåpago ahosi. S. i. d. ā. "na bhikkhave idān' eva pubbe pi Mallikā patidevatā yevā" 'ti vatvā j. s.: "Tadā Sambulā Mallikā ahosi, Sotthiseno Kosalarājā, pitā tāpaso aham evā" 'ti. Sambulajātakaü. $<10. Gaõķatindujātaka.>$ Appamādo ti. Idaü. S. J. v. rājovādaü ā. k. Rājovādo heņņhā vitthārito. Atãte pana Kampillaraņņhe Uttarapa¤cālanagare Pa¤cālo nāma rājā agatigamane ņhito adhammena pamatto rajjaü kāresi. Ath' assa amaccādayo sabbe pi adhammikā jātā. Balipãëitā raņņhavāsino puttadāre ādāya ara¤¤e migā viya cariüsu. gāmaņņhāne gāmo nāma nāhosi, manussā rājapurisabhayena divā gehe vasituü na sakkonti, #<[page 099]># %< 10. Gaõķatindajātaka. (520.) 99>% \<[... content straddling page break has been moved to the page above ...]>/ gehāni kaõņhakasākhāhi parikkhipitvā aruõe uggacchante yeva ara¤¤aü pavisanti, divā rājapurisā vilumpanti rattiü corā Tadā Bo. bahinagare gaõķatindurukkhe devatā hutvā nibhatti, anusaüvaccharaü ra¤¤o santikā sahassagghaõakaü balikammaü labhati, so cintesi: "ayaü rājā pamatto rajjaü kāreti, sakalaraņņhaü vinassati, ņhapetvā maü a¤¤o rājānaü patiråpe nivesetuü samattho nāma n' atthi, upakārako cāpi me anusaüvaccharaü sahassabalinā påjesi, ovadisāmi nan" ti so rattibhāge ra¤¤o sirigabbhaü pavisitvā ussãsakapasse ņhatvā obhāsaü vissajjento ākāse aņņhāsi. Rājā taü bālasuriyaü viya jalamānaü disvā "ko si tvaü, kena vā kāraõenāgato" ti pucchi. So tassa vacanaü sutvā "mahārāja ahaü tindukadevatā, tuyhaü ovādaü dassāmãti āgato mhãti". "kiü ovādam nāma dassasãti" evaü vutte M. "mahārāja, tvaü pamatto hutvā jajjaü kāresi, tena te sakalaraņņhaü bhataviluttaü viya vinaņņhaü, rājāno nāma pamādena rajjaü kārentā sakalaraņņhassāpi sāmino na honti, diņņhe va dhamme vināsaü patvā samparāye pana mahānirāye nibbattanti, tesu ca pamādaü āpannesu antojānā bahijanā pi 'ssa pamattā va honti, tasmā ra¤¤ā atirekena appamattena bhavitabban" ti vatvā dhammadesanaü paņņhapento āha: @@ @@ @@ #<[page 100]># %<100 XVI. Tiüsanipāta.>% @@ @@ @@ @@ @@ @@ @@ @@ Tattha appamādo ti satiyā avippavāso, amatapadan ti amatassa nibbānassa padaü adhigamakāraõaü, maccuno padan ti maraõassa kāraõaü, pamatto hi vipassanaü avaķķhetvā appaņisandhikabhāvaü pattuü asakkonto punappuna saüsāre jāyati c' eva mãyati ca, tasmā pamādo maccuno padaü nāma, na mãyantãti vipassanaü vaķķhetvā appaņisandhikabhāvaü pattā puna saüsāre anibbattantā na mãyanti nāma, ye pamattā ti mahārāja ye puggalā pamattā te yathāmatā tath' eva daņņhabbā, tasmā aniccasādhanatāya tassāpi hi ahaü dānaü dassāmi sãlaü rakkhissāmi uposathakammaü karissāmi kalyāõakammaü karissāmãti ābhogo vā patthanā vā pariyuņņhānaü vā n' atthi, appattavi¤¤āõattā pamattassāpi appamādābhāvā ti, tasmā ubho p' ete ekadivasā va, madā ti mahārāja ārogyayobbanajãvitamadāsaükhātā tividhā madā pamādo nāma jāyati, so pamatto pamādam āpanno pāõātipātādãni pāpakammāni karoti, atha naü rājāno chindāpenti vā hanāpenti vā sabbassa vā pan' assa haranti, evam assa pamādo ¤ātidhanajãvitakkhayo jāyati, puna so dhanakhayaü vā yasakkhayaü vā patto jãvituü asakkonto jãvitavuttatthāya kāyaduccaritādãni karoti, #<[page 101]># %< 10. Gaõķatindujātaka. (520.) 101>% \<[... content straddling page break has been moved to the page above ...]>/ icc-assa khayā padosā jāyanti, tena taü vadāmi: mā mado bharatåsabha raņņhabharaõakajeņņha Bharatåsabha mā pamajja, mā pamādãti attho, atthaü raņņhan ti janapadavāsãnaü vuddhiü c' eva sakalaraņņha¤ ca bahå pamādino jãnā, tesaü āvibhāvatthāya KhantivādijātakaMātaīgajātaka-Sarabhaīgajātaka-Bharujātaka-Cetiyajātakādãni kathetabbāni, gāmino ti gāmabhojakāpi te te gāmino bahupamādadosena jãnā parihãnā vinaņņhā, anāgārā agārino ti pabbajitāpi pabbajitapaņipattito gihã pi gharāvāsato c' eva dhanadha¤¤ādãhi ca bahå jãnā parihãna ti vadati, taü vuccate aghan ti mahārāja bhogaparihāni nāma taü ra¤¤o dukkhaü vuccati, bhogābhāvena hi niddhanassa yaso hāyati, hãnayaso mahantaü kāyikacetasikadukkhaü pāpuõāti, nesa dhammo ti mahārāja esa porāõakarājånaü dhammo na hoti, iddhaü phãtan ti annapānādinā hira¤¤asuvaõõādinā phãtaü pupphitaü, na te puttā ti mahārāja paveõipālakā te puttā na bhavissanti, raņņhavāsino hi adhammikara¤¤o esa putto kim amhākaü vaķķhiü karissati nāssa chattaü dassāmā 'ti chattaü na denti, evam evaü tesaü paveõipālakā puttā na honti nāma, parijiõõan ti paribãnaü rājānaü, cāpãti sace hi so rājā hoti atha naü rājānaü samānam pi khattiyan ti ayaü rājā ti garucittena mānetabbaü katvā na ma¤¤anti, upajãvantā ti upanissāya jãvantāpi ete ettakā janā garucittena ma¤¤itabbaü na ma¤¤anti. kiükāraõā: adhammikabhāvena, sirãti yasavibhāvo, tacan ti yathā urago jiõõaü tacaü jigucchamāno jahati na puna oloketi evaü tādisaü rājānaü sirã jahati, susaüvihitakamantan ti kāyadvārādãhi pāpakammaü akarontaü, abhivaķķhantãti abhimukhaü gacchantā vaķķhanti, sausabhāmivā 'ti sausabhā iva, {appamattassa} hi usabhajeņņhako gogaõo viya bhogā vaķķhanti, upassutin ti janapadacārittasavanāya cārikaü attano sakalaraņņhe janapade ca cara, tatthā 'ti tasmiü raņņhe caranto daņņhabbaü disvā sotabbaü sutvā attano guõāguõaü paccakkhaü katvā tato attano hitapaņipattiü paņijaggissasi. Iti M. ekādasahi gāthāhi rājānaü ovaditvā "gaccha papa¤caü akatvā parigaõha raņņhaü, mā nāsayãti" vatvā sakaņņhānam eva gato. Rājāpi tassa vacannaü sutvā saüvegappatto hutvā punadivase rajjaü amacce paņicchāpetvā purohitena saddhiü kālass' eva pācãnadvārena nagarā nikkhamitvā yojanamattam gato. #<[page 102]># %<102 XVI. Tiüsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Tatth' eko gāmavāsimahallako aņavito kaõņhakasākhā āharitvā gehadvāraü parikkhipitvā pidahitvā puttadāraü ādāya ara¤¤aü pavisitvā sāyaü rājapurisesu pakkantesu attano gharaü āgacchanto gehadvāre pāde kaõņakena viddho ukkuņikaü nisãditvā kaõņakaü nãharanto @@ imāya gāthāya rājānaü akkosi, taü pan' assa akkosanaü B-ssānubhāven' eva ahosi, B-ttena adhiggahãto va so akkosãti veditabbo. Tasmiü pana samaye rājā ca purohito ca a¤¤ātakavesena ņassa santike va aņņhaüsu. Ath' assa vacanaü sutvā purohito itaraü g. ā.: @@ Tattha maggheyyā 'ti vijjheyya, i. v. h: yadi tvaü attano avyattatāya kaõņakena viddho ko ettha ra¤¤o doso ti yena rājānaü akkosasi kiü te ra¤¤ā kaõņako oloketvā ācikkhitabbo ti. Taü sutvā mahallakko tisso gāthā abhāsi: @@ @@ @@ Tattha pahotthā 'ti brāhmaõa yo kaüsakaõņake magge patito sannisinno bahå ettha Brahmadattassa dosā, tvaü ettakaü kālaü ra¤¤o dosena mama sakaõņake magge vicaraõabhāvaü na jānāsi, #<[page 103]># %< 10. Gaõķatindujātaka. (520.) 103>% \<[... content straddling page break has been moved to the page above ...]>/ arakkhitā-pekaõņakan ti, tattha khādantãti vilumpanti, tuõķiyā 'ti vadhabandhanādãhi pãëetvā adhammabalisādhakā, kuķķarājassā 'ti pāpara¤¤o. adhammiko ti paņicchannakammanto, tātā 'ti purohitaü ālapati, mānavā ti manussā, nillenakānãti nilãyanaņņhānāni, vane āhatva kaõņakan ti kaõņakaü {āharitvā} dvārāni pidahitvā gharaü chaķķetvā puttadāraü ādāya vanaü pavisitvā tasmiü vane attano nilãyanaņņhānāni karonti, athavā vane yo kaõņako taü āharitvā gharāni parikkhipanti, iti ra¤¤o dosen' ev' amhi kaõņakena viddho mā evaråpassa ra¤¤o upatthambho hohãti. Taü sutvā rājā purohitaü āmantetvā "ācariya mahallako yuttaü bhaõati, amhākam eva doso, ehi nivattāma, dhammena rajjaü kāressāmā" 'ti āha. Bo. purohitassa sarãre adhimuccitvā purato ņhatvā "parigaõhāma tāva mahārājā" 'ti āha. Te tamhā gāmā a¤¤aü gāmaü gacchantā antarāmagge ekissā mahallikāya saddaü assosuü, sā kir ' ekā daëidditthi dve dhãtaro vayappattā rakkhamānā tāsaü ara¤¤aü gantuü na deti, sayaü ara¤¤ato dāråni c' eva sāka¤ ca āharitvā dhãtaro paņijaggi. Sā taü divasaü ekaü gumbaü āruyha sakaü gaõhantã pavaņņamānā bhåmiyaü patitvā rājānaü maraõena akkosantã @@ Tattha appatãtā ti assāmikā, sace hi tā sassāmikā assu maü poseyyuü, pāpara¤¤o pana rajje ahaü dukkhaü anubhomi, kadā nu kho esa marissatãti evaü Bodhisattānubhāvena akkosi. Atha naü purohito paņisedhento @@ #<[page 104]># %<104 XVI. Tiüsanipāta.>% Taü sutvā mahallikā dve gāthā abhāsi: @@ @@ Tattha kovidatthapadā ti ahaü atthapade kāraõapade kovidā chekā, mā tvaü etaü pāparājānaü pasaüsi, dujjãve ti dujjãve raņņhe dubbhare dāre jate manussesu bhãtatasitesu ara¤¤e vasantesu, kuto bhattā kumāriyo ti kuto kumāriyo bhattāraü labhissantãti attho. Te tassā vacanaü sutvā "yuttaü kathetãti" parato gacchantā ekassa kassakassa saddaü assosuü, tassa kira kassantassa Sāliyo nāma balivaddo phālena pahaņo sayi, so rājā naü akkosanto @@ Tattha yathā ti yathā ayaü vedanāmatto Sāliyabalivaddo seti evaü sayatå 'ti attho. Atha naü purohito paņisedhento @@ Tattha adhammenā 'ti akāraõena asabhāvena. Taü sutvā so tisso gāthā abhāsi: @@ @@ #<[page 105]># %< 10. Gaõķatindujātaka. (520.) 105>% @@ Tattha dhammenā 'ti kāraõen' eva na akāraõena akkosatãti sa¤¤aü mā kari, sā nåna puna re pakkā vikāle bhattamāharãti brāhmaõa sā mama bhattahārikā itthi pāto va mama bhattaü pacitvā āharantã adhammabalisādhakehi Brahmadattassa dāsehi palibuddhā bhavissati, te parivisitvā puna mayhaü bhattaü pakkaü bhavissati, tena kāraõena vikāle bhattaü āhari, ajja vikāle bhattaü āharãti cintetvā chātajjhatto ahaü taü bhattahāriü olokento goõaü aņņhāne patodena vijjhiü, ten' esa pādaü ukkhipitvā phālena paharanto hato phālena Sāliyo, tasmā esa mayā hato ti sa¤¤aü mā kari, pāpara¤¤o yeva hato nām' esa, mā narass' avaõõaü bhaõãti. Te parato gantvā ekasmiü gāme vasiüsu. Punadivase pāto va ekā kåņadhenu godohakaü pādena paharitvā saddhiü khãrena pavaņņesi, so Brahmadattaü akkosanto @@ Taü sutvā @@ brāhmaõena gāthāya vuttāya puna tisso gāthā abhāsi: @@ @@ @@ Tattha caõķā ti pharusā, aņanakagāvãti palāyanasãlā, khãrakāmehãti addhammikara¤¤o purisehi bahuü khãraü āharāpentehi upaddutā duhāma, sace hi so dhammena rajjaü kāreyya na no evaråpaü bhayaü āgaccheyyā 'ti. #<[page 106]># %<106 XVI. Tiüsanipāta.>% Te "yuttaü kathetãti" tamhā gāmā nikkhamitvā mahāmaggaü āruyha nagarābhimukhā gamiüsu. Ekasmi¤ ca gāme balisādhakā asikosatthāya ekaü taruõaü kabaravacchaü māretvā cammaü gaõhiüsu, vacchakamātā dhenu puttasokena tiõaü na khādati pānãyaü na pivati paridevamānā āhiõķati. Taü disvā gāmadārakā rājānaü akkosantā @@ Tattha paridhāvatãti paridevamānā dhāvatãti. Tato purohito itaraü gātham āha: @@ Tattha pabbhameyya raveyya vā ti bhameyya vā viraveyya vā, i. v. h.: pasu nāma pasupālassa rakkhantass' eva dhāvati pi viravati tiõam pi na khādati pānãyam pi na pivati, idha ra¤¤o ko nu aparādho ti. Tato gāmadārakā dve gāthā abhāsiüsu: @@ @@ Tattha mahābrahme ti mahābrāhmaõa, rājino ti ra¤¤o, kathaü no ti kathaü nu kena nāma kāraõena, khãrapā ha¤¤ate pajā ti pāparājassa sevakehi khãrapako vacchako ha¤¤ati, idān' eva sā dhenu puttasokena paridevati, so pi rājā ayaü dhenu viya parãdevatå 'ti rājānaü akkosiüsu yeva. Te "kāraõaü vadathā" 'ti vatvā pakkamiüsu. Ath' antarāmagge ekissā sukkhapokkharaniyā kākā tuõķehi vijjhitvā maõķåke khādanti. Boņesu taü ņhānaü sampattesu attano ānubhāvena maõķukena #<[page 107]># %< 10. Gaõķatindujātaka. (520.) 107>% @@ rājānaü akkosāpesi. Tattha gāmakehãti gāmavāsãhi. Taü sutvā purohito maõķukena saddhiü sallapanto: @@ Tattha jãvan ti jãvantaü, adeyyun ti khādeyyuü, dhaükā kākā. Ettāvatā rājā adhammiko nāma na hoti, kiü sakkā ara¤¤aü pavisitvā ra¤¤ā taü rakkhantena caritun ti. Taü sutvā maõķuko dve gāthā abhāsi: @@ @@ Tattha brahmacārãti purohitaü garahantaü āha, khattiyassā 'ti evaråpassa pāpara¤¤o, vilumpamānāyā ti viluppamānāya, ayam eva vā pāņho, puthuppajāyā 'ti vipulāya pajāya vināsiyamānāya, påjesãti pasaüsi surajjakan ti chandādivasena agantvā dasa rājadhamme akopentena rakkhiyamānaü sace idaü surajjaü bhaveyya, phãtan ti devesu sammā dhāraü anuppavacchantesu sampannasassaü, na mādisan ti evaü sante mādisaü jãvamānaü yeva kākā na khādeyyuü, evaü chasu ņhānesu akkosanaü Bodhisattānubhāvena ahosi. #<[page 108]># %<108 XVI. Tiüsanipāta>% Tam sutvā rājā ca purohito ca ara¤¤e vāsitiracchānamaõķukaü upādāya sabbe amhe yeva akkosantãti. Tato va nagaraü gantvā dhammena rajjaü kāretvā M-assa ovāde ņhitā dānādãni pu¤¤āni kariüsu. S. Kosalara¤¤o i. d. ā. "mahārāja ra¤¤ā nāma agatigamanaü pahāya dhammena rajjaü kāretabban" ti vatvā j. s.: "Tadā gaõķatindukadevatā aham evā" 'ti. Gaõķatindukajātakaü. Tiüsanipātavaõõanā niņņhitā. #<[page 109]># %< 109>% XVII. CATTâLäSANIPâTA. $<1. Tesakuõajātaka.>$ (cfr. Senart, Mahāvastu I p.282) Vessantarantaü pucchāmãti. Idaü S. J. Kosalara¤¤o ovādavasena kathesi. Taü hi rājānaü dhammasavanatthāya āgataü S. āmantetvā "mahārāja ra¤¤ā nāma dhammena rajjaü kāretabbaü, yasmiü hi samaye rājāno adhammikā honti rājayuttāpi tasmiü samaye adhammikā hontãti" Catukkanipāte āgatayuttanayena ovaditvā agatigamane ca agamane ca ādãnava¤ ca ānisaüsa¤ ca kathetvā supinakåpamā ti ādinā nayena kāmesu ādãnavaü vitthāretvā "mahārāja imesaü Maccunā saügaro n' atthi la¤caggāho na vijjati yuddhaü n' atthi jayo n' atthi, sabbe maccuparāyanā, tesaü paralokaü gacchantānaü ņhapetvā attanā katakalyāõakammaü a¤¤ā patiņņhā nāma n' atthi, evaü ittarapaccupaņņhānaü avassaü pahātabbaü, yasaü nissāya pamādaü kātuü na vaņņati, appamattena hutvā dhammena rajjaü kāretuü vaņņati, porāõakarājāno anuppanne pi Buddhe paõķitānaü ovade ņhatvā dhammena r. kāretvā devanagaraü pårayamānā gamiüså" 'ti vatvā tena yācito a. ā.: A. B. Br-o r. k-o aputtako ahosi, patthento puttaü vā dhãtaraü vā na labhi. So ekadivasaü mahantena parivārena uyyānaü gantvā divasabhāgaü uyyāne kãëitvā maīgalasālarukkhamåle sayanaü attharāpetvā thokaü niddāyitvā pabuddho sālarukkhaü olokento tattha sakuõakulāvakaü passi, #<[page 110]># %<110 XVII. Cattālãsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ saha dassanen' ev' assa sineho uppajji, so ekaü purisaü pakkosāpetvā "imaü rukkhaü abhiråhitvā etasmiü kulāvake kassaci atthitaü vā natthitaü vā jānāhãti" āha. So abhiråhitvā tattha tãõi aõķakāni disvā ra¤¤o ārocesi. "Tena hi etesaü upari nāsāvātaü mā vissajjesãti" vatvā caügoņake kappāsapicuü attharitvā "tatth' etāni aõķakāni ņhapetvā sanikaü otarā" 'ti otarāpetvā caügoņakaü hatthena gahetvā "katarasakuõaõķakāni nām' etānãti" amacce pucchi. Te "mayaü na jānāma, nesādā jānissantãti" vadiüsu. Rājā nesāde pakkosāpetvā pucchi. Nesādā "mahārāja, ekaü ulåkaõķaü, ekaü sālikāya aõķaü, ekaü sukaõķan" ti kathayiüsu. "Kiü pana ekasmiü kulāvake tiõõaü sakuõikānaü aõķāni hontãti". "âma deva paripanthe asati sunikkhittāni na nassantãti". Rājā tussitvā "ime mama puttā bhavissantãti" tāni tãõi aõķāni tayo amacce paņicchāpetvā "ime mayhaü puttā bhavissanti, tumhe sādhukaü paņijaggitvā aõķakosato nikkhantakāle mama āroceyyāthā" 'ti āha. Te sādhukaü rakkhiüsu. Paņhamaü ulåkaõķaü bhijji, amacco ekaü nesādaü pakkosāpetvā "itthibhāvaü vā purisabhāvaü vā jānāhãti" vatvā tena {vãmaüsitvā} "puriso" ti vutte rājānaü upasaükamitvā "putto te deva jāto" ti āha. Rājā tuņņho tassa bahuü dhanaü datvā "puttakaü sādhukaü paņijagga, Vessantaro ti c' assa nāmaü karohãti" vatvā uyyojesi. So tathā akāsi. Tato katipāhaccayena sālikāya aõķaü bhijji, so pi amacco taü nesādena vãmaüsāpetvā "itthãti" sutvā ra¤¤o santikaü gantvā "dhãtā deva jātā" ti āha. Rājā tuņņho tassāpi dhanaü datvā #<[page 111]># %< 1. Tesakuõajātaka. (521.) 111>% "dhãtaraü me sādhukaü paņijagga, Kuõķalinãti c' assā nāmaü karohãti" vatvā uyyojesi. So tathā akāsi. Puna katipāhaccayena sukaõķaü bhijji, so pi amacco taü nesādena vãmaüsāpetvā "puriso" ti vutte ra¤¤o santikaü gantvā "putto te deva jāto" ti āha. Rājā tuņņho dhanaü datvā "puttassa me mahantena parivārena maügalaü katvā Jambuko ti nāma karohãti" vatvā uyyojesi. So tathā akāsi. Te tayo pi sakuõā tiõõaü amaccānaü gehesu rājakumāraparihārena vaķķhanti. Rājā "mama putto, mama dhãtā" ti voharati. Atha amaccā a¤¤ama¤¤aü avahasanti: "passatha ra¤¤o kiriyaü, tiracchānagate `putto dhãtā me' ti vadanto vicaratãti" Rājā cintesi: "ime amaccā etesaü pamāõaü pa¤¤āsampadaü na jānanti, pākaņaü nesaü karissāmãti". Ath' ekaü amaccaü Vessantarassa santikaü pesesi: "tumhe pitā pa¤haü pucchitukāmo, kadā kira āgantvā pucchatãti". Amacco āgantvā Vessantaraü vanditvā taü sāsanaü ārocesi. Vessantaro attano paņijaggakaü amaccaü pakkhositvā "mayhaü kira pitā maü pa¤haü pucchitukāmo, tassa idhāgatassa sakkāro kātuü vaņņatãti", "kadā āgacchatãti" pucchi. Amacco "ito sattame divase āgacchatå" 'ti āha. Taü sutvā Vessantaro "pitā me ito sattame divase āgacchatå" ti vatvā uyyojesi. So gantvā ra¤¤o ārocesi. Rājā sattame divase nagare bheriü carāpetvā puttassa vasananivesanaü agamāsi. Vessantaro ra¤¤o mahantaü sakkāraü kāresi, antamaso dāsakammakarādãnam pi sakkāraü kārāpesi. Rājā Vessantarasakuõassa gehe bhu¤jitvā mahantaü yasaü anubhavitvā sakanivesanaü āgantvā rājaügane mahāmaõķapaü kāretvā nagare bheri¤ carāpetvā alaükatamaõķape mahājanaparivāro nisãditvā #<[page 112]># %<112 XVII.Cattālãsanipāta.>% "Vessantaraü ānetå" 'ti amaccassa santikaü pesesi. Amacco Vessantaraü suvaõõapãņhe nisãdāpetvā ānesi. Sakuõo pitu aüke nisãditvā pitarā saha kãëitvā gantvā tatth' eva pãņhe nisãdi. Atha naü rājā mahājanamajjhe rājadhammaü pucchanto paņhamaü gātham āha: @@ Tattha sakuõā 'ti taü ālapati, kiüså 'ti katarakiccaü, kataü varan ti uttamaü hoti, kathehi me tāta sakalaü rājadhammaü ti evaü kira naü so pucchi. Taü sutvā Vessantaro pa¤haü akathetvā va rājānaü tāva pamādena codento dutiyaü gātham āha: @@ Tattha tāto 'ti pitā, Kaüso ti idaü tassa nāmaü, Bārāõasiggaho ti catåhi saügahavatthåhi Bārāõasiü gahetvā vattanto, pamatto ti evaråpānaü paõķitānaü santike vasanto pa¤hassa apucchanena pamatto, appamattan ti sãlādiguõayogena maü appamattaü, pitā ti posakapitā, acodayãti amaccehi tiracchānagate putte katvā voharatãti avahasiyamāno pamādaü āpajjitvā cirassaü ajja codesi pa¤haü pucchãti vadati. Imāya gāthāya codetvā "mahārāja ra¤¤ā nāma tãsu dhammesu ņhatvā dhammena rajjaü kāretabban" ti vatvā rājadhammaü kathento āha: @@ @@ @@ @@ #<[page 113]># %< 1. Tesakuõajātaka. (521.) 113>% @@ @@ @@ @@ @@ @@ @@ Tattha paņhameneva vitathan ti tāta rājā nāma ādito va musāvādaü nivāraye, musāvādino hi ra¤¤o raņņhaü nirojaü hoti, paņhaviyā ojā kammakaraõaņņhānato sattaratanamattaü heņņhā bhassati, tato āhāre telamadhuphāõitādisu vā osadhesu ojā na hoti, nirojāhārabhojino manussā bavhābādhā honti, raņņhe thalajalapathesu āyo n' uppajjati, tasmiü anuppajjante rājāno duggatā honti, te sevake saügaõhituü na sakkonti, asaügahãtā rājānaü garucittena olokenti, evaü tāta musāvādo nām' esa nirojo, so jãvitahetu pi na kātabbo, saccaü pana sādhutaraü rasānan ti tad eva pariggahetabbaü, api ca musāvādo nāma guõaparidhaüsako vipattipariyosāno dutiyakacittavāre avãciparāyanaü karoti, imasmiü pan' atthe `dhammo have hato hantãti Cetiyajātakaü kathetabbaü, kodhan ti tāta rājā nāma paņhamam eva kujjhanalakkhaõaü kodham pi nivāreyya, tāta a¤¤esaü hi kodho khippaü matthakaü na pāpuõāti rājånaü pāpuõāti, rājāno nāma |vācāvudhā kujjhitvā olokitamattenāpi paresaü vināsenti, tasmā ra¤¤ā a¤¤ehi manussehi atirekataraü nikkodhena bhavitabbaü khantimettānuddayasampannena attano piyaputtaü viya lokaü volokentena, tāta atikodhano hi rājā uppannaü yasaü rakkhitum na sakkoti, imassa pan' atthassa dãpanatthaü Khantivādijātaka-Culladhammapālajātakāni kathetabbāni. Culladhammapālajātakasmiü hi Mahāpatāpano rājā puttaü ghātetvā puttasokena hadaye phalite matāya deviyā sayaü pi deviü anusocanto hadayaphālanen' eva mari, #<[page 114]># %<114 XVII. Cattālãsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ atha ne tayo pi ekāaëāhanen' eva jhāpesuü, tasmā ra¤¤ā paņhamam eva musāvādaü vajjetvā dutiyaü kodho vajjetabbo, hāsan ti hassaü, ayam eva vā pātho, tesu tesu kiccesu ubbillāvitacittatāya keëisãlataü parihāsaü nivāreyya, tāta ra¤¤ā nāma keëisãlena na bhavitabbaü, aparapattiyena hutvā sabbakiccāni attapaccakkhen' eva kātabbāni, ubbilāvitacitto hi rājā atuletvā kammāni karonto laddhaü yasaü vināseti, imasmiü pan' atthe Sarabhaīgajātake purohitassa vacanaü gahetvā ra¤¤o kisavacche aparajjhitvā saha raņņhena ucchijjitvā Kukkulaniraye nibbattabhāvo Mātaīgajātake Mejjhara¤¤o brāhmaõānaü kathaü gahetvā Mātaīgatāpase aparajjhitvā saha raņņhena ucchijjitvā niraye nibbattabhāvo Ghatajātake dasabhātikarājadārakānaü lobhamåëhānam Kaõhadãpāyane aparajjhitvā Vāsudevakulassa nāsitabhāvo ca kathetabbo, tato kiccāni kāreyyā 'ti evaü tāta paņhamaü musāvādaü dutiyaü kodhaü tatiyaü adhammahāsaü vajjetvā tato pacchā rājā raņņhavāsinaü katabbakiccāni kāreyya, taü vataü āhu khattiyā 'ti khattiya mahārāja yaü mayā vuttaü etaü ra¤¤o vatasamādānan ti porāõakapaõķitā kathayiüsu, na taü kayirā ti yaü tayā rāgādivasena pacchātāpakaraü kammaü kataü hoti tato pubbe kataü tato puna tādisaü kammaü na kayirā mā kareyyāsi tātā 'ti vuccate ti taü ra¤¤o aghan ti vuccati, evaü porāõakapaõķitā kathayiüså 'ti, siri cā 'ti Vessantarasakuõe pubbe Bārāõasiyaü pavattitaü kāraõaü āharitvā dassento āha, tattha abravun ti Suciparivāraseņņhinā pucchitā kathayiüsu, uņņhānaviriye ti yo poso uņņhāne ca viriye ca patiņņhito na ca paresaü sampattiü disvā usuyyati tasmiü ahaü abhiramāmãti evaü tāta Siri kathesi, usuyyake ti Alakkhi pana tāta pucchitā ahaü parasampattiusuyyake duccite kalyānakammadussake, yo kalyāõakammaü dussento appiyāyanto aņņiyanto na karoti tasmiü abhiramāmãti āha, evaü sā kālakaõõã mahārāja ramati paņiråpadesavāsādino kusalacakkassa bha¤janã, suhadayo ti sundaracitto hitacittako, nudā 'ti nãhara, nivesanan ti lakkhyā pana nivesanaü bhava patiņņhā hohi. salakkhã dhitisampanno ti mahārāja Kāsipati so puriso pa¤¤āya c' eva viriyena ca sampanno, mahaggato ti mahajjhāsayo, corānaü paccayabhåte gaõhanto amittānam målaü core gaõhanto amittānaü aggaü chindatãti vadati, #<[page 115]># %< 1. Tesakuõajātaka. (521.) 115>% Sakko ti Indo, bhåtapatãti rājānaü ālapati, uņņhāne ti uņņhānaviriye nappamajjati sabbakiccāni karoti, sa kalyāne ti so devarājā uņņhānaviriye manaü karonto pāpakammaü akatvā kalyāõe pu¤¤akammasmim ¤eva dhitiü katvā appamatto uņņhāne manaü karoti, tassa pana kalyāõakamme viriyakaraõa bhāvadassanatthaü dvãsu devalokesu devatāhi saddhiü Kaviņņhārāmaü āgantvā pa¤haü pucchitvā dhammassa sutabhāvo Mahākaõhajātake attano ānubhāvena janaü tāsetvā osakkantassa pavattitabhāvo ti evam ādãni vatthåni kathetabbānãti, gandhabbā ti cātummahārājikānaü heņņhā catuyonikadevā catuyonikattā yeva kir' ete gandhabbā nāma jātā, pitaro ti brahmagaõadevā ti uppattivasena chakāmāvacarā, tādino ti tathāvidhassa kusalābhiratassa ra¤¤o te sejãvā honti samānajãvikā upajãvitabbā, tādisā hi rājāno dānādãni pu¤¤āni karonto devatānaü pattiü denti, tā taü pattiü anumoditvā sampaņicchitvā dibbayasena vaķķhanti, anutiņņhantãti, tādissa ra¤¤o viriyaü karontassa appamādaü āpajjantassa devatā anutiņņhanti anugacchanti dhammikarakkhaü saüvidahanti, so ti so tvaü, vāyamassu cā 'ti tāni raņņhakiccāni karonto tulanavasena tãraõavasena paccakkhakammavasena tesu kiccesu viriyaü karassu, tattheva te vattapadā ti tāta yaü maü tvaü kiü su kiccaü kataü varan ti pucchi tattha vata pa¤he ye ete mayā paņhamen' eva vitathan ti ādayo vuttā ete vattapadā vattakoņņhāsā ettha vattassu, esā ti yā te mayā kathitā esā vata anusāsanã, alan ti evaü vattamāno hi rājā attano mitte sukhāpetuü amittāna¤ ca dukkhāya alaü pariyatto samatto ti. Evaü Vessantarasakuõena ekāya gāthāya ra¤¤o pamādaü codetvā ekādasahi gāthāhi dhamme kathite Buddhalãëhāya pa¤ho kathito ti. Mahājano acchariyabbhutacittajāto sādhukārasatāni pavattesi. Rājā somanassappatto amacce āmantetvā "bho amaccā mama puttena Vessantarena evaü kathentena kena kattabbakiccaü" ti "mahāsenaguttena devā" ti "tena hi 'ssa mahāsenaguttaņņhānaü dammãti" Vessantaraü ņhānantare ņhapesi. So tato paņņhāya mahāsenaguttaņņhāne ņhito pitu kammaü akāsãti. Vessantarapa¤ho niņņhito. #<[page 116]># %<116 XVII. Cattālãsanipāta.>% Puna rājā katipāhaccayena purimanayen' eva Kuõķaliniyā santikaü dåtaü pāhetvā sattame divase tattha gantvā paccāgantvā tath' eva maõķapamajjhe nisãditvā Kuõķaliniü ānāpetvā suvaõõapãņhe nisinnaü rājadhammaü pucchanto @@ Tattha sakkhãti mayā puņņhaü pa¤haü kathetuü sakkhissasãti pucchati, Kuõķalinãti saliīgato āgatanāmenālapati, tassā kira dvãsu kaõõapiņņhesu kuõķalisaõņhānā dve lekhā ahesuü, tena tassā Kuõķalinãti nāmaü kāresi, ma¤¤asãti jānissasi mayā puņņhapa¤hassa atthan ti, khattiyabandhunãti khattiyassa mahāsenaguttassa bhaginãbhāvena nam evaü ālapati, kasmā pan' esa Vessantarasakuõaü evaü apucchitvā imam eva pucchatãti itthibhāvena, itthiyo hi parittapa¤¤ā, tasmā sace sakkoti pucchissāmi no ce na pucchissāmãti vãmaüsanavasena evaü pucchitvā taü ¤eva pa¤haü pucchi. Sā evaü ra¤¤ā rājadhamme pucchite "tāta maü `itthikā nāma kiü kathessatãti 'vãmaüsasi ma¤¤e, sakalan te rājadhammaü dvãsu yeva padesu pakkhipitvā kathessāmãti" vatvā āha: @@ @@ @@ @@ @@ #<[page 117]># %< 1. Tesakuõajātaka (521.) 117>% @@ @@ @@ @@ @@ @@ Tattha padakānãti kāraõapadāni, yeså 'ti yesu dvãsu padesu sabbaü atthaü jātaü hitasukhaü patiņņhitaü, aladdhassā 'ti yo pubbe aladdhassa lābhassa lābho yā ca laddhassa anurakkhanā, tāta anuppannassa hi lābhassa uppādanaü nāma na bhāro uppannassa pana anurakkhanam eva bhāro, ekacco hi yasaü uppādetvāpi yase pamatto mānaü uppādetvā pāõātipātādãni karoti mahācoro hutvā raņņhaü vilumpamāno carati, atha naü rājāno gāhāpetvā mahāvināsaü pāpenti, athavā pana råpādãsu kāmaguõesu pamatto ayoniso dhanaü nāsento sabbasāpateye khãõe kapaõo hutvā cãrakavasano kapālam ādāya carati, pabbajito vā pana gandhadhurādivasena lābhasakkāraü nibbattetvā pamatto hãnāya vattati, aparo paņhamajjhānādãni nibbattetvāpi muņņhassatitāya tathāråpe ārammaõe bajjhitvā jhānā parihāyati, evaü uppannassa yasassa vā jhānādilābhassa vā rakkhanam eva dukkaraü, tadatthadãpanatthaü pana Devadattassa vatthuü Mudulakkhaõa-Lomasakassapa-Hāritajātaka-Saükappajātakāni ca kathetabbāni, eko pana lābhasakkāraü uppādetvā appamāde ņhatvā kalyāõakammaü karoti, tassa so yaso sukkapakkhe cando viya pavaķķhati, tasmā mahārāja appamatto payogasampattiyā ņhatvā dhammena r. kārento tava uppannaü yasaü anurakkhāhãti, jānāhãti bhaõķāgārikakammādikāraõatthaü upadhārehi. anakkhākitave ti anakkhe akitave ajåtakare c' eva akerāņike ca, #<[page 118]># %<118 XVII. Cattālãsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ asoõķe ti påvasurāgandhamālāsoõķabhāvarahite, avināsake ti tava santakānaü dhanadha¤¤ādãnaü anāsake, yo ti yo amacco taü c' eva ya¤ ca te ghare dhanaü siyā taü rakkheyya, såto vā 'ti rathasārathi viya yathā sārathi visamamagganivāraõatthaü asse saügaõhanto rathaü saüganheyya evaü yo saha bhogehi taü rakkhituü sakkoti so te amacco nāma, tādisaü gahetvā bhaõķāgārikakiccāni kāraye, susaügahãtantajano ti tāta yassa hi ra¤¤o attano antojano antovaëa¤janakaparijano ca dānādãhi asaügahãto hoti tassa antonivesane suvaõõahira¤¤ādãni tesaü asaügahitamanussānaü vasena nassanti, antomanto bahi gacchati, tasmā tvaü suņņhugahitāntojano hutvā ettakaü hi nāma me vittan ti sayaü attano dhanaü avekkhitvā asukaņņhāne nāma nidhiü nidhema asukassa iõaü demā 'ti idaü ubhayam pi, na kare parapattiyā ti parapattiyāyitvā mā kari, sabbaü attapaccakkhen' eva kareyyāsãti vadati, āyavayan ti tato uppajjanakaü āya¤ ca tesaü tesaü dātabbavaya¤ ca sayam eva jāneyyāsãti, katākatan ti saügāme vā navakamme vā a¤¤esu vā kiccesu iminā idaü nāma mayhaü kataü iminā na katan ti evam pi sayam eva vā jāneyyāsi mā parapattiyā ahosi, niggaõhe ti tāta rājā nāma sandhicchedakārakaü niggahāraham ānetvā dassitaü upaparikkhitvā sodhetvā porāõakarājåhi ņhapitadaõķaü oloketvā dosānuråpaü niggaõheyya, paggaõhe ti yo pana paggahāraho hoti abhinnassa vā parabalassa bhettā bhinnassa vā sakabalassa ārādhako aladdhassa vā rajjassa āharako laddhassa vā thāvarakārako yena vā pana jãvitaü dinnaü hoti evaråpaü paggaõheyya mahantaü sakkārasammānaü kareyya, evaü hi 'ssa kiccesu a¤¤esu pi uraü datvā kattabbaü karissanti, jānapadan ti janapadavāsãnaü atthaü yasaü attapaccakkhen' eva anusāsa, adhammikā yuttā ti adhammikā tattha tattha niyuttā ayuttakāla¤ ca gahetvā vinicchayaü bhindantā tava dhana¤ ca raņņha¤ ca mā nāsayuü, iminā kāraõena appamatto hutvā sayam eva anusāsa, vegenā 'ti sahasā atuletvā atiretvā, vegasā ti atuletvā chandādivasena sahasā kataü kammaü na hi sādhukaü na sundaraü, kiükāraõā: tādisaü hi katvā mando pacchā vippaņisāravasena idhaloke apāyadukkhāni anubhonto paraloke ca anutappati, ayaü pan' attho 'isãnam antaraü katvā Bharurājā ti me sutan 'ti Bharujātakena dãpetabbo, #<[page 119]># %< 1. Tesakuõajātaka. (521.) 119>% \<[... content straddling page break has been moved to the page above ...]>/ mā te avisare mu¤ca subāëhamadhikodhitaõ ti tāta tava hadayaü kusalaü avisaritvā atikkamitvā pavatte paresaü akusaladhammesu subāëham adhikodhitaü kujjhāpitaü hutvā mā mu¤ca mā patitthayatå 'ti attho, i. v. h.: tāta yadā te vinicchaye ņhitassa iminā puriso vā hato sandhi vā chinno ti coraü dassenti tadā te paresaü vacanehi suņņhu kodhitaü pi hadayaü kodhavasena mā mu¤ca apariggahetvā mā daõķaü panesi, kiükāraõā: acoram pi hi coro ti gahetvā ānenti, tasmā akujjhitvā ubhinnaü attapaccakkhikānaü kathaü sutvā suņņhu sodhetvā attapaccakkhena tassa corabhāvaü ¤atvā paveõiyā ņhapitadaõķavasena kattabbaü karohi, ra¤¤ā hi uppanne pi koddhe hadayaü sãtalaü akatvā kammaü na kātabbaü, yadā pan' assa hadayaü nibbutaü hoti mudukaü tadā vinicchayakammaü kātabbaü, pharusehi cittehi pakkaņņhite udake mukhanimittaü viya kāraõaü na pa¤¤āyati, kodhasāhãti tāta kodhane hi bahåni pi tāni rājakulāni akulabhāvaü gatāni mahāvināsam eva pattānãti, imassa pan' atthassa dãpanatthaü Khantivādijātakaü Nāëikerarājassa vatthuü sahassabāhu-Ajjunavatthuādãni kathetabbāni, patārayiti tāta ahaü paņhavissaro ti mā mahājanaü kāyaduccaritādianatthāya patārayi otārayi, yathā taü anatthaü samādāya vattati mā evam akāsãti attho, mā te āsãti tāta tava vijite manussajātikānaü vā tiracchānajatikānaü vā itthipurisānaü dukkhudrayo dukkhuppatti mā āsi, yathā hi adhammikarājånaü vijite manussā kāyaduccaritādãni karitvā niraye uppajjanti tava raņņhavāsãnaü dukkhaü yathā na hoti tathā karohiti attho, apetalomahaüsassā 'ti attānuvādādibhayehi nibbhayassa, iminā idaü dasseti: tāta yo rājā kismi¤ci āsaükaü akatvā attano kammam eva anussarati chandavasena yaü yaü icchati taü taü karoti vissaņņhayaņņhi viya andho niraükuso viya caõķahatthi hoti tassa sabbe bhogā vinassanti, tassa taü bhogavyasanaü dukkhan ti vuccati, tatth' eva te vattapadā ti purimanayen' eva veditabbaü, dakkhassu dānãti tāta tvaü imaü anusāsaniü sutvā idāni dakkho analaso pu¤¤ānaü karaõena pu¤¤akaro surādipariharaõena asoõķo diņņhadhammikasamparāyikassa atthassa avināsanena avināsako bhaveyyāsi, sãlavasså 'ti sãlavā ācārasampanno bhava, dasasu rājadhammesu patiņņhāya r. kārehi, dussãlo vinipātiko ti dussãlo hi mahārāja attānaü niraye vinipātento vinipātako nāma hotãti. #<[page 120]># %<120 XVII. Cattālãsanipāta.>% Evaü Kuõķalinã pi ekādasahi gāthāhi dh. desesi. Rājā tuņņho amacce āmantetvā pucchi: "bho amaccā mama dhãtāya Kuõķaliniyā evaü kathayamānāya kena kattabbakiccaü katan" ti. "Bhaõķāgārikena devā" 'ti. "Tena hi 'ssā bhaõķāgārikaņņhānaü dammãti" Kuõķaliniü ņhānantare ņhapesi. Sā tato paņņhāya bhaõķāgārikaņņhāne ņhatvā pitu kammaü akāsãti. Kuõķalinipa¤ho niņņhito. Puna rājā katipāhaccayena purimanayen' eva Jambukapaõķitassa santikaü dåtaü pesetvā sattame divase tattha gantvā sampattiü anubhavitvā paccāgato tath' eva maõķapamajjhe nisãdi. Amacco Jambukapaõķitaü ka¤canabaddhapãņhe nisãdāpetvā pãņhaü sãsenādāya āga¤chi. Paõķito pitu aüke nisãditvā kãëitvā gantvā ka¤canapãņhe yeva nisãdi. Atha naü rājā pa¤haü pucchanto @@ Tass' attho: tāta Jambuka ahaü tava bhātaraü kosiyagottaü Vessantaraü bhagini¤ ca te Kuõķaliniü rajadhammaü pucchiü, te attano balena kathesuü, yathā pana te pucchiü tath' eva idāni puttaü Jambukaü pucchāmi, tvaü me rājadhamma¤ ca uttamabala¤ ca kathehãti. Evaü rājā M-aü pa¤haü pucchanto a¤¤esaü pucchitaniyāmena apucchitvā visesetvā pucchi. Ath' assa paõķito "tena hi mahārāja ohitasoto suõa, sabban te kathesāmãti" pasāritahatthe sahassatthavikaü ņhapento viya dhammadesanam ārabhi: @@ @@ #<[page 121]># %< 1. Tesakuõajātaka. (521.) 121>% @@ @@ @@ @@ @@ @@ @@ @@ @@ Tattha mahaggate ti mahārāja imasmiü sattaloke mahajjāsaye purise pa¤cavidhaü balaü hoti, bāhābalan ti kāyabalaü, cariman ti taü atimahantam pi samānaü lāmakam eva, kiükāraõā: dandhabalabhāvena, sace hi kāyabalaü mahantaü nāma bhaveyya vāraõabalato laņukikāya balaü khuddakaü bhaveyya vāraõabalaü pana andhabālabhāvena maraõassa paccayo jātaü, laņukikā attano ¤āõakusalatāya vāraõaü jãvitakkhayaü pāpesãti, imasmiü pan' atthe na h' eva sabbattha balena kiccaü, `balaü hi bālassa vadhāya hotãti' suttaü āharitabbaü, bhogabalan ti upatthambhanavasena sabbaü hira¤¤asuvaõõādiupabhogajātaü bhogabalaü nāma, taü kāyabalato mahantataraü, amaccabalan ti abhejjamantassa sårassa suhadassa amaccamaõķalassa atthitā, taü balaü saügāmasåratāya purimehi belehi mahantataraü, abhijaccabalan ti tãõi kulāni atikkamitvā khattiyakulavasena jātisampatti, #<[page 122]># %<122 XVII. Cattālãsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ taü itarehi balehi mahantataraü, jātisampannā eva hi yujjhanti na itare, yānicetānãti yāni ca etāni cattāri pi balāni paõķito pa¤¤ānubhāvena adhigaõhāti abhibhavati taü sabbabalānaü pa¤¤ābalaü seņņhan ti ca aggan ti ca vuccati, kiükāraõā: tena hi balen' upatthaddho paõķito atthaü vindati vaķķhiü pāpuõāti, tadatthajotanatthaü `puõõaü nadiü yena ca peyyamāhå' 'ti Puõõanadãjātakaü Sirikāëakaõõipa¤ho Pa¤capaõķitapa¤ho Sattubhastajātaka-Sambhavajātaka-Sarabhaīgajātakādãni kathetabbāni, mando ti mandapa¤¤o bālo, phãtan ti tāta mandapa¤¤o puggalo sattaratanapuõõaü ce pi uttamaü dharaõiü labhi tassa anicchamānass' eva pasayhakāraü vā pana katvā a¤¤o pa¤¤āsampanno taü paņipajjati mando laddham pi yasaü rakkhituü kulasantakaü vā pana paveõiāgatam pi r. adhigantuü na sakkoti, tadatthajotanatthaü `addhā Pāda¤jalã sabbe pa¤¤āya atirocatãti' Pāda¤jalijātakaü kathetabbaü, laddhānā 'ti jātisampattiü nissāya kulasantakaü r. labhitvāpi, sabbena pãti sakalena pi rajjena (add: na) jãvati anupāyakusalatāya duggato va hotãti, evaü M. ettake ņhāne apaõķitassa aguõaü kathetvā idāni pa¤¤aü pasaüsanto pa¤¤ā ti ādim āha, tattha sutan ti sutapariyattakaü, taü hi pa¤¤avā vinicchinati, kittisilokavaddhanãti kittighosassa ca lābhasakkārassa ca vaddhanã, sukhāni vindatãti dukkhe uppanne pi nibbhayo hutvā upāyakusalatāya sukhaü paņilabhati, tadatthadãpanatthaü `yass' ete caturo dhammā vānarinda yathā tava', `alam etehi jambåhi ambehi panasehi cā 'ti ādãni jātakāni kathetabbāni, asussåsan ti paõķitapuggale apayirupasanto asuõanto, dhammaņņhan ti sabhāvakāraõe ņhitaü, bahussutaü anāgamma tassa asaddahanto, avinibbhujan ti atthānatthaü kāraõākāraõaü anogāhanto atãrento na koci pa¤¤aü adhigacchati tāta, dhammavibhāga¤¤å ti dasakusalakammapathavibhāgakusalo, kāluņņhāyãti viriyaü kātuü yuttakāle viriyassa kārako, anuņņhatãti tasmiü tasmiü kāle taü taü kiccaü karoti, tassā 'ti tassa puggalassa kammaphalaü samijjhati nippajjati, anāyatanasãlassā 'ti anāyatanaü vuccati lābhayasasukhānaü anākaro dussãlyakammaü taüsãlassa tena dussãlyakammena samannāgatassa anāyatanabhåtaü dussãlapuggalaü sevantassa, kusalassa kammassa karaõakāle nibbindiyakārissā 'ti nibbinditvā ukkaõņhitvā karontassa, evaråpassa puggalassa kammānaü attho sammā na vipaccati na sampajjati, tãni kulaggāni cha kāmaggāni na upetãti attho, ajjhatta¤ cā 'ti attano niyakajjhattaü aniccabhāvanādivasena payuttassa, #<[page 123]># %< 1. Tesakuõajātaka. (521.) 123>% \<[... content straddling page break has been moved to the page above ...]>/ tathāyatanasevino ti tath' eva sãlavante puggale sevamānassa, vipaccatãti sampajjati, mahantaü yasaü deti, yogappayogasaükhātan ti yogayu¤jitabbayuttake kāraõe payogakoņņhāsabhåtaü pa¤¤am, sambhatassā 'ti rāsikatassa anurakkhanaü, tāni tvan ti etāni ca dve purimāni ca mayā vuttakāraõāni sabbāni tāta sevassu, mayā vuttaü ovādaü hadaye katvā attano ghare dhanaü rakkha, mā akammāya randhayãti ayuttena akāraõena mā randhayi, taü dhanaü mā jhāpayi mā nāsayi, kiükāraõā: akammanā hãti ayuttakammakāraõena dummedho puggalo sabbaü dhanaü nāsetvā pacchā duggato naëāgāraü va sãdatãti yathā naëāgāraü målato paņņhāya jãramānaü appatiņņhaü patati evaü akāraõena dhanaü nāsetvā apāyesu nibbattatãti. Evam pi Bo. ettakena ņhānena pa¤ca balāni vaõõetvā pa¤¤ābalaü ukkhipitvā candamaõķale paharanto viya kathetvā idāni dasahi gāthāhi ra¤¤o ovādaü deti: @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ Tattha paņhamagāthāya tāva dhamman ti mātupaņņhānaü pitupaņņhānaü, dhammaü kālass' eva vuņņhāya mātāpitunnaü mukhodakadantakaņņhadānaü ādiü katvā sabbaü sarãrapariharaõaü karonto ca pårehãti vadati, puttadāreså 'ti puttadhãtaro tāva pāpā nivāretvā kalyāne nivesento sippaü uggaõhāpento vayappattakāle patiråpakulavasena āvāhavivāhaü karonto samaüvasena dhanaü dento puttesu dhammaü carati nāma, #<[page 124]># %<124 XVII Cattālãsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ bhariyaü samānento anaticaranto issariyaü vossajjanto alaükāraü anuppādento dāresu dhammaü carati nāma, mittāmacceså 'ti mittāmacce catåhi saīgahavatthåhi saügaõhanto avisaüvādento tesu dhammaü carati nāma, vāhanesu balesu cā 'ti hatthiassādãnaü vāhanānaü balakāyassa dātabbayuttakaü dento sakkāraü karonto hatthiassādayo mahallakakāle kamme ayojento tesu dhammaü carati nāma, gāmesu nigamesu cā 'ti gāmanigamavāsino daõķabalãhi apãëento va tesu dhammaü carati nāma, raņņhe janapadesu cā 'ti raņņha¤ ca janapada¤ ca akāraõena kilamanto hitacittaü accupaņņhapento tattha adhammaü carati nāma apãëento pana hitacittena pharanto tattha dhammaü carati nāma, samaõabrāhmaõesu cā 'ti tesu cattāro paccaye dento va tesu dhammaü carati nāma, migapakkhiså 'ti sabbacatuppadasakuõānaü abhayaü dento tesu dhammaü carati nāma, dhammo ciõõo ti samacariyadhammo ciõõo nisammacariyadhammo ciõõo, sukhāvaho ti tãsu kusalasampadāsu chasu kāmasaggesu sukhaü āvahati, suciõõenā 'ti idha ciõõena kāyasucaritādinā suciõõena, divaü pattā ti devalokabrahmalokasaükhātaü divaü gatā, tattha dibbayasapaņilābhino jātā, mā dhammaü rāja pamādo ti tasmā tvaü mahārāja jãvitaü jahanto pi dhammaü mā pamajjãti. Evaü dasa dhammacariyagāthā vatvā uttarim pi ovadanto osānagātham āha: @@ Tattha tatthevete vattapadā ti idaü purimanayen' eva {yojetabbaü,} sappa¤¤e sevi kalyāõi samattaü sāmataü vidå ti mahārāja taü mayā vuttaü ovādaü tvaü niccakāle sappa¤¤o puggalasevi kalyāõaguõasamannāgato hutvā samattaü paripuõõaü sāmaü vidå attapaccakkhato va jānitvā yathānusiņņhaü paņipajjā 'ti. Evaü M. ākāsagaügaü otārento viya Buddhalãëhāya dh. d. Mahājano mahāsakkāraü akāsi sādhukārasahassāni adāsi. Rājā tuņņho amacce āmantetvā pucchi: "bho amaccā mama puttena taruõajambuphalasamānatuõķena Jambukapaõķitena evaü kathentena kena kattabbakiccaü katan" ti. #<[page 125]># %< 2. Sarabhaīgajātaka. (522.) 125>% \<[... content straddling page break has been moved to the page above ...]>/ "Senāpatinā devā" ti. "Tena hi 'ssa senāpatiņņhānaü dammãti" Jambukaü ņhānantare ņhapesi, so tato paņņhāya senāpatiņņhāne ņhatvā pitukammāni akāsi. Tiõõaü sakuõānaü mahanto sakkāro ahosi, tayo pi janā attha¤ ca dhamma¤ ca anusāsiüsu. Mahāsattass' ovāde ņhatvā rājā dānādãni pu¤¤āni katvā saggaparāyano ahosi. Amaccā ra¤¤o sarãrakiccaü kāretvā sakuõānaü ārocetvā "sāmi Jambusakuõa rājā tumhākaü chattaü ussāpetabbaü akāsãti" vadiüsu. M. "na mayhaü rajjen' attho, tumhe appamattā r. kārethā" 'ti mahājanaü sãlesu patiņņhāpetvā "evaü vinicchayaü pavatteyyāthā" 'ti vinicchayadhammaü suvaõõapaņņe likhāpetvā ara¤¤aü pāvisi. Tass' ovādo cattālãsa vassasahassāni pavatti. S. ra¤¤o ovādavasena imaü dh. desetvā j. s.: "Tadā rājā Anando ahosi, Kuõķalinã Uppalavaõõā, Vessantaro Sāriputto, Jambukasakuõo aham evā" 'ti. Tesakuõajātakaü. $<2. Sarabhaīgajātaka.>$ Alaükatā kuõķalino suvatthā ti. Idaü S. Veëuvane v. Mahāmoggallānattherassa parinibbānaü ā. k. Sāriputtathero T-taü J. viharantaü parinibbānaü anujānāpetvā gantvā Nālagāmake jātovarake parinibbāyi. Tassa parinibbutabhāvaü sutvā S.Rājagahaü gantvā Veëuvane vihāsi. Tadā thero Isigilipasse Kāëasilāyaü viharati, So pana iddhibalena koņippattabhāvena devacārika¤ ca ussadacārika¤ ca gacchati, devaloke Buddhasāvakānaü mahantaü issariyaü ussadanirayesu ca titthiyasāvakānaü mahantaü dukkhaü anubhavantaü disvā manussalokaü āgantvā "asukaupāsako asukaupāsikā ca asukasmiü nāma devaloke nibbattitvā mahāsampattiü anubhavanti titthiyasāvakesu asuko ca asukā ca nirayādisu asukāpāyesu nāma nibbattā" ti manussānaü katheti. #<[page 126]># %<126 XVII. Cattālãsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Manussā sāsane pasãdanti titthiye parivajjenti. Buddhasāvakānaü sakkāro mahanto ahosi, titthiyānaü parihāyati. Te there āghātaü bandhitvā "imasmiü jãvante amhākaü upaņņhākā bhijjanti, sakkāro parihāyati, mārāpessāma nan" ti therassa māraõatthaü samaõaguttakassa nāma corassa sahassaü adaüsu. So "theram māressāmãti" mahantena parivārena Kāëasilaü agamāsi. Thero taü āgacchantaü disvā iddhiyā uppatitvā pakkāmi. Coro taü divasaü theraü adisvā nivattitvā punadivase pi punadivase pi ti cha divase agamāsi. Thero pi tath' eva iddhiyā pakkāmi. Sattame divase therassa pubbe kataü aparāpariyavedaniyakammaü okāsam labhi, so kira pubbe bhariyāya vacanaü gahetvā mātapitaro māretukāmo yānakena ara¤¤aü netvā corānam uņņhitākāraü katvā matāpitaro potheti paharati, te cakkhudubbalatāya råpadassanarahitā puttaü asa¤jānantā "corā evā" 'ti sa¤¤āya "tāta asukā nāma corā no mārenti, tvaü pakkamā" 'ti etass' eva parideviüsu, so cintesi: "ime mayā va pothiyamānā mayhaü ¤eva atthāya paridevanti, ayuttaü karomãti", atha ne assāsetvā corānaü palātākāraü katvā hatthapāde sambāhitvā "amma tāta, mā bhāyittha, corā palātā" ti vatvā puna attano geham eva ānesi. Taü kammaü ettakaü kālaü okāsaü alabhitvā bhasmāpāņicchanno aggirāsi viya ņhatvā imaü antimasarãraü upadhāvitvā gaõhi, thero tassa nissandena ākāse uppatituü nāsakkhi, Nandopananda-Damana-Vejayantassa kampanasamatthā pi 'ssa iddhi kammabalena dubbalattaü pattā. Coro therassa aņņhãni sa¤cuõõetvā palālapiņņhikakāraõaü nāma katvā "mato" ti sa¤¤āya saparivāro pakkāmi. Thero pi satiü labhitvā jhānaveņhanena sarãraü veņhetvā uppatitvā Satthu santikaü gantvā vanditvā "bhante āyusaükhāro me ossaņņho, parinibbāyissāmãti" parinibbānaü anujānāpetvā tatth' eva parinibbāyi. Taü khaõaü ¤eva chadevalokā ekakolāhalaü ahesuü, "amhākaü kirācariyo parinibbuto" ti dibbagandhamālāvāsadhåpe c' eva nānādāråni c' eva gahetvā āgamiüsu. ekånasataratanacandanacitakā ahosi. #<[page 127]># %< 2. Sarabhaīgajātaka (522.) 127>% \<[... content straddling page break has been moved to the page above ...]>/ S. therassa santike ņhatvā sarãranikkhepaü kāresi. āëāhanassa samantā yojanamatte pupphavassaü vassi, devānaü antare manussā manussānaü antare devā aņņhaüsu, sattadivasāni sādhukãëaü kãëiüsu. S. therassa dhātuü gāhāpetvā Veëuvanadvārakoņņhake cetiyaü kārāpesi. Tadā dh. k. s. "āvuso Sāriputtathero T-assa santike aparinibbutattā Buddhānaü santikā mahantaü sammānaü na labbi, Mahāmoggallānatthero pana samãpe parinibbutattā mahāsammānaü labhãti". S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Moggallāno idān' eva mama santikā sammānaü labhi pubbe pi labhi yevā" 'ti vatvā a. ā.: A. B. Br. r. k. Bo. purohitassa brāhmaõiyā kucchimhi paņisandhiü gahetvā dasamāsaccayena paccåsasamaye mātu kucchimhā nikkhami. Tasmiü khaõe dvādasayojanike Bārāõasinagare sabbāvudhāni pajjaliüsu. Purohito puttassa jātakkhaõe bahe nikkhamitvā ākāsaü olokento nakkhattayogaü disvā "iminā nakkhattena jātattā esa kumāro sakala-Jambudãpe dhanuggahānaü aggo bhavissatãti" ¤atvā kālass' eva rājakulaü gantvā rājānaü sukhasayitabhāvaü pucchitvā "kuto me ācariya sukhaü, ajja sakalanivesane āvudhāni pajjalitānãti" vutte "mā bhāyi deva, na tumhākaü nivesane yeva sakalanagare pi pajjaliüsu yeva, ajja amhākaü gehe kumārassa jātattā etad ahosãti" "âcariya evaü jātakumārassa pana kiü bhavissatãti". "Na ki¤ci mahārāja, so pana sakala-Jambudãpe agga dhanuggaho bhavissatãti." "Sādhu ācariya, tena hi naü paņijaggitvā vayappattakāle amhākaü dasseyyāsãti" vatvā khãramålaü sahassaü dāpesi. Purohito taü gahetvā nivesanaü gantvā puttassa nāmagahaõadivase jātakkhaõe āvudhāni pajjalitattā Jotipālo ti nāmam akāsi. So mahantena parivārena vaķķhamāno soëasavassakāle uttamaråpadharo ahosi. Ath' assa pitā sarãrasampattiü olokento "tāta Takkasilaü gantvā disāpāmokkhassa ācariyassa santike sippaü uggaõhā" 'ti āha. #<[page 128]># %<128 XVII. Cattālãsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ So "sādhå" 'ti ācariyabhāgaü gahetvā mātāpitaro vanditvā tattha gantvā sahassaü datvā sippaü paņņhāpetvā sattāhen' eva nipphattiü pāpuõi. Ath' assa ācariyo tussitvā attano santakaü khaggaratanaü sandhiyuttameõķakasiīgadhanuü sandhiyuttatuõhãraü attano sannāhaka¤cukaü uõhãsa¤ ca datvā "tāta Jotipāla, ahaü mahallako, idāni tvaü ime māõavake sikkhāpehãti" pa¤casate māõavake pi tass' eva niyyādesi. Boųabbaü gahetvā ācariyaü vanditvā Bārāõasim eva āgantvā mātāpitaro passi. Atha naü vanditvā thitaü pitā avoca: "uggahãtaü te tāta sippan" 'ti. "âma tātā" 'ti. So tassa vacanaü sutvā rājakulaü gantvā "putto me deva sippaü sikkhitvā āgato, kiü karotãti" āha. "âcariya amhākaü upaņņhahatå" 'ti. "Paribbayam assa jānātha devā" 'ti. "Devasikaü sahassaü labhatå" 'ti. So "sādhå" 'ti sampaņicchitvā gehaü gantvā kumāraü pakkosāpetvā "tāta rājānaü upaņņhahā" 'ti āha. So tato paņņhāya devasikaü sahassaü labhitvā rājānaü upaņņhahi. Rājapādamålikā ujjhāyiüsu: "mayaü Jotipālena katakammaü na passāma, devasikaü sahassaü gaõhati, mayam assa sippaü passitukāmā" 'ti. {Rājā} tesaü vacanaü sutvā purohitassa kathesi. Purohito "sādhu devā" 'ti puttassārocesi. So "sādhu tāta, ito sattame divase dassessāmi, rājā attano vijite dhanuggahe sannipātāpetå" 'ti āha. Purohito gantvā tam atthaü ra¤¤o ārocesi. Rājā nagare bheri¤ carāpetvā dhanuggahe sannipātāpesi. Saņņhisahassā dhanuggahā sannipatiüsu. Rājā tesaü sannipātitabhāvaü ¤atvā va "nagaravāsino Jotipālassa sippaü passantå" 'ti bheri¤ carāpetvā rājaīgaõaü sajjāpetvā mahājanaparivuto pallaükavare nisãditvā dhanuggahe pakkositvā "Jotipālo āgacchatå" 'ti pesesi. #<[page 129]># %< 2. Sarabhaīgajātaka. (522.) 129>% \<[... content straddling page break has been moved to the page above ...]>/ So ācariyena dinnāni dhanutuõhãrasannāhaka¤cukauõhãsāni nivāsanantare ņhapetvā khaggaü gāhāpetvā pakativesen' eva ra¤¤o santikaü gantvā ekamantaü aņņhāsi. Dhanuggahā "Jotipālo kira dhanusippaü dassetuü āgato, dhanuü agahetvā pana āgatattā amhākaü hatthato dhanuü gahetukāmo bhavissati, nāssa dassāmā" 'ti katikaü kariüsu. Rājā Jotipālaü āmantetvā "sippaü dassehãti" āha. So sāõiü parikkhipāpetvā antosāõiyaü ņhito sāņakaü apanetvā sannāhaü sannayha ka¤cukaü pavisitvā uõhãsaü sãse paņimu¤citvā meõķakasiīgadhanumhi pavālavaõõaü jiyaü āropetvā tuõhãraü piņņhe bandhitvā khaggaü vāmato katvā vajiraggaü nārācaü nakhapiņņhe parivattento sāõiü vivaritvā paņhaviü bhinditvā alaükatanāgakumāro viya nikkhamitvā ra¤¤o apacitiü dassetvā aņņhāsi. Taü disvā mahājano vaggati nadati appoņheti. Rājā "dassehi Jotipāla sippan" ti āha. "Deva tumhākaü dhanuggahesu akkhaõavedhivālavedhisaddavedhisaravedhino, caturo dhanuggahe pakkosāpehãti" Rājā pakkosāpesi. M. rājaīgaõe caturassaparicchedabbhantare maõķapaü katvā catåsu kaõõesu cattāro dhanuggahe ņhapetvā ekekassa tiüsa tiüsa kaõķasahassāni dāpetvā ekekassa santike kaõķadāyake ņhapetvā sayaü vajiraggaü nārācaü gahetvā maõķalamajjhe ņhatvā "mahārāja, ime cattāro dhanuggahā ekappahārena sare khipitvā maü vijjhantu, etehi khittakaõķāni vāressāmãti" āha. Rājā "evaü karothā" 'ti āõāpesi. "Mahārāja, mayaü akkhaõavedhivālavedhisaddavedhisaravedhino, Jotipālo taruõadārako, na mayaü vijjhissāmā" 'ti. M. "sace sakkotha vijjhatha man" ti āha. Te "sādhå" 'ti ekappahārena kaõķāni khipiüsu. M. tāni nārācena paharitvā paharitvāna yathā vā tathā vā pātesi, #<[page 130]># %<130 XVII. Cattālãsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Bodhisatto koņņhakaü parikkhipanto viya tālena tālaü daõķakena daõķakaü vājena vājaü anatikkamanto khipitvā saragabbhaü akāsi, dhanuggahānaü kaõķāni khãõāni, so tesaü khãõabhāvaü ¤atvā saragabbhaü avināsento va uppatitvā ra¤¤o santike aņņhāsi. Mahājano unnadanto vagganto appoņhento mahākolāhalaü katvā vatthābharaõāni khipi, evam rāsibhåtaü aņņhārasakoņisaükhaü dhanam ahosi. Atha naü rājā pucchi: "kiü sippaü nām' etaü Jotipālā" 'ti. "Sarapaņibāhanaü nāma devā" 'ti. "A¤¤e p' etaü jānantā atthãti" "Sakala-Jambudãpe mam ņhapetvā n' atthi devā" 'ti. "Aparaü dassehi tātā" 'ti. "Deva, ete tāva catusu kaõõesu ņhatvā cattāro pi janā maü vijjhituü nāsakkhiüsu, ahaü pana te catåsu kaõõesu ņhite eken' eva sarena vijjhissāmãti". Dhanuggahā ņhātuü na ussahiüsu. M. catåsu kaõõesu catasso kadaliyo ņhapetvā nārācapuükhake rattasuttakaü bandhitvā ekaü kadaliü sandhāya khipi, nārāco taü vijjhi tato dutiyaü tato tatiyaü tato catutthaü, tato paņhamam viddham eva vijjhitvā puna hatthe yeva patiņņhahi, kadaliyo suttaparikkhittā aņņhaüsu. Mahājano nādasahassāni pavattesi. Rājā "kiü sippaü nām' etaü ņātā" 'ti. "Cakkaviddhaü nāma devā" 'ti. "Aparam pi dassehãti" M. saralaņņhiü nāma sararajjuü nāma saraveõiü nāma dassesi, sarapāsādaü nāma saramaõķapaü sarasopānaü nāma sarapokkharaõiü nāma akāsi, sarapadumaü nāma pupphāpesi, saravassaü nāma vassāpesi. Iti a¤¤ehi asādhāraõāni imāni dvādasa sippāni dassetvā puna a¤¤ehi asādhāraõe yeva satta mahākāye padālesi, #<[page 131]># %< 2. Sarabhaīgajātaka. (522.) 131>% \<[... content straddling page break has been moved to the page above ...]>/ aņņhaīgulabahalaü udumbarapadaraü vijjhi, caturaīgulabahalaü asanapadaraü duvaīgulabahalaü tambapaņņaü ekaīgulabahalaü ayapaņņaü ekābaddhaü phalakasataü vinivijjhitvā palālasakaņavālukasakaņapadarasakaņānaü purimabhāge saraü khipitvā pacchimabhāgena nikkhāmesi, pacchābhāge khipitvā purimabhāgena nikkhāmesi, udake catåsabhaü thale aņņhausabhaü ņhānaü kaõķaü pesesi, vātiīgaõasa¤¤āya usabhamatthake vālaü vijjhi. Tassa ettakāni sippāni dassentass' eva suriyo atthaügato. Ath' assa rājā senāpatiņņhānaü paņijānitvā "Jotipāla, ajja vikālo, sve senāpatisakkāraü gaõhissasi, massuü kāretvā nahātvā ehãti" taü divasaü paribbayatthāya satasahassaü adāsi. M. "iminā me attho n' atthãti" aņņhārasakoņidhanaü sāmikānaü ¤eva datvā mahantena parivārena nahāyituü gantvā massuü kāretvā nahātvā sabbālaükārapatimaõķito anopamāya siriyā nivesanaü pavisitvā nānaggarasabhojanaü bhu¤jitvā sirisayanaü abhiruyha nipanno, dve yāme sayitvā pacchimayāme pabuddho pallaükaü ābhu¤jitvā sayanapiņņhe nisinno, attano sippassa ādimajjhapariyosānaü olokento, mama sippaü ādito param maraõaü pa¤¤āyati, majjhe kilesaparibhogo pariyosāne nirayamhi paņisandhi, pāõātipāto hi kilesaparibhogesu ca adhimattappamādo niraye paņisandhiü deti, ra¤¤ā mayhaü senāpatiņņhānam dinnaü, mahantaü me issariyaü bhavissati, bhariyā ca puttadhãtaro ca bahå bhavissanti, kilesavatthuü kho pana vepullagataü duccajaü hoti, idān' eva nikkhamitvā ekako va ara¤¤aü pavisitvā isipabbajjaü pabbajituü yuttaü mayhan" ti M. #<[page 132]># %<132 XVII. Cattālãsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ sayanato uņņhāya ka¤ci ajānāpetvā pāsādā oruyha aggadvārena nikkhamitvā ekako va ara¤¤aü pavisitvā Godhāvarãtãre tiyojanikaü Kaviņņhavanaü sandhāya pāyāsi. Tassa nikkhantabhāvaü ¤atvā Sakko Vissakammaü pakkosāpetvā "tāta, Jotipālo abhinikkhamanaü nikkhanto, mahāsamāgamo bhavissati, Godhāvarãtãre Kaviņņhavane assamaü māpetvā pabbajitaparikkhāre paņiyādehãti" āha. So tathā akāsi. M. taü ņhānaü patvā ekapadikamaggaü disvā "pabbajitānaü vasanaņņhānena bhavitabban" ti tena maggena tattha gantvā ka¤ci apassanto paõõasālaü pavisitvā pabbajitaparikkhāre disvā "Sakko devarājā mama nikkhamanabhāvaü a¤¤āsi, ma¤¤e" ti cintetvā sāņakaü apanetvā rattavākacãraü nivāsetvā ca pārupitvā ca ajinacammaü ekaüsagataü akāsi, jaņāmaõķalaü bandhitvā khārikājaü aüse katvā kattaradaõķaü gahetvā paõõasālato nikkhamitvā caükamaü āruyha katipayavāre aparāparaü caükami. Pabbajjāsiriyā vanaü upasobhayamāno so kasiõaparikammaü katvā pabbajjato sattame divase aņņha samāpattiyo pa¤ca abhi¤¤ā ca nibbattetvā u¤chacariyāya vanamålaphalāhāro eko va vihāsi. Mātāpitumittasuhajja¤ātivaggo pi 'ssa taü apassanto rodanto carati. Ath' eko vanacarako Kaviņņhaka-assamapade M-aü disvā sa¤jānitvā tassa mātāpitunnaü ārocesi, te ra¤¤o ārocayiüsu. Rājā "etha, naü passissāmā" 'ti mātāpitaro tassa gahetvā mahājanaparivāro vanacarakadesitena maggena Godhāvarãtãraü pāpuõi. Bo. nadãtãraü āgantvā ākāse nisinno dh. desetvā te sabbe assamaü pavesesi, #<[page 133]># %< 2. Sarabhaīgajātaka. (522.) 133>% \<[... content straddling page break has been moved to the page above ...]>/ tatrāpi tesaü ākāse nisinno va kāmesu ādãnavaü pakāsetvā dh. d. Rājānaü ādiü katvā sabbe va pabbajiüsu. Bo isigaõaparivuto tatth' eva vasi. Ath' assa tattha vasanabhāvo sakala-Jambudãpe pākaņo ahosi. Rājāno raņņhavāsãhi saddhiü āgantvā tassa santike pabbajanti, samāgamo mahā ahosi, anupubbena anekasahassā parisā. Yo kāmavitakkaü vā vyāpādavitakkaü vā vihiüsāvitakkaü vā vitakketi M. gantvā tassa purato ākāse nisãditvā dhķeseti, kasiõaparikammaü ācikkhati. Tass' ovāde ņhatvā samāpattiü uppādetvā nipphattiü pattā Sālissaro Meõķissaro Pabbato Kāëadevalo Kisavaccho Anusisso Nārado ti satta jeņņhantevāsino ahesuü. Aparabhāge Kaviņņhassamo paripåri, isigaõassa vasanokāso n' atthi. Atha M. Sālissaraü āmantetvā "Sālissara, ayaü assamo isigaõassa na-ppahoti, tvaü imaü isigaõaü gahetvāna Caõķapajjotara¤¤o vijite Lambacålakaü nigamaü upanissāya vasā" 'ti āha. So "sādhå" 'ti tassa vacanaü sampaņicchitvā anekasahassaü isigaõaü gahetvā tattha gantvā vāsaü kappesi. Manussesu āgantvā pabbajantesu puna assamo påri. Bo. Meõķissaraü āmantetvā "imaü isiganaü ādāya Suraņņhajanapadassa sãmantare Sātodikā nāma nadã atthi, tassā tãre vasā" 'ti uyyojesi. Eten' eva upāyena tatiyavāre Pabbataü "mahāaņaviyaü A¤janapabbato nāma atthi, taü upanissāya vasā" 'ti pesesi. Catutthavāre Kāëadevalaü "Dakkhiõāpathe Avantiraņņhe Ghanaselapabbato nāma atthi, taü upanissāya vasā" 'ti pesesi. Puna Kaviņņhassamo påri, pa¤casu ņhānesu anekasahasso isigaõo ahosi. Kisavaccho pana M-aü āpucchitvā Daõķakãra¤¤o vijite Kumbhavatãnagare senāpatiü upanissāya uyyāne vihāsi, #<[page 134]># %<134 XVII. Cattālãsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Nārado Majjhimadese Ara¤jaragirināmake pabbatajālantare vihāsi, Anusisso pana M-assa santike va ahosi. Tasmiü kāle Daõķakirājā ekaü laddhasakkāraü gaõikam ņhānā cāvesi, sā attano dhammatāya vicarantã uyyānaü gantvā Kisavacchatāpasaü disvā "ayaü kālakaõõã bhavissati, imassa sarãre kaliü pavāhetvā nahātvā gamissāmãti" dantakaņņhaü khāditvā sabbapaņhamaü tassa bahalakheëaü niņņhubhantã Kisavacchatāpasassa jaņantare niņņhubhitvā dantakaņņhaü pi 'ssa sãse yeva khipitvā sayaü sãsaü nahāyitvā gatā, rājāpi taü saritvā pākatikam eva akāsi, sā mohamåëhā hutvā "kāëakaõõisarãre kaliü pavāhetvā mayā yaso laddho" ti sa¤¤am akāsi. Tato nacirass' eva rājā purohitaü ņhānato cāvesi, so tassā santikaü gantvā "tvaü kena kāraõena puna ņhānaü labhãti" pucchi. Ath' assa sā "rājuyyāne kāëakaõõisarãre kalissa pavāhitattā" ti ārocesi. Purohito gantvā tath' eva tassa sarãre kaliü pavāhesi, tam pi rājā puna ņhāne ņhapesi. Ath' assa aparabhāge paccanto kuppi, so senaīgaparivuto yuddhāya nikkhami. Atha naü mohamåëho purohito "mahārāja tumhe jayaü icchatha parājayan" ti pucchitvā "jayan{"} ti vutte "tena hi rājuyyāne kāëakaõõã vasati, tassa sarãre kaliü pavāhetvā yāhãti". So tassa kathaü gahetvā "mayā saddhiü gacchantā uyyāne kāëakaõõisarãre kaliü pavāhentå" 'ti vatvā uyyānaü pavisitvā dantakaņņhaü khāditvā sabbapaņhamaü sayam eva tassa jaņantare khela¤ ca dantakaņņha¤ ca khipitvā sãsaü nahāyi, balakāyo pi 'ssa tathā akāsi. Tasmiü pakkante senāpati gantvā tāpasaü disvā dantakaņņhāni nãharitvā sādhukaü nahāpetvā "ra¤¤o kiü bhavissatãti" pucchi. "âvuso mayhaü manopadoso n' atthi, devatā pana kupitā, #<[page 135]># %< 2. Sarabhaīgajātaka. (522.) 135>% \<[... content straddling page break has been moved to the page above ...]>/ ito sattame divase sakalaraņņhaü araņņhaü bhavissati, tvaü sãghaü palāyitvā a¤¤attha yāhãti". So bhãtatasito gantvā ra¤¤o ārocesi. Rājā tassa vacanaü agaõhi. So nivattitvā attano gehaü gantvā puttadāraü ādāya palāyitvā a¤¤aü raņņhaü agamāsi. Sarabhaīgasatthā taü kāraõaü ¤atvā dve taruõatāpase pesetvā Kisavacchaü ma¤casivikāya ākāsena ānāpesi. Rājā yujjhitvā core gahetvā nagaram eva paccāgami. Tasmiü āgate devatā paņhamaü devaü vassapesuü, vassoghena sabbakuõapesu avahaņesu suddhavālukamatthake dibbapupphavassaü vassi, pupphamatthake māsakavassaü, māsakamatthake kahāpaõavassaü, kahāpaõamatthake dibbābharaõavassaü vassi. Manussā somanassappattā hira¤¤asuvaõõābharaõāni gaõhituü ārabhiüsu. Atha nesaü sarãre pajjalitaü nānappakāraü āvudhavassaü vassi, manussā khaõķākhaõķikaü chijjiüsu. Atha nesaü upari mahantā vãtaccikaīgārā patiüsu, nesaü upari mahantāni pajjalitapabbatakåņāni, tesaü upari saņņhihatthaņņhānaü pårayantaü sukhumavālukavassaü vassi. Evaü saņņhiyojanaņņhānaü araņņhaü ahosi, tassa evaü vinaņņhabhāvo sakala-Jambudãpe pa¤¤āyi. Ath' assa raņņhassa antararaņņhādhipatino Kaliīgo Aņņhako Bhãmaratho tayo rājāno cintayiüsu: "pubbe Rārāõasiyaü Kalābu Kāsirājā Khantivāditāpase aparajjhitvā paņhaviü paviņņho ti såyati, tathā Nāëikãro tāpase sunakhehi khādāpetvā sahassabāhu Ajjuno ca Aīgãrase aparajjhitvā idāni Daõķakãrājā Kisavacche aparajjhitvā saha raņņhena vināsaü patto ti såyati, imesaü catunnaü rājånaü nibbattaņņhānaü mayaü na jānāma, taü no ņhapetvā Sarabhaīgasatthāraü a¤¤o kathetuü samattho n' atthi, taü upasaükamitvā pucchissāmā" #<[page 136]># %<136 XVII. Cattālãsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ 'ti tayo pi mahantena parivārena pa¤haü pucchanatthāya nikkhamiüsu. Te pana "asuko pi nikkhanto" ti, "asuko pi nikkhanto" ti na jānanti, ekeko "aham eva gacchāmãti" ma¤¤ati, tesaü Godhāvarãto avidåre samāgamo ahosi, te rathehi otaritvā tayo pi ekam eva rathaü abhiruyha Godhāvarãtãraü sampāpuõiüsu. Tasmiü khaõe Sakko Paõķukambalasilāsane nisinno satta pa¤he cintetvā "ime pa¤he ņhapetvā Sarabhaīgasatthāraü a¤¤o sadevake loke kathetuü samattho nāma n' atthi, taü pa¤haü pucchissāmi, ime pi tayo rājāno Sarabhaīgasatthāraü pa¤haü pucchituü Godhāvarãtãram pattā, etesaü pa¤he pi ahaü pucchissāmãti" dvãsu devalokesu devatāhi parivuto devalokato otari. Taü divasam eva Kisavaccho kālam akāsi, tassa sarãrakiccaü kātuü catåsu ņhānesu anekasahassā isigaõā Kisavacchassa candanacitakaü katvā sarãraü jhāpesuü, āëāhanassa samantā addhayojanamatte ņhāne dibbakusumavassaü vassi. M. tassa sarãranikkhepaü kāretvā assamaü pavisitvā tehi isigaõehi parivuto nisãdi. Tesam pi rājånaü nadãtãraü āgatakāle mahāsenāvāhanaturiyasaddo ahosi. M. taü sutvā Anusissatāpasaü āmantetvā "tāta gantvā tāva jānāhi: kiüsaddo nām' eso" ti āha. So pānãyaghaņaü ādāya tattha gantvā te rājāno disvā pucchāvesena paņhamaü g. ā.: @@ Tattha veluriyamuttā tharukhaggabaddhā ti veluriyamaõãhi c' eva muttolambakehi ca alaükatatharåhi khaggaratanehi samannāgatā, tiņņhathā 'ti ekasmiü rathe tiņņhatha, ke nå 'ti ke nu tumhe, kathaü vo sa¤jānantãti. #<[page 137]># %< 2. Sarabhaīgajātaka. (522.) 137>% Te tassa vacanaü sutvā rathā otaritvā vanditvā aņņhaüsu. Tesu Aņņhakarājā tena saddhiü sallapanto dutiyaü g. ā.: @@ Tattha uggato ti cando viya suriyo viya ca pākaņo pa¤¤āto, susa¤¤atānaü isinan ti bhante na mayaü idha vanakãëādãnaü atthāya āgatā, atha kho kāyādãhi susa¤¤atānaü sãlasampannānaü isãnaü dassanatthāya idhāgatā, pucchitāyemha pa¤he ti Sarabhaīgasatthāraü pa¤he pucchituü emha āgat' amhā 'ti attho, yakāro vya¤janasandhikaro ti veditabbo. Atha te tāpaso "sādhu mahārāja, āgantabbaņņhānaü ¤eva āgat' attha, tena hi nahātvā vissamitvā assamapadaü pavisitvā isigaõaü vanditvā satthāraü pa¤haü pucchathā" 'ti tehi saddhiü paņisanthāraü katvā pānãyaghaņaü ukkhipitvā udakaccheve pu¤janto ākāsaü oloketvā Sakkaü devarājānaü devagaõaparivāraü Erāvaõakkhandhagataü otarantaü disvā tena sallapanto tatiyaü g. ā.: @@ Tattha vehāsayan ti antalikkhe, pathaddhuno ti pathaddhagato, addhapathe gaganamajjhe ņhito ti attho. Taü sutvā Sakko catutthaü g. ā.: @@ #<[page 138]># %<138 XVII. Cattālãsanipāta.>% Tattha sa devarājā ti so ahaü Sakko devarājā, idamajja patto ti idaü ņhānaü ajja āgato, dassanāyā 'ti dassanatthāya vandanatthāya Sarabhaīgasatthāra¤ ca pa¤haü pucchanatthāyā 'ti āha. Atha naü Anusisso "sādhu mahārāja tumhe pacchāgacchathā" 'ti vatvā pānãyaghaņaü ādāya assamaü pavisitvā pānãyaghaņaü paņisāmetvā tiõõaü rājānaü devarājassa ca pa¤he pucchanatthāya āgatabhāvaü M-assa ārocesi. So isigaõaparivuto mahāvisālamāëake nisãdi. Tayo rājāno gantvā isigaõaü vanditvā ekamantaü nisãdiüsu. Sakko pi otaritvā isigaõaü upasaükamitvā a¤jaliü pagayha isigaõaü vaõõetvā vandamāno pa¤camaü g. ā.: @@ Tattha dåre sutā no ti bhante amhehi tumhe dåre devaloke ņhitehi yeva sutā, mamāyanto evam āha, i. v. h.: ime idha samāgatā amhākaü isayo dåre sutā yāva Brahmalokā vissutā pākaņā ti, mahiddhikā ti mahānubhāvā, iddhiguõåpapannā ti pa¤cavidhena iddhiguõena samannāgatā, ayire ti ayye, ye ti ye tumhe imasmiü jãvaloke manussaseņņhā. Evaü isigaõaü vanditvā Sakko cha nisajjadose pariharanto ekamantaü nisãdi. Atha naü isãnaü adhovāte nisinnaü disvā Anusisso chaņņhaü g. ā.: @@ Tattha ciradakkhitānan ti cirapabbajitānaü, parakkammā 'ti parakkama apehi, sahassanettā 'ti ālapanam etaü, Sakko hi amaccasahassehi cintitaü atthaü ekako va passati, tasmā sahassanetto ti vuccati, #<[page 139]># %< 2. Sarabhaīgajātaka. (522.) 139>% \<[... content straddling page break has been moved to the page above ...]>/ asucãti sedamalādiparibhāvitattā duggandho, tumhe ca sucikāmā, tena vo esa gandho khādatãti. Taü sutvā Sakko itaraü g. ā.: @@ Tattha gacchatå 'ti yathāsukhaü pavattatu, nāsāpuņaü no paharatå 'ti attho, pāņikaükhāmā 'ti icchāma patthema, etthā 'ti etasmiü gandhe devā jegucchasa¤¤ino na honti, dussãle yeva hi devā jigucchanti na sãlavante ti. Eva¤ ca pana vatvā "bhante Anusissa, ahaü mahantena ussāhena pa¤haü pucchituü āgato, okāsaü me karohãti" āha. So tassa vacanaü sutvā uņņhāyāsanā isigaõaü okāsaü karonto gāthadvayaü āha: @@ @@ Tattha purindado ti ādãni Sakkass' eva gaõanāmāni, so hi pure dānaü dinnattā purindado, bhåtesu jeņņhakattā bhåpati, parivārasampadāya yasassã, paramissaratāya devānam indo, sattannaü vatasamādānānaü suņņhukatattā Sakko, purimajātivasena Maghavā, Sujāya patibhāvena Sujampati, ra¤janatāya rājā, ko nevā 'ti ko nu eva, nipuõe ti saõhasukhumapa¤he, ra¤¤an ti rājånaü, imesaü catunnaü janānaü manaü gahetvā ko imesaü paõķitānaü isãnaü pa¤haü kathessati, pa¤he nesaü kathetuü samatthaü jānāthā 'ti vadati. #<[page 140]># %<140 XVII.Cattālãsanipāta.>% Taü sutvā isigaõo "mārisa Anusissa, tvaü paņhaviyaü ņhatvā paņhaviü apassanto viya kathesi, ņhapetvā Sarabhaīgasatthāraü ko a¤¤o ete pa¤he kathetuü samattho" ti vatvā @@ Tatha Sarabhaīgo ti sare khipitvā ākāse sarapāsādādãni katvā puna ekena sarena te sare pātento bhaggavibhagge akāsãti Sarabhaīgo, methunasmā ti methunadhammato, so kira methunaü asevitvā va pabbajito, ācariyaputto ti ra¤¤o ācariyassa purohitassa putto. Eva¤ ca pana vatvā isigaõo Anusissaü āha: "mārisa tvam eva satthāraü vanditvā isigaõassa vacanena Sakkena pucchitapa¤haü kathanāya okāsaü karohãti". So "sādhå" 'ti sampaņicchitvā satthāraü vanditvā okāsaü karonto anantaraü g. ā.: @@ Tattha Koõķa¤¤ā 'ti taü gottenālapati, dhammo ti sabhāvo, yaü vaddhan ti yaü pa¤¤āya vuddhaü purisaü esa pa¤haü vissajjanabhāvo nāma āgacchati, esa manujesu sabhāvo, tasmā candasuriyasahassaü uņņhāpento viya pākaņaü katvā devara¤¤o pa¤haü kathehãti. Tato Mahāpuriso okāsaü karonto anantaraü g. ā.: @@ #<[page 141]># %< 2. Sarabhaīgajātaka. (522.) 141>% Tattha yaü ki¤cãti na kevalaü tumhākam eva sadevakassa lokassa yaü manasābhipatthitaü taü maü bhavanto pucchantu ahaü hi idhalokanissitaü vā paralokanissitaü vā sabbapa¤haü ima¤ ca para¤ ca lokaü sayaü abhi¤¤āya sacchikatvā kathessāmãti sabba¤¤å pavāraõaü pavāresi. Evaü tena okāse kate Sakko attano abhisaükaņaü pa¤haü pucchi. Tam atthaü pakāsento S. āha: @@ @@ Tattha ya¤cāsãti yaü tassa manasā abhipatthitaü āsi taü pucchãti attho, etan ti etaü mayā pucchitam atthaü akkhāhi me ti ekagāthāya tayo pa¤he pucchi. Tato pa¤haü vyākaronto @@ Tattha kodhaü vadhitvā ti socanto hi paņighacitten' eva socati, kodhābhāvā kuto soko, tena vuttaü na kadāci socatãti, makkhappahānan ti pucchi attano kataguõamakkhanassa akata¤¤åbhāvasaükhātassa makkhassa pahānaü isayo vaõõayanti, sabbesan ti hãnamajjhimokkaņņhānaü sabbesaü pharusavacanaü khametha, santo ti porāõakapaõķitā evaü kathenti. @@ @@ #<[page 142]># %<142 XVII. Cattālãsanipāta.>% @< Yo c' ãdha hãnassa vaco kametha etaü khantiü uttamam āhu santo ti || Ja_XVII:65 ||>@ evamādãnaü gāthānaü vacanapaņivacanavasena sambandho veditabbo. Tattha akkhāhãti bhante Koõķa¤¤a tumhehi dve pa¤hā sukathitā, eko cittaü me na gaõhāti kathaü sakkā attano hãnatarassa vacanaü adhivāsetuü tam me akkhāhãti pucchanto evam āha, etaü khantin ti yam p' etaü jātigottādãhi hãnassa vacanaü khama naü, etaü khantiü uttaman ti porāõakapaõķitā vadanti, yaü pan' etaü jātiādãhi seņņhassa bhayena sadisassa kāraõuttariyalakkhaõe sārambhe ādãnavadassanena khamanaü n' esā adhivāsanakhanti nāmā 'ti attho. Evaü vutte Sakko M-aü āha: "bhante paņhamaü tumhe `sabbesaü vuttaü pharusaü khametha etaü khantiü uttamam āhå' ti vatvā idāni `yo c' ãdha hãnassa vaco khametha etaü khantiü uttamam āhå' 'ti vadatha, na vo purimena pacchimaü sametãti". Atha naü M. "Sakka, pacchimaü mayā ayaü hãno ti ¤atvā pharusavacanaü adhivāsentassa vasena vuttaü, yasmā pana na sakkā råpadassanamattena sattānaü seņņhādibhāvo ¤ātuü tasmā purimaü vuttan" ti vatvā sattānaü a¤¤atra saüvāsā råpadassanamattena seņņhādibhāvassa duvi¤¤eyyataü pakāsento @@ Tattha catumaņņharåpan ti catåhi iriyāpathehi paņicchannasabhāvaü, viråparåpenā 'ti viråpānaü lāmakapuggalānaü råpena uttamaguõā santo pi caranti, imasmiü pan' atthe Majjhantikatherassa vatthuü kathetabbaü. Taü sutvā Sakko nikkaükho hutvā "bhante etāya no khantiyā ānisaüsaü kathethā" 'ti yāci. Ath' assa M.: @@ #<[page 143]># %< 2. Sarabhaīgajātaka. (522.) 143>% @< yaü khantimā sappuriso labhetha, khantãbalass' åpasamanti verā ti g. ā. || Ja_XVII:67 ||>@ Tattha etamatthan ti etaü veravåpasamanaü nippaņighabhāvasaükhātaü atthaü. Evaü M-ena khantiguõe kathite te rājāno cintayiüsu: "Sakko attano pa¤haü pucchati, amhākaü pucchanokāsaü na dassatãti". Atha nesaü ajjhāsayaü viditvā attanābhisaükhaņe cattāro pa¤he ņhapetvā va tesaü kaükhā pucchanto @@ Tattha anumodiyānan ti idaü mayā puņņhānaü tiõõaü pa¤hānaü vissajjanasaükhātaü tava subhāsitaü anumoditvā, yathā ahå ti yo nāma ahosi, Kalābu cā 'ti Kalābu ca rājā. Ath' assa vissajjento M. pa¤ca gāthā abhāsi: @@ @@ @@ #<[page 144]># %<144 XVII. Cattālãsanipāta.>% @< {Aīgãrasaü} Gotamaü heņhayitvā khantiü tapassiü cirabrahmacāriü. || Ja_XVII:71 ||>@ @@ @@ Tattha kisan ti appamaüsalohitattā kisasarãraü, avakiriyā 'ti avakiritvā nuņņhubhanadantakaņņhapātanena tassa sarãre kalim pavāhetvā, ucchinnamålo ti chinnamålo hutvā, sajano ti sapariso, Kukkulanāme nirayamhãti yojanasatappamāõe kappena saõņhite uõhachārikaniraye, pulliīgānãti vãtaccikaügārā tassa kira tattha uõhakukkule nimuggassa navahi vaõamukhehi uõhachārikā pavisanti. sãse mahantamahantā aügārā patanti yesaü patanakāle sarãraü dãparukkho viya jalati, balavedanā vattanti, taü adhivāsetuü asakkonto mahāravaü ravati, Sarabhaīgasatthā paņhaviü bhinditvā taü tathā paccamānaü dassesi, mahājano bhayasantāsam āpajji, tassa atãtabhāvaü ¤atvā M. taü nirayaü antaradhāpesi, dhammaü bhaõante ti dasakusalakammapathadhammaü bhāsante. samaõe ti samitapāpe, adåsake niraparādhe, Nāëikãran ti evaünāmakarājānaü, paratthā 'ti paraloke niraye nibbattaü, saügammā 'ti ito c' ito ca samāgantvā mahantā sunakhā khādanti, tasmiü kira Kāliīgaraņņhe Dantapuranagare Nāëikãre rajjaü kārayamāne eko mahātāpaso pa¤casatatāpasaparivuto Himavantā āgamma rājuyyāne vāsaü kappetvā mahājanassa dhammaü desesi, dhammikatāpaso uyyāne vasatãti ra¤¤o ārocayiüsu, rājā pana adhammiko adhammena rajjaü kāreti, so amaccesu pasaüsantesu aham pi dhammaü suõissāmãti uyyānaü gantvā tāpasaü vanditvā nisãdi, tāpaso ra¤¤ā saddhiü paņisanthāraü karonto kiü mahārāja dhammena rajjaü kāresi janaü na pãëesãti āha, so tassa kujjhitvā ayaü kåtajatilo ettakaü kālaü nāgarānaü santike mamaü ¤eva aguõaü kathesi ma¤¤e hotu jānissāmãti cintetvā sve amhākaü gharadvāraü āgaccheyyāthā 'ti nimantetvā punadivase purāõagåthassa cāņiyo pårāpetvā tāpasesu āgatesu tesaü bhikkhābhājanāni gåthassa pårāpetvā dvāraü pidahāpetvā musalāni ca lohadaõķe ca gāhāpetvāna isãnaü sãsāni bhindāpetvā jaüghāsu gahetvā kaķķhāpetvā sunakhehi khādāpetvā bhinnaü paņhaviü pavisitvā Sunakhamahāniraye nibbatti, #<[page 145]># %< 2. Sarabhaīgajātaka. (522.) 145>% \<[... content straddling page break has been moved to the page above ...]>/ tatr' assa tigāvutikaü sarãraü ahosi, atha naü mahantā hatthikucchippamāõā pa¤cavaõõasunakhā anubandhitvā ķasitvā navayojanāya jalitāyapaņhaviyaü pātetvā mukhapåraü lu¤cantā vipphandamānaü khādiüsu, M. paņhaviü dvidhā bhetvā taü nirayaü dassetvā mahājanassa bhãtabhāvaü ¤atvā puna antaradhāpesi; athajjuno ti sahassabāhurājā, Aīgãrasan ti aīgehi raüsãnaü niccharaõato evaü laddhanāmaü, heņhayitvā ti viheņhetvā visapãtakaõķena vijjhitvā jãvitakkhayaü pāpetvā, so kira Mahiüsakaraņņhe Kekarājadhāniyaü rajjaü kārento migavaü gantvā mige vadhitvā aīgāramaüsaü khādanto vicari, ath' ekadivasaü migānaü āgamanaņņhāne koņņhakaü katvā mige olokayamāno aņņhāsi, tadā so tāpaso tassa ra¤¤o avidåre ekaü kārarukkhaü abhiråhitvā phalāni ocinanto ocitaphalaü sākhaü mu¤ci, tassā vissaņņhāya taü ņhānaü pattā migā palāyiüsu, rājā kujjhitvā tāpasaü visena sallena vijjhi, so patitvā gaëanto matthakena khadirakhāõuü āsādetvā sålagge yeva kālam akāsi, rājā taü khaõaü ¤eva dvidhābhinnaü paņhaviü pavisitvā Sattisålaniraye nibbatti, tigāvutappamāõaü sarãraü ahosi, tatra taü nirayapālā jalitehi āvudhehi koņņetvā jalitaü ayapabbataü āropenti, pabbatamatthake ņhitakāle vāto paharati, so vātappahārena patitvā parigaëati, tasmiü khaõe heņņhā navayojanāya jalitāyapaņhavito mahātālakkhandhappamāõaü jalantaü ayasålaü uņņhahati, so sålaggaü matthaken' eva āsādetvā sålāvuto tiņņhati, tasmiü khaõe paņhavi jalati, sålaü jalati, sarãraü jalati, so tattha mahāravaü ravanto paccati, M. paņhaviü dvidhā katvā nirayaü dassetvā mahājanassa bhãtabhāvaü ¤atvā antaradhāpesi, khaõķaso ti cattāro cattāro hatthapāde kaõõanāsa¤ ca khaõķākhaõķaü katvā, adåsakan ti niraparādhaü, tathā chedāpetvā dvãhi kasāpahārasahassehi tāëāpetvā jaņāsu gahitaü ākaķķhāpetvā paņikujjaü nipajjāpetvā piņņhiyaü paõhiyā paharitvā mahādukkhasamappitaü akāsi, Kalābuvãcin ti Kalābuaviciü, kaņukan ti tikhiõavedanaü, evaü nirayaü upapajjitvā channaü jālānaü antare paccati, vitthārato pana Kalābura¤¤o vatthuü Khantivādajātake kathitam eva, pāpiņņhatarāni cetthā 'ti etehi nirayehi pāpiņņhatarāni ca a¤¤āni nirayāni sutvā, dhammaü care ti Sakka devarāja paõķito kulaputto na kevalaü ete cattāro nirayā ete yeva ca rājāno nerāyikā atha kho a¤¤e pi nirayā a¤¤e pi rājāno nirayesu upapannā ti viditvā catupaccayadānadhammikarakkhāvaraõasaüvidhānasaükhātaü samaõabrāhmaõesu dhammaü careyya. #<[page 146]># %<146 XVII. Cattālisanipāta.>% Evaü M-ena catunnaü rājånaü nibbattaņņhāne dassite tayo rājāno nikkaükhā ahesuü. Tato Sakko avasese cattāro pa¤he pucchanto g. ā.: @@ Tattha kathaüvidhaü no siri no jahātãti kathaüvidhan nu purisaü paņiladdhasirã na jahāti. Ath' assa vissajjanto M. catasso gāthā abhāsi: @@ @@ @@ @@ #<[page 147]># %< 2. Sarabhaīgajātaka (522.) 147>% Tattha kāyenā 'ti ādãni tividhasucaritadvāravasena vuttāni, na attahetå ti desanāsãsam, etaü attahetu vā parahetu vā yasahetu vā dhanahetu vā lābhahetu vā alikaü na kathetãti attho, kāma¤ c' esa attho vācāsa¤¤ato ti iminā va siddho, musāvādino pana akattabbaü pāpakammaü nāma n' atthãti garukabhāvadãpanatthaü puna evam āhā 'ti veditabbo, gambhãrapa¤han ti atthato ca pālito ca gambhãraü gåëhaü paņicchannaü SattubhastajātakaUmmaggajātakesu āgatasadisaü pa¤haü, manasābhicintayan ti manasābhicintento atthapadaü paņivijjhitvā candasahassaü uņņhāpento viya pākaņaü katvā yo kathetuü sakkotãti attho, nāccāhitan ti na atiahitaü hitātikkantaü luddaü pharusaü sāhasikakamma¤ ca yo na karotãti attho, imassa ca pan' atthassa vibhāvanatthaü Na paõķitā attasukhassa hetu pāpāni kammāni samācaranti, dukkhena phuņņhā khalitāpi santā chandā ca dosā na jahanti dhamman ti Bhåripa¤ho kathetabbo, kālābhatan ti tattha dānaü dātabbakāle sãlaü rakkhanakāle uposathavāsakāle saraõesu patiņņhāpabbajjākāle samaõadhammakaraõakāle vipassanācārasmiü yu¤janakāle ca imāni dānādãni sampādento kālābhataü atthapadaü na ri¤cati na gaëāpeti nāma, tathāvidhan ti sabba¤¤å Buddhā ca Paccekabuddhā ca Bodhisattā ca pa¤¤avantaü kathentā evaråpaü puggalaü kathenti, yo ve ti gāthāya parena attano kataguõaü jānātãti kata¤¤å evaü ¤atvā pana yen' assa guõo kato tassa guõaü paņikaronto katavedi nāma, dukhitassā 'ti attano sahāyassa dukkhappattassa dukkhaü attani āropetvā yo tassa uppannaü kiccaü sahatthā sakkacaü karoti Buddhādayo evaråpaü sappurisaü kathenti, api ca sappurisā nāma kata¤¤å katavedino hontãti Satapattajātaka-Cullahaüsa-Mahāhaüsajātakādãni kathetabbāni, etehi sabbehãti Sakka yo etehi heņņhāvuttehi sãlādãhi sabbehi pi guõehi upeto okappanasaddhāya samannāgato mudu piyabhānã saüvibhāgābhiratattā saüvibhāgã yācakānaü vacanaü ¤atvā dānavasena vada¤¤ā catåhi saügahavatthåhi tesaü tesaü saügaõhanato saügāhakaü madhuravacanatāya sakhilaü maņņavacanatāya saõhavācaü tathāvidhaü no puggalaü adhigatayasasobhaggasaükhātā siri no jahāti, nāssa siri vinassatãti. #<[page 148]># %<148 XVII. Cattālãsanipāta.>% Evaü M. gaganatale candaü uņņhāpento viya cattāro pa¤he vissajjesi. Tatoparaü sesapa¤hānaü pucchā ca vissajjana¤ ca hoti: @@ @@ @@ @@ @@ @@ #<[page 149]># %< 2. Sarabhaīgajātaka. (522.) 149>% Tattha sãlan ti ācārasãlaü vā issariyasãlaü vā sappurisadhammaü vā pa¤¤aü vā ti imesaü dhammānaü kataradhammaü seņņhataraü vadantãti pucchati, pa¤¤ā hãti Sakka etesu catåsu dhammesu yā esā pa¤¤ā nāma sā va seņņhā iti Buddhādayo kusalā vadanti, yathā hi tārakā candaü parivārenti cando va tnesaü uttamo evaü sãlaü sirã cāpi sata¤ ca dhammo ti ete tayo pi anvāyikā pa¤¤avato bhavanti pa¤¤āvantam eva anugacchanti, pa¤¤āya eva parivārā hontãti attho, kathaükaro ti ādãni a¤¤ama¤¤avevacanān' eva, kathaü karonto kiü nāma kammaü karonto kim ācaranto kiü sevamāno bhajamāno idhaloke pa¤¤aü labhati, pa¤¤āyam eva paņipadaü vadehi, jānitukāmo 'mhi, kathaükaro macco pa¤¤avā nāma hotãti pucchati, vaddhe ti pa¤¤āya vuddhippatte paõķite nipuõe sukhumakāraõajānanasamatthe, evaükaro ti yo puggalo evaüvuttappakāre puggale sevati bhajati payirupāsati pāëiü uggaõhāti punappuna atthaü pucchati pāsāõe lekhaü khaõanto viya ka¤cananāëiyā sãhavasaü paņicchanto viya ohitasoto sakkaccaü subhāsitāni suõāti ayaü evaükaro macco pa¤¤avā hotãti evaü M. pācãnalokadhātuto suriyaü uņņhāpento viya pa¤¤āya paņipadaü kathetvā idāni tassā pa¤¤āya guõaü kathento sa pa¤¤avā ti ādim āha, tattha kāmaguõe ti kāmakoņņhāse hutvā abhāvaņņhena aniccato diņņhadhammikasamparāyikānaü dukkhānaü vatthubhāvena dukkhato aņņhanavutiyā rogamukhānaü kāme nissāya uppattisambhavena rogato avekkhati oloketi, so evaüvipassã etehi kāraõehi kāmānaü aniccāditaü passanto kāme nissāya uppajjanakadukkhānaü anto n' atthi kāmānaü pahānam eva sukhan ti viditvā dukkhesu kāmesu mahabbhayesu chandaü pajahati, sa vãtarāgo ti Sakka so puggalo evaü vãtarāgo navāaghātavatthuvasena uppajjanakabhāvaü dosaü vinetvā mettacittaü bhāveyya, appamāõasattā rammaõattā appamāõan taü bhāvetvā aparihãnajjhāno agarahito Brahmaloke uppajjatãti. Evaü M-e kāmānaü dose kathente yeva tesaü tiõõam pi rājånaü sabalakāyānaü tadaīgappahānena kāmaguõarāgo pahãno. Taü ¤atvā M. tesaü pahaüsanavasena @@ #<[page 150]># %<150 XVII. Cattālãsanipāta.>% Tattha mahiddhiyan ti mahatthaü mahāvipphāram mahājutikaü, tava maņņhakā ti tava Aņņhakā, pahãno ti tadaīgappahānena pahãno. Taü sutvā mahārājāno M-assa thutiü karontā @@ Tattha anuggahāyā 'ti pabbajjatthāya no okāsaü karohi yathā mayaü pabbajitvā tava gatiü nipphattiü abhisambhavema pāpuõeyyāma tayā paņiladdhaü guõaü paņivijjheyyāmā 'ti vadiüsu. Atha nesaü okāsaü karonto M. itaraü g. ā.: @@ Tattha pharāthā 'ti jhānapãtiyā vipulāya kāyaü pharathā 'ti. Taü sutvā te saüpaņicchantā. @@ Atha nesaü balakāyānaü M. pabbajjaü dāpetvā isigaõaü uyyojento @@ Tattha gacchantå 'ti attano attano vasanaņņhānāni gacchantu. #<[page 151]># %< 2. Sarabhaīgajātaka. (522.) 151>% Isayo tassa vacanaü sirasā sampaņicchitvā vanditvā ākāsaü uppatitvā sakaņņhānāni gamiüsu. Sakko pi uņņhāyāsanā M-assa thutiü katvā a¤jalim paggayha suriyaü namassanto viya M-aü namassamāno sapariso pakkāmi. Etam atthaü viditvā S. imā gāthā āha: @@ @@ Tattha paramatthasaühitā ti aniccādãni dãpanena nibbānanissitā, gāthā imā ti idaü S. Sarabhaīgasatthuno nibbānadāyakaü subhāsitaü vaõõento āha, tattha atthavatãti nibbānadāyakatthena paramatthanissitā, suvya¤janā ti suparisuddhavya¤janā, subhāsitā ti sukathitā, aņņhikatvā ti attano atthikabhāvaü katvā atthiko hutvā sakkaccaü suõeyya, pubbāpariyan ti paņhamajjhānaü pubbaviseso dutiyajjhānaü aparaviseso tatiyajjhānaü aparaviseso ti evam aņņhasamāpatticatumaggavasena pubbāparabhāvena ņhitaü visesaü, adassanan ti pariyosāne aparavisesaü arahattaü labhitvā nibbānaü pāpuõeyya, nibbānappatto hi puggalo maccurājassa adassanaü gato nāma hotãti. Evaü S. arahattena desanākåņaü gaõhitvā "na bhikkhave idān' eva pubbe pi Moggallānassa āëāhane pupphavassaü vassãti" vatvā s. p. j. samodhānento @@ Sarabhaīgajātakaü. #<[page 152]># %<152 XVII. Cattālãsanipāta.>% $<3. Alambusajātaka.>$ Atha bravãti. Idaü S. J. v. purāõadåtiyikapalobhanaü ā. k. Vatthuü Indriyajātake vitthāritam eva. S. pana taü bhikkhuü "saccaü kira tvaü bhikkhu ukkaõņhito" ti pucchitvā "saccaü bhante" ti "kena ukkaõņhāpito sãti" purāõadutiyikāyā 'ti vutte "bhikkhu esā itthi tuyhaü anatthakārikā, tvaü etaü nissāya jhānaü nāsetvā tãõi saüvaccharāni måëho visa¤¤ã nipajjitvā uppannāya sa¤¤āya mahāparidevaü paridevãti" vatvā a. ā.: A. B. Br. r. k. Bo. Kāsiraņņhe brāhmaõakule nibbattitvā vayappatto sabbasippesu nipphattiü patvā isipabbajjaü pabbajitvā ara¤¤āyatane vanamålaphalāhāro yāpesi. Ath' ekā migã tassa passāvaņņhāne sambhavamissakaü tiõaü khādi udakaü pivi, ettaken' eva tasmiü paņibaddhacittā gabbhaü paņilabhitvā tato paņņhāya tattha āgantvā assamasāmante yeva carati. M. parigaõhanto taü kāraõaü a¤¤āsi. Sā aparabhāge manussadārakaü vijāyi, M. taü puttasinehena paņijaggi, Isisiīgo ti 'ssa nāmaü ahosi. Atha naü vi¤¤åbhāvaü pattaü {pabbājetvā} attano mahallakakāle taü ādāya Nārivanaü nāma gantvā "tāta imasmiü Himavante imehi pupphehi sadisā itthiyo nāma honti, tā attano vasagate mahāvināsaü pāpenti, tāsaü vasaü nāma gantuü na vaņņatãti" ovaditvā aparabhāge Brahmalokaparāyano ahosi. Isisiīgo pi jhānakãëaü kãëanto Himavantapadese vāsaü kappesi ghoratapo, parimāritindriyo ahosi. Ath' assa sãlatejena Sakkabhavanaü kampi. Sakko āvajjanto taü kāraõaü ¤atvā "ayaü maü Sakkattā cāveyyā" 'ti "ekaü accharaü pesetvā sãlam assa bhindāpessāmãti" sakaladevalokaü upaparikkhanto attano aķķhateyyakoņisaükhānaü paricārikānaü majjhe ekaü Alambusaü nāma accharaü ņhapetvā a¤¤aü tassa sãlaü bhindituü samatthaü adisvā taü pakkosāpetvā tassa sãlabhedaü kātuü āõāpesi. #<[page 153]># %< 3. Alambusajātaka. (523.) 153>% Etam atthaü āvikaronto S. imaü g. ā.: @@ Tattha brahā ti mahā, Vatrabhå ti Vatrassa nāma asurassa abhi bhavitā, jayatampitā ti jayantānam sesānaü tettiüsāya devaputtānaü pitikiccasādhanena pitā, parābhetvā ti hadayaü bhinditvā olokento viya taü paņibalā ayan ti natvā ti attho, Sudhammāyan ti Sudhammāya devasabhāya Paõķukambalasilāsane nisinno taü Alambusaü pakkosāpetvā idam āha: @@ Tattha Misse ti taü ālapati, idan tassā nāmaü, sabbāpi pana itthiyo purise kilesamissanena missanato missā ti vuccanti, tena sādhāraõena nāmenālapanto evam āha, isiü palobhike ti isãnaü palobhanasamatthe, Isisiīgan ti tassa kira matthake migasiīgākārena dve cåëā uņņhahiüsu, tasmā evaü vuccati. Sakko "gaccha Isisiīgaü upasaükamitvā attano vasaü ānetvā sãlam assa bhindā" ti Alambusaü āõāpesi. @@ Tattha purāyan ti ayaü tāpaso vattasampanno ca brahmacariyavā ca, so kho pan' esa dãghāyukatāya nibbānasaükhāte magge abhirato guõavuddhiyā ca vaddho, tasmā yāva esa amhe nātikkamati na abhibhavitvā imamhā ņhānā cāveti tāvad eva tvaü gantvā tassa devalokagamanāni maggāni ācara, yathā idhā nāgacchati evaü karohãti attho. Taü sutvā Alambusā gāthadvayam āha: @@ @@ #<[page 154]># %<154 XVII. Cattālãsanipāta.>% Tattha kimeva tvan ti kiü nām' etaü tvaü karosãti dãpeti, mameva tuvaü sikkhasãti imasmiü sakaladevaloke mam eva tuvaü ikkhasi a¤¤aü na passasãti adhippāyena vadati, sakāro pan' ettha {vya¤janasandhikaro}, isiü palobhike gacchā 'ti kiükāraõā ma¤ ¤eva evaü vadasãti adhippāyo, pavarā cevā 'ti mayā uttaritarā c' eva, asoke ti sokarahite, nandane ti nandijanake, pariyāyo ti vāro. Tato Sakko tisso gāthā abhāsi: @@ @@ @@ Tattha pumaü gatā ti purisaü upasaükantā samānā purisapalobhanãpāricariyaü na jānanti, vaõõaråpenā 'ti sarãravaõõen' eva ca råpasampattiyā ca, ānāmayissasãti taü tāpasaü attano vasaü ānessasi. Taü sutvā Alambusā dve gāthā abhāsi: @@ @@ Tattha na vāhan ti na ve ahaü, vihemãti bhāyāmi, āsādun ti āsāditum, i. v. h.: nāhaü deva tayā pesitā na gamissāmi, na v'āhaü taü isiü sãlabhedanatthāya allãyituü bhāyāmi, uggatejo hi so ti, āsādiyā ti āsādetvā mohasaüsāran ti mohena saüsāraü, mohena isiü palobhetvā saüsāraü āpannā vaņņadukkhe patiņņhitā sattā gaõanapathaü atikkantā, tasmā ti tena kāraõenāhaü lomāni haüsaye ti lomāni uņņhāpemi, tassa kirāhaü sãlaü bhindissāmãti cintayamānāya me lomāni haüsantãti vadati. @@ #<[page 155]># %< 3. Alambusajātaka. (523.) 155>% @@ @@ imā abhisambuddhagāthā. Tattha pakkāmãti tena hi devarājā āvajjeyyāsi man ti attano sayanagabbhaü pavisitvā alaükaritvā Isisiīgaü kilesena missetuü icchantã pakkāmi, bhikkhave sā accharā tassa assamaü gatā ti, bimbijālakasa¤channan ti rattakuravakavanena sa¤channaü, pāto va pātarāsamhãti bhikkhave pātarāsavelāya pāto va page yeva kãvapage ti udaõhasamayaü patãti suriyuggamanavelāyam eva, aggiņņhan ti aggisālaü rattipadhānaü anuyu¤jitvā pāto va nahātvā udakakiccaü katvā paõõasālāya thokaü jhānasukhena vãtināmetvā nikkhamitvā aggisālaü sammajjantaü isiü sā upāgami, itthivilāsaü dassentã tassa purato aņņhāsi. Atha naü tāpaso pucchamāno āha: @@ @@ @@ @@ @@ @@ @@ #<[page 156]># %<156 XVII. Cattālãsanipāta.>% @@ @@ @@ @@ @@ Tattha vicitrahatthābharaõā ti vicirehi hatthābharaõehi samannāgatā, hemacandanagandhinãti suvaõõavaõõacandanagandhavilepanā, sa¤¤atårå ti suvaņņitaghanaåru sampannaårulakkhaõā, vilākā ti saükhittamajjhā, mudukā ti mudusukhumālā, suddhā ti nimmalā, suppatiņņhitā ti samaü paņhaviü phussantā suņņhu patiņņhitā, Kamanā ti gacchamānā, kamanãyā ti kantā kāmetabbayuttakā, haranti ¤eva me mano ti ete evaråpā paramena itthivilāsena caükamantiyā tava pādā mama cittaü haranti yeva, vimaņņhā ti visālā, sussoõãti sundarasonã, akkhassā 'ti suvaõõaphalakaü viya visālā te soõãti vadati, uppalasseva ki¤jakkhā 'ti nãluppalakaõõikā viya, kaõha¤janassevā 'ti sukhumakaõhalomācitattā evam āha, duvidhā ti gāthā thane vaõõaü vadanto āha, te hi dve hutvā ure jātā vaõņassa abhāvā avaõņā ure laggā eva hutvā suņņhu nikkhantattā sādhupaccudā payassādhāranato payodharā, appatãtā ti na-ppatãtā amilātatāya vā anabbhuõõatatāya vā na anto paviņņhā ti appatãtā, suvaõõaphalake ņhapitasuvaõõamayavaņņālābuno addhena sadisatāya addhalābusamānā thanā eõeyyakā yathā ti enimigassa hi dãghā ca vaņņā ca gãvā sobhati evam ņava gãvā thokaü dãghā kambutalābhāsā suvaõõāliīgatalasannibhā gãvā ti attho, paõķarāvaraõā ti dantāvaraõā, catutthamanasannibhā ti catutthamano vuccati catutthavatthubhåtā jivhā, abhirattabhāvena jivhāsadisan te oņņhapariyosānan ti vadati, uddhaggā ti heņņhimadantā, addhaggā ti uparimadantā, dumaggaparimajjitā ti dantakaņņhaparimajjitā parisuddhā, #<[page 157]># %< 3. Alambusajātaka. (523.) 157>% \<[... content straddling page break has been moved to the page above ...]>/ duvijā ti dvijā, nelasambhåtā ti niddosesu hanumaüsapariyosānesu sambhåtā, apaõķarā ti kaõhā, lohitantā ti rattapariyantā, ji¤jukaphalasannibhā ti rattaņņhāne ji¤jukaphalasadisā, sudassanā ti passantānaü atittakarā pa¤cappasādasamannāgatā, nātidãghā ti pamāõayuttā, susammaņņhā ti suņņhu sammaņņhā, kanakaggā samocitā ti kanakaggā vuccati suvaõõaphaõikā tāya gandhatelaü ādāya paharitā suracitā, kasigorakkhā ti iminā kasi¤ ca gorakkha¤ ca nissāya jãvanasatte dasseti, yā gatãti yattikā nipphatti, parakkantan ti yattakaü isãnaü parakkantaü, vitthārikatā imasmiü Himavante yattakā isayo vasantãti attho, na te samasaman ti tesu sabbesu ekam pi råpalãlāvilāsādisamatāya tayā samaü na passāmi, ko vā tvan ti idaü tassā itthibhāvaü na jānanto pi purisavohāravasena pucchi. Evaü pādato paņņhāya yāva kesā attano vaõõaü bhāsante tāpase Alambusā tuõhã hutvā tassa kathāya yathānusandhiü gatāya tassa sammåëhabhāvaü ¤atvā @@ Tattha Kassapevaü gate satãti Kassapagotta evaü tava citte pavatte sati pa¤hakālo na hoti, sammā 'ti vayassa, ratãnan ti pa¤cakāmaguõaratãnaü. Evaü vatvā Alambusā cintesi: "nāyaü mama ņhitāya hatthapassaü āgamissati, gacchantã viya bhavissāmãti" sā itthimāyāya kusalatāya tāpasaü kampetvā āgatamaggābhimukhã pāyāsi. Taü atthaü pakāsento Satthā: @@ #<[page 158]># %<158 XVII. Cattālãsanipāta.>% Atha naü tāpaso gacchantiü disvā "ayaü gacchatãti" attano dandhaparakkamaü mandagamanaü chinditvā vegena dhāvitvā kesesu hatthena parāmasi. Tam atthaü pakāsento Satthā āha: @@ @@ @@ @@ @@ @@ @@ @@ Tattha ajjhāpatto ti sampatto, tamudāvattaü kalyāõãti taü kese parāmasitvā ņhitaü isiü udāvattitvā nivattitvā kalyāõadassanā sā suņņhu sobhanā, palissajãti āliīgi, cavi tamhi brahmacariyā yathā taü atha tositā ti bhikkhave tassa isino tāvad eva jhānaü antaradhāyi, tasmiü tamhā jhānā brahmacariyā cavite yathā taü Sakkena patthitaü tath' eva ahosi, atha Sakkassa patthanāsamiddhabhāvaü viditvā sā devaka¤¤ā tositā, tassa tena brahmacariyāvināsena sa¤janitapãti pāmojjakatā ti attho, manasā āgamā ti sā taü āliīgitvā ņhitā aho vata Sakko pallaükaü peseyyā 'ti evaü pavattena manasā Indaü āgamā, Nandane ti nandijananasamatthatāya Nandanavanasaükhāte Tāvatiüsabhavane vasantaü, devaku¤jaro ti Devaseņņho, #<[page 159]># %< 3. Alambusajātaka. (523.) 159>% \<[... content straddling page break has been moved to the page above ...]>/ pahiõãti pesesi, pāhiõãti pi pāņho, sopavāhanan ti saparivāraü, sauttaracchadapa¤¤āsan ti pa¤¤āsāya uttaracchadehi paņicchāditaü, sahassapaņiyatthatan ti sahassadibbakojavatthataü, tamenaü tatthā 'ti taü Isisiīgaü tattha dibbapallaüke nisinnā sā ure katvā dhāresi, tãõi vassānãti ekaü muhuttaü viya manussagaõanāya tãõi vassāni taü ure nipajjāpetvā tattha nisinnaü dhāresi, vimado ti nimmado vigatavisa¤¤abhāvo, so hi tãõi saüvaccharāni visa¤¤o sayitvā pacchā paņiladdhasa¤¤o pabujjhi, tasmiü pabujjhamāne hatthādiphandanaü disvā va Alambusā tassa pabujjhanabhāvaü ¤atvā pallaükaü antaradhāpetvā sayam pi antarahitā aņņhāsi, addasāsãti assamapadaü olokento kena nu kho 'mhi sãlavināsanaü pāpito ti cintetvā mahantena saddena paridevamāno addasa, harãrukkhe ti aggiyāyatanasaükhātaü aggisālaü samantā parivāretvā ņhite haritapatte rukkhe, navapattavanan ti taruõehi navapattehi saüchannaü vanaü, rudan ti paridevanto, na juhe na jape mante ti ayam assa paridevanagāthā, ahāpitan ti hāpitaü, akāro upasaggamattaü, pāricariyāyā 'ti ko nu kilesapāricariyāya ito pubbe mama cittaü palobhayãti paridevati, yo me tejāhasambhatan ti hakāro nipātamattaü yo mama samaõatejena sambhataü jhānaguõaü nānāratanapuõõaü mahaõõave nāvaü viya gaõhi vināsaü pāpesi ko nām' eso ti paridevi. Taü sutvā Alambusā cintesi: "sac' āhaü na kathessāmi ayaü me abhisapissati, hand' assa kathessāmãti" sā dissamānena kāyena ņhatvā @@ So tassā kathaü sutvā pitarā dinnaovādaü saritvā "pitu vacanaü akatvā mahāvināsaü patto 'mhãti" paridevanto catasso gāthā abhāsi: @@ @@ #<[page 160]># %<160 XVII. Cattālisanipāta.>% @@ @@ Tattha imānãti imāni vacanāni, kamalāsarisitthiyo ti kamalā vuccati nārã phullatāya, pupphasadisā itthiyo, tāyo bujjhesiti māõava tāyo jāneyyāsi, ¤atvā dassanapathaü agantvā palāyeyyāsi, yāni evaråpāni vacanāni tadā maü tāto anusāsati imāni kira tānãti, ure gaõķāyo ti uramhi dvãhi dvãhi gaõķehi camannāgatāyo, tāyo bujjhesãti tāyo attano vasagate vināsaü pāpentãti jāneyyāsi, nākan ti nākariü, jhāyāmãti pajjhāyāmi paridevāmi, dhiratthu jãvitena me ti dhi-r-atthu garahitaü mama jãvitaü, jãvitena me ko attho, puna vā ti tathā karissāmi yathā puna tādiso na bhavissāmi, naņņhajjhānaü uppādetvā vãtarāgo bhavissāmi, maraõaü me bhavissatãti. So kāmarāgaü pahāya jhānaü uppādesi. Ath' assa samaõatejaü disvā jhānassa ca uppāditabhāvaü ¤atvā Alambusā bhãtā khamāpesi. Tam atthaü pakāsento Satthā dve gāthā abhāsi: @@ @@ Atha naü so "khamāmi te bhadde, yathāsukhaü gacchā" 'ti vissajjento @@ Sā taü vanditvā ten' eva suvaõõapallaīkena devapuraü gatā. #<[page 161]># %< 4. Saükhapālajātaka. (524.) 161>% Tam attham pakāsento S. tisso gāthā abhāsi: @@ @@ @@ Tattha okkamivā 'ti dãpaü viya, patãto ti ādãhi pi tuņņhākāro va dassito, adadā varan ti āgantvā vanditvā ņhitāya tuņņho varaü adāsi. Sā tassa santikā varaü gaõhantã osānagātham ā.: @@ Tass' attho: Sakka devarāja sace me tvaü varaü ado puna isipalobhikāya na gaccheyyaü mā maü etadatthāya pahiõeyyāsi etaü varaü varemãti. S. tassa bhikkhuno i. d. ā. s. p. j. s. (Saccapariyosāne so bhikkhu sotāpattiphale patiņņhahi): "Tadā Alambusā purāõadutiyikā ahosi, Isisiīgo ukkaõņhitabhikkhu, pitā mahāisi aham evā" 'ti. Alambusajātakaü. $<4. Saükhapālajātaka.>$ Ariyāvakāso sãti. Idaü S. J. v. uposathakammaü ā. k. Tadā hi S. "uposathike upāsake sampahaüsetvā porāõakapaõķitā mahatiü nāgasampattiü pahāya uposathaü upavasiüsu yevā" 'ti vatvā tehi yācito a. ā.: A. Rājagahe Magadharājā r. kāresi. Tadā B. tassa ra¤¤o aggamahesiyā kucchimhi nibbatti, Duyyodhano ti 'ssa nāmaü kariüsu. So vayappatto Takkasilāya sippaü uggaõhitvā āgantvā pitaraü addasa. Atha naü pitā rajje abhisi¤citvā isipabbajjaü pabbajitvā uyyāne vasi, #<[page 162]># %<162 XVII.Cattālãsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ B. divasassa tikkhattuü pitu santikaü agamāsi, mahālābhasakkāro udapādi. So tena palibodhena kasiõaparikammamattam pi kātuü asakkonto cintesi "mahā me lābhasakkāro, na sakkā mayā idha vasantena imaü jaņaü bhindituü, puttassa anārocetvā va a¤¤attha gamissāmãti" so ka¤ci ajānāpetvā uyyānā nikkhamma Magadharaņņham atikkamitvā Mahiüsakaraņņhe Saükhapāladahato nāma nikkhantāya Kaõõapeõõāya nadiyā nivattane Candakapabbataü nissāya paõõasālaü katvā tattha vasanto kasiõaparikammaü katvā jhānābhi¤¤aü nibbattetvā u¤chācariyāya yāpesi. Tam enaü Saükhapālo nāma nāgarājā mahantena parivārena Kaõõapeõõanadito nikkhamitvā antarantarā upasaükamati, so tassa dhammaü deseti. Ath' assa putto pitaraü daņņhukāmo gataņņhānaü ajānanto anuvijjāpetvā "asukaņņhāne nāma vasatãti" ¤atvā tassa dassanatthāya mahantena parivārena tattha gantvā ekamante khandhāvāraü nivesetvā katipayehi amaccehi saddhiü assamapadābhimukho pāyāsi. Tasmiü khaõe Saükhapālo mahantena parivārena dh. suõanto nisãdi, so taü rājānaü āgacchantaü disvā isiü vanditvā uņņhāya pakkāmi. Rājā pitaraü vanditvā paņisanthāraü katvā nisãditvā pucchi: "bhante katararājā nām' esa tumhākaü santikaü āgato" ti. "Tāta Saükhapālanāgarājā nam' eso" ti. So tassa sampattiü nissāya nāgabhavane lobhaü katvā katipāham vasitvā pitu bhikkhāhāraü nibaddhaü dāpetvā attano nagaram eva gantvā catåsu dvāresu dānasālaü kāretvā sakala-Jambudãpaü khobhento dānaü datvā sãlaü rakkhitvā uposathakammaü katvā nāgabhavanaü patthetvā āyupariyosāne nāgabhavane nibbattitvā Saükhapālanāgarājā ahosi. #<[page 163]># %< 4. Saükhapālajātaka. (524.) 163>% \<[... content straddling page break has been moved to the page above ...]>/ So gacchante kāle tāya sampattiyā vippaņisārã hutvā tato paņņhāya manussayoniü patthento uposathavāsaü vasi, ath' assa nāgabhavane vasantassa uposathavāso na sampajjati, sãlavināsaü pāpuõāti, so tato paņņhāya nāgabhavanā nikkhamitvā Kaõõapeõõāya avidåre mahāmaggassa ca ekapadikamaggassa ca antare ekaü vammãkaü parikkhipitvā uposathaü adhiņņhāya samādinnasãlo "mama cammena atthikā cammamaüsādãhi atthikā maüsādãni harantå" 'ti attānaü dānamukhe vissajjetvā vammãkamatthake nipanno samaõadhammaü karonto cātuddase pannarase vasitvā pāņipade nāgabhāvanaü gacchati. Tasmiü ekadivasaü evaü sãlaü samādiyitvā nipanne paccantagāmavāsino soëasa janā "maüsaü āharissāmā" 'ti āvudhahatthā ara¤¤e carantā ki¤ci alabhitvā nivattā taü vammãkamatthake nipannaü disvā "mayaü ajja godhapotakaü pi na labhimha, imaü nāgārājānaü vadhitvā khādissāmā" 'ti cintetvā "mahā kho pan' esa, gayhamāno palāyeyyāpi, yathā nipannam eva taü bhogesu sålehi vijjhitvā dubbalaü katvā gaõhissāmā" 'ti sålāni ādāya upasaükamiüsu. B-assāpi sarãraü mahantaü ekadoõikanāvappamāõaü vattetvā ņhapitasumanapupphadāmaü viya ji¤jukaphalasannibhehi akkhãhi jayasumanapupphasadisena sãsena samannāgataü ativiya sobhati, so tesaü soëasannaü janānaü padasaddena bhogantarato sãsaü nãharitvā rattakkhãni ummãletvā te sålahatthe āgacchante disvā cintesi: "ajja mayhaü manoratho matthakaü pāpuõissati, ahaü attānaü dānamukhe niyyādetvā viriyaü adhiņņhahitvā nipanno, ime me sarãraü sattãhi koņņetvā chiddavichiddaü karonte kodhavasena akkhãni ummãletvā na olokessāmãti" attano sãlabhedabhayena daëhaü adhiņņhānaü adhiņņhāya sãsaü bhogantare yeva pavesetvā nipajji. #<[page 164]># %<164 XVII. Cattālãsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Atha naü te upagantvā naīguņņhe gahetvā kaķķhantā bhåmiyaü pātetvā tikhiõasålehi aņņhasu ņhānesu vijjhitvā sakaõņakā kāëavettayaņņhiyo pahāramukhehi pavesetvā aņņhasu ņhānesu kāceh' ādāya maggaü paņipajjiüsu. M. sålehi vijjhanato paņņhāya ekaņņhāne pi kodhavasena akkhãni ummãletvā te na olokesi, tassa aņņhahi kāceh'ādāya niyyamānassa sãsaü olambitvā bhåmiyaü pahari. Atha naü "sãsaü assa olambatãti" mahāmagge nipajjāpetvā taruõasålena nāsāpuņe vijjhitvā rajjukaü pavesetvā sãsaü ukkhipitvā ca koņiyaü laggetvā puna ukkhipitvā maggaü paņipajjiüsu. Tasmiü khaõe Videharaņņhe Mithilanagaravāsã âëāro nāma kuņumbiko pa¤ca sakaņasatāni ādāya sukhayānake nisãditvā gacchanto te bhojaputte B-aü tathā gaõhitvā gacchante disvā tesaü soëasannam pi soëasahi vāhagoõehi saddhiü pasataü pasataü suvaõõamāsake sabbesaü nivāsanapārupaõāni bhariyānaü pi tesaü vatthābharaõāni datvā vissajjāpesi. So nāgabhavanaü gantvā tattha papa¤caü akatvā mahantena parivārena nikkhamitvā âëāraü upasaükamitvā nāgabhavanassa vaõõaü kathetvā taü ādāya nāgabhavanaü gantvā tãhi nāgaka¤¤āsatehi saddhiü mahantam assa yasaü datvā dibbehi kāmehi santappesi. âëāro nāgabhavane ekaü vassaü vasitvā dibbe kāme paribhu¤jitvā "icchām' ahaü samma pabbajitun" ti nāgarājassa kathetvā pabbajitaparikkhāre gahetvā nāgabhavanato Himavantapadesaü gantvā pabbajitvā tattha ciraü vasitvā aparabhāge cārikaü caranto Bāraõasiü patvā rājuyyāne vasitvā punadivase bhikkhāya nagaraü pavisitvā rājadvāraü agamāsi. Atha naü Bārāõasirājā disvā iriyāpathe pasãditvā pakkosāpetvā pa¤¤attāsane nisãdāpetvā nānaggarasabhojanaü bhojetvā a¤¤atarasmiü nãce āsane nisinno vanditvā tena saddhiü sallapanto paņhamaü #<[page 165]># %< 4. Saükhapālajātaka. (524.) 165>% \<[... content straddling page break has been moved to the page above ...]>/ g. ā.: @@ Tattha ariyāvakāsosãti niddosasundarasarãrāvakāso abhiråpo sãti attho, pasannanetto ti pa¤cahi pasādehi yuttanetto, kulamhā ti khattiyabrāhmaõakulā vā seņņhikulā vā pabbajito sãti ma¤¤āmi, kathan nå 'ti kena nu kāraõena kiü ārammaõaü katvā dhana¤ ca upabhoge ca pahāya gharā nikkhamitvā pabbajito si sapa¤¤a paõķitapurisā 'ti pucchati. Tatoparaü tāpasassa ca ra¤¤o ca vacanapaņivacanavasena gāthānaü sambandho veditabbo: @@ @@ @@ @@ #<[page 166]># %<166 XVII. Cattālãsanipāta.>% @@ @@ @@ @@ @@ @@ @@ @@ #<[page 167]># %< 4. Saükhapālajātaka. (524.) 167>% @< samotataü jambuhi vetasāhi, pāvekkhi niņņiõõabhayo paņãto. || Ja_XVII:152 ||>@ @@ @@ Tattha vimānan ti Saükhapālanāgara¤¤o anekasatanāņakasampatisampannaü ka¤canamaõivimānaü, pu¤¤ānan ti tena katānaü pu¤¤ānaü mahantaü vipākaü disvā kamma¤ ca phala¤ ca paraloka¤ ca saddahitvā pavattāya saddhāya ahaü pabbajito, na kāmakāmā ti na vatthukāmena na pi bhayadosehi musā bhaõanti, jāyihitãti bhante tumhākaü vacanaü sutvā mayham pi pasādo somanassaü jāyissati, vaõijjan ti vaõijjakammaü karissāmãti gacchanto, pathe addasāsin ti pa¤cannaü sakaņasatānaü purato sukhayānake nisãditvā gacchanto mahāmagge janapadamanusse addasaü, pavaņņakāyan ti vaķķhitakāyaü, ādāyā 'ti aņņhahi kācehi gahetvā, avacasmin ti abhāsiü, bhãmakāyo ti bhayajanakakāyo, bhojaputtā ti luddake piyasamudācārenālapati, Vedehaputtā 'ti Videharaņņhavāsitāya Aëāraü ālapiüsu, vikopayitvā ti chinditvā, mayaü hi vo sattavo ti mayaü pannagānaü verino nāma, bhojanatthā ti khādanatthāya, mitta¤ca no hohãti tvaü amhākaü mitto hohi, kataguõaü jāna, tadassu te ti mahārāja tehi bhojaputtehi evaü vutte ahaü tesaü soëasavāhagoõe nivāsanapārupanāni pasatam pasataü suvaõõamāsake bhariyāna¤ ca tesaü {vatthālaükāraü} adāsiü, atha Saükhapālanāgarājānaü bhåmiyaü nippajjāpetvā attano kakkhaëatāya kaõņakācitā kāëavettalatā koņiyaü gahetvā ākaķķhituü ārabhiüsu, athāhaü nāgarājānaü kilamantaü disvā akilamanto va asinā tā latā chinditvā dārakānaü kaõõavedhato vaņņinãharaõaniyāmena adukkhāpento saõikaü nãhariü, tasmiü kāle te bhojaputtā yaü bandhanaü assa natthuto pavesetvā pāse paņimokkhaü tasmā bandhanā taü uragaü mocayiüsu, #<[page 168]># %<168 XVII. Cattālãsanipāta>% \<[... content straddling page break has been moved to the page above ...]>/ tassa nāsato saha pāsena naü rajjukaü nãhariüså 'ti dãpeti, iti te uragaü vissajjetvā thokaü gantvā ayaü urago bubbalo matakāle naü gahetvā va gacchissāmā 'ti nilãyiüsu, puõõehãti so pi muhuttaü pācãnamukho gantvā assupuõõehi nettehi maü palokayi, tadassahan ti tadā assa ahaü, gacchevā 'ti evaü taü avacan ti vadati, rahadan ti Kaõõapeõõadahaü, samotatan ti ubhayatãresu jamburukkhavetasarukkhehi otataü vitataü, nittiõõabhayo patãto ti so kira taü rahadaü pavisanto Aëārassa nipaccākāraü dassetvā yāva naīguņņhā otari, udake paviņņhapaviņņhaņņhānam ev' assa nibbaõaü ahosi, tasmā nittiõõabhayo patãto haņņhatuņņho pāvekkhi, pavissā 'ti pavisitvā, dibbena me ti nāgabhavane pamādaü anāpajjitvā mayi Kaõõapeõõatãraü anatikkamante yeva dibbena parivārena mama purato pātur ahosi, upaņņhahãti upāgami, abbhantaro ti hadayamaüsasadiso, passa me ti tvaü mama bahåpakāro sakkāraü te karissāmi passa me nivesanāni mama nāgabhavanaü passa, Masakkasāraü viyā 'ti Masakkasāro vuccati osakkanaparisakkanābhāvena ghanasāratāya ca Sinerupabbatarājā, ayaü pana tattha māpitaü Tāvatiüsabhavanaü sandhāy' evam āha. Mahārāja evaü vatvā so nāgarājā uttariü attano bhavanaü vaõõento gāthadvayam āha: @@ @@ Tattha asakkharā ti yā tattha bhåmi pāsāõasakkhararahitā, mudu subhā ka¤canarajatamaõimayā sattaratanavālikākiõõā, nãcātiõā ti indagopakapiņņhisadisavaõõehi nãcatiõehi samannāgatā, apparajā ti paüsurahitā, yattha jahanti sokan ti yattha paviņņhamattā va nissokā honti, anāvakulā ti na avakulā akhanimā ukkulabhāvarahitā va samasaõņhitā, #<[page 169]># %< 4. Saükhapālajātaka. (524.) 169>% \<[... content straddling page break has been moved to the page above ...]>/ veëuriyåpanãlā ti veëuriyena upanãlā, tasmiü nāgabhavane veëuriyamayā pasannasalilā nãlobhāsā anekavaõõakamaluppalasa¤channā pokkharaõãti attho, catuddisan ti tassā pokkharaõiyā catåsu disāsu, pakkā cā 'ti tasmiü ambavane ambarukkhe pakkaphalā ca addhapakkaphalā ca taruõaphalā ca phullitā yevā 'ti attho, niccotukā ti channam pi utånaü anuråpehi pupphaphalehi samannāgatā ti. @@ @@ @@ @@ @@ @@ #<[page 170]># %<170 XVII. Cattālãsanipāta.>% @@ @@ Tattha nivesanan ti pāsādo, bhassarasannikāsan ti pabhassaradassanaü, rajataggaëan ti rajatadvārakavāņaü, maõimayā ti evaråpā tattha kåņāgārā ca gabbhā ca, paripårā ti sampuõõaü, so Saükhapālo ti mahārāja ahaü evaü tasmiü nāgabhavanaü vaõõente taü daņņhukāmo ahosiü, atha maü tattha netvā so Saükhapālo hatthe gahetvā taramāno veluriyathambhehi sahassathambhaü pāsādaü āruyha yasmiü ņhāne assa mahesã ahosi taü ņhānaü isãti dãpeti, ekā cā 'ti mayi pāsādaü abhiråëhe ekā itthi a¤¤ehi pi maõãhi jātimantehi upetaü sabbaü veëuriyāsanaü tena nāgarājena avuttā va, abbhihāsiti abhihari, attharãti vuttaü hoti, pamukhamāsanasmin ti pamukhāsanasmiü, uttamāsane nisãdāpesãti attho. garånan ti mātāpitunnaü me tvaü a¤¤ataro ti vatvā nisãdāpeti, vividhaü viya¤janan ti vividhavya¤janaü, bhattamanu¤¤aråpan ti bhattaü manu¤¤aråpaü, Bhāratā 'ti rājānaü ālapati, bhuttavantan ti bhuttāviü katabhattakiccaü upaņņhahanti, anekasatehi turiyehi gandhabbaü kurumānā upaņņhahiüsu, bhattumano viditvā ti attano patino cittaü jānitvā, tatuttarin ti tato gandhabbakaraõato uttariü, maü nipatãti so nāgarājā maü upasaükami, mahantaü dibbehãti mahantehi uëārehi dibbehi kāmehi tehi ca pana na appehi na appakehi. Evaü upasaükamitvā ca pana @@ Tattha sabb' atthamajjhā ti sabbā atthamajjhā, pāõinā gahitappamāõamajjhā ti attho, aņņhakathāyaü pana sumajjhā ti pāņho, padumuttarābhā ti padumavaõõauttarābhā, #<[page 171]># %< 4. Saükhapālajātaka. (524.) 171>% \<[... content straddling page break has been moved to the page above ...]>/ padumavaõõacchaviyo ti attho, paricārayasså 'ti pādaparicārikā karohãti vatvā tãhi itthisatehi saddhiü mahāsampattiü mayhaü adāsi. So āha: @@ @@ Tattha dibbarasānubhutvā ti dibbakāmaguõarase anubhavitvā, tadassahan ti tadāssa ahaü, nāgassidan ti bhadramukhassa Saükhapālanāgassa idaü sampattijātaü, kin ti kiü nāma kammaü katvā laddhaü, katham etaü vimānaseņņhaü tvaü ajjhagamāsãti, iti naü ahaü pucchiü adhicca laddhan ti ahetunā laddhaü, pariõāmajante ti kenaci tava atthāya paniõāmiņattā pariõāmato jātaü, sayaükatan ti kārake pakkositvā ratanāni datvā kāritan ti. Tatoparā dvinnam pi vacanapaņivacanagāthā ca @@ @@ @@ #<[page 172]># %<172 XVII. Cattālãsanipāta.>% @< so ittaraü jãvitaü saüviditvā asassataü vipariõāmadhammaü || Ja_XVII:170 ||>@ @@ @@ @@ @@ @@ @@ #<[page 173]># %< 4. Saükhapālajātaka. (524.) 173>% @@ @@ @@ @@ @@ @@ @@ @@ #<[page 174]># %<174 XVII. Cattālisanipāta.>% @< kaccin nu te nābhisaüsittha koci, piyaü hi me dassanaü tuyh' Aëāra. || Ja_XVII:184 ||>@ @@ @@ Tattha kinte vatan ti kiü tava vatasamādānaü, brahmacariyan ti seņņhacariyaü, opānabhåtan ti catumahāpathe khatapokkharaõã viya dhammikasamaõabrāhmaõānaü yathāsukhaü paribhu¤jitabbavibhavaü, na ca sassatāyan ti ciraņņhitikaü samānam pi kataü mayhaü sassataü na hotãti me kathesi, appānubhāvā ti bhojaputte sandhāyāha, hantãti aņņhasu ņhānesu sålehi vijjhantā kiükāraõā haniüsu, kiü paņiccā 'ti kiü sandhāya tvaü tadā tesaü hatthatthaü āga¤chi vasaü upagato, vanibbakānan ti bhojaputtā idha vanibbakā ti vuttā, tejo nu te nānvagaü dantamålan ti kin nu tava te bhojaputte disvā tadā bhayaü mahantaü anvāgataü udāhu visaü dantamålaü na anvāgataü, kilesan ti dukkhaü, vanibbakānan ti bhojaputtānaü santike, bhojaputte nissāyā 'ti attho, tejo na sakkā mama tehi hantun ti mama visatejo a¤¤assa tejena abhihantum pi na sakkā, satan ti Buddhādãnaü dhammānãti sãlasamādhipa¤¤ākhantianuddayamettābhāvanāsaükhātadhammā, sukittitānãti suvaõõitāni sukathitāni, kin ti katvā ti samuddavelā va, tāni hi tehi samuddavelā viya sappurisehi jãvikattham pi duraccayānãti vaõõitāni, tasmā ahaü sãlabhedabhayena khantimettāsamannāgato hutvā mama kopassa sãlavelaü atikkamituü nādāsin ti āha, imissā pana Saükhapāladhammadesanāya dasa pāramiyo labbhanti, tadā hi M-ena sarãrassa pariccattabhāvo dānapāramã nāma hoti, tathāråpena pi visatejena sãlassa abhinnattā sãlapāramã, nāgabhavanato nikkhamitvā samaõadhammakaraõaü nekkhammapāramã, ida¤ c' ida¤ ca kātuü vaņņatãti saüvidahanaü pa¤¤āpāramã, adhivāsanaviriyaü viriyāpāramã, adhivāsanakhanti khantipāramã, saccasamādānaü saccapāramã, mama sãlaü na bhindissāmãti adhiņņhānaü adhiņņhānapāramã, anuddayabhāvo mettāpāramã, #<[page 175]># %< 4. Saükhapālajātaka. (524.) 175>% \<[... content straddling page break has been moved to the page above ...]>/ vedanāya majjhattabhāvo upekkhāpāramã, athāgamun ti ath' ekadivasaü vammikamatthake nipannaü disvā soëasa bhojaputtā khararajju¤ ca daëhapāsa¤ ca sålāni ca gahetvā mama santikaü āgatā, bhetvānā 'ti mama sarãraü aņņhasu thānesu bhinditvā kaõņakalatā pavesetvā, nāsaü atikassa rajjun ti thokaü gantvā sãsaü olambantaü disvā mahāmagge nipajjāpetvā puna nāsam pi me bhinditvā rajjuü atikassa kācakoņiyaü laggetvā samantato pariggahetvā maü nayiüsu, addasaüså 'ti samma Saükhapāla te bhojaputtā ekāyane ekagamane jaüghapadikamagge taü balena vaõõena upetaråpaü passiüsu, tvaü pana issariyasobhaggasiriyā ca pa¤¤āya ca bhāvito vaķķhito, so tvaü evaråpo samāno kimatthaü tapaü karosi, kiü icchanto uposathāvāsaü vasasi, sãlaü rakkhasãti pi pāņho ahaü ekāyane mahāmagge taü addasan ti attho, abhipatthayāno ti patthento, tasmā ti yasmā manussayoniü patthemi tasmā viriyena parakkamitvā tapokammaü karomãti, surosito ti suanulitto, ito ti imamhā nāgabhavanā mama manussaloko kena uttaritaro ti, suddhãti maggaphalanibbānasaükhātā visuddhi, saüyamo ti sãlaü, idaü so manussaloke va Buddhapaccekabuddhānaü uppattiü sandhāyāha, kāhāmãti attano appaņisandhikabhāvaü karonto jātimaraõassa antaü karissāmãti, evaü-mahārāja so Saükhapālo manussalokaü vaõõesãti, saüvaccharo me ti evaü mahārāja tasmiü manussalokaü vaõõente ahaü pabbajjāya sinehaü katvā etad avocaü, tattha upaņņhito 'smãti annapānehi c' eva dibbehi ca kāmaguõehi pariciõõo mānito, paëemãti paremi gacchāmi, cirappavuttho 'smãti ahaü manussalokato cirappavuttho. nābhisaüsitthā 'ti kacci nu mama puņņādãsu koci taü nu akkosi paribhāsãti pucchati, nābhisajjethā 'ti pāņho, na kopesãti attho, paņivihito ti paņijaggito, maõi maman ti sace samma Aëāra gacchasi yeva evaü sante mama lohitaüko dhanāharaõo sabbakāmadado maõi saüvijjati, taü uëāraü maõiratanaü ādāya tava gehaü gaccha, tattha imassānubhāvena yāvadicchakaü laddhā dhanaü puna imaü maõiü ossajassu ossajanto ca a¤¤attha anussajitvā attano udakacāņiyaü ossajeyyāsãti vatvā mayhaü maõiratanaü upanesãti vadati. Evaü vatvā Aëāro "athāhaü mahārāja taü nāgarājānaü `samma nāhaü dhanen' atthiko, pabbajituü pana icchāmãti' pabbajitaparikkhāre yācitvā ten' eva saddhiü nāgabhavanā nikkhamitvā taü nivattetvā Himavantaü pavisitvā pabbajito" #<[page 176]># %<176 XVII. Cattālãsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ ti vatvā ra¤¤o dhammakathaü kathento gāthadvayaü ā.: @@ @@ Tattha saddhāyā 'ti kamma¤ ca phala¤ ca nibbāna¤ ca saddahitvā, dumapphalānevā 'ti yathā rukkhaphalāni pakkāni pi apakkāni pi patanti tathā daharā ca vuddhā ca patanti, apaõõakan ti aviruddhaü niyyānikaü, sāma¤¤ameva seyyo ti pabbajjā va uttamā ti pabbajjāya guõaü disvā pab{bajito} 'mhi mahārājā 'ti. Taü sutvā rājā anantaraü gātham āha: @@ Tattha ye bahuņhānacintino ti ye ca bahåni kāraõāni jānanti, nāgan ti tathā appamādavihāriü nāgarājāna¤ ca tava ca vacanaü sutvā. Ath' assa ussāhaü janento tāpaso osānagātham ā.: @@ #<[page 177]># %< 5. Cullasutasomajātaka. (525.) 177>% Evaü so ra¤¤o dh. desetvā tatth' eva cattāro vassānamāse vasitvā puna Himavantaü gantvā yāvajãvaü cattāro brahmavihāre bhāvetvā Brahmalokåpago ahosi. Saükhapālo pi yāvajãvaü uposathavāsaü vasi, rājā ca dānādãni pu¤¤āni karitvā yathākammaü gato. S. i. d. ā. j. s.: "Tadā pitā tāpaso Kassapo ahosi, Bārāõasirājā ânando, Aëāro Sāriputto, Saükhapālo aham evā" 'ti. Saükhāpālajātakaü. $<5. Cullasutasomajātaka.>$ âmantayāmi nigaman ti. Idaü S. J. v. nekkhammapāramiü ā. k. Paccuppannavatthuü Mahānāradakassapajātakasadisam eva. A. pana Bārāõasã Sudassanaü nāma nagaraü ahosi, taü Brahmadatto nāma rājā ca ajjhāvasi. B. tassa aggamahesiyā kucchimhi nibbatti, tassa puõõacandasassirikaü mukhaü ahosi, ten' assa Somakumāro ti nāmaü kariüsu. So vi¤¤åtaü patto sutavitto savanasãlo ahosi, tena naü Sutasomo ti sa¤jāniüsu. So vayappatto Takkasilāya sippaü uggahetvā āgato pitu santikā setacchattaü labhitvā dhammena r. kāresi, mahantaü issariyaü ahosi, tassa Candadevi-pamukhāni soëasa itthisahassāni ahesuü. So aparabhāge puttadhãtāhi vaķķhento gharāvāse anabhirato ara¤¤aü pavisitvā pabbajitukāmo ahosi. 'So ekadivasaü kappakaü āmantetvā "yadā me samma sirasmiü phalitaü passeyyāsi atha me āroceyyāsãti" āha. Kappako tassa vacanaü sampaņicchitvā aparabhāge phalitaü disvā ārocetvā "tena hi naü samma kappaka uddharitvā mama hatthe patiņņhāpehãti" vutto suvaõõasaõķāsena uddharitvā hatthe ņhapesi. Taü disvā M. "jarāya me sarãraü abhibhåtan" ti bhãto tam phalitaü gahetvā va pāsādā otaritvā mahājanassa dassanaņņhāne pa¤¤attarājapallaüke nãsãditvā senāpatipamukhāni asãtiamaccasahassāni purohitapamukhāni saņņhibrāhmaõasahassāni a¤¤e ca raņņhikanegamādayo bahå pakkosāpetvā #<[page 178]># %<178 XVII. Cattālãsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "sirasmiü me phalitaü jātaü, mahallako 'smi, mama pabbajjabhāvaü jānāthā" 'ti paņhamaü g. ā.: @@ Tattha āmantayāmãti jānāpemi, rocahan ti rocemi ahaü, tassa me bhonto pabbajanabhāvaü jānāthā 'ti. Taü sutvā tesu ekeko visādappatto hutvā @@ Tattha abhumme ti avaķķhiü, urasikampesãti urasmiü nisitaü sattiü cāresi, sattasatā ti samajātikā khattiyaka¤¤ā sandhāy' etaü vuttaü, kathannu te tā bhavissantãti tāta tava bhariyāyo tayi pabbajite anāthā nippaccayā kathaü bhavissanti, etā anāthā katvā tumhākaü pabbajjā nāma yuttā ti. Tato M. tatiyaü gātham āha: @@ Tattha pa¤¤āyihintãti attano kammena pa¤¤āyissanti, ahaü etāsaü kiü homi, sabbā p' etā daharāyo, a¤¤o rājā bhavissati, taü etā gamissantãti. Amaccā B-assa paņivacanaü dātuü asakkontā tassa mātu santikaü gantvā tam atthaü ārocesuü. Sā turitaturitā āgantvā #<[page 179]># %< 5. Cullasutasomajātaka (525.) 179>% \<[... content straddling page break has been moved to the page above ...]>/ "saccaü kira tvaü tāta pabbajitukāmo" ti vatvā dve gāthā abhāsi: @@ @@ Tattha dulladdhan ti yaü etaü mayā labhantiyā puttaü jammaü laddhan ti dulladdhaü, yaü me ti yena kāraõena mayi nānappakāraü vilapantiyā tvaü pabbajituü icchasi tena kāraõena tādisassa puttassa labhanaü mama dulladdhaü nāma. B. evaü paridevamānāya pi mātarā saddhiü ki¤ci na kathesi. Sā roditvā sayam eva ekamantaü ahosi. Ath' assa pitu ārocesuü. So āgantvā ekaü tāva g. ā.: @@ Tattha yaü no amhe ti yaü tvaü amhākaü putto samāno amhe jiõõe paņijaggitabbakāle apaņijaggitvā papāte silaü pavaņņento viya chaķķetvā anapekho pabbajasi, tena taü vadāmi: ko nām' eso tava dhammo ti adhippāyo. Taü sutvā M. tuõhã ahosi. Atha naü pitā "tāta Sutasoma sace pi te mātāpitusineho n' atthi puttadhãtaro te bahå taruõā, ne tayā vinā vattituü na sakkhissanti, tesaü vuddhippattakāle pabbajissasãti" sattamaü g. ā.: #<[page 180]># %<180 XVII. Cattālãsanipāta.>% @@ Tattha ma¤jå ti madhuravacanā nigacchantãti nigacchissanti kāyikacetasikadukkhaü paņilabhissantãti ma¤¤āmi. Taü sutvā M. gātham āha: @@ Tattha sabbehi pi tumhehãti tāta na kevalaü putteh' eva atha kho tumhehi pi sabbasaükhārehi ciram pi katvā dãgham addhānaü ņhatvāpi vinābhāvo va niyato, sakalasmim pi lokasannivāse ekasaükhāro pi nicco nāma n' atthãti. Evaü M. pitu dh. kathesi. So tassa dhammakathaü sutvā tuõhã ahosi. Ath' assa sattasatānaü bhariyānaü ārocayiüsu, tā pāsādā oruyha tassa santikam āgantvā gopphakesu gahetvā paridevamānā @@ Tass' attho: sāmi Sutasoma amhe hi vidhavā katvā gacchantassa appamattakassa pi sinehassa abhāvena chinnan nu tava amhesu hadayaü udāhu karuõāya abhāvena kāru¤¤aü vā n' atthi yaü no evam kandantiyo pahāya pabbajasãti. M. tāsaü pādamåle pavaņņetvā paridevamānānaü taü paridevaü sutvā anantaraü g. ā.: #<[page 181]># %< 5. Cullasutasomajātaka. (525.) 181>% @@ Tattha sagga¤cā 'ti ahaü sagga¤ ca patthayāno yasmā cāyaü pabbajjā nāma Buddhādãhi vaõõitā tasmā pabbajissāmi tumhe mā cintayitthā 'ti tā assāsesi. Ath' assa aggamahesiyā ārocesuü, sā garubhārā paripuõõagabbhāpi samānā āgantvā M-aü vanditvā ekamante ņhitā tisso gāthā abhāsi: @@ @@ @@ Tattha yamme ti yasmā mama vilapantiyā tvam anapekho pabbajasi tasmā yaü mayā tava santikā aggamahesiņņhānaü laddhaü taü dulladdhaü me dutiyagāthāya yasmā maü tvaü kucchimatiü santiü pahāya anapekko pabbajasi tasmā yaü mayā tava bhariyattaü taü dulladdham me ti attho, yāva nan ti yāva ahaü taü gabbhaü vijāyāmi tāva adhivāsehãti Tato M. gātham āha: @@ #<[page 182]># %<182 XVII Cattālãsanipāta.>% @< puttaü anomavaõõaü, taü hitvā pabbajissāmãti. || Ja_XVII:204 ||>@ Tattha puttan ti bhadde tava gabbho paripakko ti jānāmi, tvaü pana vijāyamānā puttaü vijāyissasi na dhãtaraü, sā tvaü sotthinā vijāyassu puttaü, ahaü pana saddhiü tayā taü puttaü hitvā pabbajissāmi yevā 'ti. Sā tassa vacanaü sutvā sokaü sandhāretuü asakkontã "ito dāni paņņhāya deva amhākaü siri nāma n' atthãti" ubhohi hatthehi hadayaü dhārayamānā assåni pu¤jantã mahasaddena paridevi. Atha naü samassāsento M.: @@ Tattha mā tvaü Cande rudãti bhadde Candā devã tvaü mā rodi mā soci, vanatimiramattakkhãti girikaõõikasamānanette, Pāëiyaü pana koviëāratambakkhãti likhitaü, tassa koviëārapupphaü viya tambanette ti attho. Sā tassa vacanaü sutvā ņhātuü asakkontã pāsādaü āruyha rodamānā nisãdi. Atha naü B-assa jeņņhaputto disvā "kin nu kho me mātā rodantã nisinnā" 'ti taü pucchanto: @@ Tattha kopesãti amma ko nāma taü kopesi, ko te appiyaü akāsi, pekkhasi cā 'ti maü bāëhaü pekkhantã kiükāranā rodasãti adhippāyo, ghātemi kaü avajjhan ti aghātetabbaü pi kaü attano ¤ātãnaü udikkhamānānam ¤eva akkhāhi me ti pucchati. Tato devã gātham āha: @@ #<[page 183]># %< 5.Cullasutasomajātaka.(525.) 183>% @< pitā te maü tāta avaca: anapekkho ahaü gamissāmiti. || Ja_XVII:207 ||>@ Tattha vijitāviti tāta yo maü imissā paņhaviyā vijitāvã kopesi appiyasamudācārena me hadaye kopa¤ ca soka¤ ca pavesesi so tāyā hantuü na sakkā, maü hi tāta tava pitā ahaü rajjasiri¤ ca ta¤ ca pahāya ara¤¤aü pavisitvā pabbajissāmãti avaca, idaü me rodanakāraõan ti. So tassā vacanaü sutvā va, amma, kin nāma tvaü kathesi, nanu evaü sante mayaü anāthā bhavissāmā" 'ti paridevanto @@ Tass' attho: yo ahaü pubbe caturāja¤¤ayuttaü sabbālaükārapatimaõķitaü rathaü abhiruyha uyyānaü gacchāmi mattaku¤jare yodhemi a¤¤ehi ca assakãëādãhi kãëāmi sv-āhaü idāni Sutasome pabbajite kathaü karissāmãti. Ath' assa kaniņņhabhātā sattavassiko te ubho pi rodante disvā mātaraü upasaükamitvā "amme kiükārāõā rodathā" 'ti pucchitvā tam atthaü sutvā "tena hi mā rodatha, ahaü tāt' assa pabbajituü na dassāmãti" ubho pi te assāsetvā dhātiyā saddhiü pāsādā oruyha pitu santikaü gantvā "tāta tvaü kira amhe akāmake pahāya `pabbajāmãti' vadasi, ahan te pabbajituü na dassāmãti" pitaraü gãvāya daëhaü gahetvā @@ M. cintesi: "ayam me paripanthakaro ti, kena nu kho naü upāyena paņikkamāpeyyan" ti, tato dhātiü oloketvā "amma dhāti hand' imaü maõikkhandhapilandhanaü tav' eso hoti, #<[page 184]># %<184 XVII. Cattālãsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ puttaü apanehi, mā me antarāyaü karãti" sayaü puttaü hatthe gahetvā apanetuü asakkonto tassā la¤caü paņãjānitvā @@ Tattha imaü kumāran ti amma dhāti tvaü uņņhehi, imaü kumāraü apanetvā āgantvā imaü maõiü gahetvā a¤¤attha naü abhiramehi. Sā la¤caü labhitvā kumāraü sa¤¤apetvā ādāya a¤¤attha gantvā paridevamānā @@ Tass' attho: yan nåna ahaü imaü la¤catthāya gahiü taü pabhaükaraü suppabhāsaü maõiü jaheyyaü, ko nu mayhaü Sutasomanarinde pabbajite iminā attho, kin nu me taü karissāmi, ahaü tasmiü pabbajite imaü labhissāmi, labhantã pi ca kin nu etaü karissāmi, passatha me kamman ti. Tato mahāsenagutto cintesi: "ayaü rājā `gehe me dhanaü mandan' ti sa¤¤aü karoti ma¤¤e, bahubhāvam assa kathessāmãti" so uņņhāya vanditvā @@ Taü sutvā M. gātham āha: @@ #<[page 185]># %< 5. Cullasutasomajātaka. (525.) 185>% Taü sutvā tasmiü apagate Kulavaddhanaseņņhi nāma uņņhāya vanditvā g. ā. @@ Taü sutvā M. gātham āha: @@ Taü {sutvā} Kulavaddhane apagate Somadattaü nāma kaniņņhabhātaraü āmantetvā "tāta ahaü pa¤jaraparikkhitto vanakukkuņo viya ukkaõņhito, maü gharāvāse arati abhibhavati, ajj' eva pabbajissāmi, tvaü imaü r. paņipajjā" 'ti r. niyyādento @@ Taü sutvā so pi pabbajitukāmo taü dãpento itaraü g. ā. @@ Atha naü so paņikkhipitvā upaķķhag. ā. @@ #<[page 186]># %<186 XVII. Cattālãsanipāta.>% Tattha na hi paccatãti idaü n' eva tāva mama pabbajjādhippāyaü {sutvā} va imasmiü dasayojanike Sudassananagare ca sakalajanapade ca na paccati, koci uddhane aggiü na jāleti, amhesu pana dvãsu pabbajitesu anāthā ca raņņhavāsino bhavissanti, tasmā na hi sakkā tayā pabbajituü, aham eva pabbajissāmãti. Taü sutvā mahājano M-assa pādamåle pavaņņitvā paridevanto @@ Tato M. "alaü, mā socittha, ahaü ciram pi ņhatvā tumhehi vinā bhavissāmi, uppannasaükhāro hi nicco nāma n' atthãti" mahājanassa dh. desento @@ @@ @@ Tattha upanãyatidaü ma¤¤e ti tāta idaü jãvitaü upanãyatãti ahaü ma¤¤āmi, a¤¤esu suttesu upasaüharaõattho upanayanattho idha pana pariyādānattho, tasmā yathā parittaü udakaü rajakānaü khāracaīgavāre pakkhittaü sãghaü pariyādiyati tathā jãvitam pi, evaü suparittake jãvite taü parittakaü āyusaükhāraü gahetvā vicarantānaü sattānaü na pu¤¤akiriyāya pamajjitum kālo, appamādo va kātuü vaņņatãti ayam ettha attho, atha bālā pamajjantãti ajarāmarā viya hutvā gåthakalale såkarā viya kāmapaüke nimujjantā pamajjanti, #<[page 187]># %< 5. Cullasutasomajātaka. (525.) 187>% \<[... content straddling page break has been moved to the page above ...]>/ asurakāyan ti kālaka¤jakāsurayoni¤ ca vaķķhentãti attho. Evaü M. mahājanassa dh. desetvā Pupphakaü nāma pāsādaü āruyha sattamāya bhåmiyā ņhito khaggena cåëaü chinditvā "ahaü tumhākaü ki¤ci na homi, attano rājānaü gaõhathā" 'ti saveņhanacåëaü mahājanassa antare khipi. Taü gahetvā mahājano bhåmiyaü pavaņņento vippavaņņento paridevi, tasmiü ņhāne mahantaü rajaggaü uņņhahi, paņikkamitvā ņhitajano taü oloketvā "ra¤¤ā cåëaü chinditvā saveņhanacåëā mahājanantare khittā bhavissati, tenāyaü pāsādassa avidåre rajavaņņi uggatā" ti paridevanto @@ Tattha åha¤¤ate ti uņņhahati, rajaggan ti rajakkhandho, avidåre ti ito amhākaü ņhitaņņhānato avidåre, Pupphakamhãti Pupphakapāsādassa samãpe, ma¤¤e no ti amhākaü dhammarājassa kesā chinnā bhavissantãti ma¤¤e. M. pi paricārakaü pesetvā pabbajitaparikkhāre āharāpetvā kappakena kesamassuü oharāpetvā alaükāraü sayanapiņņhe pātetvā rattapaņņānaü dasāni chinditvā tāni kāsāyāni nivāsetvā mattikāpattaü vāmaüsakåņe laggetvā kattaradaõķaü ādāya mahātale aparāparaü caükamitvā pāsādā otaritvā antaravãthiü paņipajji, gacchantaü pana taü na koci sa¤jāni. Ath' assa sattasatā khattiyaka¤¤ā pāsādaü abhiråhitvā taü adisvā ābharaõabhaõķam eva disvā otaritvā avasesānaü soëasasahassānaü itthãnaü santikaü gantvā "tumhākaü piyasāmiko Sutasomo mahissaro pabbajito" ti mahāsaddena paridevamānā bahi nikkhamiüsu. Tasmiü khaõe mahājano tassa pabbajitabhāvaü a¤¤āsi, #<[page 188]># %<188 XVII. Cattālãsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ sakalanagaraü saükhubhitvā "rājā kira no pabbajito" ti rājadvāre sannipati, mahājano "rājā idha bhavissati, ettha bhavissatãti" pāsādādãni paribhogaņņhānāni gantvā rājānaü adisvā @@ @@ @@ @@ @@ @@ @@ #<[page 189]># %< 5. Cullasutasomajātaka. (525.) 189>% @< yamhi-m-anuvicari rājā parikiõõo itthāgārehi. || Ja_XVII:229 ||>@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 190]># %<190 XVII. Cattālãsanipāta.>% @< yamhi-m-anuvicari rājā parikiõõo itthāgārehi. || Ja_XVII:237 ||>@ @@ imāhi gāthāhi paridevanto vicari. Tattha vãtikiõõo ti sovaõõapupphehi ca nānāmalyehi ca samokiõõo, parikiõõo ti parivārito, itthāgārehãti dāsiyo upādāya itthiyo itthāgāro nāma, ¤ātisaüghenā 'ti amaccāpi idha ¤ātiyo eva, kåņāgāran ti sattaratanavicitto sayanakåtāgāragabbho, asokavanikā ti asokavanabhåmi, sabbakālikā ti sabbakālaparibhogakkhamā niccapupphitā vā, uyyānan ti Nandanavana-Cittalatāvana-sadisaü uyyānaü, sabbakālikan ti tãsu pi utåsu uppajjanakapupphaphalasampannaü kaõikāravanādisu sabbakālikan ti sabbakāle pupphitaphalitam eva, sa¤channā ti nānāvidhehi jalajakusumehi suņņhu sa¤channā, aõķajehi vãtikiõõā ti sakuõasaüghehi okiõõā. Evaü tesu tesu ņhānesu paridevitvā mahājano puna rājaīgaõaü āgantvā @@ gāthaü vatvā attano gharavibhavaü pahāya puttadhãtaro hatthesu gahetvā nikkhamitvā B-ttass' eva santikaü agamāsi, tathā mātāpitaro puttadaharā soëasasahassā ca nāņakitthiyo ti sakalanagaraü tucchaü viya ahosi, janapadavāsino pi tesaü pacchato agamaüsu. B. dvādasayojanikaü parisaü gahetvā himavantābhimukho pāyāsi. Ath' assa abhinikkhamanaü ¤atvā Sakko Vissakammaü āmantetvā "tāta Vissakamma, Sutasomarājā abhinikkhamanaü nikkhanto, vasanaņņhānaü laddhuü vaņņati, #<[page 191]># %< 5. Cullasutasomajātaka. (525.) 191>% \<[... content straddling page break has been moved to the page above ...]>/ samāgamo mahā bhavissati, gaccha Himavantapadese Gaīgātãre tiüsayojanāyāmaü pa¤cayojanavitthataü assamapadaü māpehãti" pesesi, so tathā katvā tasmiü assamapade pabbajitaparikkhāre paņiyādetvā ekapadikamaggaü nãharitvā devalokam eva gato. M. tena maggena taü assamaü pavisitvā paņhamaü sayaü pabhajitvā pacchā sese pabbājesi, aparabhāge bahå pabbajiüsu, tiüsayojanikāņņhānaü paripåri. Vissakammena pan' assa assamaü māpitaniyāmo ca bahunnaü pabbajitaniyāmo ca B-assa assamapadaü saüvidahananiyāmo ca Hatthipālajātake āgatanayen' eva veditabbo. Tattha M. yassa yass' eva kāmavitakkādimicchāvitakko uppajjati taü taü ākāsena upasaükamitvā ākāse pallaükena nisãditvā ovadanto gāthadvayaü abhāsi: @@ @@ Tattha ratikãëitānãti kāmaratiyo ca kāyavācākãëāvasena pavattakãëitāni ca, mā vo kāmā haniüså 'ti mā tumhe vatthukāmakilesakāmā haniüsu, rammaü hãti Sudassananagaraü nāma ramaõãyaü, taü mā anussarittha, mettan ti idaü desanāmattam eva, so pana cattāro pi brahmavihāre ācikkhi, appamāõan ti appamāõasattārammaõaü, gacchitthā 'ti gamissatha, devapuran ti Brahmalokaü. #<[page 192]># %<192 XVII. Cattālãsanipāta.>% So pi isigaõo tassa ovāde ņhatvā Brahmaloka-parāyano ahosãti sabbaü Hatthipālajātakanayen' eva kathetabbaü. S. i. d. ā. "na bhikkhave idān' eva pubbe pi T. mahānekkhammaü nikkhami yevā" 'ti vatvā j. s.: "Tadā mātāpitaro mahārājakulāni ahesuü. Candā Rāhulamātā, jeņņhaputto Sāriputto, kaniņņhaputto Rāhulo, dhātã Khujjuttarā, Kulavaddhanaseņņhi Kassapo, mahāsenagutto Moggallāno, Somadattakumāro ânando, Sutasomarājā aham evā" 'ti Cullasutasomajātakaü. Cattālãsanipātavaõõanā niņņhitā. #<[page 193]># %< 193>% XVIII. PAööâSANIPâTA. $<1. Naëinikājātaka.>$ Uķķayhate janapado ti. Idaü S. j. v. purāõadutiyikapalobhanaü ā. k., kathento ca taü bhikkhuü "kena ukkaõņhāpito sãti" pucchitvā "purāõadutiyikāyā" 'ti vutte "esā kho bhikkhu tava anatthakārikā, pubbe tvaü etaü nissāya jhānā parihāyitvā mahāvināsaü patto" ti vatvā a. ā.: A. B. Br. r. k. Bo. udiccabrāhmaõamahāsālakule nibbattitvā vayappatto uggahitasippo isipabbajjaü pabbajitvā jhānābhi¤¤aü nibbattetvā Himavantapadese vāsaü kappesi. Alambusājātake vuttanayen' eva taü paņicca ekā migā gabbhaü paņilabhitvā puttaü vijāyi, Isisiīgo t' ev' assa nāmaü ahosi. Atha naü pitā vayappattaü pabbājetvā kasiõaparikammaü uggaõhāpesi. So nacirass' eva jhānābhi¤¤aü nibbattetvā Himavantapadese jhānasukhena kãëi, ghoratapo parimāritindriyo ahosi, tassa sãlatejena Sakkabhavanaü kampi. Sakko āvajjanto taü kāraõaü ¤atvā "upāyen' assa sãlaü bhindissāmãti" tãõi saüvaccharāni sakala-Kāsiraņņhe vuņņhiü vāresi, raņņhaü aggidaķķhaü viya ahosi, sasse asampajjamāne dubbhikkhapãëitā manussā sannipatitvā rājaīgaõe upakkosiüsu. Atha ne rājā vātapāne ņhito "kim etan" ti pucchi. "Mahārāja tãõi saüvaccharāni devassa avassantassa sakalaraņņhaü uķķayhati, #<[page 194]># %<194 XVIII. Paõõāsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ manussā dukkhitā, devaü vassāpehi devā" 'ti. Rājā sãlaü samādiyitvā uposathaü upavasanto vassāpetuü nāsakkhi. Tasmiü kāle Sakko aķķharattasamaye tassa sirigabbhaü pavisitvā ekobhāsaü katvā vehāsaü aņņhāsi. Rājā taü disvā "ko si tvan" ti pucchi. "Sakko 'ham asmãti" "Ken' atthenāgato sãti". "Vassati te mahārāja rajje devo" ti. "Na vassatãti". "Jānāsi pan' assa avassanakāraõan" ti. "Na jānāmãti". "Mahārāja Himavantapadese Isisiīgo nāma tāpaso vasati ghoratapo parimāritindriyo, so nibaddhaü deve vassante kujjhitvā ākāsaü olokesi, tasmā devo na vassatãti". "Idān' ettha kiü kātabban" ti. "Tassa tape bhinne devo vassatãti". "Ko pan' assa tapaü bhindituü samattho" ti. "Dhãtā te mahārāja Naëinikā samatthā, taü pakkositvā `asukaņņhānaü nāma gantvā tāpasassa tapaü bhindā' 'ti pesehãti". Evaü so rājānaü anusāsitvā sakaņņhānam eva agamāsi. Rājā punadivase amaccehi saddhiü mantetvā dhãtaraü pakkosāpetvā paņhamaü g. ā.: @@ Tattha tamme ti taü mama anatthakāriü brāhmaõaü attano vasaü ānehi, kilesarativasen' assa sãlaü bhindā 'ti. Taü sutvā sā dutiyaü g. ā.: @@ Tattha dukkhakkhamā ti ahaü mahārāja dukkhassa khamā na homi, addhānam pi na jānāmi, sāhaü kathaü gamissāmãti. Tato rājā dve gāthā abhāsi: @@ #<[page 195]># %< 1. Naëinikājātaka. (526.) 195>% @@ Tattha dārusaüghāņayānenā 'ti amma Naëinike tvaü padasā na gamissasi, phãtaü pana subhikkhaü khemaü attano janapadaü hatthivāhanehi gantvā tatoparam pi ajjhokāse paņicchannena vayhādinā udakaņņhāne nāvāsaüghāņena dārusaüghāņayānena gaccha, vaõõaråpenā 'ti evaü akilamamānā gantvā tava vaõõena c' eva råpasampadāyā ca taü brāhmaõaü attano vasaü ānayissasãti. Evaü so dhãtarā saddhiü akathetabbam pi raņņhaparipālanaü nissāya kathesi. Sāpi "sādhå" 'ti sampaņicchi. Ath' assā sabbaü dātabbayuttakaü datvā amaccehi saddhiü uyyojesi. Amaccā paccantaü gantvā tattha khandhāvāraü nivāsetvā rājadhãtaraü ukkhipāpetvā vanacarakadesitena maggena Himavantaü pavisitvā pubbaõhasamaye tassa assamasamãpaü pāpuõiüsu. Tasmiü khaõe Bo.puttaü assamapade nivattetvā sayaü phalāphalatthāya ara¤¤aü paviņņho hoti. Vanacarakā sayaü assamaü āgantvā tassa pana dassanaņņhāne ņhatvā Naëinikāya taü dassetvā dve gāthā vadiüsu: @@ @@ Tattha kadalisaükhātā dhajā pa¤¤āõaü assā 'ti kadalidhajapa¤¤āõo, ābhujãparivāraõo ti bhåjapattavanaparikkhitto, saükhāto ti eso aggi assa Isisiīgassa ¤āõena saükhāto paccakkhato jalati, ma¤¤e no aggin ti na aggiü hāpeti juhati paricaratãti ma¤¤e. Amaccāpi B-assa ara¤¤aü paviņņhavelāyam eva assamaü parivāretvā ārakkhaü ņhapetvā rājadhãtaraü isivesaü gāhāpetvā suvaõõacãrakaü nivāsanapārupanaü katvā sabbālaükārehi alaükaritvā tantubaddhaü cittabheõķukaü gāhāpetvā assamapadaü pavesetvā sayaü bahi rakkantā aņņhaüsu. #<[page 196]># %<196 XVIII. Pāõõāsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Sā tena bheõķukena kãëantã caükamanakoņiü otari. Tasmiü khaõe Isisiīgo paõõasāladvāre paõõasālaphalake nisinno hoti, so taü āgacchantiü disvā bhãtatasito uņņhāya paõõasālaü pavisitvā aņņhāsi. Sāpi 'ssa paõõasāladvāraü gantvā kãëi yeva. S. ta¤ ca tato ca uttariü atthaü pakāsento tisso gāthā abhāsi: @@ @@ @@ Tattha bheõķukenassā 'ti assa Isisiīgassa assamadvāre bheõķukena kãëati, vidaüsayantãti dassentã, guyhaü pakāsitāni cā 'ti guyha¤ ca rahassaīgaü pakāsitāni ca pākaņāni mukhahatthādãni, abravãti so kira paõõasālāya ņhatvā cintesi: sac' āyaü yakkho bhaveyya paõõasālaü pavisitvā maü murumurāpetvā khādeyya, nāyaü yakkho tāpaso bhavissatãti, tasmā nikkhamitvā pucchissāmi nan ti vatvā gātham āha. @@ Tattha yassa tevaügatan ti yassa tava rukkhassa evaügatikaü manoramaü phalaü ko nāma so rukkho ti citrabheõķukena adiņņhapubbattā rukkhaphalen' etena bhavitabban ti ma¤¤amāno evaü pucchi. Ath' assa sā rukkhaü ācikkhantã: @@ #<[page 197]># %< 1. Naëinikājātaka. (526.) 197>% Tattha samãpe Gandhamādane ti Gandhamādanapabbate mama assamasamãpe, yassa tevaügatan ti yassa evaügataü, takāro sandhikaro Iti sā musā abhāsi, itaro pana saddahitvā "tāpaso eso" ti sa¤¤āya paņisanthāraü karonto: @@ Tattha assamiman ti assamaü imaü bhavaü pavisatu, adetå 'ti yathāsannihitaü āhāraü bhu¤jatu. pajjan ti pādabbha¤janaü. bhakkhan ti madhuraphalāphalaü, paņicchā 'ti patigaõha. idam āsanan ti paviņņhakāle evam āha. "Kin te idan" ti tassā paõõasālaü pavisitvā kaņņhatthare nisãdantiyā suvaõõacãrake dvidhāgate sarãraü appaņicchannaü ahosi, tāpaso mātugāmasarãrassa adiņņhapubbattā disvā "vaõo eso" ti sa¤¤āya evaü āha: @@ Tattha supicchitan ti dvinnaü årånaü samāgamakāle suphassitaü sippimukhasaõņhānaü subhalakkhaõena hi asamannāgatāya taü ņhānaü āvāņadhātukaü hoti samannāgatāya abbhunnataü sippipuņamukhasaõņhānaü. kaõharivappakāsatãti ubhosu passesu kāëakaü viya khāyati, kose nu te uttamaīgaü paviņņhan ti tava uttamaīgaü liīgasaõņhānaü na pa¤¤āyati, kin nu taü tava sarãrasaükhāte kose paviņņhan ti pucchi. Atha naü sā va¤cayantã gāthadvayam āha: @@ #<[page 198]># %<198 XVIII. Paõõāsanipāta.>% @< so maü patitvā sahas' ajjhapatto panujja maü abbahi uttamaīgaü. || Ja_XVIII:14 ||>@ @@ Tattha āsādayin ti ghaņņesiü, āgacchantaü disvā leķķunā paharin ti attho, patitvā ti upadhāvitvā, sahasajjhapatto ti sahasā ajjhapatto sampatto, panujjā 'ti atha maü pātetvā, abbahãti mukhena mama uttamaīgaü lu¤citvā pakkāmi, tato paņņhāya imasmiü ņhāne vaõo jāto, svāyan ti so ayaü tato paņņhāya mayhaü vaõo khajjati c' eva kaõķu¤ ca karoti, tappaccayā cāhaü sabbakālaü kāyikacetasikasukhaü na labhāmi, paho ti pahå samattho, brāhmaõatthan ti bhavaü mayā yācito idaü brāhmaõassa atthaü karotu idam me dukkhaü harā 'ti vadati. So tassā musāvādaü sabhāvo ti saddahitvā "sace vo evaü sukhaü hoti karissāmãti" taü padesaü oloketvā anantaraü g. ā.: @@ Tattha salohito ti rattobhāso, apåtiko ti påtimaüsarahito, pannagandho ti thokaü duggandho, kasāyayogan ti ahaü kecikecirukkhakasāye gahetvā tava ekaü kasāyayogaü karomãti. Tato Naëinikā gātham āha: @@ #<[page 199]># %< 1. Naëinikājātaka. (526.) 199>% Tattha kamantãti bho brahmacāri imasmiü mama vaõe n' eva mantayogā na kasāvayogā na pupphaphalādãni osadhāni kamanti, anekavāraü katehi pi tehi etassa phāsubhāvo na bhåtapubbo, yaü pana te etaü mudu aīgajātaü tena ghaņņiyamānass' eva tassa kaõķu na hoti, tasmāssa tena vinehi kaõķun ti. So "saccaü esā bhaõatãti" sallakkhetvā "methunasaüsaggena sãlaü bhijjāti jhānaü antaradhāyatãti" ajānanto mātugāmassa adiņņhapubbattā methunadhammassa ca ajānanabhāvena bhesajjan ti vadantiyā tāya methunaü patisevi, tāvad ev' assa sãlaü bhijji jhānaü parihāyi, so dve tayo vāre saüsaggaü katvā kilanto hutvā nikkhamitvā saraü oruyha nahātvā paņippassaddhadaratho āgantvā paõõasālāya nisãditvā puna pi taü tāpaso ti ma¤¤amāno vasanaņņhānaü pucchanto: @@ Tattha katamenā 'ti ito katamena disābhāgena bhoto assamo, bhavan ti ālapanam etaü Tato Naëinikā catasso gāthā āha: @@ @@ @@ #<[page 200]># %<200 XVIII. Paõõāsanipāta.>% @< taü bhåmibhāgehi upetaråpaü aho bhavaü assamaü mayha passe. || Ja_XVIII:21 ||>@ @@ Tattha uttarāyan ti uttarāya, Khemā ti evaünāmikā nadã, Himavantā pabhātãti Himavantato pavattati, aho ti patthanatthe nipāto, uddālakā ti vātaghātakā, kimpurisābhigãtan ti sabbadā parivāretvā madhurasaddena gāyantehi kimpurisehi abhigãtaü, tālā ca målā ca phalā ca metthā 'ti ettha mama assame pāsādikā tālarukkhā ca tesam yeva vaõõādãhi sampannā kandasaükhātā tālamålā ca tālā ca målā ca pahåtametthā 'ti nānārukkhaphalāphalā ca rukkhavallimålā ca pahåtā ettha, mā me tato ti taü mama assamapadesaü pahåtaluddakā āgacchanti, mayā c' ettha āharitvā ņhapitaü bahuü madhurarasaü målaphalaü atthi, te mayi cirāyante målaphalāphalaü hareyyuü, te tato mama målaphalāphalaü mā āhariüsu, tasmā sace mayā saddhiü āgantukāmo ehi noce ahaü gamissāmãti āha. Taü sutvā tāpaso yāva pitu āgamanā adhivāsāpetuü g. ā.: @@ Tattha ubho va gacchāmase ti mamaü pitu ārocetvā ubho va gamissāma. Tato sā cintesi: "ayaü tāva ara¤¤e vaķķhitabhāvena mama itthibhāvaü na jānāti, pitā pan' assa maü disvā va jānitvā `tvaü idha kiü karosãti' kājakoņiyā paharitvā sãsam pi me bhindeyya, tasmiü anāgate yeva mayā gantuü vaņņati, āgamanakammam pi me niņņhitan" ti sā tassa āgamanåpāyaü ācikkhanti itaraü g. ā. #<[page 201]># %< 1. Naëinikājātaka. (526) 201>% @@ Tattha rājãsayo ti samma na sakkā mayā cirāyituü, a¤¤e pana sādhusabhāvā brāhmaõãsayo ca rājãsayo ca anumagge mama assamamaggapasse vasanti ahaü te taü ācikkhitvā gamissāmi, tvaü te puccheyyāsi, te taü mama santikaü nayissantãti. Evaü sā attano palāyanåpāyaü katvā paõõasālāto nikkhamitvā olokantam eva "tvaü invattā" 'ti vatvā āgamanamaggen' eva amaccānaü santikaü agamāsi, te taü gahetvā khandhāvāraü gantvā anupubbena Bārāõasiü saüpāpuõiüsu. Sakko pi taü divasam eva tussitvā sakalaraņņhe devaü vassāpesi. Isisiīgatāpasassāpi tāya pakkantamattāya sarãre ķāho uppajji, so kampanto paõõasālaü pavisitvā vākacãraü pārupitvā socanto nipajji. Bo. sāyaü āgantvā puttaü apassanto "kuhin un kho gato" ti kācaü otāretvā paõõasālaü pavisitvā nipannakaü disvā "tāta kiü karosãti" piņņhiü parimajjanto tisso gāthā abhāsi: @@ @@ @@ #<[page 202]># %<202 XVIII. Paõõasanipāta.>% Tattha bhinnānãti ara¤¤ato uddhaņāni, na hāpito ti na jalito, bhinnānãti pubbe tayā mamāgamanavelāya kaņņhāni uddhata n' eva honti, huto ca aggãti aggi ca huto hoti, tapanãti visãvanāggiņņhasaükhātā tapanã pi te samitā va saüvidahitā va hoti, pãņhan ti mama āsanatthāya pãņhan ca pa¤¤attam eva hoti, udaka¤ cā 'ti pādadhovanodaka¤ ca upaņņhitam eva hoti, brahmabhåto ti tvaü hi ito puratthā seņņhabhåto imasmiü ara¤¤e abhiramasi, abhinnakaņņho sãti so dāni ajja anuddhaņakaņņho, asiddhabhojano ti na te ki¤ci amhākaü kandamålaü vā paõõaü vā seditaü, mamajjā 'ti mama putta ajja na me tvaü ālapasi, naņņhannu kin ti kin te naņņhaü, kiü cetasikadukkhaü, akkhāhi me nipannakāraõan ti pucchati. So pitu vacanaü sutvā taü kāraõaü kathento ā.: @@ @@ @@ @@ @@ #<[page 203]># %< 1. Naëinikājātaka. (526.) 203>% @< tā jotare jaghanavare vilaggā sateratā vijjur-iv' antalikkhe. || Ja_XVIII:32 ||>@ @@ @@ @@ @@ @@ @@ @@ #<[page 204]># %<204 XVIII. Paõõāsanipāta.>% @< rudaü manu¤¤aü karavãkasussaraü hadayaīgamaü ra¤jayat' eva me mano. || Ja_XVIII:39 ||>@ @@ @@ @@ @@ @@ @@ @@ #<[page 205]># %< 1. Naëinikājātaka. (526) 205>% @< t' āhaü kariü, tena mamāpi sokhyaü. so ca bravã sukhito smãti brahme. || Ja_XVIII:46 ||>@ @@ @@ @@ @@ Tattha idhāgamā ti tāta imaü assamapadaü āgato, sudassaneyyo ti suņņhu dassaneyyo, sutanå ti suņņhu tanuko nātikiso nātithålo, vinetãti attano sarãrappabhāya assamapadaü ekobhāsaü viya påreti, sukaõhakaõhacchadanehi bhoto ti tāta tassa bhoto kaõhehi kaõhacchadanehi bhamaravaõõehi kesehi sukaõhasãsaü sumajjitamaõimayaü viya khāyati, amassujāto ti na tāv' assa massu jāyati, taruõo jeva, apurāõavaõõãti acirapabbajito, ādhāraråpa¤ca panassa kaõņhe ti kaõņhe ca pan' assa amhākaü bhikkhābhājanaņhapanapaõõadhārasadisaü pilandhanaü atthãti muttābharaõaü sandhāya vadati, gaõķā ti thane sandhāyāha, uresujātā ti uramhi sujātā, urato ti pi pāņho, pabhassarā ti pabhāsampannā, pabhāsare ti pi pāņho, obhāsayantãti attho, bhusadassaneyyan ti ativiya dassaneyyaü, ku¤citaggā ti sihakuõķale sandhāya vadati, sutta¤cā 'ti yaü tassa jaņābandhanasuttaü tam pi jotati pabha¤ ca mu¤cati, sa¤¤āmanã catasso ti iminā maõisuvaõõapavāëarajatamayāni pi cattāri pilandhanāni dasseti, #<[page 206]># %<206 XVIII. Paõõāsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ tā piüsare ti tāni pilandhanāni pāvusena va vaņņe deve cirãņisaüghā viya viravanti, mekhale ti mekhalaü, ayam eva vā pāņho,: idaü nivatthaka¤canacãraü sandhāyāha, na santace ti na vāke, i. v. h. tāta yathā mayaü tiõamayaü vā vākamayaü vā vākacãraü katvā dhārema na tathā so so pana suvaõõacãraü dhāretãti, akhãlakānãti akācāni nikkaõņakāni, kaņisamohitānãti kaņiyaü nibaddhāni, niccaü kiliü karontãti aghaņņitāni pi niccaü kilikilāyanti, ahantātā ti ambho tāta, kiü rukkhaphalāni tānãti tāni tassa māõavassa suttāråëhāni kaņiyaü baddhāni katararukkhaphalāni nāmā 'ti maõisaüghāni sandhāyāha, jaņā ti jaņāmaõķalākārena baddhā ratanamissakakesavaņņiyo sandhāyāha, vellitaggā ti ku¤citaggā, dvedhāsiro ti tassa sãsaü dvedhā katvā baddhānaü jaņānaü vasena suņņhu vibhattaråpaü, tathā ti yathā tassa māõavassa jaņā tathā tumhehi mama na baddhā, aho vata mamāpi tathā asså 'ti patthento, upetaråpā ti upetasabhāvā, vātasameritaü vā ti yathā nāma nãluppalaü vātena samãritaü tath' eva ayaü imasmiü vanasaõķe assamo saüvāti, netādiso ti na etādiso, mama kāye paüko n' etādiso tassa, so hi dassanãyo c' eva sugandho ca, aggagimheså 'ti vasantasamaye, nihantãti paharati, kiü rukkhaphalaü nu kho tan ti katararukkhassa nu kho taü phalaü, saükhavaråpapannā ti sudhotasaükhapaņibhāgā, sākamakhādãti nåna so māõavo mayaü viya tehi dantehi rukkhapaõõāni c' eva målaphalāni ca na khādi, amhākaü hi tāni khādantānaü sākapaõõavaõõadantā ti dãpeti, akakkasan ti tāta tassa bhāsitaü apharusaü agaëitaü, punappuna vadantassāpi madhuratāya muhuü muduü amammanatāya ujuü ācikkhittatāya anuddhataü patiņņhitatāya acapalaü, rudan ti bhāsamānassa pan' assa sarasaükhātaü rudam pi manoharaü karavãkassa viya sussaraü sumadhuraü, ra¤jayatevā 'ti mama mano ra¤jeti yeva, bindussaro ti piõķitassaro, māõavāhå ti so hi māõavo puratthāya mama mittaü ahå, susandhi sabbattha vimaņņhimaü vaõan ti tāta tassa māõavassa årånam antare ekaü vaõaü atthi, taü susandhiü suphussitaü sippipuņamukhasadisaü sabbattha vimaņņhaü samantato maņņhaü, puthun ti mahantaü, sujātan ti susaõņhitaü, #<[page 207]># %< 1. Niëinikājātaka. (526.) 207>% kharapattasanniban ti padumamakuëasannibhaü, uttariyānā 'ti uttaritvā avattharitvā, pãëayãti pãëesi, tapantãti tassa māõavassa sarãrato niccharantā suvaõõavaõõā raüsiyo jalanti obhāsenti virocenti ca, bāhā ti bāhā pi 'ssa mudå, a¤janalomasadisā ti a¤janasadisehi romehi samannāgatā, vicitravaņņaīgulikāssa sobhare ti hatthāpi 'ssa dhuvalakkhaõavicitrāhi pavāëaükurasadisāhi vaņņaīgulãhi samannāgatā sobhanti, akakkasaīgo ti kacchupiëakādirahitaīgapaccaīgo, ramayaü upaņņhahãti maü ramayanto upaņņhāsi paricari, tålåpanibhā ti mudubhāvassa upamā, suvaõõakambutalavaņņasucchavãti suvaõõamayaü ādāsatalaü viya vaņņā ca succhavã ca parimaõķalā c' eva sundaracchavã cā 'ti attho, samphussitvā ti suņņhu phussitvā attano hatthasaüphassaü mama sarãre pharāpetvā, ito gato ti mama olokentass' eva ito gato, te maü ķahantãti te tassa hatthasamphassā idāni maü dahanti, tathā hi tassa gatakālato paņņhāya mama sarãre ķāho uņņhito, ten' amhi domanassappatto nipanno ti, khārividhan ti tāta nåna so māõavo na khāribhāraü ukkhipitvā vicari, khãëānãti khiõāni, ayam eva vā pātho, sokhyan ti sukhaü, santhatā ti santhāro, vikiõõaråpāvā 'ti tāta ayaü tava māluvapaõõasanthāro ajja mayā ca tena ca a¤¤ama¤¤aü parāmasanāliīganavasena sammā parivattantehi vikiõõā viya ākulavyākulā jātā, punappunaücassā 'ti tāta aha¤ ca so ca abhiramitvā kilantaråpā paõõasālato nikkhamitvā udakaü pavisitvā ramitvā vinãtadarathā punappuna imam eva kuņiyaü pavisāmā 'ti vadati, mantā ti ajja mama tassa gatakālato paņņhāya n' eva mantā paņibhanti na upaņņhahantãti na ruccanti, na aggihuttaü na pi {ya¤¤aü} tatrā 'ti mahābrahmuno ārādhanatthāya kattabbaü havyadhåmādiya¤¤akiriyāpi me na paņibhāti na ruccati, na cāpi te ti tayā ābhatamålaphalāni pi na bhu¤jissāmi, yassaü disāyan yassan disāyaü, vanan ti tassa māõavassa assamaü parivāretvā ņhitavanaü. Tass' evaü vilapantassa taü vippalāpaü sutvā M. "ekāya itthiyā imassa sãlaü bhinnaü bhavissatãti" ¤atvā taü ovadanto cha gāthā abhāsi: @@ #<[page 208]># %<208 XVIII. Paõõāsanipāta.>% @< isãnaü āvāse sanantanamhi n' etādisaü aratiü pāpuõetha. || Ja_XVIII:51 ||>@ @@ @@ @@ @@ @@ Tattha imasmā ti imasmiü, han ti nipātamattaü, jotirase ti håyamānassa jotino raüsiobhāsite, sanantanamhãti porāõake, pāpuõethā 'ti pāpuõeyya, i. v. h.: tāta evaråpe vane vasanto yaü aratiü tvaü patto etādisaü na pāpuõeyya paõķito kulaputto, pattuü na arahatãti attho, bhavantãti imaü g. M. antagatam eva bhāsati, ayaü h' ettha adhippayo: loke sattānaü mittāni nāma honti pi na honti pi, tattha yesaü honti te attano ¤ātãsu ca mittesu ca pemaü karonti, aya¤ ca jammo migasiīgo kissavāniviņņho ti kena nāma kāraõena tasmiü mātugāme mittasa¤¤āya niviņņho, so migiyā kucchimhi nibbattitvā ara¤¤e vaķķhitattā kutomhi āgato ti āgataņņhānam eva na jānāti pag eva ¤ātimitte ti, #<[page 209]># %< 2. Ummadantãjātaka (527.) 209>% \<[... content straddling page break has been moved to the page above ...]>/ punappunan ti tāni mittāni nāma punappuna saüvāsena saüsevanena sandhãyanti, sā ca mettãti sā eva metti asaīgantu asamāgacchantassa purisassa tena asamāgamanasaükhātena asaüvāsena jãrati vinassati, sace ti tasmā tāta sace tvaü puna pi taü dakkhasi tena vā sallapissasi atha yathā nāma sunipphannaü sassaü mahoghena harãyati evaü imaü attano tapoguõaü pahassasi pahāressasãti attho, usmāgatan ti samaõatejaü, viråparåpenā 'ti vividharåpena. i. v. h.: tāta manussalokasmiü hi etāni yakkhinisaükhātāni bhåtāni vividharåpapaņicchannena attano råpena attano vasaügate khādituü caranti, tāni sapa¤¤o naro na sevetha, tādisaü hi bhåtaü āsajjanaü patvā nassati brahmacārã, diņņho si tāya yakkhiniyā na khādito ti evaü puttaü ovadi. So pitu kathaü sutvā "yakkhinã kira sā" ti bhãto cittaü nivattetvā "tāta, etto na gamissāmi, khamatha me" ti khamāpesi. So pi naü samassāsetvā "ehi tvaü māõava, mettaü bhāvehi karuõaü muditaü upekkhan" ti brahmavihārabhāvanaü ācikkhi. So tathā paņipajjitvā puna jhānaü nibbattesi. S. i. d. ā. s. p. j. s. (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi): "Tadā Naëinikā purāõadutiyikā ahosi, Isisiīgo ukkaõņhitabhikkhu, pitā aham evā" 'ti. Naëinijātakaü. $<2. Ummadantãjātaka.>$ Nivesanaü kassa nudaü Sunandā 'ti. Idam S. J. v. ukkaõņhitabhikkhuü ā. k. So kir' ekadivasaü Sāvatthiyaü piõķāya caranto ekaü alaükatapaņiyattaü uttamaråpadharaü itthiü oloketvā paņibaddhacitto hutvā cittaü nivattetuü asakkonto vihāram eva āgantvā tato paņņhāya sallaviddho viya rāgāturo bhantamigapaņibhāgo kiso dhamanisanthatagatto uppaõķuppaõķukajāto anabhirato ekiriyāpathe cittassādaü alabhanto ācariyavattādãni pahāya uddesaparipucchākammaņņhānānuyogavirahito vihāsi. So sahāyabhikkhåhi "pubbe tvaü āvuso pasannindriyo, vippasannamukhavaõõo idāni, na tathā, kin nu kho kāraõan" ti puņņho "āvuso anabhirato 'smãti" āha. #<[page 210]># %<210 XVIII. Paõõāsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Atha naü te "abhirama āvuso, Buddhuppādo nāma dullabho, tathā saddhammasavanaü manussapaņilābho ca, so tvaü manussapaņilābhaü labhitvā dukkhassa antakiriyaü patthayamāno assumukhaü ¤ātijanaü pahāya saddhāya pabbajitvā kiükāraõā kilesavasaü yāsi, kilesā nām' ete gaõķuppādapāõaü upādāya sabbabālajanasādhāranā, ye tesaü vatthubhåtā te pi appassādā, kāmā bahudukkhā bahupāyāsā, ādãnavo ettha bhiyyo, aņņhikaükalåpamā kāmā, maüsapesåpamā kāmā, tiõukkåpamā kāmā, aīgārakāsåpamā kāmā, supinakåpamā kāmā, yācitakåpamā rukkhaphalåpamā sattisålåpamā sappasiråpamā kāmā, tvaü nāma evaråpe sāsane pabbajitvā evaü anatthakārakānaü kilesānaü vasaü gato" ti ovaditvā attano kathaü gāhāpetuü asakkontā Satthu santikaü dhammasabhaü netvā "kiü bhikkhave anicchamānakaü bhikkhuü ānayitthā" 'ti vutte "ayaü kira ukkaõņhito" ti āhaüsu. S. "saccaü kirā" 'ti pucchitvā "saccaü bhante" ti vutte "bhikkhu porāõakapaõķitā rajjaü anusāsantāpi kilese kilese uppanne tassa vasaü āgantvā cittaü nivāretvā na ayuttaü kariüså" 'ti vatvā a. ā.: A. Siviraņņhe Ariņņhapuranagare Sivi nāma rājā r. kāresi. Bo. tassa aggamahesiyā kucchimhi nibbati, Sivikumāro t' ev' assa nāmaü kariüsu. Senāpatissāpi putto vijāyi, Ahipārako ti 'ssa nāmaü kariüsu. Te ubho pi sahāyakā hutvā abhivaķķhantā soëasavassikā hutvā Takkasilaü gantvā sippaü uggaõhitvā āgamiüsu. Rājā tassa r. adāsi, so pi Ahipārakaü senāpatiņņhāne ņhapetvā dhammena r. kāresi. Tasmiü yeva nagare Tirãņavacchassa nāma asãtikoņidhanavibhavassa seņņhino dhãtāpi nibbatti uttamaråpadharā sobhaggappattā subhalakkhaõena samannāgatā, tassā nāmagahaõadivase Ummadantãti nāmaü kariüsu. Sā soëasavassakāle atikkantamānusakavaõõā devaccharā viya abhiråpā ahosi, ye ye puthujjanā taü passanti te te sakabhāvena saõņhātuü na sakkonti, #<[page 211]># %< 2. Ummadantãjātaka. (527.) 211>% \<[... content straddling page break has been moved to the page above ...]>/ surāpānamadena viya kilesamadena mattā hutva satiü paccupaņņhāpetuü samatthā nāhesuü. Ath' assā pitā Tirãņavaccho rājānaü upasaükamitvā "deva mama gehe itthiratanaü uppannaü ra¤¤o va anucchavikaü, lakkhaõapāņhake pesetvā taü vãmaüsāpetvā yathāruciü karohãti" āha. Rājā "sādhå" 'ti vatvā brāhmaõe peseti, te seņņhigehaü gantvā katasakkārasammānā pāyāsaü paribhu¤jiüsu. Tasmiü khaõe Ummadantã sabbālaükārapaņimaõķitā tesaü santikaü agamāsi. Te taü disvā satiü paccupaņņhāpetuü asakkontā kilesamadamattā hutvā attano vippakatabhojanabhāvaü na jāniüsu, ekacce ālopaü gahetvā bhu¤jāmā 'ti sa¤¤āya sãse ņhapesuü, ekacce upakacchantare khipiüsu, ekacce bhittiü pahariüsu, sabbe ummattakā ahesuü. Sā te disvā "ime kira mama lakkhaõaü vãmaüsantãti, gãvāya ne gahetvā nãharathā" 'ti nãharāpesi. Te maükubhåtā rājanivesanaü gantvā Ummadantiyā ruņņhā, "deva sā itthi kāëakaõõã, na tumhākaü anucchavikā" ti vadiüsu. Rājā "kāëakaõõã kirā" 'ti taü na ānāpesi. Sā taü pavattiü sutvā "ahaü kira {kālakaõõãti} ra¤¤ā na gahitā, kāëakaõõiyo nāma evaråpā hontãti" vatvā "hotu, sace pi taü rājānaü passissāmi jānissāmãti" tasmiü āghātaü bandhi. Atha naü pitā Ahipārakassa adāsi, sā tassa piyā ahosi manāpā. -- Kassa pana kammassa phalena evaü abhiråpā ahosãti rattavatthadānassa: sā kira atãte Bārāõasiyaü daliddakule nibbattitvā ussavadivase pu¤¤asampannā itthiyo kusumbharattavatthaü nivāsetvā alaükatā kãëantiyo disvā tādisaü vatthaü nivāsetvā kãëitukāmā hutvā mātāpitunnaü ārocetvā tehi "amma mayaü daëiddā, kuto no evaråpaü vatthan" ti vutte "tena hi maü ekasmiü aķķhakule bhatiü kātuü anujānātha, te mama guõaü ¤atvā dassantãti" vatvā tehi anu¤¤ātā ekaü kulaü upasaükamitvā "kusumbharattavatthena bhatiü karomãti" āha. #<[page 212]># %<212 XVIII. Paõõāsanipāta>% \<[... content straddling page break has been moved to the page above ...]>/ Atha naü te "tãni saüvaccharāni kamme kate tava guõāguõaü ¤atvā dassāmā" 'ti vadiüsu. Sā "sādhå" 'ti paņisuõitvā kammaü paņipajji. Te tassā guõaü ¤atvā aparipuõõesu yeva tãsu saüvaccharesu tassā ghanakusumbharattavatthena saddhiü a¤¤am pi vatthaü datvā "tava sahāyikāhi saddhiü gantvā nahāyitvā nivāsehãti" taü pesayiüsu. Sā sahāyikā ādāya gantvā rattavatthaü tãre ņhapetvā nahāyi. Tasmiü khaõe eko Kassapadasabalassa sāvako acchinnacãvaro sākhābhaīgaü nivāsetvā ca pārupitvā ca taü padesaü pāpuõi. Sā taü disvā "ayaü bhadanto acchinnacãvaro bhavati, pubbe pi adinnabhāvena mama nivāsanaü dullabhaü jātan 'ti vatthaü dvidhā phāletvā ekaü koņņhāsaü ayyassa dassāmãti" cintetvā uttaritvā attano nivāsanaü nivāsetvā "tiņņhatha bhante" ti vatvā theraü vanditvā vatthaü phāletvā tass' ekakoņņhāsam adāsi. So ekamante paņicchannaņņhāne ņhatvā sākhabhaīgaü chaķķetvā tass' ekaü kaõõaü nivāsetvā ekaü pārupitvā nikkhami, ath' assa vatthobhāsena sakalasarãraü taruõasuriyo viya ekobhāsaü ahosi. Sā taü disvā "ayaü ayyo paņhamaü na sobhi idāni taruõasuriyo viya virocati, idam pi tass' eva dassāmãti" dutiyaü pi koņņhāsaü datvā "bhante ahaü bhave carantã uttamaråpadharā bhaveyyaü, maü disvā koci puriso sakabhāvena saõņhātuü mā asakkhi, mayā abhiråpatarā nāma a¤¤ā mā hotå" 'ti patthanaü ņhapesi. Thero anumodanaü katvā pakkāmi. Sā devaloke sa¤carantã tasmiü kāle Ariņņhapure nibbattitvā tathāråpā ahosi.--Atha tasmiü nagare kattikachaõaü ghosayiüsu, kattikapuõõamāya nagaraü sajjayiüsu. Ahipārako attano ārakkhaņņhānaü gacchanto taü āmantetvā "bhadde Ummadanti, #<[page 213]># %< 2. Ummadantãjātaka. (527.) 213>% \<[... content straddling page break has been moved to the page above ...]>/ ajja kattikacchaõo, rājā nagaraü padakkhiõaü karonto paņhamaü imaü gehadvāraü āgamissati, mā kho tassa attānaü dassesi, so hi taü disvā satiü upaņņhāpetuü na sakkhissatãti" āha. Sā gacchantaü "ahaü jānissāmãti". Tasmiü gate dāsiü āõāpesi: "ra¤¤o imaü gehadvāraü āgatakāle mayhaü āroceyyāsãti". Atha suriye atthaügate uggate puõõacande devanagare viya alaükate nagare sabbadisāsu dãpesu jālantesu rājā sabbālaükārapatimaõķito āja¤¤arathavaragato amaccagaõaparivuto mahantena yasena nagaraü padakkhiõaü karonto paņhamam eva Ahipārakassa gehadvāraü agamāsi, taü pana gehaü manosilāvaõõapākāraparikkhittaü alaükataü dvāraņņālakaü sobhaggappattaü pāsādikaü. Tasmiü khaõe dāsã Ummadantiyā ārocesi, sā pupphasamuggaü gāhāpetvā kinnarãlãëhāya vātapānaü nissāya ņhitā ra¤¤o pupphāni khipi. So taü ulloketvā kilesamadamatto satiü paccupaņņhāpetuü asakkonto "Ahipārakass' etaü gehan" ti sa¤jānitum pi nāsakkhi. Atha sārathiü āmantetvā pucchanto dve gāthā abhāsi: @@ @@ Tattha kassa nudan ti kassa nu idaü, paõķumayenā 'ti rattiņņhikāmayena, dissatãti vātapāne ņhitā pa¤¤āyati, aggãti analajālakkhandho. #<[page 214]># %<214 XVIII. Paõõāsanipāta.>% dhãtā nayan ti dhãtā nu ayaü, avāvaņā ti apetābharaõā apariggahitā, bhattā ti yadivā assā sāmiko atthi, idaü akkhāhãti. Ath' assa so ācikkhanto dve gāthā abhāsi: @@ @@ Tattha matyā ca petyā cā 'ti mātito ca pitito ca taü jānāmãti vadati, atho pi assā ti atha sāmikam pi 'ssā jānāmãti vadati, iddho ti samiddho, phãto ti vatthālaükārehi phullito, subāëhiko ti suņņhu aķķho, nāmadheyyenā 'ti nāmena, ayaü hi yo naü passati taü ummādeti satim assa paccupaņņhāpetuü na deti tasmā Ummadantãti vuccati. Taü sutvā rājā nāmam assā thomento anantaraü g. ā.: @@ Tattha matyā ca petyā cā 'ti mātarā ca pitarā ca, mayhan ti upayogatthe sampadānaü, apalokayantãti mayā apalokitā sayaü maü apalokayantã maü ummattakaü akāsãti attho. Sā tassa kampitabhāvaü {¤atvā} vātapānaü thaketvā sirigabbham eva agamāsi. Ra¤¤o pi 'ssā diņņhakālato paņņhāya nagarapadakkhiõakaraõe cittam eva nāhosi. So sārathiü āmantetvā "samma Sunanda rathaü nivattehãti" vatvā "ayaü chaõo amhākaü nānucchaviko, #<[page 215]># %< 2. Ummadantãjātaka. (527.) 215>% \<[... content straddling page break has been moved to the page above ...]>/ Ahipārakasenāpatiss' evānucchaviko, r. pi tass' evānucchavikan" ti rathaü nivattāpetvā pāsādaü abhiruyha sirisayane nipajjitvā vippalapanto āha: @@ @@ @@ @@ @@ @@ @@ @@ #<[page 216]># %<216 XVIII. Paõõāsanipāta.>% @@ Tattha puõõamāse ti puõõacandāya rattiyā, migamandalocanā ti kaõķasantāsena palāyitvā vanantare ņhatvā luddaü olokentiyā migiyā viya mandāni locanāni assā ti migamandalocanā, upāvisãti padumavaõõena karatalena pupphāni khipitvā maü olokentã vātapāne nisãdi, puõķarãkattacaīgãti rattapadumapattavaõõasarãrā, dve puõõamāyo ti ahaü tadā tasmiü chaõadivase taü pārāpatapādasamānavaõõaü rattavatthanivatthaü disvā tassā mukhaü olokento ekassa pācãnalokadhātuto ekassa Ahipārakasenāpatino nivesane ti dvinnaü puõõacandānaü uggatattā dve puõõamāyo ama¤¤iü, aëārapamhehãti visālapakhumehi, subhehãti parisuddhehi, vagguhãti madhurākārehi, udikkhatãti evaråpehi nettehi yasmiü khaõe oloketi, pabbate ti yathā Himavantapabbate suphullitavane vãõaü ādāya tantissarena attano saraü saüsandentã kimpurisā kimpurisassa manaü harati evaü harateva me mano ti vippalapati, brahatãti ulārā, sāmā ti suvaõasāmā, ekaccavasanā ti ekaccikavasanā, ekapaņņanivatthā ti attho, bhantā vudikkhatãti saõhakesā puthunalāņā āyatabhamå visālakkhã tuīganāsā rattoņņhã setadantā tikhiõadāņhā suvaņņagãvā tanubāhu susaõņhitapayodharā karamitamajjhā visālasoõã suvaõõakadalisamānaråpā sā uttamitthi tasmiü khaõe maü udikkhantã bhayena vanaü pavisitvā puna nivattitvā luddaü udikkhantã bhantamigãva maü udikkhatãti vadati, bāhāmudå ti mudubāhā, sannatavãrakuttiyā ti suphassitachekakaraõā upa¤¤issati man ti sā subhā nārã kadā nu maü tehi tambhanakhehi sãsato paņņhāya sannatena vãrena karaõena paritosessatãti patthento vilapati, ka¤canamāluracchadā ti ka¤canamayauracchadālaükārā, vilākamajjhā ti vilaggasarãrā sā, brahāvane ti mahāvane, rattasucchavãti hatthapādatalāgganakhaoņņhamaüsesu lākhārasarattasamānavaõõā, bindutthanãti udakabubbuëaparimaõķalatthanã, tato ti yadā taü tiņņhantiü addasaü tato patthāya, sakassa {cittassā} 'ti attano cittassa anissaro jāto 'mhãti adhippāyo, ki¤canan ti ki¤ci, ayam asukā nāmā 'ti na jānāmi, ummattako jāto 'mhãti vadati, diņņhā ti disvāna, supāmãti n' eva rattiüdivaü niddaü labhāmi, so ca labbhethā 'ti yam me Sakko varaü dadeyya so ca me varo labheyya, labheyya¤ c' āhaü varan ti attho. Atha te amaccā Ahipārakassāpi ārocayaüsu: "sāmi rājā nagaraü padakkhiõaü karonto tumhākaü gharadvāraü gantvā nivattitvā pāsādaü abhiråëho" ti. #<[page 217]># %< 2. Ummadantãjātaka. (527.) 217>% \<[... content straddling page break has been moved to the page above ...]>/ So attano gehaü gantvā Ummadantiü {āmantetvā} "bhadde kacci ra¤¤o attānaü dassesãti" pucchi. "Sāmi, eko mahodaro mahādāņhiko rathe ņhatvā āgato puriso atthi, ahan taü rājā vā rājako vā ti na jānāmi, eko issaro ti pana vutto, vātapāne ņhatvā pupphāni khipiü, so tāvad eva nivattitvā gato" ti. So taü sutvā "nāsito 'mhi tayā" ti punadivase pāto va rājanivesanaü āruyha sirigabbhadvāre ņhatvā ra¤¤o Ummadantiü nissāya vippalāpaü sutvā "ayaü Ummadantiyā paņibaddhacitto jāto, taü alabhanto marissati, ra¤¤o ca mama¤ ca aguõaü mocetvā imassa mayā jãvitaü dātuü vaņņatãti" attano nivesanaü gantvā ekaü daëhamantaü upaņņhākaü pakkosāpetvā "tāta asukaņņhāne susiracetiyarukkho atthi, tvaü ka¤ci ajānāpetvā atthaīgate suriye tattha gantvā anto rukkhe nisãda, ahaü tattha balikammaü karonto taü ņhānaü patvā devatā namassanto yācāmi: `devarāja, amhākaü rājā nagare chaõe vattamāne akãëitvā va sirigabbhaü pavisitvā vippalapanto nipanno, mayaü tattha kāraõaü na jānāma, rājā devatānaü bahåpakāro anusaüvaccharaü sahassaü vissajjetvā balikammaü karoti, idaü nāma nissāya rājā vippalapatãti ācikkha, ra¤¤o no jãvitadānaü dethā' 'ti yācissāmi, tvaü tasmiü khaõe saraü parivattetvā `senāpati, tumhākaü ra¤¤o vyādhi nāma n' atthi, so pana tava bhariyāya Ummadantiyā paņibaddhacitto, sace taü labhissati jãvissati noce marissati, sace tassa jãvitaü icchasi Ummadantiü assa dehãti' katheyyāsãti" evaü taü uggaõhāpetvā uyyojesi. So gantvā tasmiü rukkhe nisãditvā punadivase senāpatinā taü ņhānaü gantvā āyācite tathā abhāsi, senāpati "sādhå" 'ti vatvā devataü vanditvā amacce jānāpetvā nagaraü pavisitvā rājanivesanaü {abhiruyha} sirigabbhadvāraü ākoņesi. Rājā satiü upaņņhapetvā "ko eso" ti pucchi. #<[page 218]># %<218 XVIII. Paõõāsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "Ahaü deva Ahipārako" ti. Ath' assa rājadvāraü vivari. So pavisitvā rājānaü vanditvā g. ā.: @@ Tattha namassato ti tumhākaü vilāpakāraõaü jānanatthaü balikammaü katvā namassantassa, tan ti ahaü taü Ummadantiü tumhākaü paricārikaü katvā dadāmãti. Atha naü rājā "samma Ahipāraka mama Ummadantiyā paņibaddhacittatāya vilapitabhāvaü yakkhāpi jānantãti" pucchi. "âma devā" 'ti. So "sabbalokena kira me lāmakabhāvo ¤āto" ti lajji, dhamme patiņņhāya anantaraü g. ā.: @@ Tattha dhaüse ti samma Ahipāraka ahaü tāya saddhiü kilesavasena paricārayanto pu¤¤ato ca dhaüseyyaü, tāya saddhiü paricāritamattena amaro ca na homi, mahājano ca me idaü lāmakabhāvaü jāneyya, tato ayuttaü ra¤¤ā katan ti garaheyya, ta¤ ca mama datvā pacchā piyabhariyaü adiņņhā tava manaso vighāto c' assā 'ti attho. Sesā ubhinnam pi vacanapaņivacanagāthā: @@ @@ #<[page 219]># %< 2. Ummadantãjātaka. (527.) 219>% @< passanti bhåtāni karontam etaü yuttā ca ye honti narā pathavyā. || Ja_XVIII:74 ||>@ @@ @@ @@ @@ @@ @@ @@ #<[page 220]># %<220 XVIII. Paõõāsanipāta.>% @< bhuso ca ty-āssa manaso vighāto datvā piyaü Ummadantiü adiņņhā. || Ja_XVIII:81 ||>@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 221]># %< 2. Ummadantãjātaka. (527.) 221>% @@ @@ @@ @@ @@ @@ @@ @@ #<[page 222]># %<222 XVIII. Paõõāsanipāta.>% @< tayã hutā deva mahapphalā hi me, kāmena me Ummadantiü paņiccha. || Ja_XVIII:97 ||>@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 223]># %< 2. Ummadantãjātaka. (527.) 223>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 224]># %<224 XVIII. Paõõāsanipāta.>% Tattha sabbāpãti janinda aham p' etaü ekako va paņicchādetvā ānessāmi tasmā ņhapetvā ta¤ ca mama¤ ca a¤¤o sabbo pi jano imassa kammassa katassa ākāramattam pi na ja¤¤ā na jānissanti, bhusehãti tāya saddhiü abhiramanto attano taõhāvanathaü bhusaü karohi vaķķhehi, manorathaü pårehãti, sajāhãti manorathaü pana påretvā sace te na ruccati atha naü sajāhi, mayham eva paņicchāpehi, kamma karan ti samma Ahipāraka yo manusso pāpakammaü karonto so pacchā mā idha a¤¤e idaü pāpakammaü ma¤¤iüsu mā jānantå 'ti ma¤¤e ti cinteti, duccintitam etaü tassa, kiükāraõā: karontam eva hi naü passanti bhåtāni ye ca Buddhā Paccekabuddhā Buddhaputtā iddhiyogena yuttā te ca naü passanti yeva, na me piyā ti samma Ahipāraka a¤¤o nu te koci idha imasmiü sakalāya pi paņhaviyā na me Ummadantã piyā ti evaü saddaheyya, sãho va selassa guhan ti mahārāja sace taü tvaü idha na ānesi atha yathā sãho kilesapariëāhe uppanne sãhapotikāya vasanaņņhānaü maõiguhaü upeti evaü tassā vasanaņņhānaü gaccha, gantvā tattha attano patthanaü pårehãti, sukhapphalan ti samma Ahipāraka, paõķitā attano dukkhena puņņhā samānā na sukhavipākadāyakakammaü pariccajanti, sammohitā vāpi hutvā mohena måëhā sukhena mattā pāpakammaü nāma na samācaranti, yathāsukhaü Sibba karohi kāman ti sāmi Sivirāja, attano dāsiü parivārentassa garahā nāma n' atthi, tvaü yathāsukhaü yathājjhāsayaü kāmaü karohi, attano icchaü pårehãti, na tena so jãvatãti samma Ahipāraka, yo issaro 'mhãti pāpaü karoti katvā ca kiü maü devamanussā vakkhantãti na uttasati na ottapati na so tena kammena dãghaü kālaü jãvati khippam eva marati, devatāpi ca naü kiü imassa pāpara¤¤o rajjena varam assa vālukāghaņaü gale bandhitvā maraõan ti lāmakena cakkhunā olokenti, a¤¤ātakan ti mahārāja a¤¤esaü santakaü tehi sāmikehi padinnadānaü ye attano dhamma ņhitā paņicchanti te tattha paņicchakā ca dāyakā ca sabbe pi sukhapphalam eva kammaü karonti, paņiggāhake hi paņigaõhante taü dānaü dāyakassa mahantaü vipākaü detãti a¤¤o nu te --pe-- addhā piyā --pe--, yo attadukkhenā 'ti samma Ahipāraka yo attano dukkhena pãëito taü dukkhaü parassa dahati attano sarãrato parasarãre khipati parassa vā sukhena attano sukhaü dahati taü parassa sukhaü gahetvā attani pakkhipati attano dukkhaü harissāmãti paraü dukkhitaü karoti attānaü sukhessāmãti parasukhaü nāseti na so dhammaü jānāti, yo pana evaü jānāti yath' ev' idaü mayhaü sukhadukkhaü tathā paresan ti sa vedi dhammaü so dhammaü jānāti nāma, ayam etissā gāthāya attho, piyena te dammãti piyena kāraõabhåtena piyaü phalaü patthento dammãti attho, piyaü labhantãti saüsāre saüsarantā piyam eva labhanti, kāmahetukan ti samma Ahipāraka kāmahetukaü ayuttakaü katvā attānaü vadhissāmãti me parivitakko uppajjissati, #<[page 225]># %< 2. Ummadantãjātaka. (527.) 225>% \<[... content straddling page break has been moved to the page above ...]>/ mayhaü satin ti mama santakaü, mama santi pi pāņho, mama santikāyā ti evaü ma¤¤amāno, sace tvaü taü na kāmesãti attho, sabbajanassā 'ti sabbe seniye sannipātetvā tassa sabbajanassā 'ti ayaü mayhaü ahitā ti pariccajissāmi, tato avhayesãti tato naü aparigghattā ānāpeyyāsi, adåsiyan ti anaparādhaü, katte ti tam eva aparena nāmena ālapati, so hi ra¤¤o hitaü karoti tasmā kattā ti vuccati, na cāpi tyāssā 'ti evaü akiccakārãti nagare tava koci pakkho pi na bhaveyya, nindan ti na kevalaü upavādam eva sace pi maü koci sammukhā nindissati pasaüsissati vā dosaü vā pana āropento garahissati tan p' ahaü nindaü pasaüsaü garaha¤ ca sabbaü sahissāmi, sabbam etaü mamāgacchatå 'ti vadati, tamhā ti yo ete nindādayo na gaõhāti tamhā purisā issariyasaükhātā sirã ca pa¤¤āsaükhātā lakkhã ca thalaņņhānato suvuņņhisaükhātā āpo viya apeti na patiņņhāti, etto ti ito mama tassā pariccattakāraõato, dhammātisāram vā ti dhammaü atikkamitvā pavattaü akusalaü vā yaü ki¤ci hoti, paccupadissāmãti sampaņicchissāmi, thāvarānaü tasānan ti yathā mahāpaņhavã khãnāsavāna¤ ca puthujjanāna¤ ca na ki¤ci na paņicchati sabbaü adhivāseti tath' evāham pi sabbam etaü paņicchissāmi adhivāsessāmãti dãpeti, eko pi man ti ahaü eko va imaü attano dukkhabhāraü hārayissāmi vahissāmi, dhamme ņhito ti vinicchayadhamme paveõidhamme tividhasucaritadhamme ņhito hutvā, saggåpagan ti devapu¤¤akammaü nām' etaü saggåpagaü hoti, ya¤¤e dhanan ti ya¤¤adhanaü, ayam eva vā pāņho, Ummadantãti Ummadantã pi mama sahāyikā tvam pi sahāyako, pitaro ti brahmāno, sabbe ti na kevalaü devabrahmuno sabbe raņņhavāsino maü passatha bho sahāyakassa bhariyā sahāyikā iminā gehe katā ti nindeyyuü, na hetadhamman ti na hi etaü adhammikaü, yaü te mayā ti yasmā mayā sā tuyhaü dinnā tasmā etaü adhammo ti na vadissanti, satan ti satānaü Buddhādãnaü khantimettābhāvanāsãlācārasaükhātāni dhammāni suvaõõitāni, tāni samuddavelā va duraccayāni, tasmā yathā samuddo velaü nātikkamati evaü aham pi sãlavelaü nātikkamāmãti vadati, āhuneyyo me sãti mahārāja tvaü mama āhunapāhunasakkārassa anucchaviko, dhātā vidhātā casi kāmapālo ti tvaü deva mama dhāraõato dhātā issariyamukhassāpi dahanato vidhātā icchitapatthitānaü kāmānaü pālanato kāmapālo, #<[page 226]># %<226 XVIII. Paõõāsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ tayi hutā ti tuyhaü dinnā, kāmena me ti mama patthanāya Ummadantiü paņicchā 'ti; evaü Ahipārako ra¤¤o deti, rājā na mayhaü attho ti paņikkhipati, gåthapatitaü sākuõikaü pacchiü piņņhipādena paharitvā aņaviyaü khipantā viya ubho pi naü jahant' eva, idāni rājā punākathanatthāya taü santajjento addhā hãti g. ā., tattha kattaputtā 'ti pitā pi 'ssa kattā va teõa taü evaü ālapati, i. v. h.: addhā tvaü ito pubbe mayhaü sabbaü dhammaü acari hitam eva akāsi, ajja pana paņipakkho hutvā bahuü kathesi, mā evaü vippalapi, a¤¤o nu te dipado naro ko idha jãvaloke aruõe yeva sotthiü kattā, sace hi ahaü viya a¤¤o rājā tava bhariyāya paņibaddhacitto abhavissa anto aruõe yeva tava sãsaü chindāpetvā taü attano ghare kareyya, ahaü pana akusalabhayen 'eva na karomi, tuõhã hohi, na me tāya attho ti santajjesi; so taü sutvā puna pi ki¤ci vattuü asakkonto ra¤¤o thutivasena tvaü nå 'ti g. ā., tass 'attho mahārāja tvaü ¤eva sakala-Jambudãpe sabbesaü narindānaü seņņho tvaü anuttaro tvaü vinicchayadhammapaveõidhammasucaritadhammānaü gopāya tena dhammagå tesaü vidahitattā dhammavidå tvaü sumedho tvam yaü dhammaü gopesi ten 'eva gutto, ciraü jãva dhamma¤ ca me desehi dhammapāla dhammagopaka rāja pavarā 'ti; atha rājā dh. desento tadiüghā, ti ādim ā., tattha iüghā 'ti codanatthe nipāto, yasmā maü tvaü codesi tasmā ti attho, satan ti Buddhādãhi sappurisehi āsevitaü, sādhå ti sundaro pasattho vinicchayapaveõisucaritadhammo rocesãti dhammaruci, tādiso hi jãvitaü jahanto pi akiccaü na karoti tasmā sādhu, pa¤¤āõavā ti ¤āõasampanno, mittānaü adubbho ti mittassa adubbhanabhāvo, ņhitadhammassā 'ti patiņņhitatividhadhammassa, āsethā 'ti āseyyum nisãdeyyuü, desanāsãsam ev' etaü, cattāro iriyāpathe sukhaü kappeyyun ti ayaü pan 'ettha attho, sãtacchāyāyā 'ti puttadāra¤ātimittānaü sãtacchāyāya, saüghare ti saüghare attano gehe adhammabalidaõķādãhi anupaddutasukhaü passeyyun ti dasseti, na vāhametan ti samma Ahipāraka yaü etaü asamekkhitvā kataü asādhukammaü etaü ahaü na rocayāmi, ye vāpi ¤atvāna ti ye vā pana rājāno ¤atvā tulayitvā tãretvāosayaü karonti tes' āhaü kammaü rocemãti adhippāyo, imā upamā ti imasmiü pan' atthe tvaü mayhaü imā dve upamā suõohi, jimhan ti vaükaü, nette ti yo tā gāviyo neti tasmiü jeņņhakausabhe, pagevā 'ti tasmiü adhammaü carante itarā pajā pag eva carati ativiya karotãti attho, dhammiko ti cattāri agatigamanāni pahāya dhammena r. kāreti, amarattan ti devattaü, ratanan ti savi¤¤āõakaratanaü, vatthiyan ti kāsikavattham eva, assitthiyo ti vātasamagatiasse pi uttamaråpadharā itthiyo pi, ratanaü maõika¤cā 'ti sattavidharatana¤ ca māõikkamayabhaõķa¤ ca, abhipālayantãti alaükarontā rakkhanti, na. #<[page 227]># %< 3. Mahābodhijātaka. (528.) 227>% \<[... content straddling page break has been moved to the page above ...]>/ tassā 'ti tassa cakkavattirajjassāpi hetu na visamaü careyya, usabho 'smãti yasmā ahaü Sivãnaü majjhe jeņņhakarājā hutvā jāto tasmā cakkavattirajjakaraõam pi visamaü na carāmãti attho, netā ti mahārājānaü kusalesu patiņņhapetvā devanagaraü netā hitakāraõena tassa pitā Sivirājā kira dhammarājā ti sakala-Jambudãpe ¤ātattā uggato samena raņņhaü pālanato raņņhapālo, apacāyamāno ti Sivãnaü porāõakarājånaü paveõidhammaü apacāyamāno, so ti so ahaü tam eva dhammaü cintemi manasikaromi, na vatte ti tena kāraõena attano cittassa vase na vattāmi; evaü M-assa dhammakathaü sutvā Ahipārako thutiü karonto addhā hãti ādim ā., na pamajjasãti attanā kathitadhammaü na-ppamajjasi tatth' eva vattesi, dhammaü pamajjā 'ti dhammaü pammussitvā agativasena gantvā; evaü so tattha thutiü katvā dhammacariyāya niyojento uttariü dasagāthā abhāsi, tā heņņhā Tesakuõajātake vaõõitā va. Evaü Ahipārakasenāpatinā ra¤¤o dhamme desite rājā Ummadantiyā paņibaddhacittaü vinodesi. S. i. d. ā. s. j. s. (Saccapariyosāne so bhikkhu sotāpattiphale patiņņhahi): "Tadā Sunandasārathi ânando ahosi, Ahipārako Sāriputto, Ummadantã Uppalavaõõā, sesaparisā Buddhaparisā, Sivirājā aham evā" 'ti. Ummadantãjātakaü. $<3. Mahābodhijātaka.>$ Kinnu daõķaü kimājinan ti. Idaü S. J. v. pa¤¤āpāramiü ā. k. Vatthuü Mahāummagge āvibhavissati. Tadā pana S. "na bhikkhave idān' eva pubbo pi T. pa¤¤avā parappavādamaddano yevā" 'ti vatvā a. ā.: A. B. Br. r. k. Bo. Kāsiraņņhe asãtikoņivibhavassa udiccabrāhmaõamahāsālassa kule nibbatti, Bodhikumāro ti 'ssa nāmaü kariüsu. So vayappatto Takkasilāya uggahitasippo paccāgantvā agāramajjhe vasanto aparabhāge kāme pahāya Himavantapadesaü pavisitvā paribbājakapabbajjaü pabbajitvā tattha vanamålaphalāhāro ciraü vasitvā vassārattasamaye Himavantā oruyha cārikaü caranto anupubbena Bārāõasiü patvā rājuyyāne vasitvā punadivase paribbājakasāruppena nagare bhikkhāya caranto rājadvāraü pāpuõi. #<[page 228]># %<228 XVIII. Paõõāsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Tam enaü sãhapa¤jare ņhito rājā disvā tassa upasame pasãditvā taü attano bhavanaü pavesetvā rājapallaüke nisãdāpetvā katapaņisanthāro thokaü dhammakathaü sutvā nānaggarasabhojanaü dāpesi. M. bhattaü gahetvā cintesi: "idaü rājakulaü nāma bahudosaü bahupaccāmittaü hoti, ko nu kho mama uppannaü bhayaü nittharissatãti" so avidåre ņhitaü rājavallabhaü ekaü piīgalasunakhaü disvā mahantaü bhattapiõķaü gahetvā tassa dātukāmatākāraü dassesi. Rājā ¤atvā sunakhassa bhājanaü āhārāpetvā bhattaü gāhāpetvā dāpesi, M. pi tassa datvā bhattakiccaü niņņhāpesi. Rājāpi tassa paņi¤¤aü gahetvā antonagare rājuyyāne paõõasālaü kāretvā pabbajitaparikkhāre datvā taü tattha vāsesi, devasika¤ c' assa dve tayo vāre upaņņhānaü agamāsi, bhojanakāle pana M. niccaü rājapallaüke yeva nisãdati, rājabhojanam eva bhu¤jati, evaü dvādasa saüvaccharāni atãtāni. Tassa pana ra¤¤o pa¤ca amaccā attha¤ ca dhamma¤ ca anusāsanti, tesu eko ahetuvādi eko issarakāraõavādi eko pubbekatavādi eko ucchedavādi eko khattavijjavādi. Tesu ahetukavādi "ime sattā saüsārasuddhikā" ti mahājanaü uggaõhāpesi, issarakāraõavādi "ayaü loko issaranimmito" ti uggaõhāpesi, pubbekatavādi "imesaü sattānaü sukhaü vā dukkhaü vā uppajjamānaü pubbekaten' eva uppajjatãti" gaõhāpesi, ucchedavādi "ito paralokagatā nāma n' atthi, ayaü loko ucchijjatãti" gaõhāpesi, khattavijjavādi "mātāpitaro pi māretvā attano va attho kāmetabbo" ti gaõhāpesi. Te ra¤¤o vinicchaye niyuttā la¤cakhādakā hutvā assāmikaü sāmikaü karonti. #<[page 229]># %< 3. Mahābodhijātaka. (528.) 229>% \<[... content straddling page break has been moved to the page above ...]>/ Ath' ekadivasaü eko puriso kåņaņņaparājito M-aü bhikkhāya rājagehaü pavisantaü disvā vanditvā "bhante, tumhe rājagehe bhu¤jamānā vinicchayāmacce la¤caü gahetvā lokaü vināsente kasmā ajjhåpekkhatha, idāni 'mhi pa¤cahi amaccehi kåņaņņakārassa hatthato la¤caü gahetvā sāmiko va samāno assāmiko kato" ti paridevi. So tasmiü kāru¤¤avasena vinicchayaü gantvā dhammena vinicchinitvā sāmikaü ¤eva sāmikaü akāsi, mahājano ekappahāren' eva mahāsaddena sādhukāraü adāsi. Rājā taü saddaü sutvā "kiüsaddo nāmāyan" ti pucchitvā tam atthaü sutvā katabhattakiccaü M-aü upanisãditvā pucchi: "bhante ajja kira vo aņņo vinicchito" ti. "âma mahārājā" 'ti. "Bhante tumhesu vinicchinantesu mahājanassa vaķķhi bhavissatãti ito paņņhāya tumhe va vinicchinathā" 'ti. "Mahārāja, mayaü pabbajitā nāma, n' etaü amhākaü kamman" ti. "Bhante mahājane kāru¤¤ena kātum vaņņati, tumhe sakaladivasaü mā vinicchinatha, uyyānato pana idhāgacchantā vinicchayaņņhānaü gantvā pāto va cattāro aņņe vinicchinatha, bhutvā uyyānaü gacchantā cattāro, evaü mahājanassa vaķķhi bhavissatãti". So tena punappuna yāciyamāno "sādhå" 'ti sampaņicchitvā tato paņņhāya tathā akāsi. Kåņaņņakārakā okāsaü na labhiüsu, te pi amaccā la¤caü alabhantā duggatā hutvā cintayiüsu: "Bodhiparibbājakassa vinicchinanakālato paņņhāya mayaü ki¤ci na labhāma, handa naü rājaveriko ti vatvā ra¤¤o antare paribhinditvā mārāpemā" 'ti te rājānaü upasaükamitvā "mahārāja Bodhiparibbājako tumhākaü anatthakāmo" ti asaddhahantena ra¤¤ā "sãlavā esa ¤āõasampanno, na evaü karissatãti" vutte "mahārāja, tena sakalanagaravāsino attano hatthe katā, kevalaü amhe yeva pa¤ca jane kātuü na sakkoti, #<[page 230]># %<230 XVIII. Paõõāsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ sace amhākaü na saddahatha tassa idhāgatakāle parisaü olokethā" 'ti āhaüsu. Rājā "sādhå" 'ti sãhapa¤jare ņhito taü āgacchantaü olokento parivāraü disvā attano a¤¤āõena aņņakārakamanusse tassa parivāro ti ma¤¤amāno bhijjitvā te amacce pakkosāpetvā "kin ti karomā" 'ti pucchi. "Gaõhāpetha naü devā" 'ti. "Oëārikaü aparādhaü apassantā naü kathaü gaõhāpessāmā" 'ti. "Tena hi mahārāja pakatiparihāram assa hāpetha, taü parihāyantaü disvā paõķito paribbājako kassaci anārocetvā sayam eva palāyissatãti". Rājā "sādhå" 'ti vatvā anupubbena tassa parihāraü hāpesi. Paņhamadivasaü tāva taü tucchapallaüke yeva nisãdāpesuü, so pallaükaü disvā va ra¤¤o paribhinnabhāvaü ¤atvā uyyānaü gantvā taü divasam eva pakkamitukāmo hutvā "ekantena ¤atvā pakkamissāmãti" na pakkāmi, ath' assa punadivase tucchapallaüke nisinnassa ra¤¤o pakkabhatta¤ ca a¤¤a¤ ca gahetvā missakabhattaü adaüsu, tatiyadivase mahātalaü pavisituü adatvā sopānasãse yeva ņhapetvā missakabhattaü adaüsu, so taü ādāya uyyānaü gantvā bhattakiccaü akāsi, catutthadivase heņņhāpāsāde ņhapetvā kaõājakabhattaü adaüsu, tam pi gahetvā uyyānaü gantvā bhattakiccaü akāsi. Rājā amacce pucchi: "mahāBodhiparibbājako sakkāre parihāpite pi na pakkamati, kin ti karomā" 'ti. "Deva, na so bhattatthāya carati chattatthāya pana carati, sace bhattatthāya careyya paņhamadivase yeva palāyeyyā" 'ti "Idāni kiü karomā" 'ti. "Sve ghātāpetha naü mahārājā" 'ti. So "sādhå" 'ti tesaü yeva hatthe khagge ņhapetvā "sve antaradvāre {ņhatvā} pavisantass' eva sãsaü chinditvā khaõķākhaõķikaü katvā ka¤ci ajānāpetvā vaccakuņiyaü pakkhipitvā nahātvā āgaccheyyāthā" 'ti āha. Te "sādhå" 'ti sampaņicchitvā "sve āgantvā evaü karissāmā" ti #<[page 231]># %< 3. Mahābodhijātaka. (528.) 231>% a¤¤ama¤¤aü vicāretvā attano attano nivesanāni āgamiüsu. Rājāpi sāyaü bhuttabhojano sirisayane nipajjitvā M-assa guõe anussari, ath' assa tāvad eva soko uppajji, sarãrato sedā mucciüsu, sayane assādam alabhanto aparāparaü parivatti. Atha naü aggamahesã upanipajji, so tāya saddhiü sallāpamattam pi na kari, atha naü sā "mahārāja, kin nu kho sallāpamattam pi na karotha, api nu me koci aparādho atthãti" pucchi. "N' atthi devãti, api ca kho Bodhiparibbājako kira amhākaü paccatthiko jāto ti, tassa sve ghātanatthāya pa¤ca amacce āõāpesiü, te taü hanitvā khaõķākhaõķikaü katvā vaccakåpe khipissanti, so pana amhākaü dvādasa saüvaccharāni bahuü dh. d., ekāparādho pi 'ssa mayā paccakkhato na diņņhapubbo, parapattiyena pana hutvā tassa mayā vadho āõatto, tena kāraõena socāmãti". Atha naü sā "sace te deva so paccatthiko jāto taü ghātento kiü socasi, paccatthikaü nāma puttam pi ghātetvā attano va sotthibhāvo kātabbo, mā cintayitthā" 'ti assāsesi. So tassā vacanena paņiladdhassāso niddaü okkami. Tasmiü khaõe koleyyako piīgalasunakho taü kathaü sutvā "sve mayā attano balena tassa jãvitadānaü dātuü vaņņatãti" cintetvā punadivase pāto va pāsādā oruyha mahādvāraü āgantvā ummāre sãsaü katvā M-assa āgamanamaggaü olokento nipajji. Te khaggahatthāpi amaccā pāto va āgantvā anantaradvāre aņņhaüsu. Bo. pi velaü sallakkhetvā uyyānā nikkhamma rājadvāraü āgacchi, atha naü sunakho disvā mukhaü vivaritvā catasso dāņhā dassetvā "kiü bhante Jambudãpatale a¤¤attha bhikkhaü na labhasi, amhākaü rājā tava māraõatthāya pa¤cāmacce khaggahatthe antaradvāre ņhapesi, mā tvaü nalāņena maccuü gahetvā āgami, sãghaü pakkamā" 'ti mahāsaddena viravi. So sabbaruda¤¤utāya tam atthaü ¤atvā tato nivattitvā uyyānaü gantvā pakkamanatthāya parikkhāre ādiyi. #<[page 232]># %<232 XVIII. Paõõāsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Rājāpi sãhapa¤jare ņhito taü āgacchanta¤ c' adisvā "sace ayaü mama paccatthiko uyyānaü gantvā balaü sannipātetvā kammasajjo bhavissati no ce attano parikkhāre gahetvā gamanasajjo bhavissati, jānissāmi tāv' assa kiriyan" ti uyyānaü gantvā M-aü attano parikkhāre ādāya "gamissāmãti" paõõasālato nikkhamantaü caükamanakoņiyaü disvā vanditvā ekamantaü ņhito paņhamaü g. ā.: @@ Tass' attho: bhante, pubbe tvaü amhākaü gharaü āgacchanto daõķādãni gaõhāsi, ajja pana kena kāraõena daõķa¤ ca ajina¤ ca chattupāhana¤ ca mattikapasibbakolambanaü aükusa¤ ca mattikapatta¤ ca saüghāņi¤ cā 'ti sabbe p' ime parikkhāre taramāno gaõhāsi, kataran nu disaü patthesi, kattha gantukāmo sãti pucchi. Taü sutvā M. "ayaü attanā katakammaü na jānātãti ma¤¤e ti, jānāpessāmi nan" ti dve gāthā abhāsi: @@ @@ Tattha abhinikåjitan ti etena tava sunakhena evaü mahāviravena viravitaü na jānāmi, ditto vā 'ti dappito viya, sabhāriyassā 'ti tava sabhariyassa mama māraõatthāya pa¤cannaü amaccānaü āõattabhāvaü kathentassa sutvā tvaü kiü a¤¤attha bhikkhaü na labhasi ra¤¤o te vadho āõatto idha māgacchãti ditto va nadatãti, vãtasaddhassa mampatãti mam' antare vigatasaddhassa tava vacanaü sutvā evam nadatãti ā. Tato rājā attano dosaü sampaņicchitvā khamāpento catutthaü g. ā.: #<[page 233]># %< 3. Mahābodhijātaka. (528.) 233>% @@ Tattha bhiyyo ti sabbaü etaü mayā āõattaü ayaü me doso esa panāhaü idāni adhikataraü tava pasãdāmi idh' eva vasa mā a¤¤attha gamā ti. Taü sutvā M. "mahārāja paõķitā nāma tādisena parapattiyena apaccakkhakārinā saddhiü na vasantãti" vatvā tassa anācāraü pakāsento ā.: @@ @@ @@ @@ @@ @@ @@ @@ @@ Tattha sabbaseto ti mahārāja paņhamaü eva tava nivesane mama odano sabbaseto ahosi, yaü tvaü bhu¤jasi tam eva maü dāpesãti attho, tato ti tato pacchā paribhedakānaü vacanaü gahetvā tava mayi virattakāle missakodano jāto, idānãti idāni sabbalohitako jāto, kālo ti a¤¤āõassa kho tava santikā idāni mama pakkamituü kālo, abbhantaran ti paņhamaü mama. #<[page 234]># %<234 XVIII. Paõõāsanipāta.>% abbhantaraü āsi alaükatamahātalaü ussitasetacchatte rājapallaüke yeva maü nisãdāpesuü, majjhe ti sopānamatthake, purā niddhamanā hotãti yāva gãvāya gahetvā nikkaķķhanā na hoti, anukhaõe ti sace pi anådakaü udapānaü patto puriso udakaü apassanto kalalaü viyåhitvā anukhaõeyya tathāpi taü vāri kaddamagandhiyaü bhaveyya amanu¤¤atāya na piveyya, tath' eva vãtasaddhaü payirupāsantena laddhapaccayāpi parittā c' eva låkhā ca amanu¤¤ā aparibhogārahā ti attho, pasannan ti patiņņhitasaddhaü, rahadan ti gambhãraü mahārahadaü, bhajantan ti attānaü bhajantam eva bhajeyya, abhajantan 'ti paccatthikaü, na bhājaye ti na bhajeyya, na bhājatãti yo puriso attānaü bhajantaü hitacittaü puggalaü na bhajati so asappurisadhammo nāmā 'ti, manussapāpiņņho ti manussalāmako patikiņņho sabbapacchimako, sākhassito ti makkaņo, accābikkhaõasaüsaggā ti ativiya abhiõhasaüsaggena, akāle ti ayuttāppattakāle parassa piyabhaõķaü yācanāya mittā jãranti nāma, tvam pi aticiranivāsena mayi mettiü bhindi, tasmā ti yasmā accābhikkhaõasaüsaggena asamosaraõena ca mittā jãranti tasmā, cirāciran ti cirakālaü vãtināmetvā ciraü na gaccheyya na upasaükameyya, yācan ti yācitabbabhaõķakaü yuttakālena yāceyya, na jãrare ti evaü mittā na jãranti, purā te homā ti yāva tava appiyā na homa tāva āmantetvā evaü gacchāmā 'ti. Rājā āha: @@ Tattha nāvabujjhasãti sace bhante imaü yācantena mayā kataa¤jaliü na jānāsi, na patigaõhāsãti attho, pariyāyan ti puna idhāgamanāya ekaü vāraü kāreyyāsãti yācati. Bodhisatto āha: @@ Tattha eva¤ce no ti sace mahārāja evaü nānā hutvā viharantānaü amhākaü antarāyo na hessati, tuyha¤cā 'ti sace tuyhaü vā mayhaü vā jãvitaü pavattissatãti dãpeti, passemā 'ti api nāma passeyyāma. #<[page 235]># %< 3. Mahābodhijātaka. (528.) 235>% Evaü vatvā M. ra¤¤o dh. desetvā "appamatto hohi mahārājā" 'ti vatvā uyyānā nikkhamitvā ekasmiü sabhāgaņņhāne bhikkhāya caritvā Bārāõasito nikkhamma anupubbena Himavantokāsam eva gantvā ki¤ci kālaü vasitvā puna otaritvā ekaü paccantagāmaü nissāya ara¤¤e vihāsi. Tassa pana {gatakālato} paņņhāya te amaccā puna vinicchaye nisãditvā vilopaü karontā cintayiüsu: "sace Mahābodhiparibbājako punāgamissati jãvitaü no n' atthi, kin nu khv-assa anāgamanakāraõaü kareyyāmā" 'ti. Atha nesaü etad ahosi: "ime sattā paņibaddhaņņhānaü nāma jahituü na sakkonti, kin nu khvassa idha paņibaddhaņņhānan" ti, tato "ra¤¤o aggamahesãti" ¤atvā "ņhānaü kho pan' etaü vijjati yaü so imaü nissāya āgaccheyya, paņigacc' eva naü mārāpessāmā" 'ti te rājānaü etad avocuü: "deva ime divase nagare ekā kathā suyyatãti". "Kiükathā nāmā" 'ti. "Mahābodhiparibbājako ca devã ca a¤¤ama¤¤aü sāsanapaņisāsanaü pesessantãti". "Kin ti katvā" 'ti. "Tena kira deviyā pesitaü: `sakkhasi nu kho attano balena rājānaü mārāpetvā mama setacchattaü dātun' ti, tāya pi 'ssa pesitaü: `ra¤¤o māraõan nāma mama bhāro, khippaü āgacchatå' 'ti". Rājā tesaü punappuna kathentānaü saddahitvā "idāni kiü kātabban" ti pucchitvā "deviü māretuü vaņņatãti" vutte anupaparikkhitvā va "tena hi taü tumhe māretvā khaõķākhaõķiyaü chinditvā vaccakåpe khipathā" 'ti ā. Te tathā kariüsu, tassā māritabhāvo sakalanagare pākaņo ahosi. Ath' assā cattāro puttā "iminā no niraparādhā mātā māritā" ti ra¤¤o paccatthikā ahesuü. Rājā mahābhayappatto ahosi. M. Paramparāya taü pavattiü sutvā cintesi: "ņhāpetvā maü a¤¤o kumāre sa¤¤āpetvā pitaraü khamāpetuü samattho nāma n' atthi, ra¤¤o ca jãvitaü dassāmi kumāre ca pāpato mocessamãti" so punadivase paccantagāmaü pavisitvā manussehi dinnaü makkaņamaüsaü khāditvā tassa cammaü yācitvā assamapāde sukkhāpetvā niggandhaü katvā nivāsesi pi pārupãti pi aüse ņhapesi, #<[page 236]># %<236 XVIII. Paõõāsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ kiükāraõā: "bahåpakāro me" ti vacanatthāya. So taü cammaü ādāya anupubbena Bārāõasiü gantvā kumāre upasaükamitvā "pitu ghātakammam nāma dāruõaü, taü vo na kātabban ti, ajarāmaro satto nāma n' atthi, ahaü tumhe a¤¤ama¤¤aü samagge karissāmãti c' eva āgato, tumhe mayā pahitasāsanena āgaccheyyāthā" 'ti kumāre ovaditvā antonagare uyyānaü pavisitvā makkaņacammaü attharitvā silāpaņņe nisãdi. Atha naü uyyānapālo disvā vegena gantvā ra¤¤o ārocesi. Rājā sutvā va sa¤jātasomanasso te amacce ādāya tattha gantvā M-aü vanditvā nisãditvā paņisanthāraü kātuü ārabhi. M. tena saddhiü asammoditvā makkaņacammam eva parimajji. Atha naü evam āha: "bhante, tumhe maü apaņņhapetvā makkaņacammam eva parimajjatha, kiü vo idaü mayā bahåpakārataran" ti. "âma mahārāja, bahåpakāro me esa vānaro, ahaü imassa piņņhe nisãditvā vicariü, ayaü me pānãyaghaņaü āhari vasanaņņhānam sammajji abhisamācārikavattapaņivattaü me akāsi, ahaü pana attano dubbalacittatāya assa maüsaü khāditvā cammaü sukkhāpetvā attharitvā nisãdāmi c' eva nipajjāmi ca, evaü bahåpakāro esa mayhan" ti. Iti so tesaü vādabhindanatthāya vānaracamme vānaravohāraü āropetvā taü pariyāyaü sandhāya imaü kathaü kathesi. So hi tattha nivatthapubbattā "piņņhe nisãditvā vicarin" ti ā., taü aüse katvā pānãyaghaņaü āhaņapubbattā "pānãyaghaņaü āharatãti" ā., tena cammena bhåmiyā sammaņņhapubbattā "vasanaņņhānaü sammajjatãti" ā., nipannakāle tena cammena piņņhiyā akkantakāle pādānaü puņņhapubbattā "vattapaņivattakkam me akāsãti" ā., chātakāle pana tassa maüsaü labhitvā khāditattā "ahaü pana attano dubbalacittatāy' assa maüsaü khādin" ti ā. #<[page 237]># %< 3. Mahābodhijātaka. (528.) 237>% \<[... content straddling page break has been moved to the page above ...]>/ Taü sutvā te amaccā "pāõātipāto tena kato" ti sa¤¤āya "passatha bho pabbajitassa kammaü: makkaņaü kira māretvā maüsaü khāditvā cammaü gahetvā vicaratãti" pāõiü paharitvā parihāsam akaüsu. M. te tathā karonte disvā "ime attano vādabhedanatthāya mama cammaü gahetvā āgatabhāvaü na jānanti, na jānāpessāmi te" ti ahetukavādiü tāva āmantetvā pucchi: "āvuso tvaü kasmā paribhāsasãti". "Mittadåbhikammassa c' eva pāõātipātassa ca katattā" ti. Tato M. "yo pana tava c' eva diņņhiyā ca te saddahitvā evaü kareyya tena kiü dukkatan" ti tassa vādaü bhindanto ā.: @@ @@ @@ Tattha udãraõā ti kathā, saügatyā 'ti saügatiyā, channaü abhijātãnaü taü taü abhijātiü upagamanena, bhāvāyamanuvattatãti bhāvena anuvattatãti karaõatthe sampadānaü, akāmā ti akāmena anicchāya, akaraõãyaü vā karaõãyaü vā ti akattabbaü pāpaü vā kattabbaü kusalaü vā, kubbatãti karoti, kuvidhā 'ti ko idha, i. v. h.: tvaü ahetukavādi n' atthi hetu n' atthi paccayo sattānaü saükilesāyā 'ti ādi diņņhiko: ayaü loko saügatiyā c' eva sabhāvena ca anuvattati pariõamati tattha sukhaü dukkhaü paņisaüvedeti akāmako pāpakaü vā pu¤¤aü vā karotãti vadasi, ayaü tava udãraõā sace tathā evaü sante akāmakaraõãyasmiü attano va dhammatāya pavattamāne pāpe ko idha satto pāpena lippati, sace hi attanā akatena pi lippati na koci na lippeyyā 'ti, so ce ti so ahetukavādasaükhāto tava bhāsitattho ca atthajotako dhammo ca kalyāõo ce na pāpako ahetuappaccayā sattā saükilissantãti vodayantãti sukhadukkhaü paņisaüvediyantãti idaü bhoto vacanaü saccaü ce suhato vānaro mayā, #<[page 238]># %<238 XVIII. Paõõāsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ ko ettha mama doso ti attho, vijāniyā 'ti sace hi tvaü attano vādassa aparādhaü jāneyyāsi na maü garaheyyāsi, kiükāraõā: bhoto vādo hi tādiso, tasmā ayaü mama vādaü karotãti maü pasaüseyyāsi, attano pana vādaü ajānanto maü garahatãti. Evaü M. taü niggaõhitvā appaņibhānaü akāsi. So pi rājā parisati maükubhåto pattakkhandho nisãdi. M. pi tassa vādaü bhinditvā issarakāraõavādiü āmantetvā "tvaü āvuso maü kasmā paribhāsasi yadi issaranimmānavādaü sārato paccesãti" vatvā ā.: @@ @@ @@ Tattha kappeti jãvitan ti sace Brahmā vā a¤¤o vā koci issaro tvaü kasiyā jãva tvaü gorakkhenā 'ti evaü sabbalokassa jãvitaü saüvidahati vicāreti iddhivyasanabhāya¤cā 'ti issariyādibhedā iddhiyo ca ¤ātivināsādikaü vyasanabhāva¤ ca sesa¤ ca kalyāõapāpaü kammaü yadi issaro va kappeti karoti, niddesakārãti yadi tassa niddesaü āõattim eva yo koci puriso karoti evaü sante yo koci pāpakaü karoti tassa issarena katattā issaro va tena pāpena lippati, sesaü purimanayen' eva veditabbaü, yathā ca idha evaü sabbattha. Iti so ambato va muggaraü gahetvā ambaü pātento viya issarakāraõen' eva issarakāraõavādaü bhinditvā pubbekatavādiü āmantetvā "tvaü āvuso maü kiü {paribhāsasi} yadi pubbekatavādaü saccaü ma¤¤asãti" vatvā ā.: @@ #<[page 239]># %< 3. Mahābodhijātaka. (528.) 239>% @@ @@ Tattha pubbekatahetå 'ti pubbakatahetu purimabhave katakammaü kāraõen' eva, tameso muccate iõan ti yo vadhabandhanādãhi dukkhaü pāpuõāti yadi so yaü tena porāõakaü kataü pāpaü taü idāni iõaü muccati evaü sante mamāpi esa porāõakaiõamokkho, anena hi makkaņena pubbe paribbājakena hutvā ahaü makkaņo samāno hutvā khādito bhavissāmi, sv-āyaü idha makkaņattaü patto mayā paribbājakattaü pattena māretvā khādito bhavissati, ko idha pāpena lippatãti. Iti so tassāpi vādaü bhinditvā ucchedavādiü abhimukhaü katvā "tvaü āvuso n' atthi dinnan ti ādãni vatvā idh' eva sattā ucchijjanti paralokaü gacchantā nāma n' atthãti ma¤¤amāno kasmā maü paribhāsasãti" santajjetvā ā.: @@ @@ @@ @@ Tattha catunnan ti paņhaviādãnaü bhåtānaü, råpan ti råpakkhandho, tatthevā 'ti yato taü råpaü sambhoti nirujjhanakāle tatth' eva gacchati, imināssa catumahābhåtiko hi ayaü puriso yadā kālaü karoti paņhavi paņhavikāyaü anupeti anupagacchati āpo tejo vāyo vāyokāyaü anupeti anupagacchati ākāsaü indriyāni saükamanti āsandipa¤camā purisā mataü ādāya gacchanti yāva āëāhanā pādāni pa¤¤āyanti kāpotakāni aņņhãni bhavanti bhasmantāhåtiyo dattupa¤¤attaü yadidaü dānaü tesaü tucchā musāvilāpo ye keci atthikavādaü vadanti bālā ca paõķitā ca kāyassa bhedā ucchijjanti vinassanti na honti param maraõā ti imaü diņņhiü patiņņhapeti, #<[page 240]># %<240 XVIII. Paõõāsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ idhevā 'ti imasmiü yeva loke jãvo jãvati, pecca pecca vinassatãti paraloke nibbattasatto gativasena idha anāgantvā tatth' eva paraloke vinassati ucchijjati, evaü ucchijjamāne lokasmiü ko idha pāpena lippati. Iti so tassa pi vādaü bhinditvā khattavijjavādiü āmantetvā "tvaü āvuso `mātāpitaro māretvā attano attho kātabbo' ti imaü laddhiü ukkhipitvā caranto kasmā maü paribhāsasãti" vatvā ā.: @@ Tattha khattavidhā ti khattavijjā, ayam eva vā pāņho, khattavijjācariyānaü etaü nāmaü, bālā paõķitamānino ti bālā samānāpi paõķitā mayaü attano paõķitabhāvaü pakāsemā 'ti ma¤¤amānā paõķitamānino hutvā evam āhu, attho ce ti sace attano tathāråpo koci attho siyā na ki¤ci parivajjeyya sabbaü haneyya vā 'ti vadanti, tvam pi tesaü a¤¤ataro ti. Evam tassa pi laddhiü patiņņhāpetvā attano laddhiü pakāsento ā.: @@ @@ @@ @@ Tattha, ambho khattavidha, amhākaü pana ācariyā evaü vaõõayanti: attanā paribhuttachāyassa rukkhassa pi sākhaü vā paõõaü vā na bha¤jeyya, #<[page 241]># %< 3. Mahābodhijātako. (528.) 241>% kiükāraõā: mittadåbho hi pāpako, tvaü pana evaü vadesi: atha atthe samuppanne samålam api abbahe ti, mama ca pātheyyena attho ahosi, tasmā sace p' esa mayā hato tathāpi attho me sambalenā 'ti 'ti suhato vānaro mayā ti. Evaü so tassāpi vādaü bhinditvā pa¤casu pi tesu nippabhesu nippaņibhānesu rājānaü āmantetvā "mahārāja, tvaü ime pa¤ca raņņhavilopake mahācore gahetvā vicarasi, aho si bālo, evaråpānaü pi saüsaggena puriso diņņhadhammikam pi samparāyikam pi mahādukkhaü pāpuõeyya" 'ti vatvā ra¤¤o dh. desento ā.: @@ @@ Tattha tādiso ti mahārāja yādisā ete pa¤ca diņņhigatikā tādiso puriso sayam pi pāpaü kareyya yo c' assa vacanaü suõāti taü a¤¤aü pi kāraye, dukkhanto ti evaråpehi asappurisehi saddhiü saüsaggo idhaloke pi paraloke pi dukkhanto kaņukudrayo va hoti, imassa pan' atthassa pakāsanatthaü `yāni kānici bhikkhave bhayāni uppajjanti sabbāni tāni bālato' ti suttaü āharitabbaü, Godhajātaka-Sa¤jãvajātaka-Akittijātakādãhi pi cāyam attho dãpetabbo. Idāni opammadassanavasena dhammadesanaü vaķķhento ā.: @@ @@ #<[page 242]># %<242 XVIII. Paõõāsanipāta.>% @< pariyāyabhatta¤ ca apānakattaü pāpācarā arahanto vadānā. || Ja_XVIII:160 ||>@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 243]># %< 3. Mahābodhijātaka. (528.) 243>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ Tattha vakāsu pubbe ti vako āsu pubbe, āsu 'ti nipātamattaü, i. v. h.: mahārāja, pubbe eko urabbharåpo vako ahosi, tassa naīguņņhamattam eva dãghaü, taü pana so antarasatthimhi pakkhipitvā urabbharåpena asaükito ajayåthaü upeti, tattha urāõika¤ ca ajika¤ ca aja¤ ca hantvā yenakāmaü paleti, tathāvidheke ti tathāvidhā eke samaõabrāhmaõā pabbajjāliīgena chadanaü katvā attānaü chādetvā madhuravacanā hitakāmā viya hutvā lokaü va¤centi, anāsakā ti ādi tesaü chādanaü dassanatthaü vuttaü, ekacce hi mayaü anāsakā na ki¤ci āharemā 'ti manusse va¤centi, apare mayaü thaõķilaseyyakā ti, a¤¤esaü rajojallaü chādanaü, a¤¤esaü ukkuņikappadhānaü, te gacchantāpi uppatitvā ukkuņikā gacchanti, a¤¤esaü sattāhadasāhādivārabhojanasaükhātaü pariyāyabhattaü chadanaü, #<[page 244]># %<244 XVIII. Paõõāsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ apare apānakattā honti, mayaü pānãyaü na pivāmā 'ti vadanti, arahanto vadānā ti pāpacarā hutvāpi mayaü arahanto ti vadantā vicaranti, ete ti mahārāja ime vā pa¤ca janā hontu a¤¤e vā yāvanto diņņhigatikā nāma sabbe pi ete asappurisā, yāhå ti ye āhu ye vadanti, sace hi viriyaü nāssā 'ti mahārāja sace ¤āõasampannaü kāyikacetasikaü viriyaü na bhaveyya, nabhare ti evaü sante vaķķhakiü vā a¤¤e vā kārake rājā na poseyya, na pi yantānãti na pi tehi sattabhåmikapāsādādãni yantāni kareyya, kiükāraõā: viriyassa c' eva kammassa ca abhāvā, ucchijjeyyā 'ti mahārāja yadi ettakaü kālaü n' eva devo vasseyya na himaü pateyya atha kappuņņhānakālo viya ayaü loko ucchijjeyya, ucchedavādinā kathitaniyāmena pana ucchedo nāma n' atthi, pallate ti pālayati, gava¤ce ti catasso gāthā ra¤¤o dhammadesanatthaü eva vuttā, tathā mahārukkhassā 'ti ādikā, tattha mahārukkhassā 'ti madhurāmbarukkhassa, adhammenā 'ti agatigamanena, rasa¤ ca na jānātãti adhammiko rājā raņņhassa rasaü ojaü na jānāti āyasampattiü na labhati, vinassatãti su¤¤aü hoti, manussā gāmanigame chaķķetvā paccantaü pabbatavisamaü bhajanti, sabbāni āyamukhāni pacchijjanti, sabbosadhãhãti sabbehi målatacapaõõapupphaphalādãhi c' eva sappinavanãtādãhi ca osadhehi virujjhati, nāssa tāni sampajjanti, adhammikara¤¤o hi paņhavi nirojā hoti, tassā nirojatāya osadhānaü viriyaü na hoti, tāni rogaü våpasametuü na sakkonti, iti so tehi viruddho nāma hoti, negame ti nigamavāsikuņimbike, hiüsan ti hiüsanto pãëanto, ye yuttā ti ye kayavikkaye yuttā āpaõamukhathalapathavāõijā te hiüsanto, ojadānabalãkare ti tato tato bhaõķāharaõasuükadānavasena ojadānaü c' eva chabbhāgadasabhāgādibhedaü baliü ca karonte, sa kosenā 'ti so ete hiüsanto adhammikarājā dhanadha¤¤ā parihāyanto kosena virujjhati nāma, pahāravarakhetta¤¤å ti imasmiü imasmiü ņhāne vijjhituü vaņņatãti evaü pahāravarānaü khettaü jānante dhanuggahe, saügāme katanissame ti yuddhesu katakamme mahāyodhe, ussite ti uggate pa¤¤āte mahāmatte, hiüsan ti evaråpe sayaü vā hiüsanto parehi vā hiüsāpento, balenā 'ti balakāyena, tathāvidhaü hi rājānaü ayaü bahåpakāre attano rajjadāyake pi hiüsati kimaīga pana amhe ti avasesāpi yodhā jahanti yeva, iti so balena viruddho nāma hoti, tatheva isayo hiüsan ti yathā ca negamādayo tath' eva esitaguõe pabbajite akkosanapaharaõādãhi hiüsanto adhammacāriko rājā kāyassa bhedā apāyam eva upeti, #<[page 245]># %< 3. Mahābodhijātaka. (528.) 245>% \<[... content straddling page break has been moved to the page above ...]>/ sagge nibbattituü na sakkotãti saggena viruddho nāma hoti, bhariyaü hanti adåsikan ti attano bāhuchāyāya vaķķhitaü puttadhãtāhi ca saüvaķķhaü sãlavatãbhariyaü mittapatiråpakānaü corānaü vacanaü gahetvā māreti, luddaü pasavate ņhānan ti so attano nirayåpapattiü pasavati nipphādeti, puttehi cā 'ti imasmiü yeva attabhāve attano puttehi saddhiü virujjhatãti; evaü assa so tesaü pa¤cannaü janānaü kathaü gahetvā deviyā māritabhāvaü puttānaü viruddhabhāvaü sandhimukhe coraü cålāya gaõhanto viya kathesi, M-assa hi tesaü amaccānaü niggaõhana¤ ca dhammadesana¤ ca deviyā tehi māritabhāvassa ca āvikaraõattha¤ ca tattha anupubbena kathaü āharitvā okāsaü katvā etaü atthaü kathesi; rājā tassa vacanaü sutvā attano aparādhaü jāni, atha naü M. ito paņņhāya mahārāja evaråpānaü pāpakānaü kathaü gahetvā mā puna evaråpam akāsãti vatvā ovadanto dhamma¤care ti ā. tattha dhamma¤care ti mahārāja rājā nāma janapadaü adhammikena balinā apãëento janapade dh. careyya, sāmike assāmike akaronto negamesu dh. careyya, aņņhāne akilamento balesu dh. careyya, vadhabandhanākkosaparibhāse pariharanto paccaye ca tesaü dento isayo na vihiüseyya. dhãtaro yuttaņņhāne patiņņhapento putte sippāni sikkhāpetvā sammā pariharanto bhariyaü issariyavossaggālaükāradānasammānanādãhi anuggaõhanto puttadāre sama¤ careyyā 'ti. sa tādiso ti so tādiso rājā paveõiü abhinditvā dhammena samena r. kārento rājāõāya rājatejena sāmante sampakampeti tāseti caleti, Indo vā 'ti idaü opammatthaü vuttaü, yathā asure jetvā abhigaõhitvā ņhitakālato paņņhāya asurādhipo ti saükhaü gato Indo te attano sapattabhåte asure kampesi tathā kampetãti. Evaü M. ra¤¤o dh. desetvā cattaro pi kumāre pakkosāpetvā ovaditvā ra¤¤ā katakammaü pakāsetvā "rājānaü khamāpethā" 'ti khamāpetvā "mahārāja, ito paņņhāya atuletvā paribhedakānaü kathaü gahetvā mā evaråpaü sāhasikakammaü akāsi, tumhe pi kumārā mā ra¤¤o dubbhitthā" 'ti sabbesaü ovādaü adāsi. Atha naü rājā ā.: "ahaü bhante tumhesu ca deviyā ca aparajjhanto ime nissāya etesaü kathaü gahetvā etaü pāpakammaü kariü, ime pa¤cāpi māremãti". #<[page 246]># %<246 XVIII. Paõõāsanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "Na labbhā mahārāja evaü kātun" ti. "Tena hi tesaü hatthapāde chedāpemãti". "Idam pi kātuü na labbhā" ti. Rājā "sādhu bhante" ti sampaticchitvā te sabbaharaõe katvā pa¤cacålākaraõagaddålabandhanagomayasi¤canehi avamānetvā raņņhā pabbājesi. Bo. pi tattha katipāhaü vasitvā "appamatto hohãti" rājānaü ovaditvā Himavantam eva gantvā jhānābhi¤¤aü nibbattetvā yāvajãvaü Brahmavihāre bhāvetvā Brahmalokåpago ahosi. S. iķ.ā. "na bhikkhave idān' eva pubbe pi T. pa¤¤avā yeva paravādappamaddano yevā" 'ti vatvā j. s.: "Tadā pa¤ca diņņhigatikā Purāõakassapa-Makkhaligosāla-Pakudhakaccāna-AjitakesakambaliNigaõņhanāthaputtā ahesuü, piīgalasunakho ânando, Mahābodhiparibbājako aham evā" 'ti. Mahābodhijātakaü. Paõõāsanipātavaõõanā niņņhitā. #<[page 247]># %< 247>% XIX. CHAōōHINIPâTA. $<1. Sonakajātaka.>$ Kassa sutvā sataü dammãti. Idaü S.J.v. nekkhammapāramiü ā. k. Tadā hi Bh. dhammasabhāyaü nekkhammapāramiü vaõõetānaü bhikkhånaü majjhe nisãditvā "na bhikkhave idān' eva pubbe pi T. mahābhinikkhamanaü nikkhanto yevā" 'ti vatvā a. ā.: A. Rājagahe Magadharājā r. kāresi. Bo. tassa aggamahesiyā kucchismiü nibbatti, nāmagahaõadivase c' assa Arindamakumāro ti nāmaü kariüsu. Tassa jātadivase yeva purohitassa pi putto jāyi, Sonakumāro ti 'ssa nāmaü kariüsu. Te ubho pi ekato vaķķhitvā vayappattā uttamaråpadharā, råpena nibbisesā hutvā Takkasilaü gantvā uggahitasippā, tato nikkhamitvā "sabbasamayasippa¤ ca desacāritta¤ ca jānissāmā" 'ti anupubbena cārikaü carantā Bārāõasiü patvā rājuyyāne vasitvā punadivase nagaraü pavisiüsu. Taü divasa¤ ca ekacce manussā "brāhmaõavācanakaü karissāmā" 'ti pāyāsaü paņiyādetvā āsanāni pa¤¤āpetvā gacchantā te kumāre disvā gharaü pavesetvā pa¤¤attāsane nisãdāpesuü. Tattha B-assa pa¤¤attāsane suddhavatthaü atthaņam ahosi Sonakassa rattakambalaü. So taü nimittaü disvā "ajja piyasahāyo Arindamakumāro Bārāõasiyaü rājā bhavissati, #<[page 248]># %<248 XIX. Chaņņhinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ mayhaü pana senāpatiņņhānaü dassatãti a¤¤āsi. Te ubho pi katabhattakiccā uyyānam eva āgamaüsu. Tadā Bārāõasira¤¤o kālakatassa sattamo divaso hoti, aputtakaü rājakulaü, amaccādayo sasãsaü nahātā sannipatitvā "rājārahassa santikam gamissasãti" phussarathaü vissajjesuü, so nagarā nikkhamitvā anupubbena uyyānaü gantvā uyyānadvāre nivattitvā ārohanasajjo hutvā aņņhāsi. Bo. maīgalasilāpaņņe sasãsaü pārupitvā nipajji, Sonakakumāro tassa santike nisãdi, so turiyasaddaü sutvā "Arindamassa phussarathaü āgacchati, ajja ayaü rājā hutvā mama senāpatiņņhānaü dassati, na kho pana mayhaü issariyen' attho, etasmiü gate nikkhamitvā {pabbajissāmãti}" cintetvā ekamante paņicchanne aņņhāsi. Purohito uyyānaü pavisitvā M-aü nipannakaü disvā turiyāni paggaõhāpesi, M. pabujjhitvā parivattitvā thokaü nipajjitvā uņņhāya silāpaņņe pallaükena nisãdi, atha naü purohito a¤jalim paggaõhitvā ā.: "rajjan te deva pāpuõātãti". "Kiü aputtakaü rājakulan" ti. "Evaü devā" ti. "Tena hi sādhå" 'ti. Atha naü te tatth' eva abhisi¤citvā rathaü āropetvā mahantena parivārena nagaraü pavesesuü, so nagaraü padakkhiõaü katvā pāsādaü abhiruyha yasamahantatāya pana Sonakakumāraü na sari. So pi tasmiü nagaraü paviņņhe āgantvā silāpaņņe nisãdi, ath' assa purato bandhanā pamuttasālarukkhato paõķupalāsaü pati, so taü disvā va "yath' ev' etaü tathā mama pi sarãraü jaraü patvā patissatãti" aniccādivasena vipassanaü paņņhapetvā paccekabodhiü pāpuõi, taü khaõaü ¤ev' assa gihiliīgaü antaradhāyi, pabbajitaliīgaü pātur ahosi, so "n' atthi dāni punabbhavo" ti udānaü udānento Nandamålakapabbhāraü agamāsi. M. pi cattālãsamattānaü saüvaccharānaü accayena saritvā "kahan nu kho me sahāyo Sonako" ti punappuna saranto pi "mayā suto vā diņņho vā" #<[page 249]># %< 1. Sonakajātaka. (529.) 249>% \<[... content straddling page break has been moved to the page above ...]>/ ti vattāraü alabhitvā alaükatamahātale rājapallaüke nisinno gandhabbanaņanaccakādiparivuto sampattiü anubhonto "yo me kassaci santike sutvā `asukaņņhāne nāma Sonako vasatãti' ācikkhissati tassa sataü dammi, yo sāmaü disvā ārocessati tassa sahassan" ti ekaü udānaü abhisaükharitvā gãtavasena udānento paņhamaü g. ā.: Kassa sutvā sataü dammi sahassaü daņņhu Sonakaü, ko me Sonakam akkhāti sahāyaü paüsukãëitan ti. Ath' assa mukhato lu¤cantã viya gahetvā ekā nāņakitthi taü gāyi, atha a¤¤ā atha a¤¤ā ti "amhākaü ra¤¤o piyagãtan" ti sabbā orodhā gāyiüsu, anukkamena nagaravāsino pi janapadavāsino pi tam eva gãtaü gāyiüsu, rājāpi punappuna tam eva gãtaü gāyati. Paõõāsamattānaü saüvaccharānaü accayena tassa bahå puttadhãtaro ahesuü, jeņņhaputto Dãghāvukumāro nāma ahosi. Tadā Sonakapaccekabuddho "Arindamārajā maü daņņhukāmo, gacchāmi 'ssa kāmesv-ādãnavaü nekkhamme cānisaüsaü kathetvā pabbajjanākāraü karomãti" cintetvā iddhiyāgantvā uyyāne nisãdi. Tadā eko va sattavassiko pa¤cacåëakumāro mātarā pahito gantvā uyyānupavane dāråni uddharanto punappuna gãtaü gāyi. Atha naü so pakkositvā "kumāra tvaü a¤¤aü agāyitvā ekam eva gãtaü gāyasi, kiü a¤¤aü jānāsãti" pucchi. "Jānāmi bhante ti, amhākaü pana ra¤¤o idam eva piyaü, tena punappuna gāyāmãti". "Etassa pana te gãtassa paņigãtaü gāyanto koci diņņhapubbo" ti. "Na {diņņhapubbo} bhante" ti. "Ahaü taü sikkhāpessāmi, sakkhissasi ra¤¤o santikaü gantvā paņigãtaü gāyitun" ti. "âma bhante" ti. Ath' assa so paņigãtaü ācikkhanto "mayhaü sutvā" ti ādim ā., uggaõhāpetvā ca pana taü uyyojesi: #<[page 250]># %<250 XIX. Chaņņhinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "gaccha kumāra, imaü paņigãtaü ra¤¤ā saddhiü gāhi, rājā te mahantaü issariyaü dassati, kin te dāråhi, vegena yāhãti". So "sādhå" 'ti taü paņigãtaü uggaõhitvā vanditvā "bhante yāvāhaü rājānaü ānemi tāva idh' eva hothā" 'ti vatvā vegena mātu santikaü gantvā "amma khippaü maü nahāpetvā alaükarohi, ajja taü daëiddabhāvato mocessāmãti" vatvā nahātamaõķito rājadvāraü gantvā "ayyadovārika, `eko dārako tumhehi saddhiü gãtaü gāyissāmãti āgantvā rājadvāre ņhito' ti ra¤¤o ārocehãti" ā. So vegena gantvā ārocesi, rājā "āgacchatå" 'ti pakkosāpetvā "tāta tvaü mayā saddhiü gãtaü gāyissasãti" ā. "âma devā" ti. "Tena hi gāyasså" 'ti. "Deva na imasmiü ņhāne gāyāmi, nagare pana bheri¤ carāpetvā mahājanaü sannipātāpetha, mahājanamajjhe gāyissāmãti". Rājā tathā kāretvā alaükatamaõķape pallaükamajjhe nisãditvā tassa anuråpaü āsanaü dāpetvā "idāni tava gãtaü gāyasså" 'ti ā. "Deva, tumhe tāva gāyatha, athāhaü paņigãtaü gāyissāmãti". Tato rājā paņhamaü gāyanto @@ Tattha sutvā ti asukaņņhāne nāma te piyasahāyo Sonako vasatãti tassa vasanaņņhānaü sutvā ārocentassa kassa sataü dammi, daņņhå 'ti asukaņņhāne nāma mayā diņņho ti disvā ārocentassa kassa sahassaü dammãti. Evaü ra¤¤ā paņhamaü udānagāthāya gãtāya pa¤cacåëakadārakena paņigãtabhāvaü pakāsento S. abhisambuddho hutvā dve pade abhāsi: @@ Tena vuttagāthāya pana ayam attho: mahārāja, tvaü sutvā ārocentassa sataü dammãti vadasi, tam pi mayham eva dehi, yaü disvā ārocentassa sahassaü dammãti vadasi tam pi mayham eva dehi, #<[page 251]># %< 1. Sonakajātaka. (529). 251>% \<[... content straddling page break has been moved to the page above ...]>/ ahaü te taü piyasahāyaü idān' eva paccakkhato va ayaü so ti ācikkhissan ti, itoparaü suvi¤¤eyyaü, sambandhagāthā pālinayen' eva veditabbā. @@ @@ @@ @@ @@ Tattha ujuvaüsā ti ujukhandhā, mahāsālā ti mahārukkhā, meghasamānā ti nãlameghasadisā, rammā ti ramaõãyā, a¤¤o¤¤anissitā ti sākhāhi sākham målehi ca målaü saüsibbitvā ņhitā, tesan ti evaråpānaü tava uyyānavane sālānaü heņņhā, jhāyatãti lakkhaõåpanijjhānāarammaõåpanijjhānasaükhātehi jhānehi jhāyati, anupādāno ti kāmåpādānarahito, ķayhamāneså 'ti ekādasahi aggãhi ķayhamānesu sattesu, nibbuto ti te aggã nibbāpetvā sãtalena hadayena jhāyamāno tava uyyāne maīgalarukkhamåle silāpaņņe nisinno esa te sahāyo ka¤canapaņimā viya sobhamāno patimānetãti, tato cā 'ti bhikkhave tato so Arindamo rājā tassa vacanaü sutvā Sonakapaccekabuddhaü pasissāmãti caturaīginiyā senāya pāyāsi nikkhami, vicaranto ti ujukam eva āgantvā tasmiü mahante vanasaõķe vicaranto tassa santikaü gantvā taü āsãnaü addakkhi, so taü avanditvā ekamantaü nisãditvā attano kilesābhiratattā taü kapaõo ti ma¤¤amāno imaü g. ā.: @@ Tattha jhāyatãti nimmātāpãtiko kāru¤¤appatto jhāyatãti. @@ #<[page 252]># %<252 XIX. Chaņņhinipāta.>% @@ Tattha iman ti tassa kilesābhiratassa pabbajjaü arocentassa imaü pabbajjāgarahanavacanaü sutvā, etadabravãti pabbajjāyā guõaü pakāsento etaü abravi phassayan ti phassayanto, yena ariyamaggadhammo nāma kāyena phassito so kapaõo nāma na hotãti dassento evam ā., niraükatvā ti attabhāvato nãharitvā, pāpo pāpaparāyano ti sayaü pāpānaü karaõena pāpo a¤¤esam pi akarontānaü patiņņhābhāvena pāpaparāyano. Evaü so B-aü garahi, so attano garahitabhāvaü ajānanto viya hutvā nāmagottaü kathetvā tena saddhiü paņisanthāraü karonto @@ Tattha kaccãti amhākaü tāva na ki¤ci aphāsukaü, bhoto pana kacci idha pattassa imasmiü uyyāne vasato sukhavihāro ti pucchi. Atha naü so paccekabuddho "mahārāja na kevalaü dha a¤¤atrāpi vasantassa mama aphāsukaü nāma n' atthãti" vatvā tassa samaõabhadragāthā nāma ārabhi: @@ @@ @@ @@ @@ #<[page 253]># %< 1. Sonakajātaka. (529). 253>% @@ @@ @@ Tattha anāgārassā 'ti mahārāja gharāvāsaü pahāya anāgāriyabhāvaü pattassa adhanassa aki¤canassa bhikkhuno sabbakālaü bhadram eva, na tesan ti {mahārājā} tesaü adhanānaü bhikkhånaü na koņņhāgāre dhanadha¤¤āni upenti na kumbhiyaü na pacchiyaü, te pana subbatā pariniņņhitaü paresaü ghare pakkaü āhāraü saüghāņipārutā kapālam ādāya gharapaņipāņiyā esantā pariyesantā tena tato laddhena taü āhāraü navannaü pāņikulyānaü vasena paccavekkhitvā paribhu¤jitvā jãvitavuttiyā yāpenti, anavajjo piõķo bhottabbo ti vejjakammādikāya anesanāya vā kuhanālapanānemittikatānippesikatālābhena lābhaü nijigiüsanatā ti evaråpena micchājãvena vā uppāditāpi cattāro paccayā dhammena samena uppāditāpi apaccavekkhitvā paribhuttā vā sāvajjapiõķo nāma, anesanaü pahāya micchajãvaü vajjetvā dhammena samena uppāditā paņisaükhā yoniso cãvaraü paņisevāmãti vutte nayena paccavekkhitvā anavajjo piõķo nāma, yena evaråpo anavajjapiõķo bhuttabbo paribhu¤jitabbo ya¤ ca evaråpaü anavajjaü piõķaü bhu¤jamānaü paccaye nissāya koci appamattako pi kileso na uparodhati na pãëeti tassa dutiyam pi bhadram adhanassa anāgārassa bhikkhuno, nibbuto ti puthujjanabhikkhuno dhammena uppannapiõķo pi paccavekkhitvā paribhu¤jamāno nibbutapiõķo nāma, ekantato pana khãõāsavassa piõķo nibbutapiõķo nāma, kiükāraõā: so hi theyyaparibhogo iõaparibhogo dāyajjaparibhogo sāmiparibhogo ti imesu catåsu paribhogesu sāmiparibhogavasena bhu¤jati taõhādāsavyataü atãto sāmi hutvā paribhu¤jati na taü tappaccayā koci appamattako pi kileso uparodhatãti, muttassa raņņhe carato ti upaņņhākakulādisu alaggamānassa chinnavalāhakassa viya Rāhumukhā muttavimalacandamaõķalassa viya ca yassa gāmanigamādisu carantassa rāgasaīgādisu eko pi saīgo n' atthi, ekacco hi kulehi saüsaņņho viharati sahasokã sahanandi ekacco mātāpitusu alaggamānaso vicarati eko nagaravāsidaharo viya. evaråpassa puthujjanassāpi bhadram eva, #<[page 254]># %<254 XIX. Chaņņhinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ nāssa ki¤cãti yo hi bahuparikkhāro hoti so mā me hariüså 'ti atirekatarāni cãvarādãni antonagare upaņņhākakule nikkhipati, atha nagaramhi ķayhamāne asukakule nāma aggi uņņhito ti sutvā socati kilamati, evaråpassa bhadraü nāma n' atthi, yo pana mahārāja sakuõavattaü påreti kāyapaņibaddhaparikkhāro va hoti tassa mādisassa na ki¤ci aķayhatha, ten' assa pa¤camaü hi bhadram eva, vilumpamānamhãti viluppamānamhi ayam eva vā pāņho, ahãrathā 'ti yathā pabbatagahanādãhi nikkhamitvā raņņhaü vilumpamānesu coresu bahuparikkhārassa antogāme ņhapitaü vilumpati hãrati tathā yassa adhanassa kāyapaņibaddhaparikkhārassa na ki¤ci ahãratha tassa chaņņham pi bhadram eva, ye ca¤¤e pāripanthikā ti ye pi a¤¤e tesu tesu ņhānesu suükagahaõaņņhāya ņhapitā pāripanthikā tehi ca rakkhitaü pattacãvaran ti corānaü anupakāraü suükikānaü asuükārahaü mattikapattaü c' eva katadaëhãkammaparibhaõķaü paüsukålacãvara¤ ca appagghāni kāyabandhanaparissāvanasåcivāsisatthakāni cā 'ti sabbe pi aņņha parikkhāre kāya paņibaddhe katvā maggaü paņipanno kenaci aviheņhiyamāno sotthiü gacchati, subbato ti lobhanãyāni hi cãvarādãni disvā corāpi haranti suükikāpi kin nu kho etassa hatthe ti pattatthavikādãni sodhenti, subbato pana sullahukavutti tesaü passantānaü yeva sotthiü gacchati, ten' assa sattamam pi bhadram eva, anapekkho va gacchatãti kāyapaņibaddhato atirekassa vihāre paņisāmitassa kassaci parikkhārassa abhāvā vasanaņņhānaü nivattitvāpi na oloketi, yaü disaü gantukāmo hoti taü gacchanto anapekkho va gacchati. Anurādhapurā nikkhamitvā thåpārāme pabbajitānaü dvinnaü kulaputtānaü vuķķhataro viya. (--? ) Iti Sonakapaccekabuddho aņņha samaõabhadrakāni kathesi, tato uttariü pana satam pi sahassam pi aparimāõāni samaõabhadrakāni esa kathetuü samattho yeva, rājā pana kāmābhiratattā taü kathaü paņicchinditvā "mayhaü samaõabhadrakehi attho n' atthãti" attano kāmādhivimuttitaü pakāsento āha: @@ @@ #<[page 255]># %< 1. Sonakajātaka. (529) 255>% Tattha vaõõenā 'ti kāraõena. Ath naü paccekabuddho āha: @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 256]># %<256 XIX. Chaņņhinipāta>% Tattha pāpānãti mahārāja tvaü kāmagiddho narā ca kāme nissāya kāyaduccaritādãni pāpāni katvā yattha supinake pi dibbā ca mānusakā ca kāmā na labhanti taü duggatiü upapajjantãti attho, pahatvānā 'ti khelapiõķaü viya pahāya, akutobhayā ti rāgādãsu kutoci anāgatabhayā, ekodibhāvādhigatā ti ekodibhāvaü ekavihārikaü adhigatā, na te ti te evaråpā pabbajitā duggatiü na gacchanti, upamante ti mahārāja dibbamānusake kāme patthentassa hatthikuõape paņibaddhakākasadisassa tava ekaü upamaü karissāmi, taü suõohãti attho, kuõapan ti hatthikaëebaraü, mahaõõave ti gambhãraputhule udake eko kira mahāvāraõo Gaīgātãre caranto Gaīgāya patitvā uttarituü asakkonto tatth' eva mato Gaīgāya vuyhi. taü sandhāy' etaü vuttaü, vāyaso ti ākāsena gacchanto eko kāko, yāna¤ca vatidan ti so evaü cintetvā tattha nilãyitvā idaü mayā hatthiyānaü laddhaü ettha nilãno sukhaü carissāmi ayam eva ca me anappako bhakkho bhavissati idāni mayā a¤¤attha gantum na vaņņatãti sanniņņhānam akāsi, tattha rattin ti tassa ratti¤ ca divā ca tatth' eva mano abhirato ahosi, na paëitthā 'ti na uķķetva pakkāmi, otaraõãti samuddābhimukhã otaramānā, ohāraõãti pi pāņho, sā samuddābhimukhã avaharamānā ti attho, agati yatthā 'ti samuddamajjhe sandhāyāha, bhakkhaparikkhãõo ti parikkhãõabhakkho, udapatvā ti khãõe camme ca maüse ca aņņhisaüghāņe åmivegena bhinno udake nimujji, atha so kāko udake patiņņhātuü asakkonto uppati, evaü uppatitvā ti attho, agati yattha pakkhinan ti yasmiü samuddamajjhe pakkhinaü agati tattha so evaü uppatito, pacchimaü disaü gantvā tattha patiņņhaü alabhitvā tato puratthimaü tato uttaraü tato dakkhiõan ti catasso pi disā gantvā attano patiņņhānaü na ajjhagacchãti adhiga¤chãti, attho, atha vāyaso evaü uppatitvā pacchimādisu ekekaü disaü aga¤chi, dãpaü pana na ajjhagāmā ti evaü p' ettha attho daņņhabbo, pāpatthā 'ti patito, yathā dubbalako ti yathā dubbalako pateyya tath' eva patito, suså ti susunāmakā caõķamacchā, pasayhakārā ti anicchamānakaü yeva balakkārena, vipakkhinan ti viddhaüsitapakkhakaü, giddhā ce vamissantãti yadi gijjhā hutvā kāme na vamissanti na chaķķessanti kākapa¤¤āya te samānapa¤¤ā ti, iti te Buddhādayo paõķitā vidå vadanti jānantãti attho, atthasandassanãti atthapakāsikā, tva¤ca pa¤¤āyase 'ti pa¤¤āyissasi, i. v. h.: mahārāja mayā hitakāmena tava ovādo dinno, taü pana tvaü yadi kāhasi devaloke nibbattissasi, yadi na kāhasi kāmapaüke nimuggo jãvitapariyosāne niraye nibbattissasãti, evaü tvam eva tena kāraõena vā akāraõena vā sagge vā niraye vā pa¤¤āyissasi, #<[page 257]># %< 1. Sonakajātaka. (529.) 257>% \<[... content straddling page break has been moved to the page above ...]>/ ahaü pana bhavehi mutto appaņisandhiko ti; imaü pana ovādaü dentena paccekabuddhena nadã dassitā, tāya vuyhamānaü hatthikuõapaü dassitaü, kuõapakhādako kāko dassito, tassa kuõapaü khāditvā pānãyam pivanakālo dassito, ramaõãyavanasaõķadassanakālo dassito, kuõapassa nadiyā vuyhamānassa samuddappaveso dassito, samuddamajjhe kākassa hatthikuõape patiņņhaü alabhitvā vināsaü pattakālo dassito, tattha nadã viya anamataggo saüsāro daņņhabbo, nadiyā vuyhamānaü hatthikuõapaü viya saüsāre pa¤cakāmaguõaü, kāko viya bālaputhujjano, kākassa kuõapaü khāditvā pānãyaü pivanakālo viya puthujjanassa kāmaguõaü paribhu¤jitvā somanassikakālo, kākassa kuõape laggass' eva ramaõãyavanasaõķadassanaü viya puthujjanassa kāmaguõe laggass' eva savanavasena aņņhatiüsāarammaõadassanaü, kuõape samuddaü paviņņhe kākassa patiņņhaü labhituü asakkontassa vināsaü pattakālo viya bālaputhujjanassa kāmaguõagiddhassa pāpaparāyanassa kusaladhamme patiņņhaü alabhitvā mahāniraye mahāvināsaü pattan ti. Evam assa so imāya upamāya ovādaü datvā idāni tam eva ovādaü thiraü katvā patiņņhapetuü g. ā.: @@ Tattha na bhāseyyā 'ti vacanaü agaõhantassa hi tato uttariü bhāsamāno hi sāmikassa santike dāso viya hoti, dāso hi sāmike kathaü gaõhante pi agaõhante pi katheti yeva, tena vuttaü taduttariü na bhāseyyā 'ti. @@ abhisambuddhagāthāyaü. Tattha idaü {vatvānā} 'ti bhikkhave so paccekabuddho amitāya lokuttarabuddhiyā amitabuddhimā idaü vatvā iddhiyā uppatitvā sace pabbajissasi tav' eva noce pabbajissasi tav' eva dino te mayā ovādo appamatto hohãti evaü anusāsitvāna khattiyaü pakkāmi. Bo. pi taü ākāsena gacchantaü yāva dassanapathā olokento ņhatvā tasmiü cakkhupathe atãte saüvegaü paņilabhitvā cintesi: "ayaü brāhmaõo hãnajacco samāno asambhinnakhattiyavaüse jātassa mama matthake attano pādarajaü okiranto ākāsaü uppatitvā gato, #<[page 258]># %<258 XIX. Saņņhinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ mayāpi ajj' eva nikkhamitvā pabbajituü vaņņatãti" so r. niyyādetvā pabbajitukāmo gāthadvayam ā.: @@ @@ Tattha ko nu me ti kuhin nu ime, rājakattāro ti ye rajjārahaü abhisi¤citvā rājānaü karonti, såtā veyyattimāgatā ti såtā ca ye ca a¤¤e veyyattabhāvaü āgatā mukhamaīgalikā, rajjenamatthiko ti rajjena atthiko, ko ja¤¤ā maraõaü suve ti maranaü ajja suve vā ti idaü ko jānituü samattho. Evaü r. niyyādentassa sutvā amaccā āhaüsu: @@ Tatoparaü ra¤¤ā vuttagātham ādiü katvā uttānasambandhagāthā pāëinayen' eva veditabbā. @@ @@ @@ @@ @@ @@ #<[page 259]># %< 1. Sonakajātaka. ( 529.) 259>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 260]># %<260 XIX. Saņņhinipāta>% @@ @@ @@ @@ @@ @@ @@ @@ Tattha khippan ti tena hi taü sãghaü ānetha, ālapãti saņņhi gāmasahassānãti ādãni vadanto ālapi, sabbālaükārabhåsitā ti te nāgā sabbehi sãsupagādãhi alaükārehi bhåsitā, hemakappanavāsasā ti suvaõõakhacitena kappanena paņicchannasarãrā, gāmaõãyehãti hatthācariyehi, ajānãyā vā 'ti kāraõākāranā jānanakā vā, jātiyā sindhavā ti sindhavaraņņhena Sindhunadãtire jātā, gāmaõãyehãti assācariyehi, illiyācāpadhārãhãti illiāvudha¤ ca cāpāvudha¤ ca dhārentehi, dãpā atho pi veyyagghā ti dãpicammavyagghacammaparivārā, gāmaõãyehãti rathikehi, vammãhãti sannaddhavammehi, roha¤¤ā ti rattavaõõā, puīgavåsabhā ti usabhasaükhātena jeņņhakapuīgavena samannāgatā, daharasseva me ti atha naü kumāro tāta mama daharasseva sato mātā matā iti mayā sutaü so 'haü tayā vinā jãvituü na sakkhissāmãti ā., poto ti taruõapotako, jessantan ti vicarantaü, sāmuddikan ti samudde vicarantaü, dhanesinan ti dhanaü pariyesantānaü, vohāro ti tasmiü ohārento heņņhā kaķķhanako vāëamaccho vā udakarakkhaso vā āvaņņo vā, #<[page 261]># %< 2. Saükiccajātaka. (530.) 261>% \<[... content straddling page break has been moved to the page above ...]>/ tatthā 'ti tasmiü samudde, vāõijā vyasanã siyā ti atha te vāõijā vyasanasampattā bhaveyyuü, siyun ti vā pāņho, puttakalãti puttalāmako puttakālakaõõã, kumāro puna ki¤ci vattuü na visahi, atha rājā amacce āõāpento iman ti ādim ā., tattha kambussahatthāyo ti kambussaü vuccati suvaõõaü, suvaõõābharaõabhåsitahatthāyo ti attho, yathā ti yathā icchanti tathā, evaü vatvā M. tatth' eva taü abhisi¤cāpetvā nagaraü pāhesi, sayaü pana ekako va uyyānā nikkhamitvā Himavantaü pavisitvā ramaõãye bhåmibhāge paõõasālaü māpetvā isipabbajjaü pabbajitvā vanamålaphalāhāro yāpesi, mahājano pi kumāraü Bārāõasiü pavesesi, so nagaraü padakkhiõaü katvā pāsādaü abhiråhi, tam atthaü pakāsento S. tato ti ādim ā., taü disvā avacuü ka¤¤ā ti taü mahantena sirisobhaggena āgataü disvā asuko nam' eso ti ajānantiyo va tā nāņakitthiyo avocuü, mama bharathā 'ti maü icchatha, paükan ti rāgādikilesapaükaü, thale ti pabbajjāya, akaõņakan ti rāgakaõņakādirahitaü, teh' eva gabanehi agahanaü, mahāpathan ti saggamokkhagāminaü mahāmaggaü paņipanno, yenā 'ti yena micchāmaggena duggatiü gacchanti tam ahaü paņipanno ti vadati, tato tā cintesuü: rājā tāva amhe pahāya pabbajito, ayam pi kāmesu viharantaråpo, sace naü nābhiramessāma nikkhamitvā pabbajeyya, abhiramanākāram assa karissāmā 'ti, atha naü abhinandantiyo osānagātham āhaüsu, tattha giribbajan ti sãhapotikānaü vasanaņņhānaü ka¤canaguhaü, kesarasãhassa āgataü viya tassa tava āgataü suāgataü, tvanno ti tvam sabbāsam pi amhākam issaro sāmãti. Eva¤ ca pana vatvā sabbe turiyāni paggaõhiüsu, nānappakārāni naccagãtāni vattayiüsu, yaso mahā ahosi, so yasamatto pitaraü na sari, dhammena pana r. kāretvā yathākammaü gato, Bo. pi jhānābhi¤¤aü nibbattetvā Brahmalokåpago ahosi. S. i. d. ā. "na bhikkhave idān' eva pubbe pi T. mahābhinikkhamanaü nikkhanto yevā" 'ti vatvā j. s.: "Tadā paccekabuddho parinibbāyi, putto Rāhulakumāro ahosi, Arindamarājā aham evā" 'ti. Sonakajātakaü. $<2. Saükiccajātaka.>$ Disvā nisinnaü rājānan ti. Idaü S. Jãvakambavane v. Ajātasattussa pitughātakammaü ā. k. So hi Devadattaü nissāya tassa vacanena pitaraü ghātāpetvā Devadattassa saüghabhedāvasāne bhinnaparisassa roge uppanne #<[page 262]># %<262 XIX. Saņņhinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "T-aü khamāpessāmãti" ma¤casãvikāya Sāvatthiü gacchantassa Jetavanadvāre paņhaviü paviņņhabhāvaü sutvā "Devadatto Sammāsambuddhassa paņipakkho hutvā paņhaviü pavisitvā avãciparāyano jāto, mayāpi taü nissāya pitā dhammiko dhammarājā ghātito, aham pi nu kho paņhaviü pavisissāmãti" bhãto rajjasiriyā cittassādaü alabhi, "thokaü niddāyissāmãti" niddaü upagatamatto navayojanabahalāya ayapaņhaviyaü pātetvā ayasålehi koņņiyamāno viya sunakhehi lu¤citvā khajjamāno viya bheravaravena viravanto uņņhāsi, ath' ekadivasaü komudiyā cātumāsiniyā amaccagaõaparivuto attano yasaü oloketvā "mama pitu yaso ito mahantataro, tathāråpaü nāmāhaü dhammarājaü Devadattaü nissāya ghātesin" ti cintesi, tass' evaü cintentass' eva kāye ķāho uppajji, sakalasarãraü sedatintaü ahosi, tato "ko nu kho mama imaü bhayaü vinodetãti" cintetvā "ņhapetvā Dasabalaü a¤¤o n' atthãti" cintetvā "ahaü T-assa mahāparādhiko, ko nu kho maü netvā dassessatãti" cintento "na a¤¤o koci a¤¤atra Jãvakā" ti sallakkhetvā tassa gahetvā gamanåpāyaü karonto "ramaõãyā vata bho dosinā rattãti" udānaü udānetvā "kin nu khv-ajja samaõaü vā brāhmaõaü vā payirupāseyyāmā" 'ti vatvā purāõasāvakādãhi purāõādãnaü guõe kathite tesaü vacanaü anādiyitvā Jãvakaü paņipucchitvā tena T-assa guõaü kathetvā "taü devo Bhagavantaü payirupāsatå" 'ti vutte hatthiyānāni kappāpetvā Jãvakambavanaü gantvā T-aü upasaükamitvā vanditvā T-ena katapaņisanthāro sandiņņhikaü sāma¤¤aphalaü pucchitvā T-assa madhurasāma¤¤aphaladhammadesanaü sutvā suttapariyosāne upāsakattaü paņivedetvā T-aü khamāpetvā pakkāmi. So tato paņņhāya dānaü dento sãlaü rakkhanto T-ena saddhiü saüsaggaü katvā madhuradhammakathaü suõanto kalyāõamittasaüsaggena pahãnabhayo vigatalomahaüso hutvā cittassādaü paņilabhi, sukhena cattāro iriyāpathe kappesi. Ath' ekadivasaü dh. k. s.: "āvuso, Ajātasattu pitughātakammaü katvā bhayappatto ahosi, rajjasiriü nissāya cittassādaü alabhanto sabbiriyāpathesu dukkhaü anubhosi, so dāni T-aü āgamma kalyāõamittasaüsaggena vigatabhayo issariyasukhaü anubhotãti". S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā #<[page 263]># %< 2. Saükiccajātaka. (530.) 263>% "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa pitughātakammaü katvā maü nissāya sukhaü sayãti" vatvā a. ā.: A. B. Brahmadatto Brahmadattakumāraü nāma puttaü paņilabhi. Tadā Bo. purohitassa gehe paņisandhiü gaõhi, jātassa c' assa Saükiccakumāro ti nāmaü kariüsu. Te ubho pi rājanivesane ekato va vaķķhiüsu, a¤¤ama¤¤asahāyakā hutvā vayappattā Takkasilaü gantvā sabbasippāni uggaõhitvā paccāgamiüsu. Atha rājā puttassa uparajjaü adāsi, Bo. pi uparājass' eva santike ahosi. Ath' ekadivasaü uparājā pitu uyyānakãëaü gacchantassa mahantaü yasaü disvā tasmiü lobhaü uppādetvā "mayhaü pitā mama bhātisadiso, sace etassa maraõaü olokessāmi mama mahallakakāle r. labhissāmi, tadā laddhena pi rajjena ko attho, pitaraü māretvā r. kāressāmãti" cintetvā B-assa tam atthaü ārocesi. Bo. "samma, pitughātakammaü nāma bhāriyaü nirayamaggo, na sakkā etaü kātuü, mā karãti" paņibāhi. So punappuna pi kathetvā yāvatatiyaü tena paņibāhito pādamålikehi saddhiü mantesi, te sampaņicchitvā ra¤¤o maraõåpāyaü vãmaüsiüsu. Bo. taü pavattiü ¤atvā "nāhaü etehi saddhiü ekato bhavissāmãti" mātāpitaro anāpucchitvā aggadvārena nikkhamitvā Himavantaü pavisitvā isipabbajjaü pabbajitvā jhānābhi¤¤aü nibbattetvā vanamålaphalāhāro vihāsi. Rājakumāro pi tasmiü gate pitaraü māretvā mahantaü yasaü anubhavi. "Saükiccakumāro kira isipabbajjaü pabbajito" ti sutvā bahå kulaputtā nikkhamitvā tassa santike pabbajiüsu, so mahatā isigaõena parivuto tattha vasi sabbehi samāpattilābhãhi yeva. Rājā pitaraü māretvā appamattakaü yeva kālaü rajjasukhaü anubhavitvā tato paņņhāya bhãto cittassādaü alabhanto niraye kammakaraõappatto viya ahosi. So B-aü anussaritvā "sahāyo me `pitughātakammaü bhāriyan' ti paņisedhetvā mam attano kathaü gāhapetuü asakkonto attānaü niddosaü katvā palāyi, sace so idha abhavissa na me pitughātakammaü kātuü adassa, #<[page 264]># %<264 XIX. Saņņhinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ idam pi me bhayaü hareyya, kahan nu kho etarahi viharati, sac' assa vasanaņņhānaü jāneyyaü pakkosāpeyyaü, ko nu kho me tassa vasanaņņhānaü āroceyyā" 'ti cintesi. So tato paņņhāya antopure ca rājasabhāya¤ ca B-ass' eva vaõõaü bhāsati. Evaü addhāne gate B. "rājā maü saratãti, mayā tattha gantvā dh. desetvā taü nibbhayaü katvā āgantuü vaņņatãti" paõõāsa vassāni Himavante vasitvā pa¤casatatāpasaparivuto ākāsena gantvā Dāyapasse nām' uyyāne otaritvā isigaõaparivuto silāpaņņe nisãdi. Uyyānapālo taü disvā "bhante gaõasatthā ko nāmā" 'ti pucchi, "Saükiccapaõķito nāmā" 'ti ca sutvā sayam pi sa¤jānitvā "bhante yāvāhaü rājānaü ānemi tāva idh' eva hotha, amhākaü rājā tumhe daņņhukāmo" ti vatvā vanditvā vegena rājakulaü gantvā tassa āgatabhāvaü ra¤¤o ārocesi. Rājā tassa santikaü gantvā kattabbayuttakaü upacāraü katvā pa¤haü pucchi. Tam atthaü pakāsento S. ā.: @@ @@ @@ @@ @@ @@ @@ @@ #<[page 265]># %< 2. Saükiccajātaka. (530.) 265>% @@ Ta. disvā ti bhikkhave so uyyānapālo rājānaü rājasabhāya nisinnaü disvā, athassā 'ti evaü nisinnaü disvā atha tassa paņivedesi yassāsãti vadanto, ārocesãti attho, yassāsãti mahārāja yassa tvaü anukampako muducitto āsi yassa abhiõhaü vaõõaü payirudāhāsi so ayaü Saükicco isãnaü antare sādhu laņņhako ti sammato anuppatto tava uyyāne silāpaņņe isigaõaparivuto ka¤canapaņimā viya nisinno, taramānaråpo ti mahārāja pabbajitā nāma kule vā gaõe vā alaggā tumhākaü anāgacchantānam eva pakkameyyuü tasmā taramānaråpo khippaü niyyāhi mahantānaü sãlādiguõānaü esitattā gavesitattā mahesinaü, tato ti bhikkhave so rājā tassa vacanaü sutvā tato tassa vacanato anantaram eva, nikkhippā 'ti nikkhipitvā, tassa kira uyyānadvāraü patvā va etad ahosi: pabbajitā nāma garuņņhāniyā Saükiccatāpasassa santikaü uddhatavesena gantuü ayuttan ti so maõicittasuvaõõadaõķaü vāëavãjaniü ka¤canamayaü uõhãsapaņņaü suparikhittaü maīgalakhaggaü setacchattaü sovaõõapādukā ti imāni pa¤ca rājakakudhabhaõķāni apanesi tena vuttaü nikkhippā 'ti, paņicchadanti tad eva rājakakudhabhaõķaü ņhapayitvā bhaõķāgārikassa hatthe datvā, Dāyapassasmin ti evaünāmake uyyāne, atha kālaü ama¤¤athā 'ti atha so idāni me pa¤haü pucchituü kālo ti jāni, Pāëiyaü pana yathā kālan ti āgataü, tassa kālānuråpena pa¤hapucchanaü ama¤¤athā 'ti attho, paccapajjathā 'ti paņipajji, peccā 'ti paņigantvā, paralokassa vā nāmam etaü, tasmā paraloke ti attho, mayā ti bhante mayā sucaritadhammo atikkanto pitughātakammaü kataü, tamme akkhāhãti tasmā me akkhāhi: kaü gatiü pitughātakā gacchanti katarasmiü niraye paccantãti pucchati, so taü sutvā tena hi mahārāja suõohãti vatvā ovādaü tāva adāsi. S. tam atthaü āvikaronto āha: @@ @@ @@ Ta. uppathenā 'ti corehi pariyuņņhitamaggena, maggamanusāsatãti khemaü maggaü akkhāti, nāssa maggeyya kaõņako ti tassa ovādakārassa purisassa mukhaü corakaõņako na passeyya, #<[page 266]># %<266 XIX. Saņņhinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ yo dhamman ti yo sucaritadhammaü ācikkhati, na so ti so puriso nirayādibhedaü duggatiü na gaccheyya, uppathasadiso hi mahārāja adhammo maggasadiso sucaritadhammo, tvaü pana pubbe pitaraü ghātetvā rājā homãti mayhaü kathetvā mayā paņibāhito, mama vacanaü akatvā pitaraü māretvā idāni socasi, paõķitānaü ovādaü akarontā nāma coramaggaü paņipannā viya mahāvyasanaü pāpuõantãti. Evam assa ovādaü datvā upari dhammaü desento ā.: @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 267]># %< 2. Saükiccajātaka. (530.) 267>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 268]># %<268 XIX. Saņņhinipāts.>% @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 269]># %< 2. Saükiccajātaka. (530.) 269>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 270]># %<270 XIX. Saņņhinipāta.>% @@ @@ @@ @@ @@ @@ Ta. patho ti dasakusalakammapatho dhammo, khemo ti appaņibhayo sugatimaggo, visamajãvino ti adhammena kappitajãvikā, niraye te ti te etesaü nibbattaniraye kathemi, suõohi me ti M. ra¤¤ā pitughātakānaü nibbattananirayaü pucchito pi paņhamaü taü adassetvā aņņha mahāniraye soëasa ca ussadaniraye dassetuü evam ā., kiükāraõā: paņhamamhi tasmiü dassiyamāne rājā phalitena hadayena tatth' eva mareyya imesu pana nirayesu paccanasatte disvā diņņhānugatiko hutvā ahaü viya a¤¤e pi bahupāpakammino atthi ahaü etesaü antare paccissāmãti sa¤jātupatthambho ārogo bhavissatãti, te pana niraye dassento M. paņhamaü iddhibalena paņhaviü dvidhā katvā pacchā dassesi, tesaü vacanattho: nirayapālehi pajjalitāni nānāyudhāni gahetvā khaõķākhaõķikaü chiõõā nerayikasattā punappuna sa¤jãvanti etthā 'ti Sa¤jãvo, nirayapālā pana nadantā vaggantā jalitāni nānāyudhāni gahetvā jalitāya lohapaņhaviyaü nerayike aparāparaü anubandhitvā paharitvā jalitapaņhaviyaü patite jalitaü kāëasuttaü pātetvā jalitapharasuü gahetvā sayaü unnādantā mahantena aņņassarena viravante aņņhaüse soëasaüse karontā ettha tacchantãti Kāëasutto, mahantā jalitā ayapabbatā saüghātenti etthā 'ti Saüghāto, tattha kira satte navayojanāya jalitāyapaņhaviyā yāva kaņito pavesetvā niccale karonti, #<[page 271]># %< 2. Saükiccajātaka. (530.) 271>% \<[... content straddling page break has been moved to the page above ...]>/ atha puratthimato ayapabbato samuņņhāya asani viya viravanto āgantvā te satte saõhakaraõãyaü tilaü piüsanto viya gantvā pacchimadisāya tiņņhati, pacchimadisato samuņņhite pi tath' eva gantvā puratthimadisāya tiņņhati, dve pana ekato samāgantvā ucchuyante ucchukhaõķāni viya pãëenti, evaü ta. bahåni vassasatasahassāni dukkhaü anubhonti, dve ca Roruvā ti Jālaroruvo Dhåmaroruvo cā 'ti dve, ta. Jālaroruvo kappena saõņhitāhi rattalohitajālāhi puõõo Dhåmaroruvo khāradhåmena, nesu Jālaroruve paccantānaü navahi vaõamukhehi jālā pavisitvā sarãraü dahanti, Dhåmaroruve navahi vaõamukhehi khāradhåmo pavisitvā pãņhaü viya sarãraü sedeti, ubhayathāpi paccantā sattā mahāviravaü viravantãti dve pi Roruvā ti vuttā, jālānaü vā pana sattānaü vā tesaü dukkhassa vā viciantaraü n' atthi etthā 'ti Avãci, mahanto Avãcãti Mahāavãci, ta. hi puratthimādãhi bhittãhi jālā uņņhahitvā pacchimādãsu paņiha¤¤ati tā ca bhittiyo vinivijjhitvā parato yojanasataü gaõhāti, heņņhā uņņhitāpi upari paņiha¤¤ati upari uņņhitā heņņhā paņiha¤¤ati, evaü tāv' ettha jālānaü vãci nāma n' atthi, tassa pana anto yojanasataü ņhānaü khãravallipiņņhassa påritanāli viya sattehi nirantaraü påritaü, catåhi iriyāpathehi paccantānaü pamāõaü n' atthi, na ca a¤¤ama¤¤aü bādhenti sakasakaņņhāne yeva paccanti, evam ettha sattānaü vãci nāma n' atthi, yathā pana jivhagge cha madhubindåni sattamassa tambalohabinduno anuķahanabalavatāya abbohārikāni honti tathā ta. anuķahanabalavatāya sesā cha akusalavipākupekhā abbohārikā honti, dukkham eva nirantaraü pa¤¤āyati, evam ettha dukkhassa vãci nāma n' atthi, sv-āyaü saha vibhattãhi vikkhambhato aņņhārasādhikayojanasato āvaņņato catupaõõāsādhikayojanasato saha ussadehi dasayojanasahasso ti evam assa mahantatā veditabbā, niccalasatte tapatãti Tapano, ativiya tāpetãti Patāpano, ta Tapanasmiü tāva satte tālakkhandhappamāõe jalitāyasåle nisãdāpenti, tato heņņhā paņhavã jalati sålaü jalati, evaü So nirayo niccale satte tapati, itarasmiü pana sabbasatte jalantehi āvudhehi paharitvā jalitaü ayapabbataü āropenti, tesaü pabbatamatthake ņhitakāle kammapaccayo vāto paharati, te ta. saõņhātuü asakkontā uddhapādā adhosirā papatanti, atha heņņhā paņhaviyā jalitāni ayasålāni uņņhahanti, te tāni matthaken' eva āsādetvā tesu vinividdhāsarãrā jalantā paccanti, #<[page 272]># %<272 XIX. Saņņhipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ evam esa ativiya tāpetãti, B. pana ete niraye dassento paņhamaü Sa¤jãvaü dassetvā ta. paccante nerayikasatte disvā mahājanassa mahābhaye uppanne taü antaradhāpetvā puna paņhaviü dvidhā katvā Kāëasuttaü dassesi, ta. pi paccamāne satte disvā mahājanassa mahābhaye uppanne tam pi antaradhāpesãti, evaü paņipāņiyā dassesi, tato rājānaü āmantetvā mahārāja tayā imesu aņņhasu mahānirayesu paccamāne satte disvā appamādaü kātuü vaņņatãti vatvā puna tesaü yeva mahānirayānaü kiccaü kathetuü iccete ti ādiü ā, ta. akkhātā ti mayā tuyhaü kathitā porāõakehi ca kathitā yeva, ākiõõā ti paripuõõā, paccekā soëasussadā ti etesaü nirayānaü ekekassa catåsu dvāresu ekekasmiü cattāro cattāro katvā soëasa soëasa ussadanirayā ti sabbe pi sataü aņņhavãsati ussadanirayā aņņha ca mahānirayā ti chattiüsanirayasataü, kadariyātapanā ti sabbe p' ete kadariyānaü tapanā, balavadukkhatāya ghorā, kappanibbattānaü accãnaü atthitāya accimanto, bhayassa mahantatāya mahabbhayā, diņņhamattā vā sutamattā vā lomāni haüsentãti lomahaüsanaråpā va, bhiüsanatāya bhesmā, bhayajananatāya paņibhayā, sukhābhāvena dukkhā, catukkaõõā ti sabbe pi caturassā ma¤jåsasadisā, vibhattā ti catudvāravasena vibhattā, bhāgaso mitā ti dvāravãthãnaü vasena koņņhāse ņhapetvā mitā, ayasā paņikujjitā ti sabbe pi navayojanikena ayakapālena paņicchannā hutvā, tiņņhantãti sabbe pi ettakaü ņhānaü anupharitvā tiņņhanti, ete ti tesu nirayesu samparivattitvā punappuna patamāne sandhāyāha, ativattāro ti pharusavācāhi atikkamitvā vattāro, mahānirayesu kira yebhuyyena dhammikasamaõabrāhmaõesu katāparādhā paccanti, tasmā evam āha, te bhånahuno ti te isãnaü ativattāro attano vaķķhiyā hatattā bhånahuno koņņhāsakatattā macchā viya paccanti asaükheyye ti gaõetuü asakkuõeyye, kibbisakārino ti dāruõakammakārino, nikkhamanesino ti nirayā nikkhamanaü esantāpi gavesantāpi nikkhamanadvāraü nādhigacchanti, puratthimenā 'ti yadā taü dvāraü apārutaü hoti atha tadabhimukhā dhāvanti, tesaü ta. {chaviādãni} jhāyanti, dvārasamãpaü pattānam pi etesaü taü pithãyati, pacchimaü apārutaü viya khāyati, esa nayo sabbattha, na sādhuråpe ti vuttappakāraü sappaü viya sādhuråpe isayo nāsãde na pharusavacanehi kāyakammena vā ghaņņento upagaccheyya, kiükāraõā: sa¤¤atānaü tapassãnaü āsāditattā aņņhasu mahānirayesu mahādukkhassa anubhavitabbattā, idāni ye rājāno tathāråpe āsādetvā taü dukkhaü pattā te dassetuü atikāyo ti ādim ā., ta. atikāyo ti balasampannamahākāyo, #<[page 273]># %< 2. Saükiccijātaka. (530.) 273>% mahissāso ti mahādhanuggaho, sahassabāhå 'ti pa¤cahi dhanuggahasatehi bāhusahassena āropetabbaü dhanuü āropanasamatthabāhu, Kekādhipo ti Kekaraņņhādhipati, vibhavaü gato ti vināsappatto, vatthåni Sarabhaīgajātake vitthāritāni, upahacca manan ti attano cittaü padåsetvā, Mātaīgasmin ti Mātaīgapaõķite, vatthuü Mātaīgajātake vaõõitaü, Kaõhadãpāyanāsajjā 'ti Kaõhadãpāyanaü āsajja, Yamasādhanan ti nirayaü, vatthuü Ghaņajātake vitthāritam, isinā ti Kapilatāpasena, pāvekkhãti paviņņho, Cecco ti Cetiyarājā, hãnatto ti parihãnattabhāvo antarahitaiddhi, pattapariyāyan ti pariyāyaü maraõakālaü patvā, vatthuü Cetiyajātake kathitaü, tasmā ti yasmā cittavasiko hutvā isãsu aparajjhitvā aņņhasu mahānirayesu paccati tasmā, chandāgamanan ti chandādicatubbidham pi agatigamanaü, paduņņhenā 'ti kuddhena, gantā so nirayaü adho ti so tena adhogamaniyena kammena adho nirayam eva gacchati, Pāëiyaü pana nirayassudan ti likhitaü, taü tassa ussadanirayaü gacchatãti a., vaddhe ti vayovaddhe ca guõavaddhe ca, anapaccā ti bhavantare pi apaccaü vā dāyādaü vā na labhantãti a., tālāvatthå ti diņņhadhamme pi chinnamålatālo viya mahāvināsaü patvā niraye nibbattanti, hantãti māreti, cirarattāyā 'ti ciraü, evaü M. isiviheņhakānaü paccananiraye dassetvā upari adhammikarājånaü paccananiraye dassento yo cā 'ti ādim ā., ta. raņņhaviddhaüsano ti chandādivasena gantvā raņņhassa viddhaüsano, accisaüghapareto ti accisamåhaparikkhitto, tejobhakkhassā 'ti aggim eva khādantassa, gattānãti tigāvute sarãre sabbaīgapaccaīgāni lomehi ca nakhehi cā 'ti etehi saddhiü sabbāni ekajālān' eva honti, tuttaddito ti āna¤jakāraõaü kāriyamāno tuttehi viddho nāgo yathā nadati, idāni pitughātikādãnaü paccananiraye dassetuü yo lobhā ti ādim ā., ta. lobhā ti yasadhanalobhena, dosā ti duņņhacittatāya, nittacan ti lohakumbhiyaü bahåni vassasahassāni pakkaü nãharitvā tigāvutam assa sarãraü nittacaü katvā jalitāya lohapaņhaviya {pātetvā} tikhiõehi ayasålehi koņņetvā cuõõavicuõõaü karonti, andhaü karitvā ti mahārāja taü pitughātakaü nirayapālā lohapaņhaviyaü uttānaü pātetvā jalitehi ayasålehi akkhãni bhinditva andhaü karitvā mukhe uõhaü muttakarãsaü pakkhipitvā palālapãņhaü viya saüvaņņetvā kappena saõņhite khāralohaudake nimujjāpenti, tattaü pakkaņņhitaü ayogula¤ cā 'ti puna pakkaņņhitagåthakalala¤ c' eva jalitāyogula¤ ca khādāpenti, so pana taü āhariyamānaü disvā mukhaü pidheti, ath' assa dãghe ciratāpite jalamāne phāle ādāya mukhaü vikkhambhetvā vivaritvā rajjubaddhaü ayabalisaü khipitvā jivhaü nãharitvā tasmiü vatte vivaņņe mukhe taü ayogulaü saüsavayanti pakkhipanti, #<[page 274]># %<274 XIX. Saņņhinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ rakkhasā ti nirayapālā, sāmā cā 'ti mahārāja tassa pitughātakassa taü balisena nikkaķķhitvā ayasaükåhi paņhaviyaü vitataü jivhaü sāmasoõā sabalavaõõā sunakhā ca lohatuõķā gijjhā ca kākasaüghā ca a¤¤e ca nānappakārā sakuõā samāgantvā āvudhehi chindantā viya vibhajja kākapadākārena koņņhāse katvā vipphandamānaü vissandamānaü salohitaü vighāsaü khādanti vighasantā bhakkhayantãti attho, taü daķķhakoëan ti taü pitughātakaü jhāyamānaü tālaü viya jalitasarãraü, paribhinnagattan ti ta. ta. bhinnagattaü, nippothayantā ti jalitehi ayamuggarehi paharantā, ratã hi nesan ti tesaü nirayapālānaü sā rati kãëā hoti, dukhino panãtare ti itare pana nerayikasattā dukkhitā honti, pettighātino ti pitughātikā, iti imaü pitughātikānaü paccananirayaü disvā rājā bhãtatasito ahosi, atha nam M. samassāsetvā mātughātikānaü paccananirayaü dassesi, Yamakkhayan ti Yamanivesanaü, nirayan ti a., attakammaphalåpago ti attano kammaphalena upagato, amanussā ti nirayapālā, hantāraü janayantiyā ti mātughātikaü, vālehãti ayamakacivālehi veņhetvā ayayantena pãëenti, tan ti taü mātughātikaü pāyentãti tassa pãëiyamānassa ruhiraü gaëitvā ayakapallaü påreti, atha naü yantato niharanti, tāvad ev' assa sarãraü pākatikaü hoti, taü paņhaviyaü uttānaü nipajjāpetvā vilãnaü tambalohaü viya pakkaņņhitaü lohitaü pāyenti, ogayha tiņņhatãti bahåni vassasahassāni ayayantena pãëetvā jegucchaduggandhapaņikkåle mahante gåthakaddamāavāņe khipanti, so taü rahadaü ogayha ogayhitvā tiņņhati, atikāyā ti ekadonikanāvappamāõasarãra, ayomukhā ti ayasåcimukhā, chaviü chetvānā ti chaviü ādiü katvā yāvaņņhim pi bhetvā aņņhimi¤jaü khādanti, pagiddhā ti gadhitā mucchitā, na kevala¤ ca khādant' eva adhomaggādãhi pana pavisitvā mukhādãhi nikkhamanti, vāmapassādãhi pavisitvā dakkhiõapassādãhi nikkhamanti, sakalasarãraü chiddāvacchiddaü karonti, so ta. atidukkhapareto viravanto paccati socati, so mātughātako taü Sataporisaü nirayaü patto sasãsako nimuggo va hoti, ta¤ ca kuõapaü samantā yojanasataü påti hutvā vāyati, mattigho ti mātighātiko, Khuradhāramanukkammā 'ti Khuradhāranirayaü atikkamitvā ta. nirayapālā mahantamahante khure uparidhāre katvā santharanti, tato yā hi gabbhapātanāni khārabhesajjāni pivitvā gabbhapātitā gabbhapātiniyo itthiyo jalitehi āvudhehi pothentā anubandhanti tā tikhiõakhuradhārā sukhaõķākhaõķikā hutvā punappuna uņņhāya taü durabhisambhavaü Khuradhāranirayaü atikka mantiyo atikkamitvā nirayapālehi anubaddhā duggaü duggamaü visamaü Vetaraõiü patanti, ta. #<[page 275]># %< 2. Saükiccajātaka. (530) 275>% \<[... content straddling page break has been moved to the page above ...]>/ kammakāraõaü Nimijātake āvibhavissati, evaü gabbhapātinãnaü nirayaü dassetvā yattha paradārakā ca aticāriniyo ca paccanti taü Koņisimbalinirayaü dassento ayomayā ti ādiü ā., ta. dubhato-m-abhilambhantãti Vetaraõiyā ubhosu tãresu tāsaü simbalãnaü sākhā {olambanti}, te accimanto ti te pajjalitasarãrā sattā accimanto hutvā tiņņhanti, yojanan ti tigāvutaü tesaü sarãrato uņņhitajālāya pana saddhiü te yojanaubbedhā honti, ete sajantãti te paradārikā sattā nānāvidhehi āvudhehi koņņhiyamānā ete Simbaliniraye abhiråhanti, te patantãti te bahåni vassasahassāni rukkhaviņapesu laggā jhāyitvā puna nirayapālehi āvudhehi vihatā vivattā hutvā parivattitvā adhosãsakā patanti, puthå ti bahå, vinividhaīga ti tesaü tato patanakāle heņņhā ayapaņhavito sålāni uņņhahitvā tesaü matthakaü paņicchanti, tāni tesaü adhomaggena nikkhamanti, te evaü sålesu viddhā viravantā sayanti, dãghan ti supine pi niddaü alabhantā digharattaü jaggantãti, tato ratyā vivasane ti rattãnaü accayena, cirakālātikkamenā 'ti a., pavajjantãti saņņhiyojanikaü jalitaü lohakumbhiü kappena saõņhitaü jalitatambaloharasapuõõaü lohakumbhiü nirayapālehi khittā pavisanti, dussãlā ti paradārikā, itoparaü sāmikavattasassuvattādãni apårentãnaü paccanaņņhānaü pakāsento yā cā 'ti ādiü ā., ta. atima¤¤atãti Bhisajātake kathitaü sāmikavattaü akarontã atikkamitvā ma¤¤ati, jeņņhan ti sāmikassa jeņņhabhātaraü, nanandaran ti sāmikassa bhaginiü, etesam pi a¤¤atarassa hatthapādapiņņhiparikammanahāpanabhojanādibhedaü vattaü apårentã tesu hirottappaü anupaņņhapentã te atima¤¤ati nāma, sāpi niraye nibbattati, vaükenā 'ti tassā sāmikavattādãnam aparipårikāya sāmikādayo: akkositvā paribhāsitvā niraye nibbattāya lohapaņhaviyaü nipajjāpetvā ayasaükunā mukhaü vivaritvā balisena jivhaggaü nibbahanti rajjubandhanena saübandhanaü ākaķķhanti, kiminan ti kimibharitaü, i. v. h. mahārāja so nerayikasatto evaü nikkaķķhitaü attano vyāmena vyāmamattaü jivhaü āvudhehi koņņhitakoņņhitaņņhāne sa¤jātehi mahādoõippamāõehi kimãhi bharitaü passati vi¤¤āpetuü na sakkotãti nirayapāle yācitukāmo pi ki¤ci vattuü na sakkoti. Tapane ti evaü sā ta. bahåni vassasahassāni paccitvā puna Tapanamahāniraye paccati, idāni såkarikādãnaü paccananiraye dassento orabbhikā ti ādiü ā., #<[page 276]># %<276 XIX. Saņņhinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ ta avaõõe vaõõakārikā ti pesu¤¤akārakā, khāranadin ti ete orabbhikādayo etehi sattiādãhi ha¤¤amānā Vetaraõiü patantãti a., sesāni orabbhikādãnaü paccanaņņhānāni Nimijātake āvibhavissanti, kåņakārãti kåņavinicchayassa c' eva tulākuņādãna¤ ca kārake sandhāy' etaü vuttam, ta. kåņavinicchavakåņaņņakārakakåņa agghāpanikānaü paccananirayāni Nimijātake āvibhavissanti, vantan ti vamitakaü, durattānan ti duggatattabhāvānaü, i. v. h.: mahārāja, te durattabhāvā sattā ayakåņehi matthake bhijjamāne vamanti, tato taü vantaü jalitakapālehi tesu ekaccānaü mukhe pakkhipanti, iti te paresaü vantaü bhu¤janti nāma, bheraõķakā ti sigālā, vipphandamānan ti, ayomukhaü nipajjāpitaü nikkaķķhitajivhaü ito c' ito ca phandamānaü, migenā 'ti okacaramigena, pakkhinā 'ti tathāråpen' eva, gantā te ti gantāro te, nirayussadan ti ussadanirayaü, Pāëiyaü pana nirayaü adho ti likhitaü, ayaü pana nirayo Nimijātake āvibhavissati. Iti M. ettake niraye dassetvā idāni lokavivaraõaü katvā ra¤¤o devaloke dassento ā.: @@ @@ Ta. santo ti kāyādãhi upasantā, uddhan ti devalokaü, saindā ti ta. ta. indehi saddhiü, M. hi 'ssa cātummahārājike deve ca dassento mahārāja cātummahārājādike hi deve passa cattāro mahārāje passa tāvatiüse passa Sakkaü passā 'ti evaü sabbe pi indake deve dassetvā idaü pi suciõõassa phalan ti dassesi, taü taü bråmãti tasmā taü bhaõāmi, dhamman ti ito paņņhāya pāõātipātādãni pa¤ca verāni pahāya dānādãni pu¤¤āni karohi, yathā taü suciõõaü nānutappeyyā 'ti yathā taü dānādipu¤¤akammaü suciõõaü pitughātakammapaccayaü vippaņisāraü paņicchādetuü samatthatāya taü nānutappeyya tathā taü suciõõaü cara, bahuü pu¤¤aü karohãti a. #<[page 277]># %< 2. Saükiccajātaka. (530) 277>% So M-ssa dhammakathaü sutvā tato paņņhāya assāsaü paņilabhi. B. pi ki¤ci kālaü ta. vasitvā attano vasanaņņhānaü yevā gato. S. i. d. ā. "na bhikkhave idān' eva pubbe p' esa mayā assāsito yevā" 'ti vatvā j. s.: "Tadā rājā Ajātasattu ahosi, isigaõo Buddhaparisā, Saükiccapaõķito aham evā" 'ti. Saükiccajātakaü. Saņņhinipāta vaõõanā niņņhitā. #<[page 278]># %< 278>% XX. SATTATINIPâTA. $<1. Kusajātaka.>$ Idante raņņhan ti. Idaü S. J. v. ukkaõņhitabikkhuü ā. k. So kira Sāvatthivāsi-kulaputto sāsane uraü datvā pabbajito, ekadivasaü Sāvatthiyaü piõķāya caranto ekaü alaükataitthiü subhanimittaggāhavasena oloketvā kilesābhibhåto anabhirato vihāsi dãghakesanakho kisasarãro kiliņņhacãvaro uppaõķuppaõķukajāto dhamanisanthatagatto, yathā hi devaloke cavanadhammānaü devaputtānaü pa¤ca pubbanimittāni pu¤¤āyanti mālā milāyanti vatthāni kilissanti sarãre dubbaõõiyaü okkamati ubhohi kacchehi sedā muccanti devo devāsane nābhiramati evam evaü sāsanā cavanadhammānaü ukkaõņhitabhikkhånaü pa¤ca pubbanimittāni pa¤¤āyanti saddhāpupphāni milāyanti sãlavaņņhāni kilissanti maükubhāvatāya c' eva ayasavasena ca dubbaõõiyaü okkamati kilesasedā muccanti ara¤¤arukkhamålasu¤¤āgāresu nābhiramanti, tassa pi tāni pa¤¤āyiüsu. Atha naü Satthu santikaü netvā "ayaü bhante ukkaõņhito" ti dassesuü. S. saccaü "kirā" 'ti pucchitvā "saccaü bhanti" ti vutte "mā bhikkhu kilesavasiko ahosi, mātugāmo nām' esa pāpo, tasmiü paņibaddhacittataü vinehi, sāsane abhirama, mātugāme pāņibaddhacittatāya hi tejavanto pi porāõakapaõķitā nittejā hutvā anayavyasanaü pāpuõiüså" 'ti vatvā a. ā.: A. Mallaraņņhe Kusāvatãrājadhāniyaü Okkāko nāma rājā dhammena r. kāresi. Tassa soëasannaü itthisahassānaü jeņņhikā Sãlavatã nāma aggamahesã ahosi, #<[page 279]># %< 1. Kusajātaka. (531) 279>% \<[... content straddling page break has been moved to the page above ...]>/ sā n' eva puttaü na dhãtaraü labhati, nāgarā c' eva raņņhavāsino ca rājanivesanadvāre sannipatitvā "raņņhaü nassissati vinassissatãti" upakkosiüsu. Rājā sãhapa¤jaraü ugghāņetvā "mayi r. kārente adhammakāro nāma n' atthi, kasmā upakkosathā" 'ti pucchi. "Saccaü deva adhammakāro n' atthi, vaüsānurakkhako pana vo putto na vijjati, a¤¤o r. gahetvā raņņhaü nāsessati, tasmā dhammena r. kāretuü samatthaü puttaü patthethā" 'ti. "Puttaü patthento kiü karomãti". "Paņhamaü tāva ekaü sattāhaü cullanāņakaü dhammanāņakaü katvā visajjetha, sace taü puttaü labhissati sādhu, noce atha majjhimanāņakaü vissajjetha, tato jeņņhanāņakaü vissajjetha, avassaü ettikāsu itthisu ekā pu¤¤avatã puttaü labhissatãti". Rājā tesaü vacanena tathā {katvā} sattame sattame divase yathāsukhaü abhiramitvā āgatāgatā pucchi: "kacci vo putto laddho" ti. Sabbā "na labhāma devā" 'ti āhaüsu. Rājā "na me putto uppajjissatãti" anattamano ahosi. Nāgarā puna tath' eva upakkosiüsu. Rājā "kiü upakkosatha, mayā tumhākaü vacanena nāņakāni vissaņņhāni, ekāpi puttaü na labhi, idāni kiü karomãti" ā. "Deva etā dussãlā bhavissanti nippu¤¤ā, n' atthi etāsaü puttalābhāya pu¤¤aü, tumhe etāsu puttaü alabhantãsu mā appossukkataü āpajjatha, aggamahesã vo Sãlavatã devã sãlasampannā, taü vissajjetha, tassā putto uppajjissatãti". So "sādhå" 'ti sampaņicchitvā "ito kira sattame divase rājā Sãlavatiü deviü dhammanāņakaü katvā vissajjessati, purisā sannipatantå" 'ti bheri¤ carāpetvā sattame divase deviü alaükārāpetvā rājanivesanā otāretvā vissajjesi. Tassā sãlatejena Sakkabhavanaü uõhākāraü dassesi. Sakko "kin nu kho" ti āvajjanto deviyā puttapatthanabhāvaü ¤atvā "etissā mayā puttaü dātuü vaņņatãti, #<[page 280]># %<280 XX. Sattatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ atthi nu kho devaloke etessānucchaviko putto" ti upadhārento B-aü addasa, so kira tadā Tāvatiüsabhavane āyaü khepetvā uparidvaloke nibbattitukāmo ahosi. Sakko tassa vimānadavāraü gantvā taü pakkosāpetvā "mārisa tayā manussalokaü gantvā Okkākara¤¤o aggamahesiyā kucchismiü paņisandhiü gaõhituü vaņņatãti" saüpaņicchāpetvā aparam pi devaputtaü "tvam pi tassā yeva putto bhavissasãti" vatvā "mā kho pan' assā koci sãlaü bhindãti" mahallakabrāhmaõavesena ra¤¤o nivesanadvāraü agamāsi. Mahājano pi nahātālaükato "ahaü deviü gaõhissāmãti" rājadvāre sannipati Sakka¤ ca pana disvā "tvaü kasmā āgato sãti" parihāsaü akāsi. Sakko pi "kiü maü garahatha, sace pi me sarãraü jiõõaü rāgo pana na jãrati, sace Sãlavatiü labhissāmi ādāya naü gamissāmãti āgato 'mhãti" vatvā attano ānubhāvena sabbesaü purato aņņhāsi, a¤¤o tassa tejena putato bhavituü nāsakkhi, so taü sabbālaükārapatimaõķitaü nivesanā nikkhamantiü yeva hatthe gahetvā pakkāmi. Atha naü ta. ta. ņhitā garahiüsu: "passatha bho, mahallakabrāhmaõo evaü uttamaråpadharaü deviü ādāya gacchati, attano yattaü na jānātãti". Devã pi "mahallako maü gahetvā gacchatãti" aņņãyati harāyati jigucchati. Rājāpi vātapāne ņhatvā "ko nu kho deviü gahetvā gacchatãti" olokento taü disvā anattamano ahosi. Sakko taü ādāya nagaradārena nikkhamitvā dvārasamãpe ekaü gharaü māpesi vivaņņadvāram pa¤¤attakaņņhattharikaü. Atha naü sā "idaü vo nivesanan" ti pucchi. So "āma bhadde, pubbe pana ahaü eko, idāni 'mhā dve janā, ahaü bhikkhāya caritvā taõķulādãni āharissāmi, tvaü imissā kaņņhattharikāya nipajjā" 'ti vatvā naü mudunā hatthena parāmasi, #<[page 281]># %< 1. Kusajātaka. (531) 281>% \<[... content straddling page break has been moved to the page above ...]>/ dibbasamphassaü pharāpetvā ta. nipajjāpesi, sā dibbasamphassapharanena sa¤¤aü vissajjesi. Atha naü attano ānubhāvena Tāvatiüsabhavanaü netvā alaükatavimāne dibbasayane nipajjāpesi. Sā sattame divase pabujjhitvā taü sampattiü disvā "na so brāhmaõo manusso, Sakko bhavissatãti" a¤¤āsi. Sakko pi tasmiü samaye pāricchattakamåle dibbanāņakaparivuto nisinno hoti. Sā sayanā uņņhāya tassa santikaü gantvā vanditvā ekamantaü aņņhāsi. Atha naü Sakko "varaü te devi demi, gaõhāhãti" ā. "Tena hi me deva puttam dehãti". "Devi, tiņņhatu eko, ahaü te dve putte dassāmi, tesu pana eko pa¤¤avā bhavissati na råpavā eko råpavā na pa¤¤avā, tesu paņhamaü kataraü icchatãti". "Pa¤¤avantaü devā" 'ti. So "sādhå" 'ti vatvā tassā kusatiõaü dibba¤ ca vatthaü dibbacandanaü pāricchattakapupphaü Kokanada¤ ca nāma vãõaü datvā taü ādāya ra¤¤o sayanagharaü pavisitvā ra¤¤ā saddhiü ekasayane nipajjāpetvā aīguņņhaken' assā nābhiü parāmasi, tasmiü khaõe B. tassā kucchimhi paņisandhiü gaõhi. Sakko pi sakaņņhānam eva gato. Paõķitā devã gabbhassa patiņņhitabhāvaü jāni. Atha naü pabuddho rājā disvā "kena nãtāsãti" pucchi. "Sakkena devā" 'ti. Ahaü paccakkhato ekaü mahallakabrāhmaõaü taü ādāya gacchantaü addasaü, kasmā maü va¤cesãti" "Saddaha deva, Sakko maü gahetvā devalokaü nesãti". "Na saddahāmi devãti". Ath' assa sā Sakka-dattiyaü kusatiõaü dassetvā "saddahā" 'ti ā. Rājā, kusatiõaü nāma yato kutoci labbhatãti" na saddahi. Ath' assa sā dibbavatthāni dassesi. Rājā tāni disvā saddahitvā "bhadde, Sakko tāva taü netu, putto pana te laddho" ti pucchi. "Laddho mahāraja, gabbho me patiņņhito" ti. So tuņņho tassā gabbhaparihāraü adāsi. Sā dasamāsaccayena puttaü vijāyi, tassa a¤¤aü nāmam akatvā kusatiõanāmam eva akaüsu. #<[page 282]># %<282 XX. Sattatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Kusakumārassa padasāgamanakāle itaro devaputto tassā kucchimhi paņisandhiü gaõhi, tassa Jayampatãti nāmaü kariüsu. Te mahantena yasena vaķķhiüsu. B. pa¤¤avā ācariyassa santike ki¤ci anuggahetvā attano pa¤¤āya sabbasippesu nipphattiü pāpuni. Ath' assa soëasavassakāle rājā r. dātukāmo deviü āmantetvā "bhadde puttassa te r. datvā nāņakāni upaņņhapessāma, jãvantā yeva naü rajje patiņņhitaü passissāma, sakala-Jambudipe kho pana yassa ra¤¤o dhãtaraü icchasi tam assa ānetvā aggamahesiü karissāma, cittam assa jānāhi kataraü rājadhãtaraü rocetãti". Sā "sādhå" 'ti sampaņicchitvā "kumārassa ca imaü pavattiü ārocetvā cittaü jānāhãti" ekaü paricārikaü pesesi. Sā gantvā tassa taü pavattiü ārocesi. Taü sutvā M. cintesi: "ahaü na råpavā, råpasampannā rājadhãtā ānãtāpi maü disvā `kim me iminā viråpenā' 'ti palāyissati, iti no lajjitabbakaü bhavissati, kim me gharāvāsena, dharamāne mātāpitaro upaņņhahitvā tesaü accayena nikkhamitvā pabbajissāmãti" so "mayhaü n' eva rajjen' attho na nāņakehi, ahaü mātāpitunnaü accayena pabbajissāmãti" ā. Sā gantvā tassa kathaü deviyā ārocesi. Rājā anattamano hutvā puna katipāhaccayena sāsanaü pesesi, so pi paņibāhi yeva. Evaü yāvatatiyaü paņibāhitvā catutthavāre cintesi: "mātāpitåhi saddhiü ekantena paņipakkhabhāvo na yutto, ekaü upāyaü karissāmãti" so kammārajeņņhakaü pakkosāpetvā bahuü suvaõõaü datvā "ekaü itthiråpakaü karohãti" uyyojetvā tasmiü pakkante a¤¤aü {suvaõõaü} gahetvā sayaü itthirupakaü akāsi. B-ttānaü adhippāyā nāma ijjhanti. Taü råpaü jivhāya avaõõanãyasobhaü ahosi. Atha naü M. khomaü nivāsāpetvā sirigabbhe ņhapāpesi. So kammārajeņņhakena ābhataråpaü disvā taü garahitvā "gaccha amhākaü sirigabbhe ņhapitaråpakaü āharā" 'ti ā. So gabbhaü paviņņho taü disvā #<[page 283]># %< 1. Kusajātaka. (531) 283>% \<[... content straddling page break has been moved to the page above ...]>/ "kumārena saddhiü abhiramituü ekā devaccharā āgatā bhavissatãti" hatthaü pasāretuü avisahanto nikkhamitvā "deva sirigabbhe ayyā ekikā devadhãtā ņhitā, upagantuü na sakkomãti" ā. "Tāta gaccha suvaõõaråpaü etaü āharā" 'ti puna pesito āhari. Kumāro kammārena kataü råpakaü suvaõõagabbhe khipāpetvā attanā kataü alaükārāpetvā rathe ņhapāpetvā "evaråpaü labhanto gaõhāmãti" mātu santikaü pahiõi. Sā amacce pakkosāpetvā "tāta mayhaü putto mahāpu¤¤o sakkadattiyo, anucchavikaü kumārikaü labhissati, tumhe imaü råpakaü paņicchannayāne ņhapāpetvā sakalaJambudãpaü carantā yassa ra¤¤o evaråpaü dhãtaraü passatha tass' etaü datvā `Okkākarājā tumhehi saddhiü āvāhaü karissatãti' divasaü vavatthapetvā āgacchathā" 'ti ā. Te "sādhå" 'ti taü ādāya mahantena parivārena nikkhamitvā vicarantā yaü yaü rājadhāniü pāpuõanti ta. sāyaõhasamaye mahājanassa samosaraõaņņhāne taü råpakaü vatthapupphālaükārehi alaükaritvā suvaõõasivikaü āropetvā titthamagge ņhapetvā sayaü paņikkamitvā āgatāgatānaü kathāsavanatthaü ekamante tiņņhanti. Mahājano taü oloketvā "suvaõõaråpan" ti sa¤¤aü akatvā "ayaü manussitthisamānā devaccharapaņibhāgā ativiya sobhati, kin nu kho ettha ņhitā kuto vā āgatā, amhākaü nagare everåpā n' atthãti" vaõõentā pakkamanti. Taü sutvā amaccā "sace idha evaråpā dārikā bhaveyya `asukā rājadhãtā viya asukā amaccadhãtā viyā' ti vadeyyuü addhā idha evaråpā n' atthãti" taü ādāya a¤¤aü nagaraü gacchanti. Te evaü vicarantā Maddaraņņhe Sāgalanagaraü sampāpuõiüsu, ta. Maddara¤¤o satta dhãtaro uttamaråpadharā devaccharapaņibhāgā, tāsaü sabbajeņņhikā Pabhāvatã nāma, tassā sarãrato bālasuriyassa viya pabhā va niccharanti, #<[page 284]># %<284 XX. Sattatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ kālandhakāre pi catuhatthagabbhe padãpakiccaü nāma n' atthi, sabbo gabbho ekobhāso va hoti. Dhātã pan' assā khujjā, sā Pabhāvatiü bhojetvā tassā sãsaü nahāpanatthaü aņņhahi vaõõadāsãhã aņņhaghaņe gāhāpetvā sāyaõhasamaye udakatthāya gacchantã titthamagge ņhitaü taü råpakaü disvā "Pabhāvatãti" sa¤¤āya "ayaü dubbinãtā `sãsaü nahāyissāmãti' amhe udakatthāya pesetvā paņhamataraü āgantvā titthamagge ņhitā" ti kujihitvā "are kulalajjāpanike, purimataraü āgantvā idhā ņhitāsi, sace rājā jānissati nāsessati no" ti vatvā hatthena gaõķapasse pahari, hatthatalaü bhijjanappamāõaü jātaü, tato "suvaõõaråpakan" ti ¤atvā hasamānā vaõõadāsãnaü santikaü gacchantã "passatha me kammaü, `mama dhãtā' ti sa¤¤āya pahāraü adāsiü, ayaü mama dhãtu santike kiü agghati, kevalaü mama hattho dukkhāpito" ti ā. Atha naü rājadåtā gahetvā "tvaü `mama dhãtā ito abhiråpatarā' ti vadantã kaü nāma kathesãti". "Maddara¤¤o dhãtaraü Pabhāvatiü, idaü råpaü tassā soëasam pi kalaü nāgghatiti". Te tuņņhamānasā rājadvāraü gantvā "Okkākara¤¤o dåtā dvāre ņhitā" ti ra¤¤o paņihāresuü. Rājā āsanā vuņņhāya ņhitako va "pakkosathā" 'ti ā. Te pavisitvā rājānaü vanditvā "mahārājā amhākaü rājā tumhākaü ārogyaü pucchatãti" vatvā katasakkārasammānā "kimatthaü āgatā" ti vutte "amhākaü ra¤¤o putto sãhassaro Kusakumāro nāma, rājā tassa r. dātukāmo tumhākaü santikaü pahiõi, tumhākaü kira dhãtaraü Pabhāvatiü tassa detha, ima¤ ca suvaõõaråpakaü deyyadhammaü gaõhathā" 'ti taü råpakaü tassa adaüsu. So pi "evaråpena mahārājena saddhiü vivāhamaīgalaü bhavissatãti" tuņņhacitto sampaņicchi. #<[page 285]># %< 1. Kusajātaka (531) 285>% \<[... content straddling page break has been moved to the page above ...]>/ Atha naü dåtā āhaüsu: "mahārāja amhehi na sakkā papa¤cetuü, kumārikāya laddhabhāvaü gantvā ra¤¤o ārocessāma, atha so āgantvā ādāya gamissatãti". So "sādhå" 'ti vatvā tesaü sakkāraü katvā vissajjesi. Te gantvā ra¤¤o ca deviyā ca ārocesuü. Rājā mahantena parivārena Kusāvatito nikkhamitvā anupubbena Sāgalanagaraü sampāpuõi. Maddarājā paccuggantvā nagaraü pavesetvā mahantaü sakkāraü akāsi. Sãlavatã devã paõķitattā "ko jānāti kim bhavissatãti" ekāhadvãhaccayen' eva Maddarājānaü ā.: "mahārāja suõisaü daņņhukām' amhā" 'ti. So "sādhå" 'ti sampaticchitvā pakkosāpesi, Pabhāvatã sabbālaükārapatimaõķitā dhātigaõaparivutā āgantvā sassuü vandi. Sā taü disvā va cintesi: "ayaü kumārikā abhiråpā, mayhaü putto viråpo, sace esā taü passissati ekāham pi avasitvā palāyissati, upāyaü karissāmãti" sā Maddarājānaü āmantetvā "mahārāja, sunisā me puttassa anucchavikā, api ca kho pan' amhākaü kule paveõiyā āgatacārittaü atthi, sace ayaü tasmiü cāritte vattissati nessāma nan" ti ā. "Kim pana vo cārittan" ti. "Amhākaü vaüse yāva ekassa gabbhassa patiņņhānā diva sāmikaü passitum na labhanti, sace esā tathā karissasi nessāma nan" ti. Rājā "kiü amma sakkhissasi evaü vattitun" ti dhãtaraü pucchi. Sā "āma tātā" 'ti ā. Tato Okkākarājā Maddara¤¤o bahuü vibhavaü datvā taü ādāya pakkāmi. Maddarājāpi mahantena parivārena dhãtaraü uyyojesi. Okkāko Kusāvatiü gantvā nagaraü alaükarāpetvā sabbabandhanāni mocāpetvā puttassa abhisekaü datvā Pabhāvatiü aggamahesiü kāretvā "Kusarājassa āõā" ti bheri¤ carāpesi. Jambudãpatate rājāno yesaü dhãtaro atthi te Kusara¤¤o dhãtaro pahiõiüsu yesaü puttā atthi te ten' eva saddhiü mittabhāvaü akaükhantā putte upaņņhāke katvā pahiõiüsu. #<[page 286]># %<286 XX. Sattatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ B-assa nāņakaparivāro mahā ahosi, mahantena yasena r. kāresi. Pabhāvatiü pana divā passituü na labhati, sāpi taü divā passitum na labhati, ubhinnaü pi rattiü dassanam eva hoti. Tattha Pabhāvatiyā sarãrappabhā abbohārikā ahosi. B. pi sirigabbhato rattiü yeva nikkhamati. So katipāhaccayena Pabhāvatiü divā daņņhukāmo mātu ārocesi. Sā "mā te rucci, yāv' ekaü puttaü labhi tāva āgamehãti" paņikkhipi. So punappuna yāci yeva. Atha naü ā.: tena hi hatthisālaü gantvā hatthimeõķavesena tiņņha, ahaü taü ta. āõessāmi, atha naü akkhãni påretvā olokeyyāsi, mā ca attānaü jānāpesiti. So "sādhå" 'ti sampaņicchitvā hatthisālaü agamāsi. Rājamātā hatthimaīgalaü kāretvā Pabhāvatiü "ehi sāmikassa te hatthino passissāmā" ti tattha netvā "ayaü hatthi asuko nāma ayaü asuko nāmā" 'ti dassesi. Ta. naü rājā mātu pacchato gacchantiü hatthicchakanapiõķena piņņhiyaü pahari, sā kuddhā "ra¤¤ā te hatthaü chindāpessāmãti" vatvā deviü ujjhāpesi, sā naü sa¤¤āpetvā piņņhiü parimajji. Puna pi rājā daņņhukāmo hutvā assasālāya assagopakavesena disvā tath' eva assacchakanapiõķena pahari, tadāpi naü kuddhaü sasså sa¤¤āpesi. Pun' ekadivasaü Pabhāvatã M-aü passitukāmā hutvā sassuyā ārocetvā "alaü te mā ruccãti" paņikkhittāpi punappuna yāci, atha naü sā ā.: "tena hi sve mama putto nagaraü padakkhiõaü karissati, tvaü sãhapa¤jaraü vivaritvā passeyyāsãti", eva¤ ca pana vatvā punadivase nagaraü alaükārāpetvā Jayampatikumāraü rājavesaü gāhāpetvā hatthipasse nisãdāpetvā nagaraü padakkhiõaü kārāpesi. Pabhāvatiü ādāya sãhapa¤jare ņhatvā "passa tava sāmikassa sirisobhaggan" ti ā. Sā "anucchaviko me sāmiko laddho" ti attamanā ahosi. #<[page 287]># %< 1. Kusajātaka. (531.) 287>% \<[... content straddling page break has been moved to the page above ...]>/ Taü divasaü pana M. hatthimeõķavesen' eva Jayampatissa pacchimāsane nisãditvā yathādhippāyena Pabhāvatiü oloketvā hatthavikārādivasena cittaruciyaü kãëaü dassesi. Hatthimhi atikkante rājamātā Pabhāvatiü pucchi: "diņņho te amma sāmiko" ti. "âma ayye, pacchimāsane pan' assa nisinno hatthimeõķo ativiya dubbinãto mayhaü hatthavikārādãni dassesi, kasmā evaråpaü alakkhikaü ra¤¤o pacchimāsane nisãdāpesun" ti. "Amma ra¤¤o pacchāsane rakkhā nāma icchitabbā" ti. Sā cintesi: "ayaü hatthimeõķo ativiya nibbhayo rājānaü rājā ti pi na ma¤¤ati, kacci nu kho eso va Kusarājā, addhā hi so viråpo bhavissati, ten' eva maü na dassentãti" sā khujjaü kaõõamåle ā.: "amma gaccha tāva, jānāhi kiü purimāsane nisinnako rājā udāhu pacchimāsane" ti. "Kathaü panāhaü jānissāmãti". "Sace hi so rājā bhavissati paņhamataraü hatthipiņņhito otarissati, imāya sa¤¤āya jānāhãti". Sā gantvā ekamante ņhitā paņhamaü M-aü otarantaü addasa pacchā Jayampatikumāraü. M. pi ito c' ito ca olokento khujjaü disvā "iminā kāraõena esā āgatā bhavissatãti" ¤atvā pakkosāpetvā "imaü antaraü mā kathehãti" daëhaü vatvā uyyojesi. Sā gantvā "purimāsane nisinno paņhamaü otarãti" ā. Pabhāvatã tassā vacanaü saddahi. Puna rājā daņņhukāmo hutvā mātaraü yāci. Sā paņikkhipituü asakkontã "tena hi a¤¤ātakavesena uyyānaü gacchāhãti" ā. So uyyānaü gantvā pokkharaõiyaü galappamāõaü udakaü pavisitvā paduminipaõõena sãsam chādetvā pupphitapadumena mukhaü avattharitvā aņņhāsi. Mātāpi 'ssa Pabhāvatiü uyyānaü netvā sāyaõhasamaye "ime rukkhe passa, sakuõe passa, mige passā" 'ti palobhayamānā pokkharaõãtãraü pesesi. Sā pa¤cavidhapadumasa¤channaü pokkharaõiü disvā nahāyitukāmā paricārikāhi saddhiü pokkharaõiü otaritvā kãëantã taü padumaü disvā gahetukāmā hatthaü pasāreti, #<[page 288]># %<288 XX. Sattatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ atha naü rājā paduminipaõõaü apanetvā "ahaü Kusarājā" ti hatthe gaõhi. Sā tassa mukhaü disvā "yakkho maü gaõhatãti" viravitvā tatth' eva visa¤¤itaü pattā, ath' assā rājā hatthaü mu¤ci. Sā sa¤¤aü paņilabhitvā "Kusarājā kira maü hatthe gaõhi, iminā c' ahaü hatthisālāyaü hatthicchakaõena assasālāya¤ ca assacchakaõakena pahaņā, aya¤ c' eva maü hatthissa pacchāsane nisãditvā uppaõķesi, kim me evaüviråpena dummukhena patinā, ahaü jãvantã a¤¤aü patiü labhissāmãti" cintetvā attanā saddhiü āgate amacce pakkosāpetvā "mama yānavāhanaü sajjaü karotha, ajj' eva gamissāmãti" ā. Te ra¤¤o ārocesuü. Rājā cintesi: "sace gantuü na labhissati hadayam assā phalissati, gacchatu, puna taü attano balena ānessāmãti". Ath' assā gamanaü anujāni. Sā pitu nagaram eva agamāsi. M. pi uyyānato nagaraü pavisitvā alaükatapāsādaü abhiråhi. B-aü hi sā pubbepatthanāvasena na icchi, so pubbakammavasen' eva viråpo ahosi. -- A. kira Bārāõasidvāragāme uparimavãthiyā ca heņņhimavãthiyā ca dve kulāni vasiüsu, ekassa kulassa dve puttā ekass' ekā va dhãtā ahosi, dvãsu puttesu B. kaniņņho, naü kumārikaü jeņņhassa ānesuü, kaniņņho ādārāharaõe bhātu santike yeva vasi. Ath' ekadivasaü tasmiü ghare atirasakapåve paciüsu, B. ara¤¤aü gato hoti, tassa påvaü ņhapetvā avasesā bhājetvā khādiüsu. Tasmiü khaõe paccekabuddho bhikkhāya gharadvāraü agami, B-assa bhātujāyā "cåëapatino a¤¤aü påvaü pacissāmãti" taü gahetvā paccekabuddhassa adāsi, so pi taü khaõaü ¤eva ara¤¤ato āgacchi, atha naü sā ā.: "sāmi cittaü pasādehi, tava koņņhāso paccekabuddhassa dinno" ti. #<[page 289]># %< 1. Kusajātaka. (531.) 289>% So "tava koņņhāsaü khāditvā mama koņņhāsaü desi, a¤¤aü kiü karissasãti" kuddho gantvā pattato påvaü gaõhi. Sā mātu gharaü gantvā navavilãnaü campakapupphavaõõaü sappiü āharitvā pattaü påresi, taü obhāsaü mu¤ci. Sā taü disvā patthanaü ņhapesi: "bhante, nibbattanibbattaņņhāne me sarãraü obhāsajātaü hotu, uttamaråpadharā bhaveyyaü, iminā ca me asappurisena saddhiü ekaņņhāne vāso mā ahosãti". Iti sā imissā pubbapatthanāya vasena taü na icchi. B. pi taü påvaü tasmiü patte osãdāpetvā patthanaü ņhapesi: "bhante imaü yojanasataü vasantim pi ānetvā mama pādaparicārikaü kātuü samattho bhaveyyan" ti. Ta. yaü so kuddho hutvā påvaü gaõhi tassa pubbakammassa vasena viråpo ahosi. -- So Pabhāvatiyā gatāya sokappatto ahosi, nānākārehi paricaramānāpi naü sesitthiyo oloketum pi na sakkhiüsu, Pabhāvatirahitam assa sakalam pi nivesanaü tucchaü viya khāyi. So "idāni Sāgalanagaraü pattā bhavissatãti" paccåsamaye mātu santikaü gantvā "amma, ahaü Pabhāvatiü ānessāmi, tumhe r. anusāsathā" 'ti paņhamaü g. ā.: @@ Ta. sayoggan ti hatthiyoggādisahitaü, sakāyuran ti sapa¤carājakakudhabhaõķaü, anusāsa ammā 'ti so kira purisassa r. datvā puna gaõhanaü nāma me ayuttan ti pitu vā bhātu vā aniyyādetvā mātu niyyādento evam ā. Sā tassa kathaü sutvā "tena hi tāta appamatto bhaveyyāsi, mātugāmo nāma asuddhāsayo" ti vatvā nānaggarasabhojanassa suvaõõakaroņiü påretvā "idaü antarāmagge bhu¤jeyyāsãti" vatvā uyyojesi. #<[page 290]># %<290 XX. Sattatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ So taü ādāya mātaraü vanditvā tikkhattuü padakkhiõaü katvā "jãvanto puna passissāmãti" sirigabbhaü pavisitvā pa¤cāvudhaü sannayhithā bhattakaroņiyā saddhiü kahāpaõasahassaü pasibbake katvā Kokanadaü vãõaü ādāya nagarā nikkhamitvā maggaü paņipajjitvā mahābalo mahāthāmo yāva majjhantikā paõõāsayojanāni gantvā bhattaü bhu¤jitvā sesena divasabhāgena puna paõõāsayojanāni gantvā ekāhen' eva yojanasatikaü maggaü khepetvā sāyaõhasamaye nahātvā Sāgalanagaraü pāvisi. Tasmiü paviņņhamatte yeva tassa tejena Pabhāvatã sayanapiņņhe saõņhātuü asakkontã otaritvā bhåmiyaü nipajji. B-am pi kilantindriyaü vãthiyaü gacchantaü a¤¤atarā itthã disvā pakkosāpetvā nisãdāpetvā pāde dhovāpetvā sayanaü dāpesi, tasmiü niddåpagate bhattaü sampādetvā pabhodhetvā bhattaü bhojesi, so tuņņho tassa saddhiü karoņiyā kahāpaõasahassaü adāsi. So pa¤cāvudhaü tatth' eva ņhapetvā "gantabbaņņhānaü no atthãti" vatvā vãõaü ādāya hatthisālaü gantvā "ajja me idha vasituü detha, gandhabbaü vo karissāmãti" vatvā hatthigopakehi anu¤¤āto ekamante nipajjitvā paņippassaddhadaratho uņņhāya vãõaü mu¤citvā "sakalanagaravāsino imaü saddaü suõantå" 'ti vãõaü vādento gāyi. Pabhāvatã bhåmiyaü nipannā taü saddaü sutvā "ayaü na a¤¤assa vãõāya saddho, nissaüsayaü Kusarājā mam' atthāya āgato" 'ti a¤¤āsi. Maddarājāpi taü saddaü sutvā "ativiya madhuraü vādeti, sve etaü pakkosāpetvā mama gandhabbaü kāressāmãti" cintesi. B. "na sakkā idha vasamānena Pabhāvatiü daņņhuü, aņņhānam etan" ti pāto va nikkhamitvā sāyaü bhuttagehe yeva pātarāsaü bhu¤jitvā viõaü ņhapetvā rājakumbhakārassa santikaü gantvā tassa antevāsikabhāvaü upagantvā ekadivasen' evaü gharaü mattikāya påretvā "bhājanāni karomi ācariyā" #<[page 291]># %< 1. Kusajātaka. (531.) 291>% \<[... content straddling page break has been moved to the page above ...]>/ 'ti vatvā "āma karohãti" vutte ekaü mattikāpiõķam cakke ņhapetvā cakkaü āvijjhi, sakiü āviddhaü eva yāva majjhantikā tikkam āgami yeva. So nānāvaõõāni khuddakamahantāni bhājanāni katvā Pabhāvatiyā atthāya bhājanaü karonto nānāråpāni samuņņhapesi. B-ttānaü hi adhippāyā ijjhanti. "Tāni pana råpāni Pabhāvatã yeva passatå" 'ti adhiņņhāsi. So sabbabhājanāni sukkhāpetvā pacitvā gehaü påresi. Kumbhakāro nānābhājanāni gahetvā rājakulaü agamāsi. Rājā disvā "ken' imani katānãti" pucchi. "Mayā devā" ti. "Ahaü tayā akatāni jānāmi, kathehi kena katānãti". "Antevāsinā me devā" 'ti. "Na te antevāsã, ācariyo te so, tassa santike sippaü sikkha, ito paņņhāya ca mama dhãtānaü bhājanāni karotu, imaü c' assa sahassaü dehãti" sahassaü dāpetvā "imāni khuddakabhājanāni mama dhãtānaü dehãti" ā. So tāni tāsaü santikaü haritvā "imāni kãëanatthāya khuddakabhājanānãti" ā. Tā sabbā āgamiüsu. Kumbhakāro M-ena Pabhāvatiyā atthāya katabhājanam eva tassā adāsi. Sā bhājanaü gahetvā tattha attano ca ca khujjāya ca råpaü passitvā "imaü na a¤¤ena kataü, Kusarājen' eva katan" ti ¤atvā kujjhitvā "iminā mayhaü attho n' atthi, icchantānaü dehãti" ā. Ath' assa bhaginiyo kuddhabhāvaü ¤atvā "Kusara¤¤ā katan ti ma¤¤asi, na idaü tena kataü, kumbhakārena kataü, gaõhāhi nan" ti avahasiüsu. Sā tena katabhāvaü tassa ca āgatabhāvaü tāsaü na kathesi. Kumbhakāro sahassaü B-assa datvā "tāta rājā te tuņņho, ito kira paņņhāya rājadhãtānaü bhājanāni kareyyāsi, tātāhaü tāsaü harissāmãti" ā. So "idhāpi vasantena na sakkā Pabhāvatiü daņņhun" ti taü sahassaü tass' eva datvā rājupaņņhākassa naëakārassa santikaü gantvā tass' antevāsiko hutvā Pabhāvatiyā tālavaõņaü katvā tatth' eva setacchattaü āpānabhåmi¤ ca vatthaü gahetvā ņhitaü Pabhāvatiü cā 'ti nānāråpāni dasseti. #<[page 292]># %<292 XX. Sattatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Naëakāro ta¤ ca a¤¤a¤ ca tena katabhaõķaü ādāya rājakulaü agamāsi. Rājā disvā "ken' imāni katānãti" pucchitvā purimanayen' eva sahassaü datvā "imāni, naëakārabhaõķāni mama dhãtānaü dehãti" ā. so pi B-ena Pabhāvatiyā atthāya katatālavaõņaü tassā yeva adāsi, tatrāpi råpāni a¤¤o jano na passati, Pabhāvatã pana disvā ra¤¤ā katabhāvaü ¤atvā "gaõhitukāmā gaõhantå" 'ti kuddhā bhåmiyaü khipi. Atha naü sesā hasiüsu. Naëakāro sahassaü āharitvā B-assa adāsi. So "idam pi mayhaü avasanaņņhānan" ti sahassaü tass' eva datvā rājamālakārassa santikaü gantvā antevāsikabhāvaü upagantvā nānāvidhaü mālāvikatiü bandhitvā Pabhāvatiyā atthāya nānāråpacitraü ekaü cumbaņakaü akāsi. Mālākāro taü sabbaü ādāya rājakulaü agamāsi. Rājā disvā "ken' imāni ganthitānãti" pucchi. "Mayā devā" 'ti. "Ahaü tayāganthitāni jānāmi, kathehi kena ganthitānãti". "Antevāsinā me devā" 'ti. "Na so antevāsã, ācariyo te so, tassa santike sippaü sikkha, ito paņņhāya mama dhãtānaü pupphāni ganthatu, ima¤ c' assa sahassaü dehãti" sahassaü datvā "imāni pupphāni mama dhãtānaü dehãti" ā. B-ena Pabhāvatiyā atthāya kataü mālācumbaņakaü tassā yeva adāsi. Sā tatth eva attano ca ra¤¤o ca råpehi saddhiü nānāråpāni disvā tena katabhāvaü ¤atvā kujjhitvā bhåmiyaü khipi. Sesā bhaginiyo taü tath' eva avahasiüsu. Mālākāro pi sahassaü haritvā B-assa datvā taü pavattiü ārocesi. So "idam pi mayhaü avasanaņņhānan" ti sahassaü tass' eva datvā ra¤¤o sådassa santikam gantvā antevāsibhāvaü upagacchi. Ath' ekadivasaü sådo ra¤¤o bhojanavikatiü haranto attano atthāya pacituü B-assa aņņhimaüsaü adāsi. So taü tathā sampādesi yathāssa gandho sakalanagaraü avatthari. #<[page 293]># %< 1. Kusajātaka. (531.) 293>% Rājā naü ghāyitvā "kiü no mahānase a¤¤am pi maüsaü pacasãti" pucchi. "N' atthi deva, api kho pana me antevāsikassa aņņhimaüsaü pacanatthāya dinnaü, tass' eso gandho bhavissatãti". Rājā taü āharāpetvā tato thokaü jivhagge ņhapesi, tāvad eva sattarasaharaõisahassāni khobhetvā phari. Rājā rasataõhāya bajjhitvā sahassaü datvā "ito paņņhāya tava antevāsinā mama¤ ca dhãtāna¤ ca me bhattaü pacāpetvā tvaü mayhaü āhara, so mama dhãtānaü haratå" 'ti ā. Sådo gantvā tassārocesi. So taü sutvā "idāni me manoratho matthahaü patto, idān' āhaü Pabhāvatiü daņņhuü labhissāmãti" tuņņho taü sahassaü tass' eva datvā punadivase bhattaü saüpādetvā ra¤¤o bhattabhājanāni pesetvā rājadhãtāna¤ ca bhattakācaü sayaü gahetvā Pabhāvatiyā vasanapāsādaü abhiråhi. Sā taü kācaü ādāya pāsādaü abhiråhantaü disvā cintesi: "ayaü attano ananucchavikaü dāsakammakarehi kattabbaü karoti, sace panāhaü tuõhi bhavissāmi `idāni maü esā rocetãti' sa¤¤ã hutvā katthaci agantvā maü olokento idh' eva vasissati, idān' eva naü akkositvā paribhāsitvā muhuttam pi idha vasituü adatvā palāpessāmãti" sā dvāraü addhavivaņaü katvā ekaü hatthaü kavāņe laggetvā ekena aggalaü uppãëetvā dutiyaü g. ā.: @@ T. a.: mahārāja tvaü bhattakāro hutvā ujukena cittena yo pi te sãsaü bhindeyya tassa p' etaü kammaü na karosi, anujjukena pana cittena mam' atthāya evaü taü mahantaü kācaü haranto divā ca ratto ca nisãthakāle mahantaü dukkhaü anubhavissasi, #<[page 294]># %<294 XX. Sattatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ kiü tena anujjubhåtena, tvaü attano nagaraü Kusāvatim eva paņigaccha, a¤¤am attanā sadisiü atirasapåvasaõņhānamukhiü yakkhiniü aggamahesiü katvā r. kārehi, na icchāmi dubbaõõam ahaü vasantan ti ahaü pana taü dubbaõõaü dussaõņhitaü idha vasantaü na icchāmãti. So "Pabhāvatiyā me santikā kathā laddhā" ti tuņņhacitto tisso gāthā abhāsi: @@ @@ @@ Ta ramāmãti abhiramāmi na ukkaõņhāmi, sammåëharåpo ti kilesasammåëho hutvā, tayamhi matto ti tayi matto 'mhi tayā vā matto 'mhi suvaõõacãravasane ti suvaõõakhacitavatthavasane, rajjenamatthiko rajjena atthiko. Evaü vutte sā cintesi: "ahaü etaü `vippaņisārã bhavissatãti' paribhāsāmi, ayaü pana ra¤jitvā va kathesi, sace kho pana maü `ahaü Kusurājā' ti vatvā hatthe gaõheyya ko naü vāreyya koci no imaü kathaü suõeyyā" 'ti dvāraü thaketvā suciü datvā anto aņņhāsi. So pi bhattakācaü āharitvā rājadhãtaro bhojesi. Pabhāvatã "gaccha Kusarājena pakkabhattaü āharā" 'ti khujjaü pesesi. Sā āharitvā "bhu¤jā" 'ti ā. "Nāhaü tena pakkabhattaü bhu¤jāmi, tvaü bhu¤jitvā attano laddhanivāpaü gahetvā bhattaü pacitvā āhara, Kusara¤¤o pana āgatabhāvaü mā kassaci ārocesãti" ā. Khujjā tato paņņhāya tassā koņņhāsaü āharitvā sayaü bhu¤jati, attano koņņhāsaü tassā upaneti. #<[page 295]># %< 1. Kusajātaka. (531.) 295>% Kusarājāpi tato paņņhāya taü passituü alabhanto cintesi: "atthi nu kho Pabhāvatiyā mayi sineho udāhu n' atthãti, vãmaüsissāmi nan" ti so rājadhãtaro bhojetvā bhattakācaü ādāya nikkhamanto tassā gabbhadvāre pāsādatalaü pādehi paharitvā bhājanāni ghaņņetvā nitthanitvā visa¤¤ã hutvā avakujjo pati. Sā tassa nitthanitasaddena dvāraü vivaritvā taü bhattakācena otthaņaü disvā cintesi: "ayaü rājā sakala-Jambudãpe aggarājā maü nissāya rattindivaü dukkhaü anubhoti, sukhumālatāya bhattakācena avatthaņo pati, jãvati nu kho" ti sā gabbhato nikkhamitvā tassa nāsāvātaü upadhāretuü gãvaü pasāretvā mukhaü olokesi. So mukhapåraü kheëaü gahetvā tassā sarãre pātesi. Sā taü paribhāsitvā gabbhaü pavisitvā dvāraü addhavivaņaü katvā ņhitā: @@ Tattha abbhå ti abhåti avaķķhãti attho. So paņibaddhacittatāya akkosiyamāno pi paribhāsiyamāno pi vippaņisāraü anuppādetvā va anantaraü g. ā.: @@ Sāpi tasmiü evaü kathente pi anosakkitvā thaddhavacanaü vatvā palāpetukāmā itaraü g. ā.: @@ Ta kaõikārassa dārunā ti kaõikārakaņņhena, bādhesãti bandhasi. Taü sutvā rājā tisso gāthā abhāsi: @@ #<[page 296]># %<296 XX. Sattatinipāta.>% @@ @@ Ta. mudulakkhaõe ti mukunā itthilakkaõena samannāgate, yo ti yo ahaü tiro raņņhaü āgato tava santike vasanto paņisanthāramattam pi sātaü na labhāmi so evaü ma¤¤āmi: mayi sinehuppattinivāraõāya nåna tava hadaye pāsāõo ņhapito, bhåkuņiü katvā ti kodhena valivisamaü nalāņaü katvā, āëāriko ti bhattakārako, tasmiü khaõe ahaü Muddara¤¤o antepure bhattakāradāso viya homãti vadati, umhayamānā ti pahaņņhākāraü dassetvā hasamānā, rājā homãti tasmiü khaõe ahaü Kusāvatinagare r. kārento rājā viya homi, kasmāsi evaü pharusā, ito paņņhāya mā evaråpaü kari bhadde ti. Sā tassa vacanaü sutvā cintesi: "ayaü ativiya allãyitvā katheti, musāvādaü katvā upāyena taü ito palāpessāmãti" g. ā.: @@ T. a.: mahārāja mayhā Kusarājā mayhaü pati bhavissati na bhavissatãti bahunimittapāņhakā pucchitā te kāmaü kira maü sattadhā chindantu n' eva me tvaü pati bhavissasãti vadiüså 'ti. Taü sutvā rājā taü paņibāhanto "bhadde mayāpi attano raņņhe nemittikā pucchitā te `a¤¤atra sãhassara-Kusarājato tava pati nāma n' atthãti' vyākariüsu, aham pi attano ¤āõamimittena evam evaü kathemãti" vatvā anantaraü g. ā.: @@ T. a.: yadi hi a¤¤esaü nemittānaü vacanaü yadi vā mama vacanaü saccaü tava a¤¤o pati nāma n' atthãti. Sā tassa vacanaü sutvā "na sakkā imaü lajjāpetuü, palāyatu vā mā vā kim me iminā" 'ti dvāraü pidhāya attānaü na dassesi. So pi kācaü gahetvā otari. Tato paņņhāya taü daņņhuü na labhi, bhattakārakakammaü karonto ativiya kilamati, #<[page 297]># %< 1. Kusajātaka. (531.) 297>% \<[... content straddling page break has been moved to the page above ...]>/ bhuttapātarāso dāråni phāleti bhājanāni dhovati kācena udakaü āharati, sayanto ammaõapiņņhiyaü sayati, pāto vuņņhāya yāguādãni pacati harati bhojeti, nandirāgaü nissāya atidukkhaü anubhoti. So ekadivasaü bhattagehadvārena gacchantiü khujjaü disvā pakkosi. Sā Pabhāvatiyā bhayena tassa santikam gantuü na visahantã turitā viya gacchati. Atha naü javena upagantvā "khujje" ti ā. Sā nivattitvā ņhitā "ko eso" ti vatvā "tumhākaü saddaü na suõāmãti" ā. Atha naü "khujje tvam pi sāminã pi te ativiya thaddhā, ettakaü kālaü tumhākaü santike vasantā ārogyasāsanamattam pi na labhāma, deyyadhammaü pana kiü dassatha, tiņņhatu tāv' etaü api me Pabhāvatiü muduü katvā dassetuü sakkhissasãti" ā. Sā "sādhå" 'ti sampaņicchi. Atha naü "sace me taü dassetuü sakkhissasi khujjabhāvaü te ujukaü katvā gãveyyakaü dassāmãti" palobhanto pa¤ca gāthā ā.: @@ @@ @@ @@ @@ Ta. nekkhaü gãvante ti tava gãvaü sabbasuvaõõamayam eva kāressāmãti attho, nekkhaü gãvan te karissāmãti pi pāņho, tava gãvāya nekkhassa piëandhanaü bandhessāmãti a., olokeyyā 'ti sace tava vacanena maü Pabhāvatã olokeyya sace maü tāya olokāpetuü sakkhissasãti a., ālapeyyā 'ti ādisu pi eso va nayo, ettha pana umhāpeyyā 'ti hasitavasena parihāseyya, pamhāpeyyā 'ti mahāhasitavasena parihāseyya. #<[page 298]># %<298 XX. Sattatinipāta.>% Sā tassa vacanaü sutvā "gacchatha tumhe deva, katipāhena taü tumhākaü vase karissāmi, passatha me parakkaman" ti vatvā taü karaõãyaü tãretvā Pabhāvatiyā santikaü gantvā tassā vasanagabbhaü sodhentã viya paharaõayoggaü leddukhaõķaü pi asesetvā antamaso pādukāpi nãharitvā sakalaü gabbhaü sammajjitvā gabbhadvāre ummāraü antaraü katvā uccāsanaü pa¤¤āpetvā Pabhāvatiyā ekaü nãcāpãņhakaü attharitvā "ehi amma, sãse te åkā vicinissāmãti" taü tattha nisãdāpetvā attano åruantare tassā sãsaü ņhapetvā thokaü kaõķuyitvā "aho imissā sãse åkā bahå" ti sakasãsato åkā gahetvā tassā ņhapetvā "passa kittikā te sãse åkā" ti piyakathaü kathetvā M-assa guõakathaü kathentã @@ T. a.: ekaüsenāyaü rājaputtã pubbe Kusāvatinagare Kusanarindassa santike mālāgandhavilepanavatthālaükāravasena appamattakam pi sātaü na vindati na labhati, tambålamattam pi etissā dinnapubbaü na bhavissati, kiükāraõā: itthiyo nāma ekaü divasam pi aükaü avattharitvā nipannasāmikamhi hadayaü bhindituü na sakkonti, ayaü pana āëārike bhate pose āëārikatta¤ ca bhatakatta¤ ca upagate etasmiü purise målena anatthike kevalaü imaü yeva nissāya r. pahāya āgantvā evaü dukkhaü anubhavante paņisanthāramattam pi na karoti, sace pi te amma tasmiü sineho n' atthi sakala-Jambudãpe aggarājā maü nissāya kilamatãti tassa ki¤cid eva dātuü arahasãti. Sā khujjāya kujjhi. Atha naü khujjā gãvāya gahetvā anto gabbhe khipitvā bahi hutvā dvāraü pidhāya āvi¤janarajjumhi olambantã aņņhāsi. Pabhāvatã naü gahetuü asakkontã dvāramåle ņhatvā akkosantã itaraü g. ā.: #<[page 299]># %< 1. Kusajātaka. (531.) 299>% @@ Ta. sunisitenā 'ti suņņhu nisitena tikhiõena satthena, evaü dubbhāsitan ti evaü asotabbayuttakaü dubbhāsitaü bhaõan ti. Atha khujjā āvi¤janarajjuü gahetvā ņhitā va "nippu¤¤e dubbinãte tava råpaü kassa kiü karissati, kiü mayaü tava råpaü khāditvā yāpessāmā" 'ti vatvā terasahi gāthāhi B-assa guõaü pakāsentã khujjāgajjitaü nāma gajji: @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ Ta. mā naü råpena pāmesi ārohena Pabhāvatãti are Pabhāvati mā tvaü etaü Kusanarindaü attano råpena ārohapariõāhena pamiõi, māssu evaü pamāõaü gaõhi, mahāyaso ti mahānubhāvo so ti evaü hadaye katvā rucire piyadassane karassu tassa piyaü, ānubhāvo yeva hi 'ssa råpan ti vadati, esa nayo sabbattha, api ca mahādhano ti mahābhogo, mahabbalo ti mahāthāmo, #<[page 300]># %<300 XX. Sattatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ mahāraņņho ti vipularaņņho, mahārājā ti sakalaJambudãpe aggarājā, sãhassaro ti sãhasaddasamānāsaddo, vaggussaro ti lãlāyuttasaro, bindussaro ti sampiõķitaghanassaro, ma¤jussaro ti sundarassaro, madhussaro ti madhu viya yuttassaro, satasippo ti paresaü santike asikkhitvā attano balen' eva nipphannānekasatasippo, khattiyo ti Okkākapaveõiyaü jātāsambhinnakhattiyo, Kusarājā ti Sakkadattiyakusatiõasamānanāmo rājā, evaråpo hi a¤¤o rājā nāma n' atthãti jānitvā etassa piyaü karohãti, ettikāhi gāthāhi tassa guõaü kathesi. Sā tassā vacanaü sutvā "khujje ativiya gajjasi, hatthena pāpuõantã sassāmikabhāvaü te jānāpessāmãti" khujjaü tajjesi. Sāpi naü "ahaü taü rakkhamānā pituno te Kusarājassa āgatabhāvaü nārocemi, hotu ajja ra¤¤o ārocessāmãti" mahantena saddena taü bhāyāpesi. Sā "kocid eva na suõeyyā" 'ti khujjaü sa¤¤āpesi. B. pi naü passituü alabhanto sattamāse dubbhojanena dukkhaseyyāya kilamanto cintesi: "ko me etāya attho, sattamāse pi vasanto etaü passitum pi na labhāmi, ativiya kakkhaëā sāhasikā, gantvā mātāpitaro passissāmãti". Tasmiü khaõe Sakko āvajjanto tassa ukkaõņhitabhāvaü ¤atvā `rājā sattamāse Pabhāvatiü daņņhum pi na labhati, labhanakāraõam assa karissāmãti" Maddara¤¤o dåte katvā sattannaü rājånaü dåte pāhento, "Pabhāvatã Kusarājānaü chaķķetvā āgatā, āgacchantu Pabhāvatiü gaõhantå" 'ti ekekassa visuü visuü sāsanāni pahiõi. Te mahāparivārena gantvā nagaraü pattā a¤¤ama¤¤assa āgatakāraõaü na jānanti, te "tvaü kasmā āgato" ti pucchitvā tam atthaü ¤atvā kujjhitvā "ekaü kira dhãtaraü sattannaü dassati, passath' assa anācāraü, uppaõķeti no, gaõhatha nan" ti "sabbesam pi amhākaü Pabhāvatiü vā detu yuddhaü vā" ti sāsanāni pahiõitvā nagaraü parivārayiüsu. Maddarājā sāsanaü sutvā bhãtatasito amacce āmantetvā "kiü karomā" 'ti pucchi. Atha nam amaccā #<[page 301]># %< 1. Kusajātaka. (531.) 301>% "deva satta p' ime Pabhāvatiü nissāya āgatā, `sace na dassasi pākāram bhinditvā nagaraü pavisitvā jãvitakkhayaü pāpetvā r. gaõhissāmā' 'ti vadanti, pākāre abhinne yeva tesaü Pabhāvatiü pesemā" 'ti vatvā @@ g. āhaüsu. Ta. upatthaddhā ti atitthaddhā dappitā, ānentetan ti ānentu etaü Pabhāvatin ti sāsanāni pahiõiüsu, tasmā yāva ete nāgā pākāraü na maddanti tāva nesaü Pabhāvatiü pesehi mahārājā 'ti. Rājā taü sutvā "sac' āhaü ekassa Pabhāvatiü pesessāmi sesā yuddhaü karissanti, na sakkā ekassa dātuü, sakalajambudãpe aggarājānaü chaķķetvā āgamanassa phalaü labhatu, vadhitvā naü sattakhaõķāni katvā sattannaü pesessāmãti" vadanto anantaraü g. ā.: @@ Tassa sā kathā sakalanivesane pākaņa ahosi, paricārikā gantvā "rājā kira taü satta khaõķāni katvā sattannaü rājånaü pesessatãti" Pabhāvatiyā ārocesuü. Sā maraõabhayabhãtā āsanā vuņņhāya bhaginãhi parivutā mātu sirigabbhaü agamāsi. Tam atthaü pakāsento Satthā āha: @@ Ta. sāmā ti suvaõõavaõõā. koseyyavāsinãti suvaõõakhacitakoseyyanivāsanā. Sā mātu santikaü gantvā mātaraü vanditvā paridevamānā ā.: #<[page 302]># %<302 XX. Sattatinipāta.>% @@ @@ @@ @@ @@ @@ @@ @@ Ta. kakkupanisevitan ti sāsapakakkuloõakakkumattikakakkutilakakkuhaliddikakkå mukhacuõõako ti imehi pa¤cahi kakkåhi upanisevitaü, #<[page 303]># %< 1. Kusajātaka. (531.) 303>% ādāsadantātharupaccavekkhitan ti dantamayatharumhi ādāse paccavekkhitaü katvā oloketvā maõķitaü, subhan ti subhamukhaü, virajan ti vigatarajaü nimmalaü, anaīgaõan ti vaīgapilakādidosarahitaü, chuddhan ti amma evaråpaü mama mukhaü addhā idāni khattiyehi chaķķitaü ara¤¤e vane ņhassatãti paridevi, asite ti kāëake, vellitagge ti natagge, sãvathikāyā 'ti susānamhi, parikaķķhayantãti evaråpe mam kese manussamaüsakhādakagijjhā pādehi paharitvā nåna parikaķķhissanti, gayhā vako gacchati yenakāman ti amma mama evaråpaü bāhaü nåna vako gahetvā lu¤citvā khādanto yenakāmaü gacchati, tālåpanibhe ti suvaõõatālaphalassadise, kāsikacandanenā 'ti sukhumacandanena sevite nisevite, thanesu me ti amma mama susāne patitāya evaråpe thane disvā mukhena ķasitvā tesu me thanesu attano tanujo mātu taruõaputto viya nåna sigālo lambissati, soõin ti kaņiputhulakaü, sukoņņhitan ti gohanukena paharitvā sukoņņhitaü, avatthan ti chaķķitaü, bhakkhayitvā ti amma ete ettakā nåna mama maüsaü khāditvā ajarāmarā bhavissantãti, harãyiüså 'ti amma sace khattiyā mayi paņibaddhacittā mama maüsāni hareyyuü atha tumhe aņņhãni yācitvā anupathe dahātha nam jaüghamaggamahāmaggānaü antare daheyyāthā 'ti vadati, khettānãti amma mama jhāpitaņņhāne mālāvatthåni kāretvā ettha etesu khettesu kanikārarukkhe ropaya, himaccaye ti himapātātikkame phaggumāse, sareyyāthā 'ti tesaü pupphānaü caīgoņakaü påretvā uråsu ņhapetvā mama dhãtā Pabhāvatã evaüvaõõā ti sareyyāthā 'ti. Iti sā maraõabhayatajjitā mātu santike vilapi. Maddarājāpi pharasu¤ ca gaõņhika¤ ca gahetvā "coraghāto idh' eva āgacchatå" 'ti āõāpesi. Tassa āgamanaü sakalarājagehe pākaņaü ahosi. Ath' assa āgatabhāvaü sutvā Pabhāvatiyā mātā uņņhāyāsanā sokasamappitā ra¤¤o santikaü agamāsi. Tam atthaü pakāsento Satthā āha: @@ #<[page 304]># %<304 XX. Sattatinipāta.>% Ta. udaņņhāsãti āsanā vutthāya ra¤¤o santikaü gantvā aņņhāsi, asi¤cā 'ti antepuramhi alaükatamahātale ra¤¤o parato nikkhittaü pharasu¤ ca gaõņhika¤ ca disvā vilapantã. @@ Ta. asinā ti pharasuü sandhāyāha, so hi imasmiü ņhāne asi nāma jāto, susa¤¤aü tanumajjhiman ti suņņhu sa¤¤ātaü tanumajjhimaü. Atha naü rājā sa¤¤apento āha: "devi, kiü kathesi, tava dhãtā sakala-Jambudãpe aggarājānaü viråpo ti chaķķetvā gatamagge padavala¤je avinaņņhe yeva {maccuü} nalāņenādāya āgatā, idāni attano råpan nissāya issāsaphalaü labhatå" 'ti. Sā tassa vacanaü sutvā dhãtu santikaü gantvā vilapantã ā.: @@ @@ @@ @@ @@ @@ Ta. puttakãti naü ālapati, i. v. h.: amma kiü idha karissasi sāmikassa santikaü gaccha mā råpamadena gajjãti evaü yācantiyāpi me vacanaü na akāsi sā ajja lohitasa¤channā ga¤chisi Yamasādanaü maccubhavanaü gamissasãti, #<[page 305]># %< 1. Kusajātaka. (531.) 305>% \<[... content straddling page break has been moved to the page above ...]>/ pāpiya¤cā 'ti ito pāpatara¤ ca nigacchati, sace ca ajja vāresãti amma sace tvaü cittavasaü āgantvā Kusanarindaü paņiccaladdhaü attano råpena sadisaü cārudassanaü kumāraü ārādhayissa, Yamakkhayan ti evaü sante Yamanivesanaü na gaccheyyāsi, tato ti yamhi khattiyakule ayaü vibhåti tamhā nānābherisaddena c' eva mattavāraõaku¤canādena ca ninnāditā Kusāvatãrājakulā kin nu kho sukhataraü disvā idhāgatāsãti a., hiüsatãti hessati, kumāro ti susikkhito so gandhabbakumāro, uparodatãti nānāturiyāni gahetvā upahāraü karoti, kokilābhiniku¤jite ti Kusarājakule sāyapātaü pavattaü gãtavāditåpahāraü paņippharanti viya kokilāhi abhinikåjite. Iti sā ettikāhi gāthāhi tāya saddhiü sallapitvā "sace ajja Kusanarindo idha assa ime satta rājāno palāpetvā mama dhãtaraü dukkhā mocetvā ādāya gaccheyyā" 'ti cintetvā @@ Tattha soëārapa¤¤āõo ti uëārapa¤¤o. Tato Pabhāvatã "mama mātu Kusassa vaõõaü bhaõantiyā mukhaü na-ppahoti, ācikkhissāmi tāv' assā tassa idh' eva ālārikakammaü katvā vasanabhāvan" ti cintetvā @@ Ath' assā mātā "ayaü maraõabhayabhãtā vilapatãti" cintetvā @@ Ta. bālā ti måëhā a¤¤āõā hutvā, kiü na jānemå 'ti kena kāraõena na jāneyyāma, so hi antarāmagge ņhito va amhākaü sāsanaü peseyya samussitadhajassa caturaīginã senā pa¤¤āyetha tvaü pana maraõabhayena kathesãti. #<[page 306]># %<306 XX. Sattatinipāta.>% Sā evaü vutte "na me mātā saddahati, tassa idhāgantvā sattamāse vasanabhāvaü na jānāti, dassessāmi nan" ti cintetvā mātaraü hatthe gahetvā sãhapa¤jaraü vivaritvā hatthaü pasāretvā dassentã: @@ Ta. kumāripuramantare ti tava dhãtānaü kumārãnaü vasanaņņhānantare olokehi, saüvellin ti kacchaü bandhitvā kumbhaü dhovatãti. So kira tadā "ajja mama macoratho matthakaü pāpuõissati, addhā maraõabhayatajjitā Pabhāvatã mamāgatabhāvaü kathessati, bhājanāni dhovitvā paņisāmessāmãti" udakaü āharitvā bhājanāni dhovituü ārabhi. Atha naü mātā paribhāsantã: @@ Ta. veõãti tacchikā, adå si kulagatthinãti udāhu tvaü kuladåsikā, kāmukan ti kathaü nāma tvaü evaråpe kule jātā attano sāmikaü dāsaü kareyyāsãti. Tato Pabhāvatã "mama mātā imassa maü nissāya evaüvasanabhāvaü na jānāti, ma¤¤e" ti cintetvā itaraü g. ā.: @@ Ta. okkākaputto ti amma esa Okkākaputto tvaü pana dāso ti ma¤¤asi kasmā naü ahaü dāso ti kathessāmiti. Idāni 'ssa yasaü vaõõentã āha: @@ #<[page 307]># %< 1. Kusajātaka. (531.) 307>% @@ @@ @@ @@ @@ Evaü tāya chahi gāthāhi M-assa yaso vaõõito. Ath' assā mātā "ayaü asambhãtā katheti, addhā evam etan" ti saddahitvā ra¤¤o santikaü gantvā tam atthaü ārocesi. So vegena Pabhāvatiyā santikaü āgantvā "sacaü kira amma Kusarājā idhāgato" ti. "âma tāta, ajja sattamāsā tava dhãtānaü āëārikattaü karontassā" 'ti. So tassa asaddahanto khujjaü pucchitvā yathābhåtaü sutvā dhãtaraü garahanto: @@ Tattha tagghā 'ti ekaüse nipāto va. Evaü dhãtaraü garahitvā vegena tassa santikaü gantvā katapaņisanthāro a¤jalim paggayha attano accayaü dassento: @@ Taü sutvā M. "sac' āhaü pharusaü vakkhāmi idh' ev' assa hadayaü phalissati, assāsessāmi nan" ti cintetvā bhājanantare ņhito itaraü g. ā.: @@ Rājā tassa santikā paņisanthāraü labhitvā pāsādaü āruyha Pabhāvatiü pakkositvā khamāpanatthāya pesetuü: #<[page 308]># %<308 XX. Sattatinipāta.>% @@ Sā pitu vacanaü sutvā bhaginãhi c' eva paricārikāhi ca parivutā tassa santikaü agamāsi. So pi kammakāravesena ņhito va tassā attano santikaü āgamanaü ¤atvā "ajja Pabhāvatiyā mānaü bhinditvā pādamåle naü kalale nipajjāpessāmãti" sabbaü attanā ābhataudakaü chaķķetvā khalamaõķalamattaü ņhānaü madditvā ekakalalaü akāsi. Sā tassa santikaü gantvā tassa pādesu patitvā kalalapiņņhe nipannā taü khamāpesi. Tam atthaü āvikaronto Satthā: @@ Ta. sirasā ti sirasā nipativā. Kusarājan ti kusarājaü pāde aggahesi, gahetvā ca pana khamāpentã tisso gāthā ā.: @@ @@ @@ Ta. ratyā ti rattiyo, tā imā ti tā imā sabbāpi tayā vinā va atikkantā, saccaü te paņijānāmãti mahārāja ettakaü kālaü mayā tava appiyam eva kataü idaü te ahaü saccaü paņijānāmi, aparam pi suõohi me ito paņņhāyāhaü pana tuyhaü appiyaü na karissāmi, eva¤ce ti sace evaü yācananāya mama tvaü vacanaü na karissasãti. Taü sutvā rājā "sac' āhaü imaü `tvaü ¤eva jānissasãti' vakkhāmi hadayam assā phalissati assāsessāmi nan" ti cintetvā ā.: @@ #<[page 309]># %< 1. Kusajātaka. (531.) 309>% @@ @@ Ta. kiü na kāhāmãti kiükāraõā tava vacanaü na karissāmãti, vikuddho tyasmãti vikuddho nikkopo te asmi, saccaü te ti vikuddhabhāva¤ ca idāni appiyakaraõa¤ ca ubhayaü te idaü saccam eva patijānāmi, tava kāmā ti tava kāmena taü icchamāno, titikkhissan ti adhivāsemi, bahåni Maddarājakulāni hantvā balakkārena tam netuü samattho pi. So Sakkassa devara¤¤o paricārikaü viya taü attano parivāraü disvā khattiyamānaü uppādetvā "mayi kira dharamāne yeva mama bhariyaü a¤¤e gahetvā gamissantãti" sãho viya rājaīgaõe vijambhamāno "sakalanagaravāsino me āgatabhāvaü jānantå" 'ti vagganto nadanto appoņhento "idāni te jãvagāhaü gahessāmi, rathādayo yojentå" ti anantaraü g. ā.: @@ Ta. nānācitre ti nānālaükāracitre, samāhite ti asse sandhāya vuttaü, susikkhite nibbisevane ti attho, atha dakkhatha me vegan ti atha me parakkamaü passissatha. "Sattånaü gaõhanaü nāma mayhaü bhāro, gaccha tvaü nahātvā alaükaritvā pāsādaü abhiråha" 'ti taü uyyojesi. Maddarājāpi 'ssa parihārakaraõatthaü amacce pahiõi. Te tassa mahānasadvāre yeva sāõiü parikkhipitvā kappake upaņņhapesuü. So katamassukammo sãsaü nahāto sabbālaükārapatimaõķito amaccādiparivuto "pāsādaü abhiråhissāmãti" disā viloketvā appoņhesi, olokitolokitaņņhānaü pakampittha. So "idāni me parakkamaü passathā" 'ti ā. Tam atthaü pakāsento Satthā anantaraü g. ā.: @@ #<[page 310]># %<310 XX. Sattatinipāta.>% T. a.: ta¤ ca ta. vijambhantaü appoņhentaü ra¤¤o antepure vātapānāni vivaritvā itthiyo udikkhiüså 'ti. Ath' assa Maddarājā katāana¤jakāraõaü alaükatavāraõaü pesesi. So samussitasetacchattaü hatthikkhandhaü āruyha "Pabhāvatiü ānethā" 'ti tam pi pacchato nisãdāpetvā caturaīginiyā senāya parivuto pācãnadvārena nikkhamitvā parasenaü oloketvā "ahaü Kusarājā, jãvitatthikā udarena nipajjantå" 'ti tikkhattuü sãhanādaü naditvā sattumathanaü akāsi. Tam atthaü pakāsento Satthā āha: @@ @@ @@ @@ @@ @@ @@ Ta palāyiüså 'ti satiü paccupaņņhāpetuü asakkontā vipallatthacittā bhijjiüsu, Kusasaddabhayaņņhitā ti Kusara¤¤o saddaü nissāya jātena bhayena upaddutā måëhacittā, a¤¤ama¤¤assa khundantãti a¤¤ama¤¤aü chindanti, Chindiüså 'ti pi pāņho, tasmin ti evaü B-assa saddasavanen' eva bhinne tasmiü saīgāmasãse taü M-assa parakkamaü passitvā passitvā tuņņhahadayo Sakko Verocanaü nāma maõikkhandhaü tassa adāsi, Nagaraü puran ti Nagarasaükhātaü puraü, bandhitvā ti tesaü yeva uttarisāņakena pacchābāhaü bandhitvā, kāmaü karohi te tayā ti tvaü attano kāmaü icchaü ruciü karohi, ete hi tayā dāsakatāpi sukatā yevā 'ti. #<[page 311]># %< 1. Kusajātaka. (531.) 311>% Rājā āha: @@ Tattha tva¤¤eva no ti mahārāja tvaü yeva amhākaü issaro. Evaü vutte M. "kiü imehi māritehi, mā nesaü āgamanaü niratthakaü botu, Pabhāvatiyā kaniņņhā satta Maddara¤¤o dhãtaro atthi tā nesaü dāpessāmãti" cintetvā: @@ Atha naü rājā āha: @@ Ta. tvanno sabbesan ti mahārāja Kusanarinda kiü vadasi tvaü etesa¤ ca sattannaü rājånaü mama ca imāsa¤ ca sabbesaü no issaro, yadicchasãti yadi icchasi yassa vā yaü icchasi tassa taü dehãti. So tā sabbāpi alaükārāpetvā ekekassa ra¤¤o ekekaü adāsi. Tam atthaü pakāsento S. pa¤ca gāthā abhāsi: @@ @@ @@ @@ @@ Ta. pãõitā ti santappitā, pāyiüså 'ti idāni appamattā bhaveyyāthā 'ti Kusanarindena ovaditā agamaüsu, agamāsãti katipāhaü vasitvā amhākaü raņņhaü gamissāmãti sasuraü āpucchitvā gato, #<[page 312]># %<312 XX. Sattatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ ekarathe yantā ti dve pi ekarathaü abhiruyha gacchantā, samānavaõõaråpenā 'ti vaõõena ca råpena ca samānā hutvā na a¤¤ama¤¤ātirocisun ti eko ekaü nātikkami, maõiratanānubhāvena kira M. abhiråpo ahosi suvaõõavaõõo sabhaggappatto, saüga¤chãti M-assa āgamanaü sutvā bahuü paõõākāraü ādāya paccuggamanaü katvā samāga¤chi, so pi mātarā saddhiü yeva nagaraü padakkhiõaü katvā alaükatapāsādatalaü abhiråhi, jayampatãti te pi ubho jayampatikā samaggā ahesuü, tato paņņhāya ca pana yāvajãvaü samaggā sammodamānā phãtaü dharaõiü ajjhāvasiüså 'ti. S. iķ.āų.p.jų. (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi): "Tadā mātāpitaro mahārājakulāni ahesuü, kaniņņho ânando, khujjā Khujjuttarā, Pabhāvatã Rāhulamātā, parisā Buddhaparisā, Kusarājā aham evā" 'ti. Kusajātakaü. $<2. Sona-Nanda-jātaka.>$ Devatā nu sãti. Idaü S.j.v. mātiposakabhikkhuü ā. k. Vatthuü Sāmajātake vatthusadisaü. Tadā pana S. "mā bhikkhave imaü bhikkhuü ujjhāyatha, porāõakapaõķitā sakala-Jambudãpe r. labhamānāpi agabetvā mātāpitaro posiüså" 'ti vatvā a, ā.: A. Bārāõasã Brahmavaddhanaü nāma nagaraü ahosi. Ta. Manojo nāma rājā r. kāresi. Ta. a¤¤ataro asãtikoņivibhavo brāhmaõamahāsālo aputtako ahosi, tassa brāhmaõã ten' eva "bhoti puttaü patthehãti" vuttā patthesi. Atha B. Brahmalokā cavitvā tassā kucchimhi paņisandhiü gaõhi, jātassa c' assa Sonakumāro ti nāmaü kariüsu. Tassa padasāgamanakāle a¤¤o pi satto Brahmalokā cavitvā tassā yeva kucchismiü paņisandhiü gaõhi, tassa jātassa Nandakumāro ti nāmaü kariüsu. Tesaü uggahitavedānaü sabbasippe nipphattiü pattānaü råpasampadaü disvā brāhmaõo brāhmaõiü āmantetvā "bhoti puttaü Sonakumāraü gharabandhanena bandhissāmā" 'ti ā. Sā "sādhå" 'ti sampaņicchitvā puttassa tam atthaü ācikkhi. #<[page 313]># %< 2. Sona-Nanda-jātaka. (532.) 313>% \<[... content straddling page break has been moved to the page above ...]>/ So "alaü amma mayhaü gharāvāsena, ahaü hi yāvajãvaü tumhe paņijaggitvā tumhākaü accayena Himavantaü pavisitvā pabbajissāmãti". Sā brāhmaõassa tam atthaü ārocesi. Te punappuna khathentāpi tassa cittaü alabhitvā Nandakumāraü āmantetvā "tāta tena hi tvaü kuņumbaü patipajjā" 'ti vatvā "nāhaü bhātarā chaķķitakilesaü sãsena ukkhipāmi, aham pi tumhākaü accayena bhātarā va saddhiü pabbajissāmãti" vutte "ime evaü taruõāpi kāme jahanti, kimaīga pana mayaü sabbe va pabbajissāmā" 'ti cintetvā "tātā, kiü vo amhākaü accayena pabbajjāya, sabbe yeva pabbajissāmā" 'ti ra¤¤o ārocetvā sabbaü dhanaü dānamukhe vissajjetvā dāsajanaü bhujissaü katvā ¤ātãnaü dātabbayuttakaü datvā cattāro pi janā Brahmavaddhananagarā nikkhamitvā Himavantapadese pa¤capadumasa¤channaü saraü nissāya ramaõãye vanasaõķe assamaü māpetvā pabbajitvā ta. vasiüsu. Ubho pi bhātaro mātāpitaro paņijaggiüsu, pāto va tesaü dantakaņņha¤ ca mukhadhovana¤ ca datvā paõõasāla¤ ca pariveõa¤ ca sammajjitvā pānãyaü upaņņhāpetvā ara¤¤ato madhuraphalāni āharitvā mātāpitaro khādāpenti uõhena vā sãtena vā vārinā nahāpenti, jaņā sodhenti, pādaparikammādãni tesaü karonti. Evaü addhāne gate Nandapaõķito "mayā ābhataphalāphalān' eva mātāpitaro khādāpessāmãti" hiyyo ca paramaho ca gahitaņņhānato yāni vā tāni vā pāto va āharitvā mātāpitaro khādāpeti, te tāni khāditvā mukhaü vikkhāletvā uposathikā bhavanti. Sonapaõķito pana dåraü gantvā madhurāni supakkāni āharitvā upanāmeti. Atha naü te "tāta" kaõiņņhena te ābhatāni mayhaü pāto va khāditvā uposathikā jātā, idāni no attho n' atthãti" vadanti, iti tassa phalāphalāni paribhogaü na labhanti vinassanti, punadivasādãsu pi tath' evā 'ti, #<[page 314]># %<314 XX. Sattatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ evaü so pa¤cābhi¤¤atāya dåraü gantvāpi āharati, te puna na khādanti. Atha M. cintesi: "mātāpitaro me sukhumālā, Nando ca yāni vā tāni va apakkaduppakkāni phalāphālāni āharitvā khādāpeti, evaü sante ime na ciraü pavattissanti, vāremi nan" ti, atha naü āmantetvā "Nanda ito paņņhāya phalāphalaü āharitvā mamāgamanaü patimānehi, ubho ekato va khādāpessāmā" 'ti ā. So evaü vutte pi attano va pu¤¤aü paccāsiüsanto na tassa vacanam akāsi. M. "Nando mama vacanaü akaranto ayuttaü karoti, paõapessāmi nan" ti, tato "ekato va mātāpitaro paņijaggissāmãti" cintetvā "Nanda, tvaü anovādako, paõķitānaü vacanaü na karosi, ahaü jeņņho, mātāpitaro mamam eva bhārā, aham eva ne paņijaggissāmi, tvaü idha vasituü na lacchasi, a¤¤attha yahãti" tassa accharaü pahari. So tena paõāmito tassa santike ņhātuü asakkonto taü vanditvā mātāpitaro upasaükamitvā tam atthaü ārocetvā attano paõõasālaü pavisitvā kasiõaü oloketvā taü divasam eva pa¤cābhi¤¤ā aņņha samāpattiyo nibbattetvā cintesi: "ahaü Sinerupādato ratanavālikaü āharitvā mama bhātu paõõasālapariveõe okiritvā bhātaraü Khamāpetuü pahomi, evam pana na sobhissati Anotattodakaü āharitvā khamāpessāmi, evam pi na sobhissati sace me bhātā devatānaü vasena (add na?) khameyya cattāro mahārājāno Sakka¤ ca ānetvā khamāpeyyaü, evam pi me na sobhissati sakala-Jambudãpe Manojaü aggarājānaü ādiü katvā rājāno ānetvā khamāpessāmi, evaü sante mama bhātu guõo sakala-Jambudãpaü avattharitvā gamissati, candasuriyo viya pa¤¤āyissatãti" so tāvad eva iddhiyā gantvā Brahmavaddhananagare tassa ra¤¤o nivesanadvāre otaritvā "eko kira vo tāpaso datthukāmo" ti ra¤¤o ārocāpesi. #<[page 315]># %< 2. Sona-Nanda-jātaka. (532.) 315>% \<[... content straddling page break has been moved to the page above ...]>/ Rājā "kiü pabbajitassa mayā diņņhena, āhāratthāya āgato bhavissatãti" bhattaü pahiõi, bhattaü na icchi, taõķulaü pahiõi, vatthāni pahiõi, måle pahiõi, målaü na icchi, atha tassa santike dåtaü pesesi, "kimatthaü kirāgato sãti" so dåtena puņņho "rājānaü upāņņhāhituü āgato 'mhãti" ā., rājā sutvā "bahå mama upaņņhākā, attano tāpasadhammaü karotå" 'ti pāhesi, so taü sutvā "ahaü tumhākaü ra¤¤o attano balena sakalaJambudãpe r. gahetvā dassāmãti" ā., taü sutvā rājā cintesi: "pabbajitā nama paõķitā, ka¤ci upāyaü jānissantãti" taü pakkosāpetvā āsanaü dāpetvā vanditvā "bhante tumhe kira mayhaü sakala-Jambudãpe r. gahetvā dassathā" 'ti pucchi. "âma mahārājā" 'ti. "Kathaü gaõhissathā" 'ti. "Mahārāja antamaso khuddamakkhihāya pivanamattam pi lohitaü kassaci anuppādetvā tava dhanacchedanaü akatvā attano iddhiyā va gahetvā dassāmi, kevalaü papa¤caü akatvā ajj' eva nikkhamituü vaņņatãti". So tassa saddahitvā senaīgaparivuto nikkhami, sace senāya uõhaü hoti N-to attano iddhiyā chāyaü katvā sãtaü karoti, deve vassante senāya upari vassituü na deti, uõhaü vātaü nivāreti, magge khāõukaõņakādayo sabbaparissaye antaradhāpeti, maggaü kasiõamaõķalaü viya samaü katvā sayaü ākāse cammaü pattharitvā pallaükena nisinno senāya purato gacchati. Evaü senaü ādāya paņhamaü Kosalaraņņhaü gantvā nagarassa avidåre khandhāvāraü nivesetvā "yuddhaü vā no detu vase vā vattatå" 'ti Kosalara¤¤o dåtaü pāhesi, so kujjhitvā "kiü ahaü na rājā ti, yuddhaü dammãti" senaü purakkhatvā nikkhami, dve senā yujjhituü ārabhiüsu, #<[page 316]># %<316 XX. Sattatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ N-to dvinnam pi antare attanā nisinnaü ajinacammaü mahantaü katvā pasāretvā dvãhi pi senāhi khittasare cammen' eva sampaņicchi, ekasenāya pi koci kaõķena viddho nāma n' atthi, hatthagatānaü pana kaõķānaü khayena dve pi senā nirupāyā aņņhaüsu. N-to pi "mā bhāyi mahārājā" 'ti assāsetvā Kosalassa santikaü gantvā "mahārāja mā bhāyi, n' atthi te paripantho, tava r. tav' eva bhavissati, kevalaü Manojara¤¤o vasavattã hohãti" ā. So tassa vacanaü saddahitvā "sādhå" 'ti sampaņicchi, atha naü Manojassa santikaü netvā "mahārāja, Kosalarājā te vase vattati, imassa r. imass' eva hotå" 'ti, so "sādhå" 'ti sampaņicchitvā taü attano vase vattetvā dve senā ādāya Aīgaraņņhaü gantvā Aīga¤ ca gahetvā Magadharaņņhe Magadhan ti eten' upāyena sakala-Jambudãpe rājāno attano vase vattetvā tehi parivuto Brahmavaddhananagaram eva gato, r. gaõhanto pan' esaü sattannaü saüvaccharānaü upari sattadivasādhikehi sattamāsehi gaõhi, so ekekarājadhānito nānappakāraü kahajjabhojjaü āharāpetvā ekasataü rājāno gahetvā tehi saddhiü sattāhaü mahāpānaü pivi. N-to "yāva rājā sattāhaü issariyasukhaü anubhoti tāv' assa attānaü na dassessāmãti" Uttarakurumhi piõķāya caritvā Himavati Ka¤canaguhadvāre sattāhaü vasi. Manojo pi sattame divase attano mahantaü sirivibhavaü oloketvā "ayaü yaso na mayhaü mātāpitåhi na a¤¤ehi dinno, Nandatāpasaü nissāya uppanno, taü kho pana me apassantassa ajja sattamo divaso, kahaü nu kho me yasadāyako sahāyo" 'ti N-taü sari. So tassa anussaraõabhāvaü ¤atvā āgantvā purato ākāse aņņhāsi. So cintesi: "ahaü imassa tāpasassa devabhāvaü vā manussabhāvaü vā na jānāmi, sace hi esa manusso sakala-Jambudãpe r. #<[page 317]># %< 2. Sona-Nanda-jātaka. (532.) 317>% \<[... content straddling page break has been moved to the page above ...]>/ etass' eva dassāmi, atha devo ce hoti devatāsakkāram assa karissāmãti" so taü vãmaüsanto paņhamaü g. ā.: @@ So tassa vacanaü sutvā sabhāvam eva kathento dutiyam g. ā.: @@ Tattha Bhāratā 'ti raņņhabhāradhāritāya naü evaü ālapi. Taü sutvā {rājā} "manussabhåto kirāyaü, mayhaü evaü bahåpakāro, mahantena yasena taü santappessāmãti" cintetvā ā. @@ @@ @@ @@ @@ @@ Ta. kataråpamidan ti katajāniyaü katasabhāvaü, veyyāvaccan ti kāyaveyyāvaņikakammaü, anvāvassan ti anuavassaü, yathā devo na vassati tathā katan ti a., #<[page 318]># %<318 XX. Sattatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ sãtacchāyan ti sātalacchāyaü, vasino te ti te raņņhavasino amhākaü vasavattino, khatte ti khattiye, aņņhakathāyaü pana ayam eva vā pāņho, patãtassu mayan ti tuņņhā mayaü, vara taü bha¤¤amicchasãti bhā ti ratanass' etaü nāmaü, varan te dadāmi yaü ratanaü icchasi taü varehãti a., hatthiyānan ti ādãhi saråpato taü ratanaü dasseti, Assakāvantin ti Assakaraņņhaü vā Avantiraņņhaü vā, rajjenā 'ti sace hi sakalena Jambudãparajjena attho tam pi te datvā ahaü phalakāyudhahattho tumhākaü rathassa purato dhāvissāmãti dãpeti, yadicchasãti etesu mayā vuttappakāresu yaü icchasi taü anusāsa āõāpehi. Taü sutvā N-to attano adhippāyaü āvikaronto ā.: @@ "Sace tava mayi sineho atthi ekaü me vacanaü karohãti" vatvā: @@ @@ Ta. raņņhe ti rajje, vijite ti āõāpavattiņņhāne, assamo ti Himavantāra¤¤e eko assamo atthi, sammantãti tasmiü assame vasanti, tesāhan ti tesu ahaü, kātave ti vattapaņivattaphalāharaõasaükhātaü pu¤¤aü kātuü na labhāmi, bhātā me S-to nāma mam' ekasmiü aparādhe mā idha vasãti maü paõāmesi, ajjhācāran ti te mayaü bhavantaü adhiācāraü parisaü parivāraü katvā S-taü saüvaraü yācemu, āyatiü yācāmā 'ti a., yācamu saüvaran ti pi pāņho, mayaü tayā saddhiü Sonaü yāceyyāma khamāpeyyāma, imaü varaü tava santikā gaõhāmãti a. Atha naü rājā āha: @@ #<[page 319]># %< 2. Sona-Nanda-jātaka.(532.) 319>% Ta. karomãti ahaü sakala-Jambudãpe r. dadamāno ettakaü kiü na karissāmi, karomåti vadati, kãvanto ti kittakā. Nandapaõķito āha: @@ Ta. jānapadā ti gahapatã, mahāsālā ca brāhmaõā ti sārappattā brāhmaõā ca parosatā yeva, alaü hessantãti antāpariyantā bhavissanti, yācakā ti mam' atthāya S-tassa khamāpakā. Atha rājā āha: @@ Ta. yojentå 'ti hatthārohā hatthã assārohā ca asse kappentu, rathaü sannayhanaü rathãti samma rathika tram pi rathaü sannayha, ābandhanānãti hatthiassarathesu ābandhitabbāni bhaõķakāni gaõhatha, pādāsussārayaü dhaje ti rathe ņhapitadhaje ussārayantu ussāpentu, Kosiyo ti yasmiü assame Kosiyagotto vasatãti vadati. @@ ayaü abhisambuddhagāthā. Ta. tato cā 'ti bhikkhave evaü vatvā tato so rājā ekasataü khattiye gahetvā mahatiyā senāya parivuto N-taü purato katvā nagarā nikkhami, caturaīginãti caturaīginiyā agamāsi, antarāmagge vattamāno pi avassagāmitāya evaü vutto, catuvãsatiakkhohiõisaükhena balakāyena saddhiü maggapaņipannassa tassa N-to iddhānubhāvena aņņhusabhavitthataü maggaü samaü māpetvā ākāse cammaü pattharitvā ta. pallaükena nisãditvā senāya parivuto alaükatahatthikkhandhe nisãditvā gacchantena ra¤¤ā saddhiü dhammayuttakaü kathento sãtuõhādiparissaye haranto agamāsi. Ath' assa assamaü pāpuõanadivase S-to "mama kaniņņhassa atirekasattadivasādhikāni sattamāsādhikāni sattavassāni nikkhantassā" #<[page 320]># %<320 XX. Sattatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ 'ti āvajjitvā "kahan nu kho so etarahãti" dibbena cakkhunā olokento "catuvãsatiakkhohiõiparivārena ekasataü rājāno gahetvā maü yeva khamāpetuü āhacchatãti" disvā cintesi: "imehi rājåhi c' eva parisāhi ca mama kaniņņhassa bahåni pāņihāriyāni diņņhāni, mamānubhāvaü ajānitvā ayaü kåņajaņilo attano pamāõaü na jānāti, amhākaü ayyena saddhiü payojetãti maü vambhetvā kathento avãciparāyanā bhaveyyuü, iddhipāņihāriyaü nesaü dassessāmãti" so caturaīgulamattena aüsaü asamphusantaü ākāse kācaü ņhapetvā Anotattodakaü āharituü ra¤¤o avidåre ākāsena pāyāsi. N-to pana taü āgacchantaü disvā attānaü dassetuü avisahanto nisinnaņņhāne yeva antarādhāya palāyitvā Himavantaü pāvisi. Manojarājā pana naü ramaõãyena isivesena tathā āgacchantaü disvā: @@ Ta. kādambako ti kadambarukkhamayo, asamphusaü etãti aüsaü asamphusanto sayam eva gacchati, udahārassā 'ti udakaü āharituü gacchantassa esa kāco evaü eti, ko nāma tvaü kuto vāgacchasi. Evaü vutte Mahāsatto gāthadvayam āha: @@ @@ Ta. sahitaüvato ti sahitavato sãlācārasampanno, eko tāpaso ahan ti vadati, bharāmãti posemi, atandito ti analaso hutvā, pubbekatan ti tehi pubbe kataü mayhaü guõaü anussaranto. Taü sutvā rājā tena saddhiü vissāsaü kattukāmo anantaraü g. ā.: #<[page 321]># %< 2. Sona-Nanda-jātaka.(532.) 321>% @@ Tattha assaman ti tumhākaü assamapadaü. Atha M. attano ānubhāvena assamapadagāmimaggaü māpetvā: @@ T. a.: mahārāja ayaü ekapadiko jaüghamaggo iminā gacchatha yena disābhāgena taü meghavaõõaü supupphitakoviëārasaüchannaü kānanaü dissati ettha mama pitā Kosiyagotto vasati esa so assamo ti. @@ @@ @@ @@ imā abhisambuddhagāthā. Ta pakkāmãti Anotattaü agamāsi, parimajjitvā ti bhikkhave so isi vegena Anotattaü gantvā pānãyaü ādāya tesu rājesu assamaü asampattesu yeva āgantvā pānãyaghaņe pānãyamālake ņhapetvā mahājano pivissatãti vanakusumehi vāsetvā sammujjaniü ādāya assamapadaü sammajjitvā paõõasāladvāre pitu āsanaü pa¤¤āpetvā pavisitvā pitaraü jānāpesãti a., upāvisãti uccāsane nisãdi, B-ssa mātā pana tassa pacchato nãcatare āsane nisãdi, B. nãcāsane ekamante nisãdi. N-to pi B-ssa Anotattato pānãyaü ādāya assamaü āgatakāle ra¤¤o santikaü āgantvā assamassa avidåre khandhāvāraü nivesāpesi. Atha rājā nahātvā sabbālaükārapatimaõķito ekasatarājaparivuto N-taü gahetvā mahantena sirisobhaggena B-ttaü khamāpetuü assamaü pāvisi. Atha naü tathā āgacchantaü B-assa pitā disvā B-aü pucchi, so pi 'ssa ācikkhi. #<[page 322]># %<322 XX. Sattatinipāta.>% Tam atthaü pakāsento S. ā.: @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ Ta. jalantarivā 'ti jalantaü viya paņipannānãti etāni turiyāni kassa purato āgacchantãti a., hāsayantā 'ti tosentā, ka¤canapaņņenā 'ti tāta kass' eso ka¤canamayena vijjuvaõõinā uõhãsapaņņena nalāņante parikkhitto ti pucchati, yuvā ti taruõo kalāpasannaddho ti sannaddhasaratuõhãro, ukkāmukhe pahaņņhaü vā 'ti kammārānaü uddhane pahaņņhasuvaõõaü viya, khadiraīgārasannibhan ti vãtaccikakadiraīgāravaõõaü, ādiccaraüsāvaraõan ti ādicaraüsãnaü āvaraõam, aükaü pariggayhā 'ti aükaü pariggahetvā parikkhipitvā ti a., vālavãjanimuttaman ti vālavãjaniü uttamaü, #<[page 323]># %< 2. Sona-Nanda-jātaka.(532.) 323>% \<[... content straddling page break has been moved to the page above ...]>/ caratãti sa¤carati, chattānãti ājānãyapiņņhe nisinnānaü dhāritachattādhichattāni, parikirantãti kassa samantā sabbadisābhāgesu parikiriyanti, caturaīginãti etehi hatthiādãhi catåhi aīgehi samannāgatā, akkhobhanãti khobhetuü na sakkā, sāgarassevā 'ti sāgarassa åmiyo viya apariyantā, rājābhirājā ti ekasatānaü rājånaü påjito tesaü vā adhiko rājābhirājā, jayataü patãti jayappattānaü tāvatiüsānaü jeņņhako, ajjhāvaran ti mama khamāpanatthāya Nandassa parisabhāvaü upagantvā eti. Satthā āha: @@ Ta. isãnaü ajjhupāgamun ti bhikkhave sabbe pi te rājāno surabhicandanena anulittā uttamakāsikavatthadhārino sirasi patiņņhāpita¤jalã hutvā isãnaü santikaü upagatā. Tato Manojarājā vanditvā ekamantaü nisinno paņisanthāraü karonto: @@ @@ gāthadvayaü ā. Tatoparaü tesaü vacanapaņivacanavasena kathitagāthā honti. @@ @@ @@ @@ #<[page 324]># %<324 XX. Sattatinipāta.>% @@ @@ @@ @@ Imā yebhuyyena pākaņā sambandhā yeva, yaü pan' ettha apākaņaü tad eva vakkhāma, pavedayā 'ti yaü imasmiü ņhāne tava abhirucitaü atthi taü no kathehãti vadati, khuddakappānãti etāni nānārukkhaphalāni khuddamadhupaņibhāgāni madhurāni. varaüvaran ti ito uttamuttamaü gahetvā bhu¤ja, girigabbharā ti Anotattato, sabbassa agghiyan ti yena mayaü āpucchitā taü amhehi paņiggahãtaü nāma tumhehi ca dinnam eva nāma ettāvatā imassa janassa sabbassa agghiyaü tumhehi kataü, Nandassāpãti amhākaü tāva sabbaü kataü idāni N-to ki¤ci vattukāmo tassāpi tāva vacanaü suõotha, ajjhāvaramhā 'ti mayaü hi na a¤¤ena kammena āgatā, Nandassa pana parisā hutvā tumhākaü khamāpanatthāya āgatā ti vadati, bhavan ti bhavaü S-to suõātu. Evaü vutto N-to uņņhāyāsanā mātāpitaro ca bhātara¤ ca vanditvā parisāya-saddhiü sallapanto ā.: @@ @@ @@ @@ #<[page 325]># %< 2. Sona-Nanda-jātaka.(532.) 325>% @@ @@ @@ Ta anuma¤¤antå 'ti anubujjhantu, sādhukaü katvā paccakkhaü karontå 'ti a., samãtāro ti samāgatā, ara¤¤e bhåtabhavyānãti asmiü Himavantāra¤¤e yāni bhåtāni c' eva buddhimariyādā pattāni bhavyāni ca taruõadevatāni, tāni pi sabbāni mama vacanaü suõantå 'ti a., namo katvānā 'ti idaü so parisāya sa¤¤aü datvā tasmiü vanasaõķe nibbattadevatā namakkāraü katvā va ā., t. a.: ajja bahåhi devatāhi mama bhātikassa dhammakathāsavanatthaü āgatāhi bhavitabbaü, ayaü vo namakkāro, tumhe pi mayaü sahāyā hothā 'ti so devatānaü a¤jaliü paggaõhitvā parisaü sa¤jānāpetvā isiü vakkhāmãti ādiü ā., ta.isin ti S-taü sundhāya vadati, sammato ti bhātaro nāma aīgasamā honti tasmā so te ahaü dakkhino bāhå ti sammato tena khamituü arahathā 'ti dãpeti, vãrā 'ti viriyavanta mahāparakkama, pu¤¤amidaü ņhānan ti idaü mātāpitåpaņņhānaü nāma pu¤¤aü saggasaüvattanikakāraõaü taü karontaü maü mā vārayā 'ti vadati, sabbhihetan ti etaü mātāpitåpaņņhānaü nāma paõķitehi upa¤¤ātaü upagantvā ¤āta¤ c' eva vaõõitan ca, upanissajā 'ti idaü mayhaü nissaja vissajehi dehi, uņņhānapāricariyāyā 'ti uņņhānena c' eva pāricariyāya ca katan ti, dãgharattaü tayā kusalaü kataü, pu¤¤ānãti idāni ahaü mātāpitusu pu¤¤āni kattukāmo. lokadado hohi, ahaü hi tesaü vattaü upaņņhānaü katvā devaloke aparimāõaü yasaü labhissāmi, tassa me tvaü dāyako hohãti vadati, tathevā 'ti yathā tvaü jānāsi tath' eva a¤¤e pi manujā imissā parisāya santi ye nānappakāre dhamme idaü jeņņhāpacāyibhāvasaükhātaü dhammakoņņhāsaü vidanti kin ti maggo saggassa lokasā 'ti, sukhāvahan ti uņņhānena ca pāricariyāya ca mātāpitunnaü sukhāvahaü, taü man ti taü maü evaü sammāpaņipannam pi bhātā S-to tamhā pu¤¤ā abhivāreti nivāreti, ariyamaggavaro ti so evaü vārento ayaü naro mama piyadassanatāya ariyasaükhātassa devalokassa maggāvaraõo nāma hotãti. #<[page 326]># %<326 XX. Sattatinipāta.>% Evaü N-ena vutte M. "imassa tāva tumhehi vacanaü sutaü, idāni mama pi suõāthā" 'ti sāvento ā. @@ @@ @@ @@ Ta. bhāturajjhāvarā ti mama bhātu parisā hutvā āgatā bhavanto sabbe pi rājāno mama pi tā vacanaü suõantu, parihāpayan ti parihāpento. dhammassā 'ti jeņņhāpacāyadhammapaveõidhammassa, kusalā ti chekā, cārittena cā 'ti ācārasãlena sampannā, bhārā ti sabbe ete jeņņhena vahitabbā paņijaggitabbā ti tassa bhātarā nāma, nāviko viyā 'ti yathā nāvāgarubhāraü ādiyitvā samuddamajjhe nāvaü sotthinā netuü nāviko ussahe ti vāyamati saha nāvāya sabbabhaõķaü jano ca tass' eva bhāro hoti tathā mam' eva sabbe ¤ātakā bhāro aha¤ c' ete ussahāmi paņijaggituü sakkomi, ra¤ ca jeņņhāpacāyanadhammaü na-ppamajjāmi, na kevala¤ ca etesa¤ ¤eva sakalassa pi lokassa jeņņho c' asmi, tasmā aham eva saddhiü Nandena paņijaggituü yutto ti. Taü sutvā sabbe pi rājāno attamanā hutvā "jeņņhabhātikassa kira avasesā bhārā ti ajja amhehi ¤ātan" ti N-taü Pahāya M-assa nissitā hutvā tassa thutiü karontā dve gāthā abhāsiüsu: @@ @@ #<[page 327]># %< 2. Sona- Nanda-jātaka. (532.) 327>% Ta. adhigatamhā 'ti mayaü ito pubbe jeņņhāpacāyanadhammapaņicchādake tame vattamānā ajja jātavedato jālaü va ¤āõaü adhigatā, evameva no ti yathā mahandhakāre pabbatamatthako jalito jātavedo samantā ālokaü pharanto råpāni dasseti tathā no bhavaü Kosiyagotto dhammaü pavidaüsayãti a., vāsudevo ti vasudevo vasujotano dhammappakāsanno ti a. Iti M. ettakaü kālaü N-tassa pāņihāriyāni disvā tasmiü pasannacitte te rājāno ¤āõabalena tasmiü pasādaü bhinditvā attano kathaü gāhāpetvā sabbe attano va mukhullokite akāsi. Atha naü N-to "bhātā me paõķito vyatto dhammakathiko, sabbe p' ime rājāno bhinditvā attano pakkhe kari, ņhapetvā imaü a¤¤o mayhaü paņisaraõaü n' atthi, imam eva yācissāmãti" cintetvā g. ā.: @@ T. a.: sace tumhe mama evaü yācamānassa khamāpanatthāya paggahitaü a¤jaliü nāvabujjhatha na patigaõhatha tumhe va mātāpitaro upaņņhahatha ahaü pana tumhākaü baddha¤caro veyyāvaccakaro hessaü rattiüdivaü analasabhāvena vuņņhito aham tumhe paņijaggissāmãti. M-assa pakatiyāpi N-te roso vā reraü vā n' atthi atithaddhaü kathentassa pan' assa mānahāpanatthaü niggahavasena tathā katvā idāni 'ssa vacanaü sutvā tuņņhacitto tasmiü pasādaü uppādetvā "idāni te khamāmi, mātāpitaro ca paņijaggituü labhissasãti" tassa guõaü pakāsento ā.: @@ @@ @@ #<[page 328]># %<328 XX. Sattatinipāta.>% @@ Ta. ariyo ti sundaro, ariyasamācāro sundarācāro si jāto, bāëhan ti idāni tvaü mama ativiya ruccasi, suõothā 'ti amma tāta tumhe mama vacanaü suõotha, nāyaü bhāro ti ayaü tumhākaü paņijjagganabhāro na kadāci mama bhāramato ahu, tamman ti taü bhāro ti ama¤¤itvā va maü tumhe upaņņhitaü samānaü, upaņņhānāyā 'ti tumhe upaņņhātuü maü yācati, yo ve icchatãti mayhaü hi tvaü me mātaraü vā pitaraü vā upaņņhahā 'ti vattuü na yuttaü, tumhākaü pana santānaü brahmacārinaü yo eko icchati taü vadāmi kāmaü Nandaü vo vadatha taü mama Kaniņņhaü Nandaü rocatha tumhesu kaü esa upatiņņhati ubho pi hi mayaü tumhākaü puttā yevā 'ti. Ath' assa mātā āsanā vuņņhāya "tāta S-ta ciravippavuttho te kaniņņho, evaü cirāgataü pi taü yācituü na visahāmi, mayaü hi tan nissitā idāni pana tayā anu¤¤ātā, ahaü etaü brahmacārinaü bāhāhi upagåhitvā sãse upagghāyituü labheyyan" ti imam atthaü pakāsentã: @@ Atha nam M. "tena hi amma anujānāmi, tvaü gaccha puttaü Nandaü āliīgitvā sãsaü ghāyitvā cumbitvā tava hadaye sokaü nibbāpehãti" ā. Sā tassa santikaü gantvā N-taü parisamajjhe yeva āliīgitvā sãsaü ghāyitvā cumbitvā badaye sokaü nibbāpetvā M-ena saddhim sallapantã ā.: @@ @@ @@ #<[page 329]># %< 2. Sona- Nanda-jātaka. (532.) 329>% @@ @@ Ta. māluteritan ti yathā vātāhataü assatthapallavaü kampati evaü cirassaü Nandaü disvāna ajja mama hadayaü kampatãti, soppante ti tāta Sona yadāhaü suttā supinena Nandaü āgataü passāmi tadāpi udaggā homãti, bhattuccā 'ti sāmikassa ca mayha¤ ca piyo, Nando no pāvisã gharan ti tāta putto no Nando paõõasālaü pavisatu, yan ti yasmā pitu suņņhu piyo tasmā puna imamhā gharā na vippavaseyya Nando tan ti Nando yaü icchati taü labhatu, maü Nando ti tāta Sona tava pitaraü tvaü upaņņhaha Nando maü upatiņņhatu. M. "evaü hotå" 'ti mātu vacanaü sampaņicchitvā "Nanda tayā jeņņhakakoņņhāso laddho, mātā nāma atiguõakārikā, appamatto hutvā paņijaggeyyāsãti" ovaditvā mātu guõaü hakāsento dve gāthā abhāsi: @@ @@ Ta. anukampakā ti muduhadayā, pubbe rasadadãti paņhamam eva attano khãrasaükhātassa rasassa dāyikā, mātā tan ti mama mātā maü na icchati taü varati, gottãti gopāyikā, pu¤¤åpassaühitā ti pu¤¤anissitā pu¤¤adāyikā. Evaü M. dvãhi gāthāhi mātu guõaü kathetvā punāgantvā tassā āsane nisinnakāle "Nanda tvaü dukkarakārikaü mātaraü labhi, ubho pi mayaü mātarā dukkhena saüvaddhitā, taü dāni tvaü appamatto paņijaggāhi, amadhurāni phalāphalāni mā khādāpesãti" vatvā parisamajjhe yeva mātu dukkarakārikattaü pakāsento ā.: #<[page 330]># %<330 XX. Sattatinipāta.>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 331]># %< 2. Sona- Nanda-jātaka. (532.) 331>% @@ @@ @@ @@ @@ Ta. puttaphalan ti puttasaükhātaü phalaü, devatāya namassatãti putto me upapajjatå 'ti devatāya namakkāraü karoti āyāti, pucchatãti katarena nakkhattena jāto putto dãghāyuko hoti katarena appāyuko ti evaü nakkhattāni ca pucchati, utusaüvaccharāni cā 'ti channaü utånaü katarasmiü utumhi jāto dãghāyuko hoti katarasmiü utumhi appāyuko kativassāya vā mātu jāto putto dãghāyuko hoti kativassāya appāyuko ti evaü utusaüvaccharāni ca pucchatãti, utusinātāyā ti pupphe uppanne utumhi nahātāya, avakkamo ti tiõõaü sannipātā gabbhāvakkaman ti hoti kucchiyaü gabbho paņņhāti, tenā 'ti tena gabbhena sā dohaëinã hoti, tenā; ti tadā tassā kucchimhi nibbattapajāya sneho uppajjati tena kāraõena suhadā ti vuccati, tenā 'ti tena kāraõena sā janayantãti janettã ca vuccati, aīgapāpuraõena cā 'ti thanantare nipajjāpetvā sarãrasamphassaü pharāpentã aīgasaükhāten' eva pāpuraõena, tosetãti sa¤¤āpeti hāseti, mamiü katvā ti agaõķuputtassa me upari vāto paharati ātapo pharatãti evaü mamaükāranaü katvā siniddhena hadayena udikkhati, ubhayametassā 'ti ubhayam pi taü dhanaü etassa puttassa atthāya a¤¤esaü adassetvā sāragabbhādisu mātā gopeti, evaü putta adu puttā 'ti andhabāla putta evaü rājakulādisu appamatto hohi adu¤ c' adu¤ ca kammaü karohãti sikkhāpentã iti mātā viha¤¤ati kilamati. pattayobbane ti putte pattayobbane taü puttaü nisãthe paradāresu pamattaü sāyaü anāgacchantaü ¤atvā assupuõõehi netthi maggaü olokentã viha¤¤ati kilamati, kicchā bhato ti kicchena bhato paņijaggito, micchā caritvānā 'ti mātaraü apaņijaggitvā, dhanāpãti dhanampi, ayam eva vā pāņho, i. v. h.: #<[page 332]># %<332 XX. Sattatinipāta.>% dhanakāmānaü uppannadhanam pi mātaraü apaņijaggantānaü nassatãti me sutan ti, kicchaü vā so ti iti dhanaü vāssa nassati dukkhaü vā so nigacchati, labbhametan ti taü idhaloke ca devaloke ca ānandādisukhaü mātaraü paricaritvā vijānato paõķitassa labbhā, sakkā laddhuü tādisenā 'ti a., dāna¤cā 'ti mātāpitunnaü dānaü dātabbaü piyavacanaü bhaõitabbaü uppannakiccasādhanavasena attho caritabbo jeņņhāpacāyanadhammesu ta. ta. parisamajjhe vā rahogatānaü vā abhivādanādivasena samānattatā kātabbā na raho abhivādanādãni katvā parisatiü na kātabbāni sabbattha samānen' eva bhavitabbaü, ete ca saīgahā nasså 'ti sace ete cattāro saügahā na bhaveyyuü, samavekkhantãti sammānayena kāraõena pekkhanti, mahattan ti seņņhattaü, brahmā ti puttānaü brahmasamā uttamā seņņhā, pubbācariyā ti paņhamācariyā, āhuneyyā ti āhunapaņiggāhakā yassa kassaci sakkārassa anucchavikā, annenamatho ti annena atho pānena, peccā 'ti kālakiriyāya pariyosāne ito gantvā sagge ca modati pamodatãti. Evaü M. Sineruü pavaņņento viya desanaü niņņhāpesi. Taü sutvā sabbe pi te rājāno sabbabalakāyā pasãdiüsu. Atha ne pa¤casu sãlesu patiņņhāpetvā "dānādãsu appamattā hothā" 'ti ovaditvā uyyojesi, te sabbe pi dhammena r. kāretvā āyupariyosāne devanagaraü pårayiüsu. S-to N-to pi yāvatāyukaü mātāpitaro paricaritvā Brahmaloka-parāyanā ahesuü. S. i. d. ā. s. p. j. s. (Saccapariyosane mātiposakabhikkhu sotāpattiphale paņņhāsi): "Tadā mātāpitaro mahārājakulāni ahesu, N-to ânando, Banojarājā Sāriputto, ekasatarājā asãti mahātherā ca a¤¤ataratherā ca, catuvãsati akkhohiõiyo Buddhaparisā. Sonapaõķito pana aham evā 'ti. Sona-Nanda-jātakaü. Sattatinipātavaõõanā niņņhitā. #<[page 333]># %< 333>% XXI. ASäTINIPâTA. $<1. Cullahaüsajātaka.>$ Sumukhā ti. Idaü S. Veëuvane v.āyasmato ânandassa jãvitapariccāgaü ā. k. Devadattena hi Tassa jãvitā voropetum payojitesu dhanuggahesu paņhamaü pesitena āgantvā "nāhaü bhante sakkomi Bhagavantaü jãvitā voropetuü, mahiddhiko so Bhagavā mahānubhāvo" ti vutte Devadatto "alaü āvuso, mā tvaü samaõaü Gotamaü jãvitā voropehi, aham eva s-aü G-aü jãvitā voropessāmãti" vatvā T-e Gijjhakåņassa pabbatassa pacchāchāyāya caükamante Gijjhakåņam pabbataü abhiråhitvā yantavegena mahatiü silaü pavijjhi, "imāya silāya s-aü G-aü jãvitā voropessāmãti" dve pabbatakåņāni samāgantvā taü silaü paņicchiüsu, tato papaņikā uppatitvā Bhagavato pādaü paharitvā ruhiraü uppādesi. Balāvavedanā pavattiüsu. Jãvako T-assa pādaü satthakena phāletvā duņņhalohitaü vāmetvā påtimaüsaü apanetvā bhesajjaü ālimpitvā nãrogaü akāsi. S.purimadivasam eva bhikkhasaüghaparivuto mahatiyā Buddhalãëhāya vicari. Atha naü disvā Devadatto cintesi: "s-assa G-assa råpaggappattaü sarãraü disvā koci manussabhåto upasaükamituü na sakkoti, ra¤¤o kho pana Nālāgiri nāma hatthi Caõķo pharuso Buddha-Dhamma-Saügha-guõe na jānāti, #<[page 334]># %<334 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ so naü jãvitakkhayaü pāpessatãti" so gantvā tam atthaü ra¤¤o ārocesi. Rājā "sādhå" 'ti sampaņicchitvā hatthācariyaü pakkosāpetvā "samma sve Nālāgiriü mattaü katvā pāto va s-ena G-ena paņipannavãthiyaü vissajjehãti" ā. Devadatto pi naü "a¤¤esu divasesu hatthi kittakaü suraü pivatãti" pucchitvā "aņņha ghaņe" 'ti vutte "sve soëasa ghaņe pāyetvā s-ena G-ena paņipannavãthiü abhimukhaü kareyyāsãti" ā, So "sādhå" 'ti sampaņicchi. Rājā nagare bheri¤ carāpessi: "sve Nāëāgiriü mattakaü katvā nagare vissajjessanti, nāgarā pāto va sabbakiccāni katvā antaravãthiü mā paņipajjiüså" 'ti. Devadatto pi rājanivesanā oruyha hatthisālaü gantvā hatthigopake āmantetvā "mayaü bhaõe uccaņņhānãyaü nãcaņņhāne kātuü samatthā, sace vo yasena attho sve pāto va Nāëāgiriü tikhiõasurāya soëasa ghaņe pāyetvā s-assa G-assa āgamanavelāya tuttatomarehi vijjhitvā kujjhāpetvā hatthisālaü bhindāpetvā s-ena G-ena paņipannavãthiü abhimukhaü katvā s-aü G-aü jãvitakkhayaü pāpethā" 'ti ā. Te "sādhå" 'ti sampaņicchiüsu. Sā pavatti sakalanagare vitthārikā ahosi. Budha-Dhamma-Saügha-māmakā upāsakā taü sutvā S-raü upasaükamitvā "bhante. Devadatto ra¤¤ā saddhiü ekato hutvā sve tumhehi paņipannavãthiyaü Nāëāgiriü vissajjāpessati, sve piõķāya apavisitvā idh' eva hotha. mayaü vihāre yeva Buddhapamukhassa saüghassa bhikkhaü dassāmā" 'ti vadiüsu. S. "sve piõķāya pavisissāmãti" avatvā "ahaü sve Nāëāgiriü dametvā pāņihāriyaü katvā titthiye madditvā Rājagahe piõķāya acaritvā va bhikkhusaüghaparivuto nagarā nikkhamitvā Veëuvanam eva gamissāmi, Rājagahavāsino pi bahåni bhattabhājanāni gahetvā Veëuvanam eva āgamissanti, sve vihāre bhattaggaü bhavissatãti" iminā kāraõena tesaü adhivāsesi. Te T-assa adhivāsanaü viditvā bhattabhājanāni āharitvā "vihāre yeva dānaü dassāmā" 'ti pakkamiüsu. S-āpi paņhamayāme dh. desetvā majjhimayāme pa¤he vissajjetvā pacchimayāmassa paņhamakoņņhāse sãhaseyyaü kappetvā dutiyakoņņhāse phalasamāpattiyā vãtināmetvā tatiyakoņņhāse mahākaruõāsamāpattiü samāpajjitvā bodhaneyyabandhave olokento Nāëāgiridamane caturāsãtiyā pāõasahassānaü dhammābhisamayaü disvā pabhātāya rattiyā katasarãrapaņijaggano āyasmantaü Anandaü āmantetvā #<[page 335]># %< 1. Cullahaüsajātaka. (533.) 335>% \<[... content straddling page break has been moved to the page above ...]>/ "ânanda ajja Rājagahaparivattakesu aņņharasasu vihāresu sabbesaü bhikkhånaü mayā saddhiü Rājagahaü pavisituü ārocehãti" ā. Thero tathā akāsi. Sabbe bhikkhå Veëuvane sannipatiüsu. S. mahābhikkhusaüghaparivāro Rājagahaü pāvisi, hatthimeõķā yathānusiņņhaü paņipajjiüsu, mahanto samāgamo ahosi. Saddhāpasannā manussā "ajja kira Buddhanāgassa tiracchānanāgena saīgāmo bhavissati. anopamāya Buddhalãëhāya Nāëāgiridamanaü passissāmā" 'ti pāsādahammiyagehacchadanāni abhiruyha aņņhaüsu. Assaddhā pana micchādiņņhikā "Nāëāgiri caõķo pharuso, Buddhādãnaü guõaü na jānāti, so ajja s-assa G-assa suvaõõavaõõaü råpaü viddhaüsetvā jãvitakkhayaü pāpessati. ajja paccāmittassa piņņhiü passissāmā" 'ti pāsādādisu aņņhaüsu. Hatthi pi Bhagavantaü āgacchantaü disvā manusse tāsento gehāni viddhaüsento sakaņāni saücuõõento soõķaü ussāpetvā pahaņņhakaõõavālo pabbato viya ajjhottharanto yena Bh. tenābhidhāvi, taü disvā bhikkhå Bh-aü etad avocuü: "ayaü bhante Nāëāgiri caõķo pharuso manussaghātako imaü racchaü paņipanno, na kho panāyaü Buddhādãnaü guõaü jānāti, paņikkamatu bhante Bh "paņikkamatu Sugato" 'ti. "Mā bhikkhave bhāyatha, paņibalo ahaü Nāëāgiriü dametun" ti. Athāyasmā Sāriputto S-raü yāci: "bhante pitu uppannakiccaü nāma jeņņhaputtassa bhāro, ahaü etaü damemãti" Atha naü S. "Sāriputta, Buddhabalaü nāma a¤¤aü, sāvakabalaü a¤¤aü tiņņha tvan" ti paņibāhi. Evaü yebhuyyena asãtimahātherā yāciüsu. S. sabbe pi paņibāhi. Athāyasmā ânando S-ri balavasinehena addhivāsetuü asakkonto "ayaü hatthi paņhammaü maü māretå" 'ti T-tass' atthāya jãvitaü pariccajitvā Satthu purato aņņhāsi. Atha naü S. "apehi ânanda, mā me purato aņņhāsãti" ā. "Bhante, ayaü hatthi caõķo pharuso manussaghātako kappuņņhānaggisadiso, #<[page 336]># %<336 XXI Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ paņhamaü maü māretvā pacchā tumhākaü santikaü āgacchatå" 'ti thero avaca, yāvatatiyaü vuccamāno pi ca tath' eva aņņhāsi na paņikkamati. Atha naü Bh. iddhibalena paņikkamāpetvā bhikkhånaü antare ņhapesi. Tasmiü khaõe ekā itthi Nāëāgiriü disvā maraõabhayabhãtā pālāyamānā aükena gahitadārakaü hatthino ca T-tassa ca antare chaķķetvā palāyi, hatthi taü anubandhitvā dārakassa santikaü āgami. dārako mahāravaü ravi. S. Nāëāgiriü odissakamettāya pharitvā sumadhuraü brahmassaraü nicchāretvā "ambho Nāëāgiri, taü soëasasurāghaņe pāyetvā mattaü karontā na a¤¤aü gaõhissatãti kariüsu, maü gaõhissatãti kariüsu, mā akāraõena jaüghāyo kilamento vicari. ito chãti" pakkosi. So Satthu vacanaü sutvā akkhãni ummãletvā Bh-to råpasiriü oloketvā paņiladdhasaüvego Buddhatejena pacchinnasurāmado soõķaü olambetvā kaõõe cālento gantvā T-tassa pādesu pati. Atha naü S. "Nāëāgiri, tvaü tiracchānahatthi, ahaü Buddhavāraõo, ito paņņhāya mā caõķo mā pharuso mā manussaghātako bhava, mettacittaü paņilabhā" 'ti vatvā dakkhiõahatthaü pasāretvā kumbhaü parāmasitvā Mā ku¤jara nāgam āsado, dukkho hi ku¤jara nāgamāsado. na hi nāgahatassa ku¤jara sugatã hoti itoparāyano. Mā ca mado mā ca pamādo, na hi pamattā sugatiü vajanti, tena tva¤ ¤eva tathā karissasi yena tvaü sugatiü gamissasãti dh. d. Tassa sakalasarãraü pãtiyā nirantararaü phuņaü ahosi, sace tiracchānagato na bhavissa sotāpannaphalaü adhigamissa. Manussā taü pāņihāriyaü disvā unnadiüsu appoņhesuü, sa¤jātasomanassā nānābharaõāni khipiüsu, tāni hatthissa sarãraü paņicchādayiüsu, tato paņņhāya Nālāgiri Dhanapālako nāma jāto. #<[page 337]># %< 1. {Cullahaüsajātaka}. (533.) 337>% \<[... content straddling page break has been moved to the page above ...]>/ Tasmiü kho pana Dhanapālakasamāgame caturāsãtipāõasahassāni amataü piviüsu S. Dhanapālakaü pa¤casu sãlesu patiņņhāpesi. Soõķāya Bh-to pādapaüsåni gahetvā upari muddhani ākiritvā paņikuņito paņikkamitvā dassanåpacāre ņhito Dasabalaü vanditvā nivattitvā hatthisālaü pāvisi, tato paņņhāya ca danto sudanto hutvā na ki¤ci viheņheti. S. nipannamanoratho "yehi yaü dhanaü khittaü tesaü yeva tam hotå" 'ti adhiņņhāya "ajja mayā mahantaü pāņihāriyaü kataü, imasmiü nagare piõķāya caraõaü appatiråpan" ti titthiye madditvā bhikkhusaüghaparivuto jayappatto khattiyo viya nagarā nikkhamitvā Veëuvanam eva gato. Nagaravāsino bahuannapānakhādaniyaü ādāya vihāraü gantvā mahādānaü pavattayiüsu. Taü divasaü sāyaõhāsamaye dhammasabhaü påretvā nisinnā bhikkhå kathaüsamuņņhāpesuü: "āvuso āyasmatā Anandena T-tass' atthāya attano Jãvitaü pariccajantena dukkaraü kataü, Nāëāgiriü disvā S-rā tikkhattuü paņibāhiyamāno pi nāpagato, aho dukkarakārako āvuso thero" 'ti. S. "ânandassa guõakathā pavattati, gantabbaü mayā etthā" 'ti Gandhakuņito nikkhamitvā āgantvā "k. n. bh. e. k. s. ti p. i. n. ti v. na bh. i. p. p' ânando tiracchānayoniyaü nibbatto pi mam' atthāya jãvitaü pariccajãti" vatvā a. ā.: A. Mahiüsakaraņņhe Sakuëanagare Sakuëo nāma rājā dhammena r. kāresi. Tadā nagarato avidåre ekasmiü nesādagāmake a¤¤ataro nesādo pāsehi sakuõe bandhitvā nagare vikkiõanto jãvikaü kappesi. Nagarato ca avidåre āvaņņato dvādasayojano Mānusiyo nāma padumasaro ahosi pa¤cavaõõapadumasa¤channo, ta. nānappakāro sakuõasaügho osari, so nesādo ta. aniyāmena pāse oķķeti. Tasmiü kāle dhataraņņhahaüsarājā channavutihaüsasahassaparivuto Cittakåņapabbate Suvaõõaguhāyaü vasati, Sumukho nām' assa senāpati ahosi. Ath' ekadivasam tato haüsayåthā katipayā suvaõõahaüsā Mānusiyasaraü āgantvā pahåtagocare tasmiü yathāsukhaü caritvā sucitra-Cittakåņaü gantvā dhataraņņhassa ārocesuü: #<[page 338]># %<338 XXI Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "mahārāja manussapathe Mānusiyo nāma padumasaro sampannagocaro, ta. gocaraü gaõhituü gacchāmā" 'ti. So "manussapatho nāma sāsaüko, mā vo ruccãti" paņikkhipitvāpi punappuna vuccamāno "sace tumhākaü ruccati gacchāmā" 'ti saparivāro taü saraü agamāsi. So ākāsā otaranto pādaü pāse pavesento yeva otari, ath' assa pāso pādaü ayasatthakena bandhanto viya ābandhitvā gaõhi, ath' assa "chindissāmi nan" ti ākaķķhantassa paņhamavāre cammaü chijji dutiyavāre maüsaü tatiyavāre nahāruü, pāso aņņhim āhacca aņņhāsi, lohitaü pagghari, balavavedanā pavattiüsu. So cintesi: "sac' ahaü baddharāvaü ravissāmi ¤ātakā me utrastā hutvā gocaraü agaõhitvā chātajjhattā va palāyantā dubbalatāya samudde patissantãti" so vedanaü adhivāsetvā ¤ātãnaü yāvadatthaü caritvā haüsakãëaü kãëanakāle mahantena saddena baddharāvaü ravi, taü sutvā va te haüsā maraõabhayatajjitā Citrakåņābhimukhā pakkamiüsu. Tesu pakkantesu Sumukho haüsasenāpati "kacci nu kho idaü bhayaü mahārājassa uppannaü, jānissāmi nan" ti vegena pakkhanditvā purato gacchantassa haüsagaõassa antare M-aü adisvā majjhimahaüsagaõaü vicini, ta. pi adisvā "nissaüsayaü tass' ev' etaü bhayaü uppannan" ti #<[page 339]># %< 1. Cullahaüsajātaka. (533.) 339>% nivattitvā āgacchanto M-aü pāse baddhaü lohitamakkhitaü dukkhāturaü paükapiņņhe nipannaü disvā "mā bhāyi mahārāja, ahaü mama jãvitaü pariccajitvā tumhe pāsato mocessāmãti" vadanto otaritvā M-aü assāsento paükapiņņhe nisãdi. Atha naü vãmaüsanto M. paņhamaü g. ā.: @@ Ta. anupacinantā ti sinehena ālayavasena anolokento, pakkamantãti ete channavutihaüsasahassā ¤ātivihaīgamā maü chaķķetvā gacchanti tvam pi gaccha mā idha ņhānaü ādaükhi evaü hi pāsena baddhe mayi sahāyatā nāma n' atthi na hi te ahaü idāni ki¤ci sahāyakiccaü kātuü sakkhissāmi kin te mayā nirupakārena papa¤caü akatvā gacch' evā 'ti vadati. Tatoparaü: @@ @@ @@ @@ @@ @@ @@ #<[page 340]># %<340 XXI Asãtinipāta.>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 341]># %< 1. Cullahaüsajātaka. (533.) 341>% @@ @@ @@ Imāsaü gāthānaü sambandho Pāëivasen' eva veditabbo; ta. gacchevā 'ti mahārāja ahaü ito gaccheyyaü vā na vā nāhaü tena gamanena vā agamanena vā amaro siyaü, ahaü ito gato pi agato pi maraõato amutto va, ito pubbe pana sukhitaü taü upāsitvā idāni dukkhitaü kathaü jaheyyan ti vadati, maraõaü vā ti mamaü hi āgacchantassa vā tayā saddhiü maraõaü bhaveyya gacchantassa vā tayā vinā jãvitaü, tesu dvãsu yaü tayā saddhiü maraõaü tad eva me varaü yaü pana tayā vinā jãveyyaü na me taü varan ti a., ruccate ti yā va tava gati nipphatti sā va mayhaü ruccati, sā kathan ti samma Sumukha mama tāva daëhena vālapāsena baddhassa parahatthagatassa sa gati ruccatu tava pana cetayānassa sacetanassa pa¤¤āvato muttassa kathaü ruccati, pakkhimā 'ti pakkhasampanna, ubhinnan ti amhākaü dvinnaü jãvitakkhaye sati tvaü mama vā tava vā avasiņņha¤ātãnaü vā kam atthaü passasi, yaü nā 'ti ettha nakāro upamāne, ka¤canadepicchā 'ti ka¤canadvepiccha, ayam eva vā pāņho ka¤canasadisaubhayapakkhā 'ti a., tamasā ti tamasi, gatan ti kataü, ayam eva vā pāņho, purimassa nakārassa iminā sambandho, na katan ti kataü viyā 'ti a., i. v. h.: tayi pāõaü cajante pi acajante pi mama jãvitassa abhāvā yaü tava pāõasa¤cajanam taü andhena tamasi katam viya ki¤cid evaråpakammaü apaccakkhaguõaü, tādise tava apaccakkhaguõe pāõasa¤cajane tvaü pāõaü sa¤cajanto kaü atthaü joteyyāsãti, dhammo apacito santo ti kin nu dhammo påjito mānito samāno, atthaü dassetãti vuddhiü dasseti, apekkhāno ti apekkhanto, dhammā catthan ti dhammato ca atthaü samuņņhitaü passanto, #<[page 342]># %<342 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ bhattin ti sinehaü, sataü dhammo ti paõķitānaü sabhāvo, yo mitto ti yo mitto āpadāsu mittaü na caje, tassa acajantassa esa sabhāvo nāma addhā sataü dhammo vidito pākaņo jāto, kāmaü karasså 'ti etaü kāmaü mayā icchitaü mama karassu, api tvevaü gate kāle ti api tu evaü gate kāle mayi imasmiü ņhāne pāsena baddho, paramasaüvutan ti paramaparipuõõaü, icceva mantayantānan ti gaccha na gacchāmãti evaü kathentānaü, ariyānan ti ācārāriyānaü, paccadissathā 'ti kāsāvāni vāsetvā rattamāle pilandhitvā muggaraü ādāya gacchanto va adissatha. āturānan ti gilānānaü maccu viya, abhisamikkhā 'ti bhikkhave ti ubho pi sattuü āyantaü passitvā, hitā ti dãgharattaü a¤¤ama¤¤assa hitā muducittā, na ca sa¤cesu āsanā ti āsanato na caliüsu yathā nisinnā va ahesuü, Sumukho pana ayaü nesādo āgantvā paharanto maü paņhamaü paharatå 'ti cintetvā M-aü pacchato katvā nisãdi, dhataraņņhe ti haüse, samuķķente ti maraõabhayena ito c' ito ca uppatante disvā, āsajjā 'ti itare dve jane upagantvā, paccakampitthā 'ti baddhā na baddhā ti cintento upadhārento akampittha, vegaü hāpetvā saõikaü agamāsi, āsajja baddhan ti nibaddhaü M-aü upagantvā nisinnaü Sumukhaü, ādãnavan ti ādãnavam eva hutvā M-aü olokentaü disvā, vimato 'ti kin nu kho abaddho baddhassa santike nisinno kāranaü pucchissāmãti vimatijāto hutvā ti a., paõķare ti haüse athavā parisuddhe nimmale sampahaņņhe ka¤canavaõõe ti a., pavaddhakāye ti vaķķhitakāye mahāsarãre, yannå 'ti yan tāva eso mahāpāse baddho pi na kurute disan ti palāyanatthāya ekaü disaü na vajati taü yuttan ti adhippāyo, balãti balasampanno hutvāpi, pakkhãti taü ālapati, ohāyā 'ti chaķķetvā, yantãti sesasakuõā gacchanti, avahãyasãti ohiyyasi, dijāmittā 'ti dijānaü amittā yāva kālassa pariyāyan ti yāva maraõassa vāro āgacchati, kathaü panāyan ti tvaü rājā me so ti vadasi rājāno ca nāma paõķitā honti, iti paõķito samāno kena kāraõena oķķitaü pāsaü na addasa, padaü hetan ti yasamahattaü vā ¤ānamahattaü vā pattānaü attano āpadabujjhanaü nāma padaü kāraõaü, tasmā te āpadaü bodhuü arahanti, parābhavo ti avaķķhi, āsajjāpãti upagantvāpi na bujjhati, tatā ti vitatā oķķitā, gåëhamāsajjā 'ti tesu pāsesu yo gåëho paņicchanno pāso taü āsajja bajjhanti, athevan ti atha evaü jãvitakkhaye bajjhant' evā 'ti a. Iti so taü kathāsallāpena muduhadayaü katvā M-assa jãvitaü yācanto: #<[page 343]># %< 1. Cullahaüsajātaka. (533.) 343>% @@ Ta. api nāyan ti api nu ayaü, sukhudrayo ti sukhaphalo, anuma¤¤asãti Cittakåņaü gantvā ¤ātake passituü api no anujāneyyāsi, jãvitaü dade ti api no imāya kathāya uppannavissāso na māreyyāsãti. So tassa madhurakathāya bajjhitvā @@ Tato Sumukho catasso gāthā abhāsi: @@ @@ @@ @@ Ta. etan ti yaü a¤¤atra etassa jãvitā mama jãvitaü etaü ahaü n' icchāmi, tulyasmā ti samānā homa, niminā tuvan ti parivattehi tvaü, tavāsmaså ti tava amhesu giddhi hotu, kin te etena, mayi lobham uppādehãti vadati, tāvadevā 'ti tattako yeva, yācanāya cā 'ti yā mama yācanā sā katā assā 'ti a. Iti so tāya dhammadesanāya tele pakkhittakappāsapicu viya mudukatahadayo M-aü tassa dāsaü katvā dadanto āha: @@ @@ @@ #<[page 344]># %<344 XXI. Asãtinipāta.>% Ta. no ti nipātamattaü, tayā muttan ti imaü hi tvaü ¤eva mu¤casi nāma tasmā imaü tayā muttaü ito Citrakåņapabbata-gataü mahantā ¤ātisaüghā ca ete ca mittādayo passantu ettha, bandhavā ti ekalohitasambandhā, vijjatãti vijjanti, pāõasādhāraõo ti sādhāraõapāõo avibhattajãvito, yathā tvaü etassa sakhā etādisā a¤¤esaü bahunnaü mittā nāma na vijjanti, tavānugo ti etaü dukkhitaü ādāya purato gacchantassa tava ayaü anugo hotu. Evaü vatvā pana nesādaputto pemacittena M-aü upasaükamitvā bandhanaü chinditvā āliīgitvā sarato nikkhāpetvā saratãre taruõadabbapiņņhe nisãdāpetvā pāde baddhapāsaü muducittena saõikaü mocetvā dåre khipitvā M-e balavasinehaü paccupaņņhāpetvā mettacittena udakaü ādāya lohitaü dhovitvā punappuna parimajji, tassa mettacittānubhāvena B-assa pāde sirā sirāhi maüsaü maüsena cammaü cammena ghaņņitaü, tāvad eva pādo saüråëho sa¤jātachavi sa¤jātalomo ahosi, abaddhapādena nibbiseso B. sukhito pakatibhāven' eva nisãdi. Atha Sumukho attānaü nissāya M-assa sukhitabhāvaü disvā jātasomanasso nesādassa thutim akāsi. Tam atthaü pakāsento Satthā āha: @@ @@ Tattha vakkaīgo ti vaükagãvo. Evaü luddakā 'ti imaü thutiü katvā Sumukho B-aü ā.: "mahārāja, iminā amhākaü mahāupakāro kato, ayaü hi amhākaü vacanaü akatvā kãëāhaüse no katvā issarānaü dento bahuü dhanaü labheyya, māretvā maüsaü vikkiõanto pi labhetha, attano pana jãvitaü anoloketvā amhākaü vacanaü kari, #<[page 345]># %< 1. Cullahaüsajātaka. (533.) 345>% \<[... content straddling page break has been moved to the page above ...]>/ imaü ra¤¤o santikaü netvā sukhajãvikaü karomā" 'ti. M. sampaņicchi. Sumukho attano bhāsāya M-ena saddhiü kathento puna manussabhāsāya luddaputtaü āmantetvā "samma tvaü kimatthaü pāse oķķesãti" pucchitvā "dhanatthan" ti vutte "evaü sante tuvaü amhe ādāya nagaraü pavisitvā ra¤¤o dassehi, bahuü te dhanaü dāpessāmãti" ā. @@ @@ @@ @@ Ta. anusikkhāmãti anusāsāmi, pāpan ti lāmakaü, ra¤¤o dassehi no ti amhe ubho pi ra¤¤o dassehi, B-assa pa¤hapabhāvadassanatthaü attano mittadhammassa āvibhāvanatthaü luddassa dhanalābhatthaü ra¤¤o sãle patiņņhāpanatthaü cā 'ti catåhi kāraõehi evaü ā., dhataraņņhā ti netvā ca pana ra¤¤o evaü ācikkheyyāsi: mahārāja ime dhataraņņhakule jātā dve haüsādhipatino, etesu ayaü rājā itaro senāpatãti, iti naü sikkhāpesi, patãto ti ādãni tãõi pi tuņņhākāravevacanān' eva Evaü vutte luddo "sāmi, mā vo rājadassanaü ruccatu, rājāno nāma calacittā, keëihaüse vā vo kareyyuü mārapeyyuü vā" ti vatvā "samma mā bhāyi, ahaü tādisaü kakkhalaü luddaü lohitapāõiü dhammakathāya mudukaü katvā mama pādesu pātesiü, rājāno nāma pu¤¤avantā ca pa¤¤avantā ca subhāsitadubbhāsita¤¤å ca. khippaü amhe ra¤¤o dassehãti" vutte "tena hi mā mayhaü kujjhittha, ahaü āvuso tumhākaü ruciyā nemãti" #<[page 346]># %<346 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ ubho pi kācaü āropetvā rājakulaü gantvā ra¤¤o dassetvā ra¤¤ā puņņho yathābhåtaü ārocesi. Tam atthaü pakāsento Satthā āha: @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 347]># %< 1. Cullahaüsajātaka. (533.) 347>% @@ @@ @@ Ta. kammanā upapādayãti yaü so avaca taü karonto kāyakammena sampādesi, gantvā ti haüsarājena nisinnakācakoņiü uccataraü senāpatinā nisinnakoņiü thokaü nãcaü katvā ubho pi ukkhipitvā haüsarājā ca senāpati ca rājānaü passituü gacchanti ussaratha ussarathā 'ti janaü ussārento evaråpā sobhaggappattā suvaõõavaõõahaüsarājāno na diņņhapubbā ti manussesu pasaüsantesu khippam antepuraü gantvā, adassayãti haüsarājāno tumhe daņņhum āgatā ti ra¤¤o ārocāpetvā tena tuņņhacittena āgacchantå 'ti pakkosāpite atiharitvā dassayi, hatthatthan ti hatthe atthaü pattan ti vuttaü hoti, mahantānan ti yasamahantaü pattānaü suvaõõavaõõānaü dhataraņņhahaüsānaü issare sāmino kathaü tvaü luddo hutvā adhigato ti pucchati, isseramidhamajjhagatā ti pi pāņho, etesaü issariyaü tvaü kathaü ajjhagā ti a., vihitā ti yojitā, yaü yadā yatanaü ma¤¤e ti mahārāja yaü yaü samosaraõaņņhānaü dijānaü pāõarodhanaü jãvitakkhayakaraü ma¤¤āmi ta. ta. mayā pallalesu pāsā vihitā, tādisan ti mānusiyā sare tathāvidhaü pāõarodhanaü mayā vihitaü pāsaü, tan ti taü etaü ta. baddhaü, upāsãno ti attano jãvitaü agaõetvā upagantvā nisinno, mamāyan ti maü ayaü senāpati abhāsathā, mayā saddhiü kathesi, sudukkaran ti tasmiü khaõe esa amhādisehi anariyehi sudukkaraü akāsi, kiü tan ti dahate bhāvamuttaman ti attano uttamam ajjhāsayaü dahati vidahi pakāsayi, attanāyan ti attano ayaü, anutthunanto ti bhattu guõe vaõõento tassa jãvitaü maü yāci, tassā 'ti tassa tathā yācantassa, sukhena cā 'ti yathāsukhaü Citrakåņaü gantvā ¤ātisaüghaü passathā 'ti ca anujāniü, etthevā 'ti mayā pana ime dve ettha Mānusiyaü sare yeva Cittakåņagamanāya anumatā ahesuü, evaügato ti sattuhatthagato, janayeyyātha maddavan ti attani mettacittaü janesi, upāyanan ti paõõākāraü sabbasākuõikagāme ti sabbasmim pi sākuõikagāme ahaü a¤¤aü tava evaråpaü kenaci sākuõikena ābhatapubbaü upāyanaü na passāmi, #<[page 348]># %<348 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ taü passā 'ti taü mayā ābhataü upāyanaü passa manujādhipā 'ti. Evaü so ņhitako va Sumukhassa guõe kathesi. Tato rājā haüsara¤¤o mahārahaü āsanam Sumukhassa ca suvaõõabhaddapãņhakaü dāpetvā tesaü ta. nisinnānaü suvaõõabhājanehi lājamadhuphāõitādãni dāpetvā niņņhite pana bhojanakicce a¤jalim paggayha M-aü dhammakathaü yācitvā suvaõõapãņhe nisãdi. So tena yācito paņisanthāraü tāva akāsi. Tam atthaü pakāsento Satthā āha: @@ @@ @@ @@ @@ @@ @@ Ta. rājānan ti Sakuëarājānaü vakkaīgo ti haüsarājā, dhammenamanusissatãti dhammena anusissati, doso ti aparādho, tavattheså 'ti uppannesu tava yuddhādãsu atthesu, nāvakaükhantãti uraü datvā pariccajantā kacci attano jãvitaü na patthenti jãvitaü cajitvā tav' ev' atthaü karonti, sādisãti samajātikā, assavā ti vacanaü sampaņicchikā, puttaråpayasåpetā ti puttehi ca råpena ca yasena ca upetā, #<[page 349]># %< 1. Cullahaüsajātaka. (533.) 349>% \<[... content straddling page break has been moved to the page above ...]>/ tavacchandavasānugā ti kacci tav' ev' ajjhāsayaü tava vasaü anuvattati na attano cittavasenāvattatãti pucchati. Evaü B-ena paņisanthāre kate puna rājā tena saddhiü kathento ā.: @@ @@ @@ @@ @@ @@ @@ Ta mahāsattuhatthatthataü gato ti mahantassa sattuno hatthatthataü gato, āpatitvānā 'ti upadhāvitvā, pākatikan ti pakatikaü, ayam eva vā pāņho, i. v. h. etesaü hi jammānaü tāvad eva evaü pakatikaü hoti sakuõe daõķena pothetvā jãvitakkhayaü pāpetvā va dhanaü labhantãti, ki¤cirasmāså 'ti ki¤ci amhesu, sattu vā 'ti sattu viya, paccakampitthā 'ti mahārāja esa amhe disvā baddhā ti sa¤¤āya thokaü osakkittha, pubbe vā 'ti ayam eva paņhamaü ajjhabhāsi, tadā ti tasmiü kāle, etadatthāyā 'ti etassa nesādaputtassa atthāya cintitaü, dhanamicchatā ti etassa dhanaü icchantena tena tava santikaü amhākaü āgamanaü cintitaü, #<[page 350]># %<350 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ svāgataü cevidan ti mā bhonto cintayantu bhavataü idaü idhāgamanaü svāgatam eva, labhatan ti labhatu. Eva¤ ca pana vatvā rājā a¤¤ataraü amaccaü oloketvā "kiü karomi devā" 'ti vutte "imaü nesādaü kappitakesamassuü nahātānulittaü sabbālaükārapatimaõķitaü kāretvā ānehãti" vatvā tena tathā katvā ānãtassa tassa saüvacchare satasahassuņņhānakaü gāmaü dve vãthiyo gahetvā ņhitaü gehaü rathavaraü a¤¤a¤ ca bahuü hira¤¤asuvaõõaü adāsi. Tam atthaü āvikaronto Satthā: @@ Atha M. ra¤¤o dh. d. So dhammakathaü sutvā tuņņhahadayo "dhammakathikassa sakkāraü karissāmãti" setacchattaü datvā r. paņicchāpento ā.: @@ @@ Ta. vaso vattatãti yattha ca mama vaso vattati, ki¤canan ti appamattakam pi, sabbatthissariyan ti sabbaü bhavataü yeva issariyaü atthu, yaü ca¤¤amupakappatãti pu¤¤akammatāya dānatthaü vā chattaü ussāpetvā r. eva upabhottuü vā yaü vā a¤¤aü tumhākaü ruccati taü karotha, etaü dadāmi vo vittaü, saddhiü setacchattena mama santakaissariyaü vissajjāmãti. Atha M. ra¤¤ā dinnaü setacchattaü puna tass' eva adāsi. Rājāpi cintesi: "haüsara¤¤ā tāva me dhammakathā sutā, luddaputtena pana ayaü Sumukho madhurakatho ti ativiya vaõõito, #<[page 351]># %< 1. Cullahaüsajātaka. (533.) 351>% \<[... content straddling page break has been moved to the page above ...]>/ imassāpi dhammakathaü sossāmãti" so tena saddhiü sallapanto anantaraü g. ā.: @@ Ta. yathā ti yadi i. v. h.: yadi ca me ayaü Sumukho paõķito buddhisampanno kāmasā attano ruciyā ajjhabbāseyya tam me paramappiyaü assā 'ti. Tato Sumukho āha: @@ @@ @@ Ta nāgarājārivantaran ti selāyabbhantaraü paviņņho nāgarājā viya, pativattun ti tumhākaü dvinnaü antare vattuü na sakkomi, na meso ti sace vadeyyaü na me so vinayo bhaveyya, amhāka¤ cevā 'ti channavutiyā haüsasahassānaü, uttamo sattavā ti uttamasatto, påjā ti ubho tumhe mayhaü bahåhi kāraõehi påjārahā c' eva pasaüsārahā ca. pessenā 'ti pessavacanakarena sevakena. Rājā tassa vacanaü sutvā tuņņhahadayo jāto, nesādaputto vaõõesi "a¤¤ena tumhādisena madhuradhammakathikena nāma na bhavitabban" ti vatvā ā.: @@ @@ @@ #<[page 352]># %<352 XXI. Asãtinipāta.>% Ta dhammenā 'ti sabhāvena kāraõena, akatattassā 'ti asampāditaattabhāvassa mittadubbhissa, nayo ti pa¤¤ā, aggapakatimā ti aggasabhāvo, uttamattavo ti uttamasatto, yāvatatthãti yavatā mayā diņņhā nāma atthi, nā¤¤an ti tasmiü mayā diņņhatthāne a¤¤aü evaråpaü na passāmi, tuņņho smi vo pakatiyā ti samma haüsarāja ahaü pakatiyā paņhamam eva tumhākaü dassanena tuņņho, vākyenā 'ti idāni vo madhuravacanena tuņņho smi, ciraü passeyya vo ti icc-eva vasāpetvā muhuttam pi avippavasanto ciraü tumhe passeyyan ti esa me chando ti vadati. Tato M. rājānaü pasaüsanto āha: @@ @@ @@ @@ Ta. {katarasmāså} 'ti kataü amhesu, pattā nissaüsayaü tyamhā ti mayaü nissaüsayena tayā pattā yeva. bhattirasmāsu yā tavā 'ti yā tava amhesu bhatti tāya bhattiyā mayaü tayā asaüsayena pattā yeva, na ca vippayuttā vippavutthāpi sahavāsino yeva nāma mayan ti dãpeti, adu¤ ca nåna sumahā ti eta¤ ca ekaüsen eva sumahantaü, ¤ātisaüghassamantaran ti amhehi dvãhi janehi rahitassa mama ¤ātisaüghassa antaraü chiddaü, asmākan ti amhākaü dvinnaü adassanena bahåsu pakkhisu dukkhaü uppannaü, passemarindamā 'ti passeyyāma arindama, bhavatan ti bhoto dassanena, eso cāpi mahā attho ti yā esā ¤ātisaüghasaükhātā ¤ātivissāsanā siyā eso cāpi mahanto attho. Evaü vutte rājā tesaü gamanaü anujāni. M. pi ra¤¤o pa¤cavidhe dussãle ādãnavaü sãle ca ānisaüsaü kathetvā "imaü sãlaü rakkha, dhammena r. kārehi, catåhi saügahavatthåhi janaü saügaõhā" ti ovaditvā Cittakåņaü agamāsi. #<[page 353]># %< 1. Cullahaüsajātaka. (533.) 353>% Taü atthaü pakāsento Satthā āha: @@ @@ @@ Ta. upāgamun ti aruõuggamanavelāyam eva madhupānādãni paribhu¤jitvā ra¤¤ā ca deviyā ca dvãhi suvaõõatālavaõņehi ukkhipitvā gandhamālādãhi katasakkārā tālavaõņehi otaritvā rājānaü padakkhiõaü katvā vehāsam uppatitvā ra¤¤ā {a¤jaliü} paggayha gacchatha sāmino ti vutte {sãhapa¤jarena} nikkhamitvā, uttamena javena gantvā ¤ātigaõaü upāgamiüsu, parame ti uttame, kekā ti attano sabhāvaravena kekā ti saddam akaüsu, bhattugāravā ti bhattari sagāravā, parikariüså 'ti bhattuno muttabhāvena tuņņhā taü bhattāraü samantā parivārayiüsu, laddhapaccayā ti laddhapatiņņhā. Evaü parivāretvā pana te haüsā "kathaü mutto si mahārājā" 'ti pucchiüsu. M. Sumukhaü nissāya muttabhāvaü Sakuëarājaluddaputtehi katakamma¤ ca kathesi. Taü sutvā tuņņho haüsagaõo "Sumukho senāpati ca rājā ca luddaputto ca sukhitā niddukkhā ciraü jãvantå" 'ti thutiü akāsi. Tam atthaü pakāsento Satthā osānagātham ā.: @@ Ta. mittavatan ti kalyāõamittasampannānaü, padakkhiõā ti sukhanipphattino vuddhiyuttā, dhataraņņhā ti haüsarājā Sumukho ra¤¤ā c' eva luddaputtena cā 'ti dvãhi evaü ubho-pi te dhataraņņhā kalyāõamittasampannā, yathā ¤ātisaügham upāgamuü ¤ātisaüghåpagamanasaükhāto nesaü attho padakkhiõo jāto evaü a¤¤esam pi mittavataü atthā padakkhiõā hontãti. #<[page 354]># %<354 XXI. Asãtinipāta.>% S. iķ.ā. "na bhikkhave idān' eva pubbe pi Anando mam' atthāya jãvitaü pariccajãti" vatvā j. s.: "Tadā nesādo Channo ahosi, rājā Sāriputto. Sumukho ânando, navutihaüsasahassā Buddhaparisā, haüsarājā aham evā" 'ti. Cullahaüsajātakaü. $<2. Mahāhaüsajātaka.>$ Ete haüsā pakkamantãti. Idaü S. Veëuvane v. therassa jãvitapariccāgam eva ā. k. Vatthuü vuttasadisam eva. idha pana S. atãtaü āharanto idaü āhari: A. Bārāõasiyaü {Saüyamassa} nāma Bārāõasira¤¤o Khemā nāma aggamahesã ahosi. Tadā Bõavutihaüsasahassaparivuto Cittakåņe vihāsi. Ath' ekadivasaü Khemā devã paccåsasamaye supinakaü addasa: suvaõõavaõõahaüsā āgantvā rājapallaüke nisãditvā madhurassarena dhammakathaü kathesuü, deviyā sādhukāraü datvā dh. suõantiyā dhammasavanena atittāya eva ratti vibhāyi, haüsā dhammakathaü kathetvā sãhapa¤jarena nikkhamitvā agamaüsu, sā vegen' uņņhāya "palāyamāne haüse gaõhatha gaõhathā" 'ti vatvā hatthaü pasārentã yeva pabujjhi. Tassā kathaü sutvā paricārikāyo "kuhiü haüsā" ti thokaü avahasiüsu, sā tasmiü khaõe supinakabhāvaü ¤atvā cintesi: "ahaü abhåtaü na passāmi, addhā imasmiü loke suvaõõahaüsā bhavissanti, sace kho pana `suvaõõahaüsānaü dh. sotukām' amhãti' rājānaü vakkhāmi `amhehi suvaõõahaüsā nāma na diņņhapubbā, haüsānaü ca kathā nāma abhåtā yevā' 'ti vatvā nirussukko bhavissati `dohaëo' ti vutte pana kenaci upāyena pariyesissati, evaü me manoratho ijjhissatãti" sā gilānālayaü dassetvā paricārikānaü sa¤¤aü katvā nipajji. #<[page 355]># %< 2. Mahāhaüsajātaka. (534.) 355>% \<[... content straddling page break has been moved to the page above ...]>/ Rājā rājāsane nisinno tassā dassanavelāya taü adisvā "kahaü Khemā devãti" pucchitvā "gilānā" ti sutvā tassā santikaü gantvā sayanekadese nisãditvā piņņhiyaü parimajjanto "aphāsukan" ti pucchi. "Deva, aphāsukaü n' atthi, dohaëo pana me uppanno" ti. "Bhaõa devi yaü icchasi, sãghaü te upanāmessāmãti". "Mahārāja aham ekassa suvaõõahaüsassa setacchatte rājapallaüke nisinnassa gandhamālādãhi påjaü katvā sādhukāraü dadamānā dhammakathaü sotuü icchāmi, sace labhāmi icc-etaü kusalaü noce jãvitaü me n' atthãti". Atha naü rāja "sace manussaloke atthi labhissasi, mā cintayãti" assāsetvā sirigabbhā nikkhamma amaccehi saddhiü mantesi: "hambho, Khemā devã `suvaõõahaüsassa dhammakathaü sotuü labhantã jãvissāmi, alabhantiyā me jãvitaü n' atthãti' vadati, atthi nu kho suvaõõavaõõahaüsā" ti. "Deva amhehi n' eva diņņhapubbā na sutapubbā" ti. "Ke pana jāneyyun" ti. "Brāhmaõā devā" ti. Rājā brāhmaõe pakkosāpetvā pucchi: "honti nu kho ācariyasuvaõõahaüsā" ti. "âma mahārāja amhākaü `macchā kakkaņakā kacchapā migā morā haüsā ti ete tiracchānagatā suvaõõavaõõā hontãti' āgataü, `ta. dhataraņņhakulahaüsā nāma paõķitā ¤āõasampannā' iti manussehi saddhiü satta suvaõõavaõõā hontãti". Rājā attamano hutvā "kahan nu kho ācariyadhataraņņhahaüsā vasantãti" pucchitvā "na jānāma mahārājā" 'ti. Atha "ke jānissantãti" "luddaputtā" ti vutte sabbe attano vijite luddake sannipātetvā pucchi: "tātā suvaõõavaõõā dhataraņņhakule haüsā nāma kahaü vasantãti" Ath' eko luddo "Himavante kira deva Cittakåņapabbate ti kulaparamparāya kathentãti" ā. "Jānāsi pana tesaü gahaõåpāyan" ti. "Na jānāmi devā" 'ti. So brāhmaõapaõķite pakkosāpetvā Cittakåņe suvaõõahaüsānaü atthibhāvaü ārocetvā "jānātha nu kho tesaü gahaõåpāyan" ti pucchi. #<[page 356]># %<356 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "Mahārājā, kin tehi gantvā gahitehi, upāyena nagarasamãpaü ānetvā gahessāmā" 'ti. "Ko pana upāyo" ti. "Mahārāja nagarato uttarena tigāvutappamāõaü khemaü nāma saraü khanāpetvā udakassa påretvā nānādha¤¤āni ropetvā pa¤cavaõõapadumasa¤channaü kāretvā ekaü paõķitaü nesādaü paņicchāpetvā manussānaü upagantuü adatvā catåsu kaõõesu ņhitehi abhayaü vatvā ghosāpetha, taü sutvā nānāsakuõā otarissantãti, te pi haüsā paramparāya tassa sarassa khemabhāvaü sutvā āgacchissanti, atha ne vālapāsehi bandhāpetvā gaõhāpeyyāthā" ti. Taü sutvā rājā tehi vuttappadesehi vuttappakāraü saraü kāretvā chekaü nesādaü pakkosāpetvā tassa sahassaü dāpetvā "tvaü ito paņņhāya attano kammaü mā kari, puttadāraü te ahaü posessāmi, tvaü appamatto khemaü saraü rakkhanto manusse paņikkamāpetvā catåsu kaõõesu abhayaü ghosāpetvā āgatāgatasakuõe mama ācikkheyyāsi, suvaõõahaüsesu āgatesu mahantaü sakkāraü labhissasãti" taü samassāsetvā khemaü saraü paticchāpesi. So tato paņņhāya ra¤¤ā vuttanayen' eva ta. paņipajji, "khemaü saraü rakkhatãti" c' assa Khemanesādo tv-eva nāmaü udapādi. Tato paņņhāya nānappakārā sakuõā otariüsu, "khemaü nibbhayaü saran" ti paramparāghosena nānāhaüsā āgamiüsu: paņhamaü tāva tiõahaüsā āgamiüsu, tesaü ghosena paõķuhaüsā, tesaü gh. manosilāhaüsā, tesaü gh. setahaüsā, tesaü gh. pākahaüsā. Tesu āgatesu Khemako ra¤¤o ārocesi: "deva pa¤cavaõõahaüsā āgantvā sare gocaraü gocaraü gaõhanti, pākahaüsānaü āgatattā idāni katipāhena suvaõõahaüsā āgamissanti, #<[page 357]># %< 2. Mahāhaüsajātaka. (534.) 357>% mā cintayittha devā" 'ti. Taü sutvā rājā "a¤¤ena ta. na gantabbaü, yo gacchissati hatthapādaccheda¤ ca gharavilopa¤ ca pāpuõissatãti" nagare bheri¤ carāpesi. tato paņņhāya ta. koci na gacchati. Cittakåņassa pana avidåre Ka¤canaguhāya pākahaüsā vasanti, te mahabbalā, dhataraņņhakulena saddhiü tesaü sarãravaõõo ca viseso, pākahaüsara¤¤o pana dhãtā suvaõõavaõõā ahosi, so taü "dhataraņņhamahissarassa anuråpā" ti tassa pādaparicārikaü katvā pesesi, sā tassa piyā ahosi manāpā, ten' eva kāraõena tāni dve haüsakulāni a¤¤ama¤¤aü vissāsikāni jātāni. Ath' ekadivasaü B-assa parivārahaüsā pākahaüse pucchiüsu: "tumhe ime divase kahaü gocaraü gaõhathā" 'ti. "Mayaü Bā-ito avidåre khemasare g. gaõhāma, tumhe pana kuhiü āhiõķathā", "asukaü nāmā" 'ti vutte "kasmā khemaü saraü na gacchatha, so hi saro ramanãyo nānāsakuõasamākiõõo pa¤cavaõõapadumasa¤channo nānādha¤¤aphalasampanno nānappakārabhamaragaõanikåjito catåsu kaõõesu niccappavattābhayaghosano, koci naü upasaükamituü samattho nāma n' atthi pag eva a¤¤aü upaddavaü kātuü, evaråpo so saro" ti khemaü saraü vaõõayiüsu. Te tesaü vacanaü sutvā "Bārāõasisamãpe kira evaråpo khemo nāma saro atthi, pākahaüsā ta. gantvā g. gaõhanti, tumhe pi dhataraņņhamahissarassa ārocetha, sace anujānāti mayam pi ta. gantvā g. gaõheyyāmā" 'ti Sumukhassa kathesuü, Su. ra¤¤o ārocesi, so cintesi: "manussā nāma bahumāyā upāyakusalā, bhavitabbam ettha kāraõena, ettakaü kālam esa saro n' atthi, idāni amhākaü gahaõatthāya kato bhavissatãti" so Su-aü ā.: "mā te ta. gamanaü ruccatu, na so saro tehi sudhammatāya kato, amhākaü gahaõatthaü kato, manussā nāma kharamantā upāyakusalā, tumhe sake yeva gocare carathā" 'ti. #<[page 358]># %<358 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Suvaõõahaüsā "khemaü saraü gantukām' amhā" 'ti dutiyam pi Su-assa ārocesuü, so tesaü ta. gantukāmataü M-assa ārocesi. Atha M. "mama ¤ātakā maü nissāya mā kilamantu, tena hi gacchāmā" 'ti navutisahassahaüsaparivuto ta. gantvā g. gahetvā haüsakãëaü kãëitvā Cittakåņam eva paccāgami. Khemako tesaü caritvā gatakāle gantvā tesaü āgatabhāvaü ra¤¤o ārocesi. Rājā tuņņhacitto hutvā "samma Khemaka ekaü vā dve vā haüso gaõhituü vāyama, mahantaü te yasaü dassāmãti" vatvā paribbayaü datvā taü uyyojesi. So ta. gantvā cāņipa¤jare nisãditvā haüsānaü caraõaņņhānaü vãmaüsi. B-ā nāma nilloluppacārino honti, tasmā M. otiõõaņņhānato paņņhāya sapadānaü sāliü khādanto āgamāsi, sesā ito c' ito ca khādantā vicariüsu. Atha luddaputto "ayaü haüso nilloluppacārã, imaü bandhituü vaņņatãti" cintetvā punadivase haüsesu saraü anotiõõesu yeva cāņipa¤jare nisinno taü ņhānaü gantvā avidåre pa¤jare attānaü paņicchādetvā chiddena olokento acchi. Tasmiü khaõe M. navutihaüsasahassaparivuto hiyyo otiõõaņņhāne yeva otaritvā odhiyaü nisãditvā khādanto pāyāsi, nesādo pa¤jarachiddena olokento tassa råpaggappattaü attabhāvaü disvā "ayaü haüso sakaņappamāõasarãro suvaõõavaõõo tãhi rattarājãhi gãvāya parikkhitto, tisso rājiyo galena otaritvā udarantarena gatā, tisso pacchābhāgena nibbijjhitvā gatā, rattakambalasuttasikkāya ņhapitaka¤canakkhandho viya atirocati, iminā etesaü ra¤¤ā bhavitabbaü, imam eva gaõhissāmãti" cintesi. Haüsarājāpi bahuü gocaraü caritvā jalakãëaü kãëitvā haüsagaõaparivuto Cittakåņam eva agamāsi, iminā niyāmena chadivase g. gaõhi. Sattame divase Khemako kāëāssavālamayaü daëhaü mahārajjuü vaņņetvā yaņņhiyā pāsaü katvā "sve haüsarājā imasmiü okāse otarissatãti" #<[page 359]># %< 2. Mahāhaüsajātaka. (534.) 359>% \<[... content straddling page break has been moved to the page above ...]>/ tatvāto ¤atvā anto udake yaņņhipāsaü oķķi. Punadivase haüsarājā otaranto pādaü pāse pavesento yeva otari, ath' assa pāso pādaü ayapaņņakena bandhanto viya ābandhitvā gaõhi, so "chindissāmi nan" ti vegaü janetvā kaķķhitvā poņhesi, paņhamavāre suvaõõavaõõaü cammaü chijji, dutiyavāre kambalavaõõamaüsaü chijji, tatiyavāre nahāruü chijji, catutthavāre pan' assa pādā chindeyyuü, ra¤¤o pana hãnaīgatā nāma ananucchavikā ti na vāyāmaü akāsi, balavedanā pavattiüsu, so cintesi: "sac' āhaü baddharavaü ravissāmi ¤ātakā me utrastā hutvā g. agahetvā chātajjhattā va palāyantā samudde patissantãti" so vedanaü adhivāsetvā pāsavase vattetvā sāliü caranto viya hutvā tesaü yāvadatthaü caritvā haüsakãëaü kãëanakāle mahantena saddena baddharāvaü ravi, taü sutvā haüsā purimanayen' eva pakkamiüsu. Su. pi heņņhavuttanayen' eva cintetvā vicinitvā tãsu koņņhāsesu M-aü adisvā "addhā tass' eva taü bhayaü uppannan" ti nivattitvā "mā bhāyi mahārāja, ahaü mama jãvitaü pariccajitvā tumhe mocessāmãti" vadanto otaritvā M-aü assāsento paükapiņņhe nisãdi. M. "navutiyā haüsasahassesu maü chaķķetvā palātesu ayaü ekako va āgato, kin nu kho luddaputtassa āgatakāle maü chaķķetvā palāyissati udāhu no" ti vãmaüsanavasena lohitamakkhito pāsalaņņhiyaü olambanto yeva tisso gāthā abhāsi: @@ @@ @@ #<[page 360]># %<360 XXI. Asãtinipāta.>% Ta. bhayameritā ti bhayena eritā bhayaņņitā bhayacālitā, tatiyapade harãti pi heman ti pi suvaõõass' eva nāmaü, so pi harittacatāya hemavaõõo, tena taü evaü ālapi, Sumukhā 'ti sundaramukha, anapekkhamānā ti tava ¤ātayo anolokentā nirālayā hutvā, patevā 'ti uppatāhi yeva, mā anãghāyā 'ti ito gantvā pattabbāya niddukkhabhāvāya viriyaü mā hāpesi. Taü sutvā Su. "ayaü haüsarājā mama bhāvaü na jānāti, anuppiyabhāõimitto tã maü sallakkheti, sassinehabhāvam assa dassessāmãti" catasso gāthā abhāsi: @@ @@ @@ @@ Ta. nāhan ti ahaü mahārāja kāyikacetasikena dukkhena puņņho pi taü na jahāmi, anariyasaüyutte ti mittadåbhikehi ahirikehi kattabbatāya anariyabhāvena saüyutte, kamme ti taü jahitvā pakkamanakamme, sakumāro ti ekadivase yeva paņisandhiü gahetvā ekadivase aõķakosaü padāletvā ekato vaķķhitakumāro ti a., sakhā tyasmãti ahaü te dakkhiõakkhisamo piyasahāyo, sacitte ti tava sake citte ahaü ņhito tava vase vattāmi tayi jãvante jãvāmãti a., saücitte ti pi pāņho, tava citte ahaü saõņhito suņņhito ti a., ¤āto ti sabbahaüsānaü antare sa¤¤āto. vikattissan ti kuhiü haüsarājā ti pucchito ahaü kin ti kathessāmi, kinte vakkhāmãti tava pavattiü pucchante haüsagaõe kiü vakkhāmi. Evaü Su-ena catåhi gāthāhi sãhanāde nadite tassa guõaü pakāsento M. ā.: @@ #<[page 361]># %< 2. Mahāhaüsajātaka. (534.) 361>% @@ Ta. dhammo ti esa porānapaõķitānaü sabhāvo, bhattāraü sakhāran ti sāmika¤ ca sahāya¤ ca samānaü, bhayan ti cittutrāso mayhaü na jāyati. Cittakåņapabbate haüsagaõamajjhe ņhito viya homi, mayhan ti mama jãvitaü maü labhāpessasi. Evaü tesaü kathentānaü luddaputto sarapariyante ņhito haüse tãhi khaõķehi palāyante disvā "kin nu kho" ti pāsaņņhānaü olokento B-aü pāsalaņņhiyaü olambantaü disvā sa¤jātasomanasso kacchaü bandhitvā muggaraü gahetvā kappuņņhānaggi viya avattharamāno paõhiyā akkantakalale upari sãsena gantvā purato patante vegena upasaükami. Tam atthaü pakāsento Satthā āha: @@ @@ @@ Ta. ariyavattinan ti ariyācāre vattamānānaü, bhusan ti daëhaü balavaü, aparibråhayãti anantaragāthāyaü āgataü mā bhāyãti vacanaü bhananto atibråhesi mahāsaddaü nicchāresi, aņņhāsãti sace nesādo rājānaü paharissati ahaü pahāraü paņicchissāmãti jãvitaü pariccajitvā purato aņņhāsi, vissāsayan ti vissāsento, vyathan ti vyathitaü bhãtaü rājānaü, mā bhāyãti iminā vacanena vissāsento, tādisā ti tumhādisā ¤āõaviriyasampannā, yogan ti viriyayogaü yuttan ti anucchavikaü, dhammåpasaühitan ti kāraõanissitaü, tena pariyāpadānenā 'ti tena mayā payuttena yogena parisuddhena, pamokkhasãti muccissasi. Evaü Su. M-aü assāsetvā luddaputtassa santikaü gantvā madhuraü mānusiü vācaü nicchārento.. samma tvaü konāmo" #<[page 362]># %<362 XXI. Asãtinipāta.>% ti pucchitvā "suvaõõavaõõahaüsarāja ahaü Khemako nāmā" 'ti vutte "samma Khema tayā oķķitavālapāse yo vā so vā haüso baddho ti sa¤¤aü mā kari, navutiyā haüsasahassānaü pavaro dhataraņņhahaüsarājā te pāse baddho ¤āõavā sãlācārasampanno saügāhakapakkhe ņhito, nāyaü māretuü yutto, ahaü tava iminā kattabbakiccaü karissāmi, ayam pi suvaõõavaõõo ahaü pi etass' atthāya attano jãvitaü pariccajāmi, sace tvaü etassa pattāni gaõhitukāmo mama pattāni gaõha, atho pi cammamaüsanahāruaņņhãnaü a¤¤ataraü gaõhitukāmo mam' eva sarãrato gaõha, atha naü kãëāhaüsaü kātukāmo si ma¤ ¤eva kara jãvantam eva vikkiõitvā, sace dhanaü uppādetukāmo maü vikkiõitvā uppādehi, mā etaü ¤āõādiguõayuttaü avadhi, sace hi vadhissasi nirayādãhi na muccissasãti" taü nirayabhayena santajjetvā attano madhurakathaü gaõhāpetvā puna B-assa santikaü gantvā taü assāsento aņņhāsi. Nesādo tassa kathaü sutvā "ayaü tiracchānagato samāno manussehi pi kātuü asakkaråpaü karoti, manussāpi hi evaü mittadhamme ņhātuü na sakkonti, aho esa ¤āõasampanno madhurakatho dhammiko" ti sakalasarãraü pãtisomanassapuõõaü katvā pahaņņhalomo daõķaü chaķķetvā sirasi a¤jaliü patiņņhāpetvā suriyaü namassanto yiya Su-assa guõaü kittento aņņhāsi. Tam atthaü pakāsento Satthā āha: @@ @@ @@ #<[page 363]># %< 2. Mahāhaüsajātaka. (534.) 363>% Ta. a¤jalissā 'ti a¤jalim assa, na me ti gāthāy' assa thutiü karoti, ta. mānusin ti manussavācaü, ariyan ti sundaraü niddosaü, cajanto ti vissajjento, i. v. h.: samma tvaü dijo samāno ajja mayā mānusiü vācaü bhāsanto niddosaü bruvāno mānusiü giraü cojanto paccakkhato diņņho, ito pubbe pana idaü acchariyaü mayā n' eva sutaü na diņņhan ti, kinnu tāyan ti yaü etaü tvaü upāsayi kin nu te ayaü hoti. Evaü duņņhacittena puņņho Su. "ayaü muduko jāto, idānim assa bhiyyosomattāya mudubhāvatthaü mama guõaü dassessāmãti" cintetvā ā.: @@ @@ Ta. nussahe ti na samattho 'mi, mahāgaõāyā 'ti mahato haüsagaõassa, mā eko ti mādise sevake vijjamāne mā ekako vyasanaü agā, tathā tan ti yathāhaü vadāmi tath' eva taü, sammā 'ti vayassa, bhattāyaü abhito rame ti bhattā ayaü mama, aham assa ca abhito rame santike ramāmi na ukkaõņhāmi. Taü tassa dhammanissitaü madhurakathaü sutvā somanassappatto pahaņņhalomo "sac' āhaü etaü sãlādiguõayuttaü haüsarājānaü vadhissāmi catåhi apāyehi na mu¤cissāmi, rājā maü yad icchati taü karotu, ahaü etaü Suassa dāyaü katvā vissajjessāmãti" cintetvā g. ā.: @@ Ta. ariyavattasãti mittadhammarakkhanasaükhātena ācārāriyānaü vattena samannāgato, piõķamapacayasãti bhattu santikā laddhaü piõķaü påjesi, gacchatu bho ti dve pi janā assumukhe ¤ātisaüghe sahāyamānā yathāsukhaü gacchatha. #<[page 364]># %<364 XXI. Asãtinipāta.>% Evaü vatvā nesādo muducittena M-aü upasaükamitvā yaņņhiü nāmetvā paükapiņņhe nisidāpetvā pāsayaņņhiü mocetvā ukkhipitvā sarato nãharitvā taruõadabbatiõapiņņhe nisãdāpetvā pāde baddhapāsaü saõikaü mocetvā M-tte balavasinehaü paccupaņņhāpetvā mettena cittena udakaü ādāya lohitaü pu¤jitvā punappuna parimajji, ath' assa mettānubhāvena sirāya siraü maüsena maüsaü cammena cammaü ghaņitaü, pādo pākatiko ahosi, itarena bibbiseso B. sukhappatto hutvā pakatibhāvena nisãdi. Su. attānaü nissāya ra¤¤o sukhitabhāvaü disvā sa¤jātasomanasso cintesi: "iminā amhākaü mahāupakāro kato, amhehi etassa kataü nāma n' atthi, sace h' esa rājamahāmattānaü atthāya amhe gaõhi tesaü santikaü netvā bahudhanaü labhissati, sace attano atthāya gaõhi amhe vikkiõitvā dhanaü labhissat' eva, pucchissāmi tāva nan" ti, atha naü upakāraü kātukāmatāya pucchanto ā.: @@ @@ Ta. sace ti samma nesāda sace tayā attano payogena attano atthāya haüsāna¤ c' eva sesapakkhina¤ ca pāso oķķito, anissaro ti anissaro hutvā amhe mu¤canto yenāsi āõatto tassa santakaü gaõhanto theyyaü kayirāsi. Tam sutvā nesādo "nāhaü tumhe attano atthāya gaõhiü, {Bā-ra¤¤ā} pana saüyamena gaõhāpito 'mhãti" vatvā deviyā diņņhasupinato paņņhāya yāva ra¤¤ā tesaü āgatabhāvaü sutvā "samma Khemaka ekaü vā dve vā haüse gaõhituü vāyama, mahantaü te yasaü dassāmãti" vatvā paribbayaü datvā uyyojitabhāvo tāva sabbaü pavattiü ārocesi. Taü sutvā Su. "iminā nesādena attano jãvitaü agaõetvā amhe vissajjentena dukkaraü kataü, #<[page 365]># %< 2. Mahāhaüsajātaka. (534.) 365>% \<[... content straddling page break has been moved to the page above ...]>/ sace mayaü ito va Cittakåņaü gamissāma n' eva dhataraņņhara¤¤o pa¤¤ānubhāvo na mayhaü mittadhammo pākaņo bhavissati na luddaputto mahantaü yasaü lacchati na rājā pa¤casu sãlesu patiņņhahissati na deviyā manoratho matthakaü pāpuõissatãti" cintetvā "samma, evaü sante amhe vissajjetuü na labhasi, ra¤¤o no dassehi, so amhe yathāruciü karissatãti". Imam atthaü pakāsento: @@ Ta. tassevā 'ti tass' eva santikaü nehi, tatthā 'ti tasmiü nivesane, yathābhi¤¤an ti yathādhippāyaü yathāruciü. Taü sutvā nesādo "mā vo bhante rājadassanaü rucci, rājāno nāma sappaņibhayā, keëihaüse vā vo kareyyuü mareyyuü vā" ti ā. Atha naü Su "samma ludda, mā amhākaü cintayi, ahaü tādisassas kakkhaëassa dhammakathāya maddavaü janesiü, ra¤¤o kin nu na janessāmi, rājāno hi paõķitā subhāsita¤¤å, khippaü no ra¤¤o santikaü nehi, nayanto ca mā baddho nayi, pupphapa¤jare nisãdāpetvā nehi, pupphapa¤jara¤ ca karonto dhataraņņhassa mahantaü setapadumasa¤channaü mama khuddakaü rattapadumasa¤channaü katvā dhataraņņhaü purato maü pacchato nãcataraü katvā ādāya khippam netvā ra¤¤o dassehãti" ā. So tassa vacanaü sutvā "Samukho rājānaü disvā mama mahantaü yasaü dātukāmo bhavissatãti" sa¤ jātasomanasso mudåhi latāhi pa¤jare katvā padumehi chādetvā vuttanayena te gahetvā agamāsi. Tam atthaü pakāsento Satthā āha: @@ #<[page 366]># %<366 XXI. Asãtinipāta.>% @@ Ta. ajjhavodahãti odahi ņhapesi, bhassaravaõõine ti pabhāsampannavaõõe. Evaü luddassa te ādāya pakkamanakāle dhataraņņhahaüso pākarājahaüsadhãtaraü attano bhariyaü saritvā Su-aü āmantetvā kilesavasena vilapi. Tam atthaü āvikaronto Satthā āha: @@ @@ Ta. bhāyāmãti maraõaü bhāyāmi, sāmāyā 'ti suvaõõavaõõāya, lakkhaõåruyā ti lakkhaõasampannaåruyā, vadhama¤¤āyā 'ti vadhaü jānitvā māritā ti sa¤¤ã hutvā, vadhissatãti kim me piyasāmike mate jãvitenā 'ti marissati pākahaüsarājadhãtā, Suhemā ti evaünāmikā, hemasuttacā ti hemasadisasundaratacā, rucchatãti yathā loõisaükhātaü samuddaü {otaritvā} mate patimhi ko¤cisakuõikā kapaõā rodati evaü nåna sā rodissati. Taü sutvā Su. "ayaü haüso a¤¤e ovadituü yutto mātugāmaü nissāya kilesavasena vilapati, udakassa ādittakālo viya vatiyā uņņhāya kedārakhādanakālo viya ca jāto, yan nånāhaü attano balena mātugāmassa dosaü pakāsetvā etaü sa¤¤apeyyan" 'ti cintetvā āha: @@ @@ #<[page 367]># %< 2. Mahāhaüsajātaka. (534.) 367>% @@ @@ @@ Ta. mahanto ti mahanto samāno, lokassā 'ti haüsalokassa, appameyyo ti guõehi metuü asakkuneyyo, mahāgaõãti mahantena gaõena samannāgato gaõasatthā, ekitthin ti yaü evaråpo bhavaü ekaü itthiü anusoceyya idaü anusocanaü na pa¤¤āvato-m-iva, tenāhaü ajja taü bālo ti ma¤¤āmãti adhippāyen' evam ā., ādetãti gaõhāti, chekapāpakan ti sundarāsundaraü āmakapakkan ti āmaka¤ ca pakka¤ ca, lolo ti rasalolo, i. vū: mahārāja yathā nāma vāto padumasarādãni paharitvā sugandham pi saükāraņņhānādãni paharitvā duggandham pãti ubhayaü chekapāpakaü gandhaü ādiyati yathā ca bālo kumārako ambajambånaü heņņhā nisinno hatthaü pasāretvā patitapatitaü āmam pi pakkam pi phalaü gahetvā khādati yathā ca rasalolo andho bhatte upanãte yaü ki¤cã samakkhikam pi nimmakkhikam pi āmisaü ādiyati evaü itthiyo nāma kilesavasena aķķham pi duggatam pi kulãnam pi akulãnam pi abhiråpam pi viråpam pi gaõhanti bhajanti, tādisānaü pāpadhammānaü itthãnaü kāraõā vippalapasi mahārājā 'ti, attheså 'ti kāraõākāraõesu, mando ti andhabālo, paņibhāsi man ti mama upaņņhāsi, kālapariyāyan ti evaråpaü maraõakālaü patto imasmiü kāle idaü kattabbaü idaü na kattabbaü idaü vattabbaü idaü na vattabban ti na jānāsi devā 'ti, aķķhummatto ti aķķhamattako ma¤¤e hutvā, udãresãti yathā suraü pivitvānā 'ti matto puriso yaü vā taü vā lapati evaü lapasãti a., seyyā ti varā uttamā, māyā cesā ti ādãsu deva itthiyo nām' etā va¤canaņņhena māyā agayhåpagaņņhena marãci sokādãnaü paccayattā soko, rogo cupaddavo ti rogādi anekappakāro upaddavo, kodhādãhi thaddhabhāvena kharā, tā hi nissāya andubandhanādãhi bandhanato bandhanā cetā, itthiyo nāma sarãraguhāyaü puna vasanakamaccu nāma etā devā ti kāmahetu kāmanidānaü kāmādhikaraõaü eva rājāno coraü gahetvā ti suttena p' esa attho dãpetabbo (--?). #<[page 368]># %<368 XXI. Asãtinipāta.>% Tato dhataraņņho mātugāme paņibaddhacittatāya "tvaü mātugamassa guõaü na jānāsi, paõķitā etaü jānanti, na etā garahitabhā" ti dãpento ā.: @@ @@ @@ @@ @@ @@ @@ Ta yan ti yaü mātugāmasaükhātaü vatthuü pa¤¤āvuddhehi ¤ātaü tesam eva pākaņaü na bālānaü, mahābhåtā ti mahāguõā mahānisaüsā, upapajjiüså 'ti paņhamakappikakāle itthiliīgassa paņhamaü pātubhåtattā paņhamaü nibbattā ti a., tyāså 'ti Su-a tāsu itthãsu kāyavacãkhiķķā ca paõihitā ohitā ņhapitā kāmaguõarati ca patiņņhitā, bãjānãti Buddhapaccekabuddhāriyasāvakacakkavattiādibãjāni tāsu råhanti, yadidan ti ye ete sabbe pi sattā pajāyare ti sabbe tāsaü yeva kucchimhi saüvaddhā ti dãpeti, nibbide ti nibbindeyya, pāõamāsajja pāõibhãti attano pāõehi pi tāsaü pāõaü āsādetvā attano jãvitaü cajanto pi tā labhitvā ko nibbindeyyā 'ti a., na¤¤o ti na a¤¤o, Su-a mayā Cittakåņatale haüsagaõamajjhe nisinena taü adisvā kahaü Su. ti vutte esa mātugāmaü gahetvā Ka¤canaguhāyaü uttamaratiü anubhotãti vadanti, evaü tvam eva thãnaü atthesu yu¤jasi yuttapayutto ahosi na a¤¤o ti a, #<[page 369]># %< 2. Mahāhaüsajātaka. (534.) 369>% \<[... content straddling page break has been moved to the page above ...]>/ tassa tyajjā 'ti tassa te ajja maraõabhaye jāte iminā bhãtena maraõabhayena ma¤¤e ayaü mātugāmassa dosadassane nipuõā mati jāyate ti adhippāyen' evam āha, sabbo hãti yo koci, saüsayappatto ti jãvitasaüsayappatto, bhãrå 'ti bhãru hutvāpi bhayaü adhivāseti, mahantā no ti ye pana paõķitā ca honti mahante ca ņhāne ņhitā mahantā no te duyyu¤je atthe yu¤janti ghaņanti vāyamanti, tasmā mā bhāyi dhiro hohãti taü ussāhento evam ā, āpadan ti sāmino āgataü āpadaü esa såro paņibāhati etadatthāya såramantinaü icchanti, attapariyāyan ti attaparittāõam pi ca kātuü sakkosãti pi adhippāyo, vikantiüså 'ti chindiüsu i. v. h.: {Sumukha} tvaü mayā attano anantare ņhāne ņhapito tasmā ajja yathā ra¤¤o sådā amhe maüsatthāya na kantanti tathā karohãti, tādiso hi amhākaü pattavaõõo taü avadhãti sv-āyaü vaõõo yathā nāma veëuü nissāya jātaü phalaü veëum eva vadhati tathā mā taü vadhi ta¤ ca mama¤ ca mā vadhãti adhippāyen' evam ā., mutto pãti yathāsukhaü Cittakåņapabbataü gacchā 'ti evaü luddaputtena mayā saddhiü mutto vissajjito samāno pi uķķituü na icchi, sayan ti rājānaü daņņhukāmo hutvā sayam eva bandhaü upagato ti evam idaü amhākaü bhayaü taü nissāya āgataü, so pajjā 'ti so pi ajja jãvitasaüsayaü patto, atthaü gaõhāhi mā mukhan ti idāni amhākaü muccanakāraõaü gaõha yathā muccāma tathā vāyāma, vāto va gandhamādetãti ādãni vadanto itthigarahatthāya mā mukhaü pasārayi. Evaü M. mātugāmaü vaõõetvā Su-aü appaņibhānaü katvā tassa anattamanabhāvaü viditvā idāni naü paggaõhanto g. ā.: @@ Ta. So ti samma Su-a so tvaü, taü yogan ti yaü pubbe ahaü yogaü payu¤jissaü yuttaü dhammåpasaühitan ti avacāsi taü idāni payu¤jassu, tava-nenā 'ti tava tena payogena parisuddhena, pariyodātenā 'ti pi pāņho parittānenā 'ti a., tayā katattā tava santakena parittānena mama jãvitapariyasanaü carā 'ti adhippāyo. #<[page 370]># %<370 XXI. Asãtinipāta.>% Atha Su. "ativiya maraõabhayabhãto, mama balaü na jānāti, rājānaü disvā thokaü kathaü labhitvā jānissāmi, assāsessāmi tāva nan" ti cintetvā g. ā.: @@ Ta. pāsā ti dukkhapāsato. Iti tesaü sakuõabhāsāya kathentānaü luddaputto na ki¤ci a¤¤āsi, kevalaü pana te kācenādāya Bā-iü pāvisi acchariyabbhutajātena pa¤jalinā mahājanena anugammamāno, so rājadvāraü patvā attano āgatabhāvaü ra¤¤o ārocāpesi. Tam atthaü pakāsento Satthā āha: @@ Ta. paņi--man ti Khemako āgato ti evaü ra¤¤o maü vadetha, dhataraņņhāyan ti ayaü dh-o āgato ti ca paņivedetha. Dovāriko gantvā paņivedesi, rājā sa¤jātasomanasso "khippaü āgacchatå" 'ti vatvā amaccagaõaparivuto samussitasetacchatte rājapallaüke nisinno Khemakaü haüsakācakaü ādāya mahātalaü abhiråëhaü disvā suvaõõavaõõe haüse oloketvā "sampuõõo me manoratho" ti tassa kattabbakiccaü amacce āõāpesi. Tam atthaü pakāsento Satthā āha: @@ @@ Ta. pu¤¤asaükāse ti attano pu¤¤asadise, lakkha¤¤asammate ti seņņhasammate abhi¤¤āte, khalå 'ti nipāto, tassa te khalu disvā ti purimapadena sambandho, dethā 'ti ādi rājā pasannākāraü karonto ā., ta. kāmaükaro hira¤¤assā 'ti hira¤¤aü assa kāmakiriyā atthu, #<[page 371]># %< 2. Mahāhaüsajātaka. (534.) 371>% \<[... content straddling page break has been moved to the page above ...]>/ yāvanto ti yattakaü eva icchati tattakaü hira¤¤am assa dethā 'ti a. Evaü pasannākāraü kāretvā pãtisomanassasamussāhito "gacchatha, naü alaükaritvā ānethā" 'ti ā. Atha naü amaccā rājanivesanā otāretvā kappitakesamassuü nahātānulittaü sabbālaükārapatimaõķitaü katvā ra¤¤o dassesuü. Ath' assa rājā saüvacchare satasahassuņņhānake dvādasagāme āja¤¤ayuttaü rathaü alaükatamahāgeha¤ cā 'ti mahantaü yasaü dāpesi. So mahantaü yasaü labhitvā attano kammaü pakāsetuü "na te deva mayā yo vā so vā haüso ānãto, ayaü pana navutihaüsasatasahassānaü rājā dhataraņņho nāma, ayaü pana senāpati Su. nāmā" 'ti ā. Atha naü rājā "kathaü te samma ete gahitā" ti pucchi. Tam atthaü pakāsento Satthā āha: @@ @@ Ta. pasannattan ti pasannabhāvaü somanassappattaü, yadāyan ti vayassa Khemaka yadi ayaü amhākaü pokkharaõã navutihaüsasahassehi puõõā tiņņhati, kathaü ruciü majjhagatan ti evaü sante tvaü tesaü rucãnaü piyadassanānaü baüsānaü majjhagataü etaü ¤ātisaüghena okiõõaü, nimajjhiman ti n' eva majjhimaü n' eva kaniņņhaü uttamaü haüsarājānaü kathaü pāsahattho upāgami kathaü gaõhãti. So tassa kathento āha: @@ @@ #<[page 372]># %<372 XXI. Asãtinipāta.>% Ta. ādānānãti ādānāni gocaragahaõaņņhānānãti a., ayam eva vā pāņho, upāsato ti upagacchantassa, padan ti gocarabhåmiyaü akkantapadaü, bhavassito ti cāņipa¤jaranissito, athassā 'ti atha chaņņhe divase ādanesanaü carantassa padam addakkhiü, evetan ti evaü etaü, dijaü aggahin ti sabbaü gahitopāyaü ācikkhi. Taü sutvā rājā "ayaü dvāre ņhatvā paņivedento pi dhataraņņhass' evāgamanaü paņivedesi, idāni pi `etaü ekam eva gaõhin' ti vadati, kinnu kho ettha kāraõan" ti cintetvā g. ā.: @@ Ta. vipariyatthan ti vipallatthaü, ādu kinnu jigiüsasãti udāhu kin nu cintesi, kiü itaraü gahetvā a¤¤assa dātukāmo hutvā cintesãti pucchati. Tato luddo "na me deva cittaü vipallatthaü nāpi ahaü itaraü a¤¤assa dātukāmo, api kho pana mayā ohite pāse eko baddho" ti āvikaronto āha: @@ @@ Ta. lohitakā ti rattavaõõā, tālā ti rājiyo,uraüsaühaccā 'ti uraü āhacca, i. v. h.: mahārāja yass' etā rattasuvaõõasappaņibhāgā tisso lohitakā rājiyo gãvaü parikkhipitvā uraü āhacca tiņņhanti so eko va mama pāse bandhaü upagato ti, bhassaro ti parisuddho pabhāsampanno, āturan ti gilānaü dukkhitaü aņņhāsãti "Dhataraņņhassa {baddhabhāvaü} ¤atvā nivattitvā etaü samassāsetvā mamāgamanakāle paccuggamanaü katvā ākāse yeva mayā saddhiü madhurapaņisanthāraü katvā manussabhāsāya dhataraņņhassa guõe kathento aņņhāsi, mama hadayaü mudukaü katvā puna etass' eva purato aņņhāsi, #<[page 373]># %< 2. Mahāhaüsajātaka. (534.) 373>% \<[... content straddling page break has been moved to the page above ...]>/ athāhaü deva Su-assa subhāsitaü sutvā pasannacitto dhataraņņhaü vissajjesiü, iti dhataraņņhassa pāsato mokkho, ime haüse ādāya mama idhāgamana¤ ca Sumukhen' eva katan" ti evaü so Su-assa guõaü kathesi. Taü sutvā rājā Su-assa dhammakathaü sotukāmo ahosi, luddaputtassa sakkāraü karantass' eva suriyo atthagamito, dãpā pajjalitā, bahå khattiyādayo sannipatitā, Khemā devã pi vividhanāņakaparivārā ra¤¤o dakkhiõapasse nisãdi, tasmiü khaõe rājā Su-am kathāpetukāmo g. ā.: @@ Ta. saühaccā 'ti madhurakatho kira tvaü atha kasmā idāni mukhaü pidhāya tiņņhasi, ādå ti kacci, bhayā bihãto ti parisasārajjabhayena bhãto hutvā Taü sutvā Sumukho abhãtabhāvaü dassento ā.: @@ Ta. tādise ti api ca kho pana tathāråpe atthe uppanne vākyaü bhāsissāmãti vacanokāsaü olokento nisinno 'mhãti a. Taü sutvā rājā kathaü vaķķhetukāmatāya paribhāsaü karonto ā.: @@ @@ Ta. abhisaran ti rakkhanatthāya parivāretvā ņhitaü āvudhahatthaü parisan te na passāmi, nāssā 'ti ettha assā 'ti nipātamattaü, camman ti saraparittānacammaü, kãņan ti kãņakaü cāņipālaü vuccati, cāņikapālahatthāpi te santike n' atthãti dãpeti, vammine ti vammasannaddhe, na hira¤¤an ti. yaü nissāya na bhāyasi taü hira¤¤am pi te na passāmi. #<[page 374]># %<374 XXI. Asãtinipāta.>% Evaü ra¤¤ā "kiü te abhāyanakāraõan" ti vutte taü kathento ā.: @@ @@ @@ Ta. abhisarenā 'ti ārakkhaparivārena, attho ti etena mama kiccaü n' atthi, kasmā yasmā aparena tumhādisānaü amaggena maggaü māpetvā yāma ākāsacārino mayan ti, paõķitā tyamhā ti tayā sut' amhā, ten' eva kāraõena amhākaü santikā dhammasotukāmo kira no gāhāpesi, saccecassā 'ti sace pana tvaü sacce patiņņhito assa atthavatiü kāraõanissitaü vācaü bhāseyyāma, asaccassā 'ti vacãsaccarahitassa tava subhāsitaü muõķassa dantasucã viya kiü karissati. Taü sutvā rājā "kasmā maü musāvādã anariyo ti vadasi, kiü mayā katan" ti āha. Atha naü Sumukho tena hi suõāhãti vatvā ā.: @@ @@ @@ @@ Ta. tan ti tvaü, Khemin ti evaünāmikaü pokkharaõiü, ghuņņhan ti catåsu kaõõesu ņhatvā ghosāpitaü, dasadhā ti imā tā dasadhā ņhitā ti disāsu tayā abhayaü ghuņņhaü, ogayhā 'ti ogahitvā āgatānaü santikā, pahåta¤cādanan ti pahåta¤ ca padumuppalasāliādikaü adanaü, idaü sutvānā ti tesaü tava pokkharaõiü ogahitvā āgatānaü santikā idaü abhayaü sutvā tava santike tava samãpe tayā kāritapokkharaniü āgat' amhā ti a., #<[page 375]># %< 2. Mahāhaüsajātaka. (534.) 375>% \<[... content straddling page break has been moved to the page above ...]>/ te te ti te mayaü tava pāsena baddhā, purakkhatvā ti purato katvā, icchālobhan ti icchāsaükhātaü pāpakaü lobham, ubho sandhin ti ubhayam devaloke ca manussaloke ca paņisandhiü, imam eva pāpadhamme purato katvā caranto puggalo sugatipaņisandhim atikkamitvā, asātan ti nirayam upapajjatãti. Evaü parisamajjhe yeva rājānaü lajjāpesi. Atha naü rājā "nāhaü Sumukha tumhe māretvā maüsakhāditukāmo gaõhāpesiü, paõķitabhāvaü pana vo sutvā subhāsitaü sotukāmo gaõhāpesin ti" pakāsento ā.: @@ @@ Ta. nāparajjhāmā ti mārento avarajjhati nāma mayaü na mārema, lobhāvamaggahin ti maüsaü khāditukāmo hutvā lobhā vaü tumhe na pi aggahiü, paõķitā tyatthā ti paõķitā ti sut' attha, atthacintakā ti paņicchannānam atthānaü cintakā, atthavatin ti kāraõanissitaü, tathā ti tena kāraõena, vutto ti mayā vutto hutvā, Sumukhamaggahãti ālapati, makāro sandhikaro, aggahãti dhammaü desessatãti tumhe gaõhi. Taü sutvā Sumukho "ayuttaü te kataü mahārājā" 'ti vatvā ā.: @@ @@ @@ @@ #<[page 376]># %<376 XXI. Asãtinipāta.>% @@ @@ Ta. upanãtasmin ti maraõasantikaü upanãte, kālapariyāyan ti maraõakālavāraü pattā samānā bhāsissāma na hi dhammakathikaü bandhitvā maraõabhayena tajjetvā dhammaü suõanti, ayuttan te kataü, migenā 'ti suņņhusikkhāpitena dãpakamigena, hantãti hanti pakkhinā ti dãpakapakkhinā ca, sutenā 'ti khemaü nibbhayan ti vissutena dãpakamigapakkhisadisena padumasarena, sutan ti paõķito cittakathãti eva sutaü dhammakathikaü, kiõe ti dhammaü sossāmãti pāsabandhanena vā yo kiõeyya bādheyya, tato ti tesaü kiriyato uttariü a¤¤aü anariyataraü nāma kim atthi, ariyarudan ti mukhena ariyavacanaü sundaravacanaü bhāsati, dhammavassito ti kammena anariyadhammaü avassito, ubho ti devalokā ca manussalokā cā 'ti ubhayamhā, idha cevā 'ti idha upapanno pi parattha upapanno pi evaråpo dvãhi sugatilokehi dhaüsitvā nirayam eva upapajjati, pattasaü sayan ti jãvitasaüsayapamāõaü pi dukkhaü patvā na killameyya, saüvare cā 'ti attano chiddāni randhāni saüvareyya pidaheyya, vaddhā ti guõavaddhā paõķitā, abbhatikkantā ti imaü manussalokaü atikkantā, pariyāyan ti maraõakālapariyāyapattā hutvā, evete ti evaü ete, idan ti idaü mayā vuttaü atthanissitaü vacanaü, dhamman ti paveõidhammam pi sucaritadhammam pi. Taü sutvā rājā āha: @@ @@ @@ Ta. udakan ti pādadhovanaü, pajjan ti pādabbha¤janaü, sukhe ti sukhamhi sati. Ra¤¤o vacanaü sutvā tesaü āsanāni hatitvā ta. nisinnānaü gandhodakena pāde dhovitvā satapākatelena abbha¤jayiüsu. #<[page 377]># %< 2. Mahāhaüsajātaka. (534.) 377>% Satthā tam atthaü pakāsento āha: @@ @@ @@ Ta. maņņhan ti karaõapariniņņhitaü, kāsikavatthinan ti kāsikavatthena atthaņaü, kocchan ti majjhe saükhittavyagghacammaparisibbitaü maīgaladivase aggamahesiyā nisãdenapãņhakaü, ka¤canapattehãti suvaõõabhājanehi, puthå ti bahujanā, Kāsiyo ti Kāsiraņņhavāsino, abhihāreyyun ti upanāmesuü, aggara¤¤o pavāsitan ti aņņhasatasuvaõõapātiü pakkhittaü haüsara¤¤o paõõākāratthāya Kāsira¤¤o pesitaü nānaggarasabhojanaü. Evaü upanãte pana tasmiü Kāsirājā tesaü saīgahatthaü sayaü suvaõõapātiü gahetvā upanāmesi, te tato ca madhulāje khāditvā madhurodakaü piviüsu, atha M. ra¤¤o abhihāra¤ ca pasāda¤ ca disvā paņisanthāraü akāsi. Taü pakāsento Satthā āha: @@ @@ @@ @@ @@ @@ @@ #<[page 378]># %<378 XXI. Asãtinipāta.>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ Ta disvā ti taü bahuaggapānabhojanam disvā, pesitan ti āharāpetvā upanãtam, khattadhammānan ti paņhamakārakesu paņisanthāradhammānam, tato pucchi anantarā ti tasmim kāle kacci nu bhoto ti anupaņipāņiyā pucchi, tā pana cha gāthā heņņhāvuttatthā yeva, anuppãëan ti kacci raņņhavāsino yante ucchum viya na pãëesãti pucchati, akutociupaddavan ti kutoci anupaddavaü, samenamanusissatãti kacci tayā raņņhaü dhammena samena anusāsãyati, santo ti sãlādiguõayuttā sappurisā, niraükatvā ti chaķķetvā, nānāgataü dãghan ti anāgataü attano jãvitapavattiü kacci dãghan ti na samavekkhasi āyusaükhārānaü parittabhāvaü jānāsãti pucchati, nadanãye ti madāvahe råpādiārammaõe, na santasãti na bhāyasi, i. v. h.: kacci råpādãsu kāraõesu amatto appamatto hutvā dānādãnaü kusalānaü katattā paralokaü na bhāyasãti, dasaså 'ti dasasu rājadhammesu dānādãsu dasavatthukācetanādānaü pa¤casãladesasãlādisilaü deyyadhammaü cāgo pariccāgo ujubhāvo ajjavaü mudubhāvo maddavaü uposathakammaü tapo mettāpubbabhāgo akkodho daruõāpubbabhāgo avihiüsā adhivāsanā khanti avirodho avirodhanaü, #<[page 379]># %< 2. Mahāhaüsajātaka. (534.) 379>% \<[... content straddling page break has been moved to the page above ...]>/ acintetvā ti mama imaü guõasampattiü acintetvā, bhāvadosan ti cittadosaü, ana¤¤āyā 'ti ajānitvā, asmākam pi cittadoso nāma n' atthi, yam esa jāneyya taü ajānitvā pharusaü kakkhalaü giraü vissajjesi, ayoniso ti anupāyena, yānasmāså 'ti yāni vajjāni amhesu na santi tāni vadati, na idan ti tasmāssa idaü vacanaü pa¤¤avatāmiva na hoti ten' eva samma na paõķito viya upaņņhāti. Taü sutvā Sumukho "mayā guõasampanno va rājā apasādito, so me kuddho, khamāpessāmi nan" ti cintetvā ā.: @@ @@ Ta. atisāran ti pakkhalitam, vegenā 'ti ahaü etaü kathaü kathento vegena sahasā kathesiü dukkhan ti cetasikadukkhaü mama vipulaü ahosi, tasmā kodhavasena yaü mayā vuttaü tam me khama mahārājā 'ti, puttānan ti tvaü amhākaü puttānaü pitā viya, dharaõãrivā 'ti pāõabhåtānaü paņhavi viya ca tvaü amhākaü avassayo, adhipannānan ti dosena aparādhena {ajjhothaņānaü}, khamasså 'ti idaü so āsanā oruyha pakkhehi a¤jaliü katvā ā. Atha naü rājā āliīgitvā ādāya suvaõõapãņhe nisãdāpetvā accayena desanaü patigaõhanto ā.: @@ Ta. anumodāmā 'ti etaü te dosaü khamāma, yan ti yasmā tvaü attano cittaü paņicchannabhāvaü na gåhasi, khilan ti cittakhāõukaü. Idaü vatvā pana rājā M-assa dhammakathāya Sumukhassa ca ujubhāve pasãditvā "pasannena nāma pasannākāro kātabbo" ti ubhinnam pi tesaü attano rajjasiriü niyyādento ā.: @@ #<[page 380]># %<380 XXI. Asãtinipāta.>% @@ Ta. atthãti nidahitaü, muttā ti viddhāviddhamuttā, maõayo ti maõibhaõķakāni, saükhamutta¤cā 'ti dakkhiõavaņņasaükharatana¤ ca āmalavaņņamuttaratana¤ ca, vatthakan ti sukhumakāsiyavatthāni, ajinan ti ajinamigacammaü, lohaü kāëāyasan ti tambaloha¤ ca kāëaloha¤ ca, issaran ti ka¤canamālena setacchattena saddhiü dvādasayojanike Bārāõasinagare rajjaü. Eva¤ ca pana vatvā ubho pi te setacchattena påjetvā r. paņicchāpesi. Atha M.ra¤¤ā saddhiü sallapanto ā.: @@ @@ Ta. dhammeså 'ti kusalakammapathadhammesu, ācariyo ti tvaü amhehi vyattataro tasmā no ācariyo hohi, api ca dasannaü rājadhammānaü akathitattā Sumukhassa dosaü dassetvā accayapaņiggahaõassa katattāpi tvaü amhākaü ācariyo va, tasmā idāni pi no ācārasikkhāpadena ācariyo bhavā 'ti a., passemarindamā 'ti passemu Arindama. So tesaü saügamanaü anujāni. B-ttassāpi dh. kathentass' eva aruõaü uņņhahi. Tam atthaü pakāsento Satthā āha: @@ Ta yathātathan ti yaü ki¤ci attham tehi saddhiü cintetabba¤ ca mantetabba¤ ca sabbaü taü cintetvā ca mantetvā cā 'ti a., anu¤¤āsãti gacchathā 'ti anu¤¤āsi. Evaü tena anu¤¤āto B. rājānaü "appamatto dhammena r. kārehãti" vatvā pa¤casu sãlesu patiņņhāpesi. Rājāpi tesaü ka¤canabhājanehi madhulāje madhurodaka¤ ca upanetvā niņņhitāhārakicce gandhamālādãhi påjetvā B-aü suvaõõacaīgoņakena sayaü ukkhipi, #<[page 381]># %< 2. Mahāhaüsajātaka. (534.) 381>% \<[... content straddling page break has been moved to the page above ...]>/ Khemā devã Sumukhaü ukkhipi, atha ne sãhapa¤jaraü ugghāņāpetvā suriyuggamanavelāya "gacchatha sāmino" ti vissajjesuü Tam atthaü pakāsento Satthā āha: @@ Tattha vigāhisun ti ākāsaü pakkhandiüsu. Tesu M. suvaõõacaīgoņakā uppatitvā ākāse ņhatvā "mā cintayi mahārāja, appamatto amhākaü ovāde vatteyyāsãti" rājānaü samassāsetvā Sumukhaü ādāya Cittakåņam eva gato, tāni pi kho navutihaüsasahassāni Ka¤canaguhato nikkhamitvā pabbatatale nisinnāni te āgacchante disvā paccuggantvā parivāresuü, te ¤ātigaõaparivutā Cittakåņatalaü pavisiüsu. Tam atthaü pakāsento Satthā āha: @@ @@ Ta. parame ti uttame, akarun ti mahāsaddaü nicchāresuü, keke ti attano sabhāvena keke ti saddam akaüsu, bhattugāravā parikariüså 'ti bhattuno pamuttabhāvena gantvā attānaü (bhattāraü?) samantā parivārayiüsu, laddhapaccayā ti laddhapatiņņhā. Evaü parivāretvā ca pana te haüsā "kathaü mutto si mahārājā" 'ti pucchiüsu. M. Sumukhaü nissāya muttabhāvaü Saüyamarājaputtehi katakamma¤ ca kathesi, taü sutvā tuņņhā haüsagaõā "Sumukho pana senāpati ca rājā ca luddo ca sukhitā niddukkhā naciraü jãvantå" 'ti āhaüsu. #<[page 382]># %<382 XXI. Asãtinipāta.>% Tam atthaü pakāsento Satthā āha: @@ Taü Cullahaüsajātake vitthāritam eva. S. i. d. ā. j. s.: "Tadā luddo Channo ahosi. Khemā devã Khemā bhikkhunã. rājā Sāriputto, parisā Buddhaparisā, Sumukho Anando, dhataraņņho aham evā" 'ti. Mahāhaüsajātakaü. $<3. Sudhābhojanajātaka.>$ Naguttame ti. Idaü S. J. v. ekaü dānajjhāsayam bhikkhuü ā. k. So kira Sāvatthiyaü eko kulaputto Satthu dhammakathaü sutvā pasannacitto pabbajitvā sãlesu paripårakārã dhutaīgaguõasamannāgato sabrahmacārãsu pavattamettacitto divasassa tikkhattuü Buddhadhammasaüghupaņņhāne appamatto ācārasampanno dānajjhāsayo ahosi, sārāõãyadhammapårako attanā laddhaü paņiggāhakesu vijjamānesu chinnabhatto hutvā deti yeva, tassa so dānajjhāsayo dānābhiratabhāvo bhikkhusaüghe pākaņo ahosi. Ath' ekadivasaü dh. k. s. "āvuso asuko nāma bhikkhu dānajjhāsayo dānābhirato attanā laddhaü pasatamattaü pānãyam pi lobhaü chinditvā sabrahmacārãnaü deti, Bodhisattass' ev' assa ajjhāsayo" ti. S. taü kathaü dibbāya sotadhātuyā sutvā Gandhakuņito nikkhamitvā āgantvā "k. n. bh. e. k. s" ti p. "i. n." ti v. "ayaü bhikkhave bhikkhu pubbe adānasãlo maccharã tiõaggena telabindum pi adātā ahosi, atha taü ahaü dametvā nibbisevanam katvā dānaphalaü vaõõetvā dāne patiņņhāpesiü, so pasatamattaü udakam pi labhitvā `adatvā na pivissāmãti' mama santike varaü aggahesi, tassa phalena dānajjhāsayo dānābhirato" ti vatvā a. ā.: A. B. Br. r. k. eko gahapati aķķho ahosi asãtikoņivibhavo Ath' assa rājā seņņhiņņhānaü adāsi. So rājapåjito nagarajanapadapåjito hutvā ekadivasaü attano sampattiü oloketvā cintesi: "ayaü yaso mayā atãtabhaven' eva niddāyantena kāyaduccaritādãni karontena (add: na) laddho sucaritāni pana påretvā laddho, #<[page 383]># %< 3. Sudhābhojanajātaka. (535.) 383>% \<[... content straddling page break has been moved to the page above ...]>/ anāgate pi mayā mama patiņņhaü kātuü vaņņatãti" so ra¤¤o santikaü gantvā "deva mama ghare asãtikoņidhanaü atthi, taü gaõhā" 'ti vatvā "na mayhaü tava dhanena attho, bahum me dhanaü, tato pi yad icchasi gaõhā" 'ti vutte "kin nu deva mama dhanaü dānaü dātuü labhāmãti" ā. Atha ra¤¤ā "yathāruciü karohãti" vutte catåsu nagaradvāresu nagaramajjhe nivesanadvāre cā 'ti cha dānasālā kāretvā devasikaü chasatasahassapariccāgaü karonto mahādānaü pavattesi. So yāvajãvaü dānaü datvā "imaü mama dānavaüsaü mā ucchinditthā" 'ti putte anusāsitvā jãvitapariyosāne Sakko hutvā nibbatti. Putto pi 'ssa tath' eva dānaü datvā Cando hutvā nibbatti, tassa putto Suriyo hutvā tassa putto Mātali hutvā tassa putto Pa¤casikho hutvā nibbatti. Tassa pana putto Chaņņho seņņhi Maccharikosiyo nāma ahosi asãtikoņivibhavo yeva, so "mama pitupitāmahā bālā ahesuü, dukkhena sambhataü dhanaü chaķķesuü, ahaü pana dhanaü rakkhissāmi, kassaci ki¤ci na dassāmãti" cintetvā dānasālaü viddhaüsetvā agginā jhāpetvā thaddhamaccharã ahosi. Ath' assa gehadvāre yācakā sannipatitvā bāhā paggayha "mahāseņņhi mā attano pitipitāmahānaü vaüsaü nāsayi, dānaü dehãti" mahāsaddena parideviüsu. Taü sutvā mahājano "Maccharikosiyena attano vaüso ucchinno" ti naü garahi. So lajjito vivesanadvāre yācakānaü ņhānaü nivāre tuü ārakkhaü ņhapesi, te nippaccayā hutvā puna tassa gehadvāraü na olokesuü, so tato paņņhāya dhanam eva saügharati, n' ev' attanā paribhu¤jati na puttadārādãnaü deti, ka¤jikadutiyaü sakuõķakabhattaü bhu¤jati, målaphalamattatantāni thullavatthāni nivāseti, paõõachattaü matthake kāretvā jaragoõāyuttajajjararathakena yāti, iti tassa asappurisassa tattakaü dhanaü sunakhena laddhanāëikeraü viya ahosi. #<[page 384]># %<384 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ So ekadivasaü rājupaņņhānaü gacchanto "anuseņņhiü ādāya gamissāmãti" tassa gehaü agamāsi, tasmi¤ ca khaõe anuseņņhi puttadhãtāhi parivuto navasappipakkamadhurasakkharacuõõehi saükhataü pāyāsaü bhu¤jamāno nisinno ahosi, so Macchariyakosiyaü disvā āsanā vuņņhāya "ehi mahāseņņhi imasmiü pallaüke nisãda pāyāsaü bhu¤jissāmā" 'ti ā. So tassa pāyāsaü disvā va mukhe kheëo uppajji, bhu¤jitukāmo ahosi, evaü pana cintesi: "sac' āhaü bhu¤jissāmi seņņhino mama gehaü āgatakāle paņisakkāro kātabbo bhavissati, evaü me dhanaü nassissati, na bhu¤jissāmãti" ā., atha punappuna yāciyamāno pi "idāni me bhuttaü, suhito smãti" na icchi, anuseņņhimhi bhu¤jante pana olokento mukhe sa¤jāyamānena kheëena nisãditvā tassa bhattakiccāvasāne tena saddhiü rājanivesanaü gantvā puna attano gehaü anuppatto pāyāsataõhāya pãëiyamāno cintesi: "sac' āhaü `pāyāsaü bhu¤jitukāmo 'mhãti' vakkhāmi mahājano bhu¤jitukāmo bhavissati bahutaõķulādayo nassissanti, na kassaci kathessāmãti" so rattindivaü pāyāsam eva cintento vãtināmetvāpi dhananāsanabhayena kassaci akathetvā va pipāsaü adhivāsesi, anukkamena adhivāsetuü asakkonto uppaõķuppaõķukajāto ahosi, evaü sante pi dhananāsabhayena akathento aparabhāge dubbalo hutvā seyyaü upagåhitvā nipajji. Atha naü bhariyā upasaükamitvā hatthena piņņhiü parimajjānā "kin te sāmi aphāsukan" ti pucchi, "tav' eva sarãre aphāsukaü karohi" "Mama aphāsukaü n' atthãti". "Sami, {paõķuvaõõo} si {jāto}, kin nu te {kāci} cintā atthi, udāhu {rājā} kupito, ādu puttehi avamāno kato, atha vāpi kāci {taõhā} {uppannā"} ti. "âma {taõhā} uppannā" ti, "kathehi sāmi, sakkhissasi {naü} rakkhitun" ti. "Rakkhitabbayuttakāme rakkhissāmãti." Evam pi dhananāsabhayena kathetuü na ussahi, #<[page 385]># %< 3. Sudhābhojanajātaka. (535.) 385>% \<[... content straddling page break has been moved to the page above ...]>/ tāya pana punappuna pãëiyamāno kathesi: "bhadde ahaü ekadivasaü anuseņņhiü sappimadhusakkharacuõõehi saükhataü pāyāsaü bhu¤jantaü disvā tato paņņhāya tādisaü pāyāsaü bhu¤jitukāmo jāto" ti. "Asappurisa, kiü tvaü duggato, sakala-Bārāõasivāsãnaü pahonakaü pāyāsaü pacissāmãti." Ath' assa sãse daõķena paharaõakālo viya ahosi. So tassā kujjhitvā "jānām' ahaü tava mahaddhanabhāvaü, sace te kulagharā ābhataü atthi pāyāsaü pacitvā nāgarānaü dehãti" ā. "Tena hi ekavãthivāsãnaü pahonakaü katvā pacāmãti". "Kin te tehi, attano santakaü khādantå" 'ti. "Tena hi ito c' ito ca sattagharavāsãnaü pahonakaü katvā" ti. "Kin te tehãti. "Tena hi imasmiü gehe parijanassā" 'ti. "Kin te tenā" 'ti. "Tena hi bandhujanass' eva pacāmãti" "kin te etenā" 'ti. "Tena hi tuyha¤ ca mayha¤ ca pacāmi sāmãti" "Kāsi tvaü, tuyhaü na vaņņatãti" "Ekakass' eva te pacāmi sāmãti" "Mayha¤ ca mā paci, gehe pacante bahå paccāsiüsanti, mayhaü pana patthaü taõķulāna¤ ca catubhāgaü khãrassa accharaü sakkharāya karaõķakaü madhussa eka¤ ca pacanabhājanaü dehi, ara¤¤aü pavisitvā tattha pacitvā bhu¤jissāmãti". Sā tathā akāsi. So taü sabbaü ceņakena gāhāpetvā gaccha "asukaņņhāne tiņņhā" 'ti taü purato pesetvā ekako va oguõņhikaü katvā a¤¤ātakavesena tattha gantvā nadãtãre ekasmiü gacchamåle uddhanaü kāretvā dārudakaü āharāpetvā "tvaü gantvā ekasmiü magge ņhatvā ka¤cid eva disvā mama sa¤¤aü dadeyyāsi, mayā pakkositakāle āgaccheyyāsãti" taü pesetvā aggiü katvā pāyāsaü paci. Tasmiü khaõe Sakko devarājā dasasahassayojanaü alaükatadevanagaraü saņņhiyojanaü Suvaõõavãthiü yojanasahassussitaü Vejayantaü pa¤cayojanasatikaü Sudhammaü saņņhiyojanaü Paõķukambalasilāsanaü pa¤cayojanāvaņņaü Ka¤canamālasetacchattaü aķķhateyyakoņisaükhādevaccharāalaükatapaņiyattaü attabhāvan ti imaü attaõo siriü oloketvā #<[page 386]># %<386 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "kin nu kho katvā mayā ayaü yaso laddho" ti cintetvā Bārāõasiyaü seņņhibhåtena pavattitadānaü addasa, tato "mama puttādayo kuhiü nibbattā" ti olokento "putto me Cando devaputto hutvā nibbatti tassa putto Suriyo" ti sabbesaü nibbattiü disvā "Pa¤casikhassa putto kãdiso" ti olokento attano vaüsassa ucchinnabhāvaü passi, ath' assa etad ahosi: "ayaü asappuriso maccharã hutvā n' ev' attanā paribhu¤jati na paresaü deti, mama tena vaüso ucchinno, kālaü katvā niraye nibbattissati, ovādam assa datvā mama vaüsaü patiņņhāpetvā etassa imasmiü devanagare nibbattanākāraü karissāmãti" so Candādayo pakkosāpetvā "etha manussapathaü gacchissāma, Maccharikosikena amhākaü vaüso ucchinno: dānasālā jhāpitā n' ev' attanā paribhu¤jati na paresaü deti, idāni pana pāyāsaü paribhu¤jitukāmo hutvā ghare paccante a¤¤assāpi pāyāso dātabbo bhavissatãti ara¤¤aü pavisitvā ekako va pacati, etaü dametvā dānaphalaü jānāpetvā āgamissāma, api kho pana amhehi sabbehi ekato yāciyamāno tatth' eva mareyya, mama paņhamaü gantvā pāyāsaü yācitvā nisinnakāle tumhe brāhmaõavaõõena paņipāņiyā āgantvā yāceyyāthā" 'ti vatvā sayaü tāva brāhmaõavesena taü upasaükamitvā "bho kataro Bārāõasigamamaggo" ti pucchi. Atha naü Maccharikosiyo "kiü ummatto si, Bā-maggaü pi na jānāsi, kiü ito esi etto yāhãti" ā. Sakko tassa vacanaü asuõanto viya "kiü kathesãti" taü upagacchat' eva. So pi #<[page 387]># %< 3. {Sudhābhojanajātaka}. (535.) 387>% "are badhirabrāhmaõa kiü ito esi parato yāhãti" viravi. Atha naü Sakko "bho kasmā viravasi, dhåmo pa¤¤āyati, aggi pa¤¤āyati, pāyāso paccati, brāhmaõanimantanaņņhānena bhavitabbaü, aham pi brāhmaõānaü bhojanakāle thokaü labhissāmi, kiü mam nicchubhasãti" vatvā "n' atth' ettha brāhmaõanimantanaü, parato yāhãti" vutte "tena hi kasmā kujjhasi, tava bhojanakāle thokaü labhissāmãti" ā. Atha naü so. "ahaü te ekasittham pi na dassāmi, thokaü idaü mama yāpanamattam eva, mayāpi c' etaü yācitvā va laddhakaü, tvaü a¤¤ato tavāhāraü pariyesā" 'ti bhariyaü yācitvā laddhabhāvaü sandhāy' evaü vatvā: @@ Taü sutvā Sakko "aham pi te madhurasaddena ekaü silokam kathessāmi, suõāhãti" vatvā "na me tava silokena attho" ti tassa vārentassa vārentassa @@ @@ gāthadvayam āha. Ta. anumajjhato majjhakan ti appakam pi majjhe chetvā dve koņņhāse karitvā ekakoņņhāsaü datvā tato avasesato anumajjhato pi puna majjhe chetvā eko koņņhāso dātabbo yeva, adānaü na-- ti appaü vā bahuü vā dinnaü hotu, adānaü nāma na hoti, tam pi dānaü eva mahapphalam evā 'ti. #<[page 388]># %<388 XXI. Asãtinipāta.>% So tassa vacanaü sutvā "manāpan te brāhmaõa kathitaü, pāyāse pakke thokaü labhissasi, nisãdā" 'ti ā. Sakko ekamante nisãdi. Tasmiü nisinne Cando ten' eva nayena upasaükamitvā tath' eva kathaü pavattetvā tassa vārentassa vārentass' eva @@ @@ Tattha samãhitan ti dhanuppādanaviriyaü. So tassa vacanaü sutvā kicchena kasirena "tena hi nisãda, thokaü labhissasãti" ā. So gantvā Sakkassa santike nisãdi. Tato Suriyo ten' eva nayena upasaükamitvā tath' eva kathaü pavattetvā tassa vārentassa vārentass' eva @@ @@ Tassa pi vacanaü sutvā kicchena kasirena "tena hi nisãda, thokaü labhissasãti" ā. So gantvā Candassa santike nisãdi. Atha naü Mātali ten' eva nayen' upasaükamitvā tath' eva kathaü pavattetvā tassa vārentassa vārentass' eva @@ @@ Tāsaü attho: yo puriso nāgayakkhādãnaü baliü karomiti samuddaloõipokkharaõiādisu yaü ki¤ci saraü upagantvā juhati tattha balikammaü karoti tathā bahukāya nadiyā Gayāya pokkharaniyā Doõanāmake ca Timbarånāmake ca titthe, #<[page 389]># %< 3. Sudhābhojanajātaka. (535.) 389>% \<[... content straddling page break has been moved to the page above ...]>/ sãghasote mahante vārivahe, atra cassā 'ti yadi atrāpi etesu sarādãsu assa purisassa huta¤ c' eva samãhita¤ ca hoti saphalaü sukhudrayaü sampajjati, atithismiü yo nisinnasmiü neko bhu¤jati bhojanaü ettha vattabbam eva n' atthi, tena taü vadāmi Kosiya dānāni ca dehi saya¤ ca bhu¤ja ariyānaü dānābhiratānaü Buddhādãnaü maggaü abhiråha na hi ekāsãti eko va bhu¤jamāno sukhan nāma labhatãti So tassāpi vacanaü sutvā pabbatakåņena otthaņo viya kicchena "tena hi nisãda, thokaü labhissasãti" ā. Mātali gantvā Suriyassa santike nisãdi. Tato Pa¤casikho ten' eva nayena upasaükamitvā tath' eva kathaü pavattetvā tassa vārentassa vārentass' eva @@ gāthadvayam āha. Maccharikosiyo taü sutvā dukkhayogena nitthunanto "tena hi nisãda, thokaü labhissasãti" ā. Pa¤casikho gantvā Mātalissa santike nisãdi. Iti tesu pa¤casu brāhmaõesu nisinnamattesv-eva pāyāso pacci. Atha naü Kosiyo uddhanā otāretvā "tumhākaü pattāni āharathā" 'ti ā. Te yathānisinnā va hatthe pasāretvā Himavantato māluvapattāni āhariüsu. Kosiyo tāni disvā "tumhākaü etesu pattesu dātabbapāyāso n' atthi, khadirādãnaü pattāni āharathā" 'ti. Te tāni āhariüsu, ekekapattaü yodhaphalakappamānaü ahosi. So sabbesam dabbiyā pāyāsaü adāsi, sabbantimassa dānakkāle pi ukkhaliyā ånaü na pa¤¤āyi. Pa¤cannam pi datvā sayaü ukkhaliü gahetvā nisãdi. Tasmiü khaõe Pa¤casikho uņņhāya attabhāvaü jahitvā sunakho hutvā tesaü purato passāvaü karonto āgamāsi, brāhmaõā attano pāyāsaü pattena pidahiüsu, Kosiyassa hatthapiņņhe passāvabindu pati, brāhmaõā kuõķikāhi udakaü gahetvā pāyāsaü abbhukkiritvā bhu¤jamānā viya ahesuü. #<[page 390]># %<390 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Kosiyo "mayham pi udakaü detha, hatthaü dhovitvā bhu¤jissāmãti" ā. "Tava udakaü āharitvā hatthaü dhovā" 'ti. "Mayā tumhākaü pāyāso dinno, mayhaü thokaü udakaü dethā" 'ti. "Mayaü piõķapatipiõķakammaü nāma na karomā" 'ti "Tena hi imaü ukkhaliü oloketha, hatthaü dhovitvā āgamissāmãti" nadiü otari, Tasmiü khaõe sunakho ukkhaliü passāvena påresi, so taü passāvaü karontaü disvā mahantaü daõķam ādāya tajjento āgacchi, so assājāniyamatto hutvā taü anubandhanto nānāvaõõo ahosi, kāëo pi hoti seto pi suvaõõavaõõo pi kabaro pi ucco pi nãco pi, evaü nānāvaõõo hutvā Maccharikosiyaü anubandhi, so maraõabhayabhãto brāhmaõe upasaükami, te pi uppatitvā ākāse ņhitā. So tesaü tam iddhiü disvā: @@ Taü sutvā Sakko devarājā: @@ tassa yasaü vaõõento: @@ So tassa vacanaü sutvā "evaråpaü dibbasampattiü kinti katvā labhantãti" pucchi. "Adānasãlā tāva pāpadhammā maccharino devalokaü na gacchanti, niraye nibbattantãti" dassento: #<[page 391]># %< 3. Sudhābhojanajātaka. (536.) 391>% @@ imaü gāthaü vatvā dhamme ņhitānaü devalokapaņilābhaü dassetuü: @@ Ta. āsasānā ti āsiüsantā, ye keci sugatiü āsiüsanti sabbe te saüyamasaükhāte dasasãladhamme saüvibhāgasaükhāte dānadhamme ca ņhitā hutvā idha sarãrasaükhātaü dehaü nikkhipitvā tassa kāyassa bhedā sugatiü vajantãti a. Evaü vatvā ca "Kosiya, no mayaü tava santike pāyāsatthāya āgatā, kāru¤¤ena pana taü anukampamānā āgat' amhā" 'ti tassa pakāsetuü: @@ Ta. so ti so tvaü mā pāpadhammo ti ayaü amhākaü ¤āti pāpadhammo mā nirayaü agamā ti etadatthaü āgāt' amhā 'ti a. Tam sutvā Kosiyo "atthakāmā kira me ete, maü nirayā uddharitvā sagge patiņņhāpetukāmā" ti tuņņhacitto: @@ @@ #<[page 392]># %<392 XXI. Asãtinipāta.>% @< na cāpi me ki¤ci-m-adeyyam atthi na cāpi datvā udakaü p' ahaü piye. || Ja_XXI:211 ||>@ @@ Ta. man ti mama, vo ti tumhe. yaü man ti yena maü samanusāsatha tena me tumhe hitakāmā, tathā ti yathā vadatha tath' eva karissāmi, upāramāmãti maccharibhāvato upāramāmi, adeyyamatthãti ito paņņhāya mama ālopato upaķķham pi adeyyaü nāma n' atthi, na cāpi datvā ti udakapasatam pi cahaü labhitvā {adatvā} na pivissānni, khãyissantãti vikhãyissanti, yathodhikānãti vatthukāmakilesakāmavasena yathāņhitakoņņhāsāni yeva. Sakko Maccharikosiyaü dametvā nibbisevanaü katvā dānaphalaü jānāpetvā dhammadesanāya pa¤casu sãlesu patiņņhāpetvā saddhiü tehi devanagaram eva gato. Maccharikosiko pi nagaraü pavisitvā rājānaü anujānāpetvā gahitagahitabhājānāni påretvā gaõhantå ti yācakānaü dhanaü datvā tasmiü khaõe nikkhamma Himavato dakkhiõapasse Gaīgāya C' eva ekassa jātassarassa (add ca?) antare paõõasālaü katvā pabbajitvā vanamålaphalāhāro tattha ciraü vihāsi jaraü pāpuõi. Tadā Sakkassa âsā Saddhā Siri Hirãti catasso dhãtaro honti, tā bahudibbagandhamālaü ādāya udakakãëanatthāya Anotattadahaü gantvā tattha kãëitvā Manosilātale nisãdiüsu. Tasmiü khaõe Nārado nāma brāhmaõatāpaso Tāvatiüsabhavanaü divāvihāratthāya gantvā Nandavana-Cittakåņalatāvanesu dãvāvihāraü katvā pāricchattakapupphaü chattaü viya chāyatthāya dhārayamāno Manosilātalamatthake attano vasanaņņhānaü Ka¤canaguhaü gacchati. Atha tā tassa hatthe taü pupphaü disvā yāciüsu. #<[page 393]># %< 3. Sudhābhojanajātaka. (535.) 393>% Tam atthaü pakāsento Satthā āha: @@ @@ @@ @@ @@ Ta. girivare ti purimassa vevacanaü, devavarābhipālitā ti Sakkena rakkhitā, sabbalokagå ti devaloke ca manussaloke ca sabbattha gamanasamattho, dumavarasākhamādiyā 'ti sākhāya jātattā dumavarassa Sākhan ti laddhanāmapupphaü gahetvā, sakkatan ti katasakkāraü, amaravarehãti Sakkaü sandhāya vuttaü, a¤¤atra devehãti ņhapetvā deve ca iddhimante ca a¤¤ehi manussehi vā yakkhādãhi vā aladdhaü, tadārahaü hidan ti tesaü yeva hidaü arahaü anucchavikaü, kanakattacåpamā ti kanakåpamattacā, uņņhāyā 'ti ayyo mālāgandhavilepanādipaņivirato pupphaü na piëandhissati ekasmiü padese chaķķessati, etaü yācitvā pupphaü piëandhissāmā 'ti hatthe pasāretvā yācamānā ekappahāren' eva uņņhahitvā, pamadādhipā ti pamadānaü uttamā, munin ti isiü, anuddiņņhan ti asukassa nāma dassāmãti anuddiņņhaü, sabbagatã te ijjhantå 'ti sabbā te cittagati ijjhatu patthitapatthitassa lābhã hohãti assa maīgalaü vadanti, #<[page 394]># %<394 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ yatheva vāsavo ti yathā amhākaü pitā Vāsavo icchiticchitaü deti tath' eva no tvam pi hohãti, tan ti taü pupphaü, abhisamekkhā 'ti disvā, saükalahan ti nānāgāhaü kalahavaddhanaü kathaü udãresi, imehãti imehi pupphehi nāma mayhaü attho n' atthi, paņivirato ahaü mālādhāraõato ti dãpeti, yā yeva vo seyyasãti yā tumhākaü antare jeņņhikā, sā piëayhathā 'ti sā etaü pilandhatå 'ti a. Tā catasso pi tass vacanaü sutvā gātham āhaüsu: @@ Ta. tvaü nottamo ti uttamamahāmuni tvam eva no upadhārehiti. Tāsaü vacanaü sutvā Nārado tā ālapanto: @@ T. a.: bhadde sugatte, idaü tumhehi vuttaü vacanaü mama ayuttam, evaü hi sati mayā tumhesu ekaü seņņhaü sesā hãnā karontena kalaho vaķķhito bhavissati, ko ca bāhitapāpo brāhmano kalahaü udãreyya vaķķheyya, evaråpassa hi kalahavaķķhanaü nāma ayuttaü, tasmā ito gantvā attano pitaraü bhåtādhipaü Sakkam eva pucchatha sace attano uttamaü vā adhamaü vā na jānāthā 'ti. Tato Satthā: @@ Ta. paramappakopitā ti pupphaü adentena ativiya kopitā tassa kupitā hutvā, udãritā ti bhåtādhipam eva pucchathā 'ti vuttā, sahassa -- ti Sakkassa santikaü gantvā, kā nå 'ti amhākaü antare katarā uttamā ti pucchiüsu. #<[page 395]># %< 3. Sudhābhojanajātaka. (535.) 395>% Evaü pucchitvā ņhitā: @@ Ta. tādisvā ti bhikkhave catasso pi attano santikaü āgatā disvā, āyattamanā ti ussukkamanā vyāvaņacittā, kata¤jalãti namassamānāhi devatāhi paggahita¤jali, sādisãti sabbā va tumhe sādisiyo, konevā 'ti ko nu eva kalaham udãrayãti imaü nānāgāhaü viggahaü kathesi vaķķhesi. Ath' assa tā kathayamānā: @@ Tatha saccanikkamo ti tathaparakkamo. Taü sutvā Sakko "imā catasso pi mayhaü dhãtaro, sac' āhaü etāsu ekā guõasampannā uttamā ti vakkhāmi sesā kujjhissanti, na sakkā ayaü aņņo vinicchinituü, imā Himavante Kosiyatāpasassa santikaü pesessāmi, so etāsaü aņņaü vinicchinissatãti" cintetvā "ahaü tumhākaü aņņaü na vinicchināmi, Himavante Kosiyatāpaso nāma atthi, tassāhaü attano sudhābhojanaü pesessāmi, so parassa adatvā na bhu¤jati dadanto ca vicinitvā guõavantānaü deti, yā tumhesu tatth' assa hatthato bhattaü labhissati sā uttamā bhavissatãti" ācikkhanto: @@ #<[page 396]># %<396 XXI. Asãtinipāta.>% Ta. brahāra¤¤acaro ti mahāara¤¤avāsã. Iti so tāpasassa santikaü pesetvā Mātaliü pakkosāpetvā tassa santikaü pesento anantaraü g. ā.: @@ Ta. sammatã ti vasati, dakkhiõan ti Himavantassa dakkhiõāya disāya, pasmanãti passe. Tato Satthā āha: @@ Ta. adissamāno ti bhikkhave so Mātali devarājassa vacanaü sampaņicchitvā taü assamaü gantvā adissamānakāyo hutvā tassa sudhaü adā, dadamāno ca rattiü padhānam anuyu¤jitvā paccåsasamaye aggiü paricaritvā vibhātāya rattiyā udentaü suriyaü namassamānassa ņhitassa tassa hatthe sudhābhojanam patiņņhāpesi. Kosiko taü gahetvā ņhitako va gāthadvayam ā.: @@ @@ Ta. udaggihuttan ti udāggihuttaü paricaritvā udāggisālato nikkhamma paõõasāladvāre ņhatvā pabhaükaraü lokatamonudaü uttamaü ādiccaü upatiņņhato mama sabbāni bhåtāni aticca atikkamitvā vattamāno Vāsavo nu kho evaü mama pāõisu kiüsudhaü kiü nām' etaü odahi, saükhåpaman ti ādihi ņhitako sudhaü vaõõeti. #<[page 397]># %< 1. Sudhābhojanajātaka. (535.) 397>% Tato Mātali āha: @@ @@ Ta. sudhābhihāsin ti idam sudhābhojanaü tuyhaü abhihariü, jānāsãti jānāsi maü tvaü, ahaü Mātali nāma devasārathãti a., mā vicārayãti na {bhu¤jāmã} {appaņikkhipitvā} bhu¤ja, mā papa¤caü kara, pāpāke ti ayam sudhā bhuttā dvādasa pāpadhamme hanti, khudan ti paņhamaü tāva chātabhāvaü hanti dutiyaü pānãyapipāsaü tatiyaü ukkaõņhitaü catutthaü kāyadarathaü pa¤camaü klamaü kilantabhāvaü chaņņhaü kodhaü sattamaü upanāhaü aņņhamaü vivādaü pesuõaü dasamaü sãtaü ekādasamaü uõhaü dvādasamaü tandiü ālasiyabhāvaü, idaü rasuttamaü uttamarasaü sudhābhojanaü ime dvādasa pāpadhamme hanti. Taü sutvā Kosiyo attano vatasamādānaü āvikaronto: @@ "bhante tumhehi parassa adatvā bhojane kaü dosaü disvā idaü vataü samādinnan" ti Mātalinā puņņho āha: @@ #<[page 398]># %<398 XXI. Asãtinipato.>% @@ Ta. pubbe ti paņhamaü adatvā, athavā iti me pubbe vatuttamaü, idaü pubbe va mayā vataü samādinnan ti dasseti, na cāpi ekāsanan ti ekakassa āsanaü na ariyehi Buddhādãhi påjitaü, sukhan ti dibbamānusakasukhaü na labhati, thãghātakā ti itthighātakā, ye cime ti ye ca ime, sapantãti akkosanti, subbate ti dhammikasamaõabrāhmaõe, maccharipa¤camā ti maccharipa¤camo etesan ti maccharipa¤camā, adhamā ti ime pa¤ca adhamā nāma, tasmāti yasmā ahaü pa¤camādhammabhāvabhayena adatvā udakam pi nāsmiye na paribhu¤jissāmãti imaü vataü samādiyiü, so hitthiyā vā ti so ahaü itthiyā vā, vidusampavaõõitan ti vidåhi paõķitehi Buddhādãhi vaõõitaü, sucisaccasammatā ti ete okappaniyasaddhāya samannāgatā vada¤¤å vigatamaccherā purisā sucã c' eva uttamasammatā ca hontãti a. Taü sutvā Mātali dissamānakāyena aņņhāsi. Tasmiü khaõe tā catasso devaka¤¤ā catuddisaü aņņhaüsu: Siri pācãnadisāya aņņhāsi, âsā dakkhiõadisāya aņņhāsi, Saddhā pacchimadisāya, Hiri uttaradisāya. Tam atthaü pakāsento Satthā āha: @@ @@ @@ #<[page 399]># %< 3. Sudhābhojanajātaka. (535.) 399>% @@ @@ Ta. ato ti tato, mutā ti anumatā, atha devavarena anumatā c' eva pesitā cā 'ti a., sabbo-- to ti anavasseso hutvā atipamudito, sāman ti pi pāņho, tā devatā sāmaü disvā ti a., caturo ti caturā, ayam eva vā pāņho cāturiyena samannāgatā ti a., tāravarā ti tārānaü varā, ka¤cana -- gahe ti ka¤canaråpakasadisasarãre, Sirāhan ti Siri ahaü, tavantimāgatā ti tava santikaü āgatā, bhājayā 'ti yathā maü sudhā bhajati tathā karohi, sudhaü me dehãti a., jānāhãti jāna, jåhatuttamā 'ti aggiü jåhantānaü uttama. Taü sutvā Kosiyo āha: @@ @@ @@ Ta. sippenā 'ti hatthiassarathatharusippādinā vijjācaraõenā 'ti vedattayasaükhātāya vijjāya c' eva sãlena ca paguõā, sakammanā ti attano purisākārena padhānaguõasamannāgatā, ki¤canan ti ki¤ci appamattakam pi yasaü vā sukhaü vā na labhanti, yadidan ti yam etaü issariyatthāya sippādãni uggahetvā carantānaü tayā vekallaü kataü taü te na sādhu, #<[page 400]># %<400 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ aråpiman ti viråpaü, tayānugutto ti tayā anurakkhito, jātimāmapãti jātisampannam pi sippavijjācaraõabuddhikammehi sampannaü pi, pesetãti pesanakāraü karoti, taü tan ti tasmā taü, asaccan ti sabhāvasaükhāte sacce avattanatāya asaccaü uttamabhāvarahitaü, avibhajjasevinin ti avibhajitvā yuttāyuttam ajānitvā sippādisampanne pi itare pi sevamānaü, vidurānupātinin ti paõķitānupātiniü paõķite pātetvā pothetvā viheņhetvā caramānaü, kuto sudhā ti tādisāya nigguõāya kuto sudhābhojanaü, na me ruccasi gaccha mā idha tiņņhā 'ti. Sā tath' ev antaradhāyi. Tato so âsāya saddhiü sallapanto ā.: @@ @@ Ta. cittaīgadā ti citrehi aīgadehi samannāgatā, kambu -- nãti karaõapariniņņhānena vimaņņhasuvaõõālaükāradhārinã, osittavaõõan ti avasittaudakadhāravaõõaü dibbadukålaü, paridayhā 'ti nivāsetvā ca pārupitvā ca, kusaggirattan ti kusatiõaggisikhāvaõõaü, apiëayhama¤jarin ti sapallavaü asokakaõõikaü kaõõe piëandhitvā ti vuttaü hoti, saracāpadhārinā ti luddhena, virādhitā ti viraddhapahārā, mandamivā 'ti yathā, sā migã bhãtā vanante ņhatvā taü mandaü oloketi evaü olokesi. Tato sā: @@ Ta. Masakkasārappabhavamhãti Tāvatiüsabhavane sambhavā. #<[page 401]># %< 3. Sudhābhojanajātaka. (535.) 401>% Taü sutvā Kosiyo "tvaü kira yo te ruccati tassa āsāphalanipphādanena āsaü desi, yo te na ruccati tassa na desi, n' atthi tayā samāpatti tattha vināsakārãti" dãpento ā. @@ @@ @@ @@ @@ Ta. parentãti pakkhandanti, jãnādhanā ti jinadhanā, iti tava vasena eke sampajjanti eke vipajjanti n' atthi tayā sadisā pāpadhammā ti vadati. karonti pāyaso ti taü taü kiccaü upāyena karonti, ãtinipātenā 'ti visavātamåsikasalabhasukapāõakasetaņņhikarogādãnaü sassupaddavānaü a¤¤ataranipātena vā, tato ti tato sassato te ki¤ci phalaü na vindanti, tesam pi āsacchedakakammaü tvam eva karosãti vadati, athattakārānãti yuddhabhåmisu purisākāre, âsaü purakkhatvā ti issariyāsaü purato katvā, bhatturatthā ti sāmino atthāya, atigāëhitā ti paccatthikehi atipãëitā viluttasāpateyyā viddhastavāhanā hutvā, panassantãti palāyanti, aladdha ki¤canan ti ki¤ci issariyaü alabhitvā, #<[page 402]># %<402 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ iti etesam pi issariyālābhaü tvameva karosãti vadati, saggādhimanā ti saggaü adhigantumanā, låkhan ti nirojaü pa¤catapādikaü kāyakilamathaü, cirantaran ti cirakālaü, āsāvisaüvādikasammatā ime ti evaü ime sattā saggāsayā duggatiü gacchanti tasmā tvaü âsā nāma visaüvādikasammatā visaüvādikā ti saükhaü gatā, âse ti taü ālapati. Sāpi tena paņikkhittā tatth' ev' antaradhāyi. Tato Saddhāya saddhiü sallapanto g. ā.: @@ Ta. daddallamānā ti jalamānā, digha¤¤anāmavhayanan ti aparā ti ca pacchimā ti ca evaü digha¤¤ena lāmakena nāmena vuccamānaü disam pati daddallamānā tiņņhasi. Tato sā gātham āha: @@ Ta. Saddhā ti yassa kassaci vacanapattiyāyanā sā sāvajjāpi hoti anavajjāpi, påjitā ti anavajjakoņņhāsavasena påjitā, apāpasattåpanisevinãti anavajjasaddhāya ca ekantapattiyāyanasabhāvāya paresu pi pattiyāyanavidahanasamatthāya devatāy' etaü nāmaü. Atha nam Kosiyo "ime sattā tassa tassa vacanaü saddahitvā taü taü karontā kattabbato akattabbam eva bahutaraü karonti, taü sabbaü tayā kāritaü nāma hotãti" vatvā evam āha: @@ #<[page 403]># %< 3. Sudhābhojanajātaka. (535.) 403>% @< theyyaü musākåņam atho pi pesuõaü karonti h' eke puna viccutā tayā. || Ja_XXI:251 ||>@ @@ @@ Ta. dānan ti savatthukaü pu¤¤acetanaü, daman ti indriyadamaü, cāgan ti deyyapariccāgaü, saüyaman ti sãlaü, ādāya saddhāyā 'ti etāni dānādãni mahānisaüsāni kātabbānãti vadataü vacanaü saddhāya ādiyitvā karonti ekadā, kåņan ti tulākåņādikaü katvā gāmakåņādikaü vā karonti, heke ti eke manussā evaråpesu nāma kālesu imesa¤ ca atthāya theyyādãni kattabbānãti kesa¤ci vacanaü saddahitvā etāni pi karonti, pana viccutā tayā ti pana tayā viyuttā sāvajjadukkhavipākān' etāni na kattabbānãti vadataü vacanaü apattiyāyitvāpi karonti, iti tava vasena anavajjam pi sāvajjam pi kareyya, tava sadisãså 'ti jātigottasãlādãhi sadisãsu, pekhavā ti pekhā vuccati taõhā, sataõho ti a, chandan ti chandarāgaü, saddhan ti kumbhadāsiyāpi vacane saddhaü karonti tassā ahaü tumhākaü imaü nāma upakāraü karissāmãti vadantiyā pattiyāyitvā kulitthiyo pi chaķķetvā tam eva nisevanti asukā nāma tumhesu paņibaddhacittā ti kumbhadāsiyāpi vacane saddhaü katvā ca paradāraü sevanti, tvam eva Saddhe paradārasevinãti yasmā taü taü pattiyāyitvā tava vasena paradāraü sevanti pāpaü karonti kusalaü jahanti tasmā tvam eva paradārasevinã tvaü pāpāni karosi kusalaü ri¤casi, n' atthi tayā samānā lokavināsikā pāpadhammā, gaccha na me ruccasãti. Sā tatth' ev' antaradhāyi. Kosiyo pi uttarato ņhitāya Hiriyā saddhiü sallapanto gāthadvayam āha: @@ #<[page 404]># %<404 XXI. Asãtinipāta.>% @< tathåpamā maü paņibhāsi devate, acikkha me tvaü katamāsi accharā. || Ja_XXI:254 ||>@ @@ Ta. digha¤¤arattin ti pacchimarattiü, rattipariyosāne ti a., åhate ti aruõe uggate, yā ti yā puratthimā disā rattasuvaõõatāya uttamaråpadharā hutvā dissati, kālā nidāgherivā 'ti nidāghasamaye kāëavalli viya, aggijātiva 'ti aggijā iva sāpi navajjhāmakkhette paņhamajātā viyā 'ti a., lohitapattamālinãti lohitavaõõehi patteni parivutā, kā tiņņhasãti yathā sā taruõakālavalli vāteritā vilāsamānā sobhamānā tiņņhati evaü kā nāma tvaü tiņņhasi, bhāsesamān vā 'ti mayā saddhiü bhāsitukāmā viya hosi na ca giraü mu¤casi. Tato sā gātham āha: @@ Ta. hirāhan ti Hiri ahaü, sudhampãti sā ahaü sudhābhojanaü taü yācitum pi na sakkomi, kiükāraõā ti, kopãnaråpā viya yācanitthiyā yasmā itthiyā yācanā nāma kopãnaråpā viya rahassavivaraõasadisā hoti, nillajjā viya hotãti a. Taü sutvā tāpaso dve gāthā abhāsi: @@ #<[page 405]># %< 3. Sudhābhojanajātaka. (535.) 405>% @@ Ta. dhammenā 'ti sabhāvena, ¤āyenā 'ti kāraõena, na hi yācanā sudhā ti na hi yācanāya sudhā labbhati, ten' eva kāraõena itarā tisso na labhiüsu, taü tan ti tasmā taü, yamicchasãti na kevalaü nimantemi yeva ya¤ ca sudhaü icchasi tam pi dammi te, ka¤canavelliviggahe ti ka¤canarāsisassirãkasarãre, påjiyā ti na kevalaü sudhāya a¤¤ehi pi sabbarasehi tvaü mayā påjetabbayuttikā va, asmiye ti taü påjetvā sace sudhāya avasesaü bhavissati aham pi bhu¤jissāmi. Tato aparā abhisambuddhagāthā: @@ @@ @@ @@ @@ @@ #<[page 406]># %<406 XXI. Asãtinipāta.>% @@ @@ @@ @@ Ta. jutãmatā ti ānubhāvasampannena, pāvisiyassaman ti pāvisi assamaü, yakāro vya¤janasandhikaro, uda¤¤avantan ti tesu tesu ņhānesu udakasampannaü, phalan ti anekaphalasampannaü, ariya-- ti nãvaraõadosarahitehi jhānalābhãhi ariyehi påjitaü pasatthaü, rukkhaggahaõā ti pupphåpagaphalåpagarukkhagahaõā, sobha¤janā ti siggurukkhā, loddamatho pi padmakā ti loddarukkhā ca padmarukkhā ca, kekā ca bhaīgā cā 'ti evannāmakā rukkhā eva, karerãti karerirukkhā, uddālakā ti vātaghātakā. mucalindaketakā ti mucalindā ca pa¤cavidhaketakā ca, hareõukā ti aparaõõajā ti, veëukā ti vaüsacorakā, veõå ti ara¤¤amāsā timbarurukkhā, cãnakā ti khuddakarājamāsā, mocā ti aņņhikadali, sāliyo ti nānappakārajātassaraü upanissāya jātā nānāsāliyo, pavãhayo ti nānappakārā vihayo, ābhujino ti bhåjapattā, taõķulā ti nikkuõķakathusā saya¤ jātataõķulasãsāni, tassa cā 'ti bhikkhave tassa ca assamassa uttaradisābhāge, pokkharaõãti pa¤cavidhapadumasa¤channajātassarapokkharaõã, akakkasā ti macchapittasevālādikakkasarahitā, apabbharā ti acchinnataņā samatitthā, appaņigandhiyā ti appaņikkålagandhena sugandhena udakena samannāgatā, tatthā 'ti tassā pokkharaõiyā, khemino ti abhayā siīgå ti ādãni tesaü macchānaü nāmāni, kuõālakā ti kokilā, citrā ti citrapattā, sikhaõķãti uņņhitasikhā morā a¤¤e pi vā matthake jātasikhā pakkhino, pānāyamāyantãti pānāya āyanti, palāsādā ti khaggā gavajā, gaõino ti gokaõõā, kaõõikā ti kaõõikamigā, chamāgirãti bhåmiyam patthaņā piņņhipāsāõā, puppha -- tā ti vicitrapupphasanthatā, dijābhighuņņhā ti madhurassarehi dijehi abhighuņņhā, evaråpā yattha bhåmipabbatā ti. Evaü Bh. Kosiyassa assamaü vaõõesi. Idāni Hirideviyā ta. pavisanādãni dassetuü āha: #<[page 407]># %< 3. Sudhābhojanajātaka. (535.) 407>% @@ @@ @@ @@ @@ Ta. suttacā ti suchavi, nãladumābhilambitā ti nãlesu dumesu abhilambitā hutvā, taü taü nãladumasākhaü parāmasantãty-attho, mahāmegharivā 'ti tena nimantitā mahāmeghavijju viya tassa taü assamaü pāvisi, tassā ti tassā Hiriyā, susambandhasiran ti susambandhasãsaü, kusāmayan ti usãrādimissakakusatiõamayaü, sugandhan ti usãrena c' eva a¤¤ena ca sugandhatiõena missakattā sugandhaü, ajinåpasevitan ti upari atthaņena ajinena upasevitaü, atricchakocchan ti evaråpaü kocchāssanaü paõõasāladvāre attharitvā, sukhayidaü āsanan ti sukhaü nisãda idam āsanaü, yan ti yāvadatthaü, icchamānāyā 'ti sudhaü icchantiyā, navehi pattehãti taü khaõaü ¤eva pokkharaõito ābhatehi allapaduminipattehi, sayan ti sahatthena, #<[page 408]># %<408 XXI. {Asãtinipāta}.>% sahådakan ti dakkhiõodakasahitaü, sudhābhihāsãti sudhaü abhihari, turito ti somanassavegena turito, handā 'ti vavassaggatthe nipāto, jitāvinãti jāyappattā hutvā, anumatā ti idāni yathāruciü gacchā 'ti anu¤¤ātā, udãritā ti tidasapuraü gantvā Sakkassa santike ayaü sudhā ti udãrayi, suraka¤¤an ti devadhãtaraü, uttaman ti pavaraü, sāpa¤j -- tā ti pa¤jalãhi devehi ca manussehi ca påjitā, yadā ti yadā nisãdanatthāya Sakkena dāpite nave ka¤canapãņhasaükhāte kocche sā upāvisi tadā taü ta. nisinnaü Sakko ca sesadevatā ca paricchattakapupphādãhi påjayiüsu. Evaü Sakko taü påjetvā cintesi: kena nu kho kāraõena Kosiyo sesānaü adatvā imissā va sudhaü adāsãti. So tassa kāraõassa jānanatthāya puna Mātaliü pesesi. Tam atthaü āvikaronto Satthā: @@ Ta. saüsãti abhāsi, vākyaü manā 'ti mama vākyaü Kosiyaü bråhi, âsāya Saddhā-Siriyā cā 'ti âsāto ca Saddhāto ca Sirito ca Hiri yeva kena hetunā sudham alattha. So tassa vacanaü sampaņicchitvā Vajayantarathaü āruyha agamāsi. Tam atthaü pakāsento Satthā āha: @@ @@ @@ #<[page 409]># %< 3. Sudhābhojanajātaka. (535.) 409>% @< alaükate ka¤canajāluracchade āveëine saddagame asaügite. || Ja_XXI:277 ||>@ @@ @@ @@ Ta. taü suplavatthan ti taü Vejayantaratham sukhena plavanatthaü udatārayãti uttāresi, ukkhipitvā gamanasajjam akāsi, upakiriyasādisan ti upakaraõabhaõķehi sadisaü, yathā tassa aggisikhāsamānavaõõāni jalanti tatth eva jalitan ti a., jambunadãsan ti jambunadasaükhātarattasuvaõõamayaü ãsaü, ka¤canacittasantikan ti ka¤canamayena sattaratanacittena aņņhamaīgalena samannāgataü, suvaõõacandetthā 'ti suvaõõamayā candakā ettha rathe, hatthãti suvaõõarajatamaõimayā hatthi, gavādisu pi es' eva nayo, laüghimayettha pakkhiyo ti ettha rathe laüghamayā nānāratanamayā pakkhiyo paņipāņiyā ca ņhitā, yudhāyutā ti attano attano yådhena saddhiü yuttā hutvā dassitā, assarājaharayo ti harivaõõamanomayāssarājāno, susunāgasādise ti balasampattiyā taruõanāgasadise, ka¤canajāluracchade ti ka¤canajālamayena uracchadālaükārena samannāgate, āveëine ti āveëasaükhātehi kaõõālaükārehi yutte, saddagame ti patodappahāraü vinā saddamatten' eva gamanasãle, asaügite ti nissaīge sãghajave, evaråpe assarāje tattha yojesun ti a., abhinādayitthā 'ti yānasaddena ekaninnādaü akāsi, vanaspatãni cā 'ti vanaspatãni ca vanasaõķe cā 'ti a, pavyathayitthā 'ti kampayittha, ta. ākāsaņņhavimānakampanena nabhakampanaü veditabbaü, pāvāramekaüsakato ti ekaüsakatapavaradibbavattho, vaddhan ti guõavuddhaü, vinãtavantan ti vinãtena ācāravattena samannāgataü, iccabravãti rathaü ākāse ņhapetvā otaritvā evaü abravi, devabrāhmaõan ti devasamaü brāhmaõaü. #<[page 410]># %<410 XXI. Asãtinipāta.>% So tassa vacanaü sutvā: @@ Ta. addhā ti sippādisampanne pi asampanne pi bhajanato addhā ti maü paņibhāti, aniccā ti Saddhā pana taü taü p'ettha vatthuü pahāya a¤¤asmiü a¤¤asmiü uppajjamānato hutvā abhāvākārena aniccā ti maü paņibhāti, visaü-- matā ti âsā pana yasmā dhanatthikā nāvāya samuddaü pakkhanditvā vinaņņhapābhatā enti tasmā visaüvādikā ti maü paņibhāti, ariyamhi guõe ti Hiri pana hirottappabhāvasaükhāte parisuddhe ariyaguõe patiņņhitā ti. Idāni tassā guõaü vaõõento āha: @@ @@ @@ Ta. jiõõā ti vidhavā, sabhattå 'ti sassāmikā taruõitthiyo, attano ti tā sabbāpi parapurisesu attano chandarāgaü uggataü viditvā ayuttam etaü amhākan ti hiriyā sacittaü nivārenti, hiri pāpakammaü na karoti, patataü palāyinan ti patantāna¤ ca palāyantāna¤ ca antare, jahitvā jãvitan ti ye hirãmanto honti attano jãvitaü cajitvā hiriyā nivattanti, te ti evan nivattā ca pana te hirimanā puna attano sāmikaü sampaņicchanti amittahatthato mocetvā gaõhanti, pāpajanaü nivāraõãti pāpato janaü nivāriõã, ayam eva vā pāņho, #<[page 411]># %< 3. Sudhābhojanajātaka. (535.) 411>% \<[... content straddling page break has been moved to the page above ...]>/ tan ti taü Hiriü, ariyapåjitan ti ariyehi Buddhādãhi påjitaü. Indassa taü vedayā 'ti yasmā evaü mahāguõā ariyapåjitā c' esā tasmā taü evaü uttamā nām' esā ti Indassa kathehi. Taü sutvā Mātali. @@ Ta. diņņhan, ti Hiri mahāguõā ariyapåjitā ti laddhiü, odahãti hadaye pavesesi, seņņhasammatā ti tava santike sudhāya laddhakālato paņņhāya Indassa santike ka¤canāsanaü labhitvā sabbadevatāhi påjiyamānā uttamasammatā jāyatha. Evaü tasmiü kathente yeva Kosiyassa taü khaõaü ¤eva cavanadhammo jāto. Atha naü Mātali "Kosiya āyusaükhāro te ossaņņho dānadhammo pi samatto, kin te manussalokena, devalokaü gacchāmā" 'ti ta. netukāmo hutvā @@ Ta. mamāyitan ti piyaü manāpaü, Indasagottan ti purimabhave Indena sagottaü, kaükhatãti tavāgamanaü icchanto kaükhati. Iti tasmiü Kosiyena saddhiü kathente yeva Kosiyo cavitvā opapātiko devaputto hutvā āruyha dibbarathe aņņhāsi. Atha naü Mātali Sakkassa santikaü nesi. Sakko taü disvā tuņņhamānaso attano dhãtaraü Hirideviü tassa aggamahesiü katvā adāsi, aparimāõam assa issariyaü ahosi. Taü atthaü viditvā "anomasattānaü kammaü nāma evaü visujjhatãti" S. osānagātham āha: @@ #<[page 412]># %<412 XXI. Asãtinipāta.>% @< ye keci-m-addakkhu sudhāya bhojanaü sabbe va te Indasahavyataü gatā ti. || Ja_XXI:287 ||>@ Ta. apāpakammino ti apāpakammā sattā evaü visujjhanti, ye kecimaddakkhun ti ye keci sattā tasmiü Himavantapadese tadā Kosiyena Hiriyā diyyamānaü sudhābhojanaü addasaüsu, sabbevate ti sabbe pi taü dānaü anumoditvā cittaü pasādetvā Indasahavyataü gatā ti. S. i. d. ā. "na bhikkhave idān' eva pubbe p' etaü adānābhirataü thaddhamacchariyaü samānaü ahaü damesim evā" 'ti vatvā j. s.: "Tadā Hiridevatā Uppalavaõõā ahosi, Kosiyo dānapati bhikkhu, Pa¤casikho Anuruddho, Mātali ânando, Suriyo Kassapo, Cando Moggallāno. Nārado Sāriputto, Sakko aham evā" 'ti. Sudhābhojanajātakaü. $<4. Kuõālajātaka.>$ Evamakkhāyatãti. Idaü S. Kuõāladahe v. anabhiratipãëite pa¤casate bhikkhå ā. k. Tatrāyaü anupubbikathā: Sākiya-Koliyā* kira Kapilavatthunagarassa ca Koliyanagarassa ca antare Rohiõiü nāma nadiü eken eva āvaraõena bandhāpetvā sassāni kārenti. Atha Jeņņhamålamāse sassesu milāyantesu ubhayanagaravāsãnaü pi kammakarā sannipatiüsu. Tattha Ko-vāsino vadiüsu: "idaü udakaü ubhato nãhariyamānaü n' eva tumhākaü na amhākaü pahossati, amhākaü pana sassaü ekaudaken' eva nippajjissati, idaü udakaü amhākaü dethā" 'ti Ka-vāsino vadiüsu: "tumhesu koņņhake påretvā ņhitesu mayaü rattasuvaõõanãlamaõikāëakahāpaõe gahetvā na sakkhissāma pacchipasibbakādihatthā tumhākaü gharadvāre vicarituü, amhākam pi sassaü eken' eva udakena nippajjissati, idaü udakaü amhākaü dethā" 'ti. "Na mayaü dassāmā" 'ti. "Mayam pi na dassāmā" ti. Evaü kathaü vaķķhetvā eko uņņhāya ekassa pahāraü adāsi so pi a¤¤assā 'ti evaü a¤¤ama¤¤aü paharitvā rājakulānaü jātiü ghaņetvā kalahaü vaķķhesuü Koliyakammakarā vadanti: "tumhe Ka-vāsike gahetvā gacchatha, #<[page 413]># %< 4. Kuõālajātaka. (536.) 413>% \<[... content straddling page break has been moved to the page above ...]>/ ye soõasigālādayo viya attano bhaginãhi saddhiü vasiüsu etesaü hatthiassādayo vā phalakāyudhāni vā amhākaü kiü karissantãti". Sākiyakammakarā vadanti: "tumhe dāni kuņņhino dārake gahetvā gacchatha. ye anāthā niggatikā tiracchānā viya kolarukkhe vasiüsu etesaü hatthiassādayo vā phalakāyudhāni vā amhākaü kiü karissantãti. Te gantvā tasmiü kamme niyuttāmaccānaü kathesuü, amaccā rājakulānaü kathesuü, tato Sākiyā "bhaginãhi saddhiü saüvāsikānaü thāma¤ ca bala¤ ca dassessāmā" 'ti yuddhasajjā nikkhamiüsu. Koliyāpi "kolarukkhavāsānaü thāma¤ ca bala¤ ca dassessāmā" 'ti yuddhasajjā nikkhamiüsu. Apare panācariyā: SākiyaKoliyānaü dāsãsu udakatthāya nadiü gantvā cumbaņāni bhåmiyaü nikkhipitvā sukhakathāya nisinnāsu ekissā cumbaņaü ekā sakasa¤¤āya gaõhi, taü nissāya "tava cumbaņaü mama cumbaņan" ti kalahe pavatte kamena ubhayanagaravāsino dāsakammakarā c' eva sevakabhojakāmaccauparājāno cā 'ti sabbe yuddhasajjā nikkhamiüså 'ti vadanti, imamhā pana nayā purimanayo va bahåsu aņņhakathāsu āgato yuttaråpo cā 'ti sv-eva gahetabbo. Te pana sāyanhe yuddhasajjā nikkhamissantãti. Tasmiü samaye Bh. Sāvatthiyaü viharanto paccåsasamaye lokaü volokento ime evaü yuddhasajje nikkhamante addasa, disvā "mayi gate esa kalaho våpamissati nu kho no" ti upadhārento "aham ettha gantvā kalahavåpasamatthaü tãõi jātakāni kathessāmi, tato kalaho våpasamissati, atha sāmaggidãpanatthāya dve jātakāni kathetvā Attadaõķasuttaü dessessāmi desanaü sutvā ubhayanagaravāsino aķķhateyyāni aķķhateyyāni kumārasatāni dassessanti ahan te pabbajessāmi, mahanto samāgamo bhavissatãti" sanniņņhānaü katvā sarãrapaņijagganaü katvā Sāvatthiyaü piõķāya caritvā piõķapātapaņikkanto sāyaõhasamaye Gandhakuņito nikkhamitvā kassaci anārocetvā sayam eva pattacãvaraü ādāya dvinnaü senānaü antare ākāse pallaükaü ābhujitvā tesaü saüvegajananatthaü disvā andhakāraü kātuü kesaraüsiyo vissajjento nisãdi, atha tesaü saüviggamānasānaü attānaü dassento chabbaõõabuddharasmiyo vissajjesi. Ka-vāsino Bh-taü disvā "amhākaü ¤ātiseņņho S. āgato, diņņho nu kho amhākaü kalahakaraõabhāro" ti cintetvā "na kho pana sakkā S-ri āgate amhehi parassa sarãre satthaü pātetuü. Ko-vāsino amhe hanantu vā pacantu vā" ti āyudhāni chaķķesuü. #<[page 414]># %<414 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Ko-vāsino pi tath' eva akaüsu. Atha Bh. otaritvā ramaõãye padese vālikāpuëine pa¤¤attavarabuddhāsane nisãdi anopamāya Buddhasiriyā virocamāno, te pi rājāno Bh-taü vanditvā nisãdiüsu. Atha ne S.jānanto va "kasmā āgat' attha mahārājā" ti pucchitvā "n' eva bhante nadãdassanatthāya na kãëanatthāya imasmiü pana ņhāne saügāmaü paccupaņņhāpetvā āgat' amhā" ti. "Kiü nissāya vo kalaho mahārājā" ti. "Udakaü nissāya bhante" ti. "Udakaü kiü agghati mahārājā" 'ti. "Appaü bhante" ti, "Paņhavã nāma kiü agghati m." ti. "Anagghā bh." ti. "Khattiyā kiü agghantãti". "Khattiyā nāma anagghā bh." ti. "Appagghaü udakaü nissāya kasmā mahagghe khattiye nāsetha m. ` ti "kalahasmiü hi assādo nāma n' atthi, kalahavasena hi mahārāja ekāya rukkhadevatāya kāëasãhena saddhiü baddhāghāto sakalam pi imaü kappaü anuppatto yevā" 'ti vatvā Phandanajātakaü kathesi. Tato "parapattiyena nāma mahārāja na bhavitabbaü, parapattiyā hutvāpi ekassa sasassa kathāya tiyojanasahassavitthate Himavante catuppadagaõā mahāsamuddaü pakkhandino ahesuü, tasmā parapattiyena na bhavitabban" ti vatvā Daddabhaj. kathesi. Tato "kadāci mahārāja dubbalo pi mahabbalassa randhe passati, kadāci mahabbalo pi dubbalassa laņukikāpi sakuõikā hatthināgaü ghātesãti" vatvā Laņukikaj. kathesi. Evaü kalahavåpasamanatthāya tãõi jātakāni kathetvā sāmaggiparidãpanatthāya dve jātakāni kathesi: "samaggānaü hi mahārāja koci otāraü nāma passituü na sakkotãti" vatvā Rukkhadhammaj. kathesi. tathā "samaggānaü mahārāja koci vivaraü passituü nāsakkhi, yadā pana a¤¤āma¤¤aü vivādam akaüsu atha ne eko nesādaputto jãvitakkhayaü pāpetvā ādāya gato, vivāde assādo nāma n' atthãti" vatvā Vaņņakaj. kathesi. Evaü imāni pa¤ca jātakāni kathetvā avasāne Attadaõķasuttaü kathesi. Rājāno pasannā "sace S. nāgamissa mayaü a¤¤ama¤¤aü vadhitvā lohitanadiü pavattayissāma, S-ran nissāya no jãvitaü laddhaü, sace pana S. āgāraü ajjhāvasissa dvãpasahassadvayaparivāraü catumahādãparajjaü hatthagataü abhavissa atirekasahassā kho pan' assa puttā abhavissaüsu tato khattiyaparivāro abhavissa, taü kho pan' esa sampattiü pahāya nikkhamitvā sambodhiü patto, #<[page 415]># %< 4. Kuõālajātaka. (536.) 415>% \<[... content straddling page break has been moved to the page above ...]>/ idāni pi khattiyaparivāro va vicaratå" 'ti ubhayanagaravāsino aķķhateyyāni aķķhateyyāni kumārasatāni adaüsu, Bh. te pabbājetvā mahāvanaü agamāsi, punadivasato paņņhāya tehi parivuto ekadā Kapilapure ekadā Koliyanagare ti dvãsu nagaresu piõķāya carati, ubhayanagaravāsino mahāsakkāraü kariüsu. Tesaü garugāravena na attano ruciyā pabbajitānaü anabhirati uppajji, purāõadutiyikāyo pi tesam anabhiratijānanatthāya taü taü vatvā sāsanaü pesesi, te atirekataraü ukkaõņhiüsu. Bh. āvajjanto tesaü anabhiratibhāvaü ¤atvā "ime bhikkhå mādisena Buddhena saddhiü ekato vasantā ukkaõņhanti, kathaüråpā nu kho tesaü dhammakathā sappāyā" ti upadhārento Kuõāladhammadesanaü passi. Ath' assa etad ahosi: "ahaü ime bhikkhå Himavantaü netvā Kuõālakathāya tesaü mātugāmadosaü pakāsetvā anabhiratiü haritvā sotāpattimaggaü dassāmãti" so pubbaõhasamayaü nivāsetvā pattacãvaraü ādāya Kapilavatthuü piõķāya caritvā pācchābhattaü piõķapātapaņikkanto bhattakiccavelāyam eva te pa¤casate bhikkhå āmantetvā "diņņhapubbo vo bhi. ramaõãyo Himavantapadeso" ti pucchi. "No h' idaü bhante" ti. "Gacchissatha pana Himavantacārikaü" ti. "Bhante aniddhimantā mayaü, kathaü gamissāmā" 'ti "Sace pana vo koci gahetvā gaccheyya gaccheyyāthā" 'ti. "âma bhante" ti. S. sabbe pi ne attano iddhiyā gahetvā ākāse uppatitvā Himavantaü gantvā gaganatale ņhito va ramaõãye Himavantapadese Ka¤canapabbataü Maõip. Hiīgulap. A¤janap. Sānup. Phalikapabbatan ti nānāvidhe pabbate pa¤ca mahānadiyo Kaõõamuõķakaü Rathakāraü Sãhappapātaü Chaddantaü Tiyaggalaü Anotattaü Kuõāladahan ti sattadahe dassesi, Himavanto nāma mahā pa¤cayojanasatubbedho tiyojanasahassavitthato, tassa imaü ramaõãyaü ekadesaü attano ānubhāvena dassesi, ta. katanivāsāni sãhavyagghahatthikulādãni catuppādāni pi ekadesato dassesi, ta. ārāmarāmaõeyyakādãni pupphaphalåpage rukkhe nānāvidhe sakuõasaüghe jalathalajapupphāni Himavantassa puratthimapasse suvaõõatalaü pacchimapasse hiīgulatalaü dassesi, imesaü rāmaõeyyakādãnaü diņņhakālato paņņhāya tesaü bhikkhånaü purāõadutiyikāsu chandarāgo pahãno. Atha S. te bhikkhå gahetvā ākāsato otaritvā Himavantassa pacchimapasse saņņhiyojanike silātale sattayojanikassa kappaņņhikasālarukkhassa heņņhā tiyojanāya manosilāya tehi bhikkhåhi parivuto chabbaõõabuddharasmiyo vissajjento aõõavakucchiü khobhetvā jalamāno suriyo viya nisãditvā madhurassaraü nicchārento te bhikkhå āmantesi: #<[page 416]># %<416 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "bhi, imasmiü Himavante tumhehi adiņņhapubbaü pucchathā" ti. Tasmiü khaõe dve citrakokilā ubhosu koņisu daõķakaü mukhena ķasitvā majjhe attano sāmikaü nisãdāpetvā aņņha cittakokilā purato aņņha pacchato aņņha dakkhiõato aņņha vāmato aņņha heņņhato aņņha upari chāyaü katvā evaü taü citrakokilaü parivāretvā ādāsenāgacchanti. Te bhikkhå taü sakuõasaüghaü disvā S-raü pucchiüsu: "ke nām' ete bhante sakuõā" ti. "Bhi. mama esa porāõako vaüso, mayā ņhapitapaveõi maü pubbe evaü parivāriüsu, tadā pan' esa sakuõagaõo mahā ahosi, aķķhuķķhāni dijaka¤¤āsahassāni maü parivāriüsu, anupubbena parihāyitvā idāni ettako jāto" 'ti. "Kathaüråpe pana bhante vanasaõķe etā dijaka¤¤ā tumhe paricariüså" 'ti. Atha nesaü S. "tena hi bhi. sunāthā" 'ti satiü upaņņhapāpetvā atãtam āharitvā dassento āha: Evam akkhāyati evam anusåyati: sabbosadhadharaõidhare nekapupphamalyavitate gajagavajamahisarurucamarapasadakhaggagokaõõasãhavyagghadãpiacchakokataracchauddārakākadalimigabilārasasakaõõikānucarite ākiõõanelamaõķalamahāvarāhanāgakulakaõerusaüghādhivutthe issammigasākhammigasarabhammigaeõimmigavātammigapasadammigapurisallukimpurisayakkharakkhasanisevite amajjama¤jarãdharabrahaņņhapupphapuphitagganekapādapagaõavitate kuraracakoravāranamayåraparabhutajãvajãvakacelāvakabhiükārakaravãkamattavihaīgasatasampaghuņņhe a¤janamanosilaharitālahiīgulakahemarajatakanakadhātusatavinaddhapatimaõķitappadese -- evaråpe khalu kho ramme vanasaõķe Kuõālo nāma sakuõo paņivasati ativiya citto ativiya cittapattacchadano, #<[page 417]># %< 4. Kuõālajātaka. (536.) 417>% \<[... content straddling page break has been moved to the page above ...]>/ tass' eva khalu bho K-assa s-assa aķķhuķķhāni itthisahassāni paricārikā dijaka¤¤āyo. Atha khalu bho dve dijaka¤¤āyo kaņņhaü mukhena ķasitvā taü K-aü s-aü majjhe nisãdāpetvā uķķenti, "mā naü K-aü s-aü addhānapariyāyapathe kilamatho ubbāhetthā" 'ti. Pa¤casatadijaka¤¤āyo heņņhato heņņhato ķenti, "sac' āyaü K. s. āsanā paripatissati mayan taü pakkhehi paņiggahessāmā" 'ti. Pa¤casatā dijaka¤¤āyo uparåpari ķenti, "mā naü K-aü s-aü ātapo paritāpãti" Pa¤casatā dijaka¤¤āyo ubhatopasse ķenti "mā naü K-aü s-aü sãtaü vā uõhaü vā tiõaü vā rajo vā vāto vā ussāvo vā upapphusãti". Pa¤casatā dijaka¤¤āyo purato purato ķenti, "mā naü K-aü s-aü gopālakā vā pasupālakā vā tiõahārakā vā kaņņhahārakā vā vanakammikā vā kaņņhena vā kaņhalena vā pāõinā vā leķķunā vā daõķena vā satthena vā sakkharāhi vā pahāraü adaüsu, māyaü K. s. gacchehi vā latāhi vā rukkhehi vā thambhehi vā pāsāõehi vā balavantehi vā pakkhãhi saügāmesãti". Pa¤casatā dijaka¤¤āyo pacchato ķenti saõhāhi sakhilāhi ma¤jåhi madhurāhi vācāhi samudācarantiyo, "māyaü K. s. āsane pariyukkaõņhãti". Pa¤casatā dijaka¤¤āyo disodisaü ķenti nekarukkhavividhavikatiphalam āharantiyo, "māyaü K. s. khudāya parikilamitthā" 'ti. Atha khalu bho dijaka¤¤āyo taü K-aü s-aü ārāmen' eva ārāmaü uyyānen' eva uyyānaü nadãtitthen' eva n-aü pabbatasikharen' eva p-aü ambavanen' eva a-aü jambuvanen' eva j-aü labujavanen' eva l-aü nāëikerasa¤jādiyen' eva n-iü khippam eva abhisambhonti ratatthāya. Atha khalu bho K. s. tāhi dijaka¤¤āhi divasaü paribbåëho evam apasādeti: #<[page 418]># %<418 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "nassatha tumhe vasaliyo, vinassatha tumhe vasaliyo coriyo dhuttiyo asatiyo lahucittiyo katassa appatikārikāyo anilo viya yenakāmaügamāyo" ti. Tatrāyaü atthavaõõanā: bhi. yo vaõõasaõķo evam akkhāyati eva¤ ca anusåyati kin ti kathãyati: sabbosadhadharaõidhare ti vitthāro, ta. sabbosadhadharaõidhare ti sabbosadhadharaõimhi målatacapattapupphādisabbosadhadharāya dharaõiyā samannāgato ti a., sabbosadhayutto vā dharaõidharo, so hi padeso sabbosadhadharaõidharo ti evam akkhāyati eva¤ ca anusåyati, tasmiü vanasaõķe ti vuttaü hoti, sesapadayojanāya pi es' eva nayo, nekapupphamalyavitate ti nekehi pilandhanatthāya uppannapupphehi c' eva pilandhanamalyehi ca vitate, rurå 'ti suvaõõavaõõā migā, uddārā ti upadramigā, bilārā ti mahābilārā nelamaõķalaü vuccati taruõā bhiükacchācamaõķalaü, mahāvarāhā ti mahāhatthino, ākiõõanelamaõķalamahāvarāhena gocarikādibhedena dasavidhena nāgakulena c' eva kaõerusaüghena ca adhivutthe ti a., issammigā ti kāëasãhā, vātammigā ti pasatammigā ti citramigā, purisallå ti vaëavāmukhayakkhiniyo, kimpurisā ti devakinnaracandakinnaradumakini aradaõķamānavakakontasakuõakaõõapāpurādibhedā kinnarā, amajjama¤jaridharabrahaņņhapupphapupphitagganekapādapagaõavitate ti makuladharehi c' eva ma¤jaridharehi ca supupphitehi ca aggamattapupphehi c' anekehi pādapagaõehi ca vitate, vāraõā nāma hatthiliīgasakuõā, celāpakā ti pi eke sakuõā yeva, hema¤ ca ka¤cana¤ cā 'ti dve suvaõõajātiyo, etehi a¤janādãhi nekadhātusatehi anekehi vaõõadhāturājihi vinaddhapatimaõķitappadese, bho ti dhammālapanamattam etaü, citto ti mukhatuõķake heņņhāudarabhāge pi citro va, aķķhuķķhānãti tãõi sahassāni pa¤casatānãti a., addhānapariyāyapathe ti addhānasaükhāte gamanamagge, ubbāhetthā ti bādhayittha, upapphusãti upagantvā phusi, pahāraü adaüså 'ti ettha mā nan ti padassa sāmivasen' attho veditabbo, saügāmesãti samāgami, saõhāhãti maņņhāhi, sakhilāhãti piyāhi, ma¤jåhãti sakhilāhi, madhurāhãti madhurassarāhi, samudācarantiyo ti gandhakaraõavasena paricarantiyo nekarukkhavividhavikatiphalan ti nekehi rukkhehi vividhavikatiphalaü, ārāmeneva ārāman ti pupphārāmādisu a¤¤atarena ārāmen' eva a¤¤aü ārāmaü nentãti a., uyyānādisu pi es' eva nayo, nāëikãrasa¤jādiyenā ti nāëikãravanen' eva a¤¤aü nāëikãravanaü abhisambhotãti evaü netvā tattha naü khippaü ¤eva ratatthāya pāpuõanti, #<[page 419]># %< 4. Kuõālajātaka. (536.) 419>% \<[... content straddling page break has been moved to the page above ...]>/ divasaü paribbåëho ti sakaladivasaü våëho, apasādetãti tā kira taü evaü divasam pi paricaritvā nivāsarukkhe otāretvā parivāretvā rukkhasākhāsu nisãditvā app-eva nāma madhuravacanaü labheyyāmā 'ti patthayantiyo iminā uyyojitakāle attano vasanaņņhānaü gamissāmā 'ti vasanti, Kuõālarājā pana tā uyyojento nassathā 'ti ādi vacanehi apasādeti, ta. vinassathā 'ti sabbatobhāgena nassatha gehe dhanadha¤¤ādãnaü nāsanena coriyo bahumāyatāya dhuttiyo naņņhasatitāya asatiyo anavaņņhitacittatāya lahucittāyo katavināsanena mittadåbhitāya appatikāriyo ti. Eva¤ ca pana vatvā "iti kho bhi. ahaü tiracchānagato pi itthãnam akata¤¤utaü bahumāyataü anācāratam dussãlata¤ ca jānāmi. tadā p' ahaü tāsaü vase avattitvā tā yeva attano vase vattemãti" imāya kathāya tesaü bhikkhånaü anabhiratiü haritvā S. tuõhi ahosi. Tasmiü khaõe dve kālakokilā sāmikaü daõķakena ukkhipitvā heņņhābhāgādisu catasso catasso hutvā taü padesaü āgamiüsu, tāpi disvā te S-raü pucchiüsu. S. "pubbe bhi. mama sahāyo Puõõamukho nāma phussakokilo ahosi, tassāyaü vaüso" ti vatvā purimanayen' eva tehi bhikkhåhi pucchito āha: Tass' eva khalu bho Himavato pabbatarājassa puratthimadisābhāge susukhumasunipuõagirippabhavā haritupayantiyo ti. Ta. suņņhusukhumasaõhasakhilatāya susukhumasunipuõā girã etāsaü pabhavā ti girippabhavā Himavantato sandamānā, haritatiõamissaoghatāya harita-Kuõāladahaü upagamanena upayantiyo ti sukhumasunipuõagirippabhavā haritupayantiyo evaråpā nadiyo yasmiü santãti a. Idāni yaü Kuõāladahaü tā upayanti ta. pupphāni vaõõento āha: Uppalakumudapadumanaëinasatapattasogandhikamandālakasampattiviråëhasucigandhamanu¤¤apāvakappadese ti. Ta. uppalan ti nãluppalaü, naëinanti setapadumaü, satapattan ti paripuõõasatapattapadumaü, sampattãti etehi sampattiviråëhehi abhinavajātehi sucigandhena c' eva manu¤¤ena ca hadayabandhanasamatthatāya pāvakena ca padesena samannāgato ti a. Idāni tasmiü dahe rukkhādayo vaõõento āha: #<[page 420]># %<420 XXI. Asãtinipāta.>% Kuravakamucalindaketakacetasavajuëapunnāgavakulatilakapiyakahasanasālasalaëacampakāsokanāgarukkhatirãņibhåjapattaloddacandanoghavane kāëāgalupadmakapiyaīgudevadārukacocagahane kakudhakuņajāükolakaccikārakaõõikārakaõaverakoraõķakoviëārakiüsukayodhivanamallikamanaīgaõamanavajjabhaõķisurucirabhaginimālādimalyadhare jātisumanamadhugandhikadhanukārikatālisatālisatagarausãrakoņņhakacchavitate atimuttakasaükusumitalatāvitatapatimaõķitappadese haüsapilavakādambakāraõķavābhinadite vijjādharasiddhasamaõatāpasagaõādhivutthe varadevayakkharakkhasadānavagandhabbakinnaramahoragānuciõõappadese -- Evaråpe khalu bho ramme vanasaõķe Puõõamukho nāma phussakokilo pativasati atiyiya madhuragiro vilasitanayanamattakkho, tass' eva khalu bho P-assa ph-assa aķķhuķķhāni itthisatāni paricārikā dijaka¤¤āyo. Atha khalu bho dve dijaka¤¤āyo kaņņhaü mukhena ķasitvā taü P-aü ph-aü majjhe nisãdāpetvā uķķenti, "mā naü P-aü ph-laü addhānapariyāyapathe kilamatho ubbāhetthā" 'ti. Pa¤¤āsa dijaka¤¤āyo heņņhato ķenti, "sac' āyaü P. ph. āsanā paripatissati mayaü taü pakkhehi paņiggahessāmā" 'ti. Pa¤¤āsa dijaka¤¤āyo uparåpari denti, "mā naü P-aü ph-aü ātāpo paritāpãti". Pa¤¤āsa dijaka¤¤āyo ubhatopasse ķenti, "mā naü P-aü ph-aü sãtaü vā uõhaü vā tiõaü vā rajo vā vāto vā ussāvo vā upapphusãti". Pa¤¤āsa dijaka¤¤āyo purato ķenti, "mā naü P-aü ph-aü gopālakā vā pasupālakā vā tiõahārakā vā kaņņhahārakā vā vanakammikā vā kaņņhena vā kaņhalena vā pāõinā vā leķķunā vā daõķena vā satthena vā sakkharāhi vā pahāraü adaüsu, māyaü P. ph gacchehi vā latāhi vā rukkhehi vā thambhehi vā pāsāõehi vā halavantehi vā pakkhãti saügāmesãti". Pa¤¤āsa dijaka¤¤āyo pacchato ķenti saõhāhi sakhilāhi ma¤jåhi madhurāhi vācāhi samudācarantiyo, #<[page 421]># %< 4. Kuõālajātaka. (536.) 421>% \<[... content straddling page break has been moved to the page above ...]>/ "māyaü P. ph. āsane pariyukkaõņhãti" Pa¤¤āsa dijaka¤¤āyo disodisaü ķenti nekarukkhavividhavikatiphalaü āharantiyo, "māyaü P. ph. khudāya parikilamitthā" 'ti. Atha khalu bho dijaka¤¤āyo taü P-aü ph-aü ārāmen' eva ārāmaü uyyānen' eva uyyānaü nadãtitthen' eva n-aü pabbatasikharen' eva p-aü ambavanen' eva a-aü jambuvanen' eva j-aü lambujavanen eva l-aü nāëikerasa¤jādiyen' eva n-iü khippam eva abhisambhonti ratatthāya. Atha khalu bho P. ph. tāhi dijaka¤¤āhi divasaü paribbåëho evaü pasaüsati: "sādhu sādhu bhaginiyo, etaü kho bhaginiyo tumhākaü patiråpaü kuladhãtānaü yaü tumhe bhattāraü paricareyyāthā" 'ti. Atha khalu bho P. ph.yena Kuõālo sņen' upasaükami, addassuü kho K-assa s-assa paricārikā dijaka¤¤āyo taü P-aü ph-aü, dårato āgacchantaü disvāna yena P. phņen' upasaükamiüsu, upasaükamitvā taü P. aü ph-aü etad avocuü: "ayaü samma P-kha Kuõālo s. ativiya pharuso ativiya pharusavāco, app-eva nāma tavam pi āgamma piyavācaü labheyyāmā" 'ti. "Appeva nāma bhaginiyo" ti vatvā yena K. sņen' upasaükami, upasaükamitvā K-ena s-ena saddhiü paņisammoditvā ekamantaü nisinno kho P. ph. taü K-aü s-aü etad avoca; "kissa tvaü samma K-la itthãnaü sujātānaü kuladhãtānaü sammāpaņipannānaü micchāpaņipanno, amanāpabhāõãnam pi kira samma K-la itthãnaü manāpabhāõinā bhavitabbaü kimaīga pana manāpabhāõinan" ti. Evaü vutte Kųņaü P-aü ph-aü evaü apasādesi: "nassa tvaü samma jamma vasala, vinassa tvaü samma jamma vasala, ko nu tayā viyatto jāyāyācitenā" 'ti, evaü apasādito va pana P. ph. tato h' eva paņinivatti. #<[page 422]># %<422 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Atha khalu bho P-assa ph-assa aparena samayena nacirass' eva kharo ābādho uppajji lohitapakkhandikā pabāëhā vedanā vattanti maraõantikā. Atha khalu bho P-assa kokilassa paricārikānaü dijaka¤¤ānaü etad ahosi: "ābādhiko ayaü P. ph., app-eva nāma imamhā ābādhā vuņņhaheyyā" 'ti, ekaü adutiyaü ohāya yena K. sņen' upasaükamiüsu. Addasā kho K. s. tā dijaka¤¤āyo dårato va āgacchantiyo, disvāna tā dijaka¤¤āyo etad avoca: "kahaü pana tumhākaü vasaliyo bhattā" ti, "ābādhiko samma K-la P. ph., app-eva nāma tamhā ābādhā vuņņhaheyyā" 'ti, evaü vutte K. sņā dijaka¤¤āyo evaü apasādesi: "nassatha tumhe vasaliyo, vinassatha tumhe vasaliyo coriyo dhuttiyo asatiyo lahucittiyo katassa appatikārikāyo anilo viya yenakāmaügamāyo" ti vatvā yena P. ph. ten' upasaükami upasaükamitvā taü P-aü ph-aü etad avoca: "haü samma P-khā" 'ti "haü samma K-lā" 'ti. Atha khalu bho K. s. taü P-aü ph-aüpakkhehi ca tuõķakena ca pariggahetvā vuņņhāpetvā nānābhesajjāni pāyāpesi, atha khalu bho P-assa ph-assa so ābādho paņippassambhãti. Ta. piyakā ti setapupphā, hasanā ti hakāro sandhikaro, asanāyavā, tirãņãti ekarukkhajāti, candanā ti rattasurabhicandanā, oghavane ti etesaü oghena ghaņāya samannāgate vane, devadārukacocagahane ti devadārurukkhehi c' eva kadalãhi ca gahane, kaccikārā ti ekā rukkhajāti, kaõikārā ti mahāpupphā, kaõõikārā ti khuddakapupphā, kiüsukā ti vighātakā, yodhikā ti yudhikā, vanamallikamanaīganamanavajjabhaõķisurucirabhaginimālamalyadhare ti mallikāna¤ ca anaīgaõānaü anavajjāna¤ ca bhaõķānaü surucirāna¤ ca bhaginãnaü pupphehi malyadhārayamāne, dhanukārãti dhanupātaëi tālisā ti tālisapattarukkhā, kacchavitate ti etehi sumanādãhi vitatanadikacchapabbatakacche, saükusumitalatā ti tesu tesu ņhānesu suņņhukusumitātimuttakehi c' eva nānāvidhalatāhi ca vitatapatimaõķitappadese, tāpasasamaõagaõādhivutthe ti etesaü vijjādharādãnaü gaõehi adhivutthe, P-mukho ti mukhaparipuõõatāya P-kho, parehi puņņhatāya phussakokilo, #<[page 423]># %< 4. Kuõālajātaka. (536.) 423>% \<[... content straddling page break has been moved to the page above ...]>/ vilasitanayano ti vilasitanetto, mattakkho ti yathā mattānaü akkhãni rattāni honti evaü rattakkho pamāõayuttanetto vā, bhaginiyo ti ariyavohārena ālapanaü, paricareyyāthā 'ti sakaladivasaü gahetvā vicareyyātha, iti so piyakathaü kathetvā uyyojeti, kadāci pana K. s. saparivāro P-mukhaü dassanāya gacchati kadāci P. K-lassa santikaü gacchati, tenāha: atha khalu bho ti, sammā 'ti vayassa, āgammā 'ti paņicca upanissāya, labheyyāmā 'ti K-assa santikaü piyavacanaü labheyyāma, appevanāmā 'ti api nāma labheyyāma, vakkhāmi nan ti, sujātānan ti samānajātikānaü, nassā 'ti palāya, jammā 'ti lāmaka, vyatto ti ko nu sadiso a¤¤o vyatto nāma atthi, jāyāyācitenā 'ti jāyājitena, ayam vā pāņho, evaü itthiparājitena tayā sadiso ko nāma vyatto atthãti, taü puna evaråpassa vacanassa ābhaõanatthāya apasādeti, tato hevā 'ti kuddho m. K. ti cintetvā tato yeva paņinivatti, so nivattitvā saparivāro attano vasanaņņhānam eva agamāsi, appeva nāmā 'ti saüsayaparivitakko imamhā ābādhā vuņņhaheyya vā na vā ti evaü cintetvā taü ohāya pakkamiüsu, tumhan ti tumhākaü, app-eva nāmā 'ti tamhā ābādhā vuņņhaheyya vā na vā, amhākaü āgatakāle mato bhavissati, mayaü hi idān' esa marissatãti ¤atvā tumhākaü pādaparicārikā bhavituü āgatā ti, ten' upasaükamãti imā itthiyo sāmikassa matakāle āgatā paëikkålā bhavissāmā 'ti taü pahāya āgātā gantvā mama sahāyaü pupphaphalādãni nānābhesajjāni saüharitvā ārogaü karissāmãti cintetvā nāgabalo M. ādāse uppatitvā yena so ten' upasaükami, han ti nipāto, jãvasi sammā 'ti pucchanto evam āha, itaro pi 'ssa jãvāmãti vadanto haü sammā ti āha, pāyāpesiti pāyesi, paņippassambhãti våpasanto. Tāpi dijaka¤¤āyo tasmiü aroge jāte āgatā. K. pi P-khaü katipāhaü phalāphalāni khādāpetvā tassa balappattakāle "samma tvaü idāni ārogo, attano paricārikāhi saddhiü vasa, aham pi attano vasanaņņhānaü gamissāmãti" ā. Atha naü so "imā maü bāëhagilānaü pahāya palātā, na me etāhi dhuttãhi attho" ti ā. Taü sutvā M. "tena hi te samma itthãnaü pāpabhāvaü ācikkhissāmãti" P-aü gahetvā Himavantapasse manosilātalaü netvā sattayojaniyasālamåle manosilāsane nisãdi, ekasmiü passe P. saparivāro nisãdi. Sakala-Himavante devaghosanācari: "ajja K. sakuõarājā Himavati manosilāsane nisãditvā Buddhalãhāya dh. desessati, taü suõāhtā" 'ti paramparāghosena chakāmāvacarā devā ¤atvā yebhuyyena sannipatiüsu, #<[page 424]># %<424 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ bahå nāgasupaõõagijjhā aņaviyam pi devā taü atthaü ugghosiüsu. Tadā ânando nāma gijjharājā dasasahassagijjhaparivāro Gijjhapabbate paņivasati, so pi taü kolāhalaü sutvā "dh. suõissāmãti" saparivāro āhantvā ekamantaü nisãdi. Nārado pi pa¤cābhi¤¤ātāpaso dasasahassatāpasaparivuto Himavantapadese viharanto taü devaghosanaü sutvā "sahāyo kira me K. itthãnaü aguõaü kathessati, mayāpi taü desanaü sotuü vaņņatãti" tāpasasahassena saddhiü iddhiyā ta. gantvā ekamantaü nisãdi. Buddhānaü desanāsannipātasadiso mahāsamāgamo ahosi. Atha M.jātissara¤¤āõena itthidosapaņisaüyuttaü atãtabhave diņņhakāraõaü P-aü kāyasakkhiü katvā kathesi. Tam atthaü pakāsento Satthā āha: Atha khalu bho K. s. taü P-aü ph-aü gilānāvuņņhitaü aciravuņņhitaü gela¤¤ā etad avoca: "diņņhā mayā samma P-kha Kaõhā dvepitikā pa¤capatikā ya chaņņhe purise cittaü paņibaddhan ti yā {yadidaü} kavandhe pãņhasappimhãti". Bhavati ca pan' uttar' ettha vākyaü: @@ "Diņņhā mayā samma P-kha Saccatapāvã nāma samaõã susānamajjhe vasantã catutthabhattaü pariõāmayamānā, sā tulāputtakena pāpam akāsi. Diņņhā mayā s. P-kha Kākāti nāma devã samuddamajjhe vasantã bhariyā Venateyyassa Naņakuverena pāpam akāsi. Diņņhā mayā s. P-kha Kuraīgavã lomasundarã Eëakamāraü kāmayamānā Chaëaīgakumāra-dhanantevāsinā pāpam akāsi, #<[page 425]># %< 4. Kuõālajātaka. (536.) 425>% \<[... content straddling page break has been moved to the page above ...]>/ Evaü h' etaü mayā ¤ātaü: Brahmadattassa mātaraü ohāya Kosalarājā Pa¤cālacaõķena pāpam akāsi. Etā ca a¤¤ā ca akaüsu pāpaü. tasmāhaü itthãnaü na vissase na-ppasaüse. mahã yathā jagatisamānarattā vasundharā itarãtarāpatiņņhā sabbasahā aphandanā akuppā tath' itthiyo, tāyo na vissase naro @@ Na khalu s. P-kha vesiyo nāriyo gamaniyo, na h' etā bandhakiyo nāma, vadhikāyo nāma etāyo yadidaü vesiyo nāriyo gamaniyo ti, corā viya veõikatā madir' iva diddhā vāõijā viya vācāsanthutiyo issāsiīgam iva parivattāyo uraga-m-iva dujjivhāyo sobbham iva paņicchannā pātālam iva duppårā rakkhasã viya duttosā Yamo v' ekantahāriyo sikhã-r-iva sabbabhakkhā nadã-r-iva sabbavāhã anilo viya yenakāmaücarā Neru viya avisesakārā visarukkho viya niccaphalitāyo ti. Bhavati ca pan' uttar' ettha vākyaü: @@ @@ @@ Ta. gilānāvuņņhitan ti paņhamaü gilānaü pacchāvuņņhitaü, diņņhā mayā ti atãte kira Brahmadatto Kāsirājā sampannabalavāhanatāya Kosalarajjaü gahetvā Kosalarājānaü māretvā tassa aggamahesiü sannisinnagabbhaü gahetvā Bārāõasiü gantvā taü attano aggamahesiü akāsi, #<[page 426]># %<426 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ sā aparabhāge dhãtaraü vijāyi, ra¤¤o pana pakatiyā dhãtā vā putto vā n' atthi, so tussitvā: bhadde varaü gaõhā 'ti ā., sā gahitakaü katvā ņhapesi, tassā pana kumārikāya Kaõhā ti nāmaü kariüsu, ath' assā vayappattāya mātā: amma pitarā te varo dinno, taü ahaü gahetvā ņhapesiü, tava ruccanakaü varaü gaõhā 'ti ā., sā: mayhaü avijjamānaü n' atthi, patiü gahaõatthāya me sayaüvaraü kārehãti kilesabahulatāya hirottappaü bhinditvā mātaraü ā., sā ra¤¤o ārocesi, rājā: yathāruciü patigaõhātå 'ti vatvā sayaüvaraü ghosāpesi. rajaīgaõe sabbālaükārapatimaõķitā bahupurisā sannipatiüsu, Kaõhā pupphasamuggaü ādāya uttarasãhapa¤jare ņhitā olokentã ekam pi na rocesi, tadā Paõķurājagottato Ajjuno Nakulo Bhãmaseno Yudhiņņhilo Sahadevo ti ime pa¤ca Paõķurājaputtā Takkasilāya disāpāmokkhassa ācariyassa santike sippaü gahetvā desacārittaü jānissāmā 'ti vicarantā Rārāõasiü pattā antonagare kolāhalaü sutvā pucchitvā taü atthaü ¤atvā mayam pi gamissāmā 'ti ka¤canaråpasamānaråpā pa¤ca pi ta. gantvā paņipāņiyā aņņhaüsu, Kaõhā te disavā pa¤casu ņhitesu paņibaddhacittā hutvā pa¤cannam pi sãsesu mālācumbaņakāni khipitvā: amma ime pa¤ca jane vāremãti ā., sā ra¤¤o ārocesi, rājā varassa dinnattā na labhissasãti avatvā anattamano va kiüjātikā kassa puttā ti pucchitvā Paõķurājaputtabhāvaü ¤atvā tesaü sakkāraü katvā taü pādaparicārikaü adāsi, sā sattabhåmakapāsāde te kilesavasena saīgaõhi, eko pan' assā paricāriko khujjo pãņhasappã atthi, sā pa¤ca rājaputte kilesavasena saīgaõhitvā tesaü bahinikkhantakāle okāsaü labhitvā kilesena anuķayhamānā khujjena saddhiü pāpaü karoti, tena ca saddhiü kathentã: mayhaü tayā sadiso piyo n' atthi rājaputte māretvā tesaü galalohitena tava pāde makkhāpessāmãti vadati, itaresu pi jeņņhabhātikena missibhåtakāle: imehi catåhi janehi tvam eva mayhaü piyataro mayā jãvitam pi tav' atthāya pariccattaü mama pitu accayena tuyhaü yeva r. dāpessāmãti vadati, itarehi saddhiü missãbhåtakāle pi es' eva nayo, te ayaü amhe piyāyati issariya¤ ca no etaü nissāya jātan ti tassā ativiya tussanti, sā ekadivasaü ābādhikā ahosi, atha naü te parivāretvā eko sãsaü sambāhanto nisãdi sesā ekekaü hattha¤ ca pāda¤ ca, khujjo pana pādamåle nisãdi, sā sãsaü sambāhamānassa jeņņhabhātikassa Ajjunakumārassa: mayhaü tayā piyataro n' atthi jãvamānā tuyhaü jãvissāmi pitu accayena tuyhaü r. dāpesāmãti sãsena sa¤¤aü dadamānā taü saügaõhi, itaresam pi hatthapādehi tath' eva sa¤¤aü adāsi, khujjassa pana: tvaü ¤eva mama piyo tav' atthāya ahaü jãvissāmãti jivhāya sa¤¤aü adāsi, te sabbe pi pubbe kathitabhāvena tāya sa¤¤āya tam atthaü jāniüsu, tesu sesā attano dinnasa¤¤āyo jāniüsu, Ajjunakumāro pana tassā hatthapādajivhāvikāre disvā: #<[page 427]># %< 4. Kuõālajātaka. (536.) 427>% \<[... content straddling page break has been moved to the page above ...]>/ yathā mayhaü evaü sesānam pi imāya sa¤¤āya dinnaü bhavissati khujjena cāpi saddhiü etissā santhavena bhavitabban ti cintetvā bhātaro gahetvā bahi nikkhamitvā pucchi: diņņhā vo pa¤capatikā mama sãsavikāraü dassentãti, āma diņņhā ti, kāraõaü jānāthā 'ti, na jānāmā 'ti, idaü nām' ettha kāraõaü: tumhākaü hatthapādehi dinnasa¤¤āya kāraõaü jānāthā 'ti amhākam pi ten' eva kāraõena adāsãti, khujjassa jivhāvikārena sa¤¤ādānassa kāraõaü jānāthā 'ti, na jānāmā 'ti atha nesaü ācikkhitvā imināpi saddhiü etāya pāpakammaü katan ti, tesu asaddhahantesu khujjaü pakkositvā pucchi, so sabbaü pavattiü kathesi, te tassa vacanaü sutvā tassā vigatachandarāgā: aho mātugāmo nāma pāpo dussãlo, amhādise nāma jātisampanne sobhaggappatte pahāya evaråpena jegucchapaņikkålena khujjena saddhiü pāpakammaü karoti, ko nāma paõķitajātiko evaü nillajjāhi pāpadhammāhi itthãhi saddhiü ramissatãti anekapariyāyena mātugāmaü garahitvā alaü no gharāvāsenā 'ti pa¤ca janā Himavantam pavisitvā kasiõaparikammaü katvā āyupariyosāne yathākammaü gatā, K. sakuõarājā Ajjunakumāro ahosi, tasmā attanā diņņhakāranaü dassento diņņhā mayā ti ādiü ā. Ta. dvepitikā ti Kosalara¤¤o Kāsira¤¤o ca vasen' etaü vuttaü, pa¤capatikā yā 'ti pa¤capatikā, yakāro nipātamatto, paņibaddhantiyā ti paņibaddhamanā, kavandhe ti tassa kira gãvāya onamitva uraü allãnā tasmā chinnasãso viya khāyati, pa¤camaticcā 'ti ete pa¤ca atikkamitvā, khujjavāmanenā 'ti khujjena vāmanakena, aparāni pi diņņhapubbāni dassento puna diņņhā ti ādim āha, ta. paņhamavatthusmiü tāva ayaü vibhāvanā: atãte kira Bārāõasiü nissāya Saccatapāvã nāma setasamaõã susāne paõõasālaü kāretvā ta. vasamānā cattāri bhattāni atikkamitvā bhu¤jati, sakalanagare Cando viya Suriyo viya ca pākaņā ahosi, B-sivāsino khipitvāpi khalitvāpi namo Saccatapāviyā ti vadanti, ath' ekasmiü chaõakāle paņhamadivase tāva suvaõõakārā gaõabandhane ekasmiü padese maõķapaü kāretvā macchamaüsasurāgandhamālādãni netvā surāpānaü ārabhiüsu, ath' eko suvaõõakāro surādhiņņhako chaķķento: namo Saccatapāviyā ti vatvā ekena paõķitena: ambho andhabāla calacittāya itthiyā namo karosi aho bālo sãti vutte: samma mā evaü avaca mā nirayasaüvattanikaü kammaü karãti ā., atha naü so: dubbuddhi tuõhi nohi sahassena abbhutaü kara ahan te Saccatapāviü ito sattame divase alaükatapaņiyattaü imasmiü ņhāne nisinno suravitthaü gāhāpetvā suraü pivissāmi mātugāmo dhuvasãlo n' atthãti ā., #<[page 428]># %<428 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ so na sakkhissasãti vatvā tena saddhiü sahassena abbhutaü akāsi, so a¤¤esaü suvaõõakārānaü ārocetvā punadivase pāto va tāpasavesena susānaü pavisitvā tassā vasanaņņhānassa avidåre surivaü namassanto aņņhāsi, sā bhikkhāya gacchamānā taü disvā: mahiddhiko tāpaso bhavissati ahan tāva susānapasse vasāmi ayaü majjhe susānassa bhavitabbam ass' antarena santadhammena vandissāmi nan ti upasaükamitvā vandi, so n' eva olokesi na pi ālapi, dutiyadivase pi tath' eva akāsi, tatiyadivase pana vanditakāle adhomukho va gacchā 'ti ā., catutthadivase kacci bhikkhāya na kilamasãti paņisanthāram akāsi, sā paņisanthāro me laddho ti tuņņhā pakkāmi, pa¤camadivase bahutaraü paņisanthāraü labhitvā thokaü nisãditvā gatā, dhaņņhadivase pana taü āgantvā vanditvā nisinnaü: bhagini kin nu kho ajja Bārānasiyaü mahāgãtavāditasaddo ti vatā: ayya tumhe na jānātha nagare chaõo ghuņņho ta. kãëantānaü esa ņaddo ti vutte: ettha nām' esa saddo ti ajānanto viya hutvā: bhagini katibhattāni atikkamasãti pucchi, cattāri ayya tumhe pana kati atikkamethā 'ti, satta bhaginãti, idaü so musā abhāsi, devasikaü h' esa rattiü bhu¤jati, so: kati te bhagini vassāni pabbajitāyā 'ti pucchitvā tāya dvādassa vassānãti vutte tumhākaü kati hãti vutto idaü chaņņhaü vassan ti ā., atha naü: atthi pana te bhagini santadhammādhigamo ti pucchitvā n' atthi ayyā 'ti tumhākaü pana atthãti vutte mayam pi n' atthãti vatvā: bhagini mayaü n' eva kāmasukhaü labhāma na nekkhammasukhaü. kiü amhākaü yeva uõho nirayo mahājanassa kiriyaü karoma ahaü gihã bhavissāmi atthi me mātu santakaü dhanaü na sakkomi dukkhaü anubhavitun ti ā., sā tassa vacanaü sutvā attano calacittatāya tasmiü paņibaddhacittā hutvā: ayya aham pi ukkaõņhitā sace maü na chaķķetha aham pi gihinã bhavissāmãti ā., atha naü so pi: ehi na taü chaķķessāmi bhariyā me bhavissasãti taü nagaraü pavesetvā saüvasitvā surāpānamaõķapaü gantvā tāya surāvitthakaü gāhāpetvā suraü pivi, itaro sahassajito, sā taü paņicca puttadhãtāhi vaķķhi, tadā K. putto ahosi, so taü kāranaü āharitvā dassento diņņhā ti ādiü ā. Dutiyavatthusmiü atãtakathāya catukkanipāte Kākātijātakavaõõanāya vitthāritā, tadā pana K. Garuëo ahosi. Tasmā attanā diņņham pakāsento diņņhā mayā ti ādim ā, tatiyavatthusmiü atãte Brahmadatto Kosalarājānaü vadhitvā r. gahetvā tassa aggamahesiü gabbhiniü ādāya Bārāõasiü paccāgantvā tassā gabbhinibhāvaü jānanto p' taü aggamahesiü akāsi, sā paripakkagabbhā suvaõõaråpakasadisaü puttaü vijāyitvā: vuddhippattaü pi naü Bārāõasirājā esa me paccāmittassa putto kiü iminā ti mārāpessati mā me putto parahatthena maratå 'ti cintetvā: #<[page 429]># %< 4. Kuõālajātaka. (536.) 429>% \<[... content straddling page break has been moved to the page above ...]>/ amma imaü mama dārakaü pilotikaü attharitvā āmakasusāne nipajjāpetvā ehãti ā., dhāti tathā {katvā} nahātvā paccāgami, Kosalarājāpi maritvā puttassa ārakkhadevatā hutvā nibbatti, tassānubhāvena ekassa eëapālassa tasmiü padese eëakā vārentassa ekā eëikā taü kumāraü disvā sinehaü uppādetvā khãraü pāyetvā thokaü caritvā puna gantvā dve tayo cattāro vāre pāyesi, eëakapālo tassā kiriyaü disvā taü ņhānaü gantvā taü dārakaü disvā puttasinehaü paccupaņņhāpetvā attano bhariyāya adāsi, sā pana aputtikā, ten' assā tha¤¤aü n' atthi, atha naü eëikā khãraü eva pāyesi. tato paņņhāya devasikaü dve tisso eëikā maranti, eëakapālo: imasmiü paņijaggiyamāne sabbā eëikā marissanti kiü no iminā ti taü ekasmiü mattikabhājane nipajjāpetvā aparena pidahitvā māsacuõõena mukhaü nibbivaraü limpitvā nadiyā vissajjesi, tam enaü vuyhamānaü heņņhātitthe rājanivesane jiõõapaņisaükhārako eko caõķālo sapajāpatiko mukhaü dhovanto disvā vegena gantvā āharitvā tãre ņhapetvā kiü etthā 'ti vivaritvā olokento dārakaü passi, bhariyāpi 'ssa aputtikā, tassā tasmiü puttasineho nibbatti, atha naü gehaü netvā paņijaggi. taü sattaņņhavassakālato paņņhāya mātāpitaro rājakulaü gacchantā ādāya gacchanti, soëasavassakālato paņņhāya so ca bahulaü gantvā jiõõapaņisaükhāranaü karoti, ra¤¤o, ca aggamahesiyā Kuraīgavã nāma dhãtā ahosi uttamaråpadharā, sā tassa diņņhakālato paņņhāya tasmiü paņibaddhacittā hutvā a¤¤attha anabhiratā tassa kammakaraõaņņhānam eva āgacchati, tesaü abhiõhadassanena a¤¤ama¤¤aü paņibaddhacittānaü antorājakule yeva paticchannokāse ajjhācāro pavatti, gacchante kāle paricārikāyo ra¤¤o ārocesum, rājā kujjhitvā amacce sannipātetvā: iminā caõķālaputtena imaü nāma kataü imassa kattabbaü jānāthā 'ti ā., amaccā: mahāparādho esa nānāvidhā kammakaraõā kāretvā pacchā naü māretuü vaņņatãti vadiüsu, tasmim khaõe kumārassa pitā ārakkhadevatā tass' eva kumārassa mātu sarãre adhimucci, sā devānubhāvena rājānaü upasaükamitvā: mahārājā nāyaü kumāro caõķālo esa mama kucchismiü nibbatto Kosalara¤¤o putto ahaü putto me mato ti tumhākaü musā avacaü aham etaü tumhākaü paccāmittassa putto ti dhātiyā datvā āmakasusāne chaķķāpesiü atha naü eko eëapālako Paņijaggi so attano eëikāsu marantãsu nadiyā pavāhesi atha naü vuyhamānaü amhākaü gehe jiõõapaņisaükhārako caõķālo disvā posesi sace na saddahatha te sabbe pakkosāpetvā pucchathā 'ti, rājā dhātiü ādiü katvā sabbe pakkosāpetvā pucchitvā tath' eva taü pavattiü sutvā jātisampanno kumāro ti tuņņho taü nahāpetvā alaükārāpetvā tass' eva dhãtaraü adāsi, tassa pana eëakānaü māritattā Eëakamāto ti nāmaü kariüsu, #<[page 430]># %<430 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ ath' assa rājā sasenavāthanaü datvā: gaccha attano pitu santakaü r. gaõhā 'ti taü uyyojesi, so hi Kuraīgaviü ādāya gantvā rajje patiņņhāsi, ath' assa Bārāõasirājā anuggahitasippo ayan ti sippasikkhāpanatthaü Chalaīgakumāraü nāma ācariyaü katvā pesesi, so tassa ācariyo me ti senāpatiņņhānaü adāsi, aparabhāge Kuraīgavã tena saddhiü anācāram akāsi, senāpatino pi paricārako Dhanantevāsã nāma atthi, so tassa hatthe Kuraīgaviyā vatthālaükārādãni pesesi, sā tenāpi saddhiü pāpam akāsi, K. taü kāraõaü āharitvā dassento diņņhā mayā ti ādim āha. Ta. lomasundarãti romarājiyā maõķitaudarā, Chalaīgakumāradhanantevāsinā ti Eëakamārakaü patthayamānāpi Chaëaīgakumārasenāpatinā ca tass' eva paricārikena dhanantevāsinā ca saddhiü pāpaü akāsi, evaü anācārā itthiyo dussãlā pāpadhammā, tenāhaü tā na-ppasaüsāmãti, idaü M. atãtaü āharitvā dassesi, so hi tadā Chaëaīgakumāro ahosi, tasmā attanā diņņhakāraõaü āhari. Pa¤camavatthusmiü pi atãte Kosalarājā Bārāõasirajjaü gahetvā B-sira¤¤o aggamahesiü gabbhiniü pi aggamhesiü katvā sakanagaram eva gato, sā aparabhāge puttaü vijāyi, rājā aputtakattā taü puttasinehena positvā sabbasippāni sikkhāpetvā vayappattaü attano pitu santakaü r. gaõhā 'ti pesesi, so tattha gantvā r. kāresi, ath' assa mātā puttaü passitukām' amhãti Kosalarājānaü āpucchitvā mahāparivārā Bārāõasiü gacchantã dvinnaü raņņhānaü antare ekasmiü nigame nivāsaü gaõhi, ta, eko Pa¤cālacaõķo nāma brāhmaõakumāro atthi abhiråpo, so tassā paõõākāraü upanesi, sā taü disvā va paņibaddhacittā tena saddhiü pāpakammaü katvā katipāhaü tatth' eva vãtināmetvā B-siü gantvā puttaü disvā khippaü nivattitvā puna tasmiü yeva nigame nivāsaü gahetvā katipāhaü tena saddhiü anācāraü caritvā Kosalanagaraü gatā, sā tato paņņhāya nacirass' eva taü taü kāraõaü vatvā puttassa santikaü gacchissāmãti rājānaü āpucchitvā gacchantã ca āgacchantã ca tasmiü nigame addhamāsamattaü tena saddhiü anācāraü carãti, sampuõõamukhaitthiyo nāma dussãlā musāvādiniyo ti, idam pi atãtaü dassento evaü h' etan ti ādiü āha. Ta. Brahmadattassa mātaran ti Bārāõasirajjaü kārentassa Brahmadattassa kumārassa mātaraü, tadā kira K.: Pa¤cālacaõķo ahosi, tasmā taü attanā ¤ātaü kāraõaü dassento evaü ā. Etācā 'ti samma Puõõamukha etā ca pa¤ca itthiyo pāpaü akaüsu, na a¤¤ā ti sa¤¤aü mā kari, atha kho etā ca a¤¤ā ca bahå pāpakammakārikā ti, imasmiü thāne ņhatvā loke aticārinãnaü vatthåni kathetabbāni, jagatãti yathā jagatisaükhātā mahã samānarattā ti paņighābhāvena sabbesu samarattā hutvā sā vasundharā itarãtarāpatiņņhā ti uttamāna¤ ca adhamāna¤ ca patiņņhā hoti tahā itthiyo pi kilesavasena sabbesam uttamādhamānaü patiņņhā honti, #<[page 431]># %< 4. Kuõālajātaka. (536.) 431>% \<[... content straddling page break has been moved to the page above ...]>/ itthiyo hi okāsaü labhamānā kenaci saddhiü pāpaü karonti nāma, sabbasahā ti yathā ca sā sabbam eva sahati na phandati na kuppati tathā iņņhiyo sabbe pi purise lokassādavasena sahanti, sace tāsaü koci puriso citte patiņņhito va hoti tassa rakkhanatthaü na phandanti na kolāhalaü karonti nāma, yathā ca sā na kuppati na calati evaü itthiyo methunadhammena na kuppanti na calanti na sakkā tena påretuü, vālamigo ti duņņhamigo, pa¤cahattho ti mukhassa c' eva catunna¤ ca caraõānaü vasen' etaü vuttaü, suruddho ti suluddo supharuso, tath' itthiyo ti yathā sãhassa mukha¤ c' eva cattāro hatthapādā ti pa¤cāvudhāni tathā itthãnaü råpasaddagandharasapoņņhabbāni pa¤cāvudhāni, yathā so attano bhakkhaü gaõhanto tehi pa¤cahi pi gaõhāti tathāpi kilesabhakkhaü gaõhamānā råpādãhi āvudhehi paharitvā gaõhanti, yathā so kakkhaëo pasayha khādati evaü etāpi kakkhaëā pasayha khādikā, tathā h' etā thirasãle pi purise attano balena pasayhakāraü katvā sãlavināsaü pāpenti, yathā so parahiüsane rato evaü tāpi kilesavasena parahiüsane ratā, tāyo ti tā evaü aguõasamannāgatā, tāsu na vissase naro, gamaniyo ti gaõikāyo, i. v. h.: samma P-kha yān' etāni itthãnaü vesiyo ti ādãni nāmāni na etāni tāsaü sabhāvato vuttāni, na h' etā vesiyo nāma nāriyo nāma na gamaniyo nāma na vandhakiyo nāma, sabhāvanāmato pana vadhikāyo nāma etāyo yā etā vesiyo nāriyo gamaniyo ti vuccanti, vadhikāyo ti sāmikaghātikāyo, sv-āyam attho Mahāhaüsajātakena dãpetabbo, vuttaü h' etaü: Māyā c' esā marãcãva soko rogo c' upaddavo (supra p. 367) kharā ca bandhanā c' etā maccupāso guhāsayo tāsu yo vissase poso so naresu narādhamo ti, veõikatā ti kataveõiyo, yathā hi moliü bandhitvā aņaviyaü ņhitacoro janaü vilumpati evam etāpi kilesavasaü netvā dhanaü vilumpanti, madiriva diddhā ti visamissasurā viya, yathā sā vikāraü dasseti evam eva tāpi a¤¤esu purisesu sārattā kiccākiccaü ajānantiyo a¤¤asmiü kattabbe a¤¤am eva karonti vayovikāraü dassenti, vācāsanthutiyo ti yathā vāõijo attano bhaõķassa vaõõam eva bhaõati evam etāpi attano aguõaü paņicchādetvā gunam eva pakāsenti, parivattāyo ti yathā issāmigassa siīgaü parivattitvā ņhitaü evaü lahucittatāya pi parivattā yeva honti, uragamivā 'ti urago viya musāvāditāya dujjivhā nāma, #<[page 432]># %<432 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ sobbhamivā 'ti yathā paņicchanno gåthakåpo evaü vatthālaükārapaņicchannā hutvā vicaranti, yathā ca kacavarādipaņicchanno āvāņo akkanto pādadukkhaü janeti evam etāpi vissāsena upaseviyamānā, pātālamivā 'ti yathā mahāsamudde pātālaü duppåraü evam etāpi methunena vijāyanena alaükārenā ti tãhi duppårā, ten' evāha: tiõõaü bhi. dhammānaü atitto mātugāmo ti ādi, rakkhasã viyā 'ti yathā rakkhasã nāma maüsagiddhatāya dhanena na sakkā tosetuü bahum pi dhanaü paņikkhipitvā maüsam eva pattheti evam etāpi metunagiddhatāya bahunāpi dhanena na tussanti dhanaü agaõetvā methunam eva patthenti, Yamo vā 'ti yathā Yamo ekantaharo na ki¤ci pariharati evametāpi jātisampannādãsu na ki¤ci pariharanti sabbaü kilesavasena sãlavināsaü pāpetvā dutiyacittavāre nirayaü upanenti, sikhirivā 'ti yathā sikhã sucim pi asucim pi sabbaü bhakkhayati tath' eva tāpi hãnuttame sabbe sevanti, nadãupamāya pi es' eva nayo, yenakāmaücarā ti bhummatthe karaõavacanaü, yattha etāsaü kāmo hoti tatth' eva dhāvanti, Nerå 'ti Himavati eko suvaõõapabbato taü upagatā kākāpi suvaõõavaõõāpi honti, yathā so evaü etāpi nibbisesakarā attānaü upagataü ekasadisaü katvā passanti, visarukkho ti ambasadiso kimpakkarukkho, so niccam eva phalati vaõõādisampanno ca hoti, tena taü nirāsaükā paribhu¤jitvā maranti. evaü etāpi råpādivasena niccaphalitā ramaõãyā viya khāyanti, seviyamānā pamādaü uppādetvā apāyesu pātenti, tena vuttaü: âyatiü dosaü nā¤¤āya yo kāme paņisevati vipākante hananti naü. kiüpakkam iva bhakkhitan ti yathā vā visarukkho niccaphatto sadā anattā va hoti evam etāpi sãlādivināsavasena yathā visarukkhassa målam pi taco pi pattam pi puppham pi phalam pi visam evā 'ti niccaphalo tath' etāsaü råpam pi-pe-poņņhabbaü pi visam evā 'ti visarukkho viya niccaphalitāyo ti. punaruttaran ti gāthābandhanena tam atthaü pākaņataraü kātuü evam āha ta ratanā ntakaritthiyo ti sāmikehi dukkhasambhatānaü ratanānaü antarāyakarā itthiyo tāni paresaü datvā anācāraü caranti. Itoparaü nānappakārena attano dhammakathāvilāsaü dassento āha. cattār' imāni samma P-kha yāni kicce jāte anatthacarāni bhavanti tāni parakule na vāsetabbāni: goõaü dhenuü yānaü bhariyaü cattāri etāni paõķito yani gharā vippavāsaye #<[page 433]># %< 4. Kuõālajātaka. (536.) 433>% @@ @@ Cha imāni samma P-kha yāni kicce jāte anatthacarāni bhavanti: aguõaü dhanum ¤ātikule ca bhariyā cāraü nāvā akkhabhagga¤ ca yānaü dåremitto pāpasahāyako ca kicce jāte anatthacarāni bhavantãti. Aņņhahi khalu samma P-kha ņhānehi itthi sāmikaü avajānāti: daliddatā āturatā jiõõakatā surasoõķakatā muddhatā pamattatā sabbakiccesu anuvattanatā sabbadhammaü amuppādanena. imehi khalu s. P-kha aņņhahi ņhānehi itthi sāmikaü avajānāti. Bhavati ca pan' uttar' ettha vākyaü: @@ Navahi khalu s. P-kha ņhānehi itthi padosaü āharati: ārāmagamanasãlā ca hoti uyyānasãlā ca hoti nadãtitthagamanasãlā ca hoti ¤ātikulagamanasãlā ca hoti parakulagamanasãlā ca hoti adāsadussamaõķanānuyogam anuyuttasãlā ca hoti majjapāyinã ca hoti nillokanasãlā ca hoti padvāraņņhāyinã ca hoti, imehi khalu s. P-kha navahi ņhānehi itthi padosam āharatãti. Bhavati ca pan' uttar' ettha vākyaü: @@ @@ Cattālãsāhi khalu s. P-kha ņhānehi itthi purisaü accāvadati vijambhati vinamati vilasati vilajjati nakhena nakhaü ghaņņeti pādena pādaü akkamati kaņņhena paņhaviü likhati dārakaü ullaügheti olaügheti kãëati kãëāpeti cumbati cumbāpeti bhu¤jati bhu¤jāpeti dadāti āyācati katam anukaroti uccaü bhāsati nãcaü bhāsati aviccaü bhāsati viviccaü bhāsati naccena gãtena vāditena roditena vilasitena vibhåsitena jagghati pekkhati paņicāleti guyhabhaõķakaü sa¤cāleti åruü vivarati åruü pidahati thanaü dasseti kacchaü dasseti nābhiü dasseti akkhiü nikhanati bhamukaü ukkhipati oņņhaü palikhati jivham palikhati jivhaü nillāëeti dussaü mu¤cati dussaü bandhati sirasaü mu¤cati sirasaü bandhati, #<[page 434]># %<434 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ imehi khalu s. P-kha cattālãsāhi ņhānehi itthi purisaü accāvadati Pa¤cavãsāhi khalu s. P-kha ņhānehi itthi paduņņhā veditabbā bhavati: sāmikassa pavāsaü vaõõeti pavutthaü na-ssarati āgataü nābhinandati avaõõaü tassa bhaõati vaõõaü tassa na bhaõati anatthaü tassa carati atthaü tassa na carati akiccaü tassa karoti kiccaü tassa na karoti paridahitvā sayati parammukhã nipajjati parivattakajātā kho pana hoti kuükumiyajātā dãghaü assasati dukkhaü vediyati uccārapassāvaü abhiühaü gacchati vilomaü ācarati parapurisasaddaü sutvā kaõõasotaü vivarati tam odahati nihatabhogā kho pana hoti paņivissakehi santhavaü karoti nikkhantapādā kho pana hoti visikhānucārinã aticārinã kho pana hoti sāmike agāravā paduņņhamanasaükappā imehi khalu s. P-kha pa¤cavãsāhi ņhānehi itthi paduņņhā veditabbā bhavatãti. Bhavati ca pan' uttar' ettha vākyaü: @@ @@ #<[page 435]># %< 4. Kuõālajātaka. (536.) 435>% @@ @@ @@ @@ @@ @@ @@ @@ Ta goõaü dhenun ti liīgavipallāsena vuttaü, ¤ātikule padussatãti ta. sā nibbhayā hutvā taruõakālato paņņhāya vissāsikehi dāsādãhi saddhiü anācāraü carati, ¤ātakā ¤atvāpi niggahaü na karonti attano akittiü pariharamānā ajānantā viya honti, anatthacārinãti anāsiüsitabbātthā, akiccakārinãti a., aguõan ti jiyārahitaü, pāpasahāyako ti dummitto, daliddatā ti daliddatāya, sesapadesu pi es' eva nayo, ta daliddo alaükārādãnaü abhāvato kilesena saügaõhituü na sakkotãti taü avajānātãti, gilāno pi vatthukāmakilesakāme saügaõhituü na sakkotãti, jarājiõõo kāyikavācasikakhiķķāratisamattho na hoti, #<[page 436]># %<436 XXI. Asãtinipāta.>% surāsoõķo tassā hatthe pilandhanādãni pi surāgharaü ¤eva paveseti, muddho andhabālo ratikusalo na hoti, pamatto dāsisoõķo hutvā gharadāsãhi saddhiü saüvasati, bhariyaü pana akkosati patibhāsati tena taü avajānāti sabbakiccesu anuvattantaü ayaü nittejo mam eva anuvattatãti taü akkosati paribhāsati, yo pana sabbadhanaü anuppādeti kuņumbaü paņicchāpeti tassa bhariyā sabbaddhanasāraü hatthe katvā taü dāsaü viya avajānāti icchamānā ko tayā attho ti gharato pi taü nikkaķķhissati, muddhapattanti muddhabhāvappattaü, rattan ti pamattaü, padosamāharatãti sāmike padosaü āharati dussati pāpakammaü karotãti a., ārāmagamanasãlā ti sāmikaü anāpucchā va abhiõhaü pupphārāmādãsu a¤¤ataraü gantvā ta. anācāraü caritvā ajja mayā ārāmarukkhadevatāya balikammaü katan ti ādãni vatvā bālasāmikaü sa¤¤apeti, paõķito pana addhā esā ta. anācāraü caratãti puna tassā gantuü na deti, evaü sabbattha attho veditabbo, parakulan ti sandiņņhasambhattādãnaü gehaü, taü sā asukakule me vaķķhi payojitā atthi tāvakālikaü dinnaü atthi taü sodhemãti ādãni vatvā gacchati, nillokanasãlā ti vātapānantarādãhi olokanasãlā, padvā raņņhāyinãti attano aīgapaccaīgāni dassentã padvāre tiņņhati, accāvadatãti atikkamma carati atikkamma vadati sāmikassa santike ņhitā ca a¤¤assa nimittaü dassetãti a., vijambhatãti ahaü taü disvā vijambhissāmi tāya sa¤¤āya okāsassa atthitaü vā natthitaü vā jāneyyāsãti paņhamam eva katasaüketā vā hutvā akatasaüketā vāpi evaü esa mayi bajjhissatãti sāmikassa passe ņhitā va vijambhati vijambhanaü dasseti, vinamatãti ki¤cid eva bhåmiyaü pātetvā taü ukkhipantã viya onamitvā piņņhiü dasseti, vilasatãti gamanādãhi iriyāpathehi alaükārena vilāsaü dasseti, vilajjatãti vilajjantã viya vatthena sarãraü chādeti kavāņaü vā bhittaü vā allãyati, nakhenā 'ti pādanakhena pādanakhaü natthanakhena hatthanakhaü ghaņņheti, kaņņhenā 'ti daõķakena, dārakan ti attano vā puttaü a¤¤assa vā puttaü gahetvā ukkhipati vā ukkhipāpeti vā, kãëatãti sayaü kãëati dārakaü kãëāpeti, cumbanādãsu pi es' eva nayo, dadātãti tassa ki¤cid eva phalaü vā pupphaü vā deti, yācatãti taü eva paņiyācati, anukarotãti dārakena kataü anukaroti, uccan ti mahāsaddavasena vā thomanavasena vā uccaü, nãcan ti mandasaddavasena vā amanāpavacanena vā paribhavavacanavasena vā nãcaü, aviccan ti bahujanamajjhe apaņicchanne, viviccan ti raho paņicchannaü, naccenā 'ti etehi naccādãhi nimittaü karoti, ta roditena nimittakaraõena rattiü deve vassante vātapānena hatthiü āropetvā seņņhiputtena nãtāya purohitabrāhmaõiyā vatthuü kathetabbaü, jagghatãti mahāhasitaü hasati, evam pi nimittaü karoti, #<[page 437]># %< 4. Kuõālajātaka. (536.) 437>% \<[... content straddling page break has been moved to the page above ...]>/ kacchan ti upakacchakaü, palikhatãti dantehi likhati sirasan ti kesavaņņim eva, kesānaü mocanabandhane pi parapurisānaü nimittam karoti aniyāmetvā vā kocid eva sārajjissatãti pi karoti yeva, veditabbā bhavatãti ayaü mayi paduņņhā kuddhā kujjhitvā pana micchā caratãti paõķitena veditabbā bhavati, pavāsan ti asukagāme payuttadhanaü nassati gaccha taü sādhehi vyavahāraü karohãti ādãni vatvā tasmiü gate anācāraü caritukāmā pavāsaü vaõõeti, anatthan ti avaķķhiü akiccan ti akattabbayuttakaü, paridahitvā ti gāëhaü nivāsetvā, parivattakajātā ti ito c' ito ca parivattamānā, kuükumiyajātā ti kolāhalajātā pādamåle nipanne upaņņhāpeti dãpaü jālāpeti nānappakārakaü kolāhalaü karoti tassa kilesaratiü nāseti dukkhaü vedayatãti sãsam me rujjatãti ādãni vadati, vilomamācaratãti āhāraü sãtaü icchantassa uõhaü detãti ādãnaü vasena paccanãkavutti hoti, nihatabhogā ti sāmikena dukkhaü sambhatānaü bhogānaü surālolatādãhi vināsikā, santhavan ti kilesavasena santhavaü karoti, nikkhantapādā ti jārassa upadhāraõatthāya nikkhantapādā, sāmike patimhi agāraven' eva ca paduņņhamānasatāya ca aticārinã hoti, sabbitthiyo ti ņhapetvā vipassanāya tanukatakilesā sesā sabbā itthiyo pāpaü kareyyuü, labhamāneti labhamāne saüvijjamāne ti a., nivātake ti raho mantanake paribhedake khaõaü vā raho vā ti pāpakaraõatthāya okāsaü vā paņicchannaņņhānaü vā kareyya, no ti ettha no ti nipātamattaü, alatthā ti aladdhā ayam eva vā pāņho, a¤¤aü sampannapurisaü alabhitvā pãņhasappināpi tato patikiņņhatarenāpi pāpakaü kareyy' eva, ārāmakarāså ti abhiratikārikāsu, aniggahāså 'ti niggahena vinetuü asakkuõeyyāsu, titthasamā ti yathā titthaü uttamādhamesu na ki¤ci nahāyantaü vāreti tathā etāpi raho va khaõe vā nivātake vā sati na ki¤ci patikkhipanti. Tathā hi: Atãte pana Bārāõasiyaü Kaõķari nāma rājā uttamaråpadharo, tassa devasikaü amaccā gandhakaraõķakasahassaü āharanti, ten' assa mivesane paribhaõķaü katvā gandhadaraõķake phāletvā gandhadāråni katvā āhāraü pacanti, bhariyā pan' assa abhiråpā ahosi nāmena Kinnarā nāma, purohito pi 'ssa samavayo Pa¤cālacaõķo nāma buddhisampanno ahosi. ra¤¤o pana pāsādaü nissāya antopākāre jamburukkho nibbatti. tassa sākhā pākāramatthake olambanti, tassa chāyāya jeguccho dussaõņhāno pãņhasappã vasati. ath' ekadivasaü Kinnarā devã vātapānena olokentã taü disvā patibaddhacittā hutvā rattiü rājānaü ratiyā saügaõhitvā tasmiü niddaü okkante saõikaü uņņhāya nānaggarasabhojanaü suvaõõasarake pakkhipitvā ucchaīge katvā sātakarajjuyā vātapānena otaritvā jambuü āruyha sākhāya oruyha pãņhasappiü bhojetvā pāpaü katvā āgatamaggen' eva pāsādaü āruyha gandhehi sarãraü ubbaņņetvā ra¤¤ā saddhiü nipajji, #<[page 438]># %<438 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ eten' upāyena nibaddhaü ten' eva saddhiü pāpam karoti, rājāpi na jānāti. So ekadivasaü nagaraü padakkhiõaü katvā nivesanaü pavisanto jambucchāyāya sayitaü paramakāru¤¤appattaü pãthasappiü disvā purohitaü āha: "pass' etaü manussapetan" ti. "âma devā" 'ti "Api nu kho samma evaråpaü paņikkålaü kāci itthi chandarāgavasena upagaccheyyā" 'ti. Taü kathaü sutvā pãņhasappã mānaü janetvā "ayaü rājā kiü kathesi, attano deviyā mama santikaü āgamanaü na jānāti ma¤¤e" ti jamburukkhassa a¤jalim paggahetvā "suõa sāmi jamburukkhe nibbattadevate, ņhapetvā taü a¤¤o etaü kāraõaü na jānātãti" ā. Purohito tassa kiriyaü disvā cintesi: "addhā ra¤¤o aggamahesi jamburukkhenāgantvā iminā saddhiü pāpaü karotãti" so rājānaü pucchi: "mahārāja deviyā te rattibhāge sarãrasamphasso kãdiso hotãti" "Samma a¤¤aü na passāmi, majjhimayāme pan' assā sarãraü sãtalaü hotãti". "Tena hi deva tiņņhatu a¤¤ā itthi, aggamahesi te Kinnarā devã iminā saddhiü pāpaü karotãti" "samma kiü vadesi, evaråpā paramavilāsappattā kiü iminā paramajegucchena saddhiü abhiramissatãti". "Tena hi naü deva parigaõhāhãti". So "sādhå" 'ti rattiü bhuttasāyamāso tāya saddhiü nipajjitvā "parigaõhissāmi tan" ti pakatiyā niddåpagamanavelāya niddupagato viya ahosi, sāpi uņņhāya tath' eva akāsi, rājā tassā anupadaü yeva gantvā jambucchāyaü nissāya aņņhāsi. Piņhasappã deviyā kujjhitvā "tvaü aticirāyitvā āgatā" ti hatthena kaõõasakkhaliyaü pahari, atha naü "mā kujjhi sāmi, ra¤¤o niddåpagamanaü olokesin" ti vatvā tassa gehe pādaparicārikā viya ahosi, tena pan' assā pahārena sãhamukhakuõķalaü kaõõato galitvā ra¤¤o pādamåle pati, rājā "vaņņissati ettakan" ti taü gahetvā gato, sāpi tena saddhiü aticaritvā purimaniyāmen' eva gantvā ra¤¤ā saddhiü nipajjituü ārabhi. Rājā paņikkhipitvā punadivase "kinnarā devã mayā dinnaü sabbālaükāraü alaükaritvā etå" 'ti āõāpesi, sā "sãhakuõķalaü me suvaõõakārassa santike" ti vatvā nāgami, puna pesite pana ekakuõķalā va āgamāsi..rājā pucchi #<[page 439]># %< 4. Kuõālajātaka. (536.) 439>% \<[... content straddling page break has been moved to the page above ...]>/ "kahan te kuõķalan" ti "suvaõõakārassa santike" ti suvaõõakāraü pakkositvā "kiükāraõā imassā kuõķalaü na desãti" ā., "nāhaü gaõhāmi devā" ti, rājā kujjhitvā "pāpe caõķāli māķisena te suvaõõakārena bhavitabban" ti vatvā "taü kuõķalaü purato khipitvā purohitaü ā.: "samma saccaü tayā vuttaü, gaccha sãsam assā chedāpehãti" so taü rājagehi yeva ekasmiü padese ņhapetvā rājānaü upasaükamitvā "deva mā Kimmarādeviyā kujjhi, sabbā itthiyo evaråpā yeva, sace pi itthãnaü dussãlabhāvaü passitukāmo dassessāmi te etāsaü pāpakaü c' eva bahumāyābhāva¤ ca, ehi a¤¤ātakavesena janapadaü carāmā" 'ti. Rājā "sādhå" 'ti mātaraü r. paticchāpetvā tena saddhiü cārikaü pakkāmi, te saüyojanamaggaü gantvā mahāmagge nisinnānaü eko kuņimbiko puttass' atthāya maīgalaü katvā ekaü kumārikaü paņicchannayāne nisãdāpetvā mahantena parivārena gacchati, taü disvā purohito ā.: "sace icchasi imaü kumārikaü tayā saddhiü pāpaü kāretuü sakkā" ti. "kiü kathesi, mahāparivārā na sakkā sammā" 'ti, purohito "tena hi passa devā" 'ti purato gantvā maggato avidåre sāõiü parikkhipitvā rājānaü antosāõiyaü katvā sayaü maggapasse rodanto nisãdi, atha naü kuņimbiko disvā "tāta kasmā rodasãti" pucchi, "bhariyā me garubhārā, taü kulagharaü netuü maggapaņipanno 'smi, tassā antarāmagge yeva gabbho cali, esā antosāõiyaü kilamati, kāci 'ssā itthi santike n' atthi, mayāpi ta. gatuü na sakkā, na jānāmi kiü bhavissatãti", "ekaü itthiü ladhuü vaņņatãti, mā rodi, bahå itthiyo, ekā gamissatãti", "tena hi ayam eva kumārikā gacchatu, etissāpi maīgalam. bhavissatãti", so cintesi: "saccaü vadati, suõisāya pi maīgalam eva iminā nimittena, sā puttadhãtāhi vaķķhissatãti" tam eva pāpesi, sā ta. pavisitvā rājānaü disvā paņibaddhacittā hutvā pāpam akāsi, rājāpi 'ssā aīgulimuddikaü adāsi. atha naü katakiccaü nikkhamitvā āgataü pucchiüsu: "kiü vijātā" ti, "suvaõõavaõõaü puttan" ti, kuņumbiko taü ādāya pāyāsi. purohito pi ra¤¤o santikaü gantvā "ditthā te deva kumārikāpi evaü pāpā kimaīga pana a¤¤āpi, api pana te ki¤ci dinnan" ti, āmā aīgulimuddikā dinnā" ti, "nāssa taü dassāmãti" vegena gantvā yānakaü gaõhitvā "kim etan" ti vutte "ayaü me brāhmaõiyā ussãsake ņhapitamuddikaü gahetvā āgatā" ti "dehi amma muddikan" ti, sā taü dadamānā brāhmaõaü hatthe nakhena vijjhitvā "gaõha corā" 'ti adāsi. #<[page 440]># %<440 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Evaü brāhmaõo nānāvidhehi upāyehi a¤¤ā bahå aticāriniyo ra¤¤o dassetvā "idha tāva ettakaü hoti, a¤¤attha gamissāma devā" 'ti ā. Rājā sakala-Jambudãpe cari, te pi "sabbā itthiyo evaråpā bhavissanti, kin no etāhi. nivattāmā" 'ti Bārāõasim eva paccāgantvā "evaü mahārāja itthiyo nāma, evaü pāpadhammā pakati etāsaü, khama deva Kinnarādeviyā" ti purohitena yācito khamitvā rājanivesanato naü nikkaķķhāpesi, ņhānato pana taü apanetvā a¤¤aü aggamahesiü akāsi, ta¤ ca pãņhasappiü nikkaķķhāpetvā jambusākhaü chedāpesi. Tadā K.Pa¤cālacaõķo ahosi, iti attanā diņņhakāraõam eva āharitvā dassento @@ T. a.: Yaü ve Kaõķarissa ra¤¤o Kinnarāya ca deviyā ti imesaü Kaõķari-kinnarānaü virāgakāraõaü ahosi taü disvā jānitabbaü sabbitthiyo attano sāmikānaü na ramanti agāre, tathā hi a¤¤aü pãņhasappipurisaü disvā taü rājānaü tādisaü ratikusalaü maccaü cajitvā bhariyā tena manussapetena saddhiü pāpaü akāsãti Aparo: atãte Bako nāma Bārāõasirājā dhammena r. kāresi, tadā Bārāõasiyā pācãnadvāravāsino ekassa daliddassa Pa¤capāpā nāma dhãtā ahosi, sā kira pubbe pi ekā daliddadhãtā mattikaü madditvā gehe bhittiü limpati, ath' eko paccekabuddho attano pabbhāraparibhaõķakaraõatthaü "kahaü mattikaü labhissāmãti" cintetvā "Bārāõasiyaü laddhuü sakkā" ti pārupitvā pattahattho nagaraü pavisitvā tassā avidåre aņņhāsi, sā kujjhitvā olokentã "samaõa mattikam pi na labhasãti" vatvā mahantaü mattikāpiõķaü āharitvā patte ņhapesi, so tāya mattikāya pabbhāre paribhaõķam akāsi, tassā mattikāpiõķaphalena sarãraü phassasampannaü ahosi, #<[page 441]># %< 4. Kuõālajātaka. (536.) 441>% \<[... content straddling page break has been moved to the page above ...]>/ kujjhitvā olokitattā pana hatthapādamukhākkhināsāni pāpāni viråpāni ahesuü, tena naü Pa¤capāpā t' eva sa¤jāniüsu. Ath' ekadivasaü Bārāõasirājā rattiü a¤¤ātakavesena nagaraü parigaõhanto taü padesaü gato, sāpi gāmadārikāhi saddhiü kãëantã ajānitvā va rājānaü hatthe gaõhi, so tassā hatthasamphassena sabhāvena saõņhātuü nāsakkhi, dibbaphassena puņņho viya ahosi, so phassarāgaratto tathāråpam pi taü hatthe gahetvā "kassa dhãtāsãti" pucchitvā "dvāravāsino" ti vutte assāmikabhāvaü pucchitvā "ahan te sāmiko bhavissāmi, gaccha mātāpitaro anujānāpehãti" ā., sā mātāpitaro upagantvā "eko maü puriso icchatãti" vatvā "so pi duggato bhavissati sace tādisam pi icchati, sādhå" 'ti vutte gantvā mātāpitåhi anu¤¤ātabhāvaü ārocesi, so 'tasmiü yeva gehe tāya saddhiü vasitvā pāto va rājanivesanaü pāvisi, tato paņņhāy' eva rājā a¤¤ātakavesena nibaddhaü ta. gacchati a¤¤aü itthiü oloketuü na icchati. Ath' ekadivasaü tassā pitu lohitapakkhandikā uppajji, asambhinnakhãrasappimadhusakkharāyutto pāyāso tassa bhesajjaü, taü te daliddatāya uppādetuü na sakkonti, tato Pa¤capāpāya mātā dhãtaraü ā.: "kiü amma tava sāmiko pāyāsaü uppādetuü sakkhissatãti", "amma mama sāmikena amhehi pi duggatatarena bhavitabbaü, evaü sante pi pucchissāmi naü, mā cintayãti" vatvā tassāgamanavelāya dummanā hutvā nisãdi, atha naü rājā āgantvā "kiü dummanāsãti" pucchitvā tam atthaü sutvā "bhadde idaü atiissarabhesajjaü kuto labhissāmãti" vatvā cintesi: "na sakkā mayā niccakālaü evaü carituü, antarāmagge parissayo pi daņņhabbo. sace kho pana etaü antepuraü nessāmi etissā phassasampadaü ajānantā `amhākaü rājā yakkhiniü gahetvā āgato' ti keliü karissanti, sakalanagaravāsino etissā samphassaü jānāpetvā garahaü mocessāmãti", atha naü ā.: "bhadde mā cintayi, āharissāmi te pitu pāyāsan" ti vatvā tāya saddhiü abhiramitvā rājanivesanaü gantvā punadivase tādisaü pāyāsaü pacāpetvā paõõāni aggahetvā dve puņe katvā ekasmiü pāyāsaü pakkhipitvā ekasmiü cåëāmaõiü ņhapetvā bandhitvā rattibhāge gantvā "bhadde mayaü daliddā, kicchena sampāditaü, tava pitaraü `ajja imambā puņā pāyāsaü bhu¤ja sve imamhā' ti vadeyyāsãti" ā.: sā tathā akāsi, ath' assā pitā ojasampannattā pāyāsassa thokam eva bhu¤jitvā titto jāto, sesaü mātu datvā sayam pi bhu¤ji, #<[page 442]># %<442 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ tayo pi sukhitā ahesuü, cåëāmaõipuņaü punadivasatthāya ņhapesuü, rājā nivesanaü gantvā mukhaü dhovitvā "cåëāmaõiü me āharathā" 'ti vatvā "na passāma devā" 'ti vutte "sakalanagaraü vicinathā" 'ti ā., vicinitvā na passiüsu, "tena hi bahinagare daliddagehesu bhattapaõõapuņe upādāya vicinathā" 'ti vicinitvā tasmiü ghare cåëāmaõiü disvā "tassā mātāpitaro corā" ti bandhitvā nayiüsu, ath' assā pitā "sāmi na mayaü corā, a¤¤enāyaü maõi ābhato" ti vatvā "kenā" 'ti vutte, jāmatarā me" ti ācikkhitvā "kahaü so" ti pucchite "dhãtā me jānātãti ā., tato tāya saddhiü kathesi; "amma sāmikan te jānāsãti", "na jānāmãti", "evaü sante amhākaü jãvitaü n' atthãti", "tāta so andhakāre āgantvā andhakāre yeva yāti, ten' assa råpaü na jānāmi, hatthasamphassena pana naü jānituü sakkomãti", so rājapurisānaü ārocesi, te pi ra¤¤o ārocesuü, rājā ajānanto viya hutvā "tena hi taü itthiü rājaīgaõe antosāõiyaü ņhapetvā sāõiyā hatthappamāõaü chiddaü katvā nagaravāsino sannipātetvā hatthasamphassena coraü gaõhathā" 'ti ā. "rājapurisā tathā kātuü tassā santikaü gantvā råpaü disvā va vippaņisārino hutvā āhaüsu: "ayaü pisācãti" jigucchitvā phusituü na ussahiüsu, ānetvā pana rājaīgaõe antosāõiyaü ņhapetvā sakalanagaravāsino sannipātesuü, sā āgatāgatassa chiddena pasāritaü hatthaü gahetvā va "no eso" vadati, purisā tassā dibbaphassasadise phasse bajjhitvā apagantuü na sakkhiüsu, "sac'āyaü daõķārahā daõķaü datvāpi dāsakammakarabhāvaü upagantvāpi etaü ghare karissāmā" 'ti cintayiüsu, atha te rājapurisā daõķehi koņņetvā pabbājesuü, uparājaü ādikatvā sabbe ummattakā viya ahesuü. atha rājā: "ki¤ci ahaü bhaveyyan" ti hatthaü pasāresi, taü hatthe gahetvā va "coro me gahãto" ti mahāsaddaü kari, rājā te purise pucchi: "tumhe etāya hatthe gahitā kim cintayitthā" 'ti, te yathābhåtaü ārocesuü, atha ne rājā ā.: "ahaü attano gehaü ānetuü evaü kāresiü, etissā phassaü ajānantā maü paribhaveyyun" ti vatvā "tasmā mayā sabbe tumhe jānāpitā, vadatha idāni kass' esā gehe bhavituü yuttā" ti, "tumhākaü devā" 'ti. atha naü abhisi¤citvā aggamahesiü a¤¤āsi, #<[page 443]># %< 4. Kuõālajātaka. (536.) 443>% mātāpitunnaü pi 'ssā issariyaü dāpesi, tato paņņhāya pana sammatto n' eva vinicchayaü paņņhapesi na a¤¤aü itthiü oloketi, tā tassā antaraü pariyesiüsu, sā ekadivasaü dvinnaü aggamahesibhāvassa supiõe nimittaü disvā ra¤¤o ārocesi, rājā supinapāņhake pakkosāpetvā "evaråpe supine diņņhe kiü hotãti" pucchi, te itarāsaü itthãnaü santikā la¤caü gahetvā "mahārāja deviyā sabbasetahatthino khandhe nisinnabhāvo tumhākaü maraõassa pubbanimittaü hatthikkhandhagatāya candaparāmasanaü tumhākaü paccāmittarājānayanassa pubbanimittan" ti vatvā "idāni kiü kātabban" ti vutte "deva imaü māretuü na sakkā, nāvāya pana naü ņhapetvā nadiyaü vissajjetuü vaņņatãti" vadiüsu, rājā āhāravatthālaükārehi saddhiü rattibhāge naü nāvāyaü ņhapetvā nadiyaü vissajjāpesi, sā nadiyā vuyhamānā heņņhānadiyā nāvāya udakakãëaü kãëantassa Pāvāriyara¤¤o abhimukhaü pattā, tassa senāpati nāvaü disvā "ayaü nāvā mayhan" ti ā., rājā "nāvāya bhaõķaü mayhan" ti vatvā āgatāya nāvāya taü disvā "kā nāma tvaü pisācisadisā" ti pucchi, sā sitaü katvā Bakassa ra¤¤o aggamahesibhāvaü kathetvā taü sabbaü pavattiü tassa kathesi, sā pana Pa¤capāpā ti sakala-Jambudãpe pākaņā, atha naü rājā hatthe gahetvā ukkhipi, saha gahaõen' eva phassarāgaratto a¤¤āsu itthãsu itthisa¤¤am pi akatvā taü aggamahesiņņhāne ņhapesi, sā tassa pāõasamā ahosi, Bako taü pavattiü sutvā "nāhaü tassa aggamahesiü kātuü dassāmãti" senaü saükaķķhitvā tassa paņititthe nivesanaü katvā paõõaü pesesi: "bhariyaü vā me detu yuddhaü vā" ti, so yuddhasajjo ahosi, ubhinnaü amaccā "mātugāmaü nissāya maraõakiccaü n' atthi, purimasāmikattā esa Bakassa pāpuõāti nāvāya laddhattā Pāvāriyassa, tasmā ekekassa gehe sattasattadivasāni hotå" 'ti mantetvā dve pi rājāno sa¤¤āpesuü, te ubho pi attamanā hutvā titthapaņititthe nagarāni māpetvā vasiüsu, sā dvinnam pi tesaü mahesittaü kāresi, dve pi tassā sammattā ahesuü, sā pana ekassa ghare sattāhaü vasitvā nāvāya itarassa gharaü gacchati, nāvaü pājetvā nentena ekena mahallakakha¤jakena vattena saddhiü nadimajjhe pāpaü karoti. Tadā K. #<[page 444]># %<444 XXI. Asãtinipāta.>% sakuõarājā Bako ahosi, tasmā idaü attanā diņņhakaü āharitvā dassento ā.: @@ Ta. accantakāmānugatassā 'ti accantaü kāmaü anugatassa, avācarãti anācāraü cari, baddhavasānugassā 'ti baddhassa attano vasānugatassa attano pesanakārassa santike ti a., karaõatthe vā sāmivacanaü. tena saddhiü pāpam akāsãti vuttaü hoti, tada¤¤an ti kataraü a¤¤aü purisaü nāticareyyā 'ti a. Aparam pi: atãte Brahmadattassa bhariyā Piīgiyānã nāma sãhapa¤jaraü vivaritvā olokentã maīgalassagopakaü disvā ra¤¤o niddokkamanakāle vātapānena oruyha tena saddhiü aticaritvā puna pāsādaü abhiruya gandhehi sarãraü ubbaņņetvā ra¤¤ā saddhiü nipajji, ath' ekadivasaü rāja "kin nu kho deviyā aķķharattasamaye niccaü sarãraü sãtalaü hoti, parigaõhissāmi nan" ti ekadivasaü niddåpagato viya hutvā taü uņņhāya gacchantiü anugantvā assabandhena saddhiü aticarantiü disvā nivattitvā sayanaü abhiråhi sāpi aticaritvā āgantvā cullasayane nipajji, punadivase rājāmaccamajjhe yeva taü pakkosāpetvā taü kiccaü āvikaritvā "sabbā va itthiyo pāpadhammā" ti tassā vadhabandhanachejjabhejjārahaü dosaü khamitvā ņhānā cāvetvā a¤¤aü aggamahesiü akāsi. Tadā Kuõālarājā Brahmadatto ahosi, tena taü attanā diņņhakaü āharitvā dassento pi: @@ Ta. taü ti sā evaü aticarantã taü va assabandhaü taü vā aggamahesiņhānan ti ubhayam pi na ajjhaga ubhayato bhaņņhā ahosi, kāmakāminãti kāme patthayamānā, evaü pāpadhammā itthiyo ti. #<[page 445]># %< 4. Kuõālajātaka. (536.) 445>% Atãtavatthumhi itthãnaü dosaü kathetvā aparena pi pariyāyena tāsaü dosam eva kathento āha: @@ @@ @@ @@ @@ @@ @@ @@ #<[page 446]># %<446 XXI. Asãtinipāta.>% @@ @@ @@ @@ Ta. khuddānan ti khuddānaü, Kaõaverajātake viya baddhacore pi sārajjanaü sandhāy' etaü vuttaü, lahucittānan ti taü muhuttam eva parivattanacittānaü, Culladhanuggahajātaken' etaü kathetabbaü, akatu¤¤utā pana etāsaü Ekanipāte Takkāriyajātakena dãpetabbā, nādevasatto ti na adevasatto devena asatto anāsatto ayakkhagahitako abhåtāvaņņhito puriso thãnaü sãlavantataü saddhātuü nārahati bhåtāvaņņo pana saddaheyya, katan ti attano kataü upakāraü, kiccan ti attanā kātabbakiccaü, na mātaran ti sabbe pi ¤ātake chaķķetvā yasmiü paņibaddhacittā honti taü ¤eva anubandhanato ete mātādayo na jānanti nāma mahāpanthakamātā viya, anaryā ti nillajjā, sassā 'ti sakassa, avāså 'ti āpadāsu, kicceså 'ti tesu tesu karaõãyesu, kannappakannan ti otiõõotiõõaü, yathā hi visame padese rukkhacchāyā ninnam pi orohati thalam pi abhiråhati tathā etāsam pi cittaü na ki¤ci uttamādhamaü vajjeti, calācalan ti ekasmim yeva apatiņņhitaü, nemãti sakaņassa gacchato cakkanemi viya. ādeyyaråpan ti gahetabbajātikaü, vittan ti dhanaü, nayantãti attano vasaü nenti, jalajenā 'ti jalajātasevālena, Kambojakaraņņha-vāsino kira yadā aņavito asse gaõhitukāmā honti tadā ekasmiü ņhāne vatiü parikkhipitvā dvāraü yojetvā assānaü udakapānatitthe sevālaü madhunā makkhetvā sevālasambaddhāni tãre tiõāni ādiü katvā yāva parikkhepadvārā makkhenti, assā pānãyaü pivitvā rasagedhena madhumakkhitāni tiõāni carantā anukkamena taü ņhānaü pavisanti, iti te yathā jalajena palobhetvā asse vasaü nenti tathā etāpi dhanaü disvā tassa gahaõatthāya saõhāhi vācāhi purisaü vasaü nentãti a., #<[page 447]># %< 4. Kuõālajātaka. (536.) 447>% \<[... content straddling page break has been moved to the page above ...]>/ kullan ti taraõatthāya gahitaü yaü ki¤ci, silesåpamā ti purisānaü cittabandhanena silesasadisā, tikkhāmayā ti tikhiõamayā, sãghasotā nadãrivā 'ti yathā pabbateyyā nadã sãghasotā ti a., āpaõo ti yathā ca pasāritāpaõo yesaü målaü atthi tesaü yeva upakāro tath' etāpi, yo tā ti yo puriso tā itthiyo, bādhaye ti yo vātam pi jālena bādheyya, velā tāsaü na vijjatãti yathā etāsaü nadãnaü asukavelāyam ev' ettha gantabban ti velā n' atthi rattim pi divāpi icchiticchitakkhaõe upagantabbā n' eva asuken' evā 'ti pi mariyādā n' atthi atthikatthikena upagantabbā n' eva (-?) tathā etāpãti a., ghatāsanasamā ti yathā aggi indhanena tappati etāpi kilesaratiyā, kaõha-- ti kodhanatāya upanāhitāya ghoravisatāya dåjivhatāya mittadåbhitāyā ti pa¤cahi kāraõehi kaõhasappasirasadisā, tattha bahularāgatāya ghoravisatā pisuõatāya dåjivhatā aticāritāya mittadåbhitā veditabbā, gāvo bahitiõassā 'ti yathā gāvo khāditaņņhānaü chaķķetvā bahimanāpassa tiõassa varaü varaü omasanti khādanti evam etāpi niddhanaü chaķķetvā a¤¤aü sadhanam eva gacchantãti a., muddhābhisittan ti rājānaü, pamadā ca sabbā ti sabbā tā itthiyo, ete ti ete pa¤ca jane, niccayatto ti niccaü {sa¤¤ato} upaņņhitasati, appamatto va hutvā ti a., dubbidå 'ti dujjāno, sabbabhāvo ti ajjhāsayo, cirapariciõõo pi hi aggi dahati ciravissāsiko pi ku¤jaro ghāteti ciraparicito pi sappo ķasati ciravissāsiko pi rājā anatthakāro hoti, evaü cirapariciõõāpi itthiyo vikāraü dassentãti, naccantavaõõā ti abhiråpavatã, na bahåna kantā ti aķķhakāsigaõikā viya na bahunnaü piyā manāpā, na dakkhiõā ti naccagãtakusalā, tathāråpā hi bahumittā honti tasmā na sevitabbā, na dhanassa hetå 'ti yā dhanahetu yeva bhajati sā apariggahāpi na sevitabbā, sā hi dhanaü alabhamānā kujjhati. Evaü vutte mahājano M-assa "aho sukathitan" ti sādhukāram adāsi, so etehi kāraõehi itthãnaü aguõaü kathetvā tuõhi ahosi. Taü sutvā ânando gijjharājā "samma Kuõālarājā aham pi attano ¤āõabalena itthãnaü aguõaü kathessāmãti" vatvā aguõakathaü ārabhi. Taü dassento Bhagavā āha: Atha khalu bho A. gijjharājā K-ssa sakuõassa ādimajjhakathāpariyosānaü viditvā tāyaü velāyaü imā gāthāyo abhāsi: #<[page 448]># %<448 XXI. Asãtinipāta.>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 449]># %< 4 Kuõālajātaka. (536.) 449>% @@ @@ @@ Ta. ādimajjhakathāpariyosānan ti kathāya ādimajjhapariyosānaü, laddhā khaõan ti okāsaü labhitvā, icchati man ti maü esā icchatãti pi puriso itthãnaü na vissaseyya, sākhapurāõasanthatan ti hiyyo vā pare vā santhataü purāõapaõõasanthataü na vissase, appoņhetvā apaccavekkhitvā na paribhu¤jeyya, tatra hi dãghajātiko vā pavisitvā tiņņheyya paccāmito vā satthaü nikkhipeyya, mittapurāõacoran ti panthadåbhanaņņhāne ņhitaü coraü purāõamitto me ti na vissaseyya, corā hi ye saüjānanti te yeva mārenti, sakhā maman ti so hi khippam eva kujjhati, tasmā rājānaü sakhā me ti na vissase, dasannamātaran ti ayaü mahallikā idāni maü na aticarissati attānaü rakkhissatãti na vissasitabbā, rāmakarāså 'ti bālānaü ratikarāsu, accantasãlāså 'ti atikkantasãlāsu, accanta -- gatassāpãti sace pi accantaanugatapemā assa tathāpi naü na vissase, kiükāraõā: titthasamā hi nāriyo ti sambandho, titthaü viya sabbasādhāraõā ti a., haneyyun ti kuddhā vā a¤¤apurisasārattā vā hutvā sabbesaü taü hananādikaü kareyyuü, mā dãnakāmāså 'ti hãnajjhāsayāsu kiliņņhāasayāsu, bhāvan ti evaråpāsu sinehaü mā kari, Gaīgātitthåpamāså 'ti sabbasādhāraõaņņhena Gaīgātitthasadisāsu, musā ti musāvādo tāsaü saccasadiso va, gatenā 'ti ādisu pekkhitena palobhanena Ummadantijātakaü dunnivatthena Naëinijātakaü ma¤junā bhaõitena `tuvaņaü kho ayyaputta āgaccheyyāsãti' Nandattherassa vatthuü kathetabbaü, coriyo ti sambhatassa vināsanena coriyo, kaņhinā ti thaddhahadayā, vāëā ti duņņhā appaken' eva kujjhanasãlā, lapassakkharā ti niratthakalapanena sakkharā viya madhurā, asā ti asatiyo lāmikā, sārattā ti sabbasārattā, pagabbhā ti kāyapagabbhiyādãhi pagabbhā, yathā ti yathā sikhã sabbaghaso evaü tāpi sabbaghasā, pativellantãti parissajanti upagåhanti veņhenti, latā vā 'ti yathā latā rukkhanissitā rukkhaü veņheti evam etā purisaü parissajantiyo pi dhanaü parissajanti nāma, hatthibandhādãsu gopuriso ti vuccati gopālako, chavaķāhakan ti chavānaü ķāhakaü susānagopānan ti vuttaü hoti, pupphachaķķakan ti vaccaņņhānasodhakaü, sadhanan ti etesu pi sadhanaü anugacchanti yeva, #<[page 450]># %<450 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ aki¤canan ti adhanaü, chavakasaman ti sunakhamaüsakhādakacaõķālena samaü sadisaü tena nibbisesam pi purisaü bhajanti gacchanti, kasmā: yasmā anupatanti dhanahetu nāriyo. Evaü attano ¤āõe ņhatvā ânando gijjharājā itthãnaü aguõaü kathetvā tuõhi ahosi. Tassa vacanaü sutvā Nārado pi attano ¤āõe ņhatvā tāsaü {aguõaü} kathesi. Taü dassento Satthā āha: Atha khalu bho Nārado devabrāhmaõo ânandassa g-assa ādimajjhakathāpariyosānaü viditvā tāyaü velāyaü imā gāthāyo abhāsi: @@ @@ @@ @@ @@ @@ @@ @@ #<[page 451]># %< 4. Kuõālajātaka. (536.) 451>% @@ @@ @@ Ta. dijampatãti dijaseņņhakaü Kuõālaü ālapati, saritā ti ādi ņhapitamātikāya bhājanattaü vuttaü, ånattā ti udakapatiņņhānassa hi mahantattā ånā yeva, adhiyāhan ti sajjhāyitvā, vedamakkhānapa¤caman ti itihāsapa¤camaü vedacatukkaü, ånattā ti so hi ajjhāsayamahantatāya sikkhitabbassa na pårati, ratanocitan ti nānāratanehi citaü paripuõõaü, ånattā ti so hi taõhāmahantatāya na pårati, siyā ti siyuü, ayam eva vā pāņho, sabbakāmarasāharā ti sabbesaü kāmarasānaü āharaõakā, navame ti aņņhahi atittibhāvadassanatthaü vuttaü, sā pana dasame pi tato uttaritare pi chandaü karot' eva, ånattā ti sā hi kāmataõhāmahantatāya na pårati, kaõņakānaü pasākhā ti sambādhamagge kaõņakasākhāsadisā, yathā hi sākhā laggitvā ākaķķhati evaü etāpi råpādãhi kaķķhanti, yathā sākhā hatthādãsu vijjhitvā dukkhaü uppādeti evaü etāpi puņņhamattā va sarãrasamphassena vijjhitvā mahāvināsaü pāpenti. vajantãti parapurisaü vajanti, parāmase ti gaõheyya, osi¤ciyā ti nahāyituü otiõõo ekena pāõinā sakalasamudde udakaü osi¤ceyya gahetvā chaķķeyya, sakenā 'ti ekena attano hatthena tam eva hatthaü hanitvā ghosaü uppādeyya, sabbabhāvan ti tvaü me iņņho kanto piyo manāpo ti vuccamāno yo puriso evam ev' etan ti saddahanto attano ajjhāsayaü pamadāsu ossajjeyya so jālādãhi vātagahaõādãni kareyyā 'ti a., gatan ti gamanaü, analā ti tãhi dhammehi alan ti vacanarahitā, duppårā ti yathā mahānadã ndakena evaü kãlesaratiyā duppårā, sãdantã naü-- nā ti tattha nan ti nipātamattaü, itthiyo allãnā catåsu apāyesu sãdantãti viditvā, āvaņņanãti yathā āvaņņanã mahājanassa hadayaü mohetvā attano vase vatteti evam etāpãti a., vikopanā ti nāsanaņņhena ca garahanaņņhena ca brahmacariyassa kopikā, chandasā vā ti piyasaüvāsavasena vā, dhanena vā ti dhanahetu vā, saõņhānan ti yathā jātavedo attano ņhānaü yaü yaü padesaü allãyati taü taü ķahati tathā etāpi yaü yaü purisaü kilesavasena allãyanti taü taü anuķahanti mahāvināsaü pāpenti. Evaü Nāradena itthãnaü aguõe pakāsite puna M. visesetvā tāsaü aguõaü pakāsesi. #<[page 452]># %<452 XXI. Asãtinipāto.>% Taü dassetuü Satthā āha: Atha khalu bho K. s. Nāradassa devabrāhmaõassa ādimajjhakathāpariyosānaü viditvā tāyaü velāyaü imā gāthāyo abhāsi: @@ @@ @@ @@ @@ @@ @@ @@ #<[page 453]># %< 4. Kuõālajātaka. (536.) 453>% @< rakkhitā aticaranti sāmikaü dānavaü va hadayantarassitā || Ja_XXI:355 ||>@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 454]># %<454 XXI. Asãtinipāta.>% @@ @@ @@ Ta. sallape ti sace mayā saddhiü sallapessasi sãsan te pātessāmãti vatvā khaggaü ādāya ņhitenāpi sallapitamatte yeva taü khāditvā jãvitavināsaü pāpessāmãti dosinā hutvā ņhitena pisācenāpi saddhiü sallape, upagataü ķasitvā nāsessāmãti ņhitaü uggatejaü uragaü āside va, eko pana hutvā raho ekāya pamadāya na hi sallape, lokacittamathanā ti lokassa cittaghātikā, dãperakkhasigaõo ti yathā yakkhadãpe rakkhasigaõo manussena vesena vāõije palobhetvā attano vasagate katvā khādanti evaü imāpi kāmaguõehi attano vase katvā satte mahāvināsaü pāpentãti a., vinayo ti ācāro, saüvaro ti mariyādā, pābhatan ti dukkhasambhatam dhanaü gilanti nāsenti, aniyatā ti aniyatacittā, loõatoyavatiyan ti loõatoyavantaü samuddan ti a., āpakā ti āpagā, ayam eva vā pāņho, yathā samuddaü nadiyo osaranti evaü pamādinaü pamadā ti a., chandasā ti pemena, ratiyā ti pa¤cakāmaguõaratiyā, dhanena vā ti dhanahetu vā, jātavedasadisan ti guõasampattiyā aggim iva jalantam pi, rāgadosavatiyo ti rāgadosehi vadhikā. rājadosagatiyo ti pi pāņho, osarantãti madhuravacanena taü bandhantiyo upagacchanti, sadhanan ti sadhanā, ayam eva vā pāņho, vatthālaükāratthāya ki¤ci attano dhanaü datvāpi otarantãti a, sahattanā 'ti attabhāvena saddhiü attano bhāvam pi tass' eva pariccajantiyo viya honti, ativeņhayantãti dhanagahaõaņņhāya ativiya veņhenti pãëenti, vividhena chandasā ti nānāvidhena ākārena, citrabimbamukhiyo ti alaükāraõavasena citrasarãrā vicitramukhiyo va hutvā, åhasantãti mahāhasitaü hasanti, pahasantãti mandahasitaü hasanti, Saüvaro vā 'ti māyākārapuriso viya asurindo viya ca, #<[page 455]># %< 4. Kuõālajātaka. (536.) 455>% \<[... content straddling page break has been moved to the page above ...]>/ dānavaü va hadayantarassitā ti yathā kuto nu āgacchatha bho tayo janā ti Karanķakajātake hadayantarassitā antoudaragatāpi dānavaü aticāri evaü aticaranti, arakkhiyo h' etā ti dãpeti, na bhāsatãti na virocati HāritaLomasakassapa-Kusa-rājāno viya, tenā 'ti tato amittena katavyasanā atirekataravyasanan ti a., apekkhavā ti sataõho, kesa-- tajjitā ti ākaķķhitvā lånakesā nakhehi chinnagattā tajjitā pādādãhi ca tāëitā va hutvā yo keëivasena ete pi vippakāre karoti tādisaü hãnam eva upagatā nāriyo ramanti na ete vippakāre pariharanti madhurasamācāre, kiükāraõā: ramanti kuõape va makkhikā ti yasmā jegucche hatthikuõapādimhi makkhikā viya tā hãne yeva ramantãti a., oķķitan ti na etā itthiyo nāma atha kho imesu ņhānesu Namucino Kilesamārassa migapakkhigahaõatthaü luddakehi oķķitaü pāsa¤ ca vākara¤ cā 'ti ma¤¤amāno pa¤¤ācakkhunā ca cakkhumā dibbamānusakena sukhena atthiko parivajjeyya, ossajjitvā ti devamanussesu mahāsampattidāyakaü tapoguõaü chaķķetvā yo puriso anariyesu pa¤casu kāmaguõesu kāmaraticaritāni ācarati, devatāhi nirayaü nimissatãti so sadevalokena parivattetvā nirayaü gaõhissati, chedagāmimaõiyaü va vāõijo ti yathā bālavāõijo mahagghabhaõķaü datvā chedagāmilāmakaü maõikaü gaõhati tathāråpo ayaü hotãti a, so ti so itthãnaü vasaü gato, aniyato ti ettakaü kālaü apāyesu paccissati, gaëāgaëan ti devalokā ca manussalokā ca galitvā apāyam eva gacchatãti a., yathā kiü: duņņha-- uppathe ti yathā kåņagadrabhayuttaratho maggā okkamitvā uppathe yeva gacchati tathā, sattisimbalivanan ti sattisadisehi kaõņakehi yuttam āyasasimbalivanaü, petarājavisayan ti petavisaya¤ ca kālaka¤jakāsuravisaya¤ ca, pamādinan ti pamattānaü, te hi pamadāsu pamattā tāsaü sampattãnaü målabhåtaü kusalaü na karonti, iti tesaü pamadā sabbā tā nāsayanti nāma, paņipādayanti nan ti tathāvidhaü purisaü tā pamādavasen' eva akusalaü kāretvā duggatiü paņipādenti nāma, sovaõõavyamhanilayā ti suvaõõamayavimānavāsiniyo, pamadāhanatthikā ti ye purisā pamadāhi anatthikā hutvā brahmacariyaü caranti, samatikkamā ti kāmadhātusamatikkamena ya gati, råpadhātuyā bhāvo ti yo kāmadhātusamatikkamagatisaükhāto råpadhātusambhavo tesaü na dullabho, vãtarāgavisayåpapattiyā ti yā vãtarāgavisaye suddhāvāsaloke uppatti sāpi tesaü na dullabhā ti a., accantan ti anatãtaü avināsadhammakaü acalitan ti kilesehi akampitaü, nibbutehãti nibbutakilesehi, sucãhãti parisuddhehi evaråpaü nibbānam pi na dullabhaü. #<[page 456]># %<456 XXI. Asãtinipāta.>% Evaü M. amatamahānibbānam pāpetvā desanaü niņņhapesi. Himavante kinnaramahoragādayo ākāse ņhitadevatā ca "aho Buddhalãëhāya kathitan" ti sādhukāram adaüsu. ânando gijjharājā Nārado devabrāhmaõo Puõõamukho ca phussakokilo attano attano parisaü ādāya yathāņhāõam eva gamiüsu. M. sakaņņhānam eva gato. Itare pana antarantarā āgantvā Mahāsattassa santike ovādaü gahetvā tasmiü ovāde ņhatvā saggaparāyanā ahesuü. S. i. d. ā. j. samodhānento osānagāthā abhāsi: @@ Te pana bhikkhå gamanakāle Satthu ānubhāvena gantvā āgamanakāle attano attano ānubhāvena āgatā, tesaü S. mahāvane kammaņņhānaü kathesi, te taü divasam eva arahattaü pāpuõiüsu. Mahā devatāsamāgamo ahosi, atha Bh. Mahāsamayasuttaü kathesãti. Kuõālajātakaü. Asãtinipātaü. $<5. Mahāsutasomajātaka.>$ Kasmā tuvan ti. Idaü S. J. v. Aīgulimālattheraü ā. k. Tassa uppatti ca pabbajjā ca Aīgulimālasuttavaõõanāya vuttanayena vitthārato veditabbā. So pana saccakiriyāya måëhagabbhāya itthiyā sotthibhāvaü katvā tato paņņhāya sulabhapiõķo hutvā vivekam anubråhanto aparabhāge arahattaü patvā abhi¤¤āto asãtimahātherānaü abbhantaro ahosi. Tasmiü kāle dh. k. s.: "āvuso aho Bhagavatā tathāråpaü luddaü lohitapāõiü mahācoraü Aīgulimālaü adaõķena asatthena dametvā nibbisevanaü karontena dukkaraü kataü, aho Buddhā nāma dukkarakārikā" ti. S. Gandhakuņiyaü nisinno va dibbasotena kathaü sutvā "ajja mama gamanaü bahåpakāraü bhavissati, mahādhammadesanā pavattissatãti" ¤atvā anopamāya Buddhalãëhāya dhammasabhaü gantvā pa¤¤attāsane nisãditvā "k. n. bh. e. k. s." ti p. "i. n." ti v. "anacchariyaü bhi. idāni paramābhisambodhiü pattena mayā etassa vinayanaü, #<[page 457]># %< 5. Mahāsutasomajātaka. (537.) 457>% \<[... content straddling page break has been moved to the page above ...]>/ sv-āhaü pubbacariyaü caranto padesa¤āõe ņhito pi etaü damesin" ti vatvā a. ā.: A. Kururaņņhe Indapattanagare Koravyo nāma rājā dhammena r. kāresi. B. tassa aggamahesiyā kucchismiü nibbatti, sutavittakatāya pana taü Sutasomo ti sa¤jāniüsu, tam enaü rājā vayappattaü disāpāmokkhācariyassa santike sippaü gahaõatthāya Takkasilaü pesesi, so ācariyabhāgaü adāya nikkhamitvā maggaü paņipajji. Bārāõasiyaü Kāsira¤¤o putto Brahmadattakumāro pi tath' eva vatvā pitarā pesito, nikkhamitvā tam eva maggaü paņipajji. Sutasomo maggaü gantvā nagaradvāre sālāya phalake vissamanatthāya nisãdi. Brahmadattakumāro pi gantvā tena saddhiü ekaphalake nisãdi. Atha naü Sutasomo paņisanthāraü karonto "samma maggakilanto kuto āgacchasãti" pucchitvā "Bārāõasito" ti vutte "kassa putto" ti "Brahmadattassā" 'ti "konāmo"ti "Brahmadattakumāro nāmā" 'ti "kena kāraõena āgato sãti" pucchi. So "sippagahaõāya" 'ti vatvā tam pi maggakilanto ti ten' eva nayena itaraü pucchi. So pi sabbaü ācikkhi. Te ubho pi "mayaü khattiyā ekācariyass' eva santike sippagahaõāya gacchāmā" 'ti a¤¤ama¤¤aü mittabhāvaü katvā nagaraü pavisitvā ācariyakulaü gantvā ācariyaü abhivādetvā attano jātiü āvikatvā sippagahaõāya āgatabhāvaü kathesuü. So "sādhå" 'ti sampaņicchi. Te ācariyabhāgam datvā sippaü paņņhapesuü, na kevala¤ ca te yeva a¤¤e pi tadā Jambudãpe ekasatamattā rājaputtā tassa santike sippaü gaõhanti. Sutasomo tesaü jeņņhantevāsiko hutvā sippaü upadisanto nacirass' eva nipphattiü pāpuõi, so a¤¤esaü santikaü agantvā "sahāyo me" ti vatvā Brahmadattakumāram eva gantvā tassa piņņhiācariyo hutvā khippaü sikkhāpesi, #<[page 458]># %<458 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ itaresam pi kamena sippaü niņņhitaü. Te anuyogaü datvā ācariyaü vanditvā Sutasomaü parivāretvā nikkhamiüsu, atha ne Sutasomo maggadhure ņhatvā uyyojento "tumhe attano attano pitunnaü sippaü dassetvā rajjesu patiņņhahessatha, patiņņhitā pana mam' ovādaü kareyyāthā" 'ti ā. "Kiü ācariyā" 'ti. "Pakkhadivasesu uposathikā hutvā mā ghātaü kareyyāthā" 'ti. Te "sādhå" ti sampaņicchiüsu. B. hi aīgavijjāpāņhakattā "anāgate Bārāõasikumāraü nissāya mahābhayaü uppajjissatãti" ¤atvā ca te evaü ovaditvā uyyojesi. Te sabbe pi attano attano janapadaü gantvā pitunnaü sippaü dassetvā rajje patiņņhāya patiņņhitabhāva¤ c' eva ovāde vattanabhāva¤ ca jānāpetuü paõõākārena saddhiü paõõāni pahiõiüsu. M. taü pavattiü ¤atvā "appamattā hothā" 'ti paõõāni pahiõi. Tesu Bārāõasirājā maüsena vinā bhattaü na bhu¤jati, uposathadivasatthāya pi 'ssa maüsaü gahetvā ņhapenti, ath' ekadivasaü evaü ņhapitamaüsaü bhattakārakassaü pamādena rājagehe koleyyasunakhā khādiüsu, bhattakārako maüsaü adisvā kahāpaõamuņņhiü ādāya caranto maüsaü uppādetuü asakkonto "sace amaüsakabhattaü upanāmessāmi jãvitaü me n' atthi, kin nu kho karissāmãti" cintetvā "atth' eso upāyo" ti vikāle āmakasusānaü gantvā taümuhuttamatassa purisassa årumaüsaü āharitvā supakkaü pacitvā bhattaü upanāmesi, ra¤¤o maüsakhaõķaü jivhagge ņhapimattam eva sattarasaharaõisahassāni phari, sakalasarãraü khobhetvā aņņhāsi, kiükāranā: pubbe sevitatāya, so kira atãtānantare attabhāve yakkho hutvā bahuü manussamaüsaü khādi, ten' assa taü piyaü ahosi, #<[page 459]># %< 5. Mahāsutasomajātaka. (537.) 459>% \<[... content straddling page break has been moved to the page above ...]>/ so "sac' āhaü tuõhi yeva paribhu¤jissāmi na me ayaü imaü maüsaü kathessatãti" cintetvā saha kheëena bhåmiyaü pātesi, "niddosaü deva khādāhãti" ca vutte manusse paņikkamāpetvā "aham etassa niddosabhāvaü jānāmi, kiü maüsam etan" ti "purimadivasesu paribhogamaüsam eva devā" 'ti "nanu a¤¤asmiü kāle ayaü raso n' atthãti" "ajja supakkaü devā" 'ti "nanu pubbe pi evam eva pacasãti", atha naü tuõhibhåtaü ¤atvā "sabhāvaü vā kathehi jãvitaü vā te n' atthãti" ā., so abhayaü yācitvā yathābhåtaü kathesi, rājā "mā saddam akāsi, pakatiyā pacanamaüsaü tvaü khāditvā mayhaü manussamaüsam eva pacāhãti" ā., "nanu dukkaraü devā" 'ti, "mā bhāyi, na dukkaran" ti, "nibaddhaü kuto labhissāmãti", "nanu bandhanāgāre bahumanussā" ti,. so tato paņņhāya tathā akāsi, aparabhāge bandhanāgāre manussesu khãõesu "idāni kiü karomãti" ā., "antarāmagge sahassabhaõķikaü khipitvā yo taü gaõhati taü `coro' ti gahetvā mārehãti", so tathā katvā aparabhāge sahassabhaõķikaü olokentam pi adisvā "idāni kiü karomãti" ā., "yāmabherivelāya nagaraü ākulaü hoti, tvaü ekasmiü gharasandhimhi vā catukke vā ņhatvā manussaü paharitvā maüsaü gaõhā" 'ti, so tato paņņhāya thålamaüsaü ādāya gacchati, tesu tesu ņhānesu kaëebarāni dissanti, "mama mātā na pa¤¤āyati, pitā na pa¤¤āyati, bhātā bhaginã na pa¤¤āyatãti" manussānaü paridevanasaddo suyyati, nāgarā bhãtatasitā hutvā "ime manusse sãho nu kho khādati vyaggho nu kho yakkho nu kho" ti olokentā pahāramukhaü disvā "eko manusso khādati ma¤¤e" ti mahājano rājaīgaõe sannipatitvā upakkosi, rājā "kiü tātā" ti pucchi, "deva imasmiü nagare manussakhādako coro atthi, gaõhāpethā" 'ti, "ahaü kathaü jānissāmi, kiü ahaü nagaraü rakkhanto carāmãti", mahājano "rājā nagarena anatthiko, #<[page 460]># %<460 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Kālahatthisenāpatissa ācikkhissāmā" 'ti vatvā tassa kathetvā "coraü pariyesituü vaņņatãti" vadiüsu, so "sattāhaü āgametha, pariyesitvā coraü dassāmãti" mahājanaü uyyojetvā purise āõāpesi "tātā nagare kira manussakhādako coro atthi, tumhe tesu tesu ņhānesu nilãyitvā taü gaõhathā" 'ti, te "sādhå" 'ti vatvā tato paņņhāya nagaraü parigaõhanti, bhattakārako pi ekasmiü gharasandhimhi paņicchanno hutvā ekaü itthiü māretvā ghanaghanamaüsaü ādāya pacchiü påretuü ārabhi, atha naü te purisā gahetvā pothetvā pacchābāhaü bandhitvā "gahito manussakhādako coro" ti mahāsaddaü kariüsu, mahājano parivāresi, atha naü suņņhu vadhitvā maüsapacchiü gãvāya bandhitvā senāpatissa dassesuü, senāpati disvā "kin nu kho esa imaü maüsaü khādati udāhu a¤¤ena maüsena missetvā vikkiõāti udāhu a¤¤assa vacanena māretãti" cintetvā tam atthaü pucchanto paņhamaü gātham āha: @@ Ta. rasakā 'ti bhattakārakaü ālapati, itoparaü uttānasambandhāni vacanapaņivacanāni Pālivasen' eva veditabbāni. @@ @@ #<[page 461]># %< 5. Mahāsutasomajātaka. (537.) 461>% @< pāto va antepuraü pāpuõitvā lapeyyāsi me rājino sammukhe taü. || Ja_XXI:370 ||>@ @@ Ta. bhagavā ti gāravādivacanam etaü, sace tuvan ti saccaü nu kho bhaõati udāhu maraõamukhena musā ti vãmaüsanto evaü ā., ta. sudāruõānãti manussaghātakammāni, sammukhetan ti sammukhe ņhatvā evaü vadeyyāsãti so sampaticchanto g. ā. Atha naü senāpati gāëhabandhanam eva sayāpetvā vibhātāya rattiyā amaccehi ca saddhiü mantetvā sabbesu ekavādesu jātesu sabbaņņhānesu ārakkhaü ņhapetvā nagaram hatthagataü katvā rasakassa pi gãvāya maüsapacchiü bandhitvā ādāya rājanivesanaü pāyāsi, sakalanagaraü viravi, rājā hiyyo bhuttapātarāso sāyamāsam pi alabhitvā "rasako idāni āgacchissati idāni āgacchissatãti" nisinno va rattiü vãtināmetvā "ajjāpi rasako nāgacchati, nāgarāna¤ ca mahāsaddo suyyati, kin nu kho etan" ti vātapānena olokento taü tathāråpaü ānãyamānaü disvā "pākaņaü idaü kāraõaü jātan" ti cintetvā dhitiü upaņņhapetvā pallaüke nisãdi, Kālahatthi pi naü upasaükamitvā anuyu¤ji, so pi 'ssa kathesi. Tam atthaü pakāsento Satthā āha: @@ @@ #<[page 462]># %<462 XXI. Asãtinipāta.>% @@ Ta. Kālā 'ti Kāëahatthi, evamevan ti tejavantena senāpatinā anuyutto musā vattuü asakkonto evam āha, ta. tathā ti idaü purimass' eva vevacanaü, mamatthan ti mama vaķķhim, karontassā 'ti karontaü, kimetan ti kasmā evaü paribhāsasi aho dukkaraü karosi tvaü nāma a¤¤aü coraü agahetvā mamam pesanakārakaü gaõhāsãti tassa bhayaü janento kathesi. Tam sutvā senāpati "ayaü saken' eva mukhena paņijānāti, aho sāhasiko, ettakaü nāma kāëaü manussā etena khāditā, vāressāmi nan" ti cintetvā āha: "mahārāja mā evaü kari, mā manussamaüsaü khādãti". "Kāëahatthi kiü kathesi, nāhaü ito viramituü sakkomãti". "Mahārāja sace na viramissasi attāna¤ ca raņņha¤ ca nāsessasãti. "Evaü nassante pi ahaü n' eva viramituü sakkomãti" Tato senāpati tassa sa¤¤āpanāya vatthuü āharitvā dassesi: atãtasmiü hi mahāsamudde cha mahāmacchā ahesuü, tesu ânando Timando Ajjhohāro ti ime tayo janā pa¤cayojanasatikā, Tãtimãti Miīgalo Timirapiīgalo ti ime sahassayojanikā, te sabbe pi pāsāõasevālabhakkhā ahesuü, tesu ânando samuddassa ekapasse vasati, taü bahå macchā dassanāya upasaükamanti, ekadivasaü "sabbesaü dipadacatuppadānaü rājā pa¤¤āyati, amhākaü rājā n' atthi, mayam p' etaü rājānaü karissāmā" 'ti cintetvā sabbe ekacchandā hutvā ânandaü rājānaü kariüsu, macchā tato paņņhāya tassa sāyapātaü upaņņhānaü gacchanti. Ath' ekadãvasaü ânando ekasmiü pabbate pāsāõasevālaü khādanto ajānitvā sevālo ti sa¤¤āya ekamacchaü khādi, #<[page 463]># %< 5. Mahāsutasomajātaka. (537.) 463>% \<[... content straddling page break has been moved to the page above ...]>/ tassa taü maüsaü chādesi, so "kin nu kho idaü ativiya madhuran" ti nãharitvā olokento macchakhaõķaü disvā "ettakaü kālaü ajānitvā na khādin" ti cintetvā "sāyam pi pāto pi macchānaü upaņņhānaü katvā gamanakāle ekadve macche khādissāmi, pākaņaü katvā khādiyamānesu hi eko pi maü na upasaükamissati, sabbe palāyissantãti" paņicchanno hutvā pacchā osakkitosakkitaü paharitvā khādi, macchā parikkhayaü gacchantā cintayiüsu: "kuto nu kho ¤ātãnaü bhayaü uppajjissatãti", ath' eko paõķitamaccho "mayhaü ânandassa kiriyaü na ruccati, parigaõhissāmi nan" ti macchesu upaņņhānaü gatesu ânandassa kaõõapattena paņicchanno aņņhāsi, ânando macche uyyojetvā pacchato gacchante khādi, so maccho taü disvā itaresaü ārocesi, te sabbe pi bhãtā palāyiüsu, ânando tato paņņhāya maccharasalobhena {a¤¤aü} gocaraü na gaõhāti, so jighacchāya kilamanto "kahaü nu kho gatā" ti te macche pariyesanto ekaü pabbataü disvā "mama bhayena imaü pabbataü nissāya vasanti ma¤¤e, pabbataü parikkhipitvā upadhāressāmãti" naīguņņhena sãsena ca ubho passāni parikkhipitvā gaõhi, "sace idha vasissanti palāyissantãti" pabbataü parikkhipantaü attano naīguņņhaü disvā "ayaü maccho maü va¤cetvā pabbataü nissāya vasatãti" kuddho paõõāsayojanamattaü naīguņņhaü gaõhi, a¤¤aü macchan ti sa¤¤āya gahetvā murumurāyanto khādi, dukkhā vedanā uppajji, lohitagandhena macchā sannipatitvā lu¤citvā lu¤citvā khādantā yāvasãsam {āgamiüsu}, #<[page 464]># %<464 XXI. Asãtinipāta.>% mahāsarãratāya nivattituü asakkonto tatth' eva jãvitakkhayaü pāpuõi, pabbatākāro aņņhirāsi ahosi, ākāsacārino tāpasaparibbājikā manussānaü kathayiüsu, sakala-Jambudãpe manussā jāniüsu. Taü vatthuü āharitvā dassento Kālahatthi ā.: @@ @@ @@ Ta. sabbamacchānan ti sabbesaü macchānaü jeņņhako, khāditvā ti so attano parisaü khādi, khādiyā ti pacchā attānaü khāditvā mato, āyatin ti yadi anāgate uppajjanadukkhaü na jānāti, vidhammā 'ti vidhamitvā nāsetvā, putte cā 'ti puttadhãtaro caji, ¤ātake cā 'ti sesa¤ātake caji, vidhamma putte cajitvā ¤ātake cā 'ti a., parivattiyā ti a¤¤aü alabhanto nivattitvā attānam eva khādati, vihetå 'ti vigacchatu, kevalan ti sakalaraņņhaü, vārijo vā 'ti ânandamaccho viya. #<[page 465]># %< 5. Mahāsutasomajātaka. (537.) 465>% Taü sutvā rājā "Kāëahatthi tvam eva upamaü jānāsi aham pi jānāmãti" manussamaüsagiddhatāya porāõakavatthuü āharitvā dassento āha: @@ @@ Ta. tassā 'ti tassa Sujātassa; atãte kira Bārāõasiyaü Sujāto nāma kuņimbiko loõambilasevanatthāya Himavantā āgatāni pa¤ca isisatāni attano uyyāne vasāpetvā upaņņhahi, ghare niccapa¤¤attā va bhikkhā ahosi, te pana tāpasā kadāci janapade pi bhikkhāya caranti, mahājambupesã pi āharitvā khādanti, tesaü jambupesiü āharitvā khādanakāle Sujāto cintesi: ajja bhadantānaü tayo cattāro divasā anāgacchantānaü kahan nu kho gatā ti so puttakaü aīguëiyā gāhāpetvā tesaü bhattakiccakāle tattha agamāsi, tasmiü samaye mahallakānaü mukhavikkhālanaudakaü datvā sabbanavako jambupesiü khādati, Sujāto tāpase vanditvā nisinno: kiü bhante khādathā 'ti pucchi, mahājambupesiü āvuso ti, taü sutvā kumāro pipāsaü uppādesi, ath' assa gaõajeņņhako thokaü dāpesi, so tam khāditvā vararase bajjhitvā: pesim me detha pesim me dethā 'ti punappuna yāci, kuņimbiko dhammaü suõanto: mā viravi gehaü gantvā khādissatãti naü va¤cetvā imaü nissāya bhadantā ukkaõņheyyun ti taü samassāsento taü isigaõaü āpucchitvā va gehaü gato, gatakālato paņņhāy' eva c' assa putto: pesim me dethā 'ti paridevi, isayo pi ciraü vutth' amhā 'ti vatvā Himavantam eva gatā, ārāme isayo apassantā tassa ambajambupanasamocādãnaü pesiyo sakkharācuõõasaüyuttā adaüsu, tā tassa jivhagge ņhapitamattā halāhalavisasadisā honti, so sattāhaü nirāhāro hutvā jãvitakkhayaü pāpuõi; rājā idaü kāraõaü āharitvā dassento evam āha, #<[page 466]># %<466 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ tassa saükhaye ti tassa jambupesiyā khaye a¤¤aü āhāraü anāharitvā mato, bhakkhan ti khādaniyaü, rasuttaman ti uttamaü rasaü, hassāmãti jahissāmi, hasāmãti pi pāņho. Tato Kāëahatthi "ayaü rājā ativiya rasagiddho, aparāni udāharaõāni āharissāmãti" cintetvā "mahārāja viramā" 'ti ā., "na sakkomãti," "sace na viramissasi ¤ātimaõķalato c' eva rajjasirito ca parihāyissasi";-- atãtasmiü pi idh' eva Bārāõasiyaü pa¤casãlarakkhakaü sotthiyakulaü ahosi, tassa kulassa eko puttako ahosi, so mātāpitunnaü piyo manāpo paõķito tiõõaü vedānaü pāragå, so samavayehi taruõehi saddhiü gaõabandhanena vicari, sesagaõabandhā macchamaüsādãni khādantā suraü pivanti, māõavo maüsādãni na khādati suram pi na pivati, te cintayiüsu: "ayaü surāya apivanato amhākaü målaü na deti, upāyena naü suraü pāyessāmā" 'ti te sannipatitvā "samma chaõaü kãlissāmā" 'ti āhaüsu, "tumhe suraü pivatha aham na pivāmi, tumhe va gacchathā" 'ti, "samma tava pānatthāya khãraü gaõhāpessāmā" 'ti, so "sādhå" 'ti sampaņicchi, dhuttā uyyānaü gantvā paduminipaõõesu tikkhiõaü suraü bandhāpetvā ņhapayiüsu, atha nesaü pānakāle māõavassa khãraü upanayiüsu, eko dhutto "pokkharamadhuü bho āharā" 'ti āharāpetvā paduminipatte puņaü heņņhā chiddaü katvā mukhe ņhapetvā ākaķķhi, evaü itare pi āharāpetvā piviüsu, māõavo "kim etan" ti pucchi, "pokkharamadhusa¤¤āya suraü pivi, ath' assa aīgāre pakkamaüsaü adaüsu, tam pi khādi, evam assa punappunaü pivantassa mattakāle "na etaü pokkharamadhu, surā esā" ti vadiüsu, so "ettakaü kālaü madhurarasaü na jāniü, āharatha bho suran" ti ā., āharitvā puna pi adaüsu, pipāsā mahatã ahosi, #<[page 467]># %< 5. Mahāsutasomajātaka. (537.) 467>% ath' assa puna yācentassa "khãõā" ti vadiüsu, so "handa taü bho āharāpethā" 'ti aīgulimuddikaü adāsi, tato sakaladivasaü tehi saddhiü pivitvā matto rattakkho kampanto vippalapanto gehaü gantvā nipajji, ath' assa pitā surāya pãtabhāvaü ¤atvā vigate made "tāta ayuttan te kataü sotthiyakule jātena suraü pivantena, mā puna evam akāsãti" ā, "tāta ko mayhaü doso" ti, "surāya pãtabhāvo", "tāta kiü kathesi, mayā evaråpaü madhurarasaü ettakaü kālaü aladdhapubban" ti, brāhmaõo punappuna yāci, so pi "na sakkā viramitun" ti ā., atha brāhmaõo "evaü sante amhākaü kulavaüso ca ucchijjissati dhana¤ ca nassissatãti" cintetvā: @@ Ta. abhakkhaü -- ti abhakkhitabbayuttakaü bhakkhituü. Eva¤ ca pana vatvā "tāta virama sace na viramasi ahaü vā ito gehā nikkhamissāmi tava vā raņņhā pabbājaniyakammaü karissāmãti" ā "māõavo "evaü sante pi ahaü suraü jahituü na sakkomãti" vatvā gāthādvayam ā.: @@ @@ Ta. rasānan ti loõambilatittakaņukakhārikamadhurakasāvānaü sattannaü a¤¤ataraü, uttamarasabhåtam etaü majjan nāma, so vāhan ti so aham eva, nippatissāmãti nikkhamissāmi. Eva¤ ca pana vatvā "nāhaü surāpānā viramissāmi, yan te ruccati taü karohãti" ā., atha brāhmaõo "tayi amhe pariccajante mayam pi taü pariccajissāmā" 'ti vatvā #<[page 468]># %<468 XXI. Asãtinipāta.>% @@ Ta. yattha pattan ti yattha gataü taü asukaņņhāne nāma vasatãti na suõāma tattha gacchā 'ti a. Atha naü vinicchayaü netvā aputtabhāvaü katvā nãharāpesi, so aparabhāge nippaccayo kapaõo pilotikaü nivāsetvā kapālahattho piõķāya caranto a¤¤ataraü kuķķaü nissāya kālam akāsi. -- Idaü kāraõaü āharitvā Kāëahatthi ra¤¤o dassetvā "mahārāja sace tvaü amhākaü vacanaü na karissasi pabbājaniyakamman te karissantãti" vatvā g. ā.: @@ Evaü Kāëahatthinā upamāya ābhatāya pi rājā tato viramituü asakkonto aparam pi udāharaõaü dassetuü ā.: @@ @@ @@ Vatthuü heņņhāvuttanayen' eva. Ta. bhāvitattānan ti bhāvitacittānaü tesaü pa¤cannaü isisatānaü, accharaü kāmayanto ti, so kira isãnaü mahājambupesikhādanakāle anāgamanaü viditvā kena nu kho kāraõena na āgacchanti sace katthaci gatā jānissāmi noce atha nesaü santike dhammaü suõissāmãti uyyānaü gantvā gaõajeņņhakassa santikā dhammaü suõanto suriye atthaügate uyyojiyamāno pi ajja idh' eva vasissāmãti vatvā isigaõaü vanditvā paõõasālaü pavisitvā nipajji, rattibhāge Sakko devarājā devasaüghaparivuto saddhiü attano paricārikāhi isigaõaü vandituü āgato, sakalārāmo ekobhāso ahosi, Sujāto kin nu kho etan ti uņņhāya paõõasālacchiddena oloketvā Sakkaü isigaõaü vandituü āgataü devaccharāparivutaü disvā accharānaü sahadassanen' eva rāgaratto ahosi. #<[page 469]># %< 5. Mahāsutasomajātaka. (537.) 469>% \<[... content straddling page break has been moved to the page above ...]>/ Sakko nisãditvā dhammakathaü sutvā sakaņņhānam eva gato, kuņimbiko punadivase isigaõaü vanditvā pucchi: bhante ko nām' esa rattibhāge tumhākaü vandanatthāya āgato ti, Sakko āvuso ti, taü parivāretvā nisinnā katamā ti, devaccharā nām' etā ti, so isigaõaü vanditvā gehaü gantvā gatakālato paņņhāya accharam me detha accharam me dethā ti vilapi, ¤ātakā parivāretvā bhåtapaviņņho nu kho ti accharaü pahariüsu, so nāhaü etaü accharaü kathemi devaccharaü kathemãti vatvā ayaü accharā ti alaükaritvā ānãtaü bhariyam pi gaõikam pi oloketvā nāyaü accharā yakkhinã esā ti devaccharam me dethā 'ti vippalapanto nirāhāro jãvitakkhayaü pāpuõi, tena vuttaü: accharaü kāmayanto va na so bhu¤ji na so pivãti, samudde udakaü mine ti samma Kāëahatthi yo kusaggena udakaü gahetvā ettakaü siyā samudde udakan ti tena saddhiü upamāya mineyya so kevalaü mineyy' eva kusagge udakaü pana ativiya parittam eva yathā taü evaü mānusakā kāmā dibbakāmānaü santike, tasmā so Sujāto a¤¤aü itthiü na olokesi, accharam eva patthento mato, evamevā 'ti yathā so dibbakāmaü alabhanto jãvitaü jahi evaü aham pi uttamarasaü manussamaüsaü alabhanto jãvitaü jahissāmãti vadati. Taü sutvā Kāëahatthi "ayaü rājā ativiya rasagiddho, sa¤¤āpessāmi nan" 'ti, "sakajātimaüsaü khāditvā ākāsacarasuvaõõahaüsāpi tāva naņņhā" ti dassetuü gāthādvayam āha: @@ @@ Ta. avuttiparibhogenā 'ti attano anājãvabhåtena paribhogena, abbhatthatan ti sabbe maraõaü eva pattā: atãte kira Cittakåņe Suvaõõaguhāya navutihaüsasahassāni vasanti, te vassike cattāro māse na nikkhamanti, sace nikkhameyyuü udakapuõõehi pakkhehi āhiõķetuü asakkontā samudde yeva pateyyuü, tasmā na nikkhamanti, upakaņņhe pana vassakāle jātassarato saya¤jātasāliü āharitvā guhaü påretvā sāliü khādantā vasanti, tesaü pana guhaü paviņņhakāle guhādvāre eko rathacakkapamāõo uõõanābhimakkaņako ekekasmiü māse ekekaü jālaü bandhati, tassa ekekaü suttaü gorajjuppamāõaü, haüsā naü jālaü chindissatãti ekassa taruõahaüsassa dve koņņhāse denti, #<[page 470]># %<470 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ so vigate deve purato hutvā jālaü chindati, ten' eva maggena sesā gacchanti, ath' ekasmiü kāle pa¤ca māse vassāratto ahosi, haüsā khãõagocarā kin nu kho kattabban ti mantetvā jãvantā aõķāni labhissāmā 'ti paņhamaü aõķāni khādiüsu tato potake tato jiõõahaüse, pa¤camāsaccayena vassaü apagataü, makkaņako pa¤cajālāni vibandhati, haüsā sakajātikānaü maüsaü khāditvā appatthāmā jātā, dviguõakoņņhāsalābhitaruõahaüso jālaü paharitvā cattāri bhindi, pa¤camaü bhindituü nāsakkhi, tatth' eva laggi, ath' assa sãsaü chinditvā makkaņo lohitaü pivi, a¤¤o pi a¤¤o pi āgantvā jālaü pahari, so pi tatth' eva laggo ti evaü sabbesaü makkaņako lohitaü pivi, tadā dhataraņņhakulaü ucchinnan ti vadanti, tena vuttaü: sabbe abbhatthataü gatā ti, evamevan ti yathā te haüsā abhakkhaü sajātimaüsaü khādiüsu tathā tvam pi khādasi sakalanagaraü bhayappattaü virama mahārājā 'ti, tasmā pabbājayanti tan ti yasmā abhakkhaü sajātimaüsaü bhakkhesi tasmā nagaravāsino taü raņņhā pabbājenti. Rājā aparam pi upamaü vattukāmo ahosi, nāgarā pana uņņhāya "sāmi senāpati kiü karosi, kiü manussamaüsakhādakacoraü gahetvā carasi, sace na viramati raņņhato naü pabbājehãti" nāssa kathetuü adaüsu, rājā bahunnaü kathaü sutvā bhãto pana vattuü nāsakkhi, puna pi naü senāpati "kiü mahārāja viramituü sakkhissasãti" vatvā "na sakkomãti" vutte sabbaü orodhajana¤ ca puttadhãtaro ca sabbālaükārapaņimaõķitaü passe ņhapetvā "mahārāja imaü ¤āņimaõķalam eva amaccagaõa¤ ca rajjasiri¤ ca olokehi, mā nassi, virama manussamaüsato" ti ā., rājā "na mayhaü etaü manussamaüsato piyataran" ti vatvā "tena hi mahārāja imamhā nagarā ca raņņhā ca nikkhamathā" 'ti vutte "Kāëahatthi, na me rajjen' attho, nikkhamāmi, ekaü pana khagga¤ ca rasaka¤ ca dehãti" ā., ath' assa khagga¤ ca manussamaüsapacanabhājana¤ ca pacchi¤ ca ukkhipāpetvā rasaka¤ ca datvā raņņhā pabbājaniyakammaü kariüsu. So rasakaü ādāya nagarā nikkhamitvā ara¤¤aü pavisitvā ekasmiü nigrodhamåle vasanaņņhānaü katvā ta. #<[page 471]># %< 5. Mahāsutasomajātaka. (537.) 471>% \<[... content straddling page break has been moved to the page above ...]>/ vasanto aņavimagge ņhatvā manusse māretvā āharitvā rasakassa deti, so pi 'ssa maüsaü pacitvā upanāmeti, evaü ubho pi jãvanti, "ahaü are coro porisādo" ti vatvā tasmiü pakkhante koci sakabhāvena saõņhātuü na sakkoti, sabbe bhåmiyaü patanti, tesu yaü icchati taü uddhapādaü vā adhopādaü vā katvā rasakassa deti, so ekadivasaü ara¤¤e ka¤ci manussaü alabhitvā āgato rasakena "kiü devā" 'ti vutte "uddhane ukkhaliü āropehãti" ā., "maüsaü kahaü devā" 'ti, "labhissām' ahaü maüsan" ti, so "n' atthi dāni me jãvitan" ti kampamāno uddhane aggiü katvā ukkhaliü āropesi, atha naü porisādo asinā paharitvā māretvā maüsaü pacitvā khādi. Tato paņņhāya ekako jāto sayam eva pacitvā khādi. "Porisādo maggaü paņipanne hanatãti" sakala-Jambudãpe pākaņaü ahosi. Tadā eko sampannavibhavo brāhmaõo pa¤cahi sakaņasatehi vohāraü karonto pubbantato aparantaü sa¤carati, so cintesi: "porisādo nāma kira coro magge manusse māreti, dhanaü datvā aņaviü atikkamissāmãti" so aņavimukhavāsinaü manussānaü "maü aņaviü atikkamethā" 'ti sahassaü datvā tehi saddhiü maggaü paņipajji, gacchanto ca sabbasatthaü purato katvā nahātānulitto sabbālaükārapatimaõķito setagoõayutte sukhayānake nisinno tehi ativāhikapurisehi parivuto sabbapacchato agamāsi, porisādo rukkhaü āruyha purise upadhārento "sesamanussesu kim imesu khāditabbaü atthãti" vigatacchando hutvā brāhmaõadiņņhakālato paņņhāya taü khāditukāmatāya upagaëitakhelo ahosi, so tasmiü attano santikaü āgate "aham are coro porisādo" #<[page 472]># %<472 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ ti nāmaü sāvetvā khaggaü parivattento vālukāya akkhãni pårento viya pakkhandi, eko pi uņņhātuü samattho nāma nāhosi, sabbe urena bhåmiyaü nipajjiüsu, so sukhayānake nisinnaü brāhmaõaü pāde gāhetvā piņņhiyaü adhosãsakaü olambetvā sãsaü gopphakehi paharanto ukkhipitvā pāyāsi, purisā uņņhāya "bho purisa cara, mayaü brāhmaõassa hatthato sahassaü gaõhimha, ko nāma amhākaü purisākāro sakkonto vā asakkonto vā, thokaü anubandhāmā" 'ti anubandhiüsu, porisādo pi nivattitvā olokento ki¤ci adisvā saõikaü pāyāsi, tasmiü khaõe eko sårapuriso vegena taü pāpuõi, so taü disvā ekaü vatiü laüghento khadirakhānukaü akkamitvā khānuü piņņhipādena nikkhami, so lohitena gaëantena laüghamāno yāti, atha naü so puriso disvā "kho mayā esa viddho, kevalaü tumhe pacchato etha, gaõhissāmi nan" ti ā., te dubbalabhāvaü ¤atvā taü anubandhiüsu, so tehi anubandhanabhāvaü ¤atvā brāhmaõaü vissajjetvā attānaü sotthim akāsi, ativāhikā brāhmaõassa laddhakālato paņņhāya "kiü amhākaü corenā" 'ti tato nivattiüsu, porisādo pi attano nigrodhamålaü gantvā pārohantaraü pavisitvā nipanno "ayyo rukkhadevate, sace me sattāhabbhantare yeva vaõaü phāsukaü kātuü sakkhissasi sakala-Jambudãpe ekasatakhattiyānaü galalohitena te khandhaü dhovitvā antehi parikkhipitvā pa¤camadhuramaüsena balikammaü karissāmãti" āyācanaü akāsi, tassa pana annapānaü alabhantassa sarãraü sukkhi, antosattāhe yeva vaõo phāsuko ahosi, devatānubhāvena tassa phāsukabhāvaü sallakkhesi, so katipāhaü manussamaüsaü khāditvā bale gahetvā cintesi: "bahåpakārā me devatā, āyācanā muccissāmãti" so khaggaü ādāya rukkhamålato nikkhamitvā "rājāno ānessāmãti" pāyāsi, #<[page 473]># %< 5. Mahāsutasomajātaka. (537.) 473>% \<[... content straddling page break has been moved to the page above ...]>/ atha naü purimabhave yakkhakāle ekato manussamaüsakhādako sahāyako yakkho anuvicaranto taü disvā "ayaü mama atãtabhave sahāyo" ti ¤atvā "samma maü sa¤jānāsãti" pucchi, "na jānāmãti", ath' assa purimabhave katakāraõaü kathesi, so sa¤jānitvā paņisanthāram akāsi, kuhiü nibbatto sãti" puņņho nibbattaņņhāna¤ ca raņņhato pabbājitakāraõa¤ ca idāni vasanaņņhāna¤ ca khānuviddhakārana¤ ca devatāya āyācanamocanatthaü gamanakāraõa¤ ca ārocetvā "tayāpi |mama taü kiccaü nittharitabbaü, ubho pi gacchāma sammā" 'ti ā., "samma gaccheyyāma, ekaü pana me kammaü atthi, ahaü kho pana agghapadalakkhaõaü nāma mantaü jānāmi, so bala¤ ca java¤ ca tejussatta¤ ca karoti, taü mantaü gaõhā" 'ti ā., so "sādhå" 'ti sampaņicchi, yakkho pi 'ssa taü datvā pakkāmi, porisādo mantaü uggahetvā tato paņņhāya vātajavo atisåro ahosi, so sattāhabbhantare yeva ekasatarājāno uyyānādãni gacchante disvā vātavegena pakkhanditvā nāmaü sāvetvā vagganto nadanto bhayappatte katvā pāde gahetvā adhosire katvā paõhiyā sãsaü paharanto vātavegena netvā hatthatalesu chiddāni katvā rajjuyā nigrodharukkhe olambesi, aggapādaīgulãhi bhåmiyaü phusamānāhi vāte paharante milātekaraõķakadāmāni viya parivattantā olambiüsu, Sutasomaü pana "piņņhiācariyo me" ti ca"Jambudãpo mā tuccho ahosãti" pi nānesi, so "balikammaü karissāmãti" aggiü katvā sålaü tacchento nisãdi, rukkhadevatā disvā "mayhaü kir' esa balikammaü karoti, vaõo pi 'ssa mayā phāsukaü kataü n' atthi, idāni mahāvināsaü karissati, #<[page 474]># %<474 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ kin nu kho kattabban" ti cintetvā "ahaü etam vāretuü na sakkhissāmãti" cātummahārājikānam santikaü gantvā kathetvā "nivāretha nan" ti ā., tehi "na mayaü sakkhissāmā" 'ti vutte Sakkaü upasaükamitvā tam atthaü kathetvā "nivarehi nan" ti ā., so pi "nāhaü sakkomi nivāretuü, samatthaü pana ācikkhissāmãti" vatvā "ko nāmā" 'ti vutte "sadevake loke a¤¤o n' atthi, Kururaņņhe pana Indapattanagare Korabyarājaputto Sutasomo nāma, taü nibbisevanaü damessati rājåna¤ ca jãvitaü dassati, ta¤ ca manussamaüsā oramāpessati, sakala-Jambudãpe amataü abhisi¤cissati, sace pi rājånaü jãvitaü dātukāmo Sutasomaü ānetvā balikammaü kātuü vadehãti", so "sādhå" 'ti khippaü āgantvā pabbajitavesena tassa avidåre pāyāsi, so padasaddena "rājā nu kho koci palāto" ti olokento taü disvā "pabbajitā nāma khattiyā va, imaü gahetvā ekasataü påretvā balikammaü karissāmãti" uņņhāya asihattho anubandhi, tiyojanaü anubandhitvāpi pāpuõituü nāsakkhi, gattehi sedā mucciüsu, so cintesi: "ahaü pubbe hatthim pi assam pi ratham pi dhāvantaü anubandhitvā gaõhāmi. ajj' imaü pabbajitaü sakāya gatiyā gacchantaü sabbatthāmena dhāvanto pi gaõhitum na sakkomi, kin nu kho kāraõan" ti, tato "pabbajitā nāma vacanakārakā hontãti tiņņhā" 'ti naü vatvā "thitaü gahessāmãti" cintetvā "tiņņha samaõā" 'ti ā., ahaü tāva ņhito, tvaü pana ņhātum vāyamā 'ti ā., atha naü "bho pabbajitā nāma jãvitahetu pi alikaü na bhaõanti, tvaü pana musā kathesãti" vatvā g. ā.: #<[page 475]># %< 5. Mahāsutasomajātaka. (537.) 475>% @@ Tattha sammukho ti parammukho. Tato devatā gāthadvayam āha: @@ @@ Ta. saddhammeså 'ti sakesu kusalakammapathesu, na nāmagottan ti yathā tvaü pubbe Brahmadatto hutvā taü nāmaü jahitvā porisādo hutvā idāni kammāsapādo jāto khattiyakule jāto abhakkhaü bhakkhesi nāhaü tathā nāmagottaü parivattayāmi, cora¤cā 'ti akusalakammapathesu ņhitaü coraü aņhitaü nāma vadanti, ito cutan ti ito cutaü hutvā apāye niraye nibbattamānaü, so hi niraye patanto na patiņņhānaü labhati nāma, sutan ti bho porisāda musāvādi tayā mayhaü sakala-Jambudãpe rājāno ānetvā balikammaü karissāmãti paņissutaü idāni ye vā te vā dubbalarājāno ānesi Jambudãpatale jeņņhakaü Sutasomarājānaü sace tvaü nānessasi vacanan te musā nāma hoti tasmā Sutasomaü gaõhāhãti. Evaü vatvā devatā pabbajitavesaü antaradhāpetvā sakena vaõõena ākāse suriyo viya jalamānā aņņhāsi, so tassā kathaü sutvā råpaü ca oloketvā "kāsi tvan" ti ā., "imasmiü rukkhe nibbattadevatā" ti, so "diņņhā me attano devatā" ti tussitvā "sāmi devarāja, mā Sutasomassa kāraõā cintayi, attano rukkhaü pavisā" 'ti ā., #<[page 476]># %<476 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ devatā tassa passantass' eva rukkhaü pāvisi, tasmiü khaõe suriyo atthaügamito cando uggato, porisādo vedavedaīgakusalo nakkhattacāraü jānāti, so nabhaü oloketvā "sve Phussanakkhattaü bhavissati, Sutasomo nahāyituü uyyānaü gamissati, tattha taü gaõhissāmi, ārakkho pana mahā bhavissati, samantā tiyojanaü sakala-Jambudãpavāsino rakkhantā carissanti, asaüvihite ārakkhe paņhamayāme yeva Migāciruyyānaü gantvā maīgalapokkharaõiü otaritvā ņhassāmãti" cintetvā gantvā pokkharaõiü oruyha paduminipattena sãsaü paņicchādetvā aņņhāsi, tassa tejena macchakacchapādayo osakkitvā udakapariyante vaggavaggā hutvā vicariüsu, "kuto pan' assāyaü tejo" ti pubbayogato, so hi Kassapadasabalassa kāle khãrasalākabbattaü upaņņhāpesi, tena mahāthāmo ahosi, aggisālaü kāretvā bhikkhusaüghaü sãtavinodanatthaü aggi¤ ca dāråni ca dārucchedanavāsãpharasu¤ ca adāsi, tena tejavā ahosi, evaü tasmiü antouyyānaü gate yeva balavapaccåse samantā tiyojane ārakkhaü gaõhiüsu, rājāpi pāto va bhuttapātarāso alaükatahatthikkhandhagato caturaīginiyā senāya nagarā nikkhami, tasmiü khaõe Takkasilato Nando nāma brāhmaõo catasso satārahagāthā ādāya vãsaüyojanasataü maggaü atikkamma taü nagaraü patvā dvāragāme vasitvā suriye uggate nagaraü pavisanto rājānaü pācãnadvārena nikkhamantaü disvā hatthaü ussāpetvā jayāpesi, rājā disācakkhuko hutvā gacchanto unnatappadese ņhitassa brāhmaõassa pasāritahatthaü disvā hatthinā taü upasaükamitvā evam āha: @@ #<[page 477]># %< 5. Mahāsutasomajātaka. (537.) 477>% @< akkhāhi me brāhmaõa etam atthaü, kim icchasã demi tay-ajja patthitan ti. || Ja_XXI:393 ||>@ Atha naü so āha: @@ vatvā "mahārāja imā Kassapadasabalena desitā catasso satārahā gāthā, tumhe sutavittakā ti sutvā tumhākaü desetuü āgato mhãti" āha, rājā tuņņhamānaso hutvā "ācariya suņņhu te kataü, mayā pana nivattituü na sakkā, ajja Phussayogena sãsaü nahāyitudivaso, āgantvā sossāmi, tvaü mā ukkaõņhãti" vatvā "gacchatha brāhmaõassa asuke gehe sayanaü pa¤¤āpetvā ghāsacchādanam saüvidahathā" 'ti amacce āõāpetvā uyyānaü pāvisi, taü aņņhārasahatthena pākārena parikkhittaü ahosi, taü a¤¤ama¤¤aü ghaüsantā hatthã parikkhipiüsu, tato assā tato rathā tato dhanuggahādayo pattãti khubhitamahāsamuddo viya uttiõõabalakāyo ahosi, rājā oëārikāni ābharaõāni mu¤citvā massukammaü kāretvā ubbaņņitasarãro pokkharaõiyā rājavibhavena nahātvā paccuttaritvā udakagahaõasāņake nivāsetvā aņņhāsi, ath' assa gandhamālālaükāre upahariüsu, so porisādo cintesi: "rājā alaükatakāle bhāriko bhavissati, sallahukakāle yeva naü gaõhissāmãti" #<[page 478]># %<478 XXI. Asãtinipāta.>% so nadanto vagganto vijju viya matthakupari khaggaü parivattento "aham are coro porisādo" ti nāmaü sāvetvā aīguliü nalāņe ņhapetvā udakā nikkhami, tassa saddaü sutvā va hatthārohā hatthãhi assārohā assehi rathikā rathehi bhassiüsu, balakāyo gahitāni āvudhāni chaķķetvā udarena nipajji, porisādo Sutasomaü ukkhipitvā gaõhi, sesarājāno pāde gahetvā adhosiraü katvā paõhiyā sãsaü paharanto gacchati, Bodhisattaü pana upagantvā onato ukkhipitvā khandhe nisãdāpesi, so "dvārena gamanaü papa¤co" ti sammukhaņņhānen' eva aņņhārasahatthaü pākāraü laüghitvā purato pi gaëitamadamattavāraõakumbhe okkamitvā pabbatakåņāni pātento viya vātajavāni assaratanāni piņņhe akkamanto pātetvā rathavare rāthasãse akkamitvā bhamarikam bhamanto viya nãlaphalakāni nigrodhapattāni maddanto viya ekavegen' eva tiyojanamattaü gantvā "atthi nu kho koci Sutasomass' atthāya pacchato āgacchanto" ti avaloketvā ka¤ci adisvā saõikaü gacchanto Sutasomassa kesehi udabindåni attano upari patantāni disvā "maraõassa abhāyanto nāma n' atthi, Sutasomo pi maraõabhayena rodati ma¤¤e" ti cintetvā āha: @@ @@ #<[page 479]># %< 5. Mahāsutasomajātaka. (537.) 479>% @< kimo nu tvaü Sutasomānutappe, Koravyaseņņha vacanaü suõoma te ti. || Ja_XXI:396 ||>@ Ta. yaü paõķitā ti yaü tumhādisā paõķitā a¤¤esam pi sokanudā bhavanti evaü sokavinodanaü a¤¤esam pi dãpaü samudde bhinnanāvānaü dãpo viya patiņņhā boti tasmā tumhādisā matimantā (add na) rudantãti a., kimo nu tvan ti samma Sutasoma tumhādise maraõabhayena rodante a¤¤e andhabālā kiü karissanti api ca taü pucchāmi imesu puttādisu kimo nu tvaü Sutasomānutappe ti kim eva anusocasi kiü cintesãti a. Sutasomo āha: @@ @@ Ta. anutthunāmãti ahaü na te rudāmi, imesam pi puttādãnaü atthāya na anutthunāmi na socāmi, api ca kho sataü paõķitānaü carito purāõadhammo atthi, saügaraü katvā saddhānuppattaü nām' etaü saügaraü brāhmaõassa aham anusocāmãti a., saccānurakkhãti saccaü anurakkhanto, so brāhmaõo Takkasilato Kassapadasabalena desitā catasso gāthāyo ādāya āgato, tassāhaü āgantukavattaü kāretvā nahātvā āgato suõissāmi, yāva mamāgamanā āgamehãti saügaraü katvā āgato, tvaü tā gāthā sotuü adatvā va maü gaõhi, sace maü vissajjesi taü dhammaü sutvā saccānurakkhã punar āvajjissan ti vadati. Atha porisādo āha: @@ #<[page 480]># %<480 XXI. Asãtinipāta.>% @@ Ta. sukhãti sukhappatto hutvā, maccumukhā pamutto ti mādisassa corassa hatthato mutthatāya maraõamukhā pamutto nāma hutvā, na hi maü upehãti na hi maü upagamissasi, mandiran ti rājadhānigehaü gantvā, kāmakāmãti ālapanam etaü, kāmaü kāmayamāno ti a, kuto ti kena nāma kāraõena. Taü sutvā Mahāsatto sãho viya asambhãto āha: @@ @@ Ta. nataü vareyyā 'ti maraõaü iccheyya, icchatu patthetå 'ti a., na hi jãvitan ti pāpadhammo pana garahito jãvitaü na vareyya mā icchatu, jãvitaü hi tassa anāyatabhadrakattā dujjãvitaü nāma, yassā 'ti yassa attādino atthāya dussãlo alikaü bhaõeyya etaü attādivatthuü na taü purisaü duggatãhi na tāyate na rakkhati, girimāvaheyyā 'ti samma porisāda mayā saddhiü ekācariyakule sikkhito evaråpo sahāyako hutvā ayaü jãvitahetu musā na kathetãti, kim pana na saddahasi: sace hi puratthimādibhedo vāto uņņhāya mahantaü pabbataü tulapicu viya ākāse āvaheyya taü saddhātabbaü ahaü ca musā na bhaõeyyan ti idaü pana na tv-eva saddhātabbaü Evaü vutte pi so na saddhahi yeva, atha Bodhisatto "ayaü mayhaü na saddahati, sapathena pi naü saddahāpessāmãti" cintetvā "samma porisāda, khandhato tāvā maü otārehi, sapatham pi katvā taü saddahāpessāmãti" vutte tena otāretvā bhåmiyaü ņhapito sapathaü karonto āha: #<[page 481]># %< 5. Mahāsutasomajātaka. (537.) 481>% @@ Tass' attho: sace icchasi evaråpehi āvudhehi susaüvihitārakkhe khattiyakule nibbatti nāma mā hotå 'ti asiü vā sattiü vā parāmasāmi a¤¤aü vā yaü icchasi taü sapatham pi te samma ahaü karomi yathā ahaü tayā mutto gantvā brāhmaõassa anaõo hutvā saccam anurakkhanto punāgamissan ti. Tato porisādo "ayaü Sutasomo khattiyehi akattabbaü sapathaü karoti. kim me iminā, etamhā aham pi khattiyarājā, mam' eva bāhulohitaü gahetvā devatāya balikammaü karissāmi, ayaü ativiya kilamatãti" cintetvā āha: @@ Ta. punarāvajasså 'ti puna āgaccheyyāsi. Atha naü Mahāsatto "samma mā cintayi, catasso satārahā gāthā sutvā dhammakathikassa påjaü katvā pāto vāgamissan" ti vatvā g. ā.: @@ Atha naü porisādo "mahārāja tumhe khattiyehi akattabbaü sapathaü karittha, taü anusareyyāthā" 'ti vatvā "samma porisāda, tvaü maü daharakālato paņņhāya jānāsi, hassena pi me musā na kathitapubbaü, sv-āhaü idāni rajje ņhito dhammādhammaü jānanto kiü musā kathessāmi, saddaha mayhaü, #<[page 482]># %<482 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ ahaü te balikammaü pāpuõissāmãti" saddahāpito "tena hi gaccha mahārāja, tumhesu anāgatesu balikammaü na bhavissati, devatāpi tumhehi vinā na sampaņicchati, mā me balikammassa |antarāyaü karitthā" 'ti M-aü uyyojesi, so Rāhumukhā pamuttacando viya nāgabalo thāmasampanno khippam eva nagaraü pāpuõi, senāpi 'ssa "Sutasomarājā paõķito madhuradhammakathiko ekadvekathā kathetuü labhanto porisādaü dametvā sãhamukhā muttamattavāraõo viya āgamissatãti" ca "rājānaü porisādassa datvā āgatā ti no garahissatãti" ca cintetvā bahinagare yeva niviņņhā naü dårato va āgacchantaü disvā paccuggantvā vanditvā "ki¤cittha mahārāja porisādena na kilamitthā" 'ti paņisanthāraü katvā "porisādena mayhaü mātāpitåhi pi dukkarataraü kataü, tathārupo nāma caõķo sāhasiko mama dhammakathaü sutvā maü vissajjesãti" vutte rājānaü alaükaritvā hatthikkandhaü āropetvā parivāretvā nagaraü pavisiüsu, taü disvā sabbe nāgarā tussiüsu, so pi dhammasoõķatāya mātāpitaro adisvā va "pacchāpi ne passissāmãti" rājanivesanaü pavisitvā rājāsane nisajja brāhmaõaü pakkosāpetvā massukammāni 'ssa āõāpetvā taü kappitakesamassuü nahātānulittaü vatthālaükārapatimaõķitaü katvā ānetvā dassitakāle sayaü pacchā nahātvā tassa attano bhojanaü dāpetvā tasmiü bhutte sayaü bhu¤jitvā taü mahārahe pallaüke nisãdāpetvā dhammagarukatāy' assa gandhamālādãhi påjaü katvā sayaü nãcāsane nisãditvā "tumhehi mayhaü ābhatā gāthā suõāma ācariyā" 'ti yāci. Tam atthaü dãpento Satthā āha: @@ #<[page 483]># %< 5. Mahāsutasomajātaka. (537.) 483>% @< suõoma gāthāyo satārahāyo yā me sutā assu hitāya brahme ti. || Ja_XXI:406 ||>@ Ta. etadavocā 'ti etaü avoca. Brāhmaõo Bodhisattena yācitakāle gandhehi hatthe ubbaņņetvā pasibbakā manoramaü potthakaü nãharitvā ubhohi hatthehi gahetvā "tena hi mahārāja Kassapadasabalena desitā rāgamadādinimmadanā ālayasamugghātavaņņupacchedataõhakkhayatthāya virāganirodhāmatamahānibbānasampāpikā catasso satārahā gāthā suõāhãti" vatvā potthakaü olokento āha: @@ @@ @@ @@ Ta. sakidevā 'ti ekavāram: eva, sabbhãti sappurisehi, sā nan ti sā sabbhi saügati samāgamo ekavāraü pavatto pi taü puggalaü pāleti rakkhati, nāsabbhãti asappurisehi pana bahuü suciram pi kato saügamo ekaņņhāne nivāso na pāleti, na thāvaro hotãti a., samāsethā 'ti saddhiü nisãdeyya, sabbe pi iriyāpathe paõķiten' eva saddhiü pavatteyyā 'ti a., santhavan ti mittasanthavaü, sataü saddhamman ti paõķitānaü Buddhādãnaü sattatiüsabodhapakkhiyadhammasaükhātaü saddhammaü seyyo hoti, etaü dhammaü ¤atvā vaķķhi yeva hotãti, hāni nāma n' atthãti a., rājarathā ti rājånaü ārohaniyarathā, #<[page 484]># %<484 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ sucittā ti suparikammakatā, sabbhi pavedayāntãti Buddhādayo santo sabbhãti saükhaü gataü sobhanaü uttamaü nibbānaü pavedenti, so nibbānasaükhāto santadhammo jaraü na upeti na jãtati, nabhā ti ākāso, dåre ti paņhavã hi sappatiņņhā saīgahaõā ākāso nirālambo appatiņņho, iti ubho ete ekā baddhāpi visaüyogaņņhena anupalittaņņhena ca dåre nāma honti, pāran ti orimatãrato paratãraü, tadāhå ti taü āhu. Iti brāhmaõo catasso satārahā gāthā Kassapadasabalena desitaniyāmena desetvā tuõhi ahosi, tā sutvā M. "saphalaü me āgamanan" ti tuņņhacitto "imā gāthā n' eva sāvakabhāsitā na isibhāsitā na |kavikatā, sabba¤¤unā va bhāsitā, kin nu kho agghantãti" cintetvā "imāsaü sakalam pi cakkavāëaü yāva Brahmalokā sattaratanapuõõaü katvā dadamāno n' eva anucchavikaü kātuü sakkoti, ahaü kho pan' assa tiyojanasate Kururaņņhe sattayojanike Indapattanagare rajjam dātuü pahomi, atthi khv-assa rajjaü kāretum bhāgyan" ti aīgavijjānubhāvena olokento nāddasa, tato senāpatiņņhānādãni cintetvā ekagāmabhojanam pi tassa bhāgyaü adisvā dhanalābhassa olokento koņidhanto paņņhāya oloketvā catunnaü kahāpaõasahassānaü bhāgyaü disvā "ettakena naü påjessāmãti" catasso sahassatthavikā dāpetvā "ācariya tumhe a¤¤esaü khattiyānaü imā gāthā desetvā kiü labhathā" 'ti pucchi, "ekekāya sataü sataü mahārāja, ten' eva satārahā nāma jātā" ti āha, atha naü Mahāsatto "ācariya tvaü attanā gahetvā vicaraõabhaõķassa anagghaü na jānāsi, ito paņņhāya tā sahassārahā nāma hontå" 'ti vatvā gātham āha: @@ Ath' assa ekaü sukhayānakaü datvā "brāhmaõaü sotthinā gehaü pavesethā" #<[page 485]># %< 5. Mahāsutasomajātaka. (537.) 485>% \<[... content straddling page break has been moved to the page above ...]>/ 'ti purise āõāpetvā taü uyyojesi, tasmiü khaõe Sutasomena ra¤¤ā satārahā yathā sahassārahā katvā påjitā, sādhå sādhå 'ti mahāsādhukārasaddo ahosi, tassa mātāpitaro taü saddaü sutvā "kiüsaddo nām' eso" ti pucchitvā yathābhåtaü sutvā dhanalolatāya Mahāsattassa kujjhiüsu, so pi brāhmaõaü uyyojetvā tesaü santikaü gantvā vanditvā aņņhāsi, ath' assa pitā "tāta evaråpassa sāhasikacorassa hatthato mutto sãti" paņisanthāram pi akatvā attano dhanalolatāya "saccaü kira tāta tayo catasso gāthā sutvā cattāri sahassāni dinnānãti" pucchitvā "saccan" ti vutte @@ Ta. paccattamevā 'ti attanā jānāhi, kudhatthãti kuhiü atthi Atha naü Mahāsatto "nāhaü tāta dhanena vaddhiü icchāmi sutena icchāmãti" sa¤¤āpento āha: @@ @@ @@ #<[page 486]># %<486 XXI. Asãtinipāta.>% @< tam eva sakkacca nisāmayāmi, na hi tāta dhammesu mam' atthi tittãti. || Ja_XXI:415 ||>@ Ta. vo ti nipātamattaü, santo ti ete ca maü bhajeyyun ti icchāmi, savantãhãti nadãhi, sakassā 'ti tiņņhatu Nandabrāhmano yadā ahaü attano dāsassāpi suõomi Eva¤ ca pana vatvā "mā maü tāva dhanahetu paribhāsi, ahaü `dhammam sutvā āgamissāmãti' sapathaü katvā āgato, idān' āhaü porisādassa santikaü gamissāmi. idaü vo rajjaü gaõhathā" 'ti niyyādento @@ Ta. kante ti santike. Tasmiü samaye pitu ra¤¤o hadayaü uõham ahosi, so "tāta Sutasoma kin nām' etaü kathesi, caturaīginiyā senāya coraü gahessāmãti" vatvā g. āha: @@ Ta. hanāmā 'ti sace evaü payojitā senā taü gahetuü na sakkonti atha naü sakalaraņņhavāsino gahetvā gantvā hanāma sattuü mārema taü attano paccāmittan ti a Atha naü mātāpitaro assupuõõamukhā "tāta mā gantuü labbhā" ti yāciüsu, soëasasahassā nāņakitthiyo pi sesaparijano pi "amhe anāthe katvā kuhiü gacchasi devā" 'ti parideviüsu, sakalanagare koci sakabhāvena saõņhātuü asakkonto "porisādassa kira paņi¤¤aü datvā āgato, idāni catasso satārahā gāthā sutvā dhammakathikassa sakkāraü katvā mātāpitaro vanditvā puna kira corassa santikaü gamissatãti" sakalanagaraü ekakolāhalaü ahosi, #<[page 487]># %< 5. Mahāsutasomajātaka. (537.) 487>% \<[... content straddling page break has been moved to the page above ...]>/ so mātāpitunnaü vacanaü sutvā @@ Ta. jãvaü gahetvānā 'ti jãvagāhaü gahetvā, taü tādisan ti taü tena kataü tathāråpaü pubbakiccan ti purimaupakāraü, janindā 'ti pitaraü ālapati. So mātāpitaro assāsetvā "amma tāta tumhe mayhaü mā cintayittha, katakalyāõo ahaü, chakāmaggissariyaü na dullabhan" ti mātāpitaro vanditvā sesajanaü anusāsetvā pakkāmi. Tam atthaü pakāsento Satthā gātham āha: @@ Ta. saccānurakkhamāno ti saccaü anurakkhamāno, agamāsãti taü rattiü nivesane yeva sayitvā punadivase aruõuggamanavelāya mātāpitaro vanditvā sesajanaü anusāsetvā assumukhena nānappakāraü paridevantena itthāgārādijanena anugato nagarā nikkhamma taü janaü nivattetuü asakkonto mahāmagge daõķakena tiriyaü lekhaü katvā "imaü mayi sasnehā mā atikkamiüså" 'ti āha, mahājano tejavato sãlavantassa āõaü atikkamituü asakkonto mahāsaddena paridevamāno taü sãhavijambhitena gacchantaü olokento ņhatvā tasmiü dassanåpacāraü atikkamante ekarāvaü ravanto nagaraü pāvisi, so pi āgatamaggen' eva tassa santikaü gato, tena vuttaü: agamāsi so yattha so porisādo ti. Tato porisādo cintesi: "sace mama sahāyo Sutasomo āgantukāmo āgacchatu vā mā vā rukkhadevatā me yaü icchatu taü karotu, #<[page 488]># %<488 XXI. Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ ime rājāno māretvā pa¤ca madhuramaüsena balikammaü karissāmãti" citakaü katvā aggiü jāletvā "aügāraü tāva hotå" 'ti tassa sålaü tacchantassa nisinnakāle āgato, atha naü porisādo disvā tuņņhacitto "samma gantvā kattabbakiccaü te katan" ti pucchi, Mahāsatto "āma mahārāja Kassapadasabalena desitā me gāthā sutā, dhammakathikassa sakkāro ca kato, tasmā gantvā kattabbakiccaü nāma hotãti" dassetuü gātham āha: @@ Ta. yajasså 'ti maü māretvā devatāya vā ya¤¤aü yajassu maüsaü vā me khādāhãti a. Taü sutvā porisādo "ayaü rājā na bhāyati, vigatamaraõabhayo hutvā katheti, kissa nu kho esa ānubhāvo" ti cintetvā "a¤¤aü n' atthi: ayaü `Kassapadasabalena desitā me gāthā sutā' ti vadati, tāsaü etenānubhāvena bhavitabbaü, aham p' etaü kathāpetvā tā gāthā sossāmi, evaü aham pi nibbhayo bhavissāmãti" sanniņņhānaü katvā gātham āha: @@ Ta. khāditun ti khādanaü, tava khādanaü mayhaü pacchā vā pure vā na parihāyati, pacchāpi hi tvaü mayā khāditabbo va, pacitan ti nidhåmake nijjāle aggimhi pakkamaüsaü sādhupakkaü nāma hoti. #<[page 489]># %< 5. Mahāsutasomajātaka. (537.) 489>% Taü sutvā Mahāsatto "ayaü porisādo pāpadhammo, imaü thokaü niggahetvā lajjāpetvā kathessāmãti" cintetvā āha: @@ @@ Ta. dhamma¤cā 'ti imā ca gāthā navalokuttaradhammaü abhivadanti, kuhiü sametãti kattha samāgacchati, dhammo hi sugatiü vā agatiü vā pāpeti adhammo duggatiü, kuto dhamman ti vacãsaccamattam pi n' atthi kuto dhammo, kiü sutenā 'ti tvaü etena sutena kiü karissasi, mattikābhājanaü viya sãhavasāya abhājanaü tvaü dhammassa. So evaü kathite n' eva kujjhi, kasmā: Mahāsattassa mettānubhāvena mahantena, atha naü "kiü puna samma Sutasoma aham eva adhammiko" ti vatvā gātham āha: @@ Ta. kasmā no ti ye Jambudãpatale rājāno alaükatapaņiyattā mahābalaparivārā rathavaragatā migavaü carantā tikhiõehi sarehi mige vijjhitvā mārenti te avatvā kasmā tvaü maü yeva adhammikaü vadesi, yadi te niddosā aham pi niddoso yevā 'ti dãpeti. Taü sutvā Mahāsatto laddhiü bhindanto gātham āha: @@ Tass' attho: samma porisāda khattiyadhammaü jānantena pa¤ca pa¤ca 'ti hatthiādayo das' eva sattā maüsamayena na kho bhakkhā na kho khāditabbayuttakā, na kho t' eva vā pāņho, aparo nayo: khattiyena khattiyadhammaü jānantena pa¤canakhesu sattesu sasako sallako godho sāmi kummo ti ime pa¤c' eva sattā bhakkhitabbayuttakā na a¤¤e, #<[page 490]># %<490 XXI.Asãtinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ tvaü pana abbakkhaü purisamaüsaü bhakkhesi, tenāpi adhammiko ti. Iti so niggahaü patvā a¤¤aü nissaraõaü adisvā attano pāpaü paņicchādento gātham āha: @@ Ta. nakkhattadhamme ti tvaü nakkhatthadhammasaükhāte nãtisatthe na kusalo si, attano atthānatthaü na jānāsi, akāraõen' eva te loke paõķito ti kitti patthaņā, ahaü pana te paõķitabhāvaü na passāmi, atibālo sãti vadati. Atha naü Mahāsatto "samma khattadhamme kusalena nāma mādisen' eva bhavitabbaü, ahaü taü jānāmi, na puna tathattāya paņipajjāmãti" vatvā gātham āha: @@ Ta. kusalā ti tathattāya paņipajjanakusalā, pāyenā 'ti yebhuyyena nerayikā, ye pana tattha na nibbattanti te sesāpāyesu nibbattanti. Porisādo āha: @@ Ta. pāsādavāsā ti samma Sutasoma tava tiõõaü utånaü anucchavikā dibbavimānakappā tayo nivāsapāsādā, paņhavigavāssan ti paņhavã ca gāvo ca assā ca bahå, kāmitthiyo ti kāmavatthubhåtā itthiyo, kāsikacandana¤ cā 'ti kāsikavattha¤ ca lohitacandana¤ ca. #<[page 491]># %< 5. Mahāsutasomajātaka.(537.) 491>% \<[... content straddling page break has been moved to the page above ...]>/ sabbaü tahin ti eta¤ ca a¤¤a¤ ca upabhogaparibhogaü sabbaü tahiü attano nagare sāmitāya labhasi, sāmi hutvā yathā icchasi tathā paribhu¤jituü labhasi, so tvaü sabbaü etaü pahāya saccānurakkhã idhāgacchanto saccena kim ānisaüsaü passasi. Bodhisatto āha: @@ Ta. sādhutaran ti yasmā sabbe pi rasā sattānaü saccakāle yeva paõãtā honti tasmā saccaü tesaü sādhutaraü, yasmā vā viratisaccavacãsacce ņhitā jātimaraõasaükhātassa tebhåmakavaņņassa pāraü amatamahānibbānaü taranti pāpuõanti tasmā taü sādhutaran ti. Evam assa Mahāsatto sacce ānisaüsaü kathesi, tato porisādo vikasitapadumapuõõacandasassirãkam ev' assa mukhaü oloketvā "ayaü Sutasomo aīgāracitakaü maü sasålaü tacchantaü passati, cittutrāsamattam pi 'ssa n' atthi, kin nu kho esa satārahānaü gāthānaü ānubhāvo udāhu saccassa a¤¤ass' eva vā kassacãti" cintetvā "pucchissāmi tāva nan" ti pucchanto gātham āha: @@ Mahāsatto pi 'ssa ācikkhanto āha: @@ @@ #<[page 492]># %<492 XXI. {Asãtinipāta}.>% @< anānutappaü paralokaü gamissaü, yajassu ya¤¤aü khāda maü porisāda. || Ja_XXI:432 ||>@ @@ @@ @@ @@ @@ @@ Ta. kalyāõā ti kalyāõakammā, anekaråpā ti dānādivasena nekavidhā, ya¤¤ā ti dasavidhadānavatthupariccāgavasena ativipulā paõķitapasatthā ya¤¤āpi yiņņhā pavattitā, dhamme ņhito ti evaü dhamme patiņņhito mādiso ko nāma maraõassa bhāyeyya, anānutappan ti ananutappamāno, dhammena me issariyaü pasatthan ti dasavidharājadhammaü akopetvā dhammen' eva mayā rajjaü pasaüsitaü, kārā ti ¤ātisu ¤ātikiccāni nittesu ca mittakiccāni, dānan ti savatthukacetanā, bahudhā ti bahåhi ākārehi, bahunnan ti na pa¤cannaü ma dasannaü satassa pi sahassassa pi dinnam eva, santappitā ti gahitagahitabhājanāni påretvā suņņhu tappitā. #<[page 493]># %< 5. {Mahāsutasomajātaka}. (537.) 493>% Taü sutvā porisādo "ayaü Sutasomarājā sappuriso ¤āõasampanno, sac' āhaü etaü khādeyyaü muddhā me sattadhā phaleyya paņhavi vā pana me vivaraü dadeyyā" 'ti bhãtatasito "samma na tvaü mayā khāditabbayuttaråpo" ti vatvā gātham āha: @@ Ta. visan ti tatth' eva māraõasamatthaü halāhalavisaü, jalitan ti attano visatejen' eva jalitaü tena uggatejaü aggikkhandhaü viya vicarantaü āsãvisaü vā pana so gãvāya gaõheyya. Iti so Mahāsattaü "halāhalavisasadiso me tvaü, ko taü khādissatãti" vatvā tā gāthāyo sotukāmo taü yācitvā tena dhammagāravajananatthaü "evaråpānaü anavajjadhammānaü gāthānaü tvaü abhājanan" ti paņikkhitto pi "sakala-Jambudãpe iminā sadiso paõķito n' atthi, ayaü nāma mama hatthā mu¤citvā gantvā tā gāthā sutvā dhammakathikassa sakkāraü katvā nalāņena maccuü ādāya punāgato, ativiya sādhuråpā gāthā bhavissantãti" suņņhutaraü sa¤jātasavanādaro hutvā yācanto gātham āha: @@ Tass' attho: samma sutasoma narā nāma dhammaü sutvā kalyāõam pi pāpam pi jānanti, app-eva tā gāthā sutvā mama pi kusalapathadhamme mano rameyyā 'ti. Atha Mahāsatto "sotukāmo dāni porisādo, kathessāmi 'ssa nan" ti cintetvā "tena hi samma sādhukaü suõāhãti" taü ohitasotaü katvā Nandabrāhmaõena kathitaniyāmen' eva gāthānaü thutiü katvā chakāmāvacaradevesu ekakolāhalaü katvā devatāsu sādhukāraü dadamanāsu Mahāsatto porisādassa dhammaü kathesi: #<[page 494]># %<494 XXI. Asãtinipāta>% \<[... content straddling page break has been moved to the page above ...]>/ @@ @@ @@ @@ Tassa tena sukathitattā c' eva attano paõķitabhāvena ca "gāthā sabba¤¤åbuddhakathitā viyā" 'ti cintentassa sakalasarãraü pa¤cavaõõāya pãtiyā phari, Bodhisatte muducittaü ahosi, setacchattadāyakaü pitaram viya naü ama¤¤i, so "ahaü Sutasomassa dātabbahira¤¤asuvaõõe na passāmi, ekekāya pan' assa gāthāya ekekaü varaü dassāmãti" cintetvā gātham āha: @@ Ta. ānandãti ānandajāto, sesāni tass' eva vevacanāni, cattāro pi h' ete tuņņhākārā yeva. Atha naü Mahāsatto "kiü nāma tvaü varaü dassasãti" apasādento āha: #<[page 495]># %< 5. Mahāsutasomajātaka.(537.) 495>% @@ @@ Ta. yo ti yo tvaü maraõadhammo aham asmãti attano maraõaü na jānāsi na bujjhasi pāpadhammam eva karosi, hitāhitan ti idaü me kammaü hitaü idaü ahitaü idaü vinipātaü nessati idaü saggan ti na jānāsi, rase ti manussamaüsarase, vajjan ti vadeyyaü, avākareyyā 'ti vācāya datvā dehi me varan ti vuccamāno avākareyyāsi na dadeyyāsi, upabbajeyyā 'ti ko imaü kalahaü paõķito upagaccheyya. Tato porisādo "nāyaü mayhaü saddahati, saddahāpessāmi nan" ti gātham āha: @@ Ta. avikampamāno ti anolãyamāno Atha Mahāsatto "ayaü ativiya såro hutvā kathesi, karissati me vacanaü gaõhissāmi, sace pana `manussamaüsaü na khāditabban' ti paņhamam eva varaü varissaü ativiya kilamissati, paņhamaü a¤¤e tayo vare gahetvā pacchā etaü gaõhissāmãti" cintetvā āha: @@ #<[page 496]># %<496 XXI.Asãtinipāta.>% Ta. ariyassā 'ti ācārāriyassa, sakkhãti sakkhiķhammo ti mittadhammo, pa¤¤āõavatā ti ¤āõasampannena, sametãti Gaīgodakaü viya Yamunodakena saüsandati dhātuso hi sattā saüsandanti, passeyya tan ti porisādassa ciraü jãvitaü icchanto paņhamaü attano jãvitavaraü yācati paõķitassa hi pana mama jãvitaü dehãti vattuü ayuttaü api ca so mayham eva ārogyaü icchatãti cintetvā tussissatãti pi evam āha. So taü sutvā va "ayaü issariya dhaüsetvā idāni maüsaü khāditukāmassa evaü mahāanatthakārassa mahācorassa mayham eva jãvitaü icchati, aho mama hitakāmo" ti tuņņhamānaso taü va¤cetvā varassa gahitabhāvaü ajānitvā va taü varaü dadamāno gātham āha: @@ Ta. varānan ti catunnaü varānaü paņhamaü. Tato Bodhisatto āha: @@ Ta. katanāmadheyyā ti muddhani abhisittattā va muddhābhisittā katanāmadheyyā ti, na tādise ti tādise khattiye na adesi mā khādãti. Iti so dutiyaü varaü gaõhanto parosatānaü khattiyānaü jãvitavaraü gaõhi, porisādo pi 'ssa dadamāno āha: @@ #<[page 497]># %< 5. Mahāsutasomajātaka.(537.) 497>% Kiü pana te tesaü saddaü suõanti na suõantãti na sabbaü suõanti, porisādena hi rukkhassa dhåmajālupaddavabhayena paņikkamitvā aggi kato, aggino ca rukkhassa ca antare nisãditvā Mahāsatto tena saddhiü kathesi, tasmā sabbaü {asutvā} upaķķhupaķķham suõiüsu, te "idāni Sutasomo porisādaü damessati, mā bhāyathā" 'ti a¤¤ama¤¤aü samassāsesuü, tasmiü khaõe Mahāsatto imaü gātham āha: @@ Ta, parosatan ti atirekasataü, te gahitā ti tayā gahitā, talāvutā ti hatthatalesu āvutā. Iti Mahāsatto tatiyaü varaü gaõhanto tesaü khattiyānaü sakaraņņhaü niyyātanavaraü gaõhi, kiükāraõā: so akhādanto pi verabhayena sabbe te dāse {katvā} ara¤¤e yeva vāsāpeyya māretvā vā chaķķeyya paccantaü vā netvā vikkineyya, tasmā tesaü sakaraņņhaniyyātanavaraü gaõhi, itaro pi 'ssa dadamāno imaü gātham āha: @@ Catutthaü pana gaõhanto Bodhisatto imaü gātham āha: @@ #<[page 498]># %<498 XXI.Asãtinipāta.>% Ta. chiddan ti na ghanāvāsaü, tattha gāmādãnaü uņņhitattā savivaraü, vyādhitaü bhayāhãti porisādo idāni āgamissatãti tava bhayena kampamānā, lenamanuppaviņņhā ti dārake hatthesu gahetvā tiõagahanādinilãyanaņņhānaü paviņņhā, manussamaüsan ti duggandhajegucchapaņikkålaü manussamaüsaü pajaha nissakkatthe vā upayogaü, manussamaüsato viramāhãti attho. Evaü vutte porisādo pāõiü paharitvā hasanto "samma Sutasoma, kin nām' etaü kathesi, kath'āhaü tuyhaü etaü varaü dadeyyāmi, sace pi gaõhitukāmo a¤¤aü gaõhā" 'ti vatvā gātham āha: @@ Ta. vanan ti rajjaü pahāya imaü vanaü paviņņho. Atha naü Mahāsatto "tvaü manussamaüsassa piyattā `tato viramituü. na sakkomãti' vadasi, yo hi piyaü nissāya pāpaü karoti ayaü bālo" ti vatvā gātham āha: @@ Ta. tādiso ti janinda tādiso yuvā abhiråpo mahāyaso idaü nāma me piyan ti piyavatthåh' ālaggo attānaü niraükatvā sabbasugatãhi c' eva sukhavisesehi ca nuditvā niraye pātetvā na ve piyāni sevati, paramā va seyyo ti purisassa hi paramhā piyavatthumhā attā va varataro, labbhā piyā ti piyā nāma visayavasena c' eva pu¤¤ena ca ocitatthena vaķķhitatthena diņņhadhamme c' eva parattha ca devamanussasampattiü patvā sakkā laddhuü. Evaü vutte porisādo bhayappatto hutvā "ahaü Sutasomena gahitavaraü vissajjāpetum pi manussamaüsato viramitum pi na sakkomi, #<[page 499]># %< 5. Mahāsutasomajātaka.(537.) 499>% \<[... content straddling page break has been moved to the page above ...]>/ kin nu kho karissāmãti" assupuõõehi nettehi gātham āha: @@ Ta. vijānāhãti tvam pi jānāhi Tato Bodhisatto āha: @@ @@ Ta. yo ve ti samma porisāda yo idam me piyan ti pāpakiriyāya attānaü niraükatvā yāni vatthåni sevati so surāpemena visamissaü suraü pãtvā soõķo viya tena pāpakammena parattha nirayādãsu dukkhã hoti, saükhāyā 'ti jānitvā tuletvā piyāni hitvāpi adhammapaņisaüyuttāni piyāni chaķķetvā. Evaü vutte porisādo kapaõaü paridevanto gātham āha: @@ Ta. etassā 'ti manussamaüsaü dasseti, kintimahan ti kiü katvā ahaü taü varaü demi. Tato Mahāsatto imaü gātham āha: @@ #<[page 500]># %<500 XXI.Asãtinipāta.>% @< varassu samma iti maü avoca, icc-abravã tvaü na hi te sametãti. || Ja_XXI:462 ||>@ Ta. diguõan ti samma porisāda paõķitā nāma ekaü vatvā puna taü visaüvādento dutiyaü vacanaü na vadanti, iti maü avocā 'ti samma Sutasoma varassu varan ti evaü maü avocā 'ti, iccabravãti tasmā yaü tvaü iti abravi te idāni na sameti. Puna so rodanto yeva gātham āha: @@ Ta. pāpan ti kammapathaü apattaü, duccaritan ti kammapathappattaü, kilesan ti dukkhaü, manussamaüsassa kate ti manussamaüsassa hetu, upāgā ti upagato 'mhi, tan te ti taü tuyhaü, kath'āhaü varaü demi, mā maü mārayi, anukampaü kāru¤¤aü mayi karohi, a¤¤aü varaü gaõhā 'ti āha. Atha Mahāsatto āha: @@ Evaü tena paņhamaü vuttagāthaü āharitvā dassetvā varadāne ussāhaü janento gātham āha: @@ @@ #<[page 501]># %< 5. Mahāsutasomajātaka.(537.) 501>% @< aīgadhanaü jãvitaü cāpi sabbaü caje naro dhammam anussaranto ti. || Ja_XXI:466 ||>@ Ta. pāõan ti jãvitaü, santo ta¤ ca api jãvitaü cajanti, na dhammaü khippamavākarohãti idha khippaü mayhaü dehãti attho, etenā 'ti etena dhammena c' eva saccena ca sampajja sampanno upapanno hohi, surājaseņņhā 'ti taü saügaõhanto ālapati, caje dhanan ti samma porisāda paõķito puriso hatthapādādimhi aīge chejjamāne tassa rakkhanatthāya bahum pi dhanaü cajeyya, dhammamanussaranto ti aīgadhanajãvitaü pariccajanto pi satam dhammaü na vãtikkamissāmãti evaü dhammaü anussaranto. Evaü Mahāsatto imehi kāraõehi taü sacce patiņņhāpento idāni attano garubhāvaü dassetuü @@ Ta. yassā 'ti yamhā purisā, dhamman ti kusalākusalajotakaü kāraõaü, vija¤¤ā ti jāneyya, taü hissā 'ti taü ācariyakulaü etassa puggalassa patiņņhānaņņhena dãpaü uppanne bhaye gantabbaņhānaņņhena parāyana¤ ca, na tena mittin ti tena ācariyapuggalena saha paõķito kenaci kāraõena mettiü na jarayetha na vināseyya. Eva¤ ca pana vatvā "samma porisāda guõavantassa ācariyassa vacanaü nāma bhindituü na vaņņati, aha¤ ca taruõakāle pi tava piņņhiācariyo hutvā bahuü sikkhāpesiü, idāni Buddhalãëhāya satārahā gāthā kathesiü, tena me vacanaü kātuü arahasãti" āha, taü sutvā porisādo "Sutasomo mayhaü ācariyo c' eva paõķito ca, varo c' assa mayā dinno, kiü sakkā kātuü, ekasmiü attabhāve maraõaü nāma dhuvaü, manussamaüsaü na khādissāmi, dassāmi 'ssa varan" ti assudhārāhi pavattamānāhi uņņhāya Sutasomanarindassa pādesu patitvā varaü dadamāno imaü gātham āha: #<[page 502]># %<502 XXI.Asãtinipāta.>% @@ Atha naü Mahāsatto "evam atthu samma, sãle patiņņhitassa maraõam pi nāma varaü, gaõhāmi mahārāja tayā dinnaü varaü, ajja paņņhāya ācariyapathe patiņņhito 'si, evaü sante pi taü yācāmi: sace te mayi sineho atthi pa¤casãlāni gaõha mahārājā" 'ti āha, "sādhu samma dehi me sãlānãti", "gaõha mahārājā" 'ti, so Mahāsattaü pa¤capatiņņhitena vanditvā ekamantaü nisãdi, Mahāsatto pi taü sãle patiņņhāpesi, tasmiü khaõe tattha sannipatitā bhummadevā "Mahāsatte pãtiü janento Avãcito yāva bhavaggā a¤¤o porisādaü manussamaüsato nivāretuü samattho nāma n' atthi, aho Sutasomena dukkaraü katan" ti mahantena saddena vanaghaņaü unnādento sādhukāram adaüsu, tesaü saddaü sutvā cātummahārājikā ti evaü yāva Brahmalokā ekakolāhalaü ahosi, rukkhe laggitarājāno pi taü devatānaü sādhukārasaddaü suõiüsu, rukkhadevatāpi vimāne ņhitā va sādhåkāraü adāsi, iti devatānaü saddo såyati råpaü na dissati, devatānaü sādhukārasaddaü sutvā rājāno cintayiüsu: "Sutasomaü nissāya jãvitaü laddhaü, dukkaraü kataü Sutasomena porisādaü damento" ti Bodhisattassa thutiü kariüsu, porisādo Mahāsattassa pāde vanditvā ekamantaü aņņhāsi, atha naü Mahāsatto "samma khattiye mocehãti" āha, so cintesi: "ahaü etesaü paccāmitto, ete mayā mocitā `gaõhatha no paccāmittan' ti maü hiüseyyum pi, mayā jãvitaü cajantenāpi na sakkā Sutasomassa hatthato gahitaü sãlaü bhindituü iminā saddhiü yeva gantvā mocessāmi, evaü me abhayaü bhavissatãti", atha Bodhisattaü vanditvā "Sutasoma ubho pi gantvā khattiye mocessāmā" ti gātham āha: #<[page 503]># %< 5. Mahāsutasomajātaka.(537.) 503>% @@ Ta. satthā ti saggamaggassa desitattā satthā, taruõakālato paņņhāya sakhā ca. Atha naü Bodhisatto @@ te upasaükamitvā āha: @@ Ta. kammāsapādenā 'ti idaü Mahāsatto ubho pi gantvāna pamocayāmā sampaņicchitvā khattiyā nāma mānatthaddhā honti muttamattā iminā viheņhit' amhā 'ti porisādaü potheyyum pi haneyyum pi na kho pan' esa tesu dubbhissati aham ekako va gantvā paņi¤¤aü tāva nesaü gaõhāmãti cintetvā tattha gantvā te hatthatale āvuõitvā aggapādaīgulãhi bhåmiyaü phusamānāsu rukkhasākhāsu olambite vātappahāraõakāle nāgadantesu olambitakaraõķakadumāni viya samparivattante addasa, te pi taü disvā idāni 'mha arogā ti ekappahāren' eva mahāravaü raviüsu, atha te Mahāsatto mā bhāyathā ti assāsetvā mayā porisādato tumhākaü abhayaü gahitaü tumhe pana me vacanaü karothā 'ti vatvā evam āha, tattha na jātå 'ti ekaüsen' eva na dubbhetha. Tato te āhaüsu: @@ #<[page 504]># %<504 XXI. Asãtinipāta.>% Ta. paņissuõāmā 'ti evaü paņi¤¤aü adhivāsema sampaņicchāma api ca kho pana mayaü kilantā kathetuü na sakkoma tumhe sabbasattānaü saraõaü tumhe va kathetha mayaü vo vacanaü sutvā paņi¤¤aü dassāmā 'ti. Atha naü Bodhisatto "tena hi me paņi¤¤aü dethā" 'ti vatvā @@ Te pi sampaņicchamānā imaü gātham āhaüsu: @@ Ta. tumhe ca vo ti vokāro nipātamattaü. Iti Mahāsatto tesaü paņi¤¤aü gahetvā porisādaü pakkositvā "ehi, khattiye mocehãti" āha, so khaggaü gahetvā ekassa ra¤¤o bandhanaü chindi, rājā sattāhaü nirāhāro vedanāmatto sahabandhanacchedā mucchito bhåmiyaü pati, taü disvā Mahāsatto kāru¤¤aü katvā "samma porisāda, mā evaü chindãti" ekaü rājānaü ubhohi hatthehi daëhaü gahetvā ure katvā "idāni bandhanaü chindā" 'ti āha, atha porisādo khaggena chindi, Mahāsatto pi thāmasampannatāya taü ure nipajjāpetvā orasaputtaü viya muducittena otāretvā bhåmiyaü nipajjāpesi, evaü sabbe pi te bhåmiyaü nipajjāpetvā vaõe dhovitvā dārakānaü kaõõato suttaü viya saõikaü rajjuyo nikkaķķhitvā pubbalohitaü dhovitvā vaõe niddose katvā "samma porisāda, ekaü rukkhatacaü pāsāõe ghaüsitvā āharā" 'ti āharāpetvā saccakiriyaü katvā tesaü hatthatalāni makkhesi, taü khaõaü yeva vaõo phāsukaü ahosi, porisādo taõķule gahetvā vāraõaü paci, #<[page 505]># %< 5. Mahāsutasomajātaka. (537.) 505>% \<[... content straddling page break has been moved to the page above ...]>/ ubho janā parosataü khattiye vāraõaü pāyesuü, iti te sabbe santappitā, suriyo pi atthaügato, punadivase pi pāto ca majjhantike ca sāya¤ ca vāraõam eva pāyetvā tatiyadivase sasitthakaü yāguü pāyesuü, tāvatā arogā ahesuü, atha te Mahāsatto "gantuü sakkhissathā" 'ti pucchitvā "gacchāmā" 'ti vutte "ehi samma porisāda, sakaraņņhaü gacchāmā" 'ti āha, so rodamāno tassa pādesu patitvā "tvaü samma rājāno gahetvā gaccha, ahaü idh' eva målaphalāni khādanto vasissāmãti" āha, "samma idha kiü karissasi, ramaõãyan te raņņhaü, Bārāõasiyaü rajjaü karohãti", "samma kiü kathesi na sakkā mayā tattha gantuü, sakalanagaravāsino pi me verikā, te `mayhaü iminā mātā khāditā mayhaü pitā' ti maü paribhāsissanti, `gaõhath' imaü coran' ti ekaleķķunā va maü jãvitā voropessanti, aha¤ ca tumhākaü santike sãle patiņņhito, jãvitahetum pi na sakkā mayā paraü māretuü, nāhaü gacchāmi, ahaü manussamaüsato viratattā kittakaü jãvissāmi, idāni mama tumhākaü dassanaü n' atthãti" roditvā "gacchatha tumhe" ti āha, ath' assa Mahāsatto piņņhiü parimajjitvā "samma Sutasomo nāmāhaü, mayā hi tādiso kakkhaëo vinãto, Bārāõasivāsikesu kiü vattabbaü atthi, ahaü taü tattha patiņņhāpessāmã, attano rajjaü dvidhā bhinditvā dassāmãti", "tumhākam pi nagare mama verino atthi yevā" 'ti vutte "iminā mama vacanaü karontena dukkaraü kataü, yena ten' upāyena porāõakayase patiņņhāpetabbo esa mayā" ti cintetvā tassa palobhanatthāya nagarasampattiü vaõõento āha: @@ #<[page 506]># %<506 XXI. Asãtinipāta.>% @@ @@ @@ @@ Ta. sukatan ti nānappakārehi suņņhukataü, suniņņhitan ti sambhārayojanena taü suņņhuyojitaü, katheko ti kathaü eko, ramasãti målaphalāni khādanto kathaü ramissasi, ehi mahārāja gamissāmā 'ti, vellivilākamajjhā ti ettha vellãti rāsi vilākamajjhā ti vilaggamajjhā uttattaghanasuvaõõarāsippabhā c' eva tanudãghamajjhā ca 'ti dasseti, devesu 'ti devaloke accharā Indaü va ramaõãye Bārāõasinagare pubbe taü pamodayiüsu 'ti, tā hitvā idha kiü karissasi, ehi samma gacchāmā 'ti, tambupadhāne ti rattupadhāne sabbasayanamhãti sabbattharaõatthate sayane, sa¤¤ate ti anekabhåmike dassetvā attharattālaükatayutte tuvaü pubbe sayãti attho, sukhan ti tādisassa sayanassa majjhamhi sukhaü sayitvā idāni kathaü ara¤¤e ramissasi, ehi gacchāma sammā 'ti, nisãthe ti rattibhāge, hitvā ti evaråpaü sampattiü chaķķetvā, uyyānasampannaü pahåtamalyan ti mahārājā tava uyyānasampannaü nānāvidhapupphaü, migāciråpetapuran suramman ti taü uyyānaü Migāciran nāma nāmena upetaü puram pi te suņņhu rammaü hitvā ti evaråpaü manoramaü chaķķetvā. #<[page 507]># %< 5. Mahāsutasomajātaka (537) 507>% \<[... content straddling page break has been moved to the page above ...]>/ Iti Mahāsatto "app-eva nāma esa pubbe upabhuttaupabhogarasaü saritvā gantukāmo bhaveyyā" 'ti paņhamaü bhojanena palobhesi dutiyaü kilesena tatiyaü sayanena catutthaü naccagãtavāditena pa¤camaü uyyānena c' eva nagarena cā 'ti imehi ettakehi palobhetvā "ehi mahārāja, ahaü taü ādāya gantvā Bārāõasiyaü patiņņhāpetvā pacchā sakaraņņhaü gacchāmi, sace Bārāõasirajjaü na labhissāma kupaķķharajjan te dassāmi, kiü te ara¤¤avāsena, mama vacanaü karohãti" āha, so tassa kathaü sutvā gantukāmo hutvā "Sutasomo mayhaü atthakāmo anukampako paņhamaü kalyāõe patiņņhāpetvā `idāni porāõakayase patiņņhāpessāmãti' vadati, sakkhissati c' esa patiņņhāpetuü, iminā saddhiü yeva gantuü vaņņati, kim me ara¤¤enā" 'ti cintetvā tuņņhacitto tassa guõaü nissāya va¤¤aü kathetukāmo "samma Sutasoma kalyāõamittasaüsaggato sādhutaraü pāpamittasaüsaggato ca pāpataram nāma n' atthãti" vatvā āha: @@ @@ @@ @@ @@ #<[page 508]># %<508 XXI. Asãtinipāta.>% @< evam pi ce hoti asataü samāgamo anaddhaneyyo udakaü thale va. || Ja_XXI:484 ||>@ @@ @@ Ta. suve suve ti divase divase, anaddhaneyyan ti na addhānakkamaü, sare ti samudde, naraviriyaseņņhā 'ti naresu viriyena seņņha, udakaü sare vā 'ti samudde vaņņaudakaü viya, avyāyiko ti avigacchanako, yāvam pi tiņņheyyā 'ti yattakaü kālaü jãvitaü tiņņheyya tattakaü kālaü tath' eva hoti, na jãrati sappurisehi mittabhāvo. Iti so porisādo sattahi gāthāhi Mahāsattass' eva vaõõaü kathesi, so porisāda¤ ca te rājāno ca gahetvā paccantagāmaü agamāsi, paccantavāsino Mahāsattaü disvā nagaraü gantvā ācikkhiüsu, amaccā balakāyaü ādāya gantvā parivārayiüsu, Mahāsatto tena parivārena Bārāõasirajjaü agamāsi, antarāmagge janapadavāsino paõõākāraü datvā anugamaüsu, mahanto parivāro ahosi, tena saddhiü Bārāõasiü sampāpuõi, tadā porisādassa putto rājā hoti, senāpati Kāëahatthi yeva, nāgarā ra¤¤o ārocayiüsu: "mahārāja Sutasomo kira porisādaü dametvā ādāya idhāgacchati, nagaram assa pavisituü na dassāmā" 'ti sãghaü nagaradvārāni pidahitvā āvudhahatthā aņņhaüsu, Mahāsatto dvārapidahitabhāvaü ¤atvā porisāda¤ ca parosata¤ ca rājāno ohāya katãhi ca amaccehi saddhim āgantvā "ahaü Sutasomo rājā, dvāraü vivarathā" 'ti āha, purisā gantvā ra¤¤o ārocesuü, so "khippaü vivarathā" 'ti vivarāpesi, Mahāsatto nagaraü pāvisi, rājā ca Kāëahatthi ca paccuggamanaü katvā ādāya pāsādam āropayiüsu, #<[page 509]># %< 5. Mahāsutasomajātaka. (537) 509>% \<[... content straddling page break has been moved to the page above ...]>/ so rājāsane nisãditvā porisādassa aggamahesi¤ ca sesāmacce ca pakkosāpetvā Kāëahaņņhim āha: "Kāëahatthi kasmā ra¤¤o nagaraü pavisituü na dethā" 'ti, "so rajjaü karonto imasmiü nagare bahumanusse khādi, khattiyehi akattabbaü kari, sakala-Jambudãpaü chiddam akāsi evaråpo pāpadhammo, tena kāraõenā 'ti, idāni so evaråpaü karissatãti", "mā cintayittha, ahaü taü dametvā sãlesu patiņņhāpesiü, jãvitahetu pi ka¤ci na viheņņhessati, n' atthi vo tato bhayaü, evaü mā karittha, puttehi nāma mātāpitaro paņijaggitabbā, mātāpitiposakā hi saggaü gacchanti, itare nirayaü", evaü, so nãcāsane nisinnassa puttarājassa ovādaü datvā "Kāëahatthi tvaü ra¤¤o sahāyo c' eva sevako ca, ra¤¤āsi mahante issariye patiņņhāpito, tayāpi ra¤¤o attha¤ carituü vaņņatãti" senāpatim pi anusāsitvā "devi tuvam pi kulagehā āgantvā tassa santikā mahesiņņhānaü patvā puttadhãtāhi vuddhippattā, tayāpi tassa atthaü carituü vaņņatãti" deviyā ovādaü datvā tam eva vatthuü matthakaü pāpetuü dhammaü desento āha: @@ @@ @@ @@ #<[page 510]># %<510 XXI. Asãtinipāta>% Ta. ajeyyan ti ajeyyā nāma mātāpitaro, te jinanto rājā nāma na hoti. sace tvaü pitu santakaü rajjaü labhitvā tassa paņisattu hosi akiccakāri nāma bhavissasi, sakhāraü jinātãti kuņaņņena jināti, sace tvaü Kāëahatthi ra¤¤ā saddhiü mittadhammaü na påresi adhamme hutvā niraye nibbattissasi, na vibhetãti na bhāyati, sace tvaü ra¤¤o na bhāyasi ariyadhamme ņhitā nāma na hosi, jiõõan ti mahallakaü, tasmiü kāle abharantā puttā nāma na honti, santo ti paõķitā, ye na bhaõanti dhamman ti ye pucchitā sabhāvaü na vadanti na te paõķitā nāma, dhammaü bhaõantā ti ete rāgādayo pahāya parassa hitānukampakā hutvā sabhāvaü bhaõantā paõķitā nāma honti, nābhāsamānan ti na abhāsamānaü, amataü padan ti amatamahānibbānaü desentaü paõķitan ti jānanti, ten' eva porisādo maü ¤atvā pasanno cattāro vare datvā pa¤casu sãlesu patiņņhito, bhāsaye ti paõķito puriso dhammaü bhāseyya joteyya, Buddhādayo hi isayo, yasmā dhammo tesaü dhajo subhāsitadhajā nāma, subhāsitaü gaõhanti, bālā pana subhāsitaü gaõhantā nāma n' atthãti. Imassa dhammakathaü sutvā rājā ca senāpati ca tuņņhā "gacchāma mahārājānaü ānessāmā" 'ti nagare bheri¤ cārāpetvā nāgare sannipātetvā "tumhe mā bhāyathā, rājā kira dhamme patiņņhito, etha naü ānemā" 'ti mahājanaü ādāya Mahāsattaü purakkhatvā ra¤¤o santikam gantvā vanditvā kappake upaņņhāpetvā kappitakesamassuü nahātapasādhitaü rājānaü ratanarāsimhi patiņņhāpetvā abhisi¤citvā nagaraü pavesesuü, porisādarājā parosatānaü khattiyānaü Mahāsattassa ca mahāsakkāraü kāresi "Sutasomanarindena kira porisādo dametvā rajje patiņņhāpito" ti sakale-Jambudãpe mahākolāhalaü udapādi, Indapattanagaravāsino "rājāno āgacchantå" 'ti dåtaü pahiõiüsu, so tattha māsamattaü vasitvā "samma gacchāma mayaü, tvaü appamatto hohi, nagaradvāre ca nivesanadvāre cā 'ti pa¤ca dānasālā kārehi, dasarājadhamme akopetvā agatigamanaü pariharā" 'ti porisādam ovadi, parosatāhi rājadhānãhi balakāyo yebhuyyena sannipati, #<[page 511]># %< 5. Mahāsutasomajātaka. (537.) 511>% \<[... content straddling page break has been moved to the page above ...]>/ so tena balakāyena parivuto Bārāõasito nikkhami, porisādo pi nikkhamitvā upaķķhapathā nivatti, Mahāsatto avāhanānaü rājånaü vāhanāni datvā sabbe uyyojesi, te pi tena saddhiü sammoditvā yathārahaü vandanāliīganādãni katvā attano attano janapadaü gamiüsu, Mahāsatto pi nagaraü patvā mahantena issariyena Indapattavāsãhi devanagaraü viya alaükatanagaram pavisitvā mātāpitaro vanditvā paņisanthāraü katvā mahātalaü abhiråhi, so dhammena rajjaü karento cintesi: "rukkhadevatā mayhaü bahåpakārā, balikammalābham assā karissāmãti" so tassa nigrodhassa avidåre mahantaü taëākaü kāretvā bahåni kulāni pesetvā gāmaü nivesesi, gāmo mahā ahosi asãtimattāapaõasahassapatimaõķito, tam pi rukkhamålaü sākhantatato paņņhāya samatalaü kāretvā parikkhittaü vedikaü toraõadvārayuttaü akāsi, devatā pasãdi, kammāsapādassa damitaņņhāne niviņņhattā pana so gāmo Kammāsadammanigamo nāma jāto, sabbe pi rājāno Mahāsattassa ovāde ņhatvā dānādãni pu¤¤āni katvā saggapadaü pårayiüsu. Satthā imaü dhammadesanaü āharitvā "nāhaü bhikkhave idān' eva Aīgulimālaü damemi, pubbe p' esa mayā damito yevā" 'ti vatvā jātakaü samodhānesi: "Tadā porisādarājā Aīgulimālo ahosi, Kāëahatthi Sāriputto, Nandabrāhmaõo ânando, rukkhadevatā Kassapo, Sakko Anuruddho, sesarājāno Buddhaparisā, mātāpitaro mahārājakulāni, Sutasomarājā kira aham evā" 'ti. Mahāsutasomajātakaü. Asãtinipātavaõõanā niņņhitā.